← सूक्तं ७.१०८ अथर्ववेदः - काण्डं ७
सूक्तं ७.१०९(७.१०४)
ब्रह्मा।
सूक्तं ७.११० →
दे. आत्मा। त्रिष्टुप्।

कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम् ।
बृहस्पतिना सख्यं जुषाणो यथावशं तन्वः कल्पयाति ॥१॥