सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/बृहत्साम

५. बृहत्साम ।। भरद्वाजः । ककुबुत्तरा बृहती । इन्द्रः ।।

बृहत्साम.
बृहत्.
बृहत्.

औ꣢꣯हो꣯इत्वा꣯मिद्धिहवा꣯महाऽ३ए꣢ ।। सा꣯तौ꣡꣯वा꣯जा । स्याका꣢᳐रा꣣ऽ२३४वा꣥: । तु꣡वा꣢ऽ२४ । औ꣣꣯हो꣤꣯वा। । वृ꣢त्रा꣡इषुवाइ । द्रासा꣢ऽ३१त् । पति꣢न्ना꣣ऽ२३४रा꣥: । । त्वां꣡꣯का꣯ष्ठा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ।। सूऽ᳒२᳒आ꣡र्वाऽ२३४ । ताः । उ꣥हुवाऽ६हा꣥उ । वा ।। श्रीः ।। औ꣢꣯हो꣯इतुवाऽ३मे꣢ ।। का꣯ष्ठा꣡ । सूअ꣢र्वा꣣ऽ२३४ता꣥: । स꣡त्वा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ । न꣢श्चा꣡इत्रवा । ज्राहा꣢ऽ३१ । स्तधृ꣢ष्णू꣣ऽ२३४या꣥ ।। म꣢ह꣡स्तवा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ।। नोऽ᳒२᳒आ꣡द्राऽ२३४इ। । वाः । उ꣥हुवाऽ६हा꣥उ । वा ।।श्रीः।। औ꣢꣯हो꣯इमहाऽ३ए꣢ ।। स्तवा꣡ । नोअ꣢द्रा꣣ऽ२३४इवा꣥: । गा꣡꣯मा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ । शु꣢वाꣲरथाइ । यामा꣢ऽ३१इ । द्रसं꣢का꣣ऽ२३४इरा꣥ ।। स꣢त्रा꣡꣯वा꣯जा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ।। नाऽ᳒२᳒जा꣡इ । नाऽ᳒२᳒जि꣡ग्यूऽ२३४ । षाइ । उ꣥हुवाऽ६हा꣥उ । वा ।। ह꣡स् ।।

दी. २९ उत् ८. मा. ३० दौ. ।।५।।

१२
त्वामिद्धि हवामहे सातौ वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥८०९ ॥ ऋ. ६.४६.१
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥८१० ॥


५. बृहत्साम ।। भरद्वाजः । ककुबुत्तरा बृहती । इन्द्रः ।।
औहोइत्वामिद्धिहवामहाऽ३ए ।। सातौवाजा । स्याकाराऽ२३४वाः । तुवाऽ२४ । औहोवा। । वृत्राइषुवाइ । द्रासाऽ३१त् । पतिन्नाऽ२३४राः । । त्वांकाष्ठाऽ३४ । औहोवा ।। सूऽ२आर्वाऽ२३४ । ताः । उहुवाऽ६हाउ । वा ।। श्रीः ।। औहोइतुवाऽ३मे ।। काष्ठा । सूअर्वाऽ२३४ताः । सत्वाऽ३४ । औहोवा । नश्चाइत्रवा । ज्राहाऽ३१ । स्तधृष्णूऽ२३४या ।। महस्तवाऽ३४ । औहोवा ।। नोऽ२आद्राऽ२३४इ। । वाः । उहुवाऽ६हाउ । वा ।।श्रीः।। औहोइमहाऽ३ए ।। स्तवा । नोअद्राऽ२३४इवाः । गामाऽ३४ । औहोवा । शुवाꣲरथाह । यामाऽ३१इ । द्रसंकाऽ२३४इरा ।। सत्रावाजाऽ३४ । औहोवा ।। नाऽ२जाइ । नाऽ२जिग्यूऽ२३४ । षाइ । उहुवाऽ६हाउ । वा ।। हस् ।।

दी. २९ उत् ८. मा. ३० दौ. ।।५।।

सम्पाद्यताम्

टिप्पणी

अथ बृहत्। वर्ष्म वै बृहत्। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तज् जागते ऽहन् भवति। पुंसो वा एतद् रूपं यद् बृहत् स्त्रियै जगती। तद् यद् अत्र बृहत् पृष्ठं भवति, तेनैवैतद् अहर् मिथुनं क्रियते। - जैब्रा ३.२६१

बृहत् शब्दोपरि संदर्भाः