हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १२३

← अध्यायः १२२ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १२३
[[लेखकः :|]]
अध्यायः १२४ →
श्रीकृष्णस्य विचक्रेण सह घोरं युद्धं, विचक्रस्य वधम्।

त्रयोविंशत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच
एतस्मिन्नन्तरे राजन् द्वन्द्वयुद्धमवर्तत ।
विचक्रं योधयामास शार्ङ्गधन्वा गदाधरः ।। १ ।।
बलभद्रोऽथ हंसेन डिम्भकेन च सात्यकिः ।
वसुदेवोग्रसेनाभ्यां हिडिम्बः पुरुषादकः ।। २ ।।
शेषाश्च शेषै राजेन्द्र चकुर्युद्धमदीनगाः ।
वासुदेवस्त्रिसप्तत्या दैत्यं वक्षस्यताडयत् ।। ३ ।।
शरैर्निशितधारात्रैर्विस्मयं दर्शयन् रणे ।
दानवो देवदेवेशं दृढेन निशितेन च ।। ४ ।।
शरेणाकर्णमाकृष्य धनुःप्रवरमीश्वरम् ।
जघान स्तनमध्ये च पश्यतस्तु शचीपतेः ।। ५ ।
तेन विद्धोऽथ भगवान् वक्षोदेशे जनार्दनः ।
अवमच्छोणितं विष्णुरादिकाले यथा प्रजाः ।। ६ ।।
ततः क्रुद्धो हृषीकेशः क्षुरप्रेणाहनद् ध्वजम् ।
अश्वांश्च चतुरो हत्वा सारथिं च शरैस्त्रिभिः ।। ७ ।।
ततो दध्मौ महाशङ्खं यथा तारामये रणे ।
रथादुत्प्लुत्य सहसा दानवः क्रोधमूर्च्छितः ।। ८ ।।
गदां गृह्य महाघोरां दुःसहां वीर्यशालिनीम् ।
तया जघान दैत्येन्द्रः किरीटे केशवस्य ह ।। ९ ।।
ललाटे च पुनर्विष्णुं सिंहनादं व्यनीनदत् ।
ततः शिलां च महतीं प्रगृह्य दनुजः किल ।। १० ।।
भ्रामयित्वा दशगुणं प्राहरत् केशवोरसि ।
तामापतन्तीं सम्प्रेक्ष्य हस्तेनादाय केशवः ।। ११ ।।
जघान च तया दैत्यं स पपातार्दितः क्षितौ ।
गतासुरिव संजज्ञे श्वसन्निव पपात ह ।। १२ ।।
प्राप्य संज्ञां ततो दैत्यः क्रोधाद् द्विगुणमाबभौ ।
आदाय परिघं घोरमिदमाह जनार्दनम् ।। १३ ।।
अनेन तव गोविन्द दर्पजातं निहन्म्यहम् ।
विक्रमज्ञस्तदा चासि मम देवासुरे रणे ।। १४ ।।
तावेव विपुलौ बाहू स एवास्मि जनार्दन ।
तथापि युध्यसे वीर ज्ञात्वा त्वं मामकं बलम् ।। १५ ।।
वारयैनं महाबाहो परिघं बाहुनिःसृतम् ।
इत्युक्त्वा देवदेवेशं शङ्खचक्रगदाधरम् ।
चिक्षेप दैत्यो लोकेशं सर्वलोकस्य पश्यतः ।। १६ ।।
तं गृह्य बाहुना कृष्णो हतोऽसीति वदन् हरिः ।
खण्डशः कारयामास खङ्गेन निशितेन ह ।। १७ ।।
उत्पाट्य वृक्षं दैत्येशः शतशाखं महाशिखम् ।
तेन सम्पोथयामास विष्टरश्रवसं विभुम् ।। १८ ।।
छित्त्वा तं चापि खड्गेन तिलशश्च चकार ह ।
विक्रीड्य सुचिरं विष्णुस्तेन दैत्येन माधवः ।। १९ ।।
हन्तुमैच्छत् तदा दैत्यमादाय निशितं शरम् ।
आग्नेयास्त्रेण संयोज्य जघानैनं महान् हरिः ।। २० ।।
संदह्य स शरो दैत्यं सर्वलोकस्य पश्यतः ।
यथापूर्वं जगामाशु करं भगवतः पुनः ।। २१ ।।
हतशिष्टास्ततो दैत्याः पलायन्तो दिशो दश ।
अद्यापि न निवर्तन्ते गच्छन्तो वै महोदधिम् ।। २२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णस्योत्कर्षे त्रयोविंशत्यधिकशततमोऽध्यायः ।। १२३ ।।