← अध्यायः २११ अग्निपुराणम्
अध्यायः २१२
वेदव्यासः
अध्यायः २१३ →

अध्याय {२१२}

अथ द्वादशाधिकद्विशततमोऽध्यायः

मेरुदानानि

अग्निरुवाच
काम्यदानानि वक्ष्यामि सर्वकाम प्रदानि ते ।२१२.००१
नित्यपूजां मासि मासि कृत्वाथो काम्यपूजनं ॥२१२.००१
व्रतार्हणं गुरोः पूजा वत्सरान्ते महार्चनं ।२१२.००२
अश्वं वै मार्गशीर्षे तु कमलं पिष्टसम्भवं ॥२१२.००२
शिवाय पूज्य यो दद्यात्सूर्यलोके चिरं वसेत्[१](१) ।२१२.००३
गजं पौषे पिष्टमयं त्रिसप्तकुलमुद्धरेत् ॥२१२.००३
माघे चाश्वरथं पैष्ठं दत्त्वा नरकं व्रजेत् ।२१२.००४
फाल्गुने तु वृषं पैष्टं स्वर्गभुक्स्यान्महीपतिः ॥२१२.००४
चैत्रे चेक्षुमयीं गावन्दासदासीसमन्वितां ।२१२.००५
दत्त्वा स्वर्गे चिरं स्थित्वा तदन्ते स्यान्महीपतिः ॥२१२.००५
सप्तव्रीहींश्च वैशाखे दत्त्वा शिवमयो भवेत् ।२१२.००६
बलिमण्डलकञ्चान्नैः कृत्वाषाढे शिवो भवेत् ॥२१२.००६
विमानं श्रावणे पौष्पं दत्त्वा स्वर्गी ततो नृपः ।२१२.००७
शतद्वयं फलानान्तु दत्त्वोद्धृत्य कुलं नृपः ॥२१२.००७
गुग्गुलादि दहेद्भाद्रे स्वर्गी स स्यात्ततो नृपः ।२१२.००८
क्षीरसर्पिर्भृतं पात्रमाश्विने स्वर्गदम्भवेत् ॥२१२.००८
कार्त्तिके गुडखण्डाज्यं दत्त्वा स्वर्गी ततो नृपः ।२१२.००९
मेरुदानं द्वादशकं वक्ष्येऽहं भुक्तिमुक्तिदं ॥२१२.००९
मेरुव्रते तु कार्त्तिक्यां रत्नमेरुन्ददेद्द्विजे ।२१२.०१०
सर्वेषाञ्चैव मेरूणां प्रमाणं क्रमशः शृणु ॥२१२.०१०
वज्रपद्ममहानीलनीलस्फटिकसञ्ज्ञितः ।२१२.०११
पुष्पं मरकतं मुक्ता प्रस्थमात्रेण चोत्तमः ॥२१२.०११
मध्योऽर्धः स्यात्तदर्धोऽधो वित्तशाठ्यं विवर्जयेत् ।२१२.०१२
कार्णिकायां न्यसेन्मेरुं ब्रह्मविष्ण्वीशदैवतं ॥२१२.०१२
माल्यवान् पूर्वतः पूज्यस्तत्पूर्वे भद्रसञ्ज्ञितः ।२१२.०१३
अश्वरक्षस्ततः प्रोक्तो निषधो मेरुदक्षिणे ॥२१२.०१३
हेमकूटोऽथ हिमवान् त्रयं सौम्ये तथा त्रयं ।२१२.०१४
नीलः श्वेतश्च शृङ्गी च पश्चिमे गन्धमादनः ॥२१२.०१४
वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः ।२१२.०१५
सोपवासोऽर्चयेद्विष्णुं शिवं वा स्नानपूर्वकं ॥२१२.०१५
देवाग्रे चार्च्य मेरुञ्च मन्त्रैर्विप्राय वै ददेत् ।२१२.०१६
विप्रायामुकगोत्राय मेरुन्द्रव्यमयम्परं ॥२१२.०१६
भुक्त्यै मुक्त्यै निर्मलत्वे विष्णुदैवं ददामि ते ।२१२.०१७
इन्द्रलोके ब्रह्मलोके शिवलोके हरेः पुरे ॥२१२.०१७
कुलमुद्धृत्य क्रीडेत विमाने देवपूजितः ।२१२.०१८
अन्येष्वपि च कालेषु सङ्क्रान्त्यादौ प्रदापयेत् ॥२१२.०१८
पलानान्तु सहस्रेण हेममेरुम्प्रकल्पयेत् ।२१२.०१९
शृङ्गत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितं ॥२१२.०१९
एकैकं पर्वतन्तस्य शतैकैकेन कारयेत् ।२१२.०२०
मेरुणा सह शैलास्तु ख्यातास्तत्र त्रयोदश ॥२१२.०२०
अयने ग्रहणादौ च विष्ण्वग्रे हरिमर्च्य च ।२१२.०२१
स्वर्णमेरुं द्विजायार्प्य विष्णुलोके चिरं वसेत् ॥२१२.०२१
परमाणवो यावन्त इह राजा भवेच्चिरं ।२१२.०२२
रौप्यमेरुं द्वादशाद्रियुतं सङ्कल्पतो ददेत्[२](१) ॥२१२.०२२
प्रागुक्तं च फलं तस्य विष्णुं विप्रं प्रपूज्य च ।२१२.०२३
भूमिमेरुञ्च विषयं मण्डलं ग्राममेव च[३](२) ॥२१२.०२३
परिकल्प्याष्टमांशेन शेषांशाः[४](३) पूर्ववत्फलं ।२१२.०२४
द्वादशाद्रिसमायुक्तं हस्तिमेरुस्वरूपिणं ॥२१२.०२४
ददेत्त्रिपुरुषैर्युक्तं दत्त्वानन्तं फलं लभेत् ।२१२.०२५
त्रिपञ्चाश्वैरश्वमेरुं हययद्वादशसंयुतं ॥२१२.०२५
विष्ण्वादीन् पूज्य तं दत्त्वा भुक्तभोगो नृपो भवेत् ।२१२.०२६
अश्वसङ्ख्याप्रमाणेन गोमेरुं पूर्ववद्ददेत् ॥२१२.०२६
पट्टवस्त्रैर्भारमात्रैर्वस्त्रमेरुश्च मध्यतः ।२१२.०२७
शैलैर्द्वादशवस्त्रैश्च दत्त्वा तञ्चाक्षयं फलं ॥२१२.०२७
घृतपञ्चसहस्रैश्च पलानामाज्यपर्वतः ।२१२.०२८
शतैः पञ्चभिरेकैकः पर्वतेऽस्मिन् हरिं यजेत् ॥२१२.०२८
विष्ण्वग्रे ब्राह्मणायार्प्य सर्वं प्राप्य हरिं व्रजेत् ।२१२.०२९
एवं च खण्डमेरुञ्च कृत्वा दत्त्वाप्नुयात्फलं ॥२१२.०२९
धान्यमेरुः पञ्चखारोऽपर एकैकखारकाः ।२१२.०३०
स्वर्णत्रिशृङ्गकाः सर्वे ब्रह्मविष्णुमहेश्वरान् ॥२१२.०३०
सर्वेषु पूज्य विष्णुं वा विशेषादक्षयं फलं ।२१२.०३१
एवं दशांशमानेन तिलमेरुं प्रकल्पयेत् ॥२१२.०३१
शृङ्गाणि पूर्ववत्तस्य तथैवान्यनगेषु च ।२१२.०३२
तिलमेरुं प्रदायाथ बन्धुभिर्विष्णुलोकभाक्[५](१) ॥२१२.०३२
नमो विष्णुस्वरूपाय धराधराय वै नमः ।२१२.०३३
ब्रह्मविष्ण्वीशशृङ्गाय धरानाभिस्थिताय च ॥२१२.०३३
नगद्वादशनाथाय सर्वपापापहारिणे ।२१२.०३४
विष्णुभक्ताय शान्ताय त्राणं मे कुरु सर्वथा ॥२१२.०३४
निष्पापः पितृभिः सार्धं विष्णुं गच्छामि ओं नमः ।२१२.०३५
त्वं हरिस्तु हरेरग्रे अहं विष्णुश्च विष्णवे ॥२१२.०३५
निवेदयामि भक्त्या तु भुक्तिमुक्त्यर्थहेतवे ।२१२.०३६

इत्याग्नेये महापुराणे मेरुदानानि नाम द्वादशाधिकद्विशततमोऽध्यायः ॥


  1. स्वर्गलोके चिरं वसेदिति ग.. , घ.. , ङ.. , ट.. च । शिवलोके चिरं वसेदिति झ..
  2. सङ्कल्प्य तद्ददेदिति ग.. , घ.. , ङ.. , ञ.. च
  3. मण्डलं ग्राममेवेति ग.. , झ.. , ट.. च
  4. शेषाङ्गा इति ख..
  5. १ बन्धुभिर्ब्रह्मलोकभागिति झ..