सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/जनित्रे द्वे

15-जनित्रम्
जनित्रे द्वे.

१९
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः |
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः || ९४३ ||
ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां |
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ||९४४ ||
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः |
अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ||९४५ ||


(५२७।३) ।। जनित्रे द्वे । द्वयोर्वसिष्ठस्त्रिष्टुब्विश्वेदेवाः ।

हाउजनत् । त्रिः । जनद्धाउ । [ त्रिः] । होइ । जनत् । [ द्वे द्विः ।
हो। । जनात् । सोमःपवा । तेऽ३जनि । तामतीनाम् ।। जनितादाइ ।
वोऽ३जनि । तापृथिव्याः ।। जनिताग्नाइः । जनिता । सूरियस्या ।। हाउजनत् ।
(त्रिः)। । जनद्धाउ । (त्रिः) । होइ । जनत् । [ द्वे द्विः] । होइ । जनात् ।
जनितेन्द्रा । स्याऽ३जनि । तोऽ३४३ । ताऽ३वाऽ५इष्णोऽ६५६ः ।।


(५२७।४)
जनद्धाउ । (त्रिः)। जनदाउ । [ त्रिः] । जनत् । होइ । [ द्वे त्रिः] ।
सोमःपवा । तेऽ३जनि । तामतीनाम् । जनितादाइ । वोऽ३जनि । तापृथिव्याः ।। जनिताग्नाइः । जनिता । सूरियस्या । जनद्धाउ । [ त्रिः] । जनदाउ । [ त्रिः ।]
जनत् । होइ । [ द्वे त्रिः] । जनितेन्द्रा । स्याऽ३जनि । तोऽ३४३ ।
ताऽ३वाऽ५इष्णोऽ६५६ः ।। ( दी० ५ । प० ३७ । मा० ३१)९ फ । १०२८)

द्र. जनित्रम् (ऊहागानम्)