गौरीप्रतिष्ठाकथनम्

ईश्वर उवाच
वक्ष्ये गौरीप्रतिष्ठाञ्च पूजया सहितां शृणु ।९८.००१
मण्डपाद्यं पुरो यच्च(१) संस्थाप्य चाधिरोपयेत् ॥९८.००१
शय्यायान्तांश्च विन्यस्य मन्त्रान्मूर्त्यादिकान् गुह ।९८.००२
आत्मविद्याशिवान्तञ्च(२) कुर्यादीशनिवेशनं ॥९८.००२
शक्तिं परां ततो(३) न्यस्य हुत्वा(४) जप्त्वा च पूर्ववत् ।९८.००३
सन्धाय च तथा पिण्डीं(५) क्रियाशक्तिस्वरूपिणीं ॥९८.००३
सदेशव्यापिकां ध्यात्वा न्यस्तरत्नादिकां तथा ।९८.००४
एवं संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत् ॥९८.००४
परशक्तिस्वरूपान्तां स्वाणुना(६) शक्तियोगतः ।९८.००५
ततो न्यसेत्क्रियाशक्तिं पीठे ज्ञानञ्च विग्रहे ॥९८.००५
ततोपि व्यापिनीं शक्तिं समावाह्य नियोजयेत् ।९८.००६
अम्बिकां शिवनाम्नीञ्च समालभ्य(७) प्रपूजयेत् ॥९८.००६
ओं आधारशक्तये नमः । ओं कूर्माय नमः । ओं स्कन्दाय च तथा नमः । ओं ह्रीं नारायणाय नमः । ओं ऐश्वर्याय नमः
टिप्पणी
१ मण्डपाद्यं प्रविशेच्च इति ग..
२ शिवास्त्रं चेति घ..
३ तथा शक्तिं परामिति ख..
४ स्तुत्वेति ज..
५ चण्डीमिति ख..
६ आत्मनेति छ..
७ त्र्यम्बकेशीति नाम्नीञ्च समारभ्येति ज..

ओं अं अधश्छदनाय नमः । ओं पद्मासनाय नमः । ओं ऊर्ध्वच्छदनाय नमः । ओं पद्मासनाय नमः । अथ सम्पूज्याः केशवास्तथा । ओं ह्रीं कर्णिकाय नमः । ओं क्षं पुष्कराक्षेभ्य(१) इहार्चयेत् । ओं हां पुष्ट्यै ह्रीं च ज्ञानायै ह्रूं क्रियायै ततो नमः । ओं नालाय नमः । रुं धर्माय नमः(२) । रुं ज्ञानाय वै नमः(३) । ओं वैराग्याय वै नमः । ओं वै अधर्माय नमः(४) । ओं रुं अज्ञानाय वै नमः । ओं अवैराग्याय वै नमः । अं अनैश्वर्याय नमः । हुं वाचे हुं च रागिण्यै क्रैं ज्वालिन्यै ततो नमः । ओं ह्रौं शमायै(५) च नमः । ह्रुं ज्येष्ठायै ततो नमः । ओं ह्रौं रौं क्रौं नवशक्त्यै गौं च गौर्यासनाय च । गौं गौरीमूर्तये नमः । गौर्या मूलमथोच्यते । ओं ह्रीं सः(६) महागौरि रुद्रदयिते स्वाहा । गौर्यै नमः । गां ह्रूं ह्रीं शिवो गूं स्यात्शिवायै कवचाय च । गों नेत्राय च गों अस्त्राय ओं गौं विज्ञानशक्तये, ओं गूं क्रियाशक्तये नमः(७) । पूर्वादौ शाक्रादिकान् । ओं सुं सुभागायै नमः । ह्रीं वीजललिता ततः । ओं ह्रीं कामिन्यै च नमः । ओं
ह्रूं स्यात्कामशालिनीमन्त्रैर्गौरीं प्रतिष्ठाप्य प्रार्च्य जप्त्वाथ सर्वभाक्(८) ॥

इत्याग्नेये महापुराणे गौरीप्रतिष्ठा नामाष्टनवतितमोऽध्यायः
टिप्पणी
१ ओं खं पुष्करेभ्य इति ख..
२ धं धर्माय नम इति ख..
३ वं ज्ञानाय नम इति ख..
४ रुं अधर्माय नम इति ङ..
५ वामायै इति ख.. , ग.. , घ.. , ङ.. च
६ ओं हूं स इति घ..
७ ह्रीं क्रियाशक्तये नम इति झ.. । ओं क्रियाशक्तये नम इति घ..
८ जप्त्वानुरूपतः इति ग.. , छ.. , च