स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ००७


॥ सूत उवाच ॥ ॥
एवं ध्यायमानेन जलमाविश्य काम्यया ॥
सृष्टं संध्याद्वयं तच्च दृश्यतेऽद्यापि वै द्विजाः ॥ १ ॥
ततो देवगणाः सर्वे सृष्टास्तेन महात्मना ॥
वैमानिकाश्च ये केचिन्नक्षत्राणि ग्रहास्तथा ॥ २ ॥
मनुष्योरगरक्षांसि वीरुधो वृक्षसंयुताः ॥
सप्तर्षयो ध्रुवाद्याश्च ये चान्ये गगनेचराः ॥ ३ ॥
एवं हि भगवान्सृष्ट्वा विश्वामित्रः स मन्युमान् ॥
स्वकीयेष्वथ कृत्येषु योजयामास तांस्ततः ॥ ४ ॥
एतस्मिन्नेव काले तु द्वौ सूर्यो युगपद्दिवि ॥
उदितौ रात्रिनाथौ च जाताश्च द्विगुणा ग्रहाः ॥
द्विगुणानि च भान्येव सह सप्तर्षिभिर्द्विजाः ॥ ५ ॥
एवं वियति ते सर्वे स्पर्द्धमानाः परस्परम् ॥
दृश्यंते द्विगुणीभूता जनविभ्रमकारकाः ॥ ६ ॥
एतस्मिन्नन्तरे शक्रः सह सर्वेर्दिवालयैः ॥
जगाम तत्र यत्रास्ते भगवान्कमलासनः ॥ ७
प्रोवाचाथ प्रणम्योच्चैः कृतांजलिपुटः स्थितः ॥
स्तुतिं कृत्वा सुरैः सार्धं वेदोक्तैः स्तवनैर्द्विजाः ॥ ८ ॥
सृष्टिः कृता सुरश्रेष्ठ विश्वामित्रेण सांप्रतम् ॥
मनुष्ययक्षसर्पाणां देवगंधर्वरक्षसाम् ॥ ९ ॥
तस्माद्वारय तं गत्वा स्वयमेव पितामह ॥
यावन्न व्याप्यते सर्वं तत्सष्ट्येदं चराचरम् ॥ १०
तस्य तद्वचनं श्रुत्वा तेनैव सहितो विधिः ॥
गत्वोवाच जगन्मित्रं विश्वामित्रं मुनीश्वरम् ॥ ११ ॥
निवृत्तिं कुरु विप्रर्षे सांप्रतं वचनान्मम ॥
सृष्टैर्यावन्न नश्यंति सर्वे देवाः सवासवाः ॥ १२ ॥ ॥
विश्वामित्र उवाच ॥ ॥
अनेनैव शरीरेण त्रिशंकुर्नृपसत्तमः॥
यदि गच्छति ते लोके तत्सृष्टिं न करोम्यहम् ॥ १३ ॥
॥ ब्रह्मोवाच ॥ ॥
एष गच्छतु भूपालो मया सह त्रिविष्टपम् ॥
अनेनैव शरीरेण त्वत्प्रसादान्मुनीश्वर ॥ १४
विरामं कुरु सृष्टेस्त्वं नैतदन्यः करिष्यति ॥
न कृतं केनचिल्लोके तत्कर्म भवता कृतम्॥ १५ ॥
॥ विश्वामित्र उवाच ॥ ॥
यन्मया कोपयुक्तेन कृतेयं सृष्टिरब्जज ॥
तत्क्षतव्यं त्वया देव सर्वलोकपितामह ॥।६॥
तथाऽक्षयास्तु मे देव सृष्टिस्तव प्रसादतः ॥
या कृता न करिष्यामि भूयो ऽन्यां पद्मसंभव ॥ १७ ॥
॥ व्रह्मोवाच ॥ ॥
भविष्यति ध्रुवा विप्र सृष्टिर्या भवता कृता ॥
परं सर्वेषु कृत्येषु यज्ञार्हा न भविष्यति ॥ १८ ॥ ???
एवमुक्त्वा समादाय त्रिशंकुं प्रपितामहः ॥
ब्रह्मलोकं गतो हृष्टो मुनिस्तत्रैव संस्थितः ॥ १९ ॥
इति स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने त्रिशंकुस्वर्गप्राप्तिवर्णनंनाम सप्तमोऽध्यायः ॥७॥ ॥९॥