<poem> अध्यात्मरामयणे बाल काण्डम् ..

         ==प्रथमः सर्गः==
     ..राम हृदयम्..

यः पृथ्वीभरवारणाय दिविजैः संप्रार्थितश्चिन्मयः
संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ।।१।।

विश्वोद्भवस्थितिलयादिषु हेतुमेकं
मायाश्रियं विगतमायमचिन्त्यमूर्तिम् ।
आनन्दसान्द्रममलं निजबोधरूपं
सितापतिं विदिततत्त्वमहं नमामि ।।२।।

पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति
चाध्यात्मिकसंज्ञितं शुभम् ।
रामायणं सर्वपुराणसंमतं
निर्धूतपापा हरिमेव यान्ति ते ।।३।।

अध्यात्मरामायणमेव नित्यं
पठेद्यदीच्छेद्भवबन्धमुक्तिम् ।
गवां सहस्रायुतकोटिदानात्
फलं लभेद्यः शृणुयात्स नित्यम् ।।४।।

पुरारिगिरिसंभूता श्रीरामार्णवसङ्गता ।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ।।५।।

कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसंघैः ।
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दरम् ।।६।।

'पार्वत्युवाच'-

नमोऽस्तु ते देव जगन्निवास
सर्वात्मदृक् त्वं परमेश्वरोऽसि
पृच्छामि तत्त्वं पुरोषोत्तमस्य
सनातनं त्वं च सनातनोऽसि ।।७।।

गोप्यं यदत्यन्तमनन्यवाच्यं
वदन्ति भक्तेषु महानुभावाः ।
तदप्यहोऽहं तव देव भक्ता
प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ।।८।।

ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं
च मितं विभास्वत् ।
जानाम्यहं योषिदपि त्वदुक्तं
यथा तथा ब्रूहि तरन्ति येन ।।९।।

पृच्छामि चान्यच्च परं
रहस्यं तदेव चाग्रे वद वारिजाक्ष ।
श्रीरामचन्द्रेऽखिललोकसारे
भक्तिर्दृढा नौर्भवति प्रसिद्धा ।।१०।।

भक्तिः प्रसिद्धा भवकोक्षणाय
नान्यत्ततः साधनमस्ति किञ्चित् ।
तथापि हृत्संशयबन्धनं मे
विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ।।११।।

वदन्ति रामं परमेकमाद्यं
निरस्तमायागुणसप्रवाहम् ।
भजन्ति चाहर्निशमप्रमत्ताः
परं पदं यान्ति तथैव सिद्धाः ।।१२।।

वदन्ति केचित्परमोऽपि रामः
स्वाविद्यया संवृतमात्मसंज्ञम् ।
जानाति नात्मानमतः परेण
सम्बोधितो वेद परात्मतत्त्वम् ।।१३।।

यदि स्म जानाति कुतो विलापः
सीताकृतेऽनेन कृतः परेण
जानाति नैवं यदि केन सेव्यः
समो हि सर्वैरपि जीवजातैः ।।१४।।

अत्रोत्तरं किं विदितं भवद्भिस्तद्
ब्रूत मे संशयभेदि वाक्यम् ।।१५।।

श्रीमहादेव उवाच-

धन्यासि भक्तासि परात्मनस्त्वं
यज्ज्ञातुमिच्छा तव रामतत्त्वम् ।
पुरा न केनाप्यभिचोदितोऽहं
वक्तुं रहस्यं परमं निगूढम् ।।१६।।

त्वयाद्य भक्त्या परिनोदितोऽहं
वक्ष्ये नमस्कॄत्य रघूत्तमं ते ।
रामः परात्मा प्रकृतेरनादिरानन्द
एकः पुरुषोत्तमो हि ।।१७।।

स्वमायया कृत्स्नमिदं हि
सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ।
सर्वान्तरस्थोऽपि निगूढ
आत्मा स्वमायया सृष्टमिदं विचष्टे ।।१८।।

जगन्ति नित्यं परितो भ्रमन्ति
यत्सन्निधौ चुम्बकलोहवद्धि ।
एतन्न जानन्ति विमूढचित्ताः
स्वाविद्यया संवृतमानसा ये ।।१९।।

स्वाज्ञानमप्यात्मनि शुद्धबु
स्वारोपयन्तीह निरस्तमाये।
संसारमेवानुसरन्ति ते वै
पुत्रादिसक्ताः पुरुकर्मयुक्ताः ।।२०।।

यथाऽप्रकाशो न तु विद्यते रवौ
ज्योतिःस्वभावे परमेश्वरे तथा .
विशुद्धविज्ञानघने रघूत्तमेऽविद्या
कथं स्यात्परतः परात्मनि .. २१..

यथा हि चाक्ष्णा भ्रमता गृहादिकं
विनष्टदृष्टेर्भ्रमतीव दृश्यते .
तथैव देहेन्द्रियकर्तुरात्मनः
कृते परेऽध्यस्य जनो विमुह्यति .. २२..

नाहो न रात्रिः सवितुर्यथा भवेत्
प्राकाशरूपाव्यभिचारतः क्वचित् .
ज्ञानं तथाज्ञनमिदं द्वयं हरौ
रामे कथं स्थास्यति शुद्धचिद्घने .. २३..

तस्मात्परानन्दमये रघूत्तमे
विज्ञानरूपे हि न विद्यते तमः .
अज्ञानसाक्षिण्यरविन्दलोचने
मायाश्रयत्वान्न हि मोहकारणम् .. २४..

अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् .
सीताराममरुत्सूनुसंवादं मोक्षसाधनम् .. २५..

पुरा रामायणे रामे रावणं देवकण्टकम् .
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् .. २६..

सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः .
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः .. २७..

अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः .
सिंहासने समासीनः कोटिसूर्यसमप्रभः .. २८..

दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् .
कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् .. २९..

रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते .
निष्कल्मषोऽयं ज्ञानस्यपात्रंनो नित्यभक्तिमान् .. ३०..

तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् .
हनूमते प्रपन्नाय सीता लोकविमोहिनी .. ३१..

सीतोवाच-

रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् .
सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् .. ३२..

आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् .
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् .. ३३..

मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् .
तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता .. ३४..

तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः .
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले .. ३५..

विश्वामित्रसहायत्वं मखसंरक्षणं ततः .
अहल्याशापशमनं चापभङ्गो महेशितुः .. ३६..

मत्पाणिग्रहणं पश्चाभार्गवस्य मदक्षयः .
अयोध्यानगरे वासो मया द्वादशवार्षिकः .. ३७..

दण्डकारण्यगमनं विराधवध एव च .
मायामारीचमरणं मायासीताहृतिस्तथा .. ३८..

जटायुषो मोक्षलाभः कबन्धस्य तथैव च .
शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः .. ३९..

वालिनश्च वधः पश्चात्सीतान्वेषणमेव च .
सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् .. ४०..

रावणस्य वधो युद्धे सुपुत्रस्य दुरात्मनः .
विभीषणे राज्यदानं पुष्पकेण मया सह .. ४१..

अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् ।
एवमादीनि कर्माणि मयैवाचरितान्यपि
आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि .. ४२..

रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते
त्यजति नो न करोति किञ्चित् ।
आनन्दमूर्तिरचलः परिणामहीनो
मायागुणाननुगतो हि तथा विभाति ।।४३।।

ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् .
शृणुतत्त्वम् प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् .. ४४..

आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
जलाशये महाकाशस्तदवच्छिन्न एव हि ।
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः .. ४५..

बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् ।
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः .. ४६..

साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि ।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वंच तथा बुधैः .. ४७..

आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते ।
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः .. ४८..

अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा .. ४९..

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ।
तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०..

एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते ।
मद्भक्तिविमुखानां हि शास्त्रगर्तेष्य् मुह्यताम् ।
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..

इदं रहस्यं हृदयं ममात्मनो
मयैव साक्षात्कथितं तवानघ .
मद्भक्तिहीनाय शठाय न त्वया
दातव्यमैन्द्रादपि राज्यतोऽधिकम् .. ५२..

श्रीमहादेव उवाच-

एतत्तेऽभिहितं देवि श्रीरामहृदयं मया ।
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् .. ५३..

साक्षाद्रामेण कथितं सर्ववेदान्तसंग्रहम् ।
यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः .. ५४..

ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि ।
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा .. ५५..

योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी
यः संपूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम्।।५६।।

।।इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे श्रीरामहृदयं नाम प्रथमः सर्गः ।।१।।


    .. बाल काण्डम्..
    .. द्वितीयः सर्गः..

पार्वत्युवाच-

धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो .
विच्छिन्नो मेऽस्तिसन्देहग्रन्थिर्भवदनुग्रहात् .. १..

त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् .
पिबन्ति मे मनो देव न तृप्यति भवापहम् .. २..

श्रीरामस्य कथा त्वत्तः शृता संक्षेपतो मया .
इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् .. ३..

श्रीमहादेव उवाच-

शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् .
अध्यात्मरामचरतिं रामेणोक्तं पुरा मम .. ४ .

तदद्य कथयिष्यामि शृणु तापत्रयापहम् .
यच्छृत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् .
प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् .. ५..

भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां
धृत्वा गोरूपमादौ दिविजमुनिजनैःसाकमब्जासनस्य .

गत्वा लोकं रूदन्ती व्यसनमुपगतं ब्रह्मणे प्राह
सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपिहृदावेदशेषात्मकत्वात् ।।६।।

तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथदेवैर्वृतो
देव्या चाखिललोकहृत्स्थमजरंसर्वज्ञमीशं हरिम् .
अस्तौषीच्छृतिसिद्धनिर्मलपदैः स्तोत्रैःपुराणोद्भवै
र्भक्त्या गद्गदयागिरातिविमलैरानन्दबाष्पैर्वृतः .. ७..

ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः .
आविरासीद्धरिः प्राच्यां दिशां व्यपनयंस्तमः .. ८..

कथंचिद्दृष्ट्वान्ब्रह्मा दुर्दर्शमकृतात्मनाम् .
इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् .. ९..

किरीटहारकेयूरकुण्डलैः कटकादिभिः .
विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् .. १०..

स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् .
शङ्खचक्रगदापद्मवनमालाविराजितम् .. ११..

स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च .
श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् .. १२..

हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे .. १३..

ब्रह्मोवाच-

नतोऽस्मि ते पदं देव प्राण बुद्धीन्द्रियात्मभिः .
यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः .. १४..

मायया गुणमय्या त्वम् सृजस्यवसि लुम्पसि .
जगत्तेन न ते लेप आनन्दानुभवात्मनः .. १५..

तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः .
शुद्धात्मता ते यशसि सदा भक्तिमतां यथा .. १६..

अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये .
सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः .. १७..

ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः .
अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदिभावितः .. १८..

तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो .
स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् .. १९..

अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका .
भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः .. २०..

अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे .
संसारमयतप्तानां भेषजं भक्तिरेव ते .. २१..

इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः .
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः .. २२..

भगवन् रावणो नाम पौलस्त्यतनयो महान् .
राक्षसनामधिपतिर्मद्दत्तवरदर्पितः .. २३..

त्रिलोकीं लोकपालांश्च बाधते विश्वबाधकः .
मानुषेण मृतिस्तस्य मया कल्याण कल्पिता .. २४..

अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो .. २५..

'श्रीभगवानुवाच-

कश्यपस्य वरो दत्तस्तपसा तोषितेन मे .
याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया .
स इदानीं दशरथो भूत्वा तिष्ठति भूतले .. २६..

तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने .
चतुर्धात्मानमेवाहं सृजामीतरयोः पृथक् .. २७..

योगमायापि सीतेति जनकस्य गृहे तदा .
उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् .
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् .. २८..

ब्रह्मोवाच-

विष्णुर्मानुषरूपेण भविष्यति रघोः कुले .. २९..

यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् .
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले .. ३०..

इति देवान्समादिश्य समाश्वास्य च मेदिनीम् .
ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः .. ३१..

देवाश्च सर्वे हरिरूपधारिणः
स्थिताः सहायार्थमितस्ततो हरेः .
महाबलाः पर्वतवृक्षयोधिनः
प्रतीक्षमाणा भगवन्तमीश्वरम् .. ३२..

।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे द्वितीयः सर्गः ।।२।।

      .. अध्यात्म रामायणम् ..
      .. बाल काण्डम् ..
      .. तृतीयः सर्गः ..
         

श्रीमहादेव उवाच-

अथ राजा दशरथः श्रीमान्सत्यपरायणः .
अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः .. १..

सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा .
वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् .. २..

स्वामिन्पुत्रा कथं मे स्युः सर्वलक्षणलक्षितः .
पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते .. ३..

ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव .
चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः .. ४..

शान्ताभर्तारमानीय ऋष्यश्रुङ्गं तपोधनम् .
अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर .. ५..

तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः .
यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः .. ६..

श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः .
पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् .. ७..

गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् .
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः .. ८..

इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः .
ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः .. ९..

वसिष्ठऋष्यश्रुङ्गाभ्यामनुज्ञातो ददौ हवः .
कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः .. १०..

ततः सुमित्रा संप्राप्ता जगृध्नुः पौत्रिकं चरुम् .
कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता .. ११..

कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्वितः .
उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्वितः .. १२..

देवता इव रेजुस्ताः स्वभासा राजमन्दिरे .
दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् .. १३..

मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे .
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके .. १४..

मेषं पूषणि संप्राप्ते पुष्पवृष्टिसमाकुले .
आविरासीज्जगन्नाथः परमात्मा सनातनः .. १५..

नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः .
जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः .. १६..

सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः .
शङ्खचक्रगदापद्मवनमालाविराजितः .. १७..

अनुग्रहाख्यहृस्थेन्दुसूचकस्मितचन्द्रिकः .
करुणारससम्पूर्णन्विशालोत्पललोचनः .
श्रीवत्सहारकेयूरनूपुरादिविभूषणः .. १८..

दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला .
हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् .. १९..

कौसल्योवाच-

देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर .
परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः .. २०..

वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् .
त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् .. २१..

त्वमेव मायया विश्वं सृजस्यवसि हंसि च .
सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा .. २२.

करोषीव न कर्ता त्वं गच्छसीव न गच्छसि .
शृणोषि न शृणोषीव पश्यसीव न पश्यसि .. २३..

अप्रमाणो ह्यमनाः शुद्ध इत्यादि शृतिरब्रवीत् .
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे .. २४..

अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् .
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः .. २५..

त्वं ममोदरसम्भूत इति लोकान्विडम्बसे .
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम .. २६..

संसारसागरे मग्ना पतिपुत्रधनादिषु .
भ्रमामि मायया तेऽद्य पादमूलमुपागता .. २७..

देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे .
आवृणोतु न मां माया तव विश्वविमोहिनी .. २८..

उपसंहार विश्वात्मन्नदो रूपमलौकिकम् .
दर्शयस्व महानन्दबालभावं सुकोमलम् .
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः .. २९..

श्रीभगवानुवाच-

यद्यदिष्ठं तवास्त्यम्ब तत्तद्भवतु नान्यथा .. ३०..

अहं तु ब्रह्मणा पूर्वं भूमिर्भारापनुत्तये .
प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः .. ३१..

त्वया दशरथेनाहं तपसाराधितः पुरा .
मत्पुत्रत्वाभिकाङ्क्षिण्या कृतमनिन्दिते .. ३२..

रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् .
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् .. ३३..

संवादमावयोर्यस्तु पठेद्वा शृणुयादपि .
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् .. ३४..

इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह .
बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः .. ३५..

बालारुणप्रतीकाशो लालिताखिललोकपः .
अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् .
आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह .. ३६..

रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसंप्लुतः .
गुरुणा जातकर्माणि कर्तव्यानि चकार सः .. ३७..

कैकेयी चाथ भरतमसूत कमलेक्षणा .
सुमित्रायां ययौ जातौ पूर्णेन्दुसदृशाननौ .. ३८..

तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ .
सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः .. ३९..

यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे .
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि .. ४०..

भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितं .
शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत .. ४१..

लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च .
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः .. ४२..

रामस्तु लक्ष्मणेनाथ विचरन्बाललीलया .
रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः .. ४३..

भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् .
कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् .. ४४..

कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् .
शिञ्जनमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् .. ४५..

स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् .
अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः .
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा .. ४६..

भोक्ष्यमाणो दशरथो राममेहीति चासकृत् .
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया .. ४७..

आनयेतिच कौसल्यामाह सा सस्मिता सुतम् .
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् .. ४८..

प्रहसन्स्वयमायाति कर्दमाङ्कितपाणिना .
किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते .. ४९..

कौसल्या जननी तस्य मासि मासि प्रकुर्वती .
बायनानि विचित्राणि समलङ्कृत्य राघवम् .. ५०..

अपूपान्मोदकान्कृत्वा कर्णशष्कुलिकास्तथा .
कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनम् .. ५१..

गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् .
एकदा रघुनाथोऽसौ गतो मातरमन्तिके .. ५२..

भोजनं देहि मे मातर्न शृतं कार्यसक्तया .
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा .. ५३..

शिक्यस्थं पातयामास गव्यं च नवनीतकम् .
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् .. ५४..

शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च .
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति .. ५५..

आगतां तां विलोक्याथ ततः सर्वैः पलायितम् .
कौसल्या धावमानापि प्रस्खलन्ती पदे पदे .. ५६..

रघुनाधं करे धृत्वा किञ्चिन्नोवाच भामिनी .
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह .. ५७..

ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः .
एवमानन्दसन्दोहजगदानन्दकारकः .. ५८..

मायाबालवपुर्धृत्वा रमयामास दम्पती .
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे .. ५९..

उपनीता वसिष्ठेन सर्वविद्याविशारदाः .
धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः .. ६०..

बभूवुर्जगतां नाथ लीलया नररूपिणः .
लक्ष्मणस्तु सदा राममनुगच्छति सादरम् .. ६१..

सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा .
रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः .. ६२..

अश्वारूढो वनं याति मृगयायै सलक्ष्मणः .
हत्वा दुष्टमृगान्सर्वान्पित्रे सर्वं न्यवेदयत् .. ६३..

प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च .
पौरकार्याणि सर्वाणि करोति विनयान्वितः .. ६४..

बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् .
धर्मशास्त्ररहस्यानि शृणाति व्याकरोति च .. ६५..

एवं परात्मा मनुजावतारो
मनुष्यलोकाननुसृत्य सर्वम् .
चक्रेऽविकारी परिणामहीनो
विचार्यमाणे न करोति किञ्चित् .. ६६..

।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे तृतीयः सर्गः ।।३।।

      .. अध्यात्म रामायणम् ..
      .. बाल काण्डम् ..
      .. चतुर्थः सर्गः ..


श्रीमहादेव उवाच-

कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः .
द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया .. १..

दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु .
वसिष्ठेन समागम्य पूजयित्वा यथाविधि .. २..

अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः .
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् .. ३..

त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति संपदः .
यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् .. ४..

विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिः .
अहं पर्वणि संप्राप्ते दृष्ट्वा यष्टुं सुरान्पितन् .. ५..

यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः .
मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः .. ६..

अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे .
लक्ष्मणेन सह भ्रात्रा तव श्रेयो भविष्यति .. ७..

वसिष्ठेन सहामन्त्र्या दीयतां यदि रोचते .
पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः .. ८..

किं करोमि गुरो रामं त्यक्तुं नोत्सहते महः .
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः .. ९..

चत्वारोऽमस्तुल्यास्ते तेषां रामोऽतिवल्लभः .
रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन .. १०..

प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः .
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् .. ११..

वसिष्ठ उवाच-

शृणु राजन्देवगुह्यं गोपनीयं प्रयत्नतः .
रामो न मानुषो जातः परमात्मा सनातनः .. १२..

भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा .
स एव जातो भवने कौसल्यायां तवानघ .. १३..

त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः .
कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी .. १४..

भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् .
अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ .
तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः .. १५..

वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल .
इति त्वया याचितोऽसौ भगवान्भूतभावनः .. १६..

तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि .
शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यते .. १७..

जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः .
योगमायापि सीतेति जाता जनकनन्दिनी .. १८..

विश्वामित्रोऽपि रामाय तां योजयितुमागतः .
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन .. १९..

अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् .
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् .. २०..

वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा .
कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः .. २१..

आहूय रामरामेति लक्ष्मणेति च सादरम् .
आलिङ्ग्य मूर्ध्नवघ्राय कौशिकाय समर्पयत् .. २२..

ततोऽतिहृष्टो भगवान्विश्वामित्रः प्रतापवान् .
आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ .
गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ .. २३..

किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः .
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते .. २४..

ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते .. २५..

तत उत्तीर्य गङ्गां ते ताटकावनमागमन् .
विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् .. २६..

अत्रास्ति ताटका नाम राक्षसी कामरूपिणी .
बाधते लोकमखिलं जहि तामविचारयन् .. २७..

तथेति धनुरादाय सगुणं रघुनन्दनः .
टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् .. २८..

तच्छृत्वासहमाना सा ताटका घोररूपिणी .
क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् .. २९..

तामेकेन शरेणाशु ताडयामास वक्षसि .
पपात विपिने घोरा वमन्ती रुधिरं बहु .. ३०..

ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता .
शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः .. ३१..

नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् .. ३२..

ततोऽतिहृष्टः परिरभ्य रामं
मूर्धन्यवघ्राय विचिन्त्य किञ्चित् .
सर्वास्त्रजालं सरहस्यमन्त्रं
प्रीत्याभिरामाय ददौ मुनीन्द्रः .. ३३..

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे चतुर्थः सर्गः .. ४..

      .. अध्यात्म रामायणम् ..
      .. बाल काण्डम् ..
      .. पञ्चमः सर्गः ..
         श्रीमहादेव उवाच

तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले . उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः .. १.. सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् . विश्वामित्रेण संदिष्टा मुनयस्तन्निवासिनः .. २.. पूजां च महतीं चक्रू रामलक्ष्मणयोर्ध्रुतम् . श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् .. ३.. दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ . तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह .. ४.. मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ . मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी .. ५.. रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः . आकर्णांतं समाकृष्य विससर्ज तयोः पृथक् .. ६.. तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् . पातयामास जलधौ तदद्भुतमिवाभवत् .. ७.. द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् . अपरे लक्षमणेनाशु हतास्तदनुयायिनः .. ८.. पुष्पौघैराकिरन्देवा राघवं सहलक्ष्मणम् . देवदुन्दुभयो नेदुस्तुष्टुवः सिद्धचारणाः .. ९.. विश्वामित्रस्तु संपूज्य पूजार्हं रघुनन्दनम् . अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः .. १०.. भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः . पुराणवाक्यैर्मधुरैर्निर्नाय दिवसत्रयम् .. ११.. चतुर्थेऽहनि संप्राप्ते कौशिको राममब्रवीत् . राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् .. १२.. विदेहराजनगरे जनकस्य महात्मनः . तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना .. १३.. द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च . इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् .. १४.. गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः . दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् .. १५.. मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितं . दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः .. १६.. कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् . पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् .. १७.. आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः .. १८..

         विश्वामित्र उवाच

शृणु राम पुरा वृत्तं गौतमो लोकविशृतः . सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् .. १९.. तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् . ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् .. २०.. तया सार्धमिहावत्सीद्गौतमस्तपतां वरः . शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहं .. २१.. कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् . धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् .. २२.. दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः . पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः .. २३.. सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः . सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् .. २४.. कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा . गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् .. २५.. योनिलम्पट दुष्टात्मन्सहस्रभगवान्भव . शत्वा तं देवराजानं प्रविश्य स्वाश्रमं धृतम् .. २६.. दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् . दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम .. २७.. निराहारा दिवारात्रं तपः परममास्थिता . आतपानिलवर्षादिसहिष्णुः परमेश्वरम् .. २८.. ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् . नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति .. २९.. एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च . रामो दाशरथिः श्रीमानागमिष्यति सानुजः .. ३०.. यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति . तदैव धूतपापा त्वं रामं संपूज्य भक्तितः .. ३१.. परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे . पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् .. ३२.. इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् . तदाद्यहल्या भूतानामदृश्या स्वाश्रामे शुभे .. ३३.. तव पादरजःस्पर्शं काङ्क्षते पवनाशना . आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता .. ३४.. पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् . इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः .. ३५.. दर्शयामास चाहल्यामुग्रेण तपसा स्थितम् . रामः शिलां पदा स्पृष्ट्वा तां

                        चापश्यत्तपोधनाम् .. ३६..

ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् . ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् .. ३७.. चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् . धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् .. ३८.. स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् . नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश .. ३९.. दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा . गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् .. ४०.. संपूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता . हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा .. ४१.. उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् . पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत .. ४२..

         अहल्योवाच

अहो कृतार्थास्मि जगन्निवास ते

           पादाब्जसंलग्नरजःकणादहम् .

स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते

           रन्धितमानसैः सदा .. ४३..

अहो विचित्रं तव राम चेष्टितं

     मनुष्यभावेन विमोहितं जगत् .

चलस्यजस्रं चरणादिवर्जितः

     सम्पूर्ण आनन्दमयोऽतिमायिकः .. ४४..

यत्पादपङ्कजपरागपवित्रगात्रा

     भागीरथी भवविरिञ्चिमुखान्पुनाति .

साक्षात्स एव मम दृग्विषयो यदास्ते

     किं वर्ण्यते मम पुराकृतभागधेयम् .. ४५..

मर्त्यावतारे मनुजाकृतिं हरिं

     रामाभिधेयं रमणीयदेहिनम् .

धनुर्धरं पद्मविशाललोचनं

     भजामि नित्यं न परान्भजिष्ये .. ४६..

यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं

     यन्नाभिपङ्कजभवः कमलासनश्च .

यन्नामसाररसिको भगवान्पुरारिस्तं

     रामचन्द्रमनिशं हृदि भावयामि .. ४७..

यस्यावतारचरितानि विरिञ्चिलोके

     गायन्ति नारदमावा भवपद्मजाद्याः .

आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा

     वागीश्वरी च तमहं शरणं प्रपद्ये .. ४८..

सोऽयं परात्मा पुरुषः पुराणा

     एकः स्वयंज्योतिरनन्त आद्यः .

मायातनुं लोकविमोहनीयां

     धत्ते परानुग्रह एष रामः .. ४९..

अयं हि विश्वोद्भवसंयमानामेकः

     स्वमायागुणबिम्बितो यः .

विरिञ्चिविष्ण्वीश्वरनामभेदान्

     धत्ते स्वतन्त्रः परिपूर्ण आत्मा .. ५०..

नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं

     श्रिया धृतं वक्षसि लालितं प्रियात् .

आक्रान्तमेकेन जगत्त्रयं पुरा

     ध्येयं मुनीन्द्रैरभिमानवर्जितैः .. ५१..

जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः . सर्वभूतेष्वसंयुक्त एको भाति भवान्परः .. ५२.. ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् . वाच्यवाचकभेदेन भवानेव जगन्मयः .. ५३.. कार्यकारणकर्तृत्वफलसाधनभेदतः . एको विभासि राम त्वं मायया बहुरूपया .. ५४.. त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः . मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् .. ५५.. आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः . असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः .. ५६.. योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो . तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः .. ५७.. देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा . त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे .. ५८.. नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल . नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते .. ५९.. भवभयहरमेकं भानुकोटिप्रकाशं

     करधृतशरचापं कालमेघावभासम् .

कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं

     कमलविशदनेत्रं सानुजं राममीडे .. ६०..

स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् . परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् .. ६१.. अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः . स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति .. ६२.. पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च . संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् .. ६३.. सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः .. ६४.. ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा

  मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः .

नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदयस्थं

  स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ
                           स्वाचारयुक्तो नरः .. ६५..

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे

  अहल्योद्धरणं नाम पञ्चमः सर्गः .. ५..
      .. बाल काण्डम् ..
      .. षष्ठः सर्गः ..

विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् . गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् .. १.. दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि . इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः . तस्मिन्काले नाविकेन निषिद्धो रघुनन्दनः .. २..

         नाविक उवाच

क्षालयामि तव पादपङ्कजं नाथ दारुदृषदोः किमन्तरम् . मानुषीकरणचूर्णमस्ति ते पादयोरिति कथा प्रथीयसी .. ३.. पादाम्बुजं ते विमलं हि कृत्वा पश्चात्परं तीरमहं नयामि . नोचेत्तरी सद्युवती मलेन स्याच्चेद्विभो विद्धि कुटम्बवाहानिः .. ४.. इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः . कौशिको रघुनाथेन सहितो मिथिलां ययौ .. ५.. विदेहस्य पुरं प्रातरृषिवाटं समाविशत् . प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः .. ६.. पूजाद्रव्याणि संगृह्य सोपाध्यायः समाययौ . दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् .. ७.. पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ . द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ .. ८.. कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ . मनःप्रीतिकरौ मेऽद्य नरनारायणाविव .. ९.. प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा . पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १०.. मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् . आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् .. ११.. शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः . ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् .. १२.. सुबाहुप्रमुखान्हत्वा मारीचं सागरेऽक्षिपत् . ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् .. १३.. गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता . पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी .. १४.. दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः . इदानीं द्रष्टकामस्ते गृहे माहेश्वरं धनुः .. १५.. पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे . अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् . दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति .. १६.. इत्युक्तो मुनिना राजा पूजार्हाविति पूजया . पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा .. १७..

         जनक उवाच

ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् . शीघ्रमानय विश्वेशचापं रामाय दर्शय .. १८.. ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् . यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् .. १९.. तदा मयात्मजा सीता दीयते राघवाय हि . तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् .. २०.. शीघ्रं दर्शय चापाग्र्यं रामायमिततेजसे . एवं ब्रुवति मौनीशे आगताश्चापवाहकाः .. २१.. चापं गृहीत्वा बलिनः पङ्चसाहस्रसङ्ख्यकाः . घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् .. २२.. दर्शयामास रामाय मन्त्री मन्त्रयतां वरः . दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् .. २३.. गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः . आरोपयामास गुणं पश्यत्स्वखिलराजसु .. २४.. ईषदाकर्षयामास पाणिना दक्षिणेन सः . बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् .. २५.. दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् . तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् .. २६.. आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे . देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः .. २७.. द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् . विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे .. २८.. सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे . स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता .. २९.. मुक्ताहारैः कर्णपत्रैः क्वनच्चरणनूपुरा . दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी .. ३०.. रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ . ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् .. ३१.. गवाक्षजालरन्घ्रेभ्यो दृष्ट्वा लोकविमोहनम् . ततोऽभवीन्मुनिं राजा सर्वशास्त्रविशारदः .. ३२.. भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् . राजा दशरथः शीघ्रमागच्छतु सपुत्रकः .. ३३. विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः . तथेति प्रेषयामास दूतांस्त्वरितविक्रमान् .. ३४.. ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् . श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः .. ३५.. मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः . गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः .. ३६.. रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् . वसिष्ठस्त्वग्रतो यातु सदार सहितोऽग्निभिः .. ३७.. राममातः समादाय मुनिर्मे भगवान् गुरुः . एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् .. ३८.. महत्या सेनया सार्धमारुह्य त्वरितो ययौ . आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः .. ३९.. प्रत्युज्जगाम जनकः शतानन्दपुरोधसा . यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् .. ४०.. रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः . ततो हॄष्टो दशरथो रामं वचनमब्रवीत् .. ४१.. दिष्ट्या पश्यामिते राम मुखं फुल्लाम्बुजोपमम् . मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् .. ४२.. इत्य्क्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः . हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा .. ४३.. ततो जनकराजेन मन्दिरे सन्निवेशितः . शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी .. ४४.. ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् . आनयामास धर्मज्ञो रामं सभ्रातृकं तदा .. ४५.. रत्नस्तम्भसुविस्तारे सिविताने सुतोरणे . मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते .. ४६.. वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः . सुवासिनीभिः परितो निष्ककण्ठीभिरावृते .. ४७.. भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले . दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् .. ४८.. वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः . यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः .. ४९.. स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि . सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् .. ५०.. सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् . पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् .. ५१.. या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा . ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् .. ५२.. रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः . सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता .. ५३.. दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम . इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् .. ५४.. मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे . उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा .. ५५.. तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके . भरताय ददावेकां शत्रुघ्नायापरां ददौ .. ५६.. चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः . विरेजुः प्रजया सर्वे लोकपाला इवापरे .. ५७.. ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः . जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् .. ५८.. यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे . सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा .. ५९.. तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् . अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना .. ६०.. एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते . रणयन्महतीम् वीणां गायन्नरायणं विभुम् .. ६१.. पूजितः सुखमासीनो मामुवाच सुखान्वितः . शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् .. ६२.. परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया . देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च .. ६३.. जातो राम इति ख्यातो मायामानुषवेषधृक् . आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः .. ६४.. योगमायापि सीतेति जाता वै तव वेश्मनि . अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः .. ६५.. नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः . इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा .. ६६.. तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते . कथं मया राघवाय दीयते जानकी शुभा .. ६७.. इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् . मत्पितामहगेहे तु न्यासभूतमिदं धनुः .. ६८.. ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् . धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा .. ६९.. सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् . त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः .. ७०.. आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः . अद्य मे सफलं जन्म राम त्वां सह सीतया .. ७१.. एकासनस्थं पश्यामि भ्राजमानं रविं यथा .. ७२.. त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः . बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः .. ७३.. त्वत्पादपांसुस्ंस्पर्शादहल्या भर्तृशापतः . सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता .. ७४.. यत्पादपङ्कजपरागसुरागयोगिवृन्दैर्जितं भवभयं जितकालचक्रैः . यन्नमकीर्तनपरा जितदुःखशोका देवास्तमेव शरणं सततं प्रपद्ये .. ७५.. इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने . दीनाराणां कोटिशतं रथानामयुतं तदा .. ७६.. अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा . पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ .. ७७.. दिव्याम्बराणि हरांश मुक्तारत्नमयोज्ज्वलान् . सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः .. ७८.. वसिष्ठादीन्सुसंपूज्य भरतं लक्ष्मणं तथा . पूजयित्वा यथान्यायं तथा दशरथं नृपन् .. ७९.. प्रस्थापयामास नृपो राजानं रघुसत्तमम् . सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः .. ८०.. श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता . पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् .. ८१.. प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः . स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो भूतभयङ्करोऽभूत् .. ८२.. इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

  बालकाण्डे षष्ठः सर्गः .. ६..
      .. बाल काण्डम् ..
      .. सप्तमः सर्गः ..

अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् . निमित्तान्यतिघोराणि ददर्श नृपसत्तमः .. १.. नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव . निमित्तानीह दृश्यन्ते विष्माणि समन्ततः .. २.. वसिष्टस्तमथ प्राह भयमागामि सूच्यते . पुरप्यभयं तेऽद्य शीघ्रमेव भविष्यति .. ३.. मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः . इत्येवं वदतस्तथा ववौ घोरतरोऽनिलः .. ४.. मुष्णंश्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् . ततो व्रजन्ददर्शाग्रे तेजोराशिमुपस्थितम् .. ५.. कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् . तेजोराशिं ददर्शाथ जमदग्न्यं प्रतापवान् .. ६.. नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् . धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् .. ७.. कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् . प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् .. ८.. तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा . अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् .. ९.. दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे . इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् .. १०.. उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः . त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम .. ११.. द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै . पुराणं जर्जरं चापं भङ्क्त्वा त्वं कथ्यसे मुधा .. १२.. अस्मिंस्तु वैष्णवे चापे आरोपयसि चेद्गुणम् . तदा युद्धं त्वया सार्धं करोमि रघुवंशज .. १३.. नो चेत्सर्वान्हनिष्यामि क्षत्रियान्तकरोह्यहम् . इति ब्रुवति वै तस्मिंश्चाल वसुधा भृशम् .. १४.. अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् . रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा .. १५.. धनुराच्छिद्य तद्धस्तादातोप्य गुणमञ्जसा . तूणीराद्बाणमादाय संधायाकृष्य वीर्यवान् .. १६.. उवाच भार्गवं रामं शृणु ब्रह्मन्वचो मम . लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः .. १७.. लोकान्पादयुगं वापि वद शीघ्रं ममाज्ञया . अयं लोकः परो वाथ त्यया गन्तुं न शक्यते .. १८.. एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया . एवं वदति श्रीरामे भार्गवो विकृताननः .. १९.. संस्मरन्पूर्ववृत्तान्तमिदं वचनमब्रवीत् . राम राम महाबाहो जाने त्वां परमेश्वरम् .. २०.. पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् . बाल्येऽयं तपसा विष्णुमाराधयितुमञ्जसा .. २१.. चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् . अतोषयं महात्मानं नारायणमनन्यधीः .. २२.. ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः . उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः .. २३..

         श्रीभगवानुवाच

उत्तिष्ठ तपसो ब्रह्मन्फलितं ते तपो महत् . मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् .. २४.. कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः . ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्ष्त्रियमण्डलम् .. २५.. कृत्सनां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह . त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्यहः .. २६.. उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः . मत्तेजः पुनरादास्ये त्ययि दत्तं मया पुरा .. २७.. तदा तपश्चरंल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् . इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया .. २८.. स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः . मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् .. २९.. अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो . ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः .. ३०.. त्ययि जन्मादिषड्भावा न सन्त्यज्ञानसंभवाः . निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः .. ३१.. यथा जले फेनजालं धूमो वह्नौ तथा त्ययि . त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो .. ३२.. यावन्मायावृता लोकास्तावत्त्वां न विजानते . अविचारितसिद्धैषाविद्या विद्याविरोधिनी .. ३३.. अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता . चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते .. ३४.. यावद्देहमनः प्राणबुद्ध्यादिष्वभिमानवान् . तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् .. ३५.. आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति . अविवेकाद्द्व्ययं युङ्क्त्वा संसारीति प्रवर्तते .. ३६.. जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा . जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा .. ३७.. यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति . तावत्स्ंसारदुःखौघान्न निवर्तेन्नरः सदा .. ३८.. तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते . तदा माया शनैर्याति तानवं प्रतिपद्यते .. ३९.. ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते . वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते .. ४०.. तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि . न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा .. ४१.. अतस्त्वत्पादयुगले भक्तिर्मे जन्म जन्मनि . स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति .. ४२.. लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः . पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् .. ४३.. नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन . नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते .. ४४.. देव यद्यत्कृतं पुण्यं मया लोकजिगीषया . तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते .. ४५.. ततः प्रसन्नो भगवान् श्रीरामः करुणामयः . प्रसन्नोऽस्मि तव ब्रह्मन्यत्ते मनसि वर्तते .. ४६.. दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् . ततः प्रीतेन मनसा भार्गवो राममब्रवीत् .. ४७.. यदि मेऽनुग्रहो राम तवास्ति मधुसूदन . त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे .. ४८.. स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा . त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव .. ४९.. तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् . पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् .. ५०.. रजा दशरथो हृष्टो रामं मृतमिवागतम् . आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् .. ५१.. ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ . रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः .. ५२.. स्वां स्वां भर्यामुपादाय रेमिरे स्वस्वमन्दिरे . मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः . रेमे वैकुण्ठभवने श्रिया सह यथा हरिः .. ५३.. युधाजिन्नाम कैकेयीभ्राता भरतमातुलः . भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः .. ५४.. प्रेषयामास भरतं राजा स्नेहसमन्वितः . शत्रुघ्नं चापि संपूज्य युधाजितमरिन्दमः .. ५५. कौसल्या शुशुभे देवी रामेण सह सीतया . देवमातेव पौलोम्या शच्या शक्रेण शोभना .. ५६..

साकेते लोकनाथप्रथितगुणगणोलोकसङ्गीतकीर्तिः श्रीरामः सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः . नित्यश्रीर्निर्विकारो निरवधिविभवोनित्यमायानिरासो मायाकार्यानुसारीमनुज इव सदा भाति देवोऽखिलेशः .. ५७..

।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

बालकाण्डे सप्थमः सर्गः ।।७।।


अध्यात्मरामयणे अयोध्याकाण्डम् 
      .. अयोध्या काण्डः ..
        .. प्रथमः सर्गः ..
   

एकदा सुखमासीनं रामम् स्वान्तःपुराजिरे . सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् .. १..

नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् . सीतया रथदण्डेन चामरेणाथ वीजितम् .. २..

विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् . नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः .. ३..

शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः . अतर्कितमुपायातो नारदो दिव्यदर्शनः .. ४..

तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः . ननाम शिरसा भूमौ सीतया सह भक्तिमान् .. ५..

उवाच नारदं रामः प्रीत्या परमया युतः . संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् . अस्माकं विषयासक्तचेतसां नितरां मुनेः .. ६..

अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः . संसारिणापि हि मुने लभ्यते सत्समागमः .. ७..

अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर . किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः .. ८..

अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् . किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः .. ९..

संसार्यहमिति प्रोक्तं सत्यमेतत्त्वया विभोः . जगतामादिभूता या सा माया गृहिणी तव .. १०..

त्वत्सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः . त्वदाश्रया सदा भाति माया या क्रिगुणात्मिका .. ११..

सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः . लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः .. १२..

त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा . ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा .. १३..

भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा . शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् .. १४..

यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो . निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा .. १५..

राम त्वमेव वरुणो भार्गवी जानकी शुभा . वायुस्त्वं राम सीता तु सदागतिरितीरिता .. १६..

कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता . रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् .. १७..

लोके स्त्रीवाचकं यावत्तत्सर्वं जानकी शुभा . पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव .. १८..

तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन .. १९..

त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते . तस्मान्महांस्ततः सूत्रं लिङ्गं सर्वात्मकं ततः .. २०..

अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च . लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् .. २१..

स एव जीवसंज्ञश्च लोके भाति जगन्मयः . अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते .. २२..

स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः . एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः .. २३..

जाग्रत्स्वप्नसुषुप्ताख्या संसृतिर्या प्रवर्तते . तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम .. २४..

त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् . त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् .. २५..

रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् . परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते .. २६..

चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः . त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् .. २७..

अज्ञानान्न्यस्यते सर्वं त्वयि रज्जो भुजङ्गवत् . त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं सदाभ्यसेत् .. २८..

त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् . तस्मात्त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि .. २९..

अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः . अतो मामौगृह्णीष्व मोहयस्व न मां प्रभो .. ३०..

त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो . अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव .. ३१..

इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रु परिप्लुतः . उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् .. ३२..

रावणस्य वधार्थाय जातोऽसिरघुसत्तम . इदानीं राज्यरक्षार्थं पिता त्वाम्भिषेक्ष्यति .. ३३..

यदि राज्याभिसंसक्तो रावणं न हनिष्यसि . प्रतिज्ञा ते कृता राम भूभारहरणाय वै .. ३४..

तत्सत्यं कुरु राजेन्द्र सत्यसंधस्त्वमेव हि . श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम् .. ३५..

शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित् . प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः .. ३६..

किन्तु कालानुरोधेन तत्तत्प्रारब्धसंक्षयात् . हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् .. ३७..

रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम् . चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् .. ३८..

सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् . एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह .. ३९..

प्रदक्षिणत्रयं कृवा दण्डवत्प्रणिपत्य तम् . अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः .. ४०..

संवादं पठति शृणोति संस्मरेद्वा यो नित्यं मिनिवररामयोः सभक्त्या । संप्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं विरतिपुरःसरं क्रमेण ।।४१।।

।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अयोध्याकाण्डे प्रथमः सर्गः ।।१।।



    .. अध्यात्म रामायणम् ..
      .. अयोध्या काण्डः ..
      .. द्वितीयः सर्गः ..

अथ राजा दशरथः कदाचिद्रहसि स्थितः . वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत .. १.. भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः . पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः .. २.. ततः सर्वगुणोपेतं रामं राजीवलोचनम् . ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव .. ३.. भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः . अभिषेक्ष्ये श्व एवाशु भवांस्तच्चानुमोदताम् .. ४.. सम्भाराः सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् . उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः .. ५.. तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै . आहूय मन्त्रिणां राजा सुमन्त्रं मन्त्रिसत्तमम् ..६.. आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय . यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् .. ७.. तथेते हर्षात्स मुनिं किं करोमीत्यभाषत . तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः .. ८.. श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः . तिष्ठन्तु षोडश गजाः स्वर्णरत्नादि भूषिताः .. ९.. चतुर्दन्तः समायातु ऐरावतकुलोद्भवः . नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः .. १०.. स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय . श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम् .. ११.. दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च . मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः .. १२.. नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा . नानावादित्रकुशला वादयन्तु नृपाङ्गणे .. १३.. हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः . नगरे यानि तिष्ठन्ति देवतायतनानि च .. १४.. तेषु प्रवर्ततां पूजा नानाबलिभिरावृता . राजानः शीघ्रमायान्तु नानोपायनपाणयः .. १५.. इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम् . स्वयं जगाम भवनं राघवस्यातिशोभनम् .. १६.. रथमारुह्य भगवान्व्सिष्ठो मुनिसत्तमः . त्रीणि कक्षाण्यतिक्रम्य रथात्क्षितिमवातरत् .. १७.. अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः . गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः .. १८.. प्रत्युद्गम्य नमस्कृत्य दण्डवद् भक्तिसंयुतः . स्वर्णपात्रेण पानीयमानिनायाशु जानकी .. १९.. रत्नासने समावेश्य पादौ प्रक्षाल्य भक्तितः . तदपः शिरसा धृत्वा सीताया सह राघवः .. २०.. धन्योऽस्मीत्यब्रवीद्रामस्तव पादाम्बुधारणात् . श्रीरामेणैवमुक्तस्तु प्रहसन्मुनिरब्रवीत् .. २१.. त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः ब्रह्मापि मत्पिता ते हि पादतीर्थहताशुभः .. २२.. इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत् . जानामि त्वां परात्मानं लक्ष्म्या संजातमीश्वरम् .. २३.. देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये . रावणस्य वधार्थाय जातं जानामि राघव .. २४.. तथापि देवकार्यार्थ्ं गुह्यं नोद्घाटयाम्यहम् . तथा त्वं मायया सर्वं करोषि रघुनन्दन .. २५.. तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् . गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः .. २६.. अन्तर्यामी जगद्यात्रावाहकस्त्वमगोचरः . शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् .. २७.. मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया . पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् .. २८.. इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते . इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा .. २९.. ततोऽहमाशया राम तव सम्बन्धकाङ्क्षया . अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये .. ३०.. ततो मनोरथो मेऽद्य फलितो रघुनन्दन . त्वदधीना महामाया सर्वलोकैकमोहिनी .. ३१.. मां यथा मोहयेन्नैव तथा कुरु रघूद्वह . गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे .. ३२.. प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया . राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह .. ३३.. त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव . अद्य त्वं सीतया सार्धमुपवासं यथाविधि .. ३४.. कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः . गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि .. ३५.. इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् . रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत् .. ३६.. सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति . निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि .. ३७ मम त्वं बहिः प्राणो नात्र कार्या विचारणा . ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् .. ३८.. वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् . वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम् .. ३९.. यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ . कौसल्यायै राममात्रे सुमित्रायै तथैव च .. ४०.. श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् . तस्मै ततः प्रीतमाना कौसल्या पुत्रवत्सला .. ४१.. लक्ष्मीं पर्यचरद्देवीं रामस्यार्थप्रसिद्धये . सत्यवादी दशरथः करोत्येव प्रतिश्रुतम् .. ४२.. कैकेयीवशगः किन्तु कामुकः किं करिष्यति . इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत् .. ४३.. एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् . गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः .. ४४.. रामाभिषेकविघ्नार्थं यतस्वं ब्रह्मवाक्यतः . मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम् .. ४५.. ततो विघ्ने समुत्पन्ने पुनरेहि दिविं शुभे . तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम् .. ४६.. सापि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत् . नगरं परितो दृष्ट्वा सर्वतः समलंकृतम् .. ४७.. नानातोरणसम्बाधं पताकाभिरलंकृतम् . दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४८.. धात्रीं पप्रच्छ मातः किं नगरं समलंकृतम् . दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४९.. ददाति विप्रमुख्येभो वस्त्राणि विविधानि च . तामुवाच तदा धात्री रामचन्द्राभिषेचनम् .. ५०.. श्वो भविष्यति तेनाद्य सर्वतोऽलंकृतं पुरम् . तत्श्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् .. ५१.. पर्यङ्कस्थां विशालाक्षीमेकान्ते पर्यवस्थिताम् . किं शेषे दुर्भगे मूढे महद्भयमुपस्थितम् .. ५२.. न जानीषेऽतिसौन्दर्यमानिनी मत्तगामिनी .. ५३.. रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति . तत्श्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी .. ५४.. तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम् . हर्षस्थाने किमिति मे कथ्यते भयमागतम् .. ५५.. भरताधिको रामः प्रियकृन्मे प्रियंवदः . कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम् .. ५६.. रामाद्भयं किमापन्नं तव मूढे वदस्व मे . तत्श्रुत्वा विषसादाथ कुब्जाकारणवैरिणी .. ५७.. शृणु मद्वचनं देवि यथार्थं ते महद्भयम् . त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते .. ५८.. कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् . कार्यं करोति तस्या वै राममातुः सुपुष्कलम् .. ५९.. मनस्येतन्निधायैव प्रेषयामास ते सुतम् . भरतं मातुलकुले प्रेषयामास सानुजम् .. ६०.. सुमित्रायाः समीचीनं भविष्यति न संशयः . लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति .. ६१.. भरतो राघवस्याग्रे किङ्करो वा भविष्यति . विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात् .. ६२.. त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि . ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः .. ६३.. अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने . रामस्य वनवासार्थं वर्षाणि नव पञ्च च .. ६४.. ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति . उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् .. ६५.. पुरा देवासुरे युद्धे राजा दशरथः स्वयम् . इन्द्रेण याचितो धन्वी सहायार्थं महारथः .. ६६.. जगाम सेनया सार्धं त्वया सह शुभानने . युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः .. ६७.. तदाक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः . त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः .. ६८.. स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया . ततो हत्वासुरान्सर्वान् ददर्श त्वामरिन्दमः .. ६९.. आश्चर्यं परमं लेभे त्वामालिङ्ग्य मुदान्वितः . वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् .. ७०.. वरद्वयं वृणीष्व त्वमेवं राजावदत्स्वयम् . त्वयोक्तो वरदो राजन्यदि दत्तं वरद्वयम् .. ७१.. त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ . यदा मेऽवसरो भूयात्तदा देहि वरद्वयम् .. ७२.. तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते . त्वत्तः श्रुतं मया पूर्वमिदानीं स्मृतिमागतम् .. ७३.. अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता . विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च .. ७४.. भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि . यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते .. ७५.. श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी . तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा .. ७६.. तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी . एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि .. ७७.. भरतो यदि मे भविष्यति सुतः प्रियः . ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा .. ७८.. इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा . विमुच्य सर्वाभरणं परिकीर्य समन्ततः .. ७९.. भूमौ शयाना मलिना मलिनाम्बरधारिणी . प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् .. ८०.. प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि . निश्चयं कुरु कल्याणि कल्याणं ते भविष्यसि .. ८१.. इत्युक्त्वा प्रययौ कुब्जा गृहं सापि तथाकरोत् .. ८२.. धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवा

      नीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा .

दुष्टानामतिपापभावितधियां सङ्गं सदा वेद्भजेत्तद्बुद्ध्या

     परिभावितो व्रजति तत् साम्यं क्रमेण स्फुटम् .. ८३..

अत सङ्गः परित्याज्यो दुष्टानां सर्वदैव हि . दुःसङ्गी च्यवते स्वार्थाद्यथेयं राजकन्यका .. ८४.. इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

  अयोध्याकाण्डे द्वितीयः सर्गः .. २..
     .. अध्यात्म रामायणम् ..
      .. अयोध्या काण्डः ..
      .. तृतीयः सर्गः ..

ततो दशरथो राजा रामाभ्युदयकारणात् . आदिश्य मन्त्रिप्रकृतीः सानन्दो गृहमाविशत् .. १.. तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः . या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना .. २.. हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते . इत्यात्मन्येव संचिन्त्य मनसातिविदूयता .. ३.. पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा . नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना .. ४.. ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे . कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि .. ५.. इत्युक्तो भयसन्त्रस्तो राजा तस्याः समीपगः . उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत् .. ६.. किं शेषे वसुधापृष्टे पर्यङ्कादीन् विहाय च . मां त्वं खेदयसे भीरु यतो मां नावभाषसे .. ७.. अलङ्कारं परित्यज्य भूमौ मलिनवाससा . किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम् .. ८.. को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा . स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः .. ९.. ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः . तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात् .. १०.. जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम् . तथापि मां खेदयसे वृथा तव परिश्रमः .. ११.. ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करम् . धनिनं क्षणमात्रेण निर्धनं च तवाहितम् .. १२.. ब्रूहि किं वा वधिष्यामि वधार्हो वा विमोक्ष्यसे . किमत्र बहुनोक्तेन प्राणान्दास्यामि ते प्रिये .. १३.. मम प्राणात्प्रियतरो रामो राजीवलोचनः . तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम् .. १४.. इति ब्रुवाणं राजानं शपन्तं राघवोपरि . शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत .. १५.. यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि . याच्ञ्चां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि .. १६.. पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः . तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा .. १७.. तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत . तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् .. १८.. एभिः संभृतसंभारैर्यौवराज्येऽभिषेचय . अपरेण वरेणाशु रामो गच्छतु दण्डकान् .. १९.. मुनिवेषधरः श्रीमान् जटावल्कलभूषणः . चतुर्दश समास्तत्र कन्दमूलफलाशनः .. २०.. पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम् . प्रभाते गच्छतु वनं रामो राजीवलोचनः .. २१.. यदि किञ्चिद्विलम्बेत प्राणांस्त्यक्ष्ये तवाग्रतः . भव सत्यप्रतिज्ञस्त्वमेतदेव मम प्रियम् .. २२.. श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम् . निपपात महीपालो वज्राहत इवाचलः .. २३.. शनैरुन्मील्य नयने विमृज्य परया भिया . दुःस्वप्नो वा मया दृष्टोह्यथवा चित्तविभ्रमः .. २४.. इत्यालोक्य पुरः पत्नीं व्याघ्रीमिव पुरः स्थितम् . किमिदं भाषसे भद्रे मम प्राणहरं वचः .. २५.. रामः कमपराधं ते कृतवान्कमलेक्षणः . ममाग्रे राघवगुणान्वर्णयस्यनिशं शुभान् .. २६.. कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा . इति ब्रुवन्ती त्वं पूर्वमिदानीं भाषसेऽन्यथा .. २७.. राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे . अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव .. २८.. इत्युक्त्वाश्रुपरीताक्षः पादयोर्निपपात ह . कैकेयी प्रत्युवाचेदं सापि रक्तान्तलोचना .. २९.. राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्भाषसेऽन्यथा . मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत् .. ३०.. वनं न गच्छेद्यदि रामचन्द्रः

       प्रभातकालेऽजिनचीरयुक्तः .

उद्बन्धनं वा विषभक्षणं वा

       कृत्वा मरिष्ये पुरतस्तवाहम् .. ३१..

सत्यप्रतिज्ञोऽहमितीह लोके

       विडम्बसे सर्वसभान्तरेषु .

रामोपरि त्वं शपथं च कृत्वा

       मिथ्याप्रतिज्ञो नरकं प्रयाहि .. ३२..

इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः . मूर्च्छितः पतितो भूमौ विसंज्ञो मृतको यथा .. ३३.. एवं रात्रिगता तस्य दुःखात्स्ंवत्सरोपमा . अरुणोदयकाले तु वन्दिनो गायका जगुः .. ३४.. निवारयित्वा तान् सर्वान्कैकेयी रोषमास्थिता . ततः प्रभातसमये मध्यकक्षमुपस्थिताः .. ३५.. ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा . छत्रं च चामरं दिव्यं गजो वाजी तथैव च .. ३६.. अन्याश्च वारमुख्या याः पौरजानपदास्तथा . वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम् .. ३७.. स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे . कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम् .. ३८.. सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम् . कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम् .. ३९.. अभिषिक्तं समायातं गजारूढं स्मिताननम् . श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् .. ४०.. रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत् . इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः .. ४१.. नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन् . सुमन्त्रः शनकैः प्रायाद्यत्र राजावतिष्ठते .. ४२.. वर्धयन् जयशब्देन प्रणमन्शिरसा नृपम् . अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत .. ४३.. देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा . तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान् .. ४४.. राम रामेति रामेति राममेवानुचिन्तयन् . प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते . राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति .. ४५.. अश्रुत्वा राजवचनं कथं गच्छामि भामिनि . तत्श्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् .. ४६.. सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् . इत्युक्त्वस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम् .. ४७.. अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत् . शीघ्रमागच्छ भद्रं ते राम राजीवलोचन .. ४८.. पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति . इत्युक्तो रथमारुह्य सम्भ्रमात्त्वरितो ययौ .. ४९.. रामः सारथिना सार्धं लक्ष्मणेन समन्वितः . मध्यकक्षे वसिष्टादीन् पश्यन्नेव त्वरान्वितः .. ५०.. पितुः समीपं सङ्गम्य ननाम चरणौ पितुः . राममालिलिङ्ग्य राजा समुत्थाय ससम्भ्रमः .. ५१.. बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह . ह्वाहेति रामस्तं शीघ्रमालिङ्ग्याङ्केन्यवेशयत् .. ५२.. राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः . किमर्थं रोदनमिति वसिष्टोऽपि समाविशत् .. ५३.. रामः पप्रच्छ किमिदं राज्ञो दुःख्यस्य कारणम् . एवं पृच्छति रामे सा कैकेयी राममब्रवीत् .. ५४.. त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये . किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् .. ५५.. कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम् . राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा .. ५६.. त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः . सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि .. ५७.. पुत्रशब्देन चैतद्धि नरकात्त्रायते पिता . रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा .. ५८.. व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे . पित्रार्थे जीवितं दास्ये पिबेयं विषमुल्बणम् .. ५९.. सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम् . अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः .. ६०.. उक्तः करोति यः पुत्रः स मध्यम उदाहृतः . उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते .. ६१.. अतः करोमि तत्सर्वं यन्मामाह पिता मम . सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते .. ६२.. इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे . राम त्वद्भिषेकार्थं संभाराः संभृताश्च ये .. ६३.. तैरेव भरतोऽवश्यमभिषेच्यः प्रियो मम . अपरेण वरेणाशु चीरवासा जटाधरः .. ६४.. वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया . चतुर्दश समास्तत्र वस मुन्यन्नभोजनः .. ६५.. एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि . राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन .. ६६..

         श्रीराम उवाच

भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान् . किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम् .. ६७.. श्रुत्वैतद्रामवचनं दृष्ट्वा रामं पुरः स्थितम् . प्राह राजा दशरथो दुःखितो दुःखितं वचः .. ६८.. स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनम् . निगृह्य मां गृहाणेदं राज्यं पापं न तद्भवेत् .. ६९.. एवं चेदनृतं नैव मां स्पृशेद्रघुनन्दन . इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा .. ७०.. हा रामा हा जगन्नाथ हा मम प्राणवल्लभ . मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि .. ७१.. इति रामं समालिङ्ग्य मुक्तकण्ठो रुरोद ह . विसृज्य नयने रामः पितुः सजलपाणिना .. ७२.. आश्वासयामास नृपं शनैः स नयकोविदः . किमत्र दुःखेन विभो राज्यं शास्तु मेऽनुजः .. ७३.. अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम् . राज्यात्कोटिगुणं सौख्यं मम राजन्वने सतः .. ७४.. त्वत्सत्यपालनं देव कार्यं चापि भविष्यति . कैकेय्याश्च प्रियो राजन्वनवासो महागुणः .. ७५.. इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः . सम्भारश्चोपहीयन्तामभिषेकार्थमाहृताः .. ७६.. मातरं च समनुश्वास्य अनुनीय च जानकीम् . आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् .. ७७.. इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ . कौसल्यापि हरेः पूजां कुरुते रामकारणात् .. ७८.. होमं च कारयामास ब्राह्मणेभो ददौ धनम् . ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता .. ७९.. अन्तःस्थमेकं घनचित्प्रकाशं

       निरस्तसर्वातिशयस्वरूपम् .

विष्णुं सदानन्दमयं हृदब्जे सा

       भावयन्ती न ददर्श रामम् .. ८०..

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

  अयोध्याकाण्डे तृतीयः सर्गः .. ३..
     .. अध्यात्म रामायणम् ..
      .. अयोध्या काण्डः ..
      .. चतुर्थः सर्गः ..

ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा . कौसल्यां बोधयामास रामोऽयं समुपस्थितः .. १.. श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता . रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्के न्यवेशयत् .. २.. मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि . भुङ्क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्तितः .. ३.. रामः प्राह न मे मातर्भोजनावसरः कुतः . दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः .. ४.. कैकेयीवरदानेन सत्यसन्धः पिता मम . भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम् .. ५.. चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् . आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि .. ६.. तत्श्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता . आह रामं सुदुःखार्ता दुःखसागरसंप्लुता .. ७.. यदि राम वनं सत्यं यासि चेन्नय मामपि . त्वद्विहीना क्षणादर्थं वा जीवितं धारये कथम् .. ८.. यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित् . तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम् .. ९.. भरताय प्रसन्नश्चेद्राज्यं राजा प्रयच्छतु . किमर्थं वनवासाय त्वामाज्ञापयति प्रियम् .. १०.. कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु . त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा .. ११.. पिता गुरुर्यथा राम तवाहमधिका ततः . पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम् .. १२.. यदि गच्छसि मद्वाक्यमुल्लङ्घ्य नृपवाक्यतः . तदा प्राणान्परित्यज्य गच्छामि यमसादनम् .. १३.. लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा . उवाच राघवं वीक्ष्य दहन्निव जगत्त्रयम् .. १४.. उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम् . बद्ध्वा निहन्मि भरतं तद्बन्धून्मातुलानपि .. १५.. अद्य पश्यन्तु मे शौर्यं लोकान्प्रदहतः पुरा . राम त्वमभिषेकाय कुरु यत्नमरिन्दम .. १६.. धनुष्पाणिरहं तत्र निहन्त्य विघ्नकारिणः . इति ब्रुवन्तं सौमित्रिमालिङ्ग्य रघुनन्दनः .. १७.. शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः . जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि .. १८.. यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् . यदि सत्यं भवेत्तत्र आयासः सफलश्च ते .. १९.. भोगा मेघवितानस्यविद्युल्लेखेव चञ्चलाः . आयुरप्यग्निसन्तप्तलोहस्यजलबिन्दुवत् .. २०.. यथा व्यालगलस्योऽपि भेको दंशानपेक्षते . तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् .. २१.. करोति दुःखेन हि कर्मतन्त्रं

       शरीरभोगार्थमहर्निशं नरः .

देहस्तु भिन्नः पुरुषात्समीक्ष्यते

       को वात्र भोगः पुरुषेण भुज्यते .. २२..

पितृमातृसुतभ्रातृदारबन्धवादिसंगमः . प्रपायामिव जन्तूनां नद्यां काष्ठौद्यवच्चलः .. २३.. छायेव लक्ष्मीश्चपला प्रतीता

       तारुण्यमम्बूर्मिवदध्रुवं च .

स्वप्नोपमं स्त्रीसुखमायुरल्पं

       तथापि जन्तोरभिमान एषः .. २४..

संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला . गान्धरवनगरप्रख्या मूढस्तामनुवर्तते .. २५.. आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः . दृष्ट्वान्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते .. २६.. स एव दिवसः सैव रात्रिरित्येव मूढधीः . भोगाननुपतत्येव कालवेगं न पश्यति .. २७.. प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत् . सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो .. २८.. जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते . मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते .. २९.. देहेऽहंभावमापन्नो राजाहं लोकविश्रुतः . इत्यस्मिन्मनुते जन्तुः कृमिविङ्भस्मसंज्ञिते .. ३०.. त्वगस्थिमांसविण्मूत्ररेतोरक्तादिसंयुतः . विकारी परिणामी च देह आत्मा कथं वद .. ३१.. यमास्थाय भवाँल्लोके दग्धुमिच्छति लक्ष्मण . देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि .. ३२.. देहोऽहमिति यो बुद्धिरविद्या सा प्रकीर्तिता . नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते .. ३३.. अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका . तस्माद्यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः . कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन .. ३४.. तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा . येनाविष्टः पुमान्हन्ति पितृभ्रातृसुहृत्सखीन् .. ३५.. क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् . धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज .. ३६.. क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी . सन्त्तोषो नन्दनवनं शान्तिरेव हि कामधुक् .. ३७.. तस्म्मच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते . देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः .. ३८.. आत्मा शुद्धः स्वयंज्योतिरविकारी निराकृतिः . यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः .. ३९.. तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः . तस्मात्त्वं सर्वदा भिन्नमात्मानं हृदि भावय .. ४०.. बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः . भुञ्जन्प्रारब्धमखिलं सुखं वा दुःखमेव वा .. ४१.. प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे . बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव .. ४२.. अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः . एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा .. ४३.. संसारदुःखैरखिलैर्बाध्यसे न कदाचन . त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा .. ४४.. समागमं प्रतीक्षम्ब न दुःखैः पीड्यसे चिरम् . न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् .. ४५.. यथा प्रवाहपतितप्लवानां सरितां तथा . चतुर्दशसमासङ्ख्या क्षणार्द्धमिव जायते .. ४६.. अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः . एवं चेत्सुखसंवासो भविष्यति वने मम .. ४७.. इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम् . उत्थाप्याङ्केसमावेश्य आशीर्भिरभ्यनन्दयत् .. ४८.. सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः . रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रयायुतम् .. ४९.. इति प्रस्थापयामास समालिङ्ग्य पुनः पुनः . लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः .. ५०.. आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः . यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश .. ५१.. अनुगृह्णीष्व मां राम नोचेत्प्राणांस्त्यजाम्यहम् . तथेतिराघवोऽप्याहलक्ष्मणं याहि मा चिरम् .. ५२.. प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः . आगतं पतिमालोक्य सीता सुस्मितभाषिणी .. ५३.. स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः . पप्रच्छ पतिमालोक्य देव किं सेनया विना .. ५४ आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः . वादित्राणि न वान्द्यते किरीटादिविवर्जितः .. ५५.. सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम् . इति स्मसीतया पृष्टो रामः सस्मितमब्रवीत् .. ५६.. राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् . अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि .. ५७.. अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा . शुश्रूषां कुरु मे मातुर्न मिथ्यावादिनो वयम् .. ५८.. इति ब्रुवन्तं श्रीरामं सीता भीताब्रवीद्वचः . किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना .. ५९.. तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ . भरताय ददौ राज्यं वनवासं ममानघे .. ६०.. चतुर्दश समास्तत्र वासो मे किल याचितः . तया देव्या ददौ राजा सत्यवादी दयापरः .. ६१.. अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि . श्रुत्वा तद्रामवचनं जानकी प्रीतिसंयुता .. ६२.. अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि . इत्याह मां विना गन्तुं तव राघव नोचितम् .. ६३.. तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम् . कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम् .. ६४.. राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः . सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः .. ६५.. कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे . अपूपानपि व्यञ्जनानि विद्यन्ते न कदाचन .. ६६.. काले काले फलं वापि विद्यते कुत्र सुन्दरि . मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः .. ६७.. गुहागह्वरसम्बाधं झल्लीदंशादिभिर्युतम् . एवं बहुविधं दोषं वनं दण्डकसज्ञितम् .. ६८.. पादचारेण गन्तव्यं शीतवातातपादिमत् . राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसेऽचिरात् .. ६९.. तस्माद्भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः . रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता .. ७०.. प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता . कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम् .. ७१.. त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः . त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने .. ७२.. फलमूलादिकं यद्यत्तव भुक्तावशेषितम् . तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम् .. ७३.. त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः . पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः .. ७४.. अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी . बाल्ये मां वीक्ष्य कश्चिद्वैज्योतिःशास्त्रविशारदः .. ७५.. प्राह ते विपिने वासः पत्या सह भविष्यति . सत्यवादी द्विजो भूयाद्गमिष्यामि त्वया सह .. ७६.. अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम् . रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः .. ७७.. सीतां विना वनं रामो गतः किं कुत्रचिद्वद . अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी .. ७८.. यदिगच्छसि मं त्यत्क्त्वा प्राणांस्त्यक्ष्यामि तेऽग्रतः . इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः .. ७९.. अब्रवीद्देवि गच्छ त्वं वनं शीघ्रं मया सह . अरुन्धत्यै प्रयच्छाशु हारानाभरणानि च .. ८०.. ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम् . इत्युक्त्वा लक्ष्मणेनाशु द्विजानाहूय भक्तितः .. ८१.. ददौ गवां वृन्दशतं धनानि

       वस्त्राणि दिव्यानि विभूषणानि .

कुटुम्बवद्भ्यः श्रुतशीलवद्भ्यो

       मुदा द्विजेभ्यो रघुवंशकेतुः .. ८२..

अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च . रामो मातुः सेवकेभ्यो ददौ धनमनेकधा .. ८३.. स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च . पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः .. ८४.. लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत् . धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः .. ८५.. रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम् .. ८६.. श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः . पौरान् जानपद्द्कुतूहलदृशः सानन्दमुद्वीक्षयन् . श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन् . पादन्यासपवित्रिताखिलजगत् प्रापालयं तत्पितुः .. ८७.. इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

  अयोध्याकाण्डे चतुर्थः सर्गः .. ४..
     .. अध्यात्म रामायणम् ..
      .. अयोध्या काण्डः ..
      .. पञ्चमः सर्गः ..

आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम् . लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम् .. १.. कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः . बत राजा दशरथः सत्यसन्धं प्रियं सुतम् .. २.. स्त्रीहेतोरत्यजत्कामी तस्य सत्यवता कुतः . कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्करम् .. ३.. विवासयामास कथं क्रूरकर्मातिमूढधीः . हे जना नात्र वस्तव्यं गच्छमोऽद्यैव काननम् .. ४.. यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति . पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम् .. ५.. पुंभिः कदाचिद्दृष्ट्वा वा जानकी लोकसुन्दरी . सापि पादेन गच्छन्ती जनसङ्घेष्वनावृता .. ६.. रामोऽपि पादचारेण गजाश्वादिविवर्जितः . गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम् .. ७.. राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी . रामस्यापि भवेद्दुःखं सीतायाः पादयानतः .. ८.. बलवान्विधिरेवात्र पुंप्रयत्नो हि दुर्बलः . इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः .. ९.. अब्रवीद्वामदेवोऽथ साधूनां सङ्घमध्यगः . मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः .. १०.. एष रमः परो विष्णुरादिनारायणः स्मृतः . एषा सा जानकी लक्ष्मीर्योगमायेति विश्रुता .. ११.. असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम् . एष मायागुणैर्युक्तस्तत्तदाकारवानिव .. १२.. एष एव रजोयुक्तो ब्रह्माभूद्विश्वभावनः . सत्त्वाविष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः .. १३.. एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम् . एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम् .. १४.. नाव्यारोप्य लयस्यान्ते पालयामास राघवः . समुद्रमथने पूर्वं मन्दरे सुतलं गते .. १५.. अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः . मही रसातलं याता प्रलये सूकरोऽभवत् .. १६.. तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः . नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा .. १७.. त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः . पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा .. १८.. वामनत्वमुपागम्य याञ्चया चाहरत्पुनः . दुष्टक्षत्रियभूभारनिवृत्त्यै भार्गवोऽभवत् .. १९.. स एव जगतां नाथ इदानीं रामतां गतः . रावणादीनि रक्षांसि कोटिशो निहनिष्यति .. २०.. मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः . राज्ञा दशरथेनापि तपसाराधितो हरिः .. २१.. पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रोऽभवद्धरिः . स एव विष्णुः श्रीरामो रावणादिवधाय हि .. २२.. गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान् . एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी .. २३.. राजा वा कैकेयी वापि नात्र कारणमण्वपि . पूर्वेद्युर्नारदः प्राह भूभारहरणाय च .. २४.. रामोऽप्याह स्वयं साक्षाच्छ्वो गमिष्याम्यहं वनम् . अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः .. २५.. रामरामेति ये नित्यं जपन्ति मनुजा भुवि . तेषां मृत्यु भयादीनि न भवन्ति कदाचन .. २६.. का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः . रामनाम्नैव मुक्तिः स्यात्कलौ नान्येन केनचित् .. २७.. मायामानुषरूपेण विडम्बयति लोककृत् . भक्तानां भजार्थाय रावणस्य वधाय च .. २८.. राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः . इत्युक्त्वा विररामाथ वामदेवो माहामुनिः .. २९.. श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम् . जहुर्हृत्संशयग्रन्थिं राममेवान्वचिन्तयन् .. ३०.. य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः . तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका .. ३१.. रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः . इत्युक्त्वा प्रययौ विप्रस्तेऽपि रामं परं विदुः .. ३२.. ततो रामः समाविश्य पितृगेहमवारितः . सानुजः सीतया गत्वा कैकेयीमिदमब्रवीत् .. ३३.. आगताः स्मो वयं मातस्त्रयस्ते सम्मतं वनम् . गन्तुं कृतधियः शीघ्रमाज्ञापयतु नः पिता .. ३४.. इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम् . रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक् .. ३५.. रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात् . लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती .. ३६.. हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत . रामो गृहीत्वा तच्चीरम्ंशुके पर्यचेष्टयत् .. ३७.. तद् दृष्ट्वा रुरुदः सर्वे राजदाराः समन्ततः . वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा .. ३८.. कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः . वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि .. ३९.. यदि रामं समन्वेति सीता भक्त्या पतिव्रता . दिव्याम्बरधरा नित्यं सर्वाभरणभूषितम् .. ४०.. रमयत्वनिशं रामं वनदुःखनिवारिणी . राजा दशरथोऽप्याह सुमन्त्रं रथमानय .. ४१.. रथमारुह्य गच्छन्तु वनं वनचरप्रियाः . इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम् .. ४२.. दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः . आरुरोह रथं सीता शीघ्रं रामस्य् पश्यतः .. ४३.. रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत् . लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा .. ४४.. गृहीत्वा रथमारुह्य नोदयामास सारथिम् . तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथोऽब्रवीत् .. ४५.. गच्छ गच्छेति रामेण नोदितोऽचोदयद्रथम् . रामे दूरं गते राजा मूर्च्छितः प्रापतद्भुवि .. ४६.. पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः . तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः .. ४७.. राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति . कौसल्याया राममातुरित्याह परिचारकान् .. ४८.. किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे . अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः .. ४९.. ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह . मूर्च्छितश्च चिरादुद्ध्वा तूष्णीमेवावतस्थिवान् .. ५०.. रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी . जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः .. ५१.. सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः . पालयामास धर्मज्ञः सुमन्त्रेण समन्वितः .. ५२.. पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः . शक्ता रामं पुरं नेतुं नोचेद्गच्छामहे वनम् .. ५३.. इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः . नाहं गच्छामि नगरमेते वै क्लेशभागिनः .. ५४.. भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीत् . इदानीमेव गच्छामः सुमन्त्र रथमानय .. ५५.. इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् . आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम् .. ५६.. अयोध्याभिमुखं गत्वा किञ्चिद्दूरं ततो ययुः . तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः .. ५७.. रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः . हृदि रामं ससीतं ते ध्यायन्तस्तथुरन्वहम् .. ५८.. सुमन्त्रोऽपि रथं शीघ्रं नोदयामास सादरम् . स्फीतान् जनपदान्पश्यन् रामः सीतासमन्वितः .. ५९.. गङ्गातीरं समागच्छच्छृङ्गवेराविदूरतः . गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः .. ६०.. शिंशिपावृक्षमूले स निषसाद रघूत्तमः . ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम् .. ६१.. सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत् . फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः .. ६२.. रामस्याग्रे विनिक्षिप्य दण्डवत्प्रापतद्भुवि . गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे .. ६३.. संपृष्टकुशलो रामं गुहं प्राञ्जलिरब्रवीत् . धन्योऽहमद्य मे जन्म नैषादं लोकपावन .. ६४.. बभूव परमानदः स्पृष्ट्वा तेऽङ्गं रघूत्तम . नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम .. ६५.. त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह . आगच्छ यामो नगरं पावनं कुरु मे गृहम् .. ६६.. गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे . अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम .. ६७.. रामस्तमाह सुप्रीतो वचनं शृणु मे सखे . न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च .. ६८.. दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन . राज्यं ममैतत्तं सर्वं त्वं सखा मेऽतिवल्लभः .. ६९.. वटक्षीरं समानाय्य जटामुकुटमादरात् . बबन्ध लक्ष्मणेनाथ सहितो रथुनन्दनः .. ७०.. जलमा तु सम्प्राश्य सीतया सह राघवः . आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि .. ७१.. उवास तत्र नगरप्रासादाग्रे यथा पुरा . सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते .. ७२.. ततोऽविदूरे परिगृह्य चापं

       सबाणतूणीरधनुः स लक्ष्मणः .

ररक्ष रामं परितो विपश्यन्

       गुहेन सार्धं सशरासनेन .. ७३..

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

  अयोध्याकाण्डे पञ्चमः सर्गः .. ५..
     .. अध्यात्म रामायणम् ..
      .. अयोध्या काण्डः ..
      .. षष्ठः सर्गः ..

सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः . लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम् .. १.. शयानं कुशपत्रौवसंस्तरे सीतया सह . यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे .. २.. कैकेयी रामदुःखस्य कारणं विधिना कृता . मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् .. ३.. तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम . कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च .. ४.. स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः .. ५.. सुखस्य दुःखस्य न कोऽपि दाता परो

               ददातीति कुबुद्धिरेषा .

अहं करोमीति वृथभिमानः

               स्वकर्मसूत्रग्रथितो हि लोकः .. ६..

सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः . स्वयमेवाचरन्कर्म तथा तत्र विभाव्यते .. ७.. सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः . यद्यद्यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् .. ८.. न मे भोगागमे वाञ्छा न मे भोगविवर्जने . आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् .. ९.. स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा . कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा .. १०.. अलं हर्षविषादाभ्यां शुभाशुभफलोदये . विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः .. ११.. सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते . शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् .. १२.. सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् . द्वयमेतद्धि जन्तूनामालङ्घ्य दिनरात्रिवत् .. १३.. सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् . द्वयमन्योन्यसंयुक्तं प्रोच्यते जलकङ्कवत् .. १४.. तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु . न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् .. १५.. गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः . बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः .. १६.. उवाच शीघ्रं सुदृढं नावमानय मे सखे . श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः .. १७.. स्वयमेव दृढं नावमानिनाय सुलक्षणाम् . स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च .. १८.. वाहये ज्ञातिभिः सार्धमहमेव समाहितः . तथेति राघवः सीतामारोप्य शुभलक्षणाम् .. १९.. गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः . आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च .. २०.. गुहस्तान्वाहयामास ज्ञातिभिः सहितः स्वयम् . गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी .. २१.. देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः . रामेण सहिताहं त्वां लक्ष्मणेन च पूजये .. २२.. सुरामांसोपहारैश्च नानाबलिभिरादृता . इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः .. २३.. गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह . अनुज्ञां देहि राजेन्द्र नोचेत्प्राणांस्त्यजाम्यहम् .. २४.. श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् . चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम् .. २५.. आयास्याभ्युदितं सत्यं नासत्यं रामभाषितम् . इत्युक्त्वालिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः .. २६.. निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम् .. २७.. तत्र मेघ्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः . भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम् .. २८.. ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः . भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः . तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो .. २९.. रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः . आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ .. ३०.. तत्श्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः . स्वामिन् रामः समागत्य वनाद् बहिरवस्थितः .. ३१.. सभार्यः सानुजः श्रीमानाह मां देवसन्निभः . भरद्वाजाय मुनये ज्ञापयस्व यथोचितम् .. ३२.. तत्श्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः . गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ .. ३३.. दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् . आह मे पर्णशालां भो राम राजीवलोचन .. ३४.. आगच्छ पादरजसा पुनीहि रघुनन्दन . इत्युक्त्वोटजमानीय सीतया सह रघावौ .. ३५.. भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् . अद्याहं तपसः पारं गतोऽमि तव सङ्गमात् .. ३६.. ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् . जानामि त्वां परात्मानं मायया कार्यमानुषम् .. ३७.. यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा . यदर्थं वनवासस्ते यत्करिष्यसि वै पुनः .. ३८.. जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात् . इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम .. ३९.. यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् . रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः .. ४०.. अनुग्राह्यस्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः . इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ .. ४१.. प्रातरुत्थाय यमुनामुत्तीर्य मुनिवारकैः . कृताप्लवने मुनिना दृष्टमार्गेण राघवः .. ४२.. प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः . गत्वा रामोऽथवाल्मीकेराश्रमं ऋषिसङ्कुलम् .. ४३.. नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम् . तत्र दृष्ट्वा समासानं वाल्मीकिं मुनिसत्तमम् .. ४४.. ननाम शिरसा रामो लक्ष्मणेन च सीतया . दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् .. ४५.. जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् . कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम् .. ४६.. दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः . आलिङ्ग्य परमानन्दं रामं हर्षाश्रु लोचनः .. ४७.. पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरदृतः . फलमूलैः स मधुरैर्भोजयित्वा च लालितः .. ४८.. राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः . पितुराज्ञां पुरस्कृत्य दण्डकानागता वयम् .. ४९.. भवन्तो यदि जानन्ती किं वक्ष्यामोऽत्र कारणम् . यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत् .. ५०.. सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् . इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् .. ५१.. त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् . तवापि सर्वभूतानि निवाससदनानि हि .. ५२.. एवं साधारणं स्थानमुक्तं ते रघुनन्दन . सीतया सहितस्येन विशेषं पृच्छतस्तव . तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम् .. ५३.. शान्तानां समदृष्टीनामद्वेष्टणां च जन्तुषु . त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् .. ५४.. धर्माधर्मान्परित्यज्य त्वामेव भजतोऽनिशम् . सीतया सह ते राम तस्य हृत्सुखमन्दिरम् .. ५५.. त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः . निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् .. ५६.. निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः . समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् .. ५७.. त्वयि दत्तमनोबुद्धिर्यः सन्तुष्ट सदाः भवेत् . त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् .. ५८.. यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यते . सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् .. ५९.. षड्भावादिविकारान्यो देहे पश्यति नात्मनि . क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते .. ६०.. संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् .. ६१.. पश्यन्ति ये सर्वगुहाशयस्थं त्वां

               चिद्घनं सत्यमनन्तमेकम् .

अलेपकं सर्वगतं वरेण्यं तेषां

               हृदब्जे सह सीतया वस .. ६२..

निरन्तराभ्यासदृढीकृतात्मनां

               त्वत्पादसेवापरिनिष्ठितानाम् .

त्वन्नामकीर्त्या हतकल्मषाणां

               सीतासमेतस्य गृहं हृदब्जे .. ६३..

राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् . यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् .. ६४.. अहं पुरा किरातेषु किरातैः सह वर्धितः . जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा .. ६५.. शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः . ततश्चोरश्च सङ्गम्य चौरोऽहमभवं पुरा .. ६६.. धनुर्बाणधरो नित्यं जीवानामन्तकोपमः . एकदा मुनयः सप्त दृष्टा महति कानने .. ६७.. साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभः . तानन्वधावं लोभेन तेषां सर्वपरिच्छदान् .. ६८.. ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् . दृष्ट्वा मां मुनयोऽपृच्छन्किमायासि द्विजाधमा .. ६९.. अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः . पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः .. ७०.. तेषां संरक्षणार्थाय चरामि गिरिकानने . ततो मामूचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम् .. ७१.. यो यो मया प्रतिदिनं क्रियते पापसञ्चयः . यूयं तद्भागिनः किं वा नेति वेतिपृथक्पृथक् .. ७२.. वयं स्थास्यामहे तावदागमिष्यसि निश्चयः . तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् .. ७३.. अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघूत्तम . पापं तवैव तत्सर्वं वयं तु फलभागिनः .. ७४.. तत्श्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् . मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः .. ७५.. मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् . धनुरादीन्परित्यज्य दण्डवत्पतितोऽस्म्यहम् .. ७६.. रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम् . इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः .. ७७.. उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः . उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे .. ७८.. परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः . उपेक्ष्य एव सद्वृत्तस्तथापि शरणं गतः . रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः .. ७९.. इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम् . एकाग्रमनसात्रैव मरेति जप सर्वदा .. ८०.. आगच्छामः पुनर्यावत्तावदुक्तं सदा जप . इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शिनाः .. ८१.. अहं यथोपदिष्टं तैस्तथाकरवमञ्जसा . जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम् .. ८२.. एवं बहुतिथे काले गते निश्चलरूपिणः . सर्वसङ्गविहीनस्य वल्मीकोऽभून्ममोपरि .. ८३.. ततो युगसहस्रान्ते ऋषयः पुनरागमन् . मामूचुर्निष्क्रमस्वेति तत्श्रुत्वा तूर्णमुत्थितः .. ८४.. वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः . मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर .. ८५.. वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत् . इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम .. ८६.. अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम् . अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च .. ८७.. रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः . आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् .. ८८.. एवमुक्त्वा मुनिः श्रीमाँल्लक्ष्मणेन समन्वितः . शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः .. ८९.. तत्र शालां सुविस्तीर्णं कारयामास वासभूः . प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम् .. ९०.. जानक्या सहितो रामो लक्ष्मणेन समन्वितः . तत्र ते देवसदृशा ह्यवसन् भवनात्तमे .. ९१.. वाल्मीकिना तत्र सुपूजितोऽयं

               रामः ससीतः सह लक्ष्मणेन .

देवैर्मुनीद्रैः सहितो मुदास्ते

               स्वर्गे यथा देवपतिः सशच्या .. ९२..

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

  अयोध्याकाण्डे षष्ठः सर्गः .. ६..
     .. अध्यात्म रामायणम् ..
      .. अयोध्या काण्डः ..
      .. सप्तमः सर्गः ..

सुमन्त्रोऽपि तदायोध्यां दिनान्ते प्रविवेश ह . वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः .. १.. बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ . जय शब्देन राजानं स्तुत्वा तं प्रणनाम ह .. २.. ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत् . सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च .. ३.. कुत्र त्यक्तस्त्वया रामः किं मां पापिनमब्रवीत् . सीता वा लक्ष्मणो वापि निर्दयं मां किमब्रवीत् .. ४.. हा राम हा गुणनिधे हा सीते प्रियवादिनि . दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि .. ५.. विलप्यैवं चिरं राजा निमग्नो दुःखसागरे . एवं मन्त्री रुदन्तं तं प्राञ्जलिर्वाक्यमब्रवीत् .. ६.. रामः सीता च सौमित्रिर्मया नीता रथेन ते . शृङ्गवेरपुराभ्याशे गङ्गाकूले व्यवस्थिताः .. ७.. गुहेन किञ्चिदानीतं फलमूलादिकं च यत् . स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विससर्ज तत् .. ८.. वटक्षीरः समानाय्य गुहेन रघुनन्दनः . जटामुकुटमाबद्ध्य मामाह नृपते स्वयम् .. ९.. सुमन्त्र ब्रूहि राजानं शोकस्तेऽस्तु न मत्कृते . साकेतादधिकं सौख्यं विपिने नो भविष्यति .. १०.. मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते . आश्वासयतु राजानं वृद्धं शोकपरिप्लुतम् .. ११.. सीता चाश्रुपरीताक्षी मामाह नृपसत्तम . दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती .. १२.. साष्टाङ्ग प्रणिपातं मे ब्रूहि श्वश्रोः पदाम्बुजे . इति प्ररुदती सीता गता किञ्चिदवाङ्मुखी .. १३.. ततस्तेऽश्रुपरीताक्षा नावमारुरुहुस्तदा . यावद्गङ्गां समुत्तीर्य गतास्तावदहं स्थितः .. १४.. ततो दुःखेन महता पुनरेवाहमागतः . ततो रुदन्ती कौसल्या राजनमिदमब्रवीत् .. १५.. कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान्वरम् . त्वं राज्यं देहि तस्यैव मत्पुत्रः किं विवासितः .. १६.. कृत्वा त्वमेव तत्सर्वमिदानीं किं नु रोदिषि . कौसल्यावचनं श्रुत्वा क्षते स्पृष्ट इवाग्निना .. १७.. पुनः शाकाश्रुपूर्णाक्षः कौसल्यामिदमब्रवीत् . दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्यलम् .. १८.. इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः . शप्तोऽहं बाल्यभावेन केनचिन्मुनिना पुरा .. १९.. पुराहं यौवने दृप्तचापबाणधरो निशि . अचरं मृगयासक्तो नद्यास्तीरे महावने .. २०.. तत्रार्धरात्रसमये मुनिः कश्चित्तृषार्दितः . पिपासार्दितयोः पित्रोर्जलमानेतुमुद्यतः . अपूरयज्जले कुम्भं तदा शब्दोऽभवन्महान् .. २१.. गजः पिबति पानीयमिति मत्वा महानिशि . बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपम् .. २२.. हा हतोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः . कस्यापि न कृतो दोषो मया केन हतो विधे .. २३.. प्रतीक्षते मां माता च पिता च जलकाङ्क्षया . तत्श्रुत्वा भयसन्त्रस्तस्ततोऽहं पौरुषं वचः .. २४.. शनैर्गत्वाथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम् . अजानता मया विद्धस्त्रातुमर्हसि मां मुने .. २५.. इत्युक्त्वा पादयोस्तस्य पतिता गद्गदाक्षरः . तदा मामाह स मुनिर्मा भैषीर्नृपसत्तम .. २६.. ब्रह्महत्या स्पृशेन्न त्वां वैश्योऽहं तपसि स्थितः . पितरौ मां प्रतीक्षेते क्षुत्तृड्भ्यां परिपीडितौ .. २७.. तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन् . न चेत्त्वां भस्मसात्कुर्यात्पितामे यदि कुप्यति .. २८.. जलं दत्वा तु तौ नत्वा कृतं सर्वं निवेदय . शल्यमुद्धर मे देहात्प्राणांस्त्यक्ष्यामि पीडितः .. २९.. इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः . सजलं कलशं धृत्वा गतोऽहं यत्र दम्पती .. ३०.. अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि . नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम् .. ३१.. अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ . आवामुपेक्षते किं वा भक्तिमानावयोः सुतः .. ३२.. इति चिन्ताव्याकुलौ तौ मत्पादन्यासजं ध्वनिम् . श्रुत्वा प्राह पिता पुत्र किं विलम्बः कृतस्त्वया .. ३३.. देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक . इत्येवं लपतोर्भीत्या सकाशमगमं शनैः .. ३४.. पादयोः प्रणिपत्याहमब्रवं विनयान्वितः . नाहं पुत्रस्त्वयोध्याया राजा दशरथोऽस्म्यहम् .. ३५.. पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः . जलावताराद्दूरेऽहं स्थित्वा जलगतं ध्वनिम् .. ३६.. श्रुत्वाहं शब्दवेधित्वादेकं बाणमथात्यजम् . हतोऽस्मीति ध्वनिं श्रुत्वा भयात्तत्राहमागतः .. ३७.. जटां विकीर्य पतितं दृष्ट्वाहं मुनिदारकम् . भीतो गृहीत्वा तत्पादौ रक्ष रक्षेति चाब्रवम् .. ३८.. मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते . मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् .. ३९.. इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः . रक्षेतां मां दयायुक्तौ युवां हि शरणागतम् .. ४०.. इति श्रुत्वा तु दुःखार्तौ विलप्य बहु शोच्य तम् . पतितौ नौ सुतो यत्र नय तत्राविलम्बयन् .. ४१.. ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती . स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोऽथ विलेपतुः .. ४२.. हाहेति क्रन्दमानौ तौ पुत्रपुत्रेत्यवोचताम् . जलं देहीति पुत्रेति किमर्थं न ददास्यलम् .. ४३.. ततो मामूचतुः शीघ्रं चितिं रचय भूपते . मया तदैव रचिता चितिस्तत्र निवेशिताः . त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः .. ४४.. तत्र वृद्धः पिता प्राह त्वमप्येवं भविष्यसि . पुत्रशोकेन मरणं प्राप्स्यसे वचनान्मम .. ४५.. स इदानीं मम प्राप्तः शापकालोऽनिवारितः . इत्युक्त्वा विललापाथ राजा शोकसमाकुलः .. ४६.. हा राम पुत्र हा सीतेति लक्ष्मण गुणाकर . त्वद्वियोगादहं प्राप्तो मृत्युं कैकेयिसम्भवम् .. ४७.. वदन्नेवं दशरथः प्राणांस्त्यक्त्वा दिवं गतः . कौसल्या च सुमित्रा च तथान्या राजयोषितः .. ४८.. चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकम् . वसिष्ठः प्रययौ तत्र प्रातर्मन्त्रिभिरावृतः .. ४९.. तैलद्रोण्यां दशरथं क्षित्वा दूतानाथाब्रवीत् . गच्छत त्वरितं साश्वा युधाजिन्नगरं प्रति .. ५०.. तत्रास्ते भरतः श्रीमाञ्छत्रुघ्नसहितः प्रभुः . उच्यतां भरतः शीघ्रमागच्छेति ममाज्ञया .. ५१.. अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु . इत्युक्त्वास्त्वरितं दूता गत्वा भरतमातुलम् .. ५२.. युधाजितं प्रणम्योचुर्भरतं सानुजं प्रति . वसिष्ठस्त्वब्रवीद्राजन् भरतः सानुजः प्रभुः .. ५३.. शीघ्रमागच्छतु पुरीमयोध्यामविचारयन् . इत्याज्ञप्तोऽथ भरतस्त्वरितं भयविह्वलः .. ५४.. आययौ गुरुणादिष्ठः सह दूतैस्तु सानुजः . राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम् .. ५५.. इति चिन्तापरो मार्गे चिन्तयन्नगरं ययौ . नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम् .. ५६.. उत्सवैश्च परित्यक्तं दृष्ट्वा चिन्तापरोऽभवत् . प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम् .. ५७.. उपश्यत्कैकेयीं तत्र एकामेवासने स्थितम् . ननाम शिरसा पादौ मातुर्भक्तिसमन्वितः .. ५८.. आगतं भरतं दृष्ट्वा कैकेयी प्रेमसम्भ्रमात् . उत्थायालिङ्ग्य रभसा स्वाङ्कमारोप्य संस्थिता .. ५९.. मूर्ध्न्यवघ्राय पप्रच्छ कुशलं स्वकुलस्य सा . पिता मे कुशलो भ्राता माता च शुभलक्षणा .. ६०.. दिष्ट्या त्वमद्य कुशली मया दृष्टोऽसि पुत्रक . इति पृष्टः स भरतो मात्रा चिन्ताकुलेन्द्रियः .. ६१.. दूयमानेन मनसा मातरं समपृच्छत . मातः पिता मे कुत्रास्ते एका त्वमिह संस्थिता .. ६२.. त्वया विना न मे तातः कदाचिद्रहसि स्थितः . इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद .. ६३.. अदृष्ट्वा पितरं मेऽद्य भयं दुःखं च जायते . अथाह कैकेयी पुत्र किं दुःखेन तवानघ .. ६४.. या गतिर्धर्मशीलानामश्वमेधादियाजिनाम् . तां गतिं गतवानद्य पिता ते पितृवत्सल .. ६५.. तत्श्रुत्वा निपपातोर्व्यां भरतः शोकविह्वलः . हा तात क्व गतोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे .. ६६.. असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः . इति विलपितं पुत्रं पतितं मुक्तमूर्धजम् .. ६७.. उत्थाप्यामृज्य नयने कैकेयी पुत्रमब्रवीत् . समाश्वसिहि भद्रं ते सर्वं सम्पादितं मया .. ६८.. तामाह भरतस्तातो म्रियमाणः किमब्रवीत् . तमाह कैकेयी देवी भरतं भयवर्जिता .. ६९.. हा राम राम सीतेति लक्ष्मणेति पुनः पुनः . विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ .. ७०.. तामाह भरतो हेऽम्ब रामः सन्निहितो न किम् . तदानीं लक्ष्मणो वापि सीता वा कुत्र ते गताः .. ७१.. रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः . तव राज्यप्रदानाय तदाहं विघ्नमाचरम् .. ७२.. रज्ञा दत्तं हि मे पूर्वं वरदेन वरद्वयम् . याचितं तदिदानीं मे तयोरेकेन तेऽखिलम् .. ७३.. राज्यं रामस्य चैकेन वनवासो मुनिव्रतम् . ततः सत्यपरो राज्यं दत्त्वा तदैव हि .. ७४.. रामं सम्प्रेषयामास वनमेव पिता तव . सीताप्यनुगता रामं पातिव्रत्यमुपाश्रिता .. ७५.. सौभ्रात्रं दर्शयन्राममनुयातोऽपि लक्ष्मणः . वनं गतेषु सर्वेषु राजा तानेव चिन्तयन् .. ७६.. प्रलपन् रामरामेति ममार नृपसत्तमः . इति मातुर्वचः श्रुत्वा वज्राहत इव द्रुमः .. ७७.. पपात भूमौ निःसंज्ञस्तं दृष्ट्वा दुःखिता तदा . कैकेयी पुनरप्याह वत्स शोकेन किं तव .. ७८.. राज्ये महति सम्प्राप्ते दुःखस्यावसरः कुतः . इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव .. ७९.. असम्भाष्यासि पापे मे घोरे त्व भर्तृघातिनी . पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम् . अहमग्निं प्रवक्ष्यामि विषं वा भक्षयाम्यहम् .. ८०.. खड्गेन वाथ चात्मानं हत्वा यामि यमक्षयम् . भर्तृघातिनि दुष्टे त्वं कुम्भीपाकं गमिष्यसि .. ८१.. इति निर्भर्त्स्य कैकेयीं कौसल्याभवनं ययौ . सापि तं भरतं दृष्ट्वा मुक्तकण्ठा रुरोद ह .. ८२.. पादयोः पतितस्तस्या भरतोऽपि तदारुदत् . आलिङ्ग्य भरतं साध्वी राममाता यशस्विनी . कृशातिदीनवदना साश्रुनेत्रेदमब्रवीत् .. ८३.. पुत्र त्वयि गते दूरमेवं सर्वमभूदिदम् . उक्तं मात्रा श्रुतं सर्वं त्वया ते मातृचेष्टितम् .. ८४.. पुत्रः सभार्यो वनमेव यातः

       सलक्ष्मणो मे रघुरामचन्द्रः .

चीराम्बरो बद्धजटाकलापः

       सन्त्यज्य मां दुःखसमुद्रमग्नाम् .. ८५..

हा राम हा मे रघुवंशनाथ

       जातोऽसि मे त्वं परतः परात्मा .

तथापि दुःखं न जहाति मां वै

       विधिर्बलीयानिति मे मनीषा .. ८६..

स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुचा . पादौ गृहीत्वा प्राहेदं शृणु मातर्वचा मम .. ८७.. कैकेय्या यत्कृतं कर्म रामराज्याभिषेचने . अन्यद्वा यदि जानामि सा मया नोदिता यदि .. ८८.. पापं मेऽस्तु तदा मातर्ब्रह्महत्याशतोद्भवम् . हत्वा वसिष्ठं खड्गेन अरुन्धत्या समन्वितम् .. ८९.. भूयात्तत्पापमखिलं मम जानामि यद्यहम् . इत्येवं शपथं कृत्वा रुरोद भरतस्तदा .. ९०.. कौसल्या तमथालिङ्ग्य पुत्र जानामि मा शुचः . एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम् .. ९१.. वसिष्ठो मन्त्रिभिः सार्धं प्रययौ राजमन्दिरम् . रुदन्तं भरतं दृष्ट्वा वसिष्ठः प्राह सादरम् .. ९२.. वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः . भुक्त्वा मर्त्यसुखं सर्वमिष्ट्वा विपुलदक्षिणैः .. ९३.. अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुतं हरिम् . अन्ते जगाम त्रिदिवं देवेन्द्रार्द्धासनं प्रभुः .. ९४.. तं शोचसि वृथैव त्वमशोच्यं मोक्षभाजनम् . आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः .. ९५.. शरीरं जडमत्यर्थमपवित्रं विनश्वरम् . विचार्यमाणे शोकस्य नावकाशः कथञ्चन .. ९६.. पिता वा तनयो वापि यदि मृत्युवशं गतः . मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम् .. ९७.. निःसारे खलु संसारे वियोगो ज्ञानिनां यदा . भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च .. ९८.. जन्मवान्यदि लोकेऽस्मिंस्तर्हि तं मृत्युरन्वगात् . तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा .. ९९.. स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ . विजानन्नप्यविद्वान्यः कथं शोचंति बान्धवान् .. १००.. ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः . शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते .. १०१.. चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम् . आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव .. १०२.. देही प्राक्तनदेहोत्थकर्मणा देहवान्पुनः . तद्देहोत्थेन च पुनरेवं देहः सदात्मनः .. १०३.. यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम् . तथा जीर्णं परित्यज्य देही देहं पुनर्नवम् .. १०४.. भजत्येव सदा तत्र शोकस्यावसरः कुतः . आत्मा न म्रियते जातु जायते न च वर्धते .. १०५.. षड्भावरहितोऽनन्तः सत्यप्रज्ञानविग्रहः . आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः .. १०६.. एक एव परो ह्यात्मा

       ह्यद्वितीयः समः स्थितः .

इत्यात्मानं दृढं

       ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियाम् .. १०७..

तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह . कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन .. १०८.. इति सम्बोधितः साक्षाद् गुरुणा भरतस्तदा . विसृज्याज्ञानजं शोकं चक्रे सविधिवत्क्रियाम् .. १०९.. गुरुणोक्तप्रकारेण आहिताग्नेर्यथाविधि . संस्कृत्य स पितुर्देहं विधिदृष्टेन कर्मणा .. ११०.. एकादशेऽहनि प्राप्ते ब्राह्मणान्वेदपारगान् . भोजयामास विधिवच्छतशोऽथ सहस्रशः .. १११.. उद्दिश्य पितरं तत्र ब्राह्मणेभ्यो धनं बहु . ददौ गवां सहस्राणि ग्रामान् रत्नाम्बराणि च .. ११२.. अवसत्स्वगृहे यत्र राममेवानुचिन्तयन् . वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः .. ११३.. रामेऽरण्यं प्रयाते सह जनकसुता लक्ष्मणाभ्यां सुघोरं माता मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः . गच्छाम्यारण्यमद्य स्थिरमतिरखिलं दूरतोऽपास्य राज्यं रामं सीतासमेतं स्मितरुचिरमुखं नित्यमेवानुसेवे .. ११४.. इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

  अयोध्याकाण्डे सप्तमः सर्गः .. ७..
     .. अध्यात्म रामायणम् ..
      .. अयोध्या काण्डः ..
      .. अष्टमः सर्गः ..

वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः . राज्ञः सभां देवसभासन्निभामविशद्विभुः .. १.. तत्रासने समासीनश्चतुर्मुख इवापरः . आनीय भरतं तत्र उपवेश्य सहानुजम् .. २.. अब्रवीद्वचनं देशकालोचितमरिन्दमम् . वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य पितृशासनात् .. ३.. कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ . सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल .. ४.. अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकम् . तत्श्रुत्वा भरतोऽप्याह मम राज्येन किं मुने .. ५.. रामो राजाधिराजश्च वयं तस्यैव किङ्कराः . श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा .. ६.. अहं यूयं मातरश्च कैकेयीं राक्ष्यसीं विना . हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् .. ७.. किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते . तच्छ्वो भूते गमिष्यामि पादचारेण दण्डकान् .. ८.. शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा . रामो यथा वने यातस्तथाहं वल्कलाम्बरः .. ९.. फलमूलकृताहारः शत्रुघ्नसहितो मुने . भूमिशायी जटाधारी यावद्रामो निवर्तते .. १०.. इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान् . साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः .. ११.. ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः . अनुजग्मुः सुमन्त्रेण नोदिताः साश्वकुञ्जराः .. १२.. कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः . छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः .. १३.. शृङ्गवेरपुरं गत्वा गङ्गाकूले समन्ततः . उवास महती सेना शत्रुघ्नपरिचोदिता .. १४.. आगतं भरतं श्रुत्वा गुहः शङ्कितमानसः . महत्या सेनया सार्धमागतो भरतः किल .. १५.. पापं कर्तुं न वा याति रामस्याविदितात्मनः . गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति .. १६.. गङ्गा नोचेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः . ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम् .. १७.. इति सर्वान्समादिश्य गुहो भरतमागतः . उपायनानि संगृह्य विविधानि बहून्यपि .. १८.. प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः . निवेद्योपयानान्यग्रे भरतस्य समन्ततः .. १९.. दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः . चीराम्बरं घनश्यामं जटामुकुटधारिणम् .. २०.. राममेवानुशोचन्तं रामरामेति वादिनम् . ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् .. २१.. शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम् . पृष्ट्वा नामयमव्यग्रः सखायमिदमब्रवीत् .. २२.. भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः . रामेणालिङ्गितः सार्द्रनयनेनामलात्मना .. २३.. धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः . रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया .. २४.. यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत . सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे .. २५. त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् . इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः .. २६.. गुहेन सहितस्तत्र यत्र रामः स्थितो निशि . ययौ ददर्श शयनस्थलं कुशसमास्तृतम् .. २७.. सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम् . दुःखसन्तप्तहृदयो भरतः पर्यदेवयत् .. २८.. अहोऽतिसुकुमारी या सीता जनकनन्दिनी . प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे .. २९.. रामेण सहिता शेते सा कथं कुशविष्टरे . सीता रामेण सहिता दुःखेन मम दोषतः .. ३०.. धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः . मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः .. ३१.. अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः . राममेव सदान्वेति वनस्थमपि हृष्टधीः .. ३२.. अहं रामस्य दासा ये तेषां दासस्य किङ्करः . यदि स्यां सफलं जन्म मम भूयान्न संशयः .. ३३.. भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम् . यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा .. ३४.. गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् . देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी .. ३५.. रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा . चित्रकूटाद्रिनिकटे मन्दाकिन्याविदूरतः .. ३६.. मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः . जानक्या सहितो नन्दात्सुखमास्ते किल प्रभुः .. ३७.. तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि . इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह .. ३८.. समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम् . स्वयमेवानिनायैकां राज्नावं गुहस्तदा .. ३९.. आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् . वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः .. ४०.. तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति . दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ .. ४१.. आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम् . दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः .. ४२.. ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट् . पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् .. ४३.. राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम् . आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् .. ४४.. भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः . सर्वं जानासि भगवन् सर्वभूताशयस्थितः .. ४५.. तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे . कैकेय्या मत्कृतं कर्म रामराज्यविघातनम् .. ४६.. वनवासादिकं वापि न हि जानामि किञ्चन . भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम .. ४७.. इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः . ज्ञातुमर्हसि मां देव शुद्धो वाशुद्ध एव वा .. ४८.. मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि . किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः .. ४९.. अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके . पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम् .. ५०.. अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह . नेष्येऽयोध्यां रमानाथं दासः सेवेतिनीचवत् .. ५१.. इत्युदीरितमाकर्ण्यं भरतस्य वचो मुनिः . आलिङ्ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः .. ५२.. वत्स ज्ञातं पुरैवैतद्भविष्यं ज्ञानचक्षुषा . मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि .. ५३.. आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ . अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम् .. ५४.. यथाऽऽज्ञापयति भवांस्तथेति भरतोऽब्रवीत् . भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः .. ५५.. दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः . असृजत्कामधुक् सर्वं यथाकाममलौकिकम् .. ५६.. भरतस्य ससैन्यस्य यथेष्टं च मनोरथम् . यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः .. ५७.. वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा . पश्चात्ससैन्यं भरतं तर्पयामास योगिराट् .. ५८.. उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे . अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः .. ५९.. भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम् . चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् . रामसंदर्शनाकाङ्क्षी प्रययौ भरतः स्वयम् .. ६०.. शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः . तपस्विमण्डलं सर्वं विचित्वानो न्यववर्त .. ६१.. अदृष्ट्वा रामभवनमपृच्छदृषिमण्डलम् . कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः .. ६२.. ऊचुरग्रे गिरेः पश्चाद्गङ्गाया उत्तरे तटे . विविक्तं रामसदनं रम्यं काननमण्डितम् .. ६३.. सफलैराम्रपनसैः कदलीखण्डसंवृतम् . चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा .. ६४.. एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः . हर्षाद् ययौ रघुश्रेष्ठभवनं मन्त्रिणा सह .. ६५.. ददर्श दूरादतिभासुरं शुभं

       रामस्य गेहं मुनिवृन्दसेवितम् .

वृक्षाग्रसंलग्नसुवल्कलाजिनं

       रामाभिरामं भरतः सहानुजः .. ६६..

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

  अयोध्याकाण्डे अष्टमः सर्गः .. ८..
     .. अध्यात्म रामायणम् ..
      .. अयोध्या काण्डः ..
      .. नवमः सर्गः ..

अथ गत्वाऽऽश्रमपदसमीपं भरतो मुदा . सीतारामपदैर्युक्तं पवित्रमतिशोभनम् .. १.. स तत्र वज्राङ्कुशवारिजाञ्चित

       ध्वजादिचिह्नानि पदानि सर्वतः .

ददर्श रामस्य भुवोऽतिमङ्गलानि

       अचेष्टयत्पादरजःसु सानुजः .. २..

अहो सुध्न्योऽहममूनि

       रामपादारविन्दाङ्कितभूतलानि .

पश्यामि यत्पादरजो विमृग्यं

       ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम् .. ३..

इत्यद्भुतप्रेमरसाप्लुताशयो

       विगाढचेता रघुनाथभावने .

आनन्दजाश्रुस्नपितस्तनान्तरः

       शनैरवापाश्रमसन्निधिं हरेः .. ४..

स तत्र दृष्ट्वा रघुनाथमास्थितं

       दूर्वादलश्यामलमायतेक्षणम् .

जटाकिरीटं नववल्कलाम्बरं

       प्रसन्नवक्त्रं तरुणारुणद्युतिम् .. ५..

विलोकयन्तं जनकात्मजां शुभां

       सौमित्रिणा सेवितपादपङ्कजम् .

तदाभिदुद्राव रघूत्तमं शुचा

       हर्षाच्च तत्पादयुगं त्वराग्रहीत् .. ६..

रामस्तमाकृष्य सुदीर्घबाहुर्दोर्भ्यां

       परिष्वज्य सिषिञ्च नेत्रजैः .

जलैरथाङ्कोपरि संन्यवेशयत्

       पुनः पुनः संपरिषस्वजे विभुः .. ७..

अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः . राघवं द्रष्टुकामास्तास्तृषार्ता गौर्यथा जलम् .. ८.. रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः . ववन्दे साश्रु सा पुत्रमालिङ्ग्यातीव दुःखिता .. ९.. इतराश्च तथा नत्वा जननी रघुनन्दनः . ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्गवम् .. १०.. साष्टाङ्गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः . यथार्हमुपवेश्याह सर्वानेव रघूद्वहः .. ११.. पिता मे कुशली किं वा मां किमाहातिदुःखितः . वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन .. १२.. त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन् . रामरामेति सीतेति लक्ष्मणेति ममार ह .. १३.. श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा . हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः .. १४.. ततोऽनुरुरुदुः सर्वा मातरश्च तथापरे . हा तात मां परित्यज्य क्व गताऽसि घणाकर .. १५.. अनाथोऽस्मि महाबाहो मां को वा लालयेदितः . सीता च लक्ष्मणश्चैव विलेपतुरता भृशम् .. १६.. वसिष्ठः शान्तवचनैः शमयामास तां शुचम् . ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः .. १७.. राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्क्षिणे . पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः .. १८.. इङ्गुदीफलपिण्याकरचितान्मधुसम्प्लुतान् . वयं यदन्नाः पितरस्तदन्नाः स्मृतिनोदिताः .. १९.. इति दुखाश्रु पूर्णाक्षः पुनः स्नात्वा गृहं ययौ . सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम् .. २०.. तस्मिंस्तु दिवसे सर्वे उपवासं प्रचक्रिरे . ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले .. २१.. उपविष्टं समागम्य भरतो राममब्रवीत् . राम राम महाभाग स्वात्मानमभिषेचय .. २२.. राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा . क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् .. २३.. इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे . राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम् .. २४.. इदानीं वनवासस्य कालो नैव प्रसीद मे . मातुर्मे दुष्कृतं किञ्चित्स्मर्तुं नार्हसि पाहि नः .. २५.. इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः . रामस्य पुरतः साक्षाद्दण्डवत्पतितो भुवि .. २६.. उत्थाप्य राघवः शीघ्रमारोप्याङ्केऽतिभक्तितः . उवाच भरतं रामः स्नेहार्द्रनयनः शनैः .. २७.. शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत् . किन्तु मामब्रवीत्तातो नव वर्षाणि पञ्च च .. २८.. उषित्वा दण्डकारणे पुरं पश्चात्समाविश . इदानीं भरतायेदं राज्यं दत्तं मयाखिलम् .. २९.. ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि . दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च .. ३०.. अतः पितुर्वचः कार्यमावाभ्यामतियत्नतः . पितुर्वचनमुल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते .. ३१.. स जीवन्नेव मृतको देहान्ते निरयं व्रजेत् . तस्माद्राज्यं प्रशाधि त्वं वयं दण्डकपाकलाः .. ३२.. भरतस्त्वब्रवीद्रामं कामुको मूढधीः पिता . स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति . तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः .. ३३..

         श्रीराम उवाच

न स्त्रीजितः पिता ब्रूयान्न कामी नैव मूढधिः . पूर्वं प्रातिश्रुतं तस्य सत्यवादी ददौ भयात् .. ३४..

असत्याद्भीतिरधिका महतां नरकादपि . करोमीत्यहमप्येतत्सत्यं तस्यै प्रतिश्रुतम् .. ३५..

कथं वाक्यमहं कुर्यामसत्यं राघवो हि सन् . इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत् .. ३६..

         श्रीभरत उवाच

तथैव चीरवसनो वने वत्स्यामि सुव्रते . चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम् .. ३७..

         श्रीराम उवाच

पित्रा दत्तं तवैवैतद्राज्यं मह्यं वनं ददौ . व्यत्ययं यद्यहं कुर्यामसत्यं पूर्ववत् स्थितम् .. ३८..

अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा . नोचेत्प्रायोपवेशेन त्यजाम्येतत्कलेवरम् .. ३९..

इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे . मनसापि विनिश्चित्य प्राङ्मुखोपविवेश सः .. ४०..

भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः . नेत्रान्तसंज्ञां गुरवे चकार रघुनन्दनः .. ४१..

एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः . वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम् .. ४२..

रामो नारायणः साक्षाद् ब्रह्मणा याचितः पुरा . रावणस्य वधार्थाय जातो दशरथात्मजः .. ४३..

योगमायापि सीतेति जाता जनकनन्दिनी . शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा .. ४४..

रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः . कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम् .. ४५..

सर्वं देवकृतं नोचेदेवं सा भाषयेत्कथम् . तस्मात्त्यजाग्रहं तात रामस्य विनिवर्तने .. ४६..

निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरम् . रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति .. ४७..

इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः . गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः .. ४८..

पादुके देहि राजेन्द्र राज्याय तव पूजिते . तयोः सेवां करोम्येव यावदागमनं तवे .. ४९..

इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः . रामस्य ते ददौ रामो भरतायातिभक्तितः .. ५०

गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते . रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः .. ५१..

भरतः पुनराहेदं भक्त्या गद्गदया गिरा . नवपञ्चसमान्ते तु प्रथमे दिवसे यदि .. ५२..

नागमिष्यसि चेद्राम प्रविश्यामि महानलम् . बाढमित्येव तं रामो भरतं संन्यवर्तयत् .. ५३..

ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः . मातृभिर्मन्त्रिभिः सार्धं गमनायोपचक्रमे .. ५४..

कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला . प्राञ्जलिः प्राह हे राम तव राज्यविघातनम् .. ५५..

कृतं मया दुष्टधिया मायामोहितचेतसा . क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः .. ५६..

त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः . मायामानुषरूपेण मोहयस्यखिलं जगत् . त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा .. ५७..

त्वदधीनमिदं विश्वमस्वतन्त्रं करोति किम् . यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया .. ५८..

त्वदधीना तथा माया नर्तकी बहुरूपिणी . त्वयैव प्रेरिताहं च देवकार्यं करिष्यता .. ५९..

पापिष्ठं पापमनसा कर्माचरमरिन्दम . अद्य प्रतीतोऽसि मम देवानामप्यगोचरः .. ६०..

पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते . छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम् .. ६१..

त्वज्ज्ञानानलखड्गेन त्वामहं शरणं गता . कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत् .. ६२..

यदाह मां महाभागे नानृतं सत्यमेव तत् . मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता .. ६३..

देवकार्यार्थसिद्ध्यर्थमत्र दोषः कुतस्तव . गच्छ त्वं हृदा मां नित्यं भावयन्ती दिवानिशम् .. ६४..

सर्वत्र विगतस्नेहा मद्भक्त्या मोक्ष्यसेऽचिरात् . अहं सर्वत्र समदृग् द्वेष्यो वा प्रिय एव वा .. ६५..

नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम् . मन्मायामोहितधियो मामम्ब मनुजाकृतिम् .. ६६..

सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः . दिष्ट्या मद्गोचरं ज्ञानमुत्पन्नं ते भवापहम् .. ६७..

स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः . इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया .. ६८..

प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता . भरतस्तु सहामात्यैर्मातृभिर्गुरुणा सह .. ६९..

अयोध्यामगमच्छ्रीघ्रं राममेवानुचिन्तयन् . पौरजानपदान् सर्वानयोध्यायामुदारधीः .. ७०..

स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम् . तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः .. ७१..

पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः . राजोपचारैरखिलैः प्रत्यहं नियतव्रतः .. ७२..

फलमूलाशनो दान्तो जटावल्कलधारकः . अधःशायी ब्रह्मचारी शत्रुघ्नसहितस्तदा .. ७३..

राजकार्याणि सर्वाणि यावन्ति पृथिवीतले . तानि पादुकयोः सम्यङ्निवेदयति राघवः .. ७४..

गणयन् दिवसानि रामागमनकाङ्क्षया . स्थितो रामार्पितमनाःसाक्षाद्ब्रह्ममुनिर्यथा .. ७५..

रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः . सीतया लक्ष्मणेनापि किञ्चित्कालमुपावसत् .. ७६..

नागराश्च सदा यान्ति रामदर्शनलालसाः . चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च .. ७७..

दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम् . दण्डकारण्यगमने कार्यमप्यनुचिन्तयन् .. ७८..

अन्वगात्सीतया भ्रत्रा ह्यत्रेराश्रममुत्तमम् . सर्वत्र सुखसंवासं जनसम्बाधवर्जितम् .. ७९..

गत्वा मुनिमुपासीनं भासयन्तं तपोवनम् . दण्डवत्प्रणिपत्याह रामोऽहमभिवादये .. ८०..

पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः . वनवासमिषेणापि धन्योऽहं दर्शनात्तव .. ८१..

श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम् . पूजयामास विधिवद्भक्त्या परमया मुनिः .. ८२..

वन्यैः फलैः कृतातिथ्यमुपविष्टं रघूत्तमम् . सीतां च लक्ष्मणं चैव संतुष्टो वाक्यमब्रवीत् .. ८३..

भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता . तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला .. ८४..

अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन . तथेति जानकीं प्राह रामो राजीवलोचनः .. ८५..

गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे . तथेति रामवचनं सीता चापि तथाकरोत् .. ८६..

दण्डवत्पतितामग्रे सीतां दृष्ट्वातिहृष्ठधीः . अनसूया समालिङ्ग्य वत्से सीतेति सादरम् .. ८७..

दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा . दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता .. ८८..

अङ्गरागं च सीतायै ददौ दिव्यं शुभानना . न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने .. ८९..

पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि . कुशली राघवो यातु त्वया सह पुनर्गृहम् .. ९०..

भोजयित्वा यथान्यायं रामं सीतासमन्वितम् . लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः .. ९१..

राम त्वमेव भुवनानि विधाय तेषां संरक्षणाय सुरमानुषतिर्यगादीन् . देहान्बिभर्षि न च देहगुणैर्विलिप्तस्त्वत्तो बिभेत्यखिलमोहकरी च माया .. ९३..


।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अयोध्याकाण्डे नवमः सर्गः ।।९।। <poem>

"https://sa.wikisource.org/w/index.php?title=अध्यात्मरामायणम्&oldid=371348" इत्यस्माद् प्रतिप्राप्तम्