स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ८३

।। श्रीहर उवाच ।। ।।
बिल्वेश्वरस्य माहात्म्यं शृणु सुन्दरि सादरम् ।।
यस्य श्रवणमात्रेण मुच्यते सर्वपातकैः ।। १ ।।
आदिकल्पे महादेवि लोकानामनुकम्पया ।।
कल्पवृक्षास्ततो जाता ब्रह्मणो ध्यायतः पुरा ।। २ ।।
तेषां मध्ये बिल्ववृक्षः श्रीवृक्ष इति गीयते ।।
अधस्तात्तस्य वृक्षस्य पुरुषः कांचनप्रभः ।। ३ ।।
उपविष्टस्तदा दृष्टो ब्रह्मणा लोककर्तृणा।।
फलानि तस्य पत्राणि विविधानि निरन्तरम् ।। ४ ।।
भक्षयत्यतिसंहृष्टो हद्यानि च मृदूनि च ।।
बद्धगोधांगुलित्रश्च शरी धन्वी तथैव च ।। ५ ।।
खङ्गी किरीटमाली च कुण्डली कवची तथा ।।
महोरस्को महोत्साहः सिंहसंहननो युवा ।। ६ ।।
ब्रह्मणा च कृतं नाम बिल्व इत्यभिविश्रुतम् ।।
तमिन्द्रो वरयामास राजा त्वं भूतले भव ।। ७ ।।
त्रिविष्टपस्य भूमिस्थः सखाभूतो मम प्रियः ।।
ददामि ते वैजयन्तीं मालामम्लानपंकजाम् ।। ८ ।।
यस्याः प्रभावतः शस्त्रं रणे न प्रभविष्यति।।
सोऽब्रवीद्यदि मे वज्रमायुधं त्वं प्रयच्छसि ।।९।।
तत्स्यां पृथिव्यां राजाहं नान्यथा रोचते मम।।
ततोऽहं पालयिष्यामि सत्येनेमां वसुन्ध राम्।।५.२.८३.१० ।।
इंद्र उवाच ।। ।।
एवं भवतु भद्रं ते भव राजा प्रजाहितः ।।
स्मरणादेव वज्रस्ते करे यास्यति नान्यथा ।।११।।
स एवमुक्तस्तेजस्वी बिल्वो राजा बभूव ह।।
कपिलोनाम धर्मात्मा वेदवेदांगपारगः ।।१२।।
सखा बभूव बिल्वस्य तस्य विप्रर्षिसत्तमः ।।
स तेन सह संगम्य सुखासीनो वरानने ।।१३।।
चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनःपुनः ।।
तथा कथान्तरे वादः परस्परमभूत्तयोः ।।१४।।
दानं प्रधानं तीर्थं तु बिल्वेनोक्तं पुनःपुनः ।।
ब्रह्म श्रेष्ठं तपः श्रेष्ठमित्युक्तं कपिलेन तु।।१५।।
बिल्व उवाच।।
दानाद्राज्यं सुखं भोगा ऐश्वर्यं स्वर्गमक्षयम्।।
प्राप्यते द्विजशार्दूल कथं ब्रह्म प्रशंसससि।।१६।।
कपिल उवाच।।
वेदाद्यज्ञाः प्रवर्त्तंते वेदादिष्टिश्च कामिका।।
प्रवर्त्तंते क्रिया वेदाद्वेदमूलमिदं जगत्।।१७।।
।। ।। बिल्व उवाच ।। ।।
संसारे पार्थिवाः श्रेष्ठाः समर्था लोकपालने ।।
लोकपालोपमा लोके कथं ब्रह्म प्रशंससि ।। १८ ।।
।। कपिल उवाच ।। ।।
मुख्या वै ब्राह्मणाः प्रोक्ताः शापानुग्रहकारकाः ।।
पितरः पार्थिवानां तु किं त्वं बिल्व न मन्यसे ।। १९ ।।
एवं कौतूहले जाते कपिलो द्विजसत्तमः ।।
बिल्वेन ताडितो मूर्ध्नि वज्रेणानतपर्वणा ।। ५.२.८३.२० ।।
वज्रेण स द्विधा छिन्नः कपिलो ब्रह्मविद्यया ।।
संधार्य स्वशरीरं तु ममांतिकमुपागतः ।। २१ ।।
स्तुतोऽहं विविधैः स्तोत्रैः सम्यगाराधितो ह्यहम् ।।
मया दत्तमव्ययत्वं कुलिशाद्ब्राह्मणस्य तु ।। २२ ।।
द्विजः समागतो बिल्वं पुनः सख्यमभूत्तयोः ।।
पुनस्तु तादृशो वादः संजातः पर्वतात्मजे ।। २३ ।।
वामपादेन चाप्येनं बिल्वो विप्रमताडयत् ।।
पुनश्च वज्रमादाय जघानैनं तदा दृढम्।। २४ ।।
न मृतिं न व्यथां तस्य तद्वज्रमकरोत्पुनः ।।
अवध्यत्वमथो ज्ञात्वा बिल्वस्तस्य महात्मनः ।। २५ ।।
 नारायणमथासाद्य प्रार्थयामास चेप्सितम्।।
वरदोऽस्मीति तुष्टेन विष्णुना स च मोदितः ।।
प्रोवाच प्रणतो विष्णुमिदं देवि महामनाः ।। २६ ।।
।। बिल्व उवाच ।। ।।
कपिलोनाम विप्रर्षिरवध्योऽक्षय एव च ।।
सखा मम हृषीकेश स च मामाह नित्यशः ।।
बिभेम्यहं न देवस्य राक्षसस्यासुरस्य च ।। ।। २७ ।।
पिशाचस्यापि यक्षस्य न चैवान्यस्य कस्यचित् ।।
बिभेमीति यथा ब्रूयां तथा त्वं कर्त्तुमर्हसि ।। २८ ।।
एवमुक्तस्तु बिल्वेन स देवः पुरुषोत्तमः ।।
एवं भविष्यतीत्युक्त्वा कपिलस्याश्रमं गतः ।।२९।।
स प्रविश्याश्रमं देवं कपिलेन प्रपूजितः ।।
कपिलं प्रत्युवाचेदं सामपूर्वं जनार्द्दनः ।। ।। ५.२.८३.३० ।।
भगवन्ब्राह्मणश्रेष्ठ वेदवेदांगपारग ।।
वरमेकं वृणोम्यद्य विप्रेंद्र दातुमर्हसि ।। ३१ ।।
प्रसादितोऽहं बिल्वेन नृपेंद्रेण पुनःपुनः ।।
वरदोऽ स्मीति चाप्युक्तो वरं वव्रे महामुने ।। ३२ ।।
त्वया प्रोक्तं बिभेमीति ब्रूहि तस्मादनुग्रहात् ।।
अभीतस्त्वं तथाप्यद्य मदर्थं तु वद प्रभो ।। ३३ ।।
कपिलस्त्वेवमुक्तो वै विष्णुना मधुरं वचः ।।
उवाच न बिभेमीति भूयोभूयो जनार्दन ।। ३४ ।।
नाहं वक्ष्ये बिभेमीति तेनोक्तं नोच्यते मया ।।
एतच्छ्रुत्वा वचस्तस्य कपिलस्य जनार्द्दनः ।।
उवाच चक्रमुद्यम्य भयं विप्रस्य दर्शयन् ।। ३५ ।।
न चेद्वक्ष्यसि भीतोऽहं चक्रं ते प्रहरामि वै ।। ३६ ।। ।।
।। कपिल उवाच ।। ।।
किं वृथा प्रियचक्रस्य विष्णो क्लेशमिहेच्छसि ।।
नाहं चक्रस्य ते गम्यः प्रसादात्त्र्यंबकस्य हि ।। ३७ ।।
ततः स मुष्टिमादाय कुशानां कपिलस्तदा ।।
वासुदेवं समासाद्य तिष्ठतिष्ठेत्यभाषत ।। ३८ ।।
अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम् ।।
तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन ।। ३९ ।।
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ।।
निमेषांतरमात्रं तु कृष्णस्य कपिलस्य च ।। ५.२.८३.४० ।।
दिव्यास्त्राणां कुशानां च युद्धं समभवद्दृढम् ।।
निरालंबेंऽबरे देवि देवानां भयमाविशत् ।। ४१ ।।
एतस्मिन्नंतरे ब्रह्मा सुरैः परिवृतस्तदा ।।
आजगामाति संतप्तः कृष्णं वचनमब्रवीत् ।। ४२ ।।
भगवन्भूतभव्येश भवबंधभयापह ।।
हृषीकेश हृषीकेश सूष्टिसंहारकारक ।। ४३ ।।
समाराध्य जगन्नाथ शक्रा द्यास्त्रिदिवौकसः ।।
वसंति मुदिताः सर्वे सर्वकामसमन्विताः ।। ४४ ।।
आब्रह्मस्तंबपर्यंतं त्रैलोक्यं सचराचरम् ।।
उत्पादितं धृतं व्याप्तं विष्णुना प्रभविष्णुना ।। ४५ ।।
तेनैकेन विशुद्धेन सर्वगेन महात्मना ।।
इति स्म मुनयः सर्वे उदिता मुनिसत्तमाः ।। ४६ ।।
वदंति कारणं चास्य त्रैलोक्यस्य जनार्द्दनः ।।
देवदानवदैत्यैश्च मुनिचारणपन्नगैः ।। ४७ ।।
वरार्थिभिश्च प्रवरैः पूज्यसे गरुडध्वज ।।
किं भवानेव गोर्विद वृथा युध्यसि स द्विजैः ।। ।। ४८ ।।
कपिलस्य च विप्रस्य हराल्लब्धवरस्य च ।।
किं न वेत्सि यथा ह्येष प्रसादात्पारमेश्वरात्।। ४९।।
अवध्यत्वमनुप्राप्तो ह्यजेयत्वं च संयुगे ।।
न चैवं त्वद्विधा देव ब्राह्मणेषु विकुर्वते ।। ५.२.८३.५० ।।
ब्रह्म च ब्रह्मणो मूलं त्वयैव प्राक्प्रतिश्रुतम् ।।
तस्मादाशु निवर्तस्व मत्वैनं ब्राह्मणं विभो ।। ५१ ।।
इत्थं निशम्य देवेशो वाक्यं ब्रह्ममुखाच्च्युतम् ।।
योगेन तद्बलं ज्ञात्वा कपिलस्य तु शंकरम् ।। ५२ ।।
जगाम परमं लोकं पूज्यमानस्त्रिविष्टपैः ।।
गते जनार्दने बिल्वो विललाप पुनः पुनः ।। ५३ ।।
युद्धं सुदारुणं श्रुत्वा कृष्णस्य कपिलस्य च ।।
कथं जेष्यामि कपिलं कथं मे निर्वृतिर्भवेत् ।।
कस्याहं शरणं यामि को मे त्राता भविष्यति ।। ५४ ।।
न जितः कपिलो युद्धे विष्णुना प्रभविष्णुना ।।
मया संस्पर्द्धते नित्यं कथं जेयो भविष्यति ।। ५५ ।।
अजेया ब्राह्मणा युद्धे शापानुग्रहकारकाः ।।
भस्म कुर्युर्जगत्सर्वं सदेवा सुरमानुषम् ।। ५६ ।।
ब्राह्मं हि परमं तेजो देवैरपि दुरासदम् ।।
एवं विलपतस्तस्य वासवः समुपागतः ।। ५७ ।।
विलपंतं कृशं बिल्वं वज्र हस्तमवेक्ष्य सः ।।
ममत्वाकृष्टहृदयः प्रत्युवाच पुरंदरः ।।५८।।
अलं शोकेन भूपाल शृणु मे वचनं परम्।।
यदाहं पीडितो युद्धे शंबरेण दुरात्मना ।।
बलिष्ठेन सगर्वेण तदा पृष्टो मया गुरुः ।।५९।।
बृहस्पतिर्महातेजास्तेनोक्तं तु तदा नृप ।।
गच्छ शक्र ममादेशान्महाकालवनं शुभम् ।। ५.२.८३.६० ।।
यत्र संति सुदिव्यानि लिंगानि विविधानि च ।।
भुक्तिमुक्तिकराण्येव वांछितार्थप्रदानि च।।६१।।
तेषां मध्ये लिंगमेकमाराधय शचीपते ।।
यस्य दर्शनमात्रेण रणे धृष्टो भविष्यसि ।।
तस्य तद्वचनाद्बिल्व सम्यगाराधना कृता ।। ६२ ।।
मया लिंगस्य हर्षेण जितो वै शंबरस्तदा ।।
प्रसिद्धिं तु गता देवः स चेंद्रेश्वरसंज्ञकः ।। ६३ ।।
तस्मात्त्वं पश्चिमामाशां गत्वा क्षेत्रस्य तस्य वै ।।
समाराधय यत्नेन लिंगं वरुणपूजितम् ।।६४।।
तल्लिंगं त्रिषु लोकेषु त्वन्नाम्ना ख्यातिमेष्यति ।।
कपिलस्त्वत्सखा विप्रो जितोऽस्मीति वदिष्यति ।।
तस्य लिंगस्य माहात्म्यान्मित्रभावं गमिष्यति ।। ६५ ।।
इत्युक्त्वा तु गते शक्रे देवलोकं यशस्विनि ।।
पूजयामास भावेन पुष्पैर्दिव्यैः सुगंधिभिः ।। ६६ ।।
जगाम बिल्वो भूपालो महाकालवनं शुभम् ।।
ददर्श पश्चिमे भागे लिंगं त्रिदशपूजितम् ।। ६७ ।।
मुक्ताफलैश्च रत्नैश्च वासोभिर्भूषणैस्तथा ।।
एतस्मिन्नंतरे चैव कपिलोऽपि समागतः ।। ६८ ।।
ददर्श बिल्वं भूपालं पूजयंतं पुनःपुनः ।।
शरीरे तस्य बिल्वस्य मदीयं रूपमुत्तमम् ।।
दृष्ट्वा मत्वा महादेवं जितोऽस्मीति द्विजोऽब्रवीत् ।।६९।।
प्रार्थयामि त्वया सख्यमनंतं शिवसंनिधौ ।।
एवमुक्तस्तदा बिल्वः कपिलेन महात्मना ।। ५.२.८३.७० ।।
प्रसन्नः प्रांजलिर्भूत्वा कपिलं द्विजसत्तमम् ।।
एवं भवतु भद्रं ते कृतार्थोऽहं महात्मना ।।७१।।
सख्यं तदेव भवतु शश्वद्वदसि मन्यसे ।।
एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम् ।।७२।।
चिकीडतुश्चिरं कालं परं हर्षमुपागतौ ।।
तस्य लिंगस्य माहात्म्याद्भूयो राज्यं चकार सः ।। ७३ ।।
स हि मित्रेण भूपालो बिल्वो देवि मुदान्वितः ।।
तदाप्रभृति विख्यातो देवो बिल्वेश्वरः क्षितौ ।।
बिल्वेनाराधितो लोके वांछितार्थफलप्रदः ।। ७४ ।।
ये पश्यंति विशालाक्षि देवं बिल्वेश्वरं परम् ।।
ते कृतार्था भविष्यंति सर्वपातकवर्जिताः।।७५।।
येऽनुमोदंति देवस्य दर्शनं पर्वतात्मजे ।।
तेऽपि पापविनिर्मुक्ताः प्रयांति मम मंदिरे ।।७६।।
समतीतं भविष्यं च कुलानामयुतं नरः।।
मम लोकं नयत्याशु तस्य लिंगस्य दर्शनात् ।। ७७ ।।
प्रयांति पितरो हृष्टा मम लोके ह्यतंद्रिताः ।।
विमुक्ताः पातकैर्घोरैः कृत्वा लिंगस्य दर्शनम ।।७८।।
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः ।।
तत्पापं विलयं याति श्रीबिल्वेश्वरदर्शनात् ।। ७९ ।।
या तिथिः श्रूयते देवि कृष्णपक्षे त्रयोदशी ।।
सा प्रोक्ता वल्लभा तस्य सर्वपातकनाशिनी ।। ५.२.८३.८० ।।
येऽर्चयंति नरास्तस्यां देवं बिल्वेश्वरं प्रिये ।।
न तेषां पुनरावृत्ति र्घोरसंसारगह्वरे ।। ८१ ।।
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ।।
तत्क्षालयति देवोऽसौ तिथौ तस्यां समर्चितः ।। ८२ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
बिल्वेश्वरस्य देवस्य श्रूयतामुत्तरेश्वरम्।। ८३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये बिल्वेश्वरमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः ।। ८३ ।।