अथर्वपरिशिष्टः/परिशिष्टः ४१-५०

(परिशिष्ट_४१. संध्योपासनविधिः)
(४१,१.१) ओमथातः संध्योपासनविधिं व्याख्यास्यामः ॥
(४१,१.२) प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य शुचिः शुचौ देशे गुप्ततीर्थायतनेषु वा
(४१,१.३) सुप्रक्षालितपाणिपादवदनः प्राग्वीरासनेनोपविश्य जीवा स्थेत्याचम्यापो हि ष्ठेत्यभ्युक्ष्य प्राणायामान् कृत्वाचम्योत्तिष्ठन् दक्षिणहस्तस्था आपो अयोजाला इत्यप उत्सृजेद्बहुधा ॥
(४१,१.४) हरिः सुपर्ण इति प्रातर्
(४१,१.५) उदु त्यं चित्रं देवानामिति मध्यंदिने
(४१,१.६) अथ सौरमन्त्रान् यथाकामं जपेद्
(४१,१.७) उद्वयं तमसस्परीति च
(४१,१.८) उद्घेदभि श्रुतामघमित्यस्तमित आसीनः
(४१,१.९) सावित्र्यन्ते वाञ्जलयो जपश्च ॥
(४१,२.१) अथोर्ध्वजानुरासीन इति वीरासनी
(४१,२.२) प्रत्युत्थायाभयं पश्चादभयं पुरस्तादित्युपतिष्ठते
(४१,२.३) तिष्ठन् प्रातः प्राङ्मुख
(४१,२.४) आयातु वरदेत्यावाह्य
(४१,२.५) गायत्रं छन्दः सविता देवता विश्वामित्र ऋषिर्
(४१,२.६) यथाक्षरं दैवतं रूपं च मनसि समाधाय महाव्याहृतिभिः संधाय गायत्रीं जपेत् ॥
(४१,२.७) अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः पञ्चदशकृत्वः शतकृत्वः सहस्रकृत्व इति ॥
(४१,२.८) अष्टकृत्वः प्रयुक्ता गायत्री गायत्रेण छन्दसा संमिता भूलोकमभिजयति ॥
(४१,२.९) एकादशकृत्वः प्रयुक्ता त्रैष्टुभेन छन्दसा संमितान्तरिक्षलोकमभिजयति ॥
(४१,२.१०) द्वादशकृत्वः प्रयुक्ता जागतेन छन्दसा संमिता दिवं लोकमभिजयति ॥
(४१,२.११) पञ्चदशकृत्वः प्रयुक्ता पञ्चदशेन वज्रेण संमिता ब्रह्मलोकमभिजयति ॥
(४१,२.१२) शतकृत्वः प्रयुक्ता शतपर्वणा वज्रेण संमिता सर्वाण्ल्लोकानभिजयति ॥
(४१,२.१३) सहस्रकृत्वः प्रयुक्ताग्निष्टोमाप्तोर्यामादीनां क्रतूनां फलमवाप्नोति ॥
(४१,३.१) अतो यथाकामं जपित्वा पश्येम शरदः शतमिन्द्र जीवेत्याशिषः प्रार्थयते ॥
(४१,३.२) स्तुता मया वरदेति विसृज्योदीराणा उत सूर्यस्यावृतमसपत्नं पुरस्ताद्यस्मात्कोशादिति यथार्थमुपतिष्ठते ॥
(४१,३.३) य इमां न विन्दन्ति नाधीयते संध्याकाले नोपासते ते ह्यश्रोत्रिया भवन्त्यनुपनीताः क्रियाहीनाश्छेदनभेदनभोजनमैथुनान्यभिचरन्तः ॥
(४१,३.४) संध्याकाले ह्यजपन्तः श्वसूकरसृगालकुक्कुटसर्पयोनिषु वर्षसहस्राणि जायन्ते ॥
(४१,३.५) समास्तस्यैवोपजायन्ते ॥
(४१,३.६) तस्माद्यथोक्तां सायं प्रातः संध्यामुपासीत ॥
(४१,३.७) अरण्यचरितो गुप्तः शुक्लब्राह्मणकर्मसु । प्रायेण लभते लोकान् यथोक्तांस्तां समाचरन् ॥
(४१,३.८) सायं संध्यामुपासीत कृतवीरासनो द्विजः । कृतोत्तानस्तथा प्रातः प्राञ्जलिः सुसमाहितः ॥
(४१,३.९) एतद्वीरासनं स्थानं ब्रह्मणा निर्मितं पुरा । द्विजानं बालवृद्धानां पुरश्चरणमुत्तमम् ॥
(४१,३.१०) सायं प्रातस्तु यः संध्यामस्कन्नामुपतिष्ठते । स तया पावितो देव्या ब्राह्महः पूतकिल्बिषः ॥
(४१,३.११) न सीदेत्प्रतिगृह्णानः पृथ्वीमपि ससागराम् । ये चास्य विषमाः के चिद्दिवि सूर्यादयो ग्रहाः ॥
(४१,३.१२) ते चास्य सौम्या जायन्ते शिवाः सुखकराः सदा । स्थानं वीरासनं चएषां पृथिवी च प्रदक्षिणा । अग्निहोत्रं हुतं चैषां ये वै संध्यामुपासते ॥
(४१,४.१) अर्धास्तमित आदित्ये अर्धोदिते दिवाकरे । गायत्र्यास्तत्र सांनिध्यं संध्याकालः स उच्यते ॥
(४१,४.२) भूम्यादित्यान्तरं यस्तु छादयेच्चतुरङ्गुलम् । तां तु संध्यां परां विद्याच्छायासंभेदने परे ॥
(४१,४.३) यावन्तस्तु कराद्भ्रष्टाः पतन्ति जलबिन्दवः । भूत्वा वज्राणि ते सर्वे पतन्ति ह्यसुरेषु वै ॥
(४१,४.४) ततो विभावसुस्तेषां प्रीतात्माप्यायते वरम् । यैरहं मोक्षितो विप्रैस्तेषां लोको तथा मम ॥
(४१,४.५) गायत्र्या अक्षमालायां सायं प्रातः शतं जपेत् । चतुर्णां खलु वेदानां समग्रं लभते फलम् ॥
(४१,४.६) संध्यां ये नोपतिष्ठन्ति ब्राह्मण्यं नोपपद्यते । उपपद्येत वा भूयो यदि स्युस्तीर्थमृत्यवः ॥
(४१,४.८) ऋषयो दीर्घसंध्यत्वाद्दीर्घाण्यायुम्ष्यधारयन् । तस्माद्दीर्घामुपासीत समिच्छन् वृद्धिमायुषः ॥
(४१,५.१) तद्यथाग्निर्देवानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनामेवं गायत्री छन्दसाम् ॥
(४१,५.२) तद्यथा गायत्री कत्यक्षरा कतिपदा किं वास्या गोत्रं किं वास्य रूपं कीदृशं तस्याः शरीरं भवति ॥
(४१,५.३) यद्वै भूः स ऋग्वेदो यद्भुव इति सोऽथर्ववेद इति
(४१,५.४) तद्यथेदमक्षरमोमित्यक्षरं तत्परमं शमित्यक्षरं गुह्यं तत्परमं पवित्रम् ॥
(४१,५.५) आदित्यो वै सावित्र्यादित्येन सह सावित्री स्तौति सुवति प्रातः प्रसुवति तस्मात्सावित्रीत्<व्>अम् ॥
(४१,५.६) अक्षरदैवतं व्याख्यास्यामः
(४१,५.७) प्रथममाग्नेयं द्वितीयमाश्विनं तृतीयं सौम्यं चतुर्थं वैष्णवं सावित्रं पञ्चमं षष्ठं पौष्णं सप्तमं मारुतमष्टमं बार्हस्पत्यं नवमं मैत्रं दशमं वारुणमेकादशमैन्द्रं द्वादशं वैश्वदेवं वसूनां त्रयोदशं चतुर्दशं रुद्राणां पञ्चदशमादित्यानामदितेः षोडशं वायव्यं सप्तदशमं भौममष्टादशमेकोनविंशमान्तरिक्षं दिव्यं विंशं दिग्देवतानि चत्वार्यक्षराणि ॥
(४१,६.१) अथ यत्पूर्वां संध्यामुपास्ते तद्गायत्र्याः शिरस्तेन पृथिवीं जयति ॥
(४१,६.२) अथ यन्मध्याह्ने तीक्ष्णं रुद्रस्तपति <तद्> द्वितीयं शिरस्तेनान्तरिक्षं जयति ॥
(४१,६.३) अथ यदस्तमियात्तत्तृतीयं शिरस्तेन दिवं जयति ॥
(४१,६.४) तस्या ओंकारः शिरः सह व्याहृतिभिर्दर्भाः केशा ओषधीवनस्पतयो लोमानि चक्षुषी सूर्याचन्द्रमसौ विद्युद्धसितं विष्णुवरुणौ उरसी रुद्रो हृदये पौर्णमासी चामावास्या च स्तनौ अहश्च रात्री च पार्श्वे
(४१,६.५) दश दिशः कुक्षी सर्वज्ञानानि व्याकरणमुदरं पृथिवी श्रोणी वायुः स्थानं भूषणं नक्षत्राणि श्रीसरस्वतीरूपा पदक्रममन्त्रब्राह्मणकल्पशरीरा सावित्री गोत्रेण ब्रह्मदेया भवति ब्रह्मदेया भवतीति ब्राह्मणम् ॥

(परिशिष्ट_४२. स्नानविधिः)
(४२,१.१) अथ स्नानविधिं पुण्यं वक्ष्यमाणं निबोधत । येन स्नाता दिवं लोकं प्राप्नुवन्ति द्विजोत्तमाः ॥
(४२,१.२) सरित्सु वा तडागे वा देवखाते ह्रदेऽपि वा । गर्तप्रस्रवणे वापि पुण्यं स्नानं समाचरेत् ॥
(४२,१.३) पारक्ये तु ताडागे हि स्नानं नैव विधीयते । तडागकर्तुर्दुष्कृतैर्लिप्यते स्नानमाचारन् ॥
(४२,१.४) सरितां सरसां चैव अप्राप्तौ निर्झरस्य च । उद्धृत्य चतुरः पिण्डान् स्नायात्तु परखातके ॥
(४२,१.५) अन्वीक्ष्यमाणः पार्श्वानि कुशहस्तः समाहितः । द्विजो मध्यंदिनादर्वागरोगी स्नानमाचरेत् ॥
(४२,१.६) यत्ते भूम इति मृदं संगृह्य र्चा समाहितः । यस्ते गन्ध इति त्रिभिर्मृधिरात्मानमालभेत् ॥
(४२,१.७) अघद्विष्टेति सूक्तेन दूर्वां शिरसि विन्यसेत् । अग्रमग्रमित्येतया गोमयेनानुलेपयेत् ॥
(४२,१.८) अग्रमग्रं चरन्तीनामोषधीनां वनेवने । यन्मे रोगं च शोकं च तन्मे त्वं नुद गोमय ॥
(४२,१.९) प्रणवाद्या व्याहृतीस्तु गायत्रीं च शिरोयुताम् । पठेत्त्रिरनवानं हि प्राणायामः स उच्यते ॥
(४२,१.१०) अम्बयो यन्तीत्यादीनि त्रीणि सूक्तानि हि क्रमात् । हिरण्यवर्णा यददो वायोः पूतः पुनन्तु मा ॥
(४२,२.१) वैश्वानरो रश्मिभिश्च तथाप्सु त इति स्मृतम् । एतैः संप्लावयेत्सूक्तैस्ततोऽघमर्षणम् ॥
(४२,२.२) अपो दिव्याश्च सं माग्ने इदमापः शिवेन मा । यदापो नक्तमिति च एतत्स्यादघमर्षणम् ॥
(४२,२.३) यदापो नक्तं मिथुनं चकार यद्वा दुद्रोह दुरितं पुराणम् । हिरण्यवर्णास्तत उत्पुनन्तु प्र मा मुञ्चन्तु वरुणस्य पाशात् ॥
(४२,२.४) सरस्वतीं गयां गङ्गां नैमिषं पुष्कराणि च । स्मृत्वा तीर्थानिपुण्यात्नि अवगाहेज्जलं ततः ॥
(४२,२.५) गच्छतः स्नानकार्याय पितरः सह दैवतैः । पृष्ठतः त्वनुगच्छन्ति तत्समीपं जलार्थिनः ॥
(४२,२.६) आशां त्यक्त्वा निवर्तन्ते वस्त्रनिष्पीडनेन तु । तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम् ॥
(४२,२.७) उत्साहं वरुणः स्नाने अग्निर्होतुः श्रियं हरेत् । आयुष्यं भुञ्जतो मृत्युस्त्रिषु मौनमतश्चरेत् ॥
(४२,२.८ द्) स्नानवस्त्रे मृदस्तिस्रः प्रदद्याच्छुद्धिहेतुना । ८ ब् । स्नात्वा पर्युक्ष्य वासोऽन्यच्छोध्ये जङ्घे मृदा पुनः ॥
(४२,२.९) वस्त्रनिष्पीडतोयेन अपवित्रीकृते हि ते । उत्तिर्य वस्त्रं निष्पीड्य जपेदाध्यात्मिकानि तु ॥
(४२,२.१०) अध्यात्ममस्यवामीयं कौत्सं कौष्माण्डिकं तथा । जप्त्वाथर्वशिरश्चैव भवाशर्वीयमेव च ॥
(४२,२.११) प्राणाश्च भगवान् कालः पुरुषो मन्युरेव च । उच्छिष्टो रोहितो व्रात्य एतान्याध्यात्मिकानि तु ॥
(४२,२.१२) संवत्सरेण यत्पापं कृतं घोरमविस्तरम् । जप्त्वैतानि ततः पापान्मुच्यते नात्र संशयः ॥
(४२,२.१३) विषासहिं मनसा हि जप्त्वा गायत्रीं च तथा त्रिदिवं प्रायाति । परिभ्रष्टस्त्रिदिवात्तपःक्षये जातिस्मरत्वं पुनरेव विन्दते ॥

(परिशिष्ट_४३. तर्पणविधिः)
(४३,१.१) ओमथ तर्पणविधिमनुक्रमिष्यामः ॥
(४३,१.२) स्नातोपस्पर्शनकालेऽवगाह्य देवतास्तर्पयति ॥
(४३,१.३) वसूनां नमो
(४३,१.४) ब्रह्मणे नमो
(४३,१.५) वैश्रवणाय नमो
(४३,१.६) धर्माय नमः
(४३,१.७) कामाय नमो
(४३,१.८) लोकाय अमो
(४३,१.९) देवाय नमो
(४३,१.१०) वेदाय नम
(४३,१.११) ऋषिभ्यो नम
(४३,१.१२) आर्षेयेभ्यो नमो
(४३,१.१३) अङ्गिरोभ्यो नम
(४३,१.१४) आङ्गिरसेभ्यो नमो
(४३,१.१५) अथर्वेभ्यो नम
(४३,१.१६) आथर्वणेभ्यो नमो
(४३,१.१७) मरुद्भ्यो नमो
(४३,१.१८) मारुतेभ्यो अमो
(४३,१.१९) वसुभ्यो नमो
(४३,१.२०) रुद्रेभ्यो नम
(४३,१.२१) आदित्येभ्यो नमः
(४३,१.२२) सिद्धेभ्यो नमः
(४३,१.२३) साध्येभ्यो नम
(४३,१.२४) आप्येभ्यो नमो
(४३,१.२५) अश्विभ्यां नमो
(४३,१.२६) गुरुभ्यो नमो
(४३,१.२७) गुरुपत्नीभ्यो नमः
(४३,१.२८) पितृभ्यो नमो
(४३,१.२९) मातृभ्यो नमः ॥
(४३,२.१) अग्निस्तृप्यतु ॥
(४३,२.२) वायुस्तृप्यतु ॥
(४३,२.३) सूर्यस्तृप्यतु ॥
(४३,२.४) विष्णुस्तृप्यतु ॥
(४३,२.५) प्रजापतिस्तृप्यतु ॥
(४३,२.६) विरूपाक्षस्तृप्यतु ॥
(४३,२.७) सहस्राक्षस्तृप्यतु ॥
(४३,२.८) सोमस्तृप्यतु ॥
(४३,२.९) ब्रह्मा तृप्यतु ॥
(४३,२.१०) देवास्तृप्यन्तु ॥
(४३,२.११) वेदास्तृप्यन्तु ॥
(४३,२.१२) ऋषयस्तृप्यन्तु ॥
(४३,२.१३) आर्षेयास्तृप्यन्तु ॥
(४३,२.१४) सर्वाणि छन्दांसि तृप्यन्तु ॥
(४३,२.१५) ओम्कारवषट्कारौ तृप्यताम् ॥
(४३,२.१६) महाव्याहृतयस्तृप्यन्तु ॥
(४३,२.१७) सावित्री तृप्यन्तु ॥
(४३,२.१८) गायत्री तृप्यतु ॥
(४३,२.१९) द्यावापृथिव्यौ तृप्यताम् ॥
(४३,२.२०) यज्ञास्तृप्यन्तु ॥
(४३,२.२१) ग्रहास्तृप्यन्तु ॥
(४३,२.२२) नक्षत्राणि तृप्यन्तु ॥
(४३,२.२३) अन्तरिक्षं तृप्यतु ॥
(४३,२.२४) अहोरात्राणि तृप्यन्तु ॥
(४३,२.२५) संख्यास्तृप्यन्तु ॥
(४३,२.२६) संध्यास्तृप्यन्तु ॥
(४३,२.२७) समुद्रास्तृप्यन्तु ॥
(४३,२.२८) नद्यस्तृप्यन्तु ॥
(४३,२.२९) गिरयस्तृप्यन्तु ॥
(४३,२.३०) केषेत्रौषधिवनस्पतयस्तृप्यन्तु ॥
(४३,२.३१) गन्धर्वाप्सरसस्तृप्यन्तु ॥
(४३,२.३२) नागास्तृप्यन्तु ॥
(४३,२.३३) वयांसि तृप्यन्तु ॥
(४३,२.३४) सिद्धास्तृप्यन्तु ॥
(४३,२.३५) साध्यास्तृप्यन्तु ॥
(४३,२.३६) विप्रास्तृप्यन्तु ॥
(४३,२.३७) यक्षास्तृप्यन्तु ॥
(४३,२.३८) रक्षांसि तृप्यन्तु ॥
(४३,२.३९) मन्त्रास्तृप्यन्तु ॥
(४३,२.४०) भूतान्येवमादीनि तृप्यन्तु ॥
(४३,२.४१) श्रुतिं तर्पयामि ॥
(४३,२.४२) स्मृतिं तर्पयामि ॥
(४३,२.४३) धृतिं तर्पयामि ॥
(४३,२.४४) रतिं तर्पयामि ॥
(४३,२.४५) गतिं तर्पयामि ॥
(४३,२.४६) मतिं तर्पयामि ॥
(४३,२.४७) दिशं तर्पयामि ॥
(४३,२.४८) विदिशं तर्पयामि ॥
(४३,२.४९) श्रद्धामेधे तर्पयामि ॥
(४३,२.५०) धारणां तर्पयामि ॥
(४३,२.५१) गोब्राह्मणांस्तर्पयामि ॥
(४३,२.५२) स्थावरजङ्गमानि तर्पयामि ॥
(४३,२.५३) सर्वान् देवांस्तर्पयामि ॥
(४३,२.५४) सर्वभूतानि तर्पयामि ॥
(४३,३.१) यज्ञोपवीतं ग्रीवायामवलम्ब्य सनकादिमनुष्यांस्तर्पयति ॥ सनकस्तृप्यतु
(४३,३.२) सनन्दनस्तृप्यतु ॥
(४३,३.३) सनातनस्तृप्यतु ॥
(४३,३.४) कपिलस्तृप्यतु ॥
(४३,३.५) वोढस्तृप्यतु ॥
(४३,३.६) आसुरिस्तृप्यतु ॥
(४३,३.७) पञ्चशिखस्तृप्यतु ॥
(४३,३.८) सनन्दनं तर्पयामि ॥
(४३,३.९) ससनकं तर्पयामि ॥
(४३,३.१०) विद्वांसं सनातनं तर्पयामि ॥
(४३,३.११) सनत्कुमारं तर्पयामि ॥
(४३,३.१२) सनकं तर्पयामि ॥
(४३,३.१३) सहदेवं सनातनं तर्पयामि ॥
(४३,३.१४) प्लुतिं तर्पयामि ॥
(४३,३.१५) पुलस्त्यं तर्पयामि ॥
(४३,३.१६) पुलहं तर्पयामि ॥
(४३,३.१७) भृगुं तर्पयामि ॥
(४३,३.१८) अङ्गिरसं तर्पयामि ॥
(४३,३.१९) मरीचिं तर्पयामि ॥
(४३,३.२०) क्रतुं तर्पयामि ॥
(४३,३.२१) दक्षं तर्पयामि ॥
(४३,३.२२) अत्रिं तर्पयामि ॥
(४३,३.२३) वसिष्ठं तर्पयामि ॥
(४३,३.२४) मानसांस्तर्पयामि ॥
(४३,३.२५) अञ्जली द्विर्द्विः ॥
(४३,४.१) अथापसव्यं कृत्वा पित्र्यां दिशमीक्षमाणः शतर्चिनाद्यृषींस्तर्पयति ॥ शतर्चिनस्तृप्यन्तु ॥
(४३,४.२) माध्यमिकास्तृप्यन्तु ॥
(४३,४.३) गृत्समदस्तृप्यतु ॥
(४३,४.४) विश्वामित्रस्तृप्यतु ॥
(४३,४.५) अघमर्षणस्तृप्यतु ॥
(४३,४.६) वामदेवस्तृप्यतु ॥
(४३,४.७) अत्रिस्तृप्यतु ॥
(४३,४.८) भरद्वाजस्तृप्यतु ॥
(४३,४.९) वसिष्ठस्तृप्यतु ॥
(४३,४.१०) प्रगाथास्तृप्यन्तु ॥
(४३,४.११) पावमान्यस्तृप्यन्तु ॥
(४३,४.१२) क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ॥
(४३,४.१३) शुनस्तृप्यतु ॥
(४३,४.१४) जैमिनिस्तृप्यतु ॥
(४३,४.१५) वैशम्पायनस्तृप्यतु ॥
(४३,४.१६) पाणिनिस्तृप्यतु ॥
(४३,४.१७) पैलस्तृप्यतु ॥
(४३,४.१८) सुमन्तुस्तृप्यतु ॥
(४३,४.१९) भाष्यगार्ग्यौ तृप्यताम् ॥
(४३,४.२०) बभ्रुबाभ्रव्यौ तृप्यताम् ॥
(४३,४.२१) मण्डुमाण्डव्यौ तृप्यताम् ॥
(४३,४.२२) गार्गी तृप्यतु ॥
(४३,४.२३) वाचक्नवी तृप्यतु ॥
(४३,४.२४) वडवा तृप्यतु ॥
(४३,४.२५) प्रातिथेयी तृप्यतु ॥
(४३,४.२६) सुलभा तृप्यतु ॥
(४३,४.२७) मैत्रेयी तृप्यतु ॥
(४३,४.२८) कहोलं तर्पयामि ॥
(४३,४.२९) कौषीतकिं तर्पयामि
(४३,४.३०) महाकौषीतकिं तर्पयामि ॥
(४३,४.३१) सुयज्ञं तर्पयामि ॥
(४३,४.३२) शाङ्खायनं तर्पयामि ॥
(४३,४.३३) महाशाङ्खायनं तर्पयामि ॥
(४३,४.३४) आश्वलायनं तर्पयामि ॥
(४३,४.३५) ऐतरेयं तर्पयामि ॥
(४३,४.३६) महैतरेयं तर्पयामि ॥
(४३,४.३७) पैठीनसिं तर्पयामि ॥
(४३,४.३८) मधुछन्दांसि तृप्यन्तु ॥
(४३,४.३९) भारद्वाजं तर्पयामि ॥
(४३,४.४०) जातूकर्ण्यं तर्पयामि ॥
(४३,४.४१) पैङ्ग्यं तर्पयामि ॥
(४३,४.४२) महापैङ्ग्यं तर्पयामि ॥
(४३,४.४३) शाकलं तर्पयामि ॥
(४३,४.४४) बाष्कलं तर्पयामि ॥
(४३,४.४५) गार्ग्यं तर्पयामि ॥
(४३,४.४६) माण्डुकेयं तर्पयामि ॥
(४३,४.४७) पैङ्ग्यस्तृप्यतु ॥
(४३,४.४८) महापैङ्ग्यस्तृप्यतु ॥
(४३,४.४९) मदमित्रं तर्पयामि ॥
(४३,४.५०) महामदमित्रं तर्पयामि ॥
(४३,४.५१) औदवाहं तर्पयामि ॥
(४३,४.५२) सौयामिं तर्पयामि ॥
(४३,४.५३) शौनकिं तर्पयामि ॥
(४३,४.५४) पैठीनसिं तर्पयामि ॥
(४३,४.५५) महापैठीनसिं तर्पयामि ॥
(४३,४.५६) शाकपूणिं तर्पयामि ॥
(४३,४.५७) ये चान्य आचार्यास्तान् सर्वांस्तर्पयामि ॥
(४३,४.५८) प्रतिपुरुषं पितरः ॥
(४३,४.५९) पितृवंशस्तृप्यतु ॥
(४३,४.६०) मातृवंशस्तृप्यतु ॥
(४३,४.६१) अञ्जलीं त्रींस्त्रीन् ॥
(४३,५.१) धरस्तृप्यतु ॥
(४३,५.२) ध्रुवस्तृप्यतु ॥
(४३,५.३) सोमस्तृप्यतु ॥
(४३,५.४) आपस्तृप्यतु ॥
(४३,५.५) अनलस्तृप्यतु ॥
(४३,५.६) अनिलस्तृप्यतु ॥
(४३,५.७) प्रत्यूषस्तृप्यतु ॥
(४३,५.८) प्रभासस्तृप्यतु ॥ इति वसवः ॥
(४३,५.९) मृगव्याधस्तृप्यतु ॥
(४३,५.१०) सर्पस्तृप्यतु ॥
(४३,५.११) निरृतिर्महाशयस्तृप्यतु ॥
(४३,५.१२) अज एकपात्तृप्यतु ॥
(४३,५.१३) अहिर्बुध्न्यस्तृप्यतु ॥
(४३,५.१४) पिनाकी परंतपस्तृप्यतु ॥
(४३,५.१५) भुवनस्तृप्यतु ॥
(४३,५.१६) ईश्वरस्तृप्यतु ॥
(४३,५.१७) कपाली महाद्युतिस्तृप्यतु ॥
(४३,५.१८) स्थाणुस्तृप्यतु ॥
(४३,५.१९) भवो भगवांस्तृप्यतु ॥ इति रुद्राः
(४३,५.२०) भगस्तृप्यतु ॥
(४३,५.२१) अंशस्तृप्यतु ॥
(४३,५.२२) अर्यमा तृप्यतु ॥
(४३,५.२३) मित्रस्तृप्यतु ॥
(४३,५.२४) वरुणस्तृप्यतु ॥
(४३,५.२५) सविता तृप्यतु ॥
(४३,५.२६) धाता तृप्यतु ॥
(४३,५.२७) त्वष्टा तृप्यतु ॥
(४३,५.२८) पूषा तृप्यतु ॥
(४३,५.२९) विवस्वान्महाबलस्तृप्यतु ॥
(४३,५.३०) इन्द्रस्तृप्यतु ॥
(४३,५.३१) विष्णुस्तृप्यतु ॥
(४३,५.३२) कव्यवालं तर्पयामि ॥
(४३,५.३३) अनलं तर्पयामि ॥
(४३,५.३४) अनिलं तर्पयामि ॥
(४३,५.३५) सोमं तर्पयामि ॥
(४३,५.३६) यमं तर्पयामि ॥
(४३,५.३७) अर्यमणं तर्पयामि ॥
(४३,५.३८) अग्निष्वात्तांस्तर्पयामि ॥
(४३,५.३९) सोमपांस्तर्पयामि ॥
(४३,५.४०) बर्हिषदस्तर्पयामि ॥ इति देवपितरः ॥
(४३,५.४१) यमाय नमो
(४३,५.४२) धर्मराजाय नमो
(४३,५.४३) मृत्यवे नमो
(४३,५.४४) अन्तकाय नमो
(४३,५.४५) वैवस्वताय नमः
(४३,५.४६) कालाय नमश्
(४३,५.४७) चित्राय नमश्
(४३,५.४८) चित्रगुप्ताय नमः
(४३,५.४९) सर्वभूतक्षयाय नमः
(४३,५.५०) कृताय नमः
(४३,५.५१) कृतान्ताय नमो
(४३,५.५२) महोदराय नमो
(४३,५.५३) धात्रे नमो
(४३,५.५४) विधात्रे नमो
(४३,५.५५) यमेभ्यो नमो
(४३,५.५६) यमदूतेभ्यो नमः ॥
(४३,५.५७) विश्वेशास्तृप्यन्तु ॥
(४३,५.५८) सिकतास्तृप्यन्तु ॥
(४३,५.५९) पृश्निजास्तृप्यन्तु ॥
(४३,५.६०) नीलास्तृप्यन्तु ॥
(४३,५.६१) शृङ्गिणस्तृप्यन्तु ॥
(४३,५.६२) श्वेतास्तृप्यन्तु ॥
(४३,५.६३) कृष्णास्तृप्यन्तु ॥
(४३,५.६४) अजास्तृप्यन्तु ॥ इति यमदूताः ॥
(४३,६.१) यां कां चित्सरितं गत्वा कृष्णपक्षे चतुर्दशीम् । एकैकस्य तिलैर्मिश्रान् दद्यात्त्रीनुदकाञ्जलीन् ॥
(४३,६.२) आ यातेति हि तिसृभिः पितॄनावाहयेत्ततः । उदीरतामिति तिसृभिः पितृभ्यो दद्यात्तिलोदकम् ॥
(४३,६.३) नाभिमात्रे जले स्थित्वा चिन्तयेन्मनसा पितॄन् । तथा मातामहेभ्यश्च शुचौ देशेऽथ बर्हिषि ॥
(४३,६.४) परा यातेत्येतया पितॄंस्तृप्तान् विसर्जयेत् । मनो न्वा ह्वामहीत्येवं पञ्चभिर्मन उपाह्वयेत ॥
(४३,६.५) एतद्धि तर्पणं श्रेष्ठं स्वयमुक्तं स्वयंभुवा । श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ॥

(परिशिष्ट_४४. श्राद्धविधिः)
(४४,१.१) ओमथातः श्राद्धविधिं व्याख्यास्यामः ॥
(४४,१.२) चतुष्प्रकारं श्राद्धं भवति ॥
(४४,१.३) नित्यमाभ्युदयिकं काम्यमेकोद्दिष्टं चेति ॥
(४४,१.४) तत्र नित्यममावास्यायाम् ॥
(४४,१.५) आभ्युदयिकं मातृपूर्वकं पुंसवनादिषु संस्कारेषु ॥
(४४,१.६) काम्यं तिथिद्रव्यब्राह्मणसंयोगे ॥
(४४,१.७) एकोद्दिष्टं संचयनप्रभृत्या सपिण्डीकरणात् ॥
(४४,१.८) तत्र नित्ये युग्मान् दैवे ब्राह्मणानुपामन्त्रयेत् ॥
(४४,१.९) आभ्युदयिके उभयत्र युग्मान् ॥
(४४,१.१०) यवैस्तिलार्था ऋजवो दर्भाः प्रदक्षिणं कुर्यात् ॥
(४४,१.११) काम्यं तु नित्यवत् ॥
(४४,१.१२) अथैकोद्दिष्टं तूष्णीं यावदुक्तम् ॥
(४४,१.१३) नाग्नेवं न दैवमयुग्मान्ब्राह्मणान् ॥
(४४,१.१४) दक्षिणामुख उपविश्य पित्र्येणोपचर्यैकं पवित्रमेकमुदपात्रमप्रत्यावृत्तिमासनं नामगोत्रेणैकं पिण्डमेतत्ते अन्नमिति ॥
(४४,२.१) श्वेऽद्येति वा श्राद्धं करिष्यामीति ब्राह्मणानुपामन्त्रयेत् ॥
(४४,२.२) त्रीन् पञ्च सप्त वा न प्रसज्येत विस्तर इति वचनात् ॥
(४४,२.३) प्राङ्मुखान् विश्वेदेवानुदङ्मुखान् पितॄन् ॥
(४४,२.४) वेदवेदाङ्गविदः पञ्चाग्निरनूचानोऽव्यवहारी श्रोत्रियस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णी छन्दोगो ज्येष्ठसामगोऽथर्वशिरसोऽध्येता संध्यास्नायी देवपितृसदाह्निको मातृपितृशुश्रूषुर्भृग्वङ्गिरोविद्धर्मशास्त्रविदिति ॥
(४४,२.५) प्रयतोऽपराह्णे शुचिः शुक्लवासाः ॥
(४४,२.६) स्वागतेनाभ्यर्च्याचमनीयं कृत्वा दत्त्वा ब्राह्मणानुपसंगृह्योपवेशयेद्
(४४,२.७) दैवे पित्र्ये च सदर्भेष्वासनेषु
(४४,२.८) ततोऽनुज्ञापयेद्देवान् पितॄंश्चावाहयिष्यामीति
(४४,२.९) आवाहय सौम्यास्ते सन्त्वित्यनुज्ञातः पूर्वं देवानावाहयेद्विश्वे देवास आ गतेति ॥
(४४,२.१०) विश्वे देवास आ गत शृणुता म इमं हवम् । एदं बर्हिर्नि षीदत इति ॥
(४४,२.११) आ यातेति पितॄनावाहयेदाच्या जान्वित्युपवेशयेत्सं विशंत्विति संवेशयेदिति ॥
(४४,३.१) यज्ञोपवीती सावित्र्योदपात्रमभिमन्त्र्य
(४४,३.२) विश्वेभ्यो देवेभ्यः पादयमर्घ्यमाचमनीयमिति ब्राह्मणहस्तेषु निनयेत् ॥
(४४,३.३) त्रीण्युदपात्राणि कल्पयेद्गन्धमाल्यतिलैर्मिश्राणि कृत्वाऽ
(४४,३.४)ऽउदीरतामिति तिसृभिरुदपात्राण्यन्वृचं सपवित्रेषु ब्राह्मणहस्तेषु निनयेत् ॥
(४४,३.५) प्रपितामहेभ्यः पितामहेभ्यः पितृभ्यश्चेति दत्त्वा
(४४,३.६) गन्धमाल्यधूपाञ्जनादर्शप्रदीपस्योपहरनम्
(४४,३.७) सर्वान्नप्रकारमादायाग्नौ करिष्यामीत्यनुज्ञाप्य कुरुष्वेत्यनुज्ञातो दर्भैर्दक्षिणाग्रैरग्निं परिस्तीर्य जुहुयादग्नये कव्यवाहनायेति तिसृभिर्
(४४,३.८) हुतशेषं ब्राह्मणेभ्यो दद्याद्
(४४,३.९) अङ्गुष्ठमुपयम्य प्रदक्षिणं दैवे प्रसव्यं पित्र्य इदं विष्णुरिति जपेज्जानुं निषद्य भूमाव्
(४४,३.१०) अतस्तिलैर्मांसैः शाकैर्युषैः कृसरापायसापूपैर्लाजैर्भक्षैरिक्षुविकारैः पानैर्मधुना घृतेन दध्ना पयसा चैव प्रभूतमृष्टतोऽन्नं दद्यादनसूयः ॥
(४४,४.१) पवित्रपाणिर्धर्भेष्वासीनो मधु वाता इति जपेत्
(४४,४.२) पवित्रं धर्मशास्त्रमप्रतिरथं प्राणसूक्तं पुरुषसूक्तमुपनिषदमन्यद्वाध्यात्मिकं किं चित्
(४४,४.३) तृप्ताञ्ज्ञात्वान्नं प्रकीर्य दत्त्वा चापः सकृत्सकृदन्नं येऽग्निदग्धा इति विकिरम् ॥
(४४,४.४) दर्भिरास्तीर्य द्युऔर्दर्विरक्षितेति तिसृभिः सर्वान्नप्रकारमुद्धृत्याज्येन संनीय त्रीन् पिण्डान् संहतान्निदधात्य्
(४४,४.५) एतत्ते प्रततामहेति दक्षिणतः पत्नीभ्य इदं वः पत्न्या इतीदमाशंसूनामिदमाशंसमानानामित्यन्नेन प्रसव्यं परिकिरनम् ॥ ये दस्यव इत्युल्मुकेनाभिपरिहरणम्
(४४,४.६) एकोद्दिष्टे त्वेकं पिण्डमेकमुदपात्रमाचम्योपोत्थाय एतं भागमेतं सधस्थाः श्येनो नृचक्षा इति च श्राद्धं दत्त्वाभिमन्त्रयेच्छेषम्
(४४,४.७) अनुज्ञाप्याचमनीयं दत्त्वा पुण्याहं वाचयेद्दक्षिणां च दत्त्वा यथाशक्त्युदपात्रशेषं सपवित्रेषु ब्राह्मणहस्तेषु निनयेत्
(४४,४.८) पुत्रं पौत्रमित्येकमापो अग्निमिति द्वितीयं युक्ताभ्यां तृतीयं पुत्रं पौत्रमित्येकयोदपात्रमिति कौशिकः ॥
(४४,४.९) प्रपितामहेभ्यः पितामहेभ्यः पितृभ्यो मातुलमातामहेभ्यो निर्दिष्टं तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्यमस्त्वक्षय्यमस्त्विति व्राह्मणवचनम् ॥
(४४,४.१०) दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्वित्य्
(४४,४.११) एवं वरान् वाचयित्वा नमो वः पितर इत्येवमादि मनो न्वा ह्वामहीत्येवमन्तं समानं पिण्डपितृयज्ञेन मध्यमपिण्डप्रदानं चेति ॥
(४४,४.१२) वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥
(४४,४.१३) इति ब्राह्मणान् हस्तेषु गृहीत्वोत्थाप्य प्रदक्षिणं कुर्याद्
(४४,४.१४) एष श्राद्धविधिरनेन विधिना पुत्रान् पशून् धान्यं हिरण्यमायुश्च लभते य एवं वेदेति च ब्राह्मणम् ॥
(४४,४.१५) माहकिः कौशिकाच्च माहकिः कौशिकाच्चेति ॥

(परिशिष्ट_४५. अग्निहोत्रहोमविधिः)
(४५,१.१) ओमग्निहोत्रम् ॥
(४५,१.२) सायमारम्भः प्रातरपवर्गः ॥
(४५,१.३) नान्तरेणान्यत्कुर्यात् ॥
(४५,१.४) प्रातरारम्भमित्येके ॥
(४५,१.५) यज्ञपात्राणि प्रक्षाल्याग्निहोत्रं श्रपयेत् ॥
(४५,१.६) श्रप्यमाणं चेद्विष्यन्देत्तदद्भिरुपनिनयेत्
(४५,१.७) तदनुमन्त्रयते पृथिवीं तुरीयमित्येताभिः
(४५,१.८) प्रत्यानीयोदगुद्वास्य बर्हिरुदपात्रमुन्दयति पर्युक्ष्य ॥
(४५,१.९) ऋतं त्वा सत्येन परिषिञ्चामीति होष्यन् ॥
(४५,१.१०) सत्यं त्व र्तेनेति हुते ॥
(४५,१.११) गार्हपत्यादाहवनीयमुदकधारां निनयति ॥ अमृतमस्यमृतममृतेन संधेहीति ॥
(४५,१.१२) आहवनीयं पर्युक्ष्य गार्हपत्यं प्राप्याङ्गारानवलोड्य चरुस्थाल्या संस्पर्शयति ॥
(४५,१.१३) निरूढं जपत्युभयमिति प्रत्यूढमिति प्रतिनिनयति
(४५,१.१४) स्रुवं स्रुचं च प्रतितपति निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्य्
(४५,१.१५) अद्भिरभ्युक्ष्य चरुस्थाल्यां स्रुवेण स्रुचि गृहीतमिति समानम्
(४५,१.१६) स्रुचमादाय <मुखसंमितामुद्> गृह्याहवनीयमभिक्रामतीदमहं यजमानं स्वर्गं लोकमुन्नयामीति ॥
(४५,१.१७) बर्हिषि स्रुचं निधाय समिधमादधाति ॥
(४५,१.१८) अग्निज्योतिषं त्वा वायुमतीं प्राणवतीं स्वर्ग्यां स्वर्गायोपदधामि भास्वतीं स्वाहेति <सायम् ॥ सूर्यज्योतिषमिति प्रातः> ॥
(४५,१.१९) समिधं प्रदीप्तामभिजुहोति ॥
(४५,१.२०) सजूर्देवेन सवित्रा सजू रात्र्येन्द्रवत्या जुषाणो अग्निर्वेतु स्वाहेति सायम् ॥
(४५,१.२१) सजूर्देवेन सवित्रा सजूरुषसेन्द्रवत्या जुषाणः सूर्यो वेतु स्वाहेति प्रातर्
(४५,१.२२) आहुतिरुदयहोमेऽग्नेरेव
(४५,१.२३) ज्योतिष्मानुदेत्यायंतनतामिति ॥
(४५,१.२४) प्रजापते न त्वदेतान्यन्य इति मनसैवोभयत्र प्राजापत्योत्तराभुतीर्हुत्वा
(४५,१.२५) स्रुवं त्रिरुदञ्चमुन्नयति रुद्रान् प्रीणामीति
(४५,१.२६) बर्हिषि स्रुवं निधायोन्मृज्य
(४५,१.२७) पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां करोमीति ॥
(४५,२.१) हुतमग्निहोत्रं सर्वेष्वित्येके ॥
(४५,२.२) चरुस्थाल्याः स्रुवेण ॥
(४५,२.३) इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां जनयतु प्रजापतिः । अग्नये गृहपतये रयिमते पशुपतये पुष्टिपतये स्वाहेति गार्हपत्ये ॥
(४५,२.४) अग्नयेऽन्नादायान्नपतये स्वाहेति दक्षिणाग्नौ हुत्वा ॥
(४५,२.५) मनसैवोभयत्र प्रजापतेश्चरुस्थाली
(४५,२.६) स्रुचं स्रुवं बर्हिष्याधायोत्तरतोऽग्नेरुपविश्य प्राश्नाति ॥
(४५,२.७) प्राणान् प्रीणामीत्युपस्पृश्य गर्भान् प्रीणामीति द्वितीयं विश्वान् देवान् प्रीणामीत्यन्ततः सर्वम्
(४५,२.८) अप्रक्षालितयोदकं स्रुचा निनयति सर्पेतरजनान् प्रीणामीति
(४५,२.९) बर्हिषा प्रक्षाल्य सर्पपुण्यजनान् प्रीणामीति द्वितीयम् ॥
(४५,२.१०) गन्धर्वाप्सरसः प्रीणामीति अपरेणाहवनीयमुदकं तृतीयम् ॥
(४५,२.११) सप्त र्षीन् प्रीणामीति स्रुचं स्रुवं च प्रतितपति
(४५,२.१२) दक्षिणान्नयामीति रात्रौ स्रुग्दण्डमवमार्ष्टि ॥
(४५,२.१३) प्रातरुन्मार्ष्टि ॥
(४५,२.१४) इत्युक्तं समिदाधानम्
(४५,२.१५) अग्न्युपस्थानम् ॥ रात्रिं रात्रिमप्रयातं भरन्त इति ॥
(४५,२.१६) यथाकालं सायम्सायं गृहपतिरयं नो अग्निरिति द्वे
(४५,२.१७) गार्हपत्यपश्चाद्दुग्धान्नस्याग्निहोत्रश्रपणी विधीयते ॥
(४५,२.१८) यज्ञ ते वेद पृष्ठमित्येतयालभ्याभिमन्त्रयते ॥
(४५,२.१९) उखायं स्रवन्त्यां स मर्दकर्मभ्योऽन्यस्यां दृढतरायां प्रत्यासिच्य सुता देवेष्वित्यनुमन्त्रयते ॥
(४५,२.२०) एवं सर्वासूखासु सोमकलशमहावीरे वा
(४५,२.२१) अथ यस्याग्निहोत्रधेन्वादि व्यापद्येत । तत्र यथादेवतं जुहुयादप्रतिभावे व्याहृतिभिः ॥

(परिशिष्ट_४६. उत्तमपटलम्)
(४६,१.१) अथ वेदव्रतस्यादेशनविधिं व्याख्यास्यामः ॥
(४६,१.२) सांवत्सरिकं वेदव्रतम् ॥
(४६,१.३) कल्पानां षाण्मासिकम् ॥
(४६,१.४) रोमनखानि धारयेत्त्रिषवणं तु स्नायाद्धविष्यमश्नीयान्न तु नक्तमणून्माशान्मसूरांस्तु ॥
(४६,१.५) दण्डमथितमुद्धृतस्नेहं नाशीयात् ॥
(४६,१.६) दण्डकमण्डलुधारणं वासश्चाथोर्णम्
(४६,१.७) शिरस्व्रतं च सांवत्सरिकं वेदव्रतेनैव व्याख्यातम् ॥
(४६,१.८) अथ प्रमाणानि वक्ष्यामो
(४६,१.९) यमानां मित्रस्य मृगार्थस्याक्षीराक्षारभोजनमयुग्ममाछादनमनन्तर्हिता शय्या
(४६,१.१०) मृगार्थेष्वविशेषेण यमेषु सर्वमेव शमीधान्यं न भुञ्जीता
(४६,१.११) अथोपसमादधाति ॥
(४६,२.१) समास्त्वास्मै क्षत्राण्येतमिध्ममग्निर्भूम्यामिति तिसृभिर्ममाग्ने वर्च इति सर्वसूक्तेनायुष्यैर्वर्चस्यैः स्वस्त्ययनैरभयैरपराजितैः शर्मवर्मभिश्चोपसमादधाति ॥
(४६,२.२) व्रतं निवेद्य व्रातपतीभिः समिधोऽभ्यादध्याद्
(४६,२.३) आङ्गिरसान् समासान् हुत्वा भार्गवैर्विपर्यस्तामाङ्गिरसीम्
(४६,२.४) वेदादिभिर्वेदोत्तमैः वर्गादिभिर्वर्गोत्तमैः पदादिभिः पदोत्तमैः काण्डादिभिः काण्डोत्तमैरनुवाकादिभिरनुवाकोत्तमैर्महत्काण्डैर्विशेषेण सूक्तादिभिः सूक्तोत्तमैर्
(४६,२.५) अत्रैतान्यष्टर्चप्रभृतीनि व्याख्यातानि ॥
(४६,२.६) ब्रह्मज्येष्ठेति एका कामोजज्ञे कामस्तदिति हुत्वा
(४६,२.७) कल्पव्रते विशेषो वचनकर्मसु ब्राह्मणं श्रावयेत् ॥
(४६,२.८) केशीब्राह्मणं च
(४६,२.९) येषु व्रतविशेषः स्यान्न तान्मन्त्रानुदाहरेत्समासवत्स होतव्यः पुराणार्थं विजानता ॥
(४६,३.१) अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥
(४६,३.२) तच्छं योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
(४६,३.३) इषे त्वोर्जे त्वा वायव स्थोपायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्न्या इन्द्राय भागम् [ऊर्जस्वतीः पयस्वतीः] प्रजावतीरनमीवा अयक्ष्मा मा व स्तेन ईशत माघशंसो रुद्रस्य हेतिः परि वो वृणक्तु ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर्यजमानस्य पशून् पाहि ॥
(४६,३.४) दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयुम्षि तारिषत् ॥
(४६,३.५) अग्न आ याहि वीतये गृणानो गव्यदातये । नि होता सत्सि बर्हिषि ॥
(४६,३.६) एष स्य ते धारया सुतोऽव्यो वारेभिर्यवने मदितव्यम् । क्रीडन् रश्मिरपार्थिवः ॥
(४६,४.१) ये त्रिषप्ता वस्योभूयाय ये त्रिषप्ता मर्माणि ते वस्योभूयाय ये त्रिषप्ता ये दिशां मर्माणि ते यां देवा वस्योभूयाय ये त्रिषप्ताः समानां मासामा ते नयत्वा अर्जन्यस्य ये दिशां कृत्याकृतं वलगिनमक्षितास्ते मर्माणि ते विषमेवेन्द्रं मित्रं वशां देवा यां देयाः सूर्य एनमन्नाद्येन यशसा प्र बुध्यस्वाह्ना प्रत्यग्वस्योभूयाय ॥
(४६,५.१) ये त्रिषप्ताः शं न आपो यथा वातो यदि नो गां हंस्यपेन्द्र द्विषतः पुत्रमत्तु समानां वृषायमाणः सूर्यमृतं परिपाणमस्या हरामिये क्रिमय
(४६,५.२) आ ते नयतु पर्णोऽसीन्द्रपुत्रे विश्वाहा ते गोसनिं व्यस्मै मित्रावरुणावा पर्जान्यस्य स्वप्न स्वप्नाभिकरएन देवानामस्थि महान्तं कोशं यो अन्तरिक्षेणोप श्रेष्ठा अहमेव वात इवाव बाधे ये दिशाम्
(४६,५.३) अर्धमर्धेनैवा महानर्वाञ्चमिन्द्रं शीर्षामयमुपहत्यामश्वस्याश्न इन्द्रस्य वरूथं हिरण्यवर्णा सुभगा अत्रैनानिन्द्रोदायुरुद्बृहता मनो
(४६,५.४) देवो देवाय सद्यो जातस्तस्तुवन्नग्निरिवैतु शतं च मे यद्येकादशोऽसि नास्य धेनुरिषुरिव दिग्धा न वर्षमच्युतच्युदेता देवसेना
(४६,५.५) गन्धारिभ्यः सर्वेषां च क्रिमीणां ततस्ततामहाः प्रजापते श्रेष्ठेनाश्विना ब्रह्मणाग्ने स्वाहा घृतादुल्लुप्तं तार्ष्टाघीरयं लोकः कृत्याक्र्तं वलगिनम् ॥
(४६,६.१) दिवे चक्षुषे अयं नस्त्रिंशद्धाम मा नो हासिषुर्यत्किं चेदमहं जजान यावदङ्गीनं यस्तेऽङ्कुशस्तानूष्टे वाजिन्नाञ्जनस्य द्वादशधा
(४६,६.२) अभ्यञ्जनमक्षितास्ते यावन्तो मा ब्रध्नः समीचीर्यदि वासि बृहस्पतिर्नो यो नः शपात्सूयवसाद्यं देवा यथा शेपो नमस्कृत्य मर्माणि ते अग्नेः शरीरम्
(४६,६.३) प्रति चक्ष्वाप्रजास्त्वमितो जय [यत्प्रत्याहन्ति] विषमेव यास्ते शिवा एतं वो युवानं ज्योतिष्मतो लोकान् सं ते शीर्ष्ण इन्द्रं मित्रं प्रभ्राजमानामारे अभूद्
(४६,६.४) एतमिध्ममकामो धीरो वशां देवा नमस्ते घोषिणीभ्यः प्राण मा मद्यन्मातली अप्सु स्तीमासु यां देवा भूमे मातः प्रत्यञ्चमर्कमूर्ध्वायै त्वा यदि हुताम्
(४६,६.५) सूर्य एनं यो यज्ञस्याबोध्यग्निः कृष्णायाः पुत्रो अन्नाद्येन यशसा ब्रह्मापरं प्र बुध्यस्वैनं श्रद्धा अह्ना प्रत्यं शक्वरी स्थ वस्योभूयाय ॥
(४६,७.१) व्रतैर्भृग्वङ्गिरःप्रोक्तैरानुपूर्व्याद्विधानतः । उपसन्ने गुरुः कुर्याद्व्रतविद्ब्रह्मचारिणि ॥
(४६,७.२) ग्रामाद्यथोक्तं बाह्येन स्थण्डिलेऽग्निं प्रणीय तु । नित्येनोपसमाधाय संस्कृत्य जुहुयाद्धविः ॥
(४६,७.३) औपगव्या व्याहृतयः सावित्री शान्तिरेव च । व्रातपत्यः समासौ च तन्मन्त्रांहोमुचैः सह ॥
(४६,७.४) कूष्माण्ड्यः कामसूक्तं च ब्रह्मवत्योऽथ देवताः । व्रतादेशे तथोत्सर्गे होमः क्षीरोदनः स्मृतः ॥
(४६,७.५) उत्सर्गे कामसूक्तं च पूर्वां चाहुतिमुद्धरेत् । निवेद्य व्रातपत्योऽन्ते इदावत्सर एव च ॥
(४६,८.१) आवर्तनान्तं सामान्यं व्याहृत्याद्युभयोरपि । एतत्सामासिकं प्रोक्तमादेशोद्दीक्षणं बुधैः ॥
(४६,८.२) व्रतेषु दक्षिणा धेनुः कल्याणी तरुणी च या । अनड्वान् वा धुरंधरस्तत्समं वापि काञ्चनम् ॥
(४६,८.३) सावित्र्या अथ वेदस्य कल्पानां तदनन्तरम् । मैलं मैलोत्तरं चैव षष्ठं संमितमुच्यते ॥
(४६,८.४) षड्व्रतं ब्राह्मणं विद्यात्त्रिव्रतं क्षत्रियं विदुः । द्विव्रतस्तु भवेद्वैश्य एतदाचार्यशासनम् ॥
(४६,८.५) विषासहिं सहमानमग्निर्मा गोप्ता ओ चित्सखायमित एत उदारुहन् धनुर्हस्तादेतदा रोह चन्द्रमा अप्स्विति ॥
(४६,९.१) ओमाङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥
(४६,९.२) षष्ठाय स्वाहा ॥
(४६,९.३) सप्तमाष्टमाभ्यां स्वाहा ॥
(४६,९.४) नीलनखेभ्यः स्वाहा ॥
(४६,९.५) हरितेभ्यः स्वाहा ॥
(४६,९.६) क्षुद्रेभ्यः स्वाहा ॥
(४६,९.७) पर्यायिकेभ्यः स्वाहा ॥
(४६,९.८) प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥
(४६,९.९) द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥
(४६,९.१०) तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥
(४६,९.११) उपोत्तमेभ्यः स्वाहा ॥
(४६,९.१२) उत्तमेभ्यः स्वाहा ॥
(४६,९.१३) उत्तरेभ्यः स्वाहा ॥
(४६,९.१४) ऋषिभ्यः स्वाहा ॥
(४६,९.१५) शिखिभ्यः स्वाहा ॥
(४६,९.१६) गणेभ्यः स्वाहा ॥
(४६,९.१७) महागणेभ्यः स्वाहा ॥
(४६,९.१८) सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥
(४६,९.१९) पृथक्सहस्राभ्यां स्वाहा ॥
(४६,९.२०) ब्रह्मणे स्वाहा ॥
(४६,९.२१) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोऽथ जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥
(४६,१०.१) आथर्वणानां चतुरृचेभ्यः स्वाहा ॥
(४६,१०.२) पञ्चर्चेभ्यः स्वाहा ॥
(४६,१०.३) षडर्चेभ्यः स्वाहा ॥
(४६,१०.४) सप्तर्चेभ्यः स्वाहा ॥
(४६,१०.५) अष्टर्चेभ्यः स्वाहा ॥
(४६,१०.६) नवर्चेभ्यः स्वाहा ॥
(४६,१०.७) दशर्चेभ्यः स्वाहा ॥
(४६,१०.८) एकादशर्चेभ्यः स्वाहा ॥
(४६,१०.९) द्वादशर्चेभ्यः स्वाहा ॥
(४६,१०.१०) त्रयोदशर्चेभ्यः स्वाहा ॥
(४६,१०.११) चतुर्दशर्चेभ्यः स्वाहा ॥
(४६,१०.१२) पञ्चदशर्चेभ्यः स्वाहा ॥
(४६,१०.१३) षोडशर्चेभ्यः स्वाहा ॥
(४६,१०.१४) सप्तदशर्चेभ्यः स्वाहा ॥
(४६,१०.१५) अष्टादशर्चेभ्यः स्वाहा ॥
(४६,१०.१६) एकनविंशर्चेभ्यः स्वाहा ॥
(४६,१०.१७) विंशतिः स्वाहा ॥
(४६,१०.१८) महत्काण्डाय स्वाहा ॥
(४६,१०.१९) तृचेभ्यः स्वाहा ॥
(४६,१०.२०) एकर्चेभ्यः स्वाहा ॥
(४६,१०.२१) क्षुद्रेभ्यः स्वाहा ॥
(४६,१०.२२) एकानृचेभ्यः स्वाहा ॥
(४६,१०.२३) रोहितेभ्यः स्वाहा ॥
(४६,१०.२४) सूर्याभ्यां स्वाहा ॥
(४६,१०.२५) व्रात्याभ्यां स्वाहा ॥
(४६,१०.२६) प्राजापत्याभ्यां स्वाहा ॥
(४६,१०.२७) विषासह्यै स्वाहा ॥
(४६,१०.२८) मङ्गलिकेभ्यः स्वाहा ॥
(४६,१०.२९) ब्रह्मणे स्वाहा ॥
(४६,१०.३०) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोऽथ जज्ञे तेनार्हति ब्रह्मना स्पर्धितुं क इति ॥

(परिशिष्ट_४७. वर्णपटलम्)
(४७,१.१) ओं वर्णान् पूर्वं व्याख्यास्यामः प्राकृता ये च वैकृताः । श्रुतिनिर्वचनात्सर्वे विवदन्ते विवृत्तिषु ॥
(४७,१.२) वृत्तिः करणं वर्णानां कर्णयोस्तु श्रुतिर्यथा । श्रुतिप्रदेशाद्विमतस्तद्यथा वर्ण उच्यते ॥
(४७,१.३) समानसंध्यक्षराणि स्पर्शा अन्तःस्था ऊष्माणः । एतैरन्ये न दृश्यन्ते एतावान् वर्णसंचयः ॥
(४७,१.४) [येषां च श्रुतिसंहितायां विभागे असदृशी स्यात् ॥ तानेव वर्नान् विरुद्रादये च प्रदिसे कृतः] ॥
(४७,१.५) ये वर्णाभ्यां श्रूयन्ते च येषां नास्ति विभागतः । मानसांश्चापि संग्राह्यानुपदेशेन वर्तयेत् ॥
(४७,१.६) क्रान्तान् बहिर्निधानस्य यमांश्चाननुनासिकान् । सव्याक्षेपं ततो वर्णानुपदेशेन वर्तयेत् ॥
(४७,१.७) इति वर्णाः स्वराः प्रोक्तास्तेषामाद्याश्चतुर्दश । समानाक्षराण्युच्यन्ते शेषः संध्यक्षराणि तु ॥
(४७,१.८) अनवर्णस्वरो नामि कादयो व्यञ्जनं स्मृतम् । पञ्चविंशतिराद्यैषां स्पर्शा वर्गाश्च पञ्चकाः ॥
(४७,१.९) चत्वारो यादयोऽन्तःस्थाः शादिरूष्माष्टको गणः । अयोगवाहा वर्तन्ते तेषामाद्याः पृथग्विधाः ॥
(४७,१.१०) विसर्जनीयोऽनुस्वारो जिग्वामूलीय [इत्यधः] । उपध्मानीय इत्येते चत्वारोऽथ परे यमाः ॥
(४७,१.११) नासिक्याभिनिधानौ च विद्यते येन पूरणम् । पञ्चषष्टिरियान् वाचो राशिर्यो वेदलोकयोः ॥
(४७,१.१२) मुखनासिके ये वर्णा उच्यन्ते तेऽनुनासिकाः । समानास्यप्रयत्ना ये ते सवर्णा इति स्मृताः ॥
(४७,१.१३) ह्रस्वोऽवर्णपरस्तस्य सवर्णस्य च वाचकः । ह्रस्वोत्तरस्तु दीर्घोऽपि तस्मात्तस्मात्तस्यैव वाचकः ॥
(४७,१.१४) वर्गान्तरस्तु वर्गादिर्वर्गस्य ग्राहको मतः । वर्गाणां च यथासंख्यं प्रथमादित्वमिष्यते ॥
(४७,१.१५) अकारेणोच्यतेऽतस्तु कारो यस्मात्परो भवेत् । तस्य तद्ग्रहणं बोध्यं ककारोऽत्र निदर्शनम् ॥
(४७,१.१६) व्यञ्जनं घोषवत्संज्ञमन्तःस्था हः परौ यमौ । त्रयस्त्रयश्च वर्गान्त्या अगोषः शेष उच्यते ॥
(४७,१.१७) शषसाश्च यमौ द्वौ च द्वितीयाः प्रथमाश्च ये । अघोषा व्यञ्जनशेषं घोषवद्दृश्यते बुधैः ॥
(४७,१.१८) अतः स्थानानि वर्णानां कण्ठोऽवर्णहकारयोः । वोसर्जनीय ऐ औ च स्वाद्ययोर्मात्रयोः स्मृतः ॥
(४७,१.१९) शेषस्ताल्वोष्ठयोर्बोध्यः स यथासंख्यमिष्यते । द्विस्थानं यमयोश्चापि वर्गान्त्यानां च शिष्यते ॥
(४७,१.२०) जिह्वामूलामृवर्णस्य कवर्गस्य च भाष्यते । यश्चैव जिह्वामूलीय ळवर्णश्चेति च स्मृतः ॥
(४७,२.१) ताल्वेयशचवर्गाणामिवर्णस्य च भाष्यते । मूर्धा स्थानं षकारस्य टवर्गस्य तथा मतः ॥
(४७,२.२) दन्ता लसतवर्गाणामुवर्णस्त्वोष्ठ्य उच्यते । उपध्मानीय ओकारो वः पवर्गश्च तथा मताः ॥
(४७,२.३) नासिक्ये नासिका स्थानं तथानुस्वार इष्यते । यमा वर्गोत्तमाश्चापि यथोक्तं चैव ते मताः ॥
(४७,२.४) रेफस्य दन्तमूलानि प्रत्यग्वा तेभ्य इष्यते । इति स्थानानि वर्णानां कीर्तितानि यथाक्रमम् ॥
(४७,२.५) अपर आह । हनुमूले तु रेफः स्याद्दन्तमूलेषु वा पुनः । प्रत्यग्वा दन्तमूलेभ्यो मूर्धन्य इति चापरे ॥
(४७,२.६) उरःस्थो घोषो विसृष्टः कण्ठदेशे निहन्यते । ततो नादो वितिष्ठते तस्य विकृतिरक्षरम् ॥
(४७,२.७) पूर्वाभिरणुमात्राभिः कण्ठ्यं संसेव्यतेऽक्षरम् । उत्तराभिस्तु मात्राभिर्मुखविकृतिरुच्यते ॥
(४७,२.८) अपि प्रयोगस्य हेतोः संयोगः सह धार्यते । अव्यवहितोऽक्षरेण नानावर्णः स्वरोदयः ॥
(४७,२.९) द्वितीयेषु तथोष्मणां तृतीयेषु च घोषाणाम् । चतुर्थेषु घोषोष्मणामुपदेशेन वर्तयेत् ॥
(४७,२.१०) उत्तमेषु तु नासिक्यमन्तःस्थेषु घोषं स्मृतम् । हकारस्य घोषोष्माणावुपदेशेन वर्तयेत् ॥
(४७,३.१) ऋकाराक्षरयो रेफमणुमात्र सर्व... । स्वरितस्य द्वैधीभावे उपदेशेन वर्तयेत् ॥
(४७,३.२) ऋवर्णदेशसंदेहोऽस्वरः स्यात्स्यादनन्तरम् । परो वा यदि वा पूर्वो रेफमेव तु विद्धि तम् ॥
(४७,३.३) अकारश्च इकारश्च उकार ऋकार एव च । ह्रस्वदीर्घप्लुताः सर्वे ळवर्णे नास्ति दीर्घता ॥
(४७,३.४) एकारश्च तथाइकार ओकार औकार एव च । दीर्घमात्रप्लुतास्तेषां संज्जा संध्यक्षराणि च ॥
(४७,३.५) उदात्तश्चानुदात्ताश्च स्वरिताः कम्पिताश्च ये । अनुनासिकास्तथा शुद्धा दृश्यते ह्रस्वता बुधैः ॥
(४७,३.६) वर्णाः पञ्चषष्टिः स्वरा द्वाविंशतिः समानाक्षराणि चतुर्दश अष्टौ संध्यक्षराण्येकोनविंशतिर्नामिनस्त्रिचत्वारिंशद्व्यञ्जनानिस्पर्शाः पञ्चविंशतिश्चत्वारस्त्वन्तःस्थाः चत्वारो यमाश्चाष्टावूष्माणोऽयोगवाहा दशायोगवाहा दश ॥

(परिशिष्ट_४८. कौत्सव्यनिरुक्तनिघण्टुः)
(४८,१) ओमथर्वणे नमः ॥
(४८,२) [पचति । पचते । अशनशि । सिस्रते । गमेः । वायि । चायि ॥१ ॥ व्यापि । चक्रि । देवा चष्टे । अव चाकशत् । व्यानशे । त्रिषि निषामयत्योः । योष्टिः सप्ते च ॥२ ॥ रिञ्जति] ।
(४८,३) वश्मि । वश्मि । उश्मसि । अव वेति । वाञ्छति । वेष्टि । वनोति । जुषते । हर्यति । आचके । उशिक् । मन्यते । अछान्त्सुः ॥३ ॥ छन्त्सत् । चाकनत् । चकमानः । कनति । कानिषत् । कामे ॥
(४८,४) मिमेति ॥४ ॥ नर्दति । ध्वनति ॥
(४८,५) ध्वंसते । [कृणति । किंशक्ते ॥]
(४८,६) वनति । भनति । [स्तर्षति ।] स्फूर्जति ॥
(४८,७) ह्लादते । [निरृते ।] ह्लादयति ॥
(४८,८) शब्दयति ॥
(४८,९) अर्चति । अर्चति । रेभति । गायति । जल्पति । स्तोभति । स्तौति । यौति । रौति । नौति । गदति । नदति । भनति । भनते । [तत्रते ।] पणते । पणस्यति । पणायते । भन्दते । [यत्रस्यते. कृकृम्धम्पात्] कृपण्यति । धमति । सपति । पपृक्षाः । गूर्धयति । वेदयति । वादयति ॥५ ॥ वल्गूयति । महयति । मन्त्रयते । सेवते । पृच्छति ॥६ ॥ छन्दति । शशमानः । जरते । [छरति ।] वेनति । वन्दते ॥
(४८,१०) इरजति । इरज्यति ॥७ ॥विधेम । दुवस्यति । नमस्यति । विवासति । ऋध्नोति । ऋणद्धि । ऋच्छति ॥
(४८,११) परि स्रव । परिस्रव ॥८ ॥ पवस्व । अभ्यर्ष । आशिषः ॥
(४८,१२) ईमहे । ईमहे । यामि । मन्महे । दद्धि । पूर्धि । शग्धि । मिमीहि । रिरीहि । रिरिढ्ढि । मिमिढ्ढि । पीपरत् । यन्तारः । इषुध्यति । वनेमहि । मनामहे । याचते ॥
(४८,१३) <दासति ।> दासति ॥९ ॥ दाशति । शिक्षति । महते । पृणाति । राति । रासति । प्राति । तुञ्जति । [मत्स्यति ।] ददाति ॥
(४८,१४) य्र्य्ष्यति । उरुष्यति ॥१० ॥ पिपर्ति । पारयति । पाति । पासति । प्राति । तुञ्जति । पृणाति । रक्षे ॥
(४८,१५) <आ वयति ।> आ वयति । भर्वति । बभस्ति । वेनति । वेति । वेवेष्टि । अविष्यन् । [प्रग] प्साति । बप्सति । भसथः । बब्धाम् ।
(४८,१६) [वदति । आदेति । तिरति । त्विष्यति । हिनोति । वृद्धेः ॥]
(४८,१७) [उत्पपीति । उत्पपीति ॥११ ॥ तपति । पिप्पहु । सहोति । युग्भिदी भेदयोजनयोश्च ॥]
(४८,१८) हेडते । हेडते ॥१२ ॥ भामते । हृणीयते । भ्रीणाति । भ्रेषते । दोधति । हेडः । हरः । हृणिः । त्यजः । भामः । मन्युः । क्रोधे नामानि च क्रोधस्य ॥
(४८,१९) श्नथति । श्नथति ॥१३ ॥ [दोवति । कुर्वति ।] तूर्वति । [मनुष्यति । धनुष्यति ।] शृणाति । मृणाति । भृज्जति । अमति । तृणेढि । दभ्नोति । [शूषति ।] ध्वरति । धूर्वति । कृन्तति । श्वसति । स्नेहयति । मृद्नाति । [स्रध्नाति ।] दासति । स्तृणुते । स्तरते । [कृणाति ।] नि तोजति । नि वपति । [अमति । रिति ।] यातयते । आखण्डल । तडित् । हिंसायाम् ॥
(४८,२०) इनद्धि । इनद्धि ॥१४ ॥ स्वरति । हृष्यति । पथति । सृजति । ज्योतते । द्योतते । [द्योप्यते ।] भ्राजते । भ्राशते । दीदयति । साधते । द्युमत् । जमत् । कल्मलीकिनम् । मल्मलाभवन् । जञ्जणाभवन् । अर्चिः । शोचिः । तपः । तेजः । हरः । सृङ्गाणि । ज्वलेज्वलतश्च नामानि ॥
(४८,२१) <इरज्यति ।> इरज्यति ॥१५ ॥ पत्यते । क्षय्ति । राजति । ईश्वरे ॥
(४८,२२) [स्वस्त्ययलेपी । स्वपे ॥]
(४८,२३) सिषक्ति । सेचति । सेचते ॥
(४८,२४) [अबिभस्ते ।] अभि दासते । अभि मन्यते ॥
(४८,२५) बिभर्ति । दधति । धारयते ॥
(४८,२६) हृणीयते । भृणीयते ॥
(४८,२७) वादयते । पुनाति । पणायति । पूजयति । वदति । [कुसी । हूर्छि । सासुद्यति ।] श्लाघायाम् ॥
(४८,२८) सूर्क्षति । [रादले । च्व्युच्छति । र प्रसादे । शरुलिप्सायाम् । मुक्षति ।] सादरे । [व्युच्छति । अप्रमादे । शरुलिप्सायाम् । व्याखदि । पृथग्भावे ओषधिकिच्छ्रजीवने । दशस्यति । द्रोहे । पीयति । स्पर्धायाम् । वक्षति । निवासे । इष्टाति । स्वादने ॥]
(४८,२९) पिबति । पाने ॥
(४८,३०) धिनोति । प्रीतौ ॥
(४८,३१) जिन्वति । उभयत्र ॥
(४८,३२) जिघर्ति । सेचने ॥
(४८,३३) [विस्वति । विस्याप्ये ॥]
(४८,३४) गोपयति । गोपने ॥
(४८,३५) शुम्भति । शोभने ॥
(४८,३६) मुञ्चति । शुद्धौ च ॥
(४८,३७) शर्धति । ध्वंसने ॥
(४८,३८) मृदति । सुखने ॥
(४८,३९) चक्षुर्भिर्माहते । दृशिहाने ॥
(४८,४०) विन्दति । लाभे ॥
(४८,४१) पुष्यति । वृद्धौ ॥
(४८,४२) [कोभति] । क्षये । दस्यति च ॥
(४८,४३) [स्रोशित च । लितगुतौ ॥]
(४८,४४) ऋञ्जति । [पार्जन्यः ।] ऋजुगमने ॥
(४८,४५) [वाचौष्टयति । विलासे ॥]
(४८,४६) रदति । खनने ॥
(४८,४७) [सेवति । आ क्रोशति । स्पर्शे ॥
(४८,४८) नसति । र्नचते ॥
(४८,४९) जिघर्ति । ग्रहणे । गिरणे च ॥]
(४८,५०) मन्दति । तृप्तौ ॥
(४८,५१) [अमनि । भावने ॥]
(४८,५२) चक्रति । प्रतिवेदने ॥
(४८,५३) जक्षति । क्षुत्सहने ॥
(४८,५४) श्लिष्यति । आश्लेषे ॥
(४८,५५) भजति । प्रेप्सायाम् ॥
(४८,५६) सेवति । सेवायाम् ॥
(४८,५७) ह्लादयति । शीतीभावने ॥
(४८,५८) काशति । प्रकाशने ॥
(४८,५९) [दानपनुपरिवस्यते ॥]
(४८,६०) रोदसी ॥१६ ॥ रोदसी । रोधसी । क्षोणी । स्वधे । पुरंधी । ऋतावृतौ । प्रपित्वे । प्रतिष्ठे । प्रशस्ये । उरूची । [सान्तापे] । रजसी । विषाणे । धिष्ण्ये । गभीरे । गम्भीरे ॥१७ ॥ ओण्यौ । चंवौ । नप्त्यौ । नप्त्यौ ॥१८ ॥ पार्श्वौ । दूरे अन्ते । अनन्ते । द्यावापृथिव्योः ॥
(४८,६१) अपः । अपः ॥१९ ॥ अप्नः । दंसः । वेपः । [वेदः ।] वेषः । विष्ट्वी । व्रतम् । कर्वरम् । शक्म । क्रतुः । करणानि । करांसि । करिक्रत् । करन्ती । चक्रत् । कर्तुम् । कर्ता । कर्तवे । [थलित । हिंसायाम् । इनद्धि ।] धीः । सवः । शमी । शक्तिः । शिल्पम् । कर्मणः ॥
(४८,६२) अस्रेमा । अस्रेमा ॥२० ॥ अनेद्यः । अनिन्द्यः । अबभिशस्तिः । अनवद्यः । उक्थ्यः । सुनीथः । पाकः । प्रशस्यस्य ॥
(४८,६३) आगः । आगः । एनः । अंहः । रिपुः । दुरितम् । अशस्तिः । शमलम् । वृजिनम् । अघस्य ॥
(४८,६४) शिम्बाता । शिम्बाता ॥२१ ॥ शतरा । शातवन्ता । शिल्पम् । शेवृधम् । स्यूमकम् । मयः । द्योतनम् । सुदिनम् । शूषम् । द्युम्नम् । इन्द्रियम् । शेवम् । शिवम् । शुनम् । शम् । भेषजम् । जलाषम् । सुखस्य ॥
(४८,६५) निरृतिः । निरृतिः ॥२२ ॥कृच्छ्रम् । तृप्रम् । दुःखस्य ॥
(४८,६६) <तुवि> तुवि । पुरु । भूरि । शश्वत् । विश्वम् । व्यानशिः । व्योमनी । शतम् । सहस्रम् । अयुतम् । नियुतम् । प्रयुतम् । अर्बुदम् । अत्यर्बुदम् । असंख्येयम् । सरिरम् । बहोः ॥
(४८,६७) ऋहन् । ऋहन् । निघृष्वः । कृशमः । मायुकः । प्रतिष्ठा । कृधुकः । दहरकः । वम्रकः । अर्भकः । [अथुराणः] । ह्रस्वस्य ॥
(४८,६८) महः । महः । ब्रध्नः । ऋष्वः । उक्षः । गभीरः । अभ्वः । तवसः । ऋभुक्षा । उक्षा । [उक्षिता ।] विहायाः । यह्वः । उरु । बृहत् । अम्भृणः । विरप्शी । अद्भुतः । [वविषिपुः । वरिषीः] । महतः ॥
(४८,६९) नवम् । नवम् ॥२३ ॥ नूतनम् । नूतनम् । नव्यम् । अधुना । इदानीम् । नवस्य ॥
(४८,७०) प्रत्नम् ॥२४ ॥ प्रत्नम् । प्रदिवः । प्रवयाः । सनेमि । [मोक्तः । माहुः । यतः ।] पुराणस्य ॥
(४८,७१) [अधाह्यः] ॥२५ ॥ सत्रा । बट् । ऋतम् । अद्धा । सत्यस्य ॥
(४८,७२) गौः । गौः ॥२६ ॥ ग्मा । ज्मा । क्ष्मा । क्षा । क्षमा । क्षोणी । क्षितिः । अवनिः । उर्वी । मही । रिपः । अदितिः । इडा । निरृतिः । गातुः । भूः । भूमिः । पूषा । गोत्रा । पृथिव्याः । पराणि तदायतनानाम् ॥
(४८,७३) <तडित् ।> तडित् । आसात् । अम्बरम् । तुर्वशे । अस्तमीले । उपाके । अर्वाके । अन्तमानाम् । अवमे । उपमे । अन्तिकस्य ॥
(४८,७४) <श्यावी ।> श्यावी । क्षपा । शर्वरी । अक्तुः । [उर्वी ।] ऊर्म्या । रम्या । नम्या । [चोषा ।] दोषा । नक्ता । तमः । रजः । असिक्नी । तमस्वती । [दमस्वती ।] महस्वती । यशस्वती । घृताची । शिरिणा । मोकी । शोकी । ऊधः । पयः । हिमा । वस्वी । रात्रेः ॥
(४८,७५) अरणः । अरणः ॥२७ ॥ गरः । क्षोदः । क्षद्म । नभः । अम्भः । कबन्धम् । सलिलम् । वाः । वनम् । घृतम् । मधु । पुरीषम् । पिप्पलम् । क्षीरम् । विषम् । रेतः । शकम् । जह्म । बृबूकम् । बुसम् । तुग्र्याः । सुक्षेमम् । वरुणः । सुरा । अररिन्द्रानि । ध्वस्मन्वत् । जामि । आयुधानि । क्षपः । अहिः । अक्षराः । तृप्तिः । रसः । सरः । पयः । भेषजम् । स्रवः । शवः । सहः । ओजः । सुखम् । क्षत्रम् । आवयाः । शुभम् । यादः । भूतम् । भुवनम् । भविष्यत् । आपः । महत् । व्योम । यशः । सर्णीकम् । [स्वर्णीकरम् ।] गहनम् । गभीरम् । [गम्भीरम् ।] गह्वरम् । कम् । अन्नम् । [सु] हविः । सद्म । सदनम् । ऋतम् । [ऋत] योनिः । ऋतस्य योनिः । सत्यम् । नीरम् । रयिः । सत् । पूर्णम् । सर्वम् । अक्षितम् । सर्पिः । अपः । पवित्रम् । अमृतम् । इन्दुः । हेम । सर्गाः । शम्बरम् । अभ्वम् । वपुः । अम्बु । तोयम् । तूयम् । कृपीटम् । अक्षरम् । क्षराः । वारि । जलम् । [चूर्णाः । संस्त्यानाः । धानाप्यम् ।] विस्रुतम् । जलाषम् ॥२८ ॥ कर्बुरम् । काष्ठाः । [इदम्] इदम् । शुक्रम् । मेध्यम् । पावकम् । पावनम् । ह्रादनम् । ह्लादनम् । [पार्वम् ।] अम्भः । [भूरी ।] उदकस्य ॥
(४८,७६) अवनयः । अवनयः ॥२९ ॥ यह्व्यः । खाः । सीराः । स्रोत्याः । एन्यः । धुनयः । रुजानाः । वक्षणाः । खादो अर्णाः । रोधचक्राः । हरितः । योषितः । स्वसृतः । अर्णवाः । सिन्धवः । कुल्याः । वहाः । उर्व्यः । इरावत्यः । पार्वत्यः । ओजस्वत्यः । सरस्वत्यः । हरस्वत्यः । अजिराः । मातरः । नदीनाम् ॥ [मधुः । वथः]
(४८,७७) काटः । काटः । खातः । अवतः । अवटः । क्रिविः । सूदः । उत्सः । ऋश्यदः । कारोतरः । कुशयः । केवतः । [त्रपुः] कूपस्य ॥
(४८,७८) नराः । नराः ॥३० ॥ जन्तवः । विशः । क्षितयः । कृष्टयः । चर्षणयः । नहुषः । अरयः । अर्याः । मर्याः । मर्ताः । व्राताः । पूर्वाः । तुर्वशाः । द्रुह्यवः । आयवः । यदवः । अनवः । पूरवः । जगतः । तस्थुषः । पञ्चजनाः । विवस्वन्तः । मानवः । मनुष्याणाम् ॥
(४८,७९) निर्णिक् । निर्णिक् ॥३१ ॥ वव्रिः । वर्पः । वपुः । अमतिः । अप्सः । रप्सु । पिष्टम् । शष्यम् । कृशनम् । पेशः । मरुत् । रूपस्य ॥
(४८,८०) जठरम् ॥३२ ॥ जठरम् । [परीसानम् । जगृतम् । गर्दनम् ।] कृदरम् । उदरम् । [दर्दुरम् ।] उदरस्य ॥
(४८,८१) आयती । आयती । च्यवाना । अभीशू । अप्नवाना । विनङ्गृसौ । गभस्ती । बाहू । भुरिजौ । शक्वरी । भरित्रे । बाह्वोः ॥
(४८,८२) <अग्रुवः ।> अग्रुवः ॥३३ ॥ अण्व्यः । व्रिशः । शर्याः । रशनाः । धीतयः । अथर्यः । विपः । कक्ष्याः । हरितः । स्वसारः । जामयः । योक्त्राणि । योजनानि । धुरः । शाखाः । अभीशवः । दीधितयः । अङ्गुलीनाम् ॥३४ ॥
(४८,८३) [व्रजिः । धुनिः । तर्थाः ।] तक्वा । <रिपुह्> । रिभ्वा । रिक्वा । रिह्वा । तायुः । तस्करः । वनर्गुः । मलिम्लुचः । अघशंसः । वृकः । स्तेनस्य ॥
(४८,८४) धीः । धीः । मेधा । केतुः । चेतः । चित्तम् । क्रतुः । असुः । शची । वयुनम् । माया । बुद्धेः ॥३५ ॥
(४८,८५) विप्रः । विप्रः । विग्रः । गृत्सः । धीरः । [रेनुः ।] वेनः । मेधाः । कण्वः । ऋभुः । नवेदाः । कविः । मनीषी । मन्धाता । मनश्चित् । आकेनिपासः । उशिजः । कीस्तासः । अद्धातयः । मतयः । मतुथाः । मेधाविनः ॥
(४८,८६) मेना । मेना । ग्ना । योषा । नना । अङ्गना । रतयः । स्त्रीणाम् ॥३६ ॥
(४८,८७) तुक् । तुक् । तोकम् । तनयम् । तक्म । शेषः । प्रजा । बीजम् । अप्नः । गयः । [ऋषः] जाः । यहुः । सूनुः । नपात् । अपत्यस्य ॥३७ ॥
(४८,८८) [कङ्कम् ।] अन्धः । [घा] सिनम् । श्रवः । [शवः । शाहः । वनः ।] अन्नम् । वाजः । पयः । पृक्षः । पितुः । सुतम् । क्षु । धासिः । इडा । इषम् । ऊर्जः । रसः । स्वधा । अर्कः । नेमः । ससम् । नमः । वयः । सूनृता । ब्रह्म । कीलालम् । अन्नस्य ॥३८ ॥
(४८,८९) ..... गर्तः । हर्म्यम् । नीरम् । पस्त्यम् । दुरोणम् । दुर्याः । स्वसराणि । अमा । दमः । कृत्तिः । योनिः । वर्म । शर्म । शरणम् । वरूथम् । क्षया । छन्दः । छदिः । छर्दिः । छाया । वेश्म । अज्मः । कुलायम् । तुकः । गृहस्य ॥३९ ॥
(४८,९०) मघम् । मघम् । रेक्णः । रिक्थम् । वेदः । श्वात्रम् । रत्नम् । रयिः । क्षत्रम् । क्षेत्रम् । भगः । मीढम् । द्युम्नम् । इन्द्रियम् । वसु । रायः । राधः । दानः । वृत्रम् । दानम् । वृतम् । वामम् । धनस्य ॥४० ॥
(४८,९१) हेम । हेम । चन्द्रम् । रुक्मम् । अरः । पेशः । कृशनम् । लोहम् । कनकम् । काञ्चनम् । हरितम् । भर्गः । अमृतम् । मरुत् । दत्रम् । जातरूपम् । हिरण्यम् । सुवर्णस्य ॥४१ ॥
(४८,९२) अघ्न्या । अघ्न्या । उस्रा । उस्रिया । स्त्री । मही । अदितिः । इडा । निरृतिः । गोः ॥४२ ॥
(४८,९३) अत्यः । अत्यः । हयः । अर्वा । वाजी । सप्तिः । वह्निः । दधिक्राः । दधिक्रावा । एतग्वः । एतशः । पैद्वः । दौर्गहः । उच्चैह्श्रवसः । तार्क्ष्यः । आशुः । ब्रध्नः । अरुषः । मांश्चत्वः । अव्यथयः । श्येनासः । सुपर्णाः । नराः । वार्याणाम् । हंसासः । अश्वानाम् ॥४३ ॥
(४८,९४) रोहितः । रोहितोऽग्नेः । नियुतो वायोः । हरी इन्द्रस्य । विश्वरूपा बृहस्पतेः । पृषत्यो मरुताम् । रासभावश्विनोः । अरुण्यो गाव उषसाम् । हरय आदित्यस्य । हरितः सूर्यस्य । श्यावाः सवितुः । अजाः पूष्णः ॥४४ ॥
(४८,९५) अध्वरः । अध्वरः । वेषः । वेदः । [वेपः । भायी ।] विदथः । सवनम् । होत्रा । इष्टिः । देवताता । मखः । विष्णुः । इन्दुः । प्रजापतिः । घर्मः । क्रतुः । कर्म । यज्ञस्य ॥
(४८,९६) <भरताः ।> भरताः ॥४५ ॥ कुरवः । वाघतः । वृक्तवर्हिषः । सबाधः । यतस्रुचः । वृकः । मरुतः ॥४६ ॥ देवयवः । ऋत्विजः ॥
(४८,९७) <रेभः ।> रेभः । जरिता । कारुः । कीरिः । सूरिः । नदः । नादः । छन्दस्यः । [क्वोसनः ।] रुद्रः । कृपण्युः । स्तामुः । <स्तोतुह्> ॥४७ ॥
(४८,९८) <अम्बरम् ।> अम्बरह्म् । वियत् । व्योम । बर्हिः । स्वः । आकाशम् । आपः । पृथिवी । भूः । स्वयंभूः । अध्वा । ब्रध्नः । [पीरिठम् । पीठम् ।] सगरः । सलिलम् । समुद्रः । अन्तरिक्षस्य । पराणि तदायतनानाम् ॥४८ ॥
(४८,९९) <आताः ।> आताः । आशाः । आष्ठाः । उपराः । काष्ठाः । व्योम । ककुभः । दिशाम् ॥४९ ॥
(४८,१००) सस्निः । सस्निः । अलातृणः । क्वणन् कुणारुः । दानवः । उदधिः । [सिरिः ।] वृत्रः । पर्वतः । चमसः । अहिः । अभ्रम् । बलाहकः । दृतिः । ओदनः । वृषन्धिः । वृत्रः । कोशः । असुरः । मेघस्य ॥५० ॥
(४८,१०१) <अद्रिः ।> अद्रिः । ग्रावा । गोत्रः । वलः । अश्नः । पुरुभोजाः । वलिशानः । अश्मा । गिरिः । व्रजः । चरुः । वराहः । शम्बरः । रौहिणः । रैवतः । परिघः । [पाणिघः ।] उपरः । उपलः । सानौ । रुद्रः । पर्वतस्य ॥५१ ॥
(४८,१०२) गौः । गौः । गौरी । गान्धर्वी । गभीरा । गम्भीरा मन्द्रा । मन्द्राजनी । [वाणीः] । वाशी । वाणी । वाणीची । वाणः । पविः । भारती । धमनिः । मेडिः । सूर्या । सरस्वती । निवित् । स्वाहा । वग्नुः । उपब्दिः । काकुः । मायुः । जिह्वा । घोषः । श्लोकः । शब्दः । स्वरः । स्वनः । ऋक् । होत्रा । गीः । गाथा । गणः । धेना । ग्नाः । विपा । नना । कशा । धिषणा । नौः । अक्षरम् । मही । अदितिः । शची । [त्सघीः ।] अनुष्टुप् । [शब्दः ।] रसः । [वसा । मधु । कशा ।] विराट् । वाचः ॥५२ ॥
(४८,१०३) ओजः । ओजः । पाजः । शवः । शर्धः । त्वक्षः । बाधः । नृम्णम् । तरः । तविषी । शुष्मम् । शुष्णम् । दक्षः । वीडु [तु] । च्यौत्नम् । द्युम्नम् । इन्द्रियम् । सहः । वयः । वधः । वर्गः । मज्मना । पौंस्यानि । धर्णसि । स्यन्द्रासः । द्रविणम् । बलस्य ॥५३ ॥
(४८,१०४) विद्युत् । विद्युत् । नेमिः । पविः । वज्रः । सृकः । [यतः ।] वधः । अर्कः । शम्बः । कुलिशः । कुत्सः । सायकः । त्रपुषी । वज्रस्य ॥५४ ॥
(४८,१०५) रणः । रणः । विवाक् । वदनुः । विखादः । भरे । क्रन्दः । आहावः । सम्[अन्]ईके । ममसत्यम् । नेमधितिः । सङ्का । समनम् । स्पृधः । पृत्सु । समत्सु । समरणे । समोहे । संख्ये । वृत्रतूर्ये । समर्ये । आणौ । प्रतरणे । [मंतसा ।] समनीके । [खाय । सेने ।] खले । खजे । पौंस्ये । महाधने । पृतना । ज्येष्ठः । संग्रामस्य ॥५५ ॥
(४८,१०६) [खरे । स्वारम् । सुष्टि ।] नु । नु । मक्षु । द्रवत् । ओषम् । जीराः । जूर्णिः । शूर्ताः । शूघनाः । शीभम् । तृषु । तूयम् । तूर्णिः । अजिरम् । भुरण्युः । आशु । प्राशु । तूतुजानः । तूतुजिः । तुज्यमानासः । अज्राः । साचीवित् । द्युगत् । ताजत् । तरणिः । वातरंहा । क्षिप्रस्य ॥५६ ॥
(४८,१०७) निण्यम् । निण्यम् । अपीच्यम् । सस्वः । <हिरुक् ।> [तत्र । तत्तन्त । तायतम् ।] अन्तर्हितस्य ॥
(४८,१०८) <स्वः ।> स्वः । पृश्निः । नाकः । गौः । विष्टप् । इष्टम् । नभः । दिवः । अन्तरिक्षस्य च । पराणि तदायतनानाम् ॥५७ ॥
(४८,१०९) [हिरुक् । हिरुक् ।] आके । पराचैः । आरे । परावते । इति दूरस्य ॥५८ ॥
(४८,११०) विभावरी । विभावरि । सूनरी । [भावती । सुनरी] भास्वरी । अहना । द्योतना । श्वेत्या । अरुषी । सूनृतावरी । उषसः ॥५९ ॥
(४८,१११) वस्तोः । वस्तोः । भानुः । वासरम् । स्वसराणि । घ्रंसः । घर्मः । घृणिः । दिवा । दिनम् । दिवे<दिवे> । द्यविद्यवि । अह्नः ॥६० ॥
(४८,११२) दीधितयः । गभस्तयः । वनम् । उस्राः । वसवः । मरीचयः । सप्त ऋषयः । साध्यासः । सुपर्णासः । मयूखाः । रश्मीनाम् ॥६१ ॥
(४८,११३) खेदयः । खेदयः । किरणाः । गावः । अभीशवः । [रश्मीन् ।] रश्मीनां च ॥६२ ॥
(४८,११४) आर्यः । आर्यः । राष्ट्री । नियुत्वान् । इनः । ईश्वरस्य ॥६३ ॥
(४८,११५) संयोगः । संयोगः । आशुशुक्षणिः । जहा । शिताम । मेहना । मूषः । मन्दू । ईर्मान्तासः । [वाजरान्ध्यम् ।] कायमानः । विद्रधे । तुग्वनि । [नोधात् । नदः ।] च्यवनः । कश्यपः । नू चित् । अकूपारस्य । अप्रायुवः । रजः । जुहुरे । क्राणा । विषुणः । जामिः । जसुरिः । चयसे । अन्धः । दुग्धम् । आहनः । नदः । अर्कः । सचा । चित् । पवित्रम् । पृथुज्रयाः । काणुका । अध्रिगुः । आङ्गूषः । आपान्तमन्युः । श्मशा । वाजगन्ध्यम् । [जराध्य ।] पाकस्थामा कौरयाणः । व्रन्दी । निष्षपी । क्षुम्पम् । निचुम्पुणः । [मजायेम । धृरुः ।] जोषवाकम् । कुटस्य । केपयः । सललूकम् । अस्कृधोयुः । निशृम्भाः । [ध्रुवद्रक्षम् ।] उपलप्रक्षिणी । उपसि । सवीमनि । विदथानि । श्रायन्त इव । अमूरः । विजामातुः । अमवान् । अमीवा । अमतिः । रिशादसः । आनुषक् । गिर्वणाः । अम्यक् । यादृश्मिन् । शुरुधः । अप्रतिष्कुतः । द्विबर्हाः । उराणः । जवारु । ततनुष्टिम् । इलीबिशः । [इराविणः ।] कियेधाः । तुरीपम् । प्रतद्वसू । दिविष्टिषु । दूतः । ऋचीषमः । अनर्शरातिम् ॥६४ ॥ अनर्वा । [अनर्वा । चाण्डा । वाल्हा] जढवः । बकुरः । [वक्तारः] बेकनाटान् । अभि धेतन । सदान्वे । पराशरः । करूडती । दनः ॥
(४८,११६) इक्षुणा । कीलालम् । विजाम्नि । दोषा । [अष्टमर्त्यः] ॥६५ ॥ ज्येष्ठम् । [ज्येष्ठम् । असिपक्व ।] विश्वाहा । विवसवान् । वाते । [तन्यन्तः । व्राल्म । काम्पीवकंसम् । जस्यत्यम् । जलाली ।] अन्धः । विपश्यन् । अया चिष्ठा । [आंसा । रन्तु । तमायीवयः ।] शमोप्यात् । गुल्फः । बिष्कले खर्गला । प्रतोदः । वेदः । [यत्रास्मन्नतः । रध्रः । चिक्रिः । नुलुः ।] पुच्छधौ । [सुनिः ।] अपाष्ठः । मेदी । [ज्येना ।] मर्यः । [सप्तघ्नेतः ।] वालिनि । यातारम् । [रुषंकिः । सिक्तः ।] सगणाः । [मुडिम्नाना । लिङ्गकाः । नादिना ।] मल्वः । अम्नः । [जुगुः ।] नीलागलसाला । ऐलबः । [दरिद्रः ।] नीललोहितः । श्वापदः । कुनखी । कुरीरम् । [उपसः ।] तादुरि । [कमथ । रुमथा । सर्वर्तेभ्यः । इदम् । अध्वर्युः । द्युम्नी । कुवितः । दम्नना ।] दुरोणे । [परेक्तौति] । तितौ । [उत्पवाधत ।] किमीदी । वामस्य । एकचक्रम् । अमतिः । सुमतिः । [दयते । दयन्ति । व्रीहि । वृत्ते] ॥६६ ॥ ईडे । ईडे । क्षयति । तपति । रजति । अनेकार्थाः ॥
(४८,११७) प्रपित्वे । अभीके । प्राप्तस्य ॥
(४८,११८) तिरः । सतः । अप्राप्तस्य ॥
(४८,११९) त्वः । नेमः । अर्धस्य ॥
(४८,१२०) ऋक्षाः । स्तृभिः । इति नक्षत्राणाम् ॥
(४८,१२१) वम्रीभिः । उपजिह्विका । सीमिकानाम् ॥
(४८,१२२) रम्भः । [रथः ।] पिनाकम् । इति दण्डस्य ॥
(४८,१२३) शेपः । वैतसः । इति पुंस्प्रजननस्य ॥
(४८,१२४) [परंगतिविलीके] । इति स्त्रीप्रजननस्य ॥
(४८,१२५) अनेन । अनया । [पनस्य]]
(४८,१२६) मकि । ह्वकिर्] । इति प्रतिषेधस्य ॥
(४८,१२७) वरूथम् । [असग्रम्] । चर्मणोऽरुत्साहस्य ॥
(४८,१२८) पणिः प्रकलविद्वणिजः ॥
(४८,१२९) श्वघ्नी । कितवस्य । अक्षधूर्तस्य ॥
(४८,१३०) [मृण्यः] । सीमिकस्य ॥
(४८,१३१) कुटस्य । कुलिशः ॥
(४८,१३२) अग्निः । जातवेदाः । वैश्वानरः । द्रविणोदाः । वनस्पतिरिति सूक्तभाञ्जि ॥
(४८,१३३) इध्मः । [विष्णुः ।] तनूनपात् । नराशंसः । देवीर्द्वारः । उषासानक्ता । दैव्या होतारा । तिस्रो देवीः । त्वष्टा । वनस्पतिः । स्वाहाकृतय इति निपातभाञ्जि ॥
(४८,१३४) इन्द्रः । विष्णुः । सोमः । पर्जन्यः । ऋतुः । अग्नायी । पृथिवी । इडा । भृगवः । अथर्वाण इति संस्तविकास्तस्यैकवद्बहुवत्स्त्रीवच्च ॥
(४८,१३५) वहनम् <च हविषामावाहनं च> देवानां यच्च दाएष्टिविषयिकं तदस्य कर्म ॥
(४८,१३६) अयं लोकः । वसन्तः । प्रातःसवनम् । गायत्री त्रिवृद्रथंतरमिति तद्भक्तीनि ॥६७ ॥
(४८,१३७) वायुः । वरुणः । इन्द्रः । रुद्रः । पर्जन्यः । बृहस्पतिः । ब्रह्मणस्पतिः । वास्तोष्पतिः । क्षेत्रस्य पतिः । कः । यमः । अपां नपात् । मित्रः । विश्वकर्मा । मन्युः । तार्क्ष्यः । दधिक्राः । सरस्वान् । अग्निः । असुनीतिः । वाजः । कुतः । वातः । ऋतः । मृत्युः । धाता । विधाता । पुरूरवाः । गन्धर्वाः । अनड्वान् । प्राणाः । स्तम्भः । व्रात्य इति सूक्तभाञ्जि ॥
(४८,१३८) प्रजापतिः । चन्द्रमाः । सोमः । इन्दुः । अदितिः । धेनवः । अहिर्बुध्न्य इति निपातभाञ्जि ॥
(४८,१३९) सरस्वती । वाक् । अदितिः । उर्वशी । गौः । धेनुः । सरमा । उषा । इन्द्राणी । पृथिवी । दस्य । गोधुकसा । विराट् । अघ्न्या । सिनीवाली । कुहूः । अनुमतिः । राका । यमी । सरण्यूः । पथ्या । रोदसी । देवपत्न्यः । मरुतः । रुद्राः । ऋभवः । अङ्गिरसः । भृगवः । अथर्वाण इति संस्तविकास्तस्यैकवद्बहुवत्स्त्रीवच्च ॥
(४८,१४०) स्नेहानुप्रदानं वृत्रवधो या चका च बलकृतिस्तदस्य कर्म ॥
(४८,१४१) अन्तरिक्षलोकः । ग्रीष्मः । मध्यंदिनं सवनम् । त्रिष्टुप्पञ्चदशः । बृहदिति तद्भक्तीनि ॥६८ ॥
(४८,१४२) आदित्यः । सविता । भगः । सूर्यः । पूषा । विष्णुः । केशी । विश्वानरः । वृषाकपिः । कालः । ब्रह्मचारी । रोहित इति सूक्तभाञ्जि ॥
(४८,१४३) दध्यङ् । अथर्वा । यमः । अज एकपात् । मनुः । विवस्वान् । दक्षः । अर्यमा । वैश्वानरः । सुपर्ण इति निपातभाञ्जि ॥
(४८,१४४) उषाः । सूर्या । वृषाकपायी । साध्याः । वसवः । आदित्या । सप्त ऋषयः । वाजिनः । विश्वे देवा इति संस्तविकास्तस्यैकवद्बहुवत्स्त्रीवच्च ॥
(४८,१४५) <रसादानम्> रश्मिभिश्च रसाधारणं यच्च <प्रवल्हितम्> तदस्त कर्म ॥
(४८,१४६) अस्य लोकः । वरषास्। तृतीयसवनम् । जगती । सप्तदशः । वैरूपामिति तद्भक्तीनि ॥
(४८,१४७) एतेषामेव लोकानामृतुछन्दःस्तोमपृष्ठानामानुपूर्वेण भक्तिशेषोऽनुकल्पो
(४८,१४८) देवताद्वन्द्वे च पूर्वस्यापरः संस्तविकः ॥ पूर्वस्यापरः संस्तविकः ॥६९ ॥

(परिशिष्ट_४९. चरणव्यूहः)
(४९,१.१) ओमथातश्चरणव्यूहं व्याख्यास्यामः ॥
(४९,१.२) तत्र चत्वारो वेदा भवन्ति । ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदश्चेति ॥
(४९,१.३) तत्र ऋग्वेदस्यार्थशास्त्रमुपवेदः । यजुर्वेदस्य धनुर्वेदोपवेदः । सामवेदस्य गान्धर्ववेदोपवेदः । ब्रह्मवेदस्यायुर्वेदोपवेदः । अभिचारकार्थशास्त्रमित्युच्यते ॥
(४९,१.४) ऋग्वेद आत्रेयसगोत्रोऽग्निर्देवता । यजुर्वेदः काश्यपसगोत्रो वायुर्देवता । सामवेदो भारद्वाजसगोत्रो विष्णुर्देवता । ब्रह्मवेदो वैतायनसगोत्रो ब्रह्मा देवता ॥
(४९,१.५) अथात ऋग्वेदः पीतवर्णः पद्मपत्त्राक्षः सुविभक्तग्रीवः कुञ्चितकेशश्मश्रुः सुप्रतिष्ठितजानुजङ्घः । प्रमाणेन स वितस्तयः पञ्च ॥
(४९,१.६) तत्र ऋग्वेदस्य सप्त शाखा भवन्ति । तद्यथा । आश्वलायनाः । शाङ्खायनाः । साध्यायनाः । शाकलाः । बाष्कलाः । औदुम्बराः । माण्डूकाश्चेति ॥
(४९,१.७) तेषामध्ययनम् । ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचामशीतिः पादश्च एतत्पारणमुच्यते ॥
(४९,२.१) तत्र यजुर्वेदस्य चतुर्विंशतिर्भेदा भवन्ति ॥ तद्यथा । काण्वाः । माध्यंदिनाः । जाबालाः । शापेयाः । श्वेताः । श्वेततराः । ताम्रायणीयाः । पौर्णवत्साः । आवटिकाः । परमावटिकाः । हौष्याः । धौष्याः । खाडिकाः । आह्वरकाः । चरकाः मैत्राः । मैत्रायणीयाः । हारितकर्णाः । शालायनीयाः । मर्चकठाः । प्राच्यकठाः । कपिष्ठलकठाः । उपलाः । तैत्तिरीयाश्चेति ॥
(४९,२.२) तेषामध्ययनम् । द्वे सहस्रे शते न्यूने वेदे वाजसनेयके । सकलं परिसंख्यातं ब्राह्मणं तु चतुर्गुणम् ॥
(४९,२.३) अष्टादश शतानि भवन्ति । तान्येव त्रिगुणमधीत्य क्रमपारो भवति । सप्तसु वीराश्चेति ॥
(४९,२.४) शाखास्तिस्रो भवन्ति । तद्यथा । वार्चिकमर्थाध्ययनीयाः । पारश्चर्याः । पारश्रमणीयाः । पारक्रमवटः । क्रमपारश्चेति ॥
(४९,२.५) षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षडङ्गानि ॥
(४९,२.६) अथ यजुर्वेदः प्रांशुः प्रलम्बजठरः स्थूलगलकपालो रक्तो वर्णेन प्रादेशाः षड्दीर्घत्वेन यजुर्वेदस्यैतद्रूपं भवति ॥
(४९,३.१) तत्र सामवेदस्य शाखासहस्रमासीदनध्यायेष्वधीयानाः सर्वे ते शक्रेण विनिहताः । [प्रविलीनास्]
(४९,३.२) तत्र के चिदवशिष्टाः प्रचरन्ति । तद्यथा । राणायनीयाः । साद्यमुग्राः । कालपाः । महाकालपाः । कौथुमाः । लाङ्गलिकाश्चेति ॥
(४९,३.३) कौथुमानां षड्भेदा भवन्ति । तद्यथा । सारायणीयाः । वातरायणीयाः । वैतधृताः । प्राचीनास्तेजसाः । अनिष्टकाश्चेति ॥
(४९,३.४) तेषामध्ययनम् । अष्टौ सामसहस्राणि सामानि च चतुर्दश । सोह्यानि सरहस्यानि एतत्सामगणं स्मृतम् ॥
(४९,३.५) अथ सामवेदः सुवर्चाः सुगन्धिस्तेजस्वी मृदुवक्ता ब्रह्मण्यः प्रलम्बबाहुर्दुश्चर्मी कृष्णो वर्णेन कातरः स्वरेणेति ॥
(४९,३.६) षडरत्निः प्रमाणेन च स्मृतः । स्तुवन्त्यृषयो ब्रह्मा सामानि तिष्ठति संनिधौ स भगवान् सामवेदो महेश्वरभक्तः ॥
(४९,४.१) तत्र ब्रह्मवेदस्य नव भेदा भवन्ति । तद्यथा । पैप्पलादाः । स्तौदाः । मौदाः । शौनकीयाः । जाजलाः । जलदाः । ब्रह्मवदाः । देवदर्शाः । चारणवैद्याश्चेति ।
(४९,४.२) तेषामध्ययनम् । ऋचां द्वादश सहस्राण्यशीतिस्त्रिशतानि च । पर्यायिकं द्विसहस्राण्यन्यांस्चैवार्चिकान् बहूनित्य्
(४९,४.३) एतद्ग्राम्यारण्यकानि षट्सहस्राणि भवन्ति ॥
(४९,४.४) तत्र ब्रह्मवेदस्याष्टाविंशतिरुपनिषदो भवन्ति । मुण्डका प्रश्नका ब्रह्मविद्या क्षुरिका चूलिका अथर्वशिरो अथर्वशिखा गर्भोपनिषन्महोपनिषद्ब्रह्मोपनिषत्प्राणाग्निहोत्रं माण्डुक्यं नादबिन्दु ब्रह्मबिन्दु अमृतबिन्दु ध्यानबिन्दु तेजोबिन्दु योगशिखा योगतत्त्वं नीलरुद्रः पञ्चतापिनी एकदण्डी संन्यासविधिः अरुणिः हंसः परमहंसः नारायणोपनिषद्वैतथ्यं चेति ॥
(४९,४.५) तत्र गोपथः शतप्रपाठकं ब्राह्मणमासीत्तस्यावशिष्टे द्वे ब्राह्मणे पूर्वमुत्तरं चेति ॥
(४९,४.६) तत्र षडङ्गान्यधीत्य षडङ्गविद्भवति षडङ्गानि भवन्ति, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥
(४९,४.७) पKच कल्पा भवन्ति । नक्षत्रकल्पो वैतानकल्पस्तृतीयः संहिताविधिः । चतुर्थ आङ्गिरसः कल्पः शान्तिकल्पस्तु पञ्चमः ॥
(४९,४.८) लक्षणग्रन्था भवन्ति । चतुराध्यायिका प्रातिशाख्यं पञ्चपटलिका दन्त्योष्ठविधिर्बृहत्सर्वानुक्रमणी चेति ॥
(४९,४.९) तत्र द्वासप्ततिः परिशिष्टानि भवन्ति कौशिकोक्तानि । कृत्तिकारोहिणी । राष्ट्रसंवर्गः । राजप्रथमाभिषेकः । पुरोहितकर्माणि । पुष्याभिषेकः । पिष्टरात्र्याः कल्पः । आरात्रिकम् । घृतावेक्षणम् । तिलधेनुः । भूमिदानम् । तुलापुरुषः । आदित्यमण्डकः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानम् । हस्तिदीक्षा । अश्वदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । स्कन्दयागाः । संभारलक्षणम् । अरणिलक्षणम् । यज्ञपात्रलक्षणम् । वेदिलक्षणम् । कुण्डलक्षणम् । समिल्लक्षणम् । स्रुवलक्षणम् । हस्तलक्षणम् । ज्वालालक्षणम् । लक्षहोमः । काङ्कायनोक्तो बृहल्लक्षहोमः । कोटिहोमः । गणमाला । घृतकम्बलम् । अनुलोमकल्पः । आसुरीकल्पः । उच्छुष्मकल्पः । समुच्चयप्रायश्चित्तानि । ब्रह्मकूर्चविधिः । पैठीनसितडागविधिः । पाशुपतव्रतविधिः । संध्योपासनविधिः । स्नानविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविधिः । उत्तमपटलम् । वर्णपटलम् । निघण्तुः । चरणव्यूहः । चन्द्रप्रातिपदिकम् । ग्रहयुद्धम् । ग्रहसंग्रहः । राहुचारः । केतुचारः । ऋतुकेतुलक्षणम् । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणम् । उल्कालक्षणम् । विद्युल्लक्षणम् । निर्घातलक्षणम् । परिवेषलक्षणम् । भूमिकम्पलक्षणम् । नक्षत्रग्रहोत्पातलक्षणम् । उत्पातलक्षणम् । सद्योवृष्टिलक्षणम् । गोशान्तिः । अद्भुतशान्तिः । स्वप्नाध्यायः । अथर्वहृदयम् ।
भार्गवीयगार्ग्यबार्हस्पत्योशनसाद्भुतानि । महाद्भुतानि बृहत्सर्वानुक्रमणी चेति ॥
(४९,४.१०) तत्र पञ्चदशोपनिषदो भवन्ति । मुण्डका । प्रश्नका । ब्रह्मविद्या । क्षुरिका । चूलिका । अथर्वशिरः । अथर्वशिखा । गर्भोपनिषत् । महोपनिषत् । ब्रह्मोपनिषत् । प्राणाग्निहोत्रम् । माण्डूक्यम् । वैतथ्यम् । अद्वैतम् । अलातशान्तिश्चेति ॥
(४९,४.११) तत्र ब्रह्मवेदेऽष्टादश व्रतानि चरिष्यन् सावित्रीव्रतम् । वेदव्रतम् । वेदोत्तरव्रतम् । मैलव्रतम् । मैलोत्तरव्रतम् । मृगारव्रतम् । रोहितव्रतम् । विषासहिव्रतम् । यमव्रतम् । शान्तिव्रतम् । शिखिव्रतम् । गणव्रतम् । शिरोव्रतम् । शिखाव्रतम् । मरुद्व्रतम् । अधिव्रतम् । अङ्गिरोव्रतम् । पाशुपतव्रतं चरेत् ॥
(४९,४.१२) कृच्छ्रम् । तप्तकृच्छ्रम् । अतिकृच्छ्रम् । सर्वकृच्छ्रम् । मौन्दभायः । तुलापुरुषः । सांतपनम् । महासांतपनं चेति ॥
(४९,५.१) यो वै ब्रह्मवेदेषूपनीतः स सर्ववेदेषूपनितो
(४९,५.२) यो वै ब्रह्मवेदेष्वनुपनीतः स सर्ववेदेष्वनुपनीतः ॥
(४९,५.३) अन्यवेदे द्विजो यो ब्रह्मवेदमधीतुकामः स पुनरुपनेयो
(४९,५.४) देवाश्च ऋषयश्च ब्रह्माणमूचुः ॥
(४९,५.५) को नो [स्मो] ज्येष्ठः । क उपनेता । क आचार्यः । को ब्रह्मत्वं चेति ॥
(४९,५.६) तान् ब्रह्माब्रवीत् ॥
(४९,५.७) अथर्वा वो ज्येष्ठोऽथर्वोपनेताथर्वाचार्योऽथर्वा ब्रह्मत्वं चेति ॥
(४९,५.८) तदप्येतदृचोक्तम् । ब्रह्मज्येष्ठेति एतया ।
(४९,५.९) इति तस्यार्हं ब्रह्मवेदश्चतुर्णां वेदानां साङ्गोपाङ्गानाम् [तम्] सवाकोवाक्यानां सेतिहासपुराणानाम् ॥
(४९,५.१०) अथातो ब्रह्मवेदः कपिलो वर्णेन तीक्ष्णः प्रचण्डः कामरूपी विश्वात्मा जितेन्द्रियः । स तस्मिन् भगवति दुर्वारज्वालः ।
(४९,५.११) क्षुद्रकर्मा स च भगवान् ब्रह्मवेदश्चतुर्मुखो द्विपक्षो दान्तो धर्मी बलवान् प्राज्ञः कृतोत्थापनीयः क्रूरः षड्रात्राणि विमृशी [षड्रात्राणि षड्] वैतायनो गोत्रेण
(४९,५.१२) य एकैकस्मिन् वेदानां नामवर्णगोत्ररूपप्रमाणं च कीर्तयेद्यो विद्वान् जातिस्मरो भवति मृतः स ब्रह्मलोकं गच्छति ॥

(परिशिष्ट_५०. चन्द्रप्रातिपदिकम्)
(५०,१.१) ओं वृत्तं प्रातरमावास्यां पश्चाद्दृश्येत चन्द्रमाः । तस्य वर्णं गतिं रूपं स्थानं चैवोच्चनीचताम् ॥
(५०,१.२) ह्रासवृद्धिं च शृङ्गाणां नक्षत्रं यच्च योजयेत् । तानि लक्षेत सोमस्य वर्षावर्षं भयाभयम् ॥
(५०,१.३) प्रथमे दर्शने त्विन्दोः समासाद्य यदा ग्रहम् । उत्तरं वर्धते शृङ्गं नीचीभवति दक्षिणम् ॥
(५०,१.४) एवमेव श्रविष्ठाभ्यस्तेषामन्ते च चन्द्रमाः । उद्यच्छेद्दक्षिणं शृङ्गं नीचीभवति चोत्तरम् ॥
(५०,१.५) अनुपश्येत राष्ट्रं च अन्तर्गिरिमहागिरिम् । विदर्भान्मद्रकांश्चैव भरतांश्चापि सर्वतः ॥
(५०,२.१) साराणां विजराणां च समुद्रे ये च दक्षिणे । एताञ्जनपदान् हन्ति यदा स्यादुत्तरोन्नतः ॥
(५०,२.२) काश्मीरान् दरदान् दर्वाञ्शूरसेनान् ययावरान् । शाल्वानां च विराजानां समुद्रे ये च पश्चिमे ॥
(५०,२.३) एताज्जनपदान् हन्ति यदा स्याद्दक्षिनोन्नतः । पुरुषः स्त्रीनृपं हन्ति अपरान्तो विनश्यति ॥
(५०,२.४) बाल्हिकान् यवनकाम्बोजाञ्शाल्वान्मद्रानुशीनरान् । गोधांश्च भद्रकांश्चैव मध्यं च कुरुभिः सह ॥
(५०,२.५) सौराष्ट्रान् सिन्धुसौवीरान् वानेयांश्चापि सिंसकान् । क्षुद्रकान्मालवान्मत्स्यान्म्लेच्छान् सह पुलिन्दकैः ॥
(५०,२.६) शस्त्रोपजीजिकुड्यांश्च ब्राह्मणा योधिनश्च ये । एताञ्जनपदान् हन्ति सोमः पुरुषलक्षणः ॥
(५०,३.१) लक्षणाद्वा भवेत्स्थूलः काये शृङ्गे च हीयते । अल्पे शरीरे दुर्भिक्षं भयं रोगं विनिर्दिशेत् ॥
(५०,३.२) यदा प्रतिपदश्चन्द्रः प्रकृत्या विकृतो भवेत् । अनुद्भिन्नो विलूनो वा राजमृत्युं विनिर्दिशेत् ॥
(५०,३.३) षष्ठ्यां मध्यं यदा गच्छेद्राजा वध्येत पार्थिवः । अवन्तीनां च पूर्वार्धं मागधाश्च विशेषतः ॥
(५०,३.४) परं कुमारेष्वष्टम्यां राजानं दशमी परम् । एवं च पक्षापचये मध्ये दृश्येत द्वादशी ॥
(५०,३.५) हन्ति पञ्चनदं तत्र राजानं सुमहद्बलम् । सर्वांश्च कुर्याद्राज्ञस्तु तस्मिन्नुत्पातदर्शने ॥
(५०,४.१) अद्भुतानि च दृश्यन्ते तस्मिन्नुत्पातदर्शने । वैश्वानरपथं प्राप्तः समुद्रमपि शोषयेत् ॥
(५०,४.२) कृत्तिकानां मघानां च रोहिण्याश्च विशाखयोः । एतेषामुत्तरो मार्गो राजवीथीति तां विदुः ॥
(५०,४.३) यदीमं मार्गमास्थाय चन्द्रमा विनिवर्तते । नावर्षा उत्तमा ज्ञेया योगक्षेमं तथैव च ॥
(५०,४.४) गजवीथीं नागवीथीं यदि गच्छति चन्द्रमाः । ..... गोवीथीति तदाप्याहुर्गर्गस्य वचनं यथा ॥
(५०,४.५) अष्टौ स्थानानि चन्द्रस्य क्रोष्टुकिर्यानि वेद वै । नौस्थायी लाङ्गली चैव तृतीयश्चोत्तरोन्नतः ॥
(५०,४.६) दण्डस्थायी चतुर्थस्तु दण्डशायी तु पञ्चमः । षष्थस्तु यूपस्थायी स्यात्पार्श्वशायी तु सप्तमः ॥
(५०,४.७) अष्टमोऽवाङ्शिराश्चैव फलमस्य निबोधत । राजानः स्वेषु राष्ट्रेषु युक्तदण्डाः प्रशासति ॥
(५०,५.१) लाङ्गली ग्रसते लोकान् युगान्तं प्रतिपादयेत् । मारीं समधिकामाहुर्यदा स्यादुत्तरोन्नतः ॥
(५०,५.२) दण्डस्थायी त्वमात्यानां भयं रोगं विनिर्दिशेत् । शक्तिछेदा ग्रन्थिछेदा गोस्तेनाः पारदारिकाः ॥
(५०,५.३) एते देशान् विलुम्पन्ति दण्डस्थायी यदा भवेत् । दण्डशायी तु विप्राणां भयं तत्र विनिर्दिशेत् ॥
(५०,५.४) यूपस्थायी तु धान्यानां भयं तत्र विनिर्दिशेत् । हरिते शरीरे सोमस्य पशूनां वधमादिशेत् ॥
(५०,५.५) कृष्णे शरीरे सोमस्य शूद्राणां वधमादिशेत् । पीते शरीरे सोमस्य वैश्यानां वधमादिशेत्
(५०,५.६) रक्ते शरीरे सोमस्य राज्ञां तु वधमादिशेत् । शुक्ले शरीरे सोमस्य ब्रह्मवृद्धिं विनिर्दिशेत् ॥
(५०,६.१) स्निग्धः पीतः सुवर्णाभः पक्षादौ यदि चन्द्रमाः । गोस्थायी संप्रदृश्येत विप्रवृद्धिं विनिर्दिशेत् ॥
(५०,६.२) उच्चस्थाने यदा पीतः समशृङ्गः शशी भवेत् । नागवीथीगतः स्निग्धः स सर्वगुणपूजितः ॥
(५०,६.३) धूम्राभो लाङ्गलस्थायी श्रीमान् सलक्ष्ममण्डलः । पक्षादौ यदि दृश्येत ब्रह्मक्षत्रसुखावः ॥
(५०,६.४) राजवीथीं तु संप्राप्त उग्रदण्डी यदा भवेत् । हरिद्राकुङ्कुमाभश्च श्मशानमवलोकयेत् ॥
(५०,६.५) मृत्युं संयोजयेत्सोमो बालाकृतिरवाङ्छिराः । लाक्षारुधिरसंकाशो धनुःस्थायी यदा भवेत् ॥
(५०,७.१) संग्रामं योजयेत्सोमो लोके तु तुमुलं भयम् । द्विचन्द्रं गगनं दृष्ट्वा ब्रूयाद्ब्रह्मवधो महान् ॥
(५०,७.२) द्वौ सूर्यौ वा यदा स्यातां तदा क्षत्रवधो महान् । दृष्ट्वा तु चतुरः सूर्यानुदितान् सर्वतोदिशम् ॥
(५०,७.३) शस्त्रेण जनमारेण तद्युगान्तस्य लक्षणम् । आदित्ये पाण्डुरं छत्त्रं संध्यावेलां यदा भवेत् ॥
(५०,७.४) देशस्य विद्रवं सूर्यो राजमृत्युं विनिर्दिशेत् । आदित्यस्य रथः श्वेतः संध्यावेलां यदा भवेत् ॥
(५०,७.५) प्रत्यासन्नं भयं विद्यात्तस्मिन्नुत्पातदर्शने ॥
(५०,८.१) आदित्यः सर्वतश्छिन्नो द्वैधीभुतः प्रदृश्यते. देशस्य विद्रवं सूर्यो राजमृत्युं विनिर्दिशेत् ॥
(५०,९.१) क्षेमं विकुक्षिले ब्रूयात्स्थालीपिठरसंस्थिते । संक्षिप्ते क्षीयते लोको दुर्भिक्षं वज्रसंस्थिते ॥
(५०,९.२) दिवा ह्यस्मिन् पतत्युल्का सततं कम्पते मही । अपर्वाशनिनिर्घोषाः संध्या च ज्वलनच्छवा ॥
(५०,९.३) नक्षत्रपातस्योत्पत्तिर्धूमस्य रजसोऽपि वा । शृङ्गं भवत्यादित्यस्य तृणकाष्ठं च शुष्यति ॥
(५०,९.४) राजानो ह्यशिवास्तत्र चित्रं वर्षति माधवः । द्वादशानां तु मासानां मध्ये नश्यति पार्थिवः ॥
(५०,९.५) कार्त्तिक्यां शुक्लपक्षस्य बहुलस्य त्रयोदशीम् । विद्यात्तु स्वातिसंपातं दिवसानेकविंशतिम् ॥
(५०,९.६) सप्ताहं तु भवेद्गोषु सप्ताहं मृगपक्षिषु । मानुषेषु च सप्ताहं ततः श्रेयस्तु कल्पयेत् ॥