अद्वैतानुभूतिः (समूलम्)

अद्वैतानुभूतिः (समूलम्)
शङ्कराचार्यः
१९१०
५७
अद्वैतानुभूतिः।

अहमानदसत्यादिलक्षणः केवल शिवः ।।
सदानदादिरूप यत्तेनाहमचलोऽद्वयः ॥ १ ॥
अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चद्रमाः ।।
एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा ॥ २ ॥
अक्षिदोषविहीनानामेक एव यथा शशी ॥
मायादोषविहीनानामात्मैवैकरतथा सदा ।। ३ ।।
द्वित्वं भात्यक्षिदोषेण चद्रे स्वे मायया जगत् ॥
द्वित्व मृषा यथा चद्रे मृषा द्वैत तथाऽऽत्मनि ॥ ४ ॥
आत्मनः कार्यमाकाशो विनात्मान न सभवेत् ।।
कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः ॥ ५ ॥
कार्यभूतो यथाकाश एक एव नहि द्विधा ।। -
हेतुभूतस्तथात्मायमेक एव विजानतः ॥ ६ ॥
एकोऽपि द्वयवद्भाति यथाकाश उपाधित ॥ ७ ॥
कारणोपाधिचैतन्य कार्यसस्थाच्चितोऽधिकम् ।।
न घटानान्मृदाकाशः कुत्रचिन्नाधिको भवेत् ॥ ८ ॥
निर्गतोपाधिराकाश एक एव यथा भवेत् ।।
एक एव तथात्माय निर्गतोपाधिकः सदा ।। ९ ॥
आकाशादन्य आकाश आकाशस्य यथा नहि ॥
एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥ १० ॥
मेघयोगाद्यथा नीर करकाकारतामियात् ।।
मायायोगात्तथैवात्मा प्रपचाकारतामियात् ॥ ११ ॥
वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ॥
वर्षोपलविनाशेन नीरनाशो यथा नहि ॥ १२ ॥.

आत्मैवायं तथा भाति मायायोगात्प्रपंचवत् ॥
प्रपंचस्य विनाशेन स्वात्मनाशो नहि क्वचित् ॥ १३ ॥
जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।
तथात्मनः पृथगिव प्रपंचोऽयमनेकधा ।। १४ ॥
यथा बुद्बुदनाशेन जलनाशो न कहिंचित् ।।
तथा प्रपंचनाशेन नाशः स्यादात्मनो न हि ।। १५ ।।
अहिनिर्ल्वयनीजातः शुन्यादिर्नाहिमाप्नुयात् ।।
तथा स्थूलादिसभूतः शुन्यादिर्नाप्नुयादिमम् ॥ १६ ॥
त्यक्ता त्वचमहिर्यद्वदात्मत्वेन न मन्यते ।।
आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रय तथा ॥ १७ ।।
अहिनिर्ल्बयनीनाशादहेर्नाशो यथा नहि ।।
देहत्रयविनाशेन नात्मनाशरतथा भवेत् ।। १८ ।।
तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा ।।
आत्मा स्थूलादिसयुक्तो दूष्यते स्थूलकादिवत् ॥ १९ ॥
अयःकाष्ठादिकं यद्विद्भिवतियोगतः ॥
भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ॥ २० ॥
दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः ॥
नैवात्मायमनात्मा स्यादनात्माय न चात्मकः ।। २१ ।।
प्रमेयादित्रय सार्थं भानुना घटकुडयवत् ॥
येन भाति स एवाहं प्रमेयादिविलक्षणः ॥ २२ ॥
भानुस्फुरणतो यत्फुरतीव घटादिकम् ॥
स्फुरतीव प्रमेयादिरात्मरफुरणतरतथा ।। २३ ।।
पिष्टादिर्गुलसंपर्कादुलवत्प्रीतिमान्यथा ||
आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ॥ २४ ॥
घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः ॥

वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित् ॥ २५ ॥
भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः ।।
विनात्मान कथ तेषा स्फूर्तिता स्यात्तथा क्वचित् ।। २६ ॥
नानाविधेषु कुभेषु वसत्येक नभो यथा ॥
नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ।।२७ ।।
नानाविधत्व कुंभानां न यात्येव यथा नमः ॥
नानाविधत्व देहाना तद्वदेव न याग्यहम् ॥ २८ ॥
यथा घटेपु नष्टेषु घटाकाशो न नश्यति ।।
तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ॥ २९ ।।
उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा ।
उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा ॥ ३० ॥
यथा न सस्पृशेत्सूत्र पुष्पाणामुत्तमादिता ।
तथा नैक सर्वग मां देहानामुत्तमादिता ॥ ३१ ।
पुष्पेषु तेषु नष्टेषु यद्वत्सूत्र न नश्यति ।
तथा देहेषु नष्टेषु नैव नश्याम्यह सदा ॥ ३२ ॥
पर्यंकरज्जुरध्रेषु नानेवैकापि सूर्यभा ।
एकोऽत्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ॥ ३३ ॥
रज्जुरध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा ।
तथा क्षेत्रस्थदोषादि सर्वग मा न सस्पृशेत् ॥ ३४ ॥
तद्रज्जुरध्रनाशेषु नैव नश्यति सूर्यभा ।
तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ॥ ३५ ॥
देहो नाह प्रदृश्यत्वाद्भौतिकत्वान्न चेंद्रियम् ।
प्राणो नाहमनेकत्वान्मनो नाह चलत्वतः ॥ ३६ ।।
बुद्धिर्नाहं विकारित्वात्तमो नाह जडत्वतः ।
देहेंद्रियादिक नाह विनाशिवाद्घटादिवत् ॥ ३७॥

देहेद्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् । अहंकार तथा भामि चैतेषामभिमानिनम् ॥ ३८ ॥ सर्वं जगदिद नाहं विषयत्वादिद धियः । अहं नाह सुषुप्त्यादौ अहमः साक्षितः सदा ॥ ३९ ॥ सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च ॥ द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥ ४० ॥ उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते । तथात्मा कोशजैः सर्वै. कामाद्यैर्नैव लिप्यते ॥ ४१ ॥ 'फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ॥ अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ।। ४२ ।। देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते । यावत्तावदय मूढो नानायोनिषु जायते ॥ ४३ ॥ निद्रादेहजदुःखादि जाग्रदेह न सस्पृशेत् । जाग्रद्देहजदुःखादिस्तयात्मान न सस्पृशेत् ॥ ४४ ॥ जाग्रहिवदाभाति निद्रादेहस्तु निद्रया । निद्रादेहविनाशेन जाग्रदेहो न नश्यति ॥ ४५ ॥ तथायमात्मवद्भाति जाग्रदेहस्तु जागरात् । जाग्रदेहविनाशेन नात्मा नश्यति कर्हिचित् ॥ ४६ ॥ हित्वायं स्वाप्निक देह जाग्रहमपेक्षते । जाग्रदेहप्रबुद्धोऽय हित्वाऽऽत्मानं यथा तथा ॥ ४७ ॥ स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते । असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ।। ४८ ॥ भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः । रूपशीलादयश्चाल्पभोगा भोग्यस्वरूपकाः ।। ४९ ॥ ज्ञस्य नास्त्येव ससारो यद्वदज्ञस्य कर्मिणः ।

जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः ॥ ५० ॥
सैधवस्य घनो यद्वज्जलयोगाज्जलं भवेत् ।
स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ।। ५१ ॥
तोयाश्रयेषु सर्वेषु भामुरेकोऽप्यनेकवत् ।
एकोऽप्यात्मा तथा भाति सर्वक्षेत्रष्वनेकवत् ॥ ५२ ।।।
भानोरन्य इवाभाति जलभानुर्जले यथा ।
आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः ।। ५३ ।।
बिंब विना यथा नीरे प्रतिबिंबो भवेत्कथम् ।
विनात्मान तथा बुद्धौ चिदाभासो भवेत्कथम् ॥ ५४ !।
प्रतिबिंबचलत्वाद्या यथा बिंबरय कर्हिचित् ॥
न भवेयुरतथाऽऽभासकर्तृत्वाद्यास्तु नात्मनः ॥ ५५ ॥
जले शैत्यादिक यद्वज्जलभानु न सस्पृशेत् |
बुद्धे कर्मादिक तद्वच्चिदाभास न सस्पृशेत् ॥ ५६ ॥
बुद्धे कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु सयुतः ।
चिदाभासो विकारीव शरावस्थाबुभानुवत् ।। ५७ ।।
शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ॥
बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥ ५८ ॥
जलम्यार्कं जल चोर्मि भासयन्भाति भास्करः ॥
आत्माभास धिय बुद्धेः कर्तृत्वादीनय तथा ॥ ५९ ।।
मेघावभासको भानुर्मेघच्छन्नोऽवभासते ॥
मोहावभासकरतद्वन्मोहन्छन्नो विभात्ययम् ।। ६० ।।
भास्य मेघादिक भानुर्भासयन्प्रतिभासते ।।
तथा स्थूलादिक भास्य भासयन्प्रतिभात्ययम् ॥ ६१ ।।
सर्वप्रकाशको भानु प्रकाश्यैर्नेव दूष्यते ॥
सर्वप्रकाशको ह्यात्मा सर्वैरतद्वन्न दूष्यते ॥ ६२ ।।

मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।।
बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा ॥ ६३ ॥
मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ॥
बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥ ६४ ॥
ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ॥
प्रतिभास्यादिरूपेण तथात्मोत्थमिद जगत् ॥ ६५ ॥
ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ॥
एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥ ६६ ।।
यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।।
तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ।। ६७ ।।
अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रनज्जुसत्तया ॥
तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ।। ६८ ॥
अध्यरताहेरभावेन रज्जुरेवावशिष्यते ।।
तथा जगदभावेन सदात्मैवावशिष्यते ॥ ६९ ॥
स्फटिके रक्तता यद्वदुपाधेर्नीलतावरे ।।
यथा जगदिद भाति तथा सत्यमिवाद्वये ।। ७० ।।
स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा ।।
तथा जगदिद मिथ्या एकस्मिन्नद्वये मयि ।। ७१ ।।
जीवेश्वरादिभावेन भेद पश्यति मूढधीः ॥
निर्भेदे निर्विशेषेऽस्मिन्कथ भेदो भवेदध्रुवम् ॥ ७२ ।।
लिंगस्य धारणादेव शिवोऽय जीवतां व्रजेत् ॥
लिंगनाशे शिवस्यास्य जीवतावेशता कुतः ।। ७३ ॥
शिव एव सदा जीवो जीव एव सदा शिवः ।।
वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ।। ७४ ।।
क्षीरयोगाद्यथा नीर क्षीरवदृश्यते मृषा ।।

आत्मयोगादनात्मायमात्मवदृश्यते तथा ।। ७५ ॥
नीरात्क्षीर पृथक्कृत्य हसो भवति नान्यथा ।।
स्थूलादेः संपृथक्कृत्य मुक्तो भवति नान्यथा || ७६ ॥
क्षीरनीरविवेकज्ञो हस एव न चेतरः ।।
आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ।। ७७ ।।
अध्यस्तचोरजः स्थाणोर्विकारः स्यान्नहि क्वचित् ॥
नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ॥ ७८ ॥
ज्ञाते स्थाणौ कुतश्वोरश्वोराभावे भय कुतः ॥
ज्ञाते स्वस्मिन्कुतो विश्व विश्वाभावे कुतोऽखिलम् ।। ७९ ॥
गुणवृत्तित्रय भाति परस्परविलक्षणम् ।।
सत्यात्मलक्षणे यस्मिन्स एवाह निरशकः ॥ ८ ॥
देहत्रयमिदं भाति यस्मिन्बह्मणि सत्यवत् ॥
तदेवाह परं ब्रह्म देहत्रयविलक्षणम् ॥ ८१ ॥
जाग्रदादित्रय यस्मिन्प्रत्यगात्मनि सत्यवत् ॥
स एवाह पर ब्रह्म जाग्रदादिविलक्षणः ॥ ८२ ॥
विश्वादिकत्रय यस्मिन्परमात्मनि सत्यवत् ॥
स एव परमात्माह विश्वादिकविलक्षण.।। ८३ ॥
विराडादित्रय भाति यस्मिन्साक्षिणि सत्यवत् ।।
स एव सच्चिदानदलक्षणोऽह स्वयप्रभः ॥ ८४ ।।

इति अद्वैतानुभूतिः सपूर्णा ॥

---