पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा वृतं पञ्चसमभुजं च अबदहजं कल्पितम् । पुनर् अझव्यास- बघव्यासौ निष्कास्यौ | पुनर् अदरेखा सं- योज्या | पुनस्तबचतुर्थीशतुल्यं तकं पृथ- कार्यम् । तदा अलतत्रिभुजअमद त्रिभुजे अकोणस्यैकत्वेन लकोणमकोणयोश्च स- मानभावित्वेन सजातीये भविष्यतः । त स्मात् अतस्य बततुल्यस्य निष्पत्तिलतेन तथास्ति यथा अदस्य दमेनास्ति । पुन बतचतुर्थीशतुल्यतकनिष्पत्तिलतेन तथास्ति यथा लदार्द्धस्य दमे- नास्ति | लदार्द्धस्य दहार्डेनापि | पुनः कलतकयोर्निष्पत्तिस्तथास्ति, यथा हदलस्य निष्पतिर्देलेनास्ति । तस्मात् कलवर्गतकवर्गयोनिष्पत्ति- ईदलवर्गदलवर्गयोर्निष्पत्तितुल्या भविष्यति । अदं पञ्चसमभुजको- णस्य पूर्णजीवास्ति । दहं पञ्चसमकोणभुजोऽस्ति । एतयोयगो यदि भवति तदाऽनयोर्दचिह्ने तथा विभागौ भविष्यतो यथा सर्वयोगस्य नि- ष्पत्तिः अदेन अददहनिष्पत्तितुल्या भविष्यति । हृदलवर्गः पञ्चगु- णितदलवर्गतुल्यो भविष्यति । तस्मात् कलवर्गः पञ्चगुणकतवर्ग- तुल्यो भविष्यति । बकं पञ्चगुणतकतुल्यमस्ति । तस्मात् बककतयो- निष्पत्तिर्ल ककत निष्पत्ति वर्गतुल्या भविष्यति । तसात् लकं बकतक- योर्मध्यनिष्पत्तौ पतितम् । तस्मात् बकवर्गः पञ्चगुणलक वर्गतुल्यो भविष्यति । तस्मात् बककलवर्गो पंञ्चरूपयोर्निष्पत्तौ भविष्यतः । तैदा किं भविष्यति । एते द्वे रेखे भिन्ने भविष्यतः । अनयोर्वर्गौ चासंज्ञाह भविष्यतः । बकम् अङ्कसंज्ञार्हमस्ति । अस्य वर्ग: कल- वर्गबलभिन्नरेखावर्गयोर्योगतुल्योऽस्ति । तदा बलरेखा चतुर्थ्यन्तर- रेखा भविष्यति । बवबलघाततुल्यो बअवर्गोऽस्ति । तस्मात् बअं न्यूनरेखा भविष्यति । इदमेवेष्टम् ॥ १ पश्चकस्य रूपस्य च K., A. 3 Omitted in K., A. मा० २५ व