← सूक्तं ६.००६ अथर्ववेदः - काण्डं ६
सूक्तं ६.००७
ऋ. अथर्वा।
सूक्तं ६.००८ →
दे. सोमः, अदितिः, ३ देवाः। गायत्री, १ निचृत्।

येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः ।
तेना नोऽवसा गहि ॥१॥
येन सोम साहन्त्यासुरान् रन्धयासि नः ।
तेना नो अधि वोचत ॥२॥
येन देवा असुराणामोजांस्यवृणीध्वम् ।
तेना नः शर्म यच्छत ॥३॥