स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ७२

।। ईश्वर उवाच ।। ।।
द्विसप्ततीश्वरं विद्धि चन्द्रादित्येश्वरं प्रिये ।।
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ।। १ ।।
शंबरेण पुरा देवि निर्जिताः संगरे सुराः ।।
नष्टा रणं परित्यज्य प्राणत्राणपरायणाः ।। २ ।।
ग्रस्तं च राहुणा दृष्ट्वा शशांकं भयविह्वलम् ।।
विनतायाः सुतो ज्येष्ठः प्रोक्तः सूर्येण सारथिः ।। ३ ।।
वहारुण रथं शीघ्रं यत्र युद्धं न विद्यते ।।
श्रूयते चन्द्रसूर्यौ तौ दैत्यानां बलवत्तरौ ।। ४ ।।
राहुर्दंष्ट्राकरालस्तु स तृतीयो भयंकरः ।।
न ज्ञायते रणे चन्द्रो मृतो नष्टोऽथवा पुनः ।।५ ।।
 स च न ज्ञायते शक्रः क्व गतो वरुणो रणे।।
यमो न ज्ञायते कुत्र धनदस्य च का कथा।।६।।
एवमुक्तोऽरुणो रुग्णो रविणा रणमध्यतः।।
रथं संप्रेरयामास यत्र युद्धं न विद्यते ।। ७ ।।
एतस्मिन्नंतरे चन्द्रः समायातस्तु तत्क्षणात् ।।
राहुग्रहगृहीतोऽपि यत्र देवो दिवस्पतिः ।। ८ ।।
संत्रस्तः स विलोलाक्षः क्षणमात्रमचेतनः ।।
बभूव सहसा चन्द्रो दृष्ट्वा देवं दिवाकरम् ।। ९ ।।
शंबरेण रणे रुद्धा रुद्राश्च भयविद्रुताः ।।
जग्मुर्दिशो दश भयादसुरेन्द्रविभीषिताः ।। 5.2.72.१० ।।
साध्याः सर्वे भयत्रस्ता गता यत्र न दानवाः ।।
तेषु भग्नेषु देवेषु हतशिष्टेषु संगरे ।। ११ ।।
व्यधमत्सर्वगात्राणि वर्माणि च जनक्षये ।।
पलायमानदेवानामसुरो बलवच्छरैः ।। १२ ।।
पृष्ठतो निजघानाथ निकृत्ताश्च सहस्रशः ।।
अहं नष्टच्छलेनैव व्यग्रीभूते ऽसुरे तदा ।। १३ ।।
आसुरं रूपमास्थाय प्राणत्राणपरायणः ।।
शीघ्रं च गम्यते तावद्यावन्नायाति शंबरः ।। १४ ।।
इत्युक्तं निशिनाथेन भयभीतेन पार्वति ।।
चन्द्रादित्यौ क्षणान्नीतावरुणेन रथेन वै ।। १५ ।।
यत्र देवो जगन्नाथो गरुडस्थो जनार्दनः ।।
सुरसंघातसंकेतकिंनराकीर्णकंदरे ।। ।। १६ ।।
मंदरे सुरनारीणां नंदने वरचन्दने ।।
दृष्ट्वा तत्र जगन्नाथं शंखचक्रगदाधरम् ।।
स्तुतिं तौ चक्रतुर्देवौ चन्द्रसूर्यौ यशस्विनि ।। १७ ।।
नमो लोकत्रयाध्यक्ष स्वप्रभाजितभास्कर ।।
नमो विष्णो नमो जिष्णो नमस्ते कैटभांतक ।। १८ ।।
नमः सर्वक्रियाकर्त्रे जगत्त्रात्रे च ते नमः ।।
नमश्चक्रायुधाधृष्य नमो दानवघातिने ।। १९ ।।
नमः क्रमत्रयाक्रांतत्रैलोक्यांतर्हितोद्भव ।।
नमः प्रचंडदैत्येंद्रकुलकाल महाबल ।। ।। 5.2.72.२० ।।
नमो नाभिह्रदोद्भूतपद्मगर्भमहाप्रभो ।।
जनिताशेषलोकेशविरंचाय महाद्युते ।। २१ ।।
अमरारिविनाशाय महासमरशालिने ।।
नमस्ते विबुधाधीश शरणं भव नः प्रभो ।। २२ ।।
चन्द्रसूर्यकृतं स्तोत्रं श्रुत्वा देवो जनार्दनः ।।
आश्वास्य स्तुतिपूर्वेण प्राह देवो ह्यधोक्षजः ।। २३ ।। ।।
।। विष्णुरुवाच ।। ।।
स्वागतं चन्द्रसूर्यौ भो भवंतौ स्तुतिभाजनौ ।।
किं कारणमिह प्राप्तौ तद्ब्रूतां विगतज्वरौ ।। २४ ।।
नारायणेनैवमुक्तौ प्रोचतुश्चंद्रभास्करौ ।।
समरे निर्जिता देवाः शंबरेण दुरात्मना ।। २५ ।।
न ज्ञाताः क्त्र गतास्ते च आवां नष्टौ प्रयत्नतः ।।
अरुणेन इहानीतौ दृष्टस्त्वं देव दैवतः ।। २६ ।।
शंबरेण जिता देवाः स च सर्वत्र दृश्यते ।।
स्थले चैव जले चैव शंबरः क्रूरपौरुषः ।। २७ ।।
नश्यतां त्रिदशेंद्राणां पृष्ठतः शरवृष्टिभिः ।।
चिच्छेद नरवर्माणि च्छत्राणि च धनूंषि च ।। २८ ।।
वर्माणि च विचित्राणि मुकुटानि महांति च ।।
पृथूनि चापि चापानि चर्माणि विविधानि च ।। २९ ।।
गजाश्च मदसंभिन्नकपोलाः कोटिशः सुराः ।।
वाजिनश्चामरापीडा रत्नपर्याणभूषणाः ।। 5.2.72.३० ।।
विबुधा ध्वस्तसन्नाहा विगजा विपदातिनः ।।
विपदामाकराकारा बभूव सुरवाहिनी ।। ३१ ।।
ततो दैत्याधिपो मानी परिवृत्तो महारणात् ।।
निर्जितारिर्महातेजा ज्वालावानिव पावकः ।। ३२ ।।
वंद्यमानो मुनिगणैः स्तूयमानो महर्षिभिः ।।
आनंदितो जयाशीर्भिः प्रवरैर्दैत्यपुंगवैः।। ३३।।
तत्र सर्वर्द्धिसंपूर्णमासनं हेमभूषणम् ।।
अध्यतिष्ठत दैत्येंद्रस्तत्र मंगलवेश्मनि ।।
तत्रोपविष्टः शुशुभे दैत्यराजो महायशाः ।। ३४ ।।
दिव्यचंदनपुष्टांगः सुरपुष्पसमुज्ज्वलः ।।
मुकुटाकारजुष्टांगः सितचामरवीजितः ।।
मृतोत्थितैस्तथा दैत्यैर्दैत्याधीशैरधिष्ठितः ।। ३५ ।।
क्रतुभिर्मूर्त्तिमद्भिश्च सेव्य मानो महाबलः ।।
सर्वपुष्पोत्करयुतैर्नानाविहगनादिभिः ।। ३६ ।।
तत्र श्रीरतुला लोके तत्र लक्ष्मीर्निरर्गला ।।
तत्र कांतिर्द्युतिः शोभा शंबरो यत्र दानवः ।। ३७ ।।
एवं स दैत्यनृपतिः सभृत्यस्तत्र मोदते ।।
स्वयमिंद्रस्तु संजातश्चंद्रसूर्यौ कृतौ स्वकौ ।। ३८।।
तयोरिति वचः श्रुत्वा स देवः पुरुषोत्तमः ।।
चिरं ध्यात्वा स्वमनसि तदावोचदिदं प्रिये ।। ३९ ।।
चंद्रसूर्यौ मया ज्ञातं शंबरस्य विचेष्टितम् ।।
ब्रह्मणो वरदानेन भोक्तव्यं तपसः फलम्।। 5.2.72.४० ।।
शंबराय पुरा क्षिप्तं वज्रं कुलिशपाणिना ।।
हृदये निहतः सोऽपि तथापि न मृतोऽसुरः ।। ४१ ।।
गम्यतां च मयाज्ञप्तौ महाका लवनोत्तमे ।।
चन्द्रसूर्यौ ममादेशात्तत्र सिद्धिं च लप्स्यथ ।। ४२ ।।
तत्रानंतो महाकालो लिंगरूपो महेश्वरः ।।
तस्य चोत्तरतो देशे लिंगं कामप्रदं शिवम् ।। ४३ ।।
तस्य दर्शनमात्रेण कृतकृत्यौ भविष्यथः ।।
तस्य ज्वालासमूहेन मरणं शंबरस्य च ।।
भविष्यति न संदेहस्तस्मात्तत्रैव गम्य ताम्।। ४४ ।।
इत्युक्तौ वासुदेवेन चंद्रसूर्यौ यशस्विनि ।।
सत्वरं हृष्टरोमाणौ महाकालवनं गतौ ।। ४५ ।।
तत्र दृष्ट्वा महादेवं तेजसो राशिमव्य यम् ।।
स्तुतं च विविधैः स्तोत्रैः पूजितं कुसुमैः शुभैः ।। ४६ ।।
एतस्मिन्नंतरे वाणी लिंगमध्यात्समुत्थिता ।।
आश्वासयंती तरसा चन्द्रसूर्यौ हिमात्मजे ।। ४७ ।।
हतः स शंबरो दैत्यो गतौ तौ चन्द्रभास्करौ ।।
दैत्यानां निर्मितौ दुष्टौ पातालांतरसंस्थितौ ।। ४८ ।।
राहुकेतू ग्रहांते तु कृतौ समयपूर्वकौ ।।
स्थापितः स्वपदे शक्रो देवैः सह न संशयः ।। ४९ ।।
स्वं स्वं स्थानं गताः सर्वे लोकपाला मुदा युताः ।।
कांतिप्रतापसंयुक्तौ भवन्तौ भुवनत्रये ।। 5.2.72.५० ।।
गगने ग्रहनक्षत्रैः सहितौ विचरिष्यथः ।।
पूर्ववत्पुण्यपापानां साक्षिभूतौ भविष्यथः ।। ५१ ।।
इत्युक्तौ चन्द्रसूर्यौ तु तया वाण्या वरानने ।।
सन्तुष्टौ कृतकृत्यौ तु संजातौ लिंगदर्शनात् ।। ५२ ।।
एतस्मिन्नंतरे देवा विमानस्था समागताः ।।
यत्र चंद्रश्च सूर्यश्च महाका लवने शुभौ ।। ५३ ।।
ज्ञात्वा लिंगस्य माहात्म्यं नाम चकुः समाहिताः ।।
सेवितं चंद्रसूर्याभ्यां लिंगं तेजोमयं परम् ।। ५४ ।।
चन्द्रादित्येश्वरंनाम ख्यातिं यास्यति भूतले ।।
लिंगस्यास्य समुत्थेन ज्वालासंघेन शंबरः।।
दग्धो भृत्यजनैः सार्द्धं चन्द्रसूर्यानुसेवनात्।। ५५ ।।
इत्युक्त्वा त्रिदशाः सवें समीपे सर्वतः स्थिताः।।
स्तुवन्तो विविधैः स्तोत्रैश्चंद्रादित्येश्वरं शिवम्।। ५६ ।।
चन्द्रादित्यौ च तत्रस्थौ स्थितौ लिंगसमीपतः ।।
आराधयन्तौ देवेशं पदं प्राप्तौ च पूर्ववत् ।। ५७ ।।
ये पश्यंति नरा भक्त्या चन्द्रादित्येचरं शिवम् ।।
ते यांति सूर्यलोकं तु चन्द्रलोकं तथैव च ।।५८।।।
विमानैः सूर्यसकाशैस्तथा चंद्रप्रभैः शुभैः ।।
यावच्चन्द्रश्च सूर्यश्च तावत्तेषां सुखं भवेत् ।। ५९ ।।
चन्द्रसूर्योपरागे तु चंद्रादित्येश्वरं शिवम् ।।
ये पश्यंति नरा भक्त्या स्नात्वा शिप्रां च पावनीम्।। 5.2.72.६० ।।
तेषां कुलशतं यावत्पैतृकं मातृकं तथा ।।
लोके चंद्रस्य सूर्यस्य मोदते शाश्वतीः समाः।। ।। ६१ ।।
अमासोमसमायोगे ये पश्यन्ति प्रसंगतः ।।
चन्द्रादित्येश्वरं देवं न ते यांति यमालयम् ।। ६२ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
चन्द्रादित्येश्वरेशस्य श्रूयतां करभेश्वरम् ।। ६३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीति लिङ्गमाहात्म्य उमामहेश्वरसंवादे चद्रादित्येश्वरमाहात्म्यवर्णनंनाम द्विसप्ततितमोऽध्यायः ।। ७२ ।।