श्राद्धकल्पः

पार्वणश्राद्ध.

पार्वण श्राद्ध विधि

अग्निरुवाच
कात्यायनो मुनीनाह यथा श्राद्धं तथा वदे ।११७.००१
गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः ॥११७.००१
काले वापरपक्षे च चतुर्थ्या ऊर्ध्वमेव व ।११७.००२
सम्याद्य च पदर्क्षे च(१) पूर्वेद्युश्च निमन्त्रयेत् ॥११७.००२
यतीन् गृहस्थसाधून् वा स्नातकाञ्छ्रोत्रियान् द्विजान् ।११७.००३
अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान्(२) ॥११७.००३
टिप्पणी
१ सम्पाद्य परमर्क्षे चेति छ..
२ आचारसंस्कृतानिति ग.. , ज.. च

वर्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् ।११७.००४
स्नाताञ्छुचींस्तथा दान्तान् प्राङ्मुखान् देवकर्मणि ॥११७.००४
उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा ।११७.००५
एवं मातामहादेश्च शाकैरपि च कारयेत् ॥११७.००५
तदह्नि ब्रह्मचारी स्यादकोपोऽत्वरितो मृदुः(१) ।११७.००६
सत्योऽप्रमत्तोऽनध्वन्यो अस्वाध्यायश्च(२) वाग्यतः ॥११७.००६
सर्वांश्च पङ्क्तिमूर्धन्यान् पृच्छेत्प्रश्ने तथासने ।११७.००७
दर्भानास्तीर्य द्विगुणान् पित्रे देवादिकञ्चरेत् ॥११७.००७
विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च ।११७.००८
विश्वेदेवास आवाह्य विकीर्याथ यवान् जपेत् ॥११७.००८
विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च ।११७.००९
पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत् ॥११७.००९
तिलान् विकीर्याथ जपेदायान्त्वित्यादि पित्रके ।११७.०१०
सपित्रित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा ॥११७.०१०
यवोऽसीति यवान् दत्वा पित्रे सर्वत्र वै तिलान् ।११७.०११
तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।११७.०११
प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः स्वधा । इति
श्रीश्च तेति ददेत्पुष्पं पात्रे हैमेऽथ राजते ॥११७.०११
औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् ।११७.०१२
देवानामपसव्यं तु पितॄणां सव्यमाचरेत् ॥११७.०१२
टिप्पणी
१ अत्वरितोऽत्यृजुरिति ङ..
२ सत्ये प्रपन्नोऽनध्वन्यो ह्यस्वाध्यायश्चेति ख.. , घ.. च

एकैकस्य एकैकेन सपवित्रकरेषु च ।११७.०१३
या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उतपार्थिवीर्याः
हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः सुहवा भवन्तु ॥
विश्वे देवा एष वोऽर्घः स्वाहा च पितरेष ते ॥११७.०१३
अवधैवं पितामहदेः संस्रवात्प्रथमे चरेत्(१) ।११७.०१४
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥११७.०१४
अत्र गन्धपुष्पधूपदीपाच्छादनदानकं ।११७.०१५
घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च ॥११७.०१५
कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निकोऽनले ।११७.०१६
अनग्निकः पितृहस्ते(२) सपवित्रे तु मन्त्रतः ॥११७.०१६
अग्नये कव्यवाहनाय स्वाहेति(३) प्रथमाहुतिः ।११७.०१७
सोमाय पितृमतेऽथ यमायाङ्गिरसे परे ॥११७.०१७
हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् ।११७.०१८
पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति
जप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत् ॥११७.०१८
अपहतेति च तिलान् विकीर्यान्नं प्रदाययेत् ।११७.०१९
जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत् ॥११७.०१९
टिप्पणी
१ एकैकस्येत्यादिः, प्रथमे चरेदित्यन्तः पाठो झ.. पुस्तके नास्ति
२ अनग्निको जले चैवेति ङ..
३ स्वधेति क..

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।११७.०२०
नमः स्वधायै स्वाहयै नित्यमेव नमो नमः(१) ॥११७.०२०
तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात्सकृत्सकृत् ।११७.०२१
गायत्रीं पूर्ववज्जप्त्वा मधु मध्विति वै जपेत् ॥११७.०२१
तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् ।११७.०२२
शेषमन्नमनुज्ञाप्य सर्वमन्नमथैकतः ॥११७.०२२
उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं ।११७.०२३
दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः ॥११७.०२३
आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् ।११७.०२४
अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः(२) ॥११७.०२४
अघोराः पितरः सन्तु गोत्रन्नो वर्धतां सदा ।११७.०२५
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥११७.०२५
श्रद्धा च नो माव्यगमद्बहुदेयं च नोऽस्त्विति ।११७.०२६
अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ॥११७.०२६
याचितारश्च नः सन्तु मा च याचिस्म कञ्चन ।११७.०२७
स्वधावाचनीयान् कुशानास्तीर्य सपवित्रकान्(३) ॥११७.०२७
स्वधां वाचयिष्ये पृच्छेदनुज्ञातश्च वाच्यतां ।११७.०२८
पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके ॥११७.०२८
स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च ।११७.०२९
अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां ॥११७.०२९
टिप्पणी
१ स्वाहायै नित्यमेव भवन्त्विति इति ख.. , छ.. च
२ प्रार्थयेत्तत इति घ.. , ज.. , झ.. च
३ अघोराः पितर इत्यादिः, आस्तीर्य सपवित्रकानित्यन्तः पाठः ख.. , छ.. पुस्तकद्वये नास्ति

यथाशक्ति प्रदद्याच्च दैवे पैत्रेऽथ वाचयेत् ।११७.०३०
विश्वे देवाः प्रीयन्ताञ्च वाजे विसर्जयेत् ॥११७.०३०
आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं ।११७.०३१
गृहे विशेदमावास्यां मासि मासि चरेत्तथा ॥११७.०३१
एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् ।११७.०३२
एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत् ॥११७.०३२
नावाहनाग्नौकरणं विश्वे देवा न चात्र हि ।११७.०३३
तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः ॥११७.०३३
उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां ।११७.०३४
अभिरताः स्म इत्यपरे शेषं पूर्ववदाचरेत् ॥११७.०३४
सपिण्डीकरणं वक्ष्ये अब्दान्ते मध्यतोऽपि वा ।११७.०३५
पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं ॥११७.०३५
सपवित्राणि चत्वारि तिलपुष्पयुतानि च ।११७.०३६
गन्धोदकेन युक्तानि(१) पूरयित्वाभिषिञ्चति ॥११७.०३६
प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् ।११७.०३७
पूर्ववत्पिण्डदानादि प्रेतानां पितृता भवेत् ॥११७.०३७
अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्वं तु पूर्ववत् ।११७.०३८
जपेत्पितृमन्त्रवर्जं पूर्वाह्णे तत्प्रदक्षिणं ॥११७.०३८
उपचारा ऋजुकुशास्तिलार्थैश्च यवैरिह(२) ।११७.०३९
तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः ॥११७.०३९
टिप्पणी
१ गन्धोदकेन सिक्तानि इति ज..
२ अथाभ्युदयिकमित्यादिः, यवैरिह इत्यन्तः पाठो झ.. पुस्तके नास्ति

दध्यक्षतवदराद्याः(१) पिण्डा नान्दीमुखान् पितॄन् ।११७.०४०
आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये ॥११७.०४०
नान्दीमुखाश्च पितरो वाचयिष्येऽथ पृच्छति ।११७.०४१
नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत् ॥११७.०४१
नान्दीमुखाश्च पितरस्तत्पिता प्रपितामहः ।११७.०४२
मातामहः प्रमातामहो वृद्धप्रमातृकामहः ॥११७.०४२
स्वधाकारन्न युञ्जीत युग्मान् विप्रांश्च भोजयेत् ।११७.०४३
तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैरोषधिभिस्तथा ॥११७.०४३
मासन्तृप्तिस्तथारण्यैः(२) कन्दमूलफलादिभिः ।११७.०४४
मत्स्यैर्मासद्वयं मार्गैस्त्रयं वै शाकुनेन च ॥११७.०४४
चतुरो रौरवेणाथ(३) पञ्च षट्छागलेन तु(४) ।११७.०४५
कूर्मेण सप्त चाष्टौ च वाराहेण नवैव तु ॥११७.०४५
मेषमांसेन दश च माहिषैः पार्षतैः शिवैः ।११७.०४६
संवत्सरन्तु गव्येन पयसा पायसेन वा ॥११७.०४६
वार्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।११७.०४७
खड्गमांसं कालशाकं लोहितच्छागलो(५) मधु ॥११७.०४७
महाशल्काश्च वर्षासु मघाश्राद्धमथाक्षयं(६) ।११७.०४८
मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षडङ्गवित् ॥११७.०४८
तृणाचिकेतः त्रिमधुर्धर्मद्रोणस्य(७) पाठकः ।११७.०४९
त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः ॥११७.०४९
टिप्पणी
१ दध्यक्षतवदर्याद्या इति ग.. , छ.. च
२ तथा वन्यैरिति ख.. , ङ.. च
३ वत्सरं रौरवेणाथेति घ..
४ पञ्चकं छागस्तेन तु इति ङ..
५ लोहितच्छागक इति ग.. , घ.. , ङ.. च
६ मघाश्राद्धमिहाक्षयमिति झ..
७ जलद्रोणस्येति झ..

कम्यानां कल्पमाख्यास्ये(१) प्रतिपत्सु धनं बहु ।११७.०५०
स्त्रियः परा द्वितीयायाञ्चतुर्थ्यां धर्मकामदः ॥११७.०५०
पञ्चम्यां पुत्रकामस्तु षष्ठ्याञ्च श्रैष्ठ्यभागपि(२) ।११७.०५१
कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः ॥११७.०५१
नवम्याञ्च एकशफा(३) दशम्याङ्गोगणो भवेत् ।११७.०५२
एकदश्यां परीवारो द्वादश्यान्धनधान्यकं ॥११७.०५२
ज्ञातिश्रेष्ठ्यं त्रयोदश्यां चतुर्दश्याञ्च शस्त्रतः(४) ।११७.०५३
मृतानां श्राद्धं सर्वाप्तममावास्यां समीरितं(५) ॥११७.०५३
सप्त व्याधा दशारण्ये(६) मृगाः कालञ्जरे गिरौ ।११७.०५४
चक्रवाकाः शरद्वीपे हंसाः सरसि मान्से ॥११७.०५४
तेऽपि जाताः(७) कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।११७.०५५
प्रस्थिता दूरमध्वानं यूयन्तेभ्योऽवसीदत ॥११७.०५५
श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं ।११७.०५६
श्राद्धं कुर्याच्च पुत्रादिः(८) पितुर्जीवति तत्पितुः ॥११७.०५६
तत्पितुस्तत्पितुः कुर्याज्जीवति प्रपितामहे ।११७.०५७
पितुः पितामस्हस्याथ परस्य प्रपितामात्(९) ॥११७.०५७
टिप्पणी
१ कालमाख्यास्ये इति झ.. च
२ श्रेष्ठभाग्यपि इति ख.. , ग.. , ङ.. , छ.. च । ज्येष्ठभागपि इति घ..
३ नवम्यां वै शफपतिरिति ज..
४ चतुर्दश्याञ्च शास्त्रत इति ख.. , घ.. च
५ मृतानां श्राद्धं सर्वाप्तिरमावास्या समीरिता इति क..
६ दशार्णेषु इति ख.. , ग.. , ङ.. , छ.. च
७ तेऽभिजाता इति ख.. , घ.. च
८ कुर्यात्सुपुत्रोऽपि इति छ..
९ तत्पितुरित्यादिः, प्रपितामहादित्यन्तः पाठो झ.. पुस्तके नास्ति

एवं मात्रादिकस्यापि तथा मातामहादिके ।११७.०५८
श्राद्धकल्पं पठेद्यस्तु स लभेत्श्राद्धकृत्फलं(१) ॥११७.०५८
तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं ।११७.०५९
अश्वयुच्छुक्लनवमी द्वादशी कर्तिके तथा ॥११७.०५९
तृतीया चैव माघस्य तथा भाद्रपदस्य च ।११७.०६०
फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा ॥११७.०६०
आषाढस्यापि दशमी माघमासस्य सप्तमी ।११७.०६१
श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ॥११७.०६१
कर्तिकी फाल्गुनी तद्वज्ज्यैष्ठे पञ्चदशी सिता ।११७.०६२
स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः ॥११७.०६२
गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्मदा ।११७.०६३
श्रीपर्वतः प्रभासश्च शालग्रामो वराणसी(२) ॥११७.०६३
गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु ॥६४॥११७.०६४

इत्याग्नेये महापुराणे श्राद्धकल्पो नाम सप्तदशाधिकशततमोऽध्यायः ॥