अथर्ववेदभाष्यम् भागः २

अथर्ववेदभाष्यम् भागः २
[[लेखकः :|]]
१९१३

वैदिक ग्रन्थ अङ्क ५ |
श्रोम् ॥
ग? १७
प्रि॒यं मा॑ कृणु दे॒वेषु॑ प्रि॒यं राज॑सु मा कृणु |
प्रि॒यं सर्व॑स्य॒ पश्य॑ उ॒त शुद्र इतायें
अथर्व० का० १६६
तथा राज समात
श्री शुद्र और धर्म
athart
प्रिय मोहि करो देव,
मिथ सारे दृष्टि वाले
अथर्ववेदभाष्यम्।
द्वितीयं काण्डम् |
आर्यभापायामनुबाद - भावार्थादिसहितं
संस्कृत व्याकरण - निरुक्तादिप्रमाणं समन्वितं च ।
श्रमदाजाधिराजप्रथिनमहागुणमहिमघोषरन्त्रिप्रतापि श्री
सयाजीराव गायकवाडाधिष्ठित बडोदेपुरोगनश्रावणमास-
दक्षिणापरीक्षायाममामाधर्ववेदाध्येषु
लब्धदक्षिणेन
श्री पण्डित क्षेमकरणदास निवेदिना
निर्मित्रम् प्रकाशितञ्च ।
Make me beloved among the Gods,
beloved among the Princes, inake
He dear to everyone who seer, to
Suūra and to āryan man.
Griffith's Trans. Atharva 19:02: 1.
शर्य ग्रन्थः पण्डित काशीनाथ वाजपेयशवन्धेन
प्रयागनगरे ओंकार यन्त्रालये सुद्रितः |

प्रथमावृत्ती,
१००० पुस्तकानि |
1
सर्वाधिकारी ग्रन्थकारण स्वाधीन एव रक्षितः ।
}
All rights reserved.
संवत् १९७० वि० ।
सन् १९१३ ई० ।
{
मूल्यम् ध]
पता-पं० क्षेमकरणदास त्रिवेदी, १२ लूकरगंज, प्रयाग (Allahabad)

अथर्ववेदमाप्य - सम्मतियां |

श्रीमान् पण्डित तुलसीराम स्वामी प्रधान आर्यप्रनिनिधिसभा संयुक्त प्रान्त, सामवेद भाष्यकार, सम्पादक वेदप्रकाश, मेण्ड - मार्च २६१३ । ...ऋग्यजुर्वेद का भाग्य श्री स्वामी दयानन्द सरस्वती जी ने संस्कृत और भाषा में किया है, सामवेद का श्री पं० तुलसीराम स्वामी ने किया है, अथर्ववेद के भाग्य की बड़ी थी। पं० क्षेमकरणदास जी प्रयाग निवाग्मी में इस प्रभाव को दूर करना प्रारम्भ कर दिया है। भाग्य काम है। यदि इसी प्रकार समस्त भाप्य बन गया जो हमारी समझ में कठिन है. तो चारों वेदों के भाषा भाग्य मिलने लगेंगे, आाय्यों का उपकार होगा | 'श्रीगुत महाशय नारायणप्रसाद जी - मुख्याधिष्ठाता गुरुकुल पुन्हाबन मथुरा–उपप्रधान श्रार्थप्रतिनिधि सभा संयुक्त प्रान्त | प्रायंभिन्न आगरा, २४ जनवरी १६१३ । ... श्री पं० क्षेमकरणदास त्रिवेदी प्रयाग निवामी, ऋकलाम तथा अमर्ववेद सम्बन्धी परीक्षोत्तीर्ण श्रथववेद की भाषा भाष्य करते हैं... मैंने सम्पूर्ण [प्रथम] कांड का पाठ किया | त्रिवेदी जी का भाष्य ऋषि दयानन्द की शैली के अनुसार भावपूर्ण, संक्षिप्त और संपतया प्रकट करने वाला है कि मन्त्र के किस शब्द के स्थान में भाषा का कौनसा शब्द आया, फिर नोटों में व्याकरण तथा निरुक्त के प्रमाण, प्रारम्भ में एक उपयोगी भूमिका, देदेने से भाष्य की उपयोगिता और भी यह गई है, निदान भाष्य अत्युत्तम, आर्य समाज का पक्षपोषक और इस योग्य है कि प्रत्येक आर्यसमाज उसकी एफर पीथी (कापी) अपने पुस्तकालय में रपयें | त्रिवेदी जी ने इस भाप्य का शारम्भ करके एक बड़ी कमी के पूर्ण करने का उद्योग किया है | ईश्वर उन को बल तथा वेद प्रेमी यावश्यक सहायता प्रदान करें निर्विलता के साथ यह शुभ कार्य पूरा हो.. छपाई और कागज़ भी अच्छा है।... श्रीयुत महात्मा मंशीराम जी जिज्ञासु मुख्याधिष्ठाता. गुरुकुल कांगड़ी हरिद्वार-पत्र संख्या है? तिथि २७-१०-६६६६ । अथर्ववेद भाय शाप का दिया व किया हुआ अवकाशानुसार तीसरे हिस्से के लगभग देख चुका हूं, आपका परिश्रम सराहनीय है । तथा-पत्र संख्या ११४ निथि २२-१२-१९६३ । अवलोकन करने से भाष्य उत्तम प्रतीत हुआ | (टिपेज पृष्ठ ३ देखिये ) i ओ३म् । आनन्द समाचार | [ श्राप देखिये और अपने मित्रों को भी दिखाइये । ] अथर्ववेदभाष्यम्-ब्रह्मा जी से लेकर सब बड़े २ ऋषि, मुनि, और थोगी जिन वेदों का महत्व गाते आये हैं, और विदेशीय विद्वान् भी जिन की महिमा और अर्थ खोजने में लग रहे हैं, वे अब तक संस्कृत में होने के कारण बड़े कठिन समझे जाते थे, और कुछ विद्वानों को छोड़ सर्वसाधारण उन का अर्थ नहीं समझ सकते थे। ईश्वर के अनुग्रह से इस समय तक ऋग्वेद, यजुर्वेद, और सामवेद का भाषा में अर्थ हो चुका है, और लोगों को उन के मर्म जानने का सौभाग्य मिला है। परन्तु अथर्ववेद का अर्थ अभी तक नागरी भाषा में नहीं था, जो लोगों को बहुत खटक रहा था। बड़ा हर्ष है कि इस महा त्रुटि को पूरा करने के लिये प्रयोग निवासी पण्डित क्षेमकरणदास त्रिवेदी जी सरल भाषा और संस्कृत में वेद, निघण्टु निरुक्त, व्याकरणादि सत्य शास्त्रों के प्रमाण से भाष्य चनाने में परिश्रम कर रहे हैं । इस वेद में २० छोटे बड़े काण्ड हैं, पूरे एक एक काएंड का भावपूर्ण, संक्षिप्त, स्त्री पुरुषों के समझने योग्य अति सरल भाषा और संस्कृत भाष्य अल्प मूल्य में छुपकर ग्राहकों के पास पहुंचता है। पूरे भाष्य के स्थायी ग्राहकों में नाम लिखाने वाले सज्जनों को नियत मूल्य में से २०) सैकड़ा छूट देकर पुस्तक वी० पी० द्वारा, वा नगद मूल्य पर दिये जाते हैं। वेदप्रेमी श्रीमान् राजे महाराजे, सेठ साहूकार, और विद्वान और सर्व साधारण स्त्री पुरुष स्वाध्याय, पुस्तकालयों और परितोषिकों के लिये भाग्य को भंगायें, और जगत्पिता परमेश्वर के पार मार्थिक और सांसारिक उपदेश, ब्रह्मविद्या, वैद्यक विद्या, शिल्पविद्या, राजविद्या- दि अनेक विद्याओं का तत्व जानकर श्रानन्द भोगे और धर्मात्मा पुरुषार्थी होकर धर्म, अर्थ, काम, मोक्ष की प्राप्ति से कीन्तिमान् होवें । भाष्य की छपाई उत्तम और काग़ज़ बढ़िया रायत ऋठपेजी है, और क्रम इस प्रकार है, १~-सूक्त के देवता, छन्द, उपदेश, २-संस्वर मूल मन्त्र, ३० सस्वर पदपाठ ४-मन्त्र के शब्दों को कोष्ठ में देकर सान्वय भाषार्थ, ५ - भा. वार्थ, ६-आवश्यक टिप्पणी, पाठान्तर, अंनुरूपठादि, ७ - प्रत्येक पृष्ठ में निरुक्तादि लाइन देकर सन्देह निवृत्ति के लिये शब्दों और क्रियाओं की व्याकरण, प्रमाणों से सिद्धि | स्थायी ग्राहकों से मूल्य काण्ड १-छुप गया, भूमिका सहित, पृष्ठ २०२, ११) कराड २-छुप गया, पृष्ठ २१२ १) काण्ड ३-शीघ्र प्रकाशित होगा। हवन मन्त्राः - धर्म शिक्षा का उपकारी पुस्तक चारों वेदों के संगृहीत मन्त्र, ईश्वरस्तुति, स्वस्तिवाचन शान्ति करण, हवनमन्त्र, घामदेवगान - सरल भाषा में शब्दार्थ सहित, संशोधित बढ़िया रायल अटपेजी, पृष्ठ ६०, मूल्य ) ॥ रुद्राध्यायः- प्रसिद्ध यजुर्वेद अध्याय १६ (नमस्ते रुद्र मन्यव उतो त इपवे नमः) ब्रह्म निरूपक अर्थ संस्कृत, भाषा और अङ्करेज़ी में, यढ़िया रायल अठ- पेजी, पृट १४८, मूल्य (2) २५ अगस्त १३३१ । पता-पं० दोमकरणदास त्रिवेदी, ५.२ लूकरगंज, प्रयाग ( Allahabad ) । 'मन्त्र १॥४॥ (२८०) अथर्ववेदभाष्ये २० २१ [ ५६ ] वायो यत्त शोचिरतेन तं प्रति शोच थी ३' स्मान् द्वष्टि यं वयं ट्विष्मः ॥४॥ वायो । इति । यत् । ते । शोचिः । तेन । तम् । प्रति । शोच। यः । अस्मान् । द्वेष्टि । यम् । त्यस् । द्विष्मः ॥ ४ ॥ भाषार्थ-(वायो) हे पवन [ पवन तत्व] (यत्) जो (ते) तेरा . (शोचिः) शोधन शक्ति है, (तेन ) उस से (तम् ) उस [दोप] को (प्रति शोच ) शुद्ध कर दे, (यः ) जो (अस्मान ) हम से.. भावार्थ- -मन्त्र के समान ॥४॥ वायो यत्ते तेजस्तेन तमते जसै कृणु यो ३' स्मान् वष्टि यं यं विष्मः ॥ ५॥ वायो इति । यत् । ते । तेजः। तेन । तम् । अते जसम् । कृणु । यः । अस्मान् । द्वेष्टि' । यस् । वयम् । द्विष्मः ॥५॥ भाषार्थ-(वायो) हे पवन [पवन तत्व ] ( यत् ) जो (ते) तेरा (तेजः) तेज है, (तेन ) उस से (तम् ) उस [दोष को (अतेजसम् ) निस्तेज (कृणु ) कर दे, (यः ) जो (अस्मान् ) हम से (द्वेष्टि ) अमिय करे, [अथवा] (यम् ) जिस से (वयम् ) हम (द्विप्मः ) अप्रिय करें ॥५॥ भावार्थ- -मन्त्र के समान ॥५॥ सूक्तम् २१ ॥ १-५ । सूर्यो देवता।१-४ साम्नी त्रिष्टुप् , ५ साम्नी जगती छन्दः॥ कुप्रयोगत्यागायोपदेशः-कुप्रयोग के त्याग के लिये उपदेश ।। सूर्य यत्ते तपस्तन तं प्रति नप यो ३' स्मान द्वेष्टि यं वयं विष्मः ॥ १॥ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/११८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/११९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१२९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१३९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१४९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१५९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१६९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१७९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१८९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/१९९ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०० पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०१ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०२ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०३ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०४ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०५ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०६ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०७ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०८ पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/२०९