हेमकामाक्षीदण्डकम्
[[लेखकः :|]]



॥ श्रीहेमकामाक्षीदण्डकम् ॥

ओंकारात्मक-भासि-रूप्यवलये संशोभि हेमं महः
          बिभ्रत्केलिशुकं त्रयीकलगिरं दक्षेण हस्तेन च।
वामे लंबकरं त्रिभङ्गि-सुभगं दीनार्तनम्रत्पदं
     स्वान्ते दीव्यतु मे कटाक्ष-शुभदं मन्दस्मितोदारकम् ॥

दक्षिणे कामजिद्यस्याः चूडायां कामवल्लभः।
वासः कामायुधस्याधः कामाक्षीं तां नमाम्यहम् ॥

कामान्धा तिलकं यस्याः काममाली च पुत्रकः।
कामान्धोपम-वाणीं तां कामाक्षीं प्रणमाम्यहम् ॥

गाङ्गमाता तु या देवी गाङ्गमाला-विराजिता।
गां गता रक्षितुं मर्त्यान् गाङ्गदेहां नमामि ताम् ॥

जयैकाम्रेश्वरार्धाङ्गि जय तञ्जा-विलासिनि।
जय बङ्गारुकामाक्षि जय सर्वार्थ-दायिनि ॥

जय जननि सुरासुरस्तोम-संसेव्यमानातिपुण्यप्रदेश-प्रमुख्यामधिष्ठाय
काञ्चीं स्वमूलस्वरूपेण भक्तेष्ट-सन्दानचिन्तामणे! मञ्जुसंभाषणे!
भामणे!

मूलदेवीतृतीयाक्षिसञ्जात-तेजोनुरूपां सुवर्णां सुमूर्तिं विधायाम्ब!
वणीपतिस्त्वां ध्रुवे चैकदेशे प्रतिष्ठाप्य काञ्च्यां
विवाहोत्सवं चारु निर्वृत्य चैकाम्रनाथेन
कामाक्षि! संयोजयामास चाकाशभूपालमेवात्र कर्तुं महं ते सदा ॥

कामकोटी सुपीटावमर्देन नष्टेक्षणः पद्मभू-श्चक्रपूजां तथाराधनं ते
स्वनुष्ठय चक्षुः प्रकाशं प्रपेदे भृशं ॥

यवनजनित-घोरकर्नाटकानीक-काले नु
दुर्वाससश्शिष्यमुख्यैर्-वरस्थानिकै-राशु शेञ्चिं
प्रपद्याम्ब! सन्तानभूपालसंपूजिताऽभूः॥

ततश्चोड्यार्पालय-स्वामिना त्वं समाराधिताऽऽसी-श्चिरायाऽथ
गत्वा बहून् ग्रामदेशान्मुदा हाटकक्षेत्र-संशोभमाना सुदीर्घास्समा-स्तत्र
नीत्वाऽथ, तञ्जापुराधीश-भाग्यप्रकर्षेण
संप्राप्य तञ्जां च पूतां, सुहृत्तूलजेन्द्राख्यराजेनसंस्थापिताऽस्मिन्
शुभे मन्दिरे रामकृष्णालयाभ्यन्तराभासि तेन प्रदत्तां भुवं चापि
लब्ध्वाऽत्र दुर्वाससाऽऽदिष्ट-
सौभाग्यचिन्तामणिप्रोक्तपूजां नु कुर्वन्ति ते साधवः॥

शरभमहिप-वर्धितानेकभागं च ते मन्दिरं
काञ्चीपीठाधिनाथप्रकाण्डैरथो धर्मकर्तृ-
प्रमुख्यैश्च देवालयानल्पवित्तव्ययेनातिनूत्नीकृतं तत् ॥

श्शाङ्कावतंसे, सुगत्या जितोन्मत्तहंसे, रुचातीतहंसे, नतांसे ॥

तुलामीनमासात्तसत्फल्गुनीऋक्ष शोभादिनेष्वत्र जन्मोद्वहाद्युत्सवं,
शारदे रात्रिकाले प्रमुख्योत्सवं
चातिसंभारपूर्वेण दिव्याभिषेकेण संभावन्त्यम्ब!
ते भक्तवृन्दाः॥सदानन्दकन्दे! सुमातङ्गनन्दे!
अच्छकुन्दाभदन्ते! शुभे! गन्धमार्जाररेतो-ऽभिसंवासिते!
जानकीजानि-संवन्दिते! जामदग्न्येन सन्नन्दिते!

मधुर-सुकविमूकसंश्लाधिते! पूज्यदुर्वास-साराधिते!
धौम्यसद्भक्त-संभाविते! शङ्कराचार्य-संसेविते!
काञ्चिपीठेश्वरैः पूजिते! श्यामशास्त्रीति-विख्यात-सङ्गीतराट्-कीर्तिते!
तञ्जपूर्वासि-सौभाग्यदात्रीं पवित्रीं सदा भावये त्वां वराकाः ॥

कृपासान्द्र-दृष्टिं कुरुष्वाम्ब! शीघ्रं मनः
शुद्धिमच्छां च देह्यात्मविद्यां क्षमस्वापराधं
मया यत्कृतं ते, प्रयच्छात्र-सौख्यं परत्रापि नित्यं,
विधेह्यङ्घ्रिपद्मे दृढां भक्तिमारात्,
नमस्ते शिवे देहि मे मङ्गलं, पाहि कामाक्षि मां, पाहि कामाक्षि माम् ॥

          ॥ ॐ तत्सत् ॥

"https://sa.wikisource.org/w/index.php?title=हेमकामाक्षीदण्डकम्&oldid=90925" इत्यस्माद् प्रतिप्राप्तम्