अनुव्याख्यानम्
[[लेखकः :|]]


 ॥ सूत्रप्रस्थानं ॥
 ॥ अनुव्याख्यानं ॥

माधव आनन्दतीर्थः अनुव्याख्यानम्,

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।
अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १,१.१ ॥

तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।
विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ १,१.२ ॥
प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।
अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ १,१.३ ॥
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।
यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ १,१.४ ॥
वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।
आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥ १,१.५ ॥
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।
दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥ १,१.६ ॥
अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते ।
स्वयं कृतापि तद्वयाख्या क्रियते स्पष्टतार्थतः ॥ १,१.७ ॥
तत्र ताराथमूलत्वं सर्वशशस्त्रस्य चेष्यते ।
सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥ १,१.८ ॥
ओतत्ववाची ह्योङ्कारो वक्तयसौ तद्गुणोतताम् ।
स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ १,१.९ ॥
स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।
भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥ १,१.१० ॥
स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते ।
ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः ॥ १,१.११ ॥
वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि ।
जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥ १,१.१२ ॥
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ १,१.१३ ॥
नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।
ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥ १,१.१४ ॥
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥ १,१.१५ ॥
इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥ १,१.१६ ॥
मिथ्यात्वं यदि दुःखादेस्तद्वाक्याग्रतो भवेत् ।
मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥ १,१.१७ ॥
तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।
सता चेद्द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥ १,१.१८ ॥
साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।
स्वीकृतं ह्यविशेषस्य साध्या साधकता पुनः ॥ १,१.१९ ॥
तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।
अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥ १,१.२० ॥
तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।
व्यावहारिकमेतस्मात्सत्यमित्येव चागतम् ॥ १,१.२१ ॥
व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।
सत्त्रैविध्यं च मानेन सिद्धयेत्केनेति पृच्छ्यते ॥ १,१.२२ ॥
तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।
वैलक्षण्यं सदसतोरप्येतेन निषिध्यते ॥ १,१.२३ ॥
वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः ।
असतश्चापि विश्वस्य तेनानिष्यं कथं भवेत् ॥ १,१.२४ ॥
यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।
सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेत् ॥ १,१.२५ ॥
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ॥ १,१.२६ ॥
असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।
तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥ १,१.२७ ॥
अन्यथात्वमसत्तस्माद्भ्रान्तावेव प्रतीयते ।
सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥ १,१.२८ ॥
तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।
निर्विशेषे स्वयं भाते किमज्ञानावृतं भवेतः ॥ १,१.२९ ॥
मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षते ।
नचाअवरणमज्ञानमसत्ये तेन चेष्यते ॥ १,१.३० ॥
अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।
अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥ १,१.३१ ॥
अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने ।
अनवस्थितिस्तथाच स्यादन्योन्याश्रयताथवा ॥ १,१.३२ ॥
स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।
अविद्यादुर्घटत्वं चेत्स्यादात्मापि हि तादृशः ॥ १,१.३३ ॥
अतोऽधिकारिविषयफलयोगादिवर्जितम् ।
अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥ १,१.३४ ॥
सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः ।
न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥ १,१.३५ ॥
यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।
ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥ १,१.३६ ॥
सार्वज्ञ्यादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।
ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥ १,१.३७ ॥
उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।
स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्त्यैक्ययोरपि ॥ १,१.३८ ॥
सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्यतः ।
अवकाशोज्खिता भेदश्रुतिर्नातिबला कथम् ॥ १,१.३९ ॥
अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ।
अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥ १,१.४० ॥
अनिवृत्तेस्तदर्थं हि जिज्ञासात्र विधीयते ।
यथा दृष्टया प्रसन्नः सन्राजा बन्धापनोदकृत् ॥ १,१.४१ ॥
एवं दृष्टः स भगवान्कुर्याद्बन्धविभेदनम् ।
कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥ १,१.४२ ॥
कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।
न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥ १,१.४३ ॥
कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते ।
साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥ १,१.४४ ॥
कार्यं साधनमिष्टस्य भगवानिष्टदेवता ।
मुख्येष्यं वा सुमनसां प्रेयस्तदिति च श्रुतिः ॥ १,१.४५ ॥
प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।
यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ १,१.४६ ॥
इत्यादिवाक्यैराकाङ्क्षासन्निधिर्योग्यता यतः ।
अस्मिन्नेव समस्तस्येतीष्ये व्युत्पत्तिरिष्यते ॥ १,१.४७ ॥
अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च ।
उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥ १,१.४८ ॥
बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।
आनीयमानदृष्टयैव व्युत्पत्तेः सम्भवे सति ॥ १,१.४९ ॥
एष्यदानयनायायं कुत एव प्रतीक्षते ।
व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥ १,१.५० ॥
पुनर्दृष्ट्यैव शब्दश्रुत्पश्चात्व्युत्पत्तिमेष्यति ।
वर्तमानमतीतं च भविष्यदिति च क्रमात् ॥ १,१.५१ ॥
आकाङ्क्षादियुतं यस्माद्विधेर्व्युत्पादनं कुतः ।
दृष्ट्या ज्ञातपदार्थस्य पदाकाङ्क्षा भविष्यति ॥ १,१.५२ ॥
व्युत्पत्तिः प्रथमा तस्माद्वतर्माने गते ततः ।
इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥ १,१.५३ ॥
अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।
क्वापि चेष्या तदर्था स्यादत्तिर्हि रसवित्तये ॥ १,१.५४ ॥
वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।
न च स्रुकस्रुववह्नयादावतात्पर्यं श्रुतेर्भवेत् ॥ १,१.५५ ॥
यत्किञ्चित्करणरस्यापि यज्ञतैवान्यथा भवेत् ।
तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥ १,१.५६ ॥
इति शब्दोन्नयेऽग्नावित्युन्नीते स्मृतिर्भवेत् ।
इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥ १,१.५७ ॥
आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् ।
एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥ १,१.५८ ॥
वाक्यभेदो न युक्तः स्याद्योगश्च स्यान्महाफले ।
इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥ १,१.५९ ॥
कल्पनागौरवं चेत्स्यात्पृथक्तात्पर्यसम्भवे ।
कल्पनागौरवादेव पदार्था न स्युरेव हि ॥ १,१.६० ॥
प्रमाणावगतत्वं चेत्तात्पर्याणशं तथैव हि ।
तस्मात्पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥ १,१.६१ ॥
पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।
अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ १,१.६२ ॥
अङ्गीकृतत्वादपि तैः पदार्थानां पृथक्पृथक् ।
क्रियापदेनान्वयस्य वाक्यभेदाद्धि दूषणम् ॥ १,१.६३ ॥
प्रत्यक्षादिविरोधेऽतो गौणार्थस्यापि सम्भवात् ।
अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥ १,१.६४ ॥
अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि ।
मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥ १,१.६५ ॥
कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥ १,१.६६ ॥
अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ।
मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥ १,१.६७ ॥
न मानमपि वेदानामङ्गीकार्या हि नित्यता ।
न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ॥ १,१.६८ ॥
अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च ।
कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ १,१.६९ ॥
प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।
न बुद्धो धर्मदर्शी स्यात्पुंस्त्वादित्यनुमाहतिः ॥ १,१.७० ॥
अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।
धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥ १,१.७१ ॥
अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत्प्रमा ।
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥ १,१.७२ ॥
अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा ।
नचाशक्याभिधायित्वं प्रवृत्तिश्च द्विधान्यथा ॥ १,१.७३ ॥
एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् ।
उक्तं विद्यापृथक्तवात्तु सङ्क्षेपेणात्र सूचितम् ॥ १,१.७४ ॥
प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।
मानन्यायैस्तु तत्सिद्धैमीमांसा मेयशोधनम् ॥ १,१.७५ ॥
ब्रह्मतर्कं च भगवान्स एव कृतवान्प्रभुः ।
पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥ १,१.७६ ॥
उद्धृत्य पञ्चसाहस्रं कृतवान्बादरायणः ।
अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥ १,१.७७ ॥
यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च ।
देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥ १,१.७८ ॥
चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।
प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते ॥ १,१.७९ ॥
तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेऽभ्युपेक्षितः ।
स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥ १,१.८० ॥
स विष्णुराह हीयन्ते देवशास्त्रस्य तेन हि ।
आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥ १,१.८१ ॥
मध्यं तदाज्ञया पैलशेषाभ्यां कृतमञ्जसा ।
अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥ १,१.८२ ॥
दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः ।
गुणा नारा इति ज्ञेयस्तद्वान्नारायणः स्मृतः ॥ १,१.८३ ॥
ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् ।
अतो नारायणस्यैव जिज्ञासात्र विधीयते ॥ १,१.८४ ॥
सिद्धत्वाद्ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।
अम्भस्यपार इत्युक्तो नारायणपदेरितः ॥ १,१.८५ ॥
आपो नारा इति ह्याह स एवाप्स्वन्तरीरितः ।
कामतो विधिरुद्रादिपददातृया स्वयं श्रिया ॥ १,१.८६ ॥
योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च ।
यस्मिन्देवा अधीत्युक्तवा समुद्रं स्थानमेव च ॥ १,१.८७ ॥
नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् ।
यतः प्रसूतेत्युक्तवा च तदेव ब्रह्म चाब्रवीत् ॥ १,१.८८ ॥
अन्तःसमुद्रगं विश्वप्रसूतेः कारणठ तु यत् ।
सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ॥ १,१.८९ ॥
सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥ १,१.९० ॥
यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि ।
श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥ १,१.९१ ॥
अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् ।
गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ॥ १,१.९२ ॥
प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।
सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥ १,१.९३ ॥
तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः ।
न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥ १,१.९४ ॥
दर्शनान्तरमूलत्वान्मोहार्थं चाज्ञया हरेः ।
न सर्वनामतान्येषां श्रुतावुक्ता हि कुत्रचित् ॥ १,१.९५ ॥
अदोषवचनाच्चैव नियमेन हरेः श्रुतौ ।
अज्ञानं पारतन्त्र्यं च प्रलयेऽभाव एव च ॥ १,१.९६ ॥
अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ ।
जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ॥ १,१.९७ ॥
अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् ।
कृष्णद्धयानच्छलेनैव स्वयं भागवतेऽब्रवीत् ॥ १,१.९८ ॥
अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ।
न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥ १,१.९९ ॥
हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ।
निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥ १,१.१०० ॥
भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।
कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥ १,१.१०१ ॥
सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ।
न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥ १,१.१०२ ॥
निर्गुणत्वं तदा च स्यादासुरत्वं नचान्यथा ।
लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ॥ १,१.१०३ ॥
इति पृष्टे तदैक्यस्य गतिरेव न विद्यते ।
ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥ १,१.१०४ ॥
भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ।
भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥ १,१.१०५ ॥
स्वनिर्वाहकता चेत्स्याद्बाह्यं बाहकमित्यपि ।
पर्यायो भेदवान्वा स्यादनवस्थोभयत्र च ॥ १,१.१०६ ॥
सत्यज्ञानादिकेऽप्येव न व्यावृत्त्या प्रयोजनम् ।
व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ।
निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत् ॥ १,१.१०७ ॥
अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ।
विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ॥ १,१.१०८ ॥
भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥ १,१.१०९ ॥
विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ।
स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ॥ १,१.११० ॥
अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ।
एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ॥ १,१.१११ ॥
शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।
तद्वाक्योपमयान्यच्च प्रमाणत्वेऽनुमीयते ॥ १,१.११२ ॥
ईशवाक्यत्वत इति चेत्तद्गव्यभिचारिणा ।
अप्रामाण्यानुमा च स्यान्न पृथक्चानुमेश्वरे ॥ १,१.११३ ॥
पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ।
शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ॥ १,१.११४ ॥
नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।
तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ॥ १,१.११५ ॥
वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ।
किञ्चिज्ज्ञानं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ॥ १,१.११६ ॥
वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् ।
इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।
शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥ १,१.११७ ॥
वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता ।
चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।
उपक्रमादिलिङ्गेभ्यो नान्यास्यादनुमा ततः ॥ १,१.११८ ॥
त एवान्वयनामानस्तैः सम्यक्प्रविचारिते ।
मुख्यार्थो भगवान्विष्णुः सर्वशास्त्रस्य नापरः ॥ १,१.११९ ॥
ईक्षणीयत्वतो विष्णुर्वाच्य एव नचान्यथा ।
लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः ॥ १,१.१२० ॥
माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ।
वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् ॥ १,१.१२१ ॥
नावाच्यं तेन किञ्चित्स्याद्यत इत्यादिकैर्वदन् ।
अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः ॥ १,१.१२२ ॥
येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ।
एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ॥ १,१.१२३ ॥
महती जायते लज्जा यत्र तत्राखिला रवाः ।
अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् ।
कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥ १,१.१२४ ॥
आत्मब्रह्मादयः शब्दाः साक्षात्पूर्णाभिधायिनः ।
जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥ १,१.१२५ ॥
वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।
कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन्पदैः ॥ १,१.१२६ ॥
आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् ।
आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पनम् ॥ १,१.१२७ ॥
स्यात्सर्वत्र च यत्रैकमपि लोको जुगुप्सते ।
नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥ १,१.१२८ ॥
अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ।
अन्धन्तमो नित्युदुःखं तस्य स्याद्वसनद्वयम् ॥ १,१.१२९ ॥
अनन्दा नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसो बुधो जनाः ॥ १,१.१३० ॥
असुर्या नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥ १,१.१३१ ॥
इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः ।
हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥ १,१.१३२ ॥
तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।
उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥ १,१.१३३ ॥
परिवारतया ग्राह्या अपि हेयाः प्रधानतः ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १,१.१३४ ॥
इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः ।
कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥ १,१.१३५ ॥
पदं च निर्गुण इति कथं गौणं वदिष्यति ।
गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ॥ १,१.१३६ ॥
अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् ।
कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥ १,१.१३७ ॥
न च साङ्खयनिराकृत्यै सूत्राण्येतान्यचीक्ल्पत् ।
भगवान्नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥ १,१.१३८ ॥
समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।
प्रथमप्रतिपाद्या स्यात्तदभावे कुतोऽन्वयः ॥ १,१.१३९ ॥
कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् ।
योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ॥ १,१.१४० ॥
जन्मादिकारणे साक्षादाह देवः समन्वयम् ।
उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ॥ १,१.१४१ ॥
कथञ्चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ।
मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥ १,१.१४२ ॥
अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।
तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥ १,१.१४३ ॥
वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् ।
विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥ १,१.१४४ ॥
निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् ।
अस्तु तन्मा वदेद्वादी नचास्मच्छास्त्रगं तु तत् ॥ १,१.१४५ ॥
अवाच्यं वाच्यमित्युक्तवा किमित्युन्मत्तवन्मृषा ।
अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥ १,१.१४६ ॥
जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् ।
वदन्तु श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥ १,१.१४७ ॥
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥ १,१.१४८ ॥
प्रवृत्तमस्त्ववाच्यं ते मैव ब्रूयाः कथञ्चन ।
सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः ॥ १,१.१४९ ॥
वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वास्मच्छास्त्रमञ्जसा ।
विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥ १,१.१५० ॥
अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।
अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ।
अवाच्यमिति लोकेऽपि वक्तयाश्चार्यतमं भुवि ॥ १,१.१५१ ॥
एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ।
आनन्दमय इत्यादिनाध्यायेन वदत्यजः ॥ १,१.१५२ ॥
तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ।
शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ॥ १,१.१५३ ॥
गुणवाचिनां च प्रथममाह देवः समन्वयम् ।
समुद्रशायिनं सर्वप्रसूतिप्रसवं श्रुतिः ॥ १,१.१५४ ॥
तदेव ब्रह्म परममिति सावधृतिर्जगौ ।
यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ॥ १,१.१५५ ॥
योऽन्नं ब्रह्मेत्यादिरूपादभ्यासात्तैत्तिरीयके ।
अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ॥ १,१.१५६ ॥
आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ।
उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ॥ १,१.१५७ ॥
सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ।
पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ॥ १,१.१५८ ॥
सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः ।
आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ॥ १,१.१५९ ॥
समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ।
ब्रह्मशब्दस्य चाभ्यासात्पञ्चरूपादिषु स्फुटम् ॥ १,१.१६० ॥
ब्रह्मतावयवेऽपि स्यात्तथावयविनि स्वतः ।
यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ॥ १,१.१६१ ॥
दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि ।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ १,१.१६२ ॥
विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ।
विरूपाक्षाख्यमवरं ब्रह्मोक्तं तद्व्रते स्थितम् ॥ १,१.१६३ ॥
समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ।
कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ॥ १,१.१६४ ॥
ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः ।
स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ॥ १,१.१६५ ॥
स्वाहेन्द्रशत्रुवर्धस्व यद्बहुव्रीहितामगात् ।
महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥ १,१.१६६ ॥
पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ।
महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥ १,१.१६७ ॥
ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ।
विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ॥ १,१.१६८ ॥
तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ।
ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ॥ १,१.१६९ ॥
ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ।
ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ॥ १,१.१७० ॥
इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ।
आर्थर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ॥ १,१.१७१ ॥
तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ।
अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ॥ १,१.१७२ ॥
एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।
वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः ॥ १,१.१७३ ॥
नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः ।
इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ॥ १,१.१७४ ॥
मुख्यं ब्रह्म हरिस्तस्मात्प्रस्तावः परमित्यपि ।
मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ॥ १,१.१७५ ॥
असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ।
प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः ॥ १,१.१७६ ॥
भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ।
महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ॥ १,१.१७७ ॥
महाप्राणो महाबोधो महाविज्ञानवानपि ।
विशेषसामान्यतया विज्ञानं मन इत्यपि ॥ १,१.१७८ ॥
एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ।
अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः ॥ १,१.१७९ ॥
भेदशब्दा विशेषं तु हरावन्यत्र भिन्नत्वात् ।
ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः ॥ १,१.१८० ॥
ब्रह्मतर्कवचोऽप्येवमत एकः स पञ्चधा ।
उक्तोऽन्नमय इत्यादि भृगोश्चैतद्वदिष्यति ॥ १,१.१८१ ॥
प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ।
प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ॥ १,१.१८२ ॥
उच्यते ह्यविशेषेण नान्यत्किञ्चिदिहोच्यते ।
महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम् ॥ १,१.१८३ ॥
उक्तः श्रुत्यन्तरे यस्मात्सुखं लब्ध्वा करोत्ययम् ।
करोति नासुखी भूमा सुखं नाल्पे सुखं भवेत् ॥ १,१.१८४ ॥
इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ।
दुःखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च ॥ १,१.१८५ ॥
सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ।
प्रवर्तको न चेदेष प्राण्यादन्याच्च कः पुमान् ॥ १,१.१८६ ॥
ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ।
तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ॥ १,१.१८७ ॥
लक्षितं तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि ।
उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ॥ १,१.१८८ ॥
अनन्तत्वं तथाऽनन्दमयवाचाप्युदाहृतम् ।
सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते ॥ १,१.१८९ ॥
इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ।
ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च ॥ १,१.१९० ॥
विशीर्णता च सत्त्वं स्यात्सन्नमित्याहुरेव यत् ।
अतोऽद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि ॥ १,१.१९१ ॥
प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये ।
आयुः प्राणो हि भूतानामिति यद्गतिजीवने ॥ १,१.१९२ ॥
उक्ते सदितिधात्वर्थो गतिश्चातो हि सत्यता ।
प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः ॥ १,१.१९३ ॥
नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः ।
अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ॥ १,१.१९४ ॥
अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ।
क्रियते परया यस्मादितरोऽत्र न कथ्यते ॥ १,१.१९५ ॥
पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते ।
इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ॥ १,१.१९६ ॥
पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः ।
महानानन्द उद्विष्णुर्भर्ग ओम इतीर्यते ॥ १,१.१९७ ॥
स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ।
तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते ॥ १,१.१९८ ॥
सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ।
इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ॥ १,१.१९९ ॥
ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ।
तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुविर्धाम् ॥ १,१.२०० ॥
भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः ।
हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ॥ १,१.२०१ ॥
आ समन्तात्काशते यदाकाशो मुख्यतो हरिः ।
बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् ॥ १,१.२०२ ॥
आप आपालनाच्चैव पृथिवी प्रथितो यतः ।
उष्यानामाश्रयत्वेन स एवोषधिनामकः ॥ १,१.२०३ ॥
ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ।
पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते ॥ १,१.२०४ ॥
क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ।
आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः ॥ १,१.२०५ ॥
अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ।
एवं देहादिपर्यन्तमागतं हरिमेव तु ॥ १,१.२०६ ॥
परामृशति तस्यैव पञ्चरूपत्ववित्तये ।
त्यक्तवा भूतादिकं सर्वं स वा एष इति श्रुतिः ॥ १,१.२०७ ॥
स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ।
सारान्नमय एवायं न लोकान्नमयः प्रभुः ॥ १,१.२०८ ॥
इति तं रसशब्देन विशिनष्टि शरीरगम् ।
इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ॥ १,१.२०९ ॥
शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ।
तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात्कथञ्चन ॥ १,१.२१० ॥
आदित्ये पुरुषे चायमिति भेदोपदेशतः ।
नास्याभेदोऽस्ति जीवेन नानुमा कामचारिणी ॥ १,१.२११ ॥
विमतानि शरीराणि मद्भोगायतनानि यत् ।
शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते ॥ १,१.२१२ ॥
प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्खिता ।
अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् ॥ १,१.२१३ ॥
जड आत्मैव वस्तुत्वात्प्रमेयत्वाज्जडं चितिः ।
घन आकाश इत्याद्या वार्यन्ते केन हेतुना ॥ १,१.२१४ ॥
न जीवभेदसूत्राणां शङ्कयात्र पुनरुक्तता ।
वाक्यान्तरद्योतकत्वात्पृथगित्यत्र पूर्णता ।
योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति ।
स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् ॥ १,१.२१५ ॥
उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ।
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ॥ १,१.२१६ ॥
अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः ।
श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ॥ १,१.२१७ ॥
मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ।
येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ॥ १,१.२१८ ॥
उक्तवा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ।
स्थानद्वयगता वेदवाणी तदपलापिनाम् ॥ १,१.२१९ ॥
तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ।
अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् ॥ १,१.२२० ॥
आह ब्रह्म कथं तन्न द्वारं तदिति वादिनः ।
उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः ॥ १,१.२२१ ॥
वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ।
सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च ॥ १,१.२२२ ॥
तद्यत्किञ्चित्कथं ब्रूयादुपसन्नाय दिक्पतिः ।
न वदेद्ब्रह्म च कथं मायावी न हि वारिराट् ॥ १,१.२२३ ॥
चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ।
वचनादेव वाग्ब्रह्म सृष्टिस्थित्यादिकारणम् ॥ १,१.२२४ ॥
तच्च वाघूलशाखायामष्टरूपमुदाहृतम् ।
विज्ञानानन्दसहितं पृथक्सृष्टयादिलक्षणैः ॥ १,१.२२५ ॥
आवापोद्वापतष शाखा यत आहुः परं पदम् ।
यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ॥ १,१.२२६ ॥
लक्षितं गुरुणा पश्चात्तपसैवापरोक्षतः ।
दृष्ट्वैकैकं स्वरूपं तु समस्तोक्तानुदर्शनम् ॥ १,१.२२७ ॥
इच्छताऽज्ञां गुरोः प्राप्य तपसैवारोक्षितम् ।
अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ ॥ १,१.२२८ ॥
साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ।
समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत् ॥ १,१.२२९ ॥
भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ।
एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् ।
तदन्येषां मतमपि सत्संसत्सु न भासते ॥ १,१.२३० ॥
अतो नारायणो देवो निःशेषगुणवाचकैः ।
गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥ १,१.२३१ ॥
अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।
अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥ १,१.२३२ ॥
जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।
ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥ १,१.२३३ ॥
अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।
शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ॥ १,१.२३४ ॥
अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।
तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥ १,१.२३५ ॥
रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता ।
अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥ १,१.२३६ ॥
विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते ।
तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥ १,१.२३७ ॥
समन्वयं साधयति देवानां तत्र शक्तताम् ।
आशङ्कय तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥ १,१.२३८ ॥
समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।
साधयित्वाभिदां तैश्च पुनरेव न्यवारयत् ॥ १,१.२३९ ॥
चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः ।
अचेतनस्वभावस्तु विवरादिः कथं ततः ॥ १,१.२४० ॥
इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च ।
परतोऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ॥ १,१.२४१ ॥
इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च ।
परतोऽपि वरीयस्त्व पूर्वाल्लिङ्गाद्धरेर्भवेत् ॥ १,१.२४२ ॥
प्राणादिहेतुतादृष्टेरतिदेशो हि तादृशः ।
लिङ्गं बलवदेव स्यात्प्रेरकोऽस्यापि यद्धरिः ॥ १,१.२४३ ॥
नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।
कथं प्रसिद्धबहुलशब्दानामयथार्थता ॥ १,१.२४४ ॥
इति चेत्तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ।
तादृशत्वाच्च तच्छक्तेर्बाहुल्ये श्रुतिलिङ्गयोः ॥ १,१.२४५ ॥
अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि ।
विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥ १,१.२४६ ॥
प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च ।
अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥ १,१.२४७ ॥
तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।
एको नारायणो देवो भण्यते नात्र संशयः ॥ १,१.२४८ ॥
वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ।
अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ॥ १,१.२४९ ॥
प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ।
तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥ १,१.२५० ॥
बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् ।
उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥ १,१.२५१ ॥
ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।
बहुज्ञा एव जानन्ति विशेषणार्थमेतयोः ।
तस्मान्महागुणो विष्णुर्नाम्नायपुनरुक्तितः ॥ १,१.२५२ ॥

 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचायर्विरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥



लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।
चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥ १,२.१ ॥
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।
दूरतोऽप्यतिरिक्तः स लीलया केवलं प्रभुः ॥ १,२.२ ॥
इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ।
अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ॥ १,२.३ ॥
एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥ १,२.४ ॥
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ।
अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ॥ १,२.५ ॥
इति चेत्स विशेषोऽपि क्रियाशक्तयात्मना स्थिरः ।
शक्तिता व्यक्तता चेति विशेषोऽपि विशेषवान् ॥ १,२.६ ॥
अभिन्नोऽपि क्रियादिश्च स्वभाव इति हि श्रुतिः ।
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ॥ १,२.७ ॥
इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु ।
क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥ १,२.८ ॥
इति सत्तत्त्ववचनं द्वित्वं चैकस्य युज्यते ।
यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥ १,२.९ ॥
अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः ।
रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥ १,२.१० ॥
विशिष्टसुखवत्त्वाच्च ब्रह्मत्वं च विशिष्टता ।
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥ १,२.११ ॥
चेतनानां विशेषो यः स्वभावोऽपीश्वरापिर्तः ।
अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥ १,२.१२ ॥
ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः ।
किमित्यपोद्यते कस्माद्वृथावस्थितिकल्पना ।
दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ॥ १,२.१३ ॥
रमणं नातियत्नस्य विक्षेपादेव युज्यते ।
इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ॥ १,२.१४ ॥
आत्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।
स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ॥ १,२.१५ ॥
गुणक्रियादयो भावा यदिवा स्युरभेदिनः ।
अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ॥ १,२.१६ ॥
नाभावो भाव इति च विशेषः प्रायशो भवेत् ।
अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन ॥ १,२.१७ ॥
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।
अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ॥ १,२.१८ ॥
भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ।
तदभावो हि तद्भावविरोधी न ततोऽपरः ॥ १,२.१९ ॥
पृथक्तवाभावतद्रूपान्भेदांस्त्रीन्कल्पयन्ति चेत् ।
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ॥ १,२.२० ॥
पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ॥ १,२.२१ ॥
दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।
यदा तदधिको दोषो विद्यते को नु वादिनाम् ॥ १,२.२२ ॥
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ॥ १,२.२३ ॥
यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ।
अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ॥ १,२.२४ ॥
अखण्डवादिनोऽ पि स्याद्विशेषोऽनिच्छतोऽप्यसौ ।
व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥ १,२.२५ ॥
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ॥ १,२.२६ ॥
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।
बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते ॥ १,२.२७ ॥

 ॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥



तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः ।
विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः ॥ १,३.१ ॥
विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।
श्रुतिर्वक्त्यखिलेशत्वाद्भूमा विष्णुः सुखाधिकः ॥ १,३.२ ॥
अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥ १,३.३ ॥
ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।
अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥ १,३.४ ॥
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।
नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम् ॥ १,३.५ ॥
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।
दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥ १,३.६ ॥
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ॥ १,३.७ ॥
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥ १,३.८ ॥
लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।
बहुतादृक्तवमुक्तस्य विरोधोऽर्थात्तथा गतिः ।
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ॥ १,३.९ ॥
ता एव बलवन्तस्तु गत्यन्तरविवर्जिताः ।
सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ॥ १,३.१० ॥
मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।
वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ॥ १,३.११ ॥
अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।
वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ॥ १,३.१२ ॥
अनामरूपता भेदस्योपजीव्यप्रमाणता ।
सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ॥ १,३.१३ ॥
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ॥ १,३.१४ ॥
यतो जैमिनिनान्यार्थमसिद्धेऽर्थे विधिस्तथा ।
विद्याधिराजस्य मतमविरोधस्तयोस्ततः ॥ १,३.१५ ॥
मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ।
सर्वदा तेन देवानामपि युक्ता ह्युपासना ॥ १,३.१६ ॥
नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।
स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् ॥ १,३.१७ ॥
अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ॥ १,३.१८ ॥
जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते ॥ १,३.१९ ॥

 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥


दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ।
शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ॥ १,४.१ ॥
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ।
स्वातन्त्र्यं तत्र मुख्यं स्यात्कुतो राज्ञि जयोऽन्यथा ॥ १,४.२ ॥
न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ।
यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ॥ १,४.३ ॥
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।
कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥ १,४.४ ॥
अमङ्गलत्वाच्छब्दानां राज्ञा योगादमङ्गले ।
अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥ १,४.५ ॥
गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ।
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ॥ १,४.६ ॥
ततो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ।
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ॥ १,४.७ ॥
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ।
वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ॥ १,४.८ ॥
मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ।
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ॥ १,४.९ ॥
बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ।
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ॥ १,४.१० ॥
नैव दोषा हरौ तद्गबुद्धयोक्ता दोषकारिणः ।
तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥ १,४.११ ॥
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।
आयज्ञेतश्चायजेतो वसन्तिश्च वसन्ततः ॥ १,४.१२ ॥
विगतच्छादनत्वात्तु गच्छ भूतक्षयङ्करः ।
भुङ्क्षेत्युक्तो हरिर्हुं च हुतमस्मिन्जगद्यतः ॥ १,४.१३ ॥
स्फुटत्वात्फडिति प्रोक्तः कवरक्षण इत्यतः ।
कवचं वतर्ते यस्मात्षड्गुणत्वेन सर्वदा ।
वषट्तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥ १,४.१४ ॥
स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः ।
नमन्त्यस्मिन्गुणा यस्यान्नम इत्येव कथ्यते ॥ १,४.१५ ॥
इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।
उच्यते मुख्यतो यस्मात्पदवर्णस्वरादिभिः ॥ १,४.१६ ॥
तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि ।
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥ १,४.१७ ॥
अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये ।
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥ १,४.१८ ॥
कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।
ब्रह्मैको नैव चान्योऽस्ति क इत्यस्यरोभयार्थतः ॥ १,४.१९ ॥
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।
नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्धयते ।
स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ॥ १,४.२० ॥
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।
पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ॥ १,४.२१ ॥
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ।
परस्परविरोधश्च विरोधः कार्यतद्वतोः ।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः ॥ १,४.२२ ॥
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।
बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥ १,४.२३ ॥
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।
इतयाद्या युक्तयः साक्षात्सिद्धान्तस्थापका इह ॥ १,४.२४ ॥
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥ १,४.२५ ॥
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।
स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः ॥ १,४.२६ ॥
विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।
तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥ १,४.२७ ॥
प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।
उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥ १,४.२८ ॥
तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।
अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥ १,४.२९ ॥
इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।
तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥ १,४.३० ॥
तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥ १,४.३१ ॥
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥ १,४.३२ ॥
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥ १,४.३३ ॥
प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः पूर्वायोगे परग्रहः ॥ १,४.३४ ॥
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।
आचक्षत इति ह्यत्र सन्तमित्यवधारणा ॥ १,४.३५ ॥
योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥ १,४.३६ ॥
अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा ।
शब्दानामपि सर्वेषां नामवित्कृतकृत्यता ॥ १,४.३७ ॥
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।
णकारं च षकारं च बलचेष्टात्मकं वदन् ॥ १,४.३८ ॥
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥ १,४.३९ ॥
णकारश्च षकारश्च नामरूपतया मतौ ।
तस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥ १,४.४० ॥
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।
घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥ १,४.४१ ॥
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥ १,४.४२ ॥
प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।
इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥ १,४.४३ ॥
न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते ।
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥ १,४.४४ ॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १,४.४५ ॥
इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।
तेजोऽबन्नात्मकं वापि यद्युपादानमिष्यते ॥ १,४.४६ ॥
अनाद्येवापराधः कः प्रधानमिति चोदिते ।
अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।
को दोषः सर्वथैवास्ति परिणामि जडं यदि ॥ १,४.४७ ॥
अस्माकं परममुख्यार्थो भगवानेक एव तु ।
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ॥ १,४.४८ ॥
सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः ।
अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ॥ १,४.४९ ॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः ॥ १,४.५० ॥
इति बुद्धौ समारोहादुभयोर्योगरूढयोः ।
त्यागे च कारणाभावादुभयार्थत्वमिष्यते ॥ १,४.५१ ॥
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।
सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ।
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥ १,४.५२ ॥
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ १,४.५३ ॥
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ १,४.५४ ॥
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।
न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥ १,४.५५ ॥
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।
सदैकरूपविज्ञानबल आनन्दरूपकः ॥ १,४.५६ ॥
निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः ।
अविश्वो विश्वकर्ताजो यः परः सोऽभिधीयते ॥ १,४.५७ ॥
निर्विकारमनौपम्यं सदैकरसमक्षयम् ।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥ १,४.५८ ॥
इति श्रुतिपुराणोक्तया न विकारी जनार्दनः ।
पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥ १,४.५९ ॥
क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।
अपादानत्वमेवास्य यद्युपादानतेष्यते ॥ १,४.६० ॥
अङ्गीकृतं तत्पितृवन्नतु विश्वात्मना भवः ।
न चोर्णनाभिजनितृमातृणां च विकारिता ॥ १,४.६१ ॥
चेतनत्वात्तदन्नं हि कार्यरूपतया भवेत् ।
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥ १,४.६२ ॥
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।
इच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥ १,४.६३ ॥
स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् ।
स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥ १,४.६४ ॥
ससर्ज मातापितृवदूर्णनाभिवदेव वा ।
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥ १,४.६५ ॥
न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनम् ।
नाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥ १,४.६६ ॥
नचान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।
न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥ १,४.६७ ॥
सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ।
अभेदः सत्त्वमात्रेण स्याद्खर्वस्वणयोरपि ॥ १,४.६८ ॥
भागेन परिणामश्चेद्भागयोर्भेद एव हि ।
यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥ १,४.६९ ॥
भिन्नानां समुदायस्य नाम ब्रह्मेति चेद्भवेत् ।
ब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥ १,४.७० ॥
शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥ १,४.७१ ॥
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥ १,४.७२ ॥
न ह्युपादानतैवात्र बाह्यावयवगौरवात् ।
न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥ १,४.७३ ॥
उपादानतया किन्तर्ह्यपादानं ह्यचेतनम् ।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥ १,४.७४ ॥
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।
तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥ १,४.७५ ॥
सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।
आश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद्दुर्विदत्वतः ॥ १,४.७६ ॥
सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।
नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा ।
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ॥ १,४.७७ ॥
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ।
भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ॥ १,४.७८ ॥
तस्मादशेषकर्तैको निर्विकारो रमापतिः ।
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ॥ १,४.७९ ॥
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ।
तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ॥ १,४.८० ॥
यच्चाविकृतमेवैतद्ब्रह्म विश्वात्मना मृषा ।
दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते ॥ १,४.८१ ॥
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ।
ब्रह्मणश्चेत्क्व सार्वज्ञ्यमन्यगा चेत्स्वतोऽन्यता ॥ १,४.८२ ॥
नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ।
देहिनः कारणयुता देहाश्च यदि न भ्रमात् ॥ १,४.८३ ॥
किं भ्रान्तिकल्पितं तत्र भेदोऽपि भ्रमजो यदि ।
भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ॥ १,४.८४ ॥
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ।
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि ॥ १,४.८५ ॥
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ।
बाध्यं नार्थक्रियाकारि न च स्वप्नोऽपि नो मृषा ॥ १,४.८६ ॥
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ।
स हि कर्तेति वाक्याच्च जाग्रत्त्वमिति हि भ्रमः ॥ १,४.८७ ॥
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ।
तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ॥ १,४.८८ ॥
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ।
अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ॥ १,४.८९ ॥
अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः ।
न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ॥ १,४.९० ॥
न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ।
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।
सम्यक्सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत् ॥ १,४.९१ ॥
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥ १,४.९२ ॥
विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः ।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः ॥ १,४.९३ ॥
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।
साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः ॥ १,४.९४ ॥
सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥ १,४.९५ ॥
अतीतानागतौ कालावपि नासाक्षिगोचरौ ।
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥ १,४.९६ ॥
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥ १,४.९७ ॥
तस्मान्न तं विना किञ्चित्स्मर्तुं द्रष्टुमथापि वा ।
शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥ १,४.९८ ॥
अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥ १,४.९९ ॥
अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।
अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्कयते ॥ १,४.१०० ॥
इतः पूर्वं तथाभावाद्यदि नो संसृतेर्गतिः ।
वाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥ १,४.१०१ ॥
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।
सर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥ १,४.१०२ ॥
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥ १,४.१०३ ॥
एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा ।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥ १,४.१०४ ॥
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥ १,४.१०५ ॥
पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥ १,४.१०६ ॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १,४.१०७ ॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥ १,४.१०८ ॥
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुर्विद्येतोत्पत्तिमेव च ॥ १,४.१०९ ॥
विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि ।
निवृत्तिव्याप्तियुक्प्रायः प्रपञ्चो भेदपञ्चकः ॥ १,४.११० ॥
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः ॥ १,४.१११ ॥
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ॥ १,४.११२ ॥
इति श्रुतेर्मितं त्रातं मायाख्यहरिविद्यया ।
उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम् ॥ १,४.११३ ॥
वाचारब्धं तु साङ्केत्यं नाम स्याद्विकृतं बहु ।
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥ १,४.११४ ॥
प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ॥ १,४.११५ ॥
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ।
प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् ॥ १,४.११६ ॥
देहः प्रध्वंसते वायं किं ततोऽस्यातिशिष्यते ।
हन्यते न वधेनायं जरया च न जीर्यति ॥ १,४.११७ ॥
एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ।
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ॥ १,४.११८ ॥
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।
एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च ॥ १,४.११९ ॥
विकारत्वविवक्षायां नचैकनखकृन्तनम् ।
सर्वकार्ष्णायसं च स्यादतः सादृश्य एव च ॥ १,४.१२० ॥
विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ।
प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः ॥ १,४.१२१ ॥
तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ।
तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः ॥ १,४.१२२ ॥
असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ।
उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।
करोति पितृवद्विश्वं पूर्णशेषगुणात्मकः ॥ १,४.१२३ ॥

 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमोऽध्यायः ॥




उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते ।
चतुर्विधस्य तस्यादौ यौक्तस्तत्रापि च स्मृतेः ॥ २,१.१ ॥
तस्याश्चतुःस्वरूपत्वात्प्रत्येकं चतुरात्मकाः ।
पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमाऽगमात् ॥ २,१.२ ॥
आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः ।
सर्वानुसारो लघुता विशेषादर्शनाफले ॥ २,१.३ ॥
इष्टसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।
एता एव त्वतिबला सिद्धान्तस्य नियामकाः ॥ २,१.४ ॥
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः ।
पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते ॥ २,१.५ ॥
इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।
किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥ २,१.६ ॥
नचाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।
नचास्या व्यभिचारेऽपि हीयते मानता क्वचित् ॥ २,१.७ ॥
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ॥ २,१.८ ॥
अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् ।
वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः ॥ २,१.९ ॥
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ।
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥ २,१.१० ॥
अधिकारं दुरापाद्यमुक्तवातिसुलभं पुनः ।
अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये ।
उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु ॥ २,१.११ ॥
कथं प्रमाणतां गच्छेन्नित्यत्वात्पुरुषोद्भवैः ।
उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥ २,१.१२ ॥
विरूप नित्यया वाचा नित्ययानित्यया सदा ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥ २,१.१३ ॥
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥ २,१.१४ ॥
अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् ।
विरोधादर्शनात्तस्माद्वेदप्रामाण्यमिष्यते ॥ २,१.१५ ॥
तन्मूलत्वात्स्मृतीनां च विरोधो यत्र न क्वचित् ।
विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥ २,१.१६ ॥
आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥ २,१.१७ ॥
प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित् ।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥ २,१.१८ ॥
युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।
स्यात्तत्र युक्त एवार्थो युक्तिश्च त्रिविधा मता ॥ २,१.१९ ॥
व्याप्तिः प्रत्यक्षता यस्या युक्तिगाऽगमगा तथा ।
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥ २,१.२० ॥
याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः ।
अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥ २,१.२१ ॥
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥ २,१.२२ ॥
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥ २,१.२३ ॥
याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ।
अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरोधता ॥ २,१.२४ ॥
नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।
फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम् ॥ २,१.२५ ॥
तृणादिदर्शने किं च फलवत्त्वं निगद्यते ।
सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥ २,१.२६ ॥
न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।
निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥ २,१.२७ ॥
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥ २,१.२८ ॥
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥ २,१.२९ ॥
निर्दोषत्वातिनियमात्तद्बलिष्ठतमं मतम् ।
पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ॥ २,१.३० ॥
अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता ।
प्रतिज्ञातार्थसिद्धयर्थं व्याप्तिरेव यदोदिता ॥ २,१.३१ ॥
अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ।
यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ॥ २,१.३२ ॥
यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम् ।
न पञ्चावयोक्तौ च विवादावसितिर्भवेत् ॥ २,१.३३ ॥
दृष्टान्तादिषु चैवं स्यात्साधनं पुनरेव हि ।
लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥ २,१.३४ ॥
विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् ।
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥ २,१.३५ ॥
विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता ।
लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥ २,१.३६ ॥
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।
दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम् ॥ २,१.३७ ॥
स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत् ।
संवादानुक्तिसंयुक्ता एत एव च निग्रहाः ॥ २,१.३८ ॥
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।
स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधनी ॥ २,१.३९ ॥
केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया ।
सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥ २,१.४० ॥
अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।
उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् ॥ २,१.४१ ॥
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥ २,१.४२ ॥
विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् ।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥ २,१.४३ ॥
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।
इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः ॥ २,१.४४ ॥
बहुविद्यत्वसिद्धौ तु नैव वादोऽपि कारणम् ।
सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥ २,१.४५ ॥
वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः ।
तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥ २,१.४६ ॥
विना वादेन विद्याया यदि शक्यं परीक्षणम् ।
स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥ २,१.४७ ॥
जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु ।
प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥ २,१.४८ ॥
सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ।
रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः ॥ २,१.४९ ॥
प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ।
प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः ॥ २,१.५० ॥
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ।
सद्भिरागम एवैकः प्रयोज्योऽभीष्यसाधकः ॥ २,१.५१ ॥
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ।
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ॥ २,१.५२ ॥
आगमे दशर्नीयात्र दोषो लिङ्गविलोमता ।
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः ॥ २,१.५३ ॥
त्रिपञ्चावयवामेव युग्मावयविनीमपि ।
नियमाद्योऽनुमां ब्रूयाद्तं ब्रूयाद्यदि तादृशी ।
नानुमेति तदा केन साध्यावयवकल्पना ॥ २,१.५४ ॥

      • [ण्Oठ्Eः जुम्पिन्वेर्से नुम्बेरिन्ग्, नो लचुन इन्तेxत्!]***

नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् ।
कर्तव्यमेव तेन स्यात्तस्मात्सैवानुमा मता ॥ २,१.५७ ॥
अनुभूतिः प्रमाणं चेत्केन स्मृतिरपोद्यते ।
पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम् ॥ २,१.५८ ॥
मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् ।
अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ।
एवं पूर्वानुभूतं च मनसैवावगम्यते ॥ २,१.५९ ॥
विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ।
साक्षादनुभवात्सिद्धं कथमेव ह्यपोद्यते ॥ २,१.६० ॥
एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ।
प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ॥ २,१.६१ ॥
तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ।
दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥ २,१.६२ ॥
ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति ।
युक्तयागमाविरोधेन प्राप्तमत्राभिधीयते ॥ २,१.६३ ॥
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ।
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः ॥ २,१.६४ ॥
सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ।
व्याप्तिश्चोक्तानुसारेण दृश्यन्ते चाधिकारिभिः ॥ २,१.६५ ॥
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ।
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत् ॥ २,१.६६ ॥
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ।
अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ॥ २,१.६७ ॥
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ।
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ॥ २,१.६८ ॥
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ।
कथं न निर्णयं कुर्यादित्यसत्कारणं न हि ॥ २,१.६९ ॥
श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ।
अविरोधश्चतुर्थे तु पाते सम्यक्समर्थ्यते ॥ २,१.७० ॥
असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा ।
इति चेन्न निषेधैकस्वरूपस्य न कर्तृता ॥ २,१.७१ ॥
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिह निश्चितम् ।
प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः ।
धर्मधर्मैक्यतश्चैव नतु तन्मात्रता भवेत् ॥ २,१.७२ ॥
अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः ।
तादृक्तवं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥ २,१.७३ ॥
विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥ २,१.७४ ॥
सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः ।
नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥ २,१.७५ ॥
नचाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित् ।
धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥ २,१.७६ ॥
अनादित्वं विनादृष्टं कथं स्यात्कारणं क्वचित् ।
पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः ॥ २,१.७७ ॥
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।
उत्पत्तिनाशकारी हि बुद्धिमान्दृश्यते क्वचित् ॥ २,१.७८ ॥
तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते ।
आगमानुगृहीता तु मानमेषानुमापितु ॥ २,१.७९ ॥
आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः ।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ।
अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ॥ २,१.८० ॥
न च शिष्यागृहीतत्वं निरीशादीशवादिनः ।
अतोऽवशिष्टजीवादिकर्तृतात्र निषिद्धयते ॥ २,१.८१ ॥
तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः ।
निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ॥ २,१.८२ ॥
असतो विश्वजननमाशङ्कयात्र निषिद्धयते ।
प्रापकं वाक्यमात्रं तु परिहारो विशेषितः ॥ २,१.८३ ॥
क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ।
तद्वदेवानुमान्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥ २,१.८४ ॥
नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन ।
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ॥ २,१.८५ ॥
क्वचिद्भिन्नतया दृष्टं तदभिन्नतया कथम् ।
दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ॥ २,१.८६ ॥
भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ।
भोक्त्रापत्तेरिति प्राह कथं च तदनन्यता ॥ २,१.८७ ॥
जगतस्त्वविकारत्व उक्तन्यायेन साधिते ।
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्धयते ॥ २,१.८८ ॥
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेस्तद्वशस्य भावो न पर इत्यतः ॥ २,१.८९ ॥
शक्तोऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं जगत्सदा ॥ २,१.९० ॥
नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् ।
असद्यत्कार्यरूपेण कारणात्मतयास्ति हि ॥ २,१.९१ ॥
अनवस्थान्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः ।
शक्तोऽपि भगवान्विष्णुरकर्तुं कर्तुमन्यथा ॥ २,१.९२ ॥
स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः ।
इति श्रुतेरवसित उक्तार्थोऽयमशेषतः ॥ २,१.९३ ॥
अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥ २,१.९४ ॥
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशितापि वा ॥ २,१.९५ ॥
अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् ।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥ २,१.९६ ॥
अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते ।
अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥ २,१.९७ ॥
बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।
बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥ २,१.९८ ॥
यदि नैवं नियमकृद्भगवान्पुरुषोत्तमः ।
तस्य त्वशेषशक्तित्वाद्युज्यते सवर्मेव च ॥ २,१.९९ ॥
विरोधः सर्ववैशिष्टये यो द्वितीये निरस्यते ।
नारायणस्य त्वध्याये तदन्ये तत्रतत्रगाः ॥ २,१.१०० ॥
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥ २,१.१०१ ॥
मानमेयविशेषेण पुनरुक्तिर्न जायते ।
सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥ २,१.१०२ ॥
अङ्गचेष्या यथा पुंसः काश्चिदुद्देशवर्जिताः ।
देवस्यैष स्वभावोऽयमित्याह श्रुतिरञ्जसा ॥ २,१.१०३ ॥
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।
इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥ २,१.१०४ ॥
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥ २,१.१०५ ॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ।
महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्धयते ॥ २,१.१०६ ॥
मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः ।
उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः ॥ २,१.१०७ ॥
इच्छांनिमित्तको यस्मात्तदभावे कुतः श्रुतिः ।
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ॥ २,१.१०८ ॥
याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ।
मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ॥ २,१.१०९ ॥
वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् ।
नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥ २,१.११० ॥
यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्देषाश्च कथं पुनः ॥ २,१.१११ ॥
सर्वधर्मापपत्तेस्तद्वाक्यैरपि हि तादृशैः ।
निर्दोषाशेषगुणको निर्णीतो भगवान्हरिः ॥ २,१.११२ ॥
 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥


स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।
एवं चतुर्विधा नैव विरुद्धयन्तेऽन्वयं प्रति ॥ २,२.१ ॥
इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ।
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥ २,२.२ ॥
अनादिकालतो वृत्ताः समया हि प्रवाहतः ।
नचोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः ॥ २,२.३ ॥
भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ।
तर्कैर्दृढतमैरेव वाक्यैश्चागमवादिनाम् ॥ २,२.४ ॥
दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ।
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।
विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥ २,२.५ ॥
अनादिवासनायोगादसुराणां बहुत्वतः ।
दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥ २,२.६ ॥
तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।
युयुक्तयस्तमो हन्युरागमानुगताः सदा ॥ २,२.७ ॥
इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।
चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥ २,२.८ ॥
चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।
आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ।
चेतनं तदसङ्खयातं भिन्नमन्यद्लयं भवेत् ॥ २,२.९ ॥
अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ।
परस्परविभेदश्च कार्याणामालयं भवेत् ॥ २,२.१० ॥
भोक्तृणां चेतनस्याहुः केचित्तामपि नापरे ।
स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम् ॥ २,२.११ ॥
प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ।
अभोगवादिनो भोगमाहुर्भेदग्रहात्तयोः ॥ २,२.१२ ॥
भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ।
ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ॥ २,२.१३ ॥
चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ।
एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥ २,२.१४ ॥
न च काचित्प्रमोक्तार्थे श्रुतिरेव प्रमा हि नः ।
आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ॥ २,२.१५ ॥
अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ।
स्वोक्ताखिलनिषेधी स्यान्न च किञ्चित्प्रसिद्धयति ॥ २,२.१६ ॥
इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् ।
इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥ २,२.१७ ॥
स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ।
अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ॥ २,२.१८ ॥
स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।
कुत इच्छाचेतनस्य सेच्छं चेत्किमचेतनम् ॥ २,२.१९ ॥
इच्छाम्यहमिति ह्येव निजानुभवरोधतः ।
अचेतनेच्छापगता यदि भेदाग्रहोऽत्र च ॥ २,२.२० ॥
कथं न स घटस्य स्यान्मनो म इति भेदतः ।
मनसोऽपि गृहीतत्वादुभयात्मकता यतः ॥ २,२.२१ ॥
कामस्य तु मनः कामः प्रियाप्रियविभेदतः ।
द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः ॥ २,२.२२ ॥
रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ।
अचेतनं जगत्कर्तृ पयोऽम्ब्वादि च नोपमा ॥ २,२.२३ ॥
एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ।
द्वैविध्येऽपितु कामादेः कुतः स्वामित्वमात्मनः ॥ २,२.२४ ॥
साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ।
इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम् ॥ २,२.२५ ॥
किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् ।
सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ॥ २,२.२६ ॥
न चानुभवगं कामस्वामित्वं वेदवागपि ।
शक्तापवदितुं तस्मात्सा तदन्याभिधायिनी ॥ २,२.२७ ॥
मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ।
मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् ॥ २,२.२८ ॥
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ।
विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत् ॥ २,२.२९ ॥
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ।
मायावाद्युपमां यायात्तच्चशब्दान्निराकृतः ॥ २,२.३० ॥
साङ्खयस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।
अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥ २,२.३१ ॥
क्षेत्रशक्तिमती सैव प्रकृतिर्बीजशक्तिमान् ।
जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः ॥ २,२.३२ ॥
पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः ।
बीजावपनकर्तेवेत्यत्र प्राह प्रभुः स्वयम् ॥ २,२.३३ ॥
अन्यत्र कापि शक्तिर्न स्वातन्त्र्येणेश एव हि ।
शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा ॥ २,२.३४ ॥
सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः ।
प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ॥ २,२.३५ ॥
यथा नित्यतया नित्यं नित्यशक्तया स्वयेश्वरः ।
नियामयति नित्यं च न ऋते त्वदिति श्रुतेः ॥ २,२.३६ ॥
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ॥ २,२.३७ ॥
इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ।
तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥ २,२.३८ ॥
चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् ।
देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ॥ २,२.३९ ॥
यदेवं दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः ।
लब्धस्तेनैव हि नरैः शास्त्रात्किं मोहनं विना ॥ २,२.४० ॥
स्वपरार्थविहीनत्वात्स्वमतेनैव निष्फलम् ।
किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ॥ २,२.४१ ॥
देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ।
मम देह इति व्यक्तं ममार्थ इतिवत्सदा ॥ २,२.४२ ॥
प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ।
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ॥ २,२.४३ ॥
न चान्यामानता क्वापि प्रमाणेनावसीयते ।
स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥ २,२.४४ ॥
सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ।
तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥ २,२.४५ ॥
अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ।
तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ।
किमु सर्वेश्वरस्यास्य ह्यपलाषाद्यतोऽखिलम् ॥ २,२.४६ ॥
अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम् ।
तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥ २,२.४७ ॥
न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः ।
हिताकृत्यादिदोषाच्च भद्रं नानीश्वरं मतम् ॥ २,२.४८ ॥
संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् ।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ।
नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥ २,२.४९ ॥
तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ।
अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम् ॥ २,२.५० ॥
नित्यज्ञानप्रयत्नेच्छं सङ्खयद्यैरपि पञ्चभिः ।
युक्तमीशं वदन्त्यन्ये तदिच्छादृष्टचोदिताः ।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥ २,२.५१ ॥
परमाणुद्वयेनैव द्वयणुकं नाम जायते ।
द्वयणुकत्रयेण तृयणुकं तैश्चतुर्भिस्तदात्मकम् ॥ २,२.५२ ॥
ततस्त्वनियमेनैव खण्डावयविनां भवः ।
ततश्चानियमेनैव सर्वावयविसम्भवः ॥ २,२.५३ ॥
कारणं समवाय्याख्यं परमाण्वादि तत्र हि ।
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥ २,२.५४ ॥
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।
नित्यं क्रिया अनित्यास्तु गुणद्रव्ये द्विरूपके ॥ २,२.५५ ॥
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥ २,२.५६ ॥
एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः ।
द्वयणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥ २,२.५७ ॥
न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् ।
इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥ २,२.५८ ॥
महत्त्वं चैव दीर्घत्वं तृयणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥ २,२.५९ ॥
यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः ॥ २,२.६० ॥
न चेन्महत्त्वतश्चैव दीघर्त्वादपि नो भवेत् ।
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥ २,२.६१ ॥
अप्रत्यक्षत्वमेवं स्याद्यतः कार्येष्वणुत्वतः ।
इति चेन्न महत्त्वं च परमाणावणावपि ।
कथं तृयणुकपूर्वेषु नाणुत्वमपि कथ्यते ॥ २,२.६२ ॥
प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखिले ।
अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ॥ २,२.६३ ॥
तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च ।
यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते ॥ २,२.६४ ॥
परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ।
दृश्यतेऽनन्त इत्येव तथानन्त्यमणावपि ॥ २,२.६५ ॥
न महत्तत्वगुणत एतावानिति हीश्वरः ।
परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् ॥ २,२.६६ ॥
विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ।
नावसाययितुं शक्यो विरोधादेव केवलम् ॥ २,२.६७ ॥
केवलं साक्षिमानेन कालो देशोऽपि नान्तवान् ।
अपर्यवसितिश्चाणोर्दृश्यते सक्षिणा द्वयोः ॥ २,२.६८ ॥
यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ।
विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ॥ २,२.६९ ॥
यद्यागमादनन्तं तन्महत्त्वमवगम्यते ।
अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥ २,२.७० ॥
महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ।
अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ॥ २,२.७१ ॥
बहुत्वाल्पत्वयोर्यद्वत्साङ्खयायामुपलभ्यते ।
आनन्त्यमेकभागानां तावत्त्वं ह्येव गण्यते ॥ २,२.७२ ॥
अणीयांश्च महीयांश्च भगवानागमोदितः ।
आनन्त्यवाचकः शब्दो द्विधानन्त्येऽपि मानताम् ॥ २,२.७३ ॥
याति नैव गुणाल्पत्वं कालात्पत्वं च मानगम् ।
सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः ॥ २,२.७४ ॥
महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ।
तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतम् ॥ २,२.७५ ॥
महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् ।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ॥ २,२.७६ ॥
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद्ध्रुवम् ।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ॥ २,२.७७ ॥
शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ।
अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ॥ २,२.७८ ॥
उभयानन्त्ययुक्तस्माद्यदि मुख्यमहद्भवेत् ।
तच्च ब्रह्म परं साक्षात्सर्वानन्त्ययुतं सदा ॥ २,२.७९ ॥
यदि साक्षी स्वयम्भातो न मानं केन गम्यते ।
अक्षजादेश्च मानत्वमनवस्थाथवा भवेत् ॥ २,२.८० ॥
अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता ॥ २,२.८१ ॥
तत्संयोगादनियतात्पदार्थानां जनिर्भवेत् ।
द्वयोरेव तु संयोग इति केनावसीयते ॥ २,२.८२ ॥
कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ।
तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः ॥ २,२.८३ ॥
न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ।
कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥ २,२.८४ ॥
यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ।
पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् ॥ २,२.८५ ॥
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ।
देशान्तरादिशब्दश्च शशशृङ्गादिशब्दवत् ॥ २,२.८६ ॥
सदृशं च सजातीयं नास्मत्पक्षे किं एव हि ।
येनैव च प्रकारेणात्यसिद्धमनुमीयते ।
तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥ २,२.८७ ॥
प्रत्यक्षमागमो वापि भवेद्यत्र नियामकः ।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥ २,२.८८ ॥
सहदर्शनमात्रेण न व्याप्तिरवसीयते ।
यदैवाव्यतिरेकस्य ह्यक्षजं वागमो भवेत् ।
तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥ २,२.८९ ॥
अन्यथा सप्तमरसभवोऽप्यनुमयाऽपतेत् ।
अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥ २,२.९० ॥
कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ।
भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥ २,२.९१ ॥
भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम् ।
स स्वनिर्वाहकश्चेत्स्याद्द्रव्यमेव तथा न किम् ॥ २,२.९२ ॥
विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते ।
गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥ २,२.९३ ॥
द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा ।
नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः ॥ २,२.९४ ॥
विशेषश्च विशेषी सः स्वेनैव समवायवत् ।
कल्पनागुरुतादोषात्पदार्थान्तरता न हि ॥ २,२.९५ ॥
कल्पयित्वा षट्पदार्थान्साभावानपि केवलम् ।
एकस्मिन्स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥ २,२.९६ ॥
येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन ॥ २,२.९७ ॥
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थेऽस्मिन्सविशेषावसीयते ॥ २,२.९८ ॥
सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः ।
कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥ २,२.९९ ॥
कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।
कथं विशेषो नैवास्ति स च धर्मोऽपरो यदि ॥ २,२.१०० ॥
षट्पदार्थातिरेकः स्यात्पदार्थानियमेऽपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् ॥ २,२.१०१ ॥
सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।
नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥ २,२.१०२ ॥
अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।
अनन्यत्वान्नानवस्था भेदो नाशे भवेत्तथा ॥ २,२.१०३ ॥
विशेषमेव संश्रित्य विशेषो बलवान्यतः ।
दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥ २,२.१०४ ॥
विरोधो ह्यविरोधश्च यतो दर्शनमानगौ ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥ २,२.१०५ ॥
अभिन्नो भगवान्स्वेन तदन्येन विभेदवान् ।
नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः ॥ २,२.१०६ ॥
सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपकाः ।
भावे त एव चोच्छेदात्तदन्ये च समस्तशः ॥ २,२.१०७ ॥
अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः ॥ २,२.१०८ ॥
एकस्मिन्जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥ २,२.१०९ ॥
अंशे संयोगदृष्टेश्च दृष्टे का सानवस्थितिः ।
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥ २,२.११० ॥
परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।
अणूनां प्रथिमापेक्षां विनैव तृयणुकेऽपि सः ।
परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥ २,२.१११ ॥
अंशिनोऽंशैरभेदोऽयमंशेन तु भिदाभिदा ।
सर्वप्रत्यक्षविषयः कथमेव ह्यपोह्यते ॥ २,२.११२ ॥
संयोगश्च विभागश्च भेदश्चैव पृथक्पृथक् ।
अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ॥ २,२.११३ ॥
भिन्ना इति तु भेदानां समुदायो हि दृश्यते ।
यथैव च पदार्थानामनयोर्भेद इत्यपि ॥ २,२.११४ ॥
इतोऽमुष्यामुतोऽप्यस्य भेदो दृष्टो द्विधर्मिकः ।
तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ॥ २,२.११५ ॥
नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ।
न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः ॥ २,२.११६ ॥
एतादृशं च सादृश्यं पदार्थेषु पृथक्पृथक् ।
एकस्मिन्स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते ॥ २,२.११७ ॥
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।
एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् ॥ २,२.११८ ॥
भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ।
स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ॥ २,२.११९ ॥
अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ।
न केनचिदभिन्नोऽतो भगवान्स्वगुणैर्विना ॥ २,२.१२० ॥
इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ।
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ॥ २,२.१२१ ॥
तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।
अभीष्यावगतिश्च स्याच्छक्तिः सादृश्यगा यतः ॥ २,२.१२२ ॥
तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ।
जातितश्चेत्कथं तासु तत्र चेदनवस्थितिः ॥ २,२.१२३ ॥
तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ।
यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ॥ २,२.१२४ ॥
कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि ।
एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ।
कल्पनागौरवात्तेन युक्ता नानुगकल्पना ॥ २,२.१२५ ॥
औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।
अन्यत्तदेव चेदग्निमत्त्वं किं तत्र भण्यते ॥ २,२.१२६ ॥
अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम् ।
भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः ॥ २,२.१२७ ॥
समवायो यदि ह्यस्य चैकत्वात्सिद्धसाधनम् ।
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥ २,२.१२८ ॥
नानिर्वाच्यं हि तेनेष्यमत औपाधिकान्ययोः ।
सत्यत्वात्को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥ २,२.१२९ ॥
उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत् ।
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ।
भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे ॥ २,२.१३० ॥
अविद्यमान एवान्यः समवायोऽधिगम्यते ।
उपाधिना तद्गमकमनुमानं न मा भवेत् ॥ २,२.१३१ ॥
एवमेवासतः सत्तसमवायो जनिर्मता ।
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ॥ २,२.१३२ ॥
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।
नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ॥ २,२.१३३ ॥
अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः ।
प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।
सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥ २,२.१३४ ॥
तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।
सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥ २,२.१३५ ॥
तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते ।
अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता ॥ २,२.१३६ ॥
इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः ।
अन्योन्याभावभेदौ च पृथक्तवं च पृथक्पृथक् ॥ २,२.१३७ ॥
यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ।
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥ २,२.१३८ ॥
भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।
अद्भुततास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥ २,२.१३९ ॥
प्रतियोगिनो हि भेदोऽयं नतु स्वस्मात्कथञ्चन ।
विभागेनाल्पतैव स्यात्कुत एव च शून्यता ॥ २,२.१४० ॥
न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।
विदारणार्थो धातुश्च विभागगुणवाचकः ॥ २,२.१४१ ॥
अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च ।
अत उन्मत्तवाक्यत्वान्मायावादोऽभ्युपेक्षितः ॥ २,२.१४२ ॥
न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।
ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥ २,२.१४३ ॥
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥ २,२.१४४ ॥
नारायणः परोऽशेषचेतनेभ्यः परं पदम् ।
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥ २,२.१४५ ॥
अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते ।
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः ॥ २,२.१४६ ॥
कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते ।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥ २,२.१४७ ॥
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥ २,२.१४८ ॥
ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् ।
इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः ॥ २,२.१४९ ॥
इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि ।
स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥ २,२.१५० ॥
ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।
स्वप्रकाशत्वमेतस्माद्दुर्निवार्यं समापतेत् ॥ २,२.१५१ ॥
सुखवान्दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् ।
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥ २,२.१५२ ॥
योऽशनायापिपासे च शोकादींश्चातिवर्तते ।
आनन्दं ब्रह्मणो विद्वान्विपाप्मेत्यादिका च सा ॥ २,२.१५३ ॥
ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।
उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः ॥ २,२.१५४ ॥
नचात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।
सहदर्शनमात्रेण श्रुतीनामपलापकः ॥ २,२.१५५ ॥
यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।
नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥ २,२.१५६ ॥
अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।
अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः ।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥ २,२.१५७ ॥
इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् ।
किं कार्यमनुमानेन गलस्तनसमेन हि ॥ २,२.१५८ ॥
अनुमानेन यद्यर्थः श्रुतिदृष्टो व्यपोद्यते ।
पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।
स्यात्तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥ २,२.१५९ ॥
ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् ।
तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥ २,२.१६० ॥
अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः ।
न प्रमाणं भवेत्तस्मान्नानुमात्रोपयोगिनी ॥ २,२.१६१ ॥
नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः ।
अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥ २,२.१६२ ॥
न हि कालविभेदोऽस्ति तत्पक्षेऽस्मन्मते हरेः ।
विशेषकाल एवैतत्सृष्टयादीच्छा सदातना ॥ २,२.१६३ ॥
विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।
सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् ॥ २,२.१६४ ॥
उदीरयति कालाख्यशक्तिमित्यस्य वागपि ।
कालस्य कालगत्वेन न विरोधोऽपि कश्चन ॥ २,२.१६५ ॥
असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा ।
ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥ २,२.१६६ ॥
ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ ।
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥ २,२.१६७ ॥
तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।
स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥ २,२.१६८ ॥
स्वभावादेव हीच्छैषा देवस्यैव इति श्रुतेः ।
स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा ॥ २,२.१६९ ॥
नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ।
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥ २,२.१७० ॥
अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
उपादेयमतश्चायमविरुद्धः समन्वयः ॥ २,२.१७१ ॥
वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।
अणूनां समुदायं च कालकर्मनिमित्ततः ॥ २,२.१७२ ॥
उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् ।
नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥ २,२.१७३ ॥
संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः ।
दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥ २,२.१७४ ॥
मोक्षं स समुदायो हि नैकस्मादेव युज्यते ।
नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥ २,२.१७५ ॥
अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते ।
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥ २,२.१७६ ॥
स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् ।
इति चेत्कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥ २,२.१७७ ॥
नतु कार्यविशेषेषु व्यापृतं कारणं भवेत् ।
अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ।
संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि ॥ २,२.१७८ ॥
विशषषकार्यजनकं यदि कारणमिष्यते ।
कुतः समानरूपत्वं कार्याणामपि सर्वशः ॥ २,२.१७९ ॥
अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ।
अदृष्टस्यापि तस्यैव विशेषापादकं कुतः ॥ २,२.१८० ॥
यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ।
कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् ॥ २,२.१८१ ॥
भवेन्नियामकाभावादिदमस्यैव कारणम् ।
इति नित्यविनाशित्वे केन मानेन गम्यते ॥ २,२.१८२ ॥
इदं न जायतेऽमुष्मादित्यत्रापि न कारणम् ।
विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ॥ २,२.१८३ ॥
दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ।
फलादीनां विशेषेण सर्वत्राप्यनुमीयते ॥ २,२.१८४ ॥

      • [ण्Oठ्Eः जुम्पिन्वेर्से नुम्बेरिन्ग्, नो लचुन इन्तेxत्!]***

सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ।
अविशेषोऽखिलस्यापि सत्त्वात्किं नानुमीयते ॥ २,२.१८६ ॥
यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ।
सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥ २,२.१८७ ॥
तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन ।
अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥ २,२.१८७* ॥
स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु ।
गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥ २,२.१८८ ॥
उत्तरोत्पत्तिमात्रेण विनाशात्पूवर्वस्तुनः ।
न संस्कारार्पकत्वं च युज्यते कस्यचित्क्वचित् ॥ २,२.१८९ ॥
अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ।
एकत्वमनुभूतिस्थं त्यक्तवा निर्मानका भिदा ।
कुत आत्मादिकेषु स्याद्बल्येवानुभवो यतः ॥ २,२.१९० ॥
कार्यकारणयोश्चैककालीनत्वं विना कथम् ।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥ २,२.१९१ ॥
सम्बद्ध एव संस्कारमन्यत्रादत्ततेऽखिलाः ।
असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥ २,२.१९२ ॥
एककालतया योगं विना संस्कारतः कथम् ।
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥ २,२.१९३ ॥
पूर्वमध्यापरकलारहितः क्षण इष्यते ।
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥ २,२.१९४ ॥
यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।
विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥ २,२.१९५ ॥
अभेदेन विशेषेण देहदीपफलादिषु ।
विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥ २,२.१९६ ॥
विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः ।
दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेद् ॥ २,२.१९७ ॥
विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् ।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥ २,२.१९८ ॥
सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा ।
कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥ २,२.१९९ ॥
सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा ।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥ २,२.२०० ॥
सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः ।
सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥ २,२.२०१ ॥
अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।
दुर्मतं को नु गृह्णीयाद्विनासुरततिं क्वचित् ॥ २,२.२०२ ॥
अपरः शून्यमखिलं मनोवाचामगोचरम् ।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥ २,२.२०३ ॥
अशेषदोषरहितमनन्तं देशकालतः ।
वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ।
रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥ २,२.२०४ ॥
तस्यैवानादिसंवृत्त्या नानाभेदात्मकं जगत् ।
सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते ॥ २,२.२०५ ॥
पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ।
सांवृतेनैव सत्येन व्यवहारोऽखिलो भवेत् ॥ २,२.२०६ ॥
शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते ।
सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।
इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥ २,२.२०७ ॥
नासतो जगतो भावो न हि दृष्टासतो जनिः ।
सतः क्वचित्प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥ २,२.२०८ ॥
यद्येवं सप्तमरसान्मधुरादिव पीनता ।
भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥ २,२.२०९ ॥
कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन ।
न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात् ॥ २,२.२१० ॥
देशकालादिनियमो निंह शून्यात्सतो भवेत् ।
पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते ॥ २,२.२११ ॥
किं नानुमीयते तद्वद्वस्तुत्वात्पुरुषाद्भवः ।
सर्वस्यापि नचाभावो विश्वं सदिति गम्यते ॥ २,२.२१२ ॥
यतोऽनुभवरोधे तु वचनं वादिनः कुतः ।
स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते ॥ २,२.२१३ ॥
यदि सत्त्वेन किञ्चात्र भ्रमो नैव निवर्तते ।
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ।
निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥ २,२.२१४ ॥
दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः ।
गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता ॥ २,२.२१५ ॥
अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।
उक्तभङ्गयाऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ॥ २,२.२१६ ॥
दृश्यत्वाद्विमंत मिथ्या स्वप्नवच्चेदियं च मा ।
मिथ्या चेत्साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् ॥ २,२.२१७ ॥
साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः ।
तस्य चेत्यनवस्था स्यात्सत्त्वं चास्यानुभूतितः ॥ २,२.२१८ ॥
अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ।
अतीतानागतौ कालावपि नः साक्षिगोचरौ ।
तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥ २,२.२१९ ॥
दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम् ।
भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् ।
तेनाप्यङ्गीकृतः सम्यक्स नः सत्यत्वमेव हि ॥ २,२.२२० ॥
विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा ।
नैव दृष्टा प्रमा सा च न भवेत्स्वविरोधतः ॥ २,२.२२१ ॥
भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि ।
अन्योन्याश्रयताहेतोर्दुर्गाह्य इति यन्न तत् ॥ २,२.२२२ ॥
स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहे ग्रहः ।
अन्यथास्यामुना भेद इति वक्तुं न युज्यते ॥ २,२.२२३ ॥
अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ।
स्यात्प्रतीतिविरोधाच्च न हि कश्चित्तथा वदेत् ॥ २,२.२२४ ॥
धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि ।
विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥ २,२.२२५ ॥
को विरोधः स्वरूपेण गृहीतो भेद एव तु ।
अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥ २,२.२२६ ॥
किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ।
धर्म्यादिभेदग्रहणात्तेनोक्तोऽन्योन्यसंश्रयः ॥ २,२.२२७ ॥
अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ।
अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः ॥ २,२.२२८ ॥
एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ।
मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः ॥ २,२.२२९ ॥
यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ।
न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः ॥ २,२.२३० ॥
अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ।
स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः ॥ २,२.२३१ ॥
तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ।
अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् ।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥ २,२.२३२ ॥
ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ।
कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥ २,२.२३३ ॥
इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ।
भासतेऽनुभवस्यैव विरुद्धत्वादपेशलम् ॥ २,२.२३४ ॥
तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ।
ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः ।
अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥ २,२.२३५ ॥
आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम् ॥ २,२.२३६ ॥
नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः ।
भावाभावतया विश्वं येन रूपेण मीयते ।
तद्रूपमेव तदिति नियमः केन वार्यते ॥ २,२.२३७ ॥
तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना ।
यदि तैरखिलैर्देषैर्लिप्यते चलदर्शनः ॥ २,२.२३८ ॥
अतिहाय प्रमाणाप्तं नियमं सदसत्तया ।
अशेषमाविरुद्धं च निर्मानं व्याहतं सदा ॥ २,२.२३९ ॥
सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ।
स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥ २,२.२४० ॥
वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ।
दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥ २,२.२४१ ॥
अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ।
तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ॥ २,२.२४२ ॥
नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ।
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ॥ २,२.२४३ ॥
ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः ।
इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥ २,२.२४४ ॥
भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ।
नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ॥ २,२.२४५ ॥
रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ।
व्याप्त्या तयान्यथाभावादात्मनोऽनित्यता भवेत् ॥ २,२.२४६ ॥
नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ।
अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥ २,२.२४७ ॥
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ।
संस्थानापगमश्चेत्स न हि भूसागरादिषु ॥ २,२.२४८ ॥
यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ।
देहमाने विकारः स्यादिति स्थास्नूननात्मनः ॥ २,२.२४९ ॥
आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः ।
अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
देहव्याप्त्यै विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥ २,२.२५० ॥
गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः ।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ।
एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥ २,२.२५१ ॥
सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ।
जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ॥ २,२.२५२ ॥
आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ।
नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम् ॥ २,२.२५३ ॥
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ।
यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया ॥ २,२.२५४ ॥
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ।
घ्नञ्छिश्नदेवानेकोऽसावासीन्नारायणः परः ॥ २,२.२५५ ॥
तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ।
यज्ञेन यज्ञमयजन्ताबध्नन्पुरुषं पशुम् ॥ २,२.२५६ ॥
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ।
इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः ॥ २,२.२५७ ॥
पराधीनपरप्राप्तिरज्ञत्वं प्रलयेऽभवः ।
प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः ॥ २,२.२५८ ॥
अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ।
कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः ॥ २,२.२५९ ॥
न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् ।
अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन्प्रतीयते ।
नास्याधिष्ठानयोगोऽस्ति भूतानां प्रलये तदा ॥ २,२.२६० ॥
अदेहश्चेदसार्वज्ञः शिलाकाष्ठादिवत्सदा ।
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥ २,२.२६१ ॥
नचैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात् ।
मनोबुद्धयङ्गितां विष्णोर्लक्षयामो य एव सः ॥ २,२.२६२ ॥
स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।
देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतोऽभवत् ॥ २,२.२६३ ॥
एको नारायणस्त्वासीन्न ब्रह्मा न च शङ्करः ।
अजस्य नाभावध्येकमर्पितं मात्रया परः ॥ २,२.२६४ ॥
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ॥ २,२.२६५ ॥
आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।
प्रियं तस्य शिरे मोदप्रमोदौ च भुजौ हरेः ॥ २,२.२६६ ॥
आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् ।
मनसोऽस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥ २,२.२६७ ॥
पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २,२.२६८ ॥
इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।
विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥ २,२.२६९ ॥
मानवत्त्वाद्विरोधः को नामानं क्वचिदिष्यते ।
अविरोधो विरोधश्च मानेनैव हि गम्यते ॥ २,२.२७० ॥
अत उक्तं समस्तं च वासुदेवस्य युज्यते ।
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥ २,२.२७१ ॥
नामानि सर्वाणि च यमेको यो देवनामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥ २,२.२७२ ॥
न नारायणनामानि तदन्येष्वपरे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥ २,२.२७३ ॥
पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥ २,२.२७४ ॥
समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि ।
मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥ २,२.२७५ ॥
स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।
निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥ २,२.२७६ ॥
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।
दूष्यते महती देवी ह्रीङ्करी सर्वकारणम् ।
त्रिपुराभैरवीत्यादिनामभिः साभिधीयते ॥ २,२.२७७ ॥
तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः ।
भूतभौतिकमप्येतदिति तन्नोपपद्यते ॥ २,२.२७८ ॥
दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ।
केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् ॥ २,२.२७९ ॥
नार्च्यं महावाममतं वामैरन्यदुदीर्यते ।
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ॥ २,२.२८० ॥
इति तच्चोपपन्नं न शिवस्याकरणत्वतः ।
अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ॥ २,२.२८१ ॥
अणुवामा न तद्युक्तमीशवादप्रवेशनात् ।
सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम् ॥ २,२.२८२ ॥
न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ।
उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते ॥ २,२.२८३ ॥
श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ।
सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ॥ २,२.२८४ ॥
पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ।
सूत्राण्यतिविरुद्धं तद्यत आह स भारते ॥ २,२.२८५ ॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्टते ॥ २,२.२८६ ॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥ २,२.२८७ ॥
इति गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् ।
वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि ॥ २,२.२८८ ॥
दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।
इति वाराहवचनं श्लोका इति वचः श्रुतौ ॥ २,२.२८९ ॥
वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ।
पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ॥ २,२.२९० ॥
इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ।
कथमेवात्र दोषः क उत्पत्तिर्ज्ञोऽत इत्यपि ॥ २,२.२९१ ॥
इहैवोक्ता नचाभूतभावस्तत्रापि कथ्यते ।
अनादिकर्मणा बद्धो जीवः संसारमण्डले ॥ २,२.२९२ ॥
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।
न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ॥ २,२.२९३ ॥
जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ।
वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ॥ २,२.२९४ ॥
मनोऽभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ।
सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।
व्यूह उक्तोऽन्यथानूद्य कथं दुष्टत्वमुच्यते ॥ २,२.२९५ ॥
यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।
पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥ २,२.२९६ ॥
अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥ २,२.२९७ ॥
अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ।
नारायणः श्रुतिगणतात्पर्यादवसीयते ॥ २,२.२९८ ॥
अन्धं तमः प्रविशन्ति ये त्वविद्यामुपासते ।
ततो भूय इवाप्स्यन्ति ये तस्या नैव निन्दकाः ॥ २,२.२९९ ॥
ततो विद्यामविद्यां च यो जानात्युभयं सह ।
दोषज्ञानादतीत्यैतान्विद्ययामृतमश्नुते ॥ २,२.३०० ॥
 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥



अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।
करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥ २,३.१ ॥
स्वरूपनिर्णयायैव वचनानां परस्परम् ।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥ २,३.२ ॥
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।
एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥ २,३.३ ॥
दृष्टयुक्तयनुसारित्वमुक्तान्यार्थाविरोधतः ।
प्रसिद्धनामस्वीकारे बहुवाक्यानुवतिर्ता ॥ २,३.४ ॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।
तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥ २,३.५ ॥
उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने ।
नानाश्रुतिश्च वैचितृयं युक्तयः पूर्वपक्षगाः ॥ २,३.६ ॥
व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥ २,३.७ ॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।
अभीष्यासिद्धिसुव्यक्ती शास्त्रसिद्धिविर्पर्ययः ।
विशेषकारणं चेति सिद्धान्तस्यैव साधकाः ॥ २,३.८ ॥
प्रकृतिः पुरुषः कालो देवास्तदभिमानिनः ।
महदाद्याश्च जायन्ते पराधीनविशेषिता ।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥ २,३.९ ॥
अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥ २,३.१० ॥
मूतर्सम्पूर्णता चैव यद्यनाकाशता भवेत् ।
मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥ २,३.११ ॥
अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः ।
देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते ॥ २,३.१२ ॥
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् ।
प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ॥ २,३.१३ ॥
तथापि पूर्वसम्बन्धपरतन्त्रविशेषयुक् ।
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥ २,३.१४ ॥
प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।
ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ॥ २,३.१५ ॥
कालप्रवाह एवैको नित्यो नतु विशेषवान् ।
पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी ॥ २,३.१६ ॥
सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ।
प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ॥ २,३.१७ ॥
पुमांसो देहसम्बन्धात्सृष्टिमन्त इतीरिताः ।
एवं प्रलयकालेऽपि प्रतिभातपरावरः ॥ २,३.१८ ॥
मुख्यावायुर्नित्यसमः शरीरोत्पत्तिकारणात् ।
पराधीनविशेषेण जनिमानेव शब्दितः ॥ २,३.१९ ॥
नैव किञ्चित्ततो जन्मवर्जितं परमादृते ।
पराधीनविशेषत्वे जन्मनः स्थूलताभवः ॥ २,३.२० ॥
पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ।
रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् ॥ २,३.२१ ॥
प्रधनस्य च वेदस्य वेदस्यापीश्वरेच्छया ।
व्यक्तिर्नाम विशेषोऽस्ति तस्मात्तद्वशतैव हि ॥ २,३.२२ ॥
उत्पत्तिरत्र कथिता स्वतन्त्रत्वात्परात्मनः ।
नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोऽपरम् ॥ २,३.२३ ॥
अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ।
कृत्वा भोगान्प्रदायैव चैक्यमापादयेत्पुनः ॥ २,३.२४ ॥
अत ईशवशं सर्वं चेतनाचेतनं जगत् ।
अविभागं विभागाय यदा नयति केशवः ।
किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥ २,३.२५ ॥
एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना ।
तद्योऽहमितिपूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥ २,३.२६ ॥
न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते ।
प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते ।
एतमानन्दमित्यन्या परमं साम्यमित्यपि ॥ २,३.२७ ॥
इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २,३.२८ ॥
उपसम्पद्य तज्ज्योतिः स्वरूपेणाभिपद्यते ।
तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी ॥ २,३.२९ ॥
आचक्ष्व मे मोक्षं धीरा यं प्रवदन्ति तम् ।
इत्यक्त आह वाग्देवी परं मोक्षं प्रजापतेः ॥ २,३.३० ॥
शाखां शाखां महानद्यः संयान्ति परितःस्रवाः ।
धानापूपा मांसकामाः सदा पायसकर्दमाः ॥ २,३.३१ ॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ॥ २,३.३२ ॥
प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ।
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥ २,३.३३ ॥
भेददृष्टयाभिमानेन निःसङ्गेनापि कमर्णा ।
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ २,३.३४ ॥
स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिता ।
जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ २,३.३५ ॥
ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ।
यत्कामस्तत्सृजत्यद्धैषात्मना तत्सृजत्यपि ॥ २,३.३६ ॥
सहैव ब्रह्मणा कामान्भुङ्कते निस्तीर्णतद्गुणः ।
दुःखादींश्च परित्यज्य जगद्वयापारवर्जितः ॥ २,३.३७ ॥
भुङ्क्ते भोगान्सहैवोच्चानित्याद्यागममानतः ।
मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ॥ २,३.३८ ॥
जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ।
मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।
इति चेत्साध्यधर्मोऽयं सन्नसन्वा नवोभयम् ॥ २,३.३९ ॥
यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।
नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥ २,३.४० ॥
न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।
अनुमानेन चेत्सैव ह्यनवस्था भविष्यति ॥ २,३.४१ ॥
नचागमस्तदर्थोऽस्ति नासदासीन्न तद्वदेत् ।
परिशेषादनिर्वाच्यं यदि सिद्धयेत्परात्मनः ॥ २,३.४२ ॥
अनिर्वाच्यत्वमेव स्यात्परिशिष्टो ह्यसौ तदा ।
नचान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥ २,३.४३ ॥
न च प्रत्यक्षमात्रास्ति नचार्थापत्तिरिष्यते ।
बाधायोगात्सत इति बाधाभावत एव हि ॥ २,३.४४ ॥
विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ।
न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते ॥ २,३.४५ ॥
बाधायोगः सत इति व्याप्तिरेषा क्व दृश्यते ।
कश्चायं बाध उद्दिष्टो न हि नाशोऽसतो भवेत् ।
निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥ २,३.४६ ॥
नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।
यदि बाधस्तदासत्त्वं तेनैवाङ्गीकृतं पुनः ॥ २,३.४७ ॥
प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।
निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥ २,३.४८ ॥
न चोपमा भवेदत्र प्रत्यक्षात्सत्त्वमेव च ।
शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥ २,३.४९ ॥
अनुभूतिविरोधेन कथमेकत्वमुच्यते ।
किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते ॥ २,३.५० ॥
सर्वज्ञो भगवान्विष्णुः सर्वशक्तिरिति श्रुतः ।
अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥ २,३.५१ ॥
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ।
अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥ २,३.५२ ॥
स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ।
यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥ २,३.५३ ॥
एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।
न चेदेकममानं तद्द्वयमप्यत्र नो भवेत् ॥ २,३.५४ ॥
धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।
नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात् ॥ २,३.५५ ॥
न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ।
येन मानेन चापेयं भेदस्तेनावगम्यते ॥ २,३.५६ ॥
सर्वज्ञानमयैवेशो यद्युपेयः कथञ्चन ।
सर्वज्ञथ्वगुणेनैव तया भेदोऽवगम्यते ॥ २,३.५७ ॥
न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।
न हि बाधः क्वचिद्दृष्टो दुःखाद्यनुभवस्य तु ॥ २,३.५८ ॥
यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।
अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥ २,३.५९ ॥
श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ।
तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥ २,३.६० ॥
न च बाधविशेषोऽस्ति यदबाधितमेव तत् ।
बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते ॥ २,३.६१ ॥
कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना ।
भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ।
एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥ २,३.६२ ॥
भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ।
स चेत्साक्षी क्वचिद्दुष्यः कथं निर्णय ईयते ॥ २,३.६३ ॥
विशेषा सर्व एवैते साक्षिप्रत्ययगोचराः ।
ऊरीकृत्य च तान्सर्वान्व्यवहारः प्रवर्तते ।
साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ॥ २,३.६४ ॥
तस्मात्सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।
साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव नः ॥ २,३.६५ ॥
शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।
उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ।
अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ॥ २,३.६६ ॥
तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ।
सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते ॥ २,३.६७ ॥
अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।
पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥ २,३.६८ ॥
सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपिचाभिदाम् ।
आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ॥ २,३.६९ ॥
स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्टते ।
सादृश्यं च विशेषेण जडानां द्वयमेव तु ।
भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना ॥ २,३.७० ॥
ईशरूपक्रियाणां च गुणानामपि सर्वशः ।
तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥ २,३.७१ ॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ।
इति श्रुतेर्नोभयं च भेदाभेदाख्यमिष्यते ॥ २,३.७२ ॥
एकमेवाद्वितीयं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ २,३.७३ ॥
इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ।
इवोभये च सादृश्य इति वाक्शब्दनिर्णये ॥ २,३.७४ ॥
भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः ।
चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥ २,३.७५ ॥
न केनचिदभेदोऽस्ति भेदाभेदोऽपिवा क्वचित् ।
समुदायमृते विष्णोः स्वगुणादीन्विनापि वा ॥ २,३.७६ ॥
इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ।
अभेदश्रुतयोऽ ंशत्वात्सादृश्यं चांशतास्य तु ॥ २,३.७७ ॥
अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च ।
विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् ॥ २,३.७८ ॥
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ।
स एव चेत्स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥ २,३.७९ ॥
सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।
सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥ २,३.८० ॥
कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।
धरादेव्येवमेवैको भगवान्विष्णुरव्ययः ।
नानावताररूपेण स्थितः पूर्णगुणः सदा ॥ २,३.८१ ॥
विण्मूत्राक्ष्यादिमानिन्यो यथापभ्रष्टदेवताः ।
सूर्यादिभ्यस्तथैवायं संसारी परमात्पृथक् ॥ २,३.८२ ॥
देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः ।
अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा ॥ २,३.८३ ॥
एवमेव पराद्विष्णोः पृथक्संसारिणो मताः ।
अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः ॥ २,३.८४ ॥
न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ।
गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्नच ॥ २,३.८५ ॥
अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः ।
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ २,३.८६ ॥
न तु पुम्पादवत्पादा जीवा एते परात्मनः ।
पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।
एवं जगाद परमश्रुतिर्नारायणं परम् ॥ २,३.८७ ॥
अक्षयो भगवान्विष्णुर्लक्ष्म्यावासो लये स्थितः ।
मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥ २,३.८८ ॥
प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्ययम् ।
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ।
उत्पत्तिमादिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ॥ २,३.८९ ॥
ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ।
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ॥ २,३.९० ॥
ततो रूपं महान्नाम ब्रह्मणोऽहङ्कृतिः शिवः ।
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोऽभिधः ।
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥ २,३.९१ ॥
तत्र पूर्वतनः श्रेयान्गुणैः सर्वैः समस्तशः ।
तेभ्यश्च भगवान्विष्णुस्तदधीना इमे सदा ॥ २,३.९२ ॥
जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ।
मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥ २,३.९३ ॥
मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।
इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन्प्रभुणोदितम् ॥ २,३.९४ ॥

 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥





श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।
यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ।
करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ॥ २,४.१ ॥
विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ।
दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रता ॥ २,४.२ ॥
युक्तयः पूर्वपक्षेषु सुनिर्णीतासतु तादृशाः ।
युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥ २,४.३ ॥
 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयोऽध्यायः ॥


स्वाभाविकान्यथानामसहाभावान्यथोक्तयः ।
अविशेषो विशेषौ च सहभावो विमिश्रता ॥ ३,१.१ ॥
विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।
युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ ॥ ३,१.२ ॥
उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।
योग्यता प्रबलत्वं च विभागः कारणाभवः ।
क्ल्प्तिरन्यागतिश्चैव सिद्धान्तस्यैव साधकाः ॥ ३,१.३ ॥
बीजापूरुषयोनीनां सङ्गातिनियमोज्खितिम् ।
अथशब्देन भगवानाह कारणतश्च ताम् ॥ ३,१.४ ॥
 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥



पश्चाददृष्टयविज्ञानकालदुःखपृथग्भवाः ।
स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः ॥ ३,२.१ ॥
गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।
नानाभावः प्रलोभश्च पूर्वपक्षगाः ॥ ३,२.२ ॥
अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च ।
अमानक्ल्प्तिसन्मानव्यवस्थात्यल्पताभवाः ॥ ३,२.३ ॥
विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥ ३,२.४ ॥
वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।
सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥ ३,२.५ ॥
त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम् ।
तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥ ३,२.६ ॥
सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।
सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥ ३,२.७ ॥
संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।
स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्त्वमेव हि ॥ ३,२.८ ॥
अदृष्टे चाश्रुते भावे न भाव उपजायते ।
अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥ ३,२.९ ॥
इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।
कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥ ३,२.१० ॥
दृष्टं समानाधिकरणं दृश्यते च स च भ्रमः ।
वासनामात्रमूलत्वाज्जाग्रद्वत्स्पष्टता न च ॥ ३,२.११ ॥
भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते ।
द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥ ३,२.१२ ॥
प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।
सिद्धार्थता च वैफल्यं न तैः स्यात्तत्त्वनिर्णयः ॥ ३,२.१३ ॥
तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः ।
उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् ॥ ३,२.१४ ॥
विजिगीषुकथायां तु कथावसितिकारणम् ।
परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः ।
प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधका ॥ ३,२.१५ ॥
आश्रयव्याश्रयासिद्धी साध्यसिद्धिश्च दूषणम् ।
केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ॥ ३,२.१६ ॥
दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने ।
यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने ॥ ३,२.१७ ॥
प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ।
न्यायाभासा अमूलाः स्युर्न्यायस्यान्यस्य तौ पुनः ॥ ३,२.१८ ॥
अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।
ज्ञायते साक्षिणैवाद्वा मानबाधे न तद्भवेत् ॥ ३,२.१९ ॥
यत्साक्षिणैव मानत्वं मानानामवसीयते ।
अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत् ॥ ३,२.२० ॥
उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।
व्यभिचार्यपवादेन मानमेव भविष्यति ॥ ३,२.२१ ॥
अतो हि भोजनादीनामिष्टसाधनतानुमा ।
मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च ॥ ३,२.२२ ॥
व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ।
रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।
इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधका ॥ ३,२.२३ ॥
अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा ।
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥ ३,२.२४ ॥
व्याप्तिश्च व्यतिरेकेण तत्र तैश्चैव गम्यते ।
अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।
लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ॥ ३,२.२५ ॥
साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ।
यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ॥ ३,२.२६ ॥
यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यते ।
क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ॥ ३,२.२७ ॥
परिशेषो मिथःसिद्धिः चक्रकस्वाश्रयादयः ।
असिद्धसाधकत्वेन पञ्चावयवतां विना ।
अङ्गीकार्याः समस्तैस्तन्नियमः किंनिबन्धनः ॥ ३,२.२८ ॥
सिद्दसाधनतायां च न कथावसितिर्भवेत् ।
व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम् ॥ ३,२.२९ ॥
साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।
वैयथ्यर्मेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥ ३,२.३० ॥
अप्रयोजकता तत्र प्रथमप्रश्नदूषणम् ।
सिद्धप्रश्नादिकं यत्तदाधिक्यान्तगर्तं भवेत् ॥ ३,२.३१ ॥
अर्थापत्त्युपमाभावा अनुमान्तर्गताः क्वचित् ।
प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन च ॥ ३,२.३२ ॥
अन्यत्र खडिति प्राप्तः प्रारम्भाद्याश्च युक्तयः ।
आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥ ३,२.३३ ॥
वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।
कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः ॥ ३,२.३४ ॥
स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।
स्वन्यायैर्दूषणं च स्यात्साधितैः प्रतिवादिनः ॥ ३,२.३५ ॥
प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।
छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ।
जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् ॥ ३,२.३६ ॥
एवं संशोधितन्यायसदागमविरोधतः ।
नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ॥ ३,२.३७ ॥
विलक्षणं सदसतोरिति हि व्याहतं स्वतः ।
प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् ॥ ३,२.३८ ॥
मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो न हि ।
अविलक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः ॥ ३,२.३९ ॥
अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ।
ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः ॥ ३,२.४० ॥
इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ।
इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ॥ ३,२.४१ ॥
इत्थम्भावात्मकान्धर्मानाहुश्च श्रुतयोऽखिलाः ।
अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः ॥ ३,२.४२ ॥
यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् ।
अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा ॥ ३,२.४३ ॥
देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।
सर्वधर्मोज्ज्ञितस्यास्य किं शास्त्रेणाधिगम्यते ॥ ३,२.४४ ॥
मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ।
अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ॥ ३,२.४५ ॥
न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ।
वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ॥ ३,२.४६ ॥
धर्मारोपोऽपि सामान्यधर्मादीनां हि दशर्ने ।
इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ॥ ३,२.४७ ॥
सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ।
तदर्थं यदि धर्माणामारोपः सानवस्थितिः ॥ ३,२.४८ ॥
ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।
भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यतेऽत्र हि ॥ ३,२.४९ ॥
तन्मात्रस्यान्यथा भावात्किं न स्याद्विश्वसत्यता ।
येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा ॥ ३,२.५० ॥
भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ।
भवेयुर्भ्रान्तयो नृणां नैवेशादेः कथञ्चन ॥ ३,२.५१ ॥
सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ।
प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ॥ ३,२.५२ ॥
साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ।
साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ॥ ३,२.५३ ॥
तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ।
ऐक्यागमस्य किं न स्यात्तस्याप्येतादृशं यदि ।
ऐक्यप्रामाण्यमिथ्यात्वं यदा विश्वस्य सत्यता ॥ ३,२.५४ ॥
ऐक्यागमस्य मानत्वं यद्यबाध्यमितीष्यते ।
अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥ ३,२.५५ ॥
अद्वैतहानिसामान्यान्न विशेषश्च कश्चन ।
यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥ ३,२.५६ ॥
प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।
कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ॥ ३,२.५७ ॥
मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम् ।
मानत्वेऽद्वैतहानिः स्यादमानत्वेऽप्यमोक्षता ॥ ३,२.५८ ॥
विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।
अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिरतोऽन्यथा ॥ ३,२.५९ ॥
अमुक्तत्वं तथा काले कालाधीना हि मुक्तता ।
काल एवागमोऽप्याह मुक्तिं कालनिवर्तने ।
मुक्तेरपि निवृत्तिः स्यात्संसारित्वमतो भवेत् ॥ ३,२.६० ॥
क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।
देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।
मम देह इति ह्येव न देहोऽहमिति प्रमा ॥ ३,२.६१ ॥
उपचारश्च कृष्णोऽहमिति कर्दमलेपने ।
वस्त्रस्य यद्वदेवं स्याद्यद्युपाधिकृतं तदा ।
स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ॥ ३,२.६२ ॥
कथं च भेदो देहादेरात्मनो न प्रमीयते ।
जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।
भयाभयस्वभोगादौ कारणानि विजानते ॥ ३,२.६३ ॥
अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।
अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥ ३,२.६४ ॥
यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।
व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥ ३,२.६५ ॥
भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् ।
भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥ ३,२.६६ ॥
अर्थान्यथानुभवतः प्रतिपादयितुं क्षमाः ।
लोकास्ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥ ३,२.६७ ॥
शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् ।
कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥ ३,२.६८ ॥
आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।
विशेषं गमयेदेव कथं शक्तिग्रहोऽन्यथा ॥ ३,२.६९ ॥
अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् ।
विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ॥ ३,२.७० ॥
शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत् ।
यदि शक्तिग्रहोऽन्यत्र कथं स स्यात्तदग्रहे ॥ ३,२.७१ ॥
सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।
सामान्यवर्जितं वस्तुस्वरूपं गमयेत्कथम् ॥ ३,२.७२ ॥
न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।
स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥ ३,२.७३ ॥
सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।
किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ।
स्यादुत्तरं ततोऽन्यच्चेत्तदेव स्वयमेव नः ॥ ३,२.७४ ॥
एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत् ।
तस्य सामान्यतो ज्ञानं विना स च भवेत्कुतः ॥ ३,२.७५ ॥
अतो विशेषसामान्यरूपं सर्वमपीष्यते ।
व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ॥ ३,२.७६ ॥
नचैकधर्मता तेन पदार्थानां परस्परम् ।
धर्माणां भेददृष्टयैव तत्सादृश्यस्य दर्शनात् ॥ ३,२.७७ ॥
अतः सर्वपदार्थाश्च सामान्यात्साक्षिगोचराः ।
सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ॥ ३,२.७८ ॥
किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः ।
शब्दशक्तिग्रहश्च स्यात्तत्तत्सादृश्यमानतः ॥ ३,२.७९ ॥
प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ।
तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ॥ ३,२.८० ॥
आधिक्यमनुभूतात्तु यदातीतत्वमिष्यते ।
मानता च कथं न स्यात्स्मृतेर्बाधश्च नात्रहि ॥ ३,२.८१ ॥
मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ।
अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ॥ ३,२.८२ ॥
न च सा स्मृतिमात्रार्धा तदिदन्त्वग्रहैकतः ।
अतो न वतर्मानैकनियमः स्याद्ग्रहेऽक्षजे ॥ ३,२.८३ ॥
न च प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् ।
मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ॥ ३,२.८४ ॥
मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ।
ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते ॥ ३,२.८५ ॥
मानामातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित् ।
स्वप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ॥ ३,२.८६ ॥
जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।
अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च ॥ ३,२.८७ ॥
आत्मवत्क्वचिदात्मा च स्यादेव भ्रमगोचरः ।
एतावता न मिथ्यासौ स्वप्ने जागरिते तथा ॥ ३,२.८८ ॥
यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ।
अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः ॥ ३,२.८९ ॥
न च काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च ।
अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ॥ ३,२.९० ॥
किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।
अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता ।
वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥ ३,२.९१ ॥
भ्रान्तित्वभ्रान्तता चेत्स्यात्कथं नाभ्रान्तिसत्यता ।
अशेषदोषदुष्यं तन्मतं हेयं बुभूषिभिः ॥ ३,२.९२ ॥
येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।
भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥ ३,२.९३ ॥
उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति ।
ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् ॥ ३,२.९४ ॥
अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा ।
निमित्तमैश्वरी मुख्यं निर्मितं त्रातमेव च ॥ ३,२.९५ ॥
ताभ्यां सह पृथक्चैव मायामात्रमितीर्यते ।
उभाभ्यां मातमैश्वर्या त्रातं सह पृथक्ततः ॥ ३,२.९६ ॥
प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।
धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥ ३,२.९७ ॥
चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।
तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥ ३,२.९८ ॥
मनोविकारा विषयाः स्वाप्ना यद्बह्यवन्न ते ।
स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥ ३,२.९९ ॥
क्वचित्स्पष्टा अपि स्युष्ये वासना मानसी च सा ।
ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया ॥ ३,२.१०० ॥
सृष्ट्वैव वासानभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।
वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ॥ ३,२.१०१ ॥
सुषुप्तिमोहबोधांश्च स्ववशस्तद्वशं सदा ।
जीवं नयति देवेशो नान्यः कर्तास्य कश्चन ॥ ३,२.१०२ ॥
न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः ।
सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ॥ ३,२.१०३ ॥
तद्विरुद्धं तु यत्तत्र मानं नैव भवेत्क्वचित् ।
महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥ ३,२.१०४ ॥
दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।
भवेन्मानं तदीशानात्प्रसन्नादेव नान्यथा ॥ ३,२.१०५ ॥
प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।
निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥ ३,२.१०६ ॥
यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।
जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं नचान्यथा ॥ ३,२.१०७ ॥
यो मामशेषाभ्यधिकं विजानाति स एव माम् ।
विजानात्यखिलांस्तस्य दद्यां कामान्परं पदम् ॥ ३,२.१०८ ॥
यो मामेवमसम्मूढः किं मा निन्दन्ति शत्रवः ।
इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥ ३,२.१०९ ॥
लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात् ।
महातात्पर्यमुख्यस्य विरोधादत एव हि ॥ ३,२.११० ॥
दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।
नार्थः श्रुतिपुराणादेस्तद्विरुद्धोऽखिलस्य च ।
अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ॥ ३,२.१११ ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ ३,२.११२ ॥
इत्यतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।
वर्तते तत्र तेनेशो निर्णीतोऽखिलसद्गुणः ॥ ३,२.११३ ॥
न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।
यत आभासतामेव श्रुतिरस्य वदत्यलम् ॥ ३,२.११४ ॥
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ।
छाया यथा पुंसदृशा पुमाधीना च दृश्यते ।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ॥ ३,२.११५ ॥
सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।
आभास एव पुरुषा मुक्ताश्च परमात्मनः ॥ ३,२.११६ ॥
छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।
तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि ॥ ३,२.११७ ॥
हरेर्ब्रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः ।
मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥ ३,२.११८ ॥
सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।
चेतनत्वेऽपि भिन्नास्ते तस्मादेतेन सर्वदा ।
इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ॥ ३,२.११९ ॥
आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।
तन्न युक्तं यदाभास उपाध्यायत्त ईयते ॥ ३,२.१२० ॥
उपाध्यायत्तताभावादाभासत्वविरोधतः ।
चेतनत्वेन चांशत्वात्समुदायैक्यमापतेत् ॥ ३,२.१२१ ॥
अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् ।
ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता ॥ ३,२.१२२ ॥
अतो देहाद्युपाधीनामपाये समता भवेत् ।
ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् ॥ ३,२.१२३ ॥
यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत् ।
इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।
अत एवोपमेत्येव चान्याभासविशेषिताम् ॥ ३,२.१२४ ॥
यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।
जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम् ॥ ३,२.१२५ ॥
तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।
नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥ ३,२.१२६ ॥
किञ्चित्सुखादिसादृश्यमपीशेनेसुरानृते ।
तत आभासते नित्यं तद्वदाभासतेऽपि च ॥ ३,२.१२७ ॥
भानमस्तित्वमपिचैवासमन्ताद्यतस्ततः ।
जीव आभास उद्दिष्टः सदैव परमात्मनः ॥ ३,२.१२८ ॥
न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।
तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च ।
सम्प्रकाशयतः सूत्रगतावखिलमानतः ॥ ३,२.१२९ ॥
जीवेशभेददृष्टयैव समुदायैकता कुतः ।
अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ॥ ३,२.१३० ॥
सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ।
अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान्कथम् ॥ ३,२.१३१ ॥
अनुसन्धानरहितमैक्यं चेदेकता न तत् ।
चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ॥ ३,२.१३२ ॥
अनुसन्धानरहितसमुदायैक्यमेव चेत् ।
चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः ॥ ३,२.१३३ ॥
मुक्तौ स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।
सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ॥ ३,२.१३४ ॥
पश्चात्स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।
विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत् ॥ ३,२.१३५ ॥
असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः ।
समुदायैक्यमेतस्माद्दूरतोऽपाकृतं सदा ॥ ३,२.१३६ ॥
अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।
तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् ॥ ३,२.१३७ ॥
नेह नानास्ति किमपि हरयोऽयमयं हि सः ।
इत्यादिश्रुतिमानेन जीवांशाः सर्व एव च ॥ ३,२.१३८ ॥
नियमेनानुसन्धानवन्तो यद्येकता स्वतः ।
अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ॥ ३,२.१३९ ॥
भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।
अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ॥ ३,२.१४० ॥
ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ।
सेशतानुपपन्नैव यदि जीवैकतास्य हि ।
अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥ ३,२.१४१ ॥
ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।
अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत् ॥ ३,२.१४२ ॥
उपजीव्यविरोधेन नैव मानत्वमेष्यति ।
अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥ ३,२.१४३ ॥
ईशत्वेऽनीशभेदेन श्रुत्या सम्यक्प्रकाशिते ।
अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥ ३,२.१४४ ॥
अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते ।
श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत् ॥ ३,२.१४५ ॥
ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि ।
इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥ ३,२.१४६ ॥
इति हि ब्रह्मतर्कोक्तिरतिहेयमतोऽखिलैः ।
बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥ ३,२.१४७ ॥
नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।
यदीशित्वविरोधि स्यात्तदेवायुक्तमञ्जसा ॥ ३,२.१४८ ॥
ईशित्वस्याविरोधेन योजयित्वाखिलाः प्रमाः ।
सिद्धेशित्वेन चायुक्तमपि हीशे न योजयेत् ॥ ३,२.१४९ ॥
मानतः प्राप्तमखिलं नामानं योजयेत्क्वचित् ।
इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥ ३,२.१५० ॥
स चाप्राकृतरूपत्वादरूपः स्वगुणशत्मकम् ।
रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥ ३,२.१५१ ॥
अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।
यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि ।
आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ॥ ३,२.१५२ ॥
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ।
ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ॥ ३,२.१५३ ॥
प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ।
नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया ॥ ३,२.१५४ ॥
तस्माद्भिन्नश्च सततमन्यज्ज्ञानं परस्य च ।
अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता ॥ ३,२.१५५ ॥
मुख्येशता परेशस्य गौणी जीवस्य सा यतः ।
इति श्रुतेः सृष्टिनाशौ तदधीनावितीरिते ।
स्वभावत्वात्स्थितेर्नैतदपेक्षेति न युज्यते ॥ ३,२.१५६ ॥
यतः स्वभावोऽखिल ईशायत्तोऽखिलस्य च ।
अव्यक्तोऽपि स्वक्तयैव भक्तानां दृश्यते हरिः ॥ ३,२.१५७ ॥
तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।
गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥ ३,२.१५८ ॥
विशेषात्मतया तेषां नित्यशक्तयात्मना तथा ।
नित्यस्थितेर्न धर्माणां क्रियादीनामनित्यता ॥ ३,२.१५९ ॥
न विशेषात्मता चेयमनित्या शक्तिरूपता ।
सैव यत्सविशेषा स्याद्विशेषोऽन्यो नचाप्ययम् ॥ ३,२.१६० ॥
स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषतः ।
विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥ ३,२.१६१ ॥
ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।
श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥ ३,२.१६२ ॥
भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।
भिन्नश्चेदनवस्था स्यादभिन्नश्चेत्पुरा न किम् ॥ ३,२.१६३ ॥
विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते ।
अभिन्नो निविर्शेषश्चेद्भेदस्तद्भेदता कुतः ॥ ३,२.१६४ ॥
अनेनानेन भिन्नोऽयमिति यत्स विशेषतः ।
भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥ ३,२.१६५ ॥
अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिना ।
तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ॥ ३,२.१६६ ॥
अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।
भेदोऽन्योन्यमभेदश्च भेदिना चेद्विशेषता ॥ ३,२.१६७ ॥
निर्विशेषे कथं भेदो भेदिनैकस्तथाभिदा ।
पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥ ३,२.१६८ ॥
भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।
अभेदाभेदिनोश्चैव किं भेदोऽभेदभेदयोः ॥ ३,२.१६९ ॥
विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् ।
कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥ ३,२.१७० ॥
ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः ।
स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥ ३,२.१७१ ॥
सच्चिदादेरपर्यायसिद्धयर्थं मायिनापि हि ।
अङ्गीकार्यो विशेषोऽयं यद्यसत्यविशेषणम् ।
पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ॥ ३,२.१७२ ॥
मायाविशेषराहित्यविशेषेण विशेषिता ।
सत्यस्यापि भवेत्सा च तथा चेदनवस्थितिः ॥ ३,२.१७३ ॥
यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा ।
लक्ष्यते चेत्तेन लक्ष्यमित्यपि स्याद्विशेषिता ॥ ३,२.१७४ ॥
पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः ।
यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ॥ ३,२.१७५ ॥
असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति ।
तदा सार्वज्ञ्यमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ॥ ३,२.१७६ ॥
यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ।
असत्त्वज्ञानतादेश्च स्यादसत्त्वादिकं तदा ॥ ३,२.१७७ ॥
अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ।
अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ॥ ३,२.१७८ ॥
अखण्डखण्डनादेवं विशेषोऽखण्डवादिना ।
खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः ॥ ३,२.१७९ ॥
अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ।
महादरेण शिरसि विशेषो धार्य एव हि ॥ ३,२.१८० ॥
निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ।
गुणानामादरेणाह तच्च नाभिहितान्वयः ॥ ३,२.१८१ ॥
यदाशेषविशेषाणमुक्तिः सामान्यतो भवेत् ।
पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ॥ ३,२.१८२ ॥
यतोऽशेषविशेषाणां वस्तुनास्त्येव चैकता ।
अतः सामान्यतो ज्ञातः पदान्तरबलात्पुनः ।
भवेद्विशेषतो ज्ञानस्तेन स्यादन्वितोक्तिता ॥ ३,२.१८३ ॥
स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः ।
अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि ॥ ३,२.१८४ ॥
यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह ।
तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥ ३,२.१८५ ॥
व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् ।
पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् ॥ ३,२.१८६ ॥
अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य न ।
यदैवानन्वितार्थस्य वचनं तैः पदैभर्वेत् ॥ ३,२.१८७ ॥
अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोऽन्वयः ।
निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥ ३,२.१८८ ॥
तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ॥ ३,२.१८९ ॥
अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते ।
कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत् ॥ ३,२.१९० ॥
अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यते ।
व्यापारश्चेत्पुनस्तेषामनुक्तावपि किं न सः ॥ ३,२.१९१ ॥
उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ।
बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।
पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ॥ ३,२.१९२ ॥
पुमानेवान्वयायैषां पश्चाद्यदि विचेष्यते ।
अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।
यततां शब्दशक्तिश्चेत्तत्र नैवान्वये कथम् ॥ ३,२.१९३ ॥
तत्कल्पनागुरुत्वादिदोषेतोऽभिहितान्वयः ।
अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ॥ ३,२.१९४ ॥
कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।
विशेषधर्ममन्विच्छन्किमित्येव हि पृच्छति ॥ ३,२.१९५ ॥
गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।
निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः ॥ ३,२.१९६ ॥
अतोऽनन्तगुणात्मैको भगवानेक एव तु ।
उच्यते सर्ववेदैश्च ते चाखिलविलक्षणाः ॥ ३,२.१९७ ॥
सर्वे सर्वगुणात्मानः सर्वकर्तार एव च ।
तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोऽपिच ॥ ३,२.१९८ ॥
तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ।
अन्यानन्दादिसादृश्यमानुकूल्यादिना परम् ॥ ३,२.१९९ ॥
पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ।
पूर्णेऽशेषनियन्ता च सुखादुतम एककलः ॥ ३,२.२०० ॥
गुणोरुसमुदायोऽयं वासुदेवः स निष्कलः ।
वासुदेवश्रुतिः सैषा गुणान्वक्ति हरेः परान् ॥ ३,२.२०१ ॥
स एवाशेषजीवस्थनिस्सङ्खयानादिकालिकान् ।
धर्माधर्मान्सदा पश्यन्स्वेच्छया बोधयत्यजः ॥ ३,२.२०२ ॥
कांश्चित्तेषां फलं चैव ददाति स्वयमच्युतः ।
न ते विशेषं कमपि प्रेरणादिकमुच्यते ।
कुर्युः कदापि तेनायं स्वतन्त्रोऽनुपचारतः ॥ ३,२.२०३ ॥
कर्माणि तानि च पृथक्चेतनान्येव सर्वशः ।
अचेतनशरीराणि स्वकर्मफलभाञ्चि च ॥ ३,२.२०४ ॥
प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।
तानि चैवमितीशस्य निस्सीमा शक्तिरुत्तमा ॥ ३,२.२०५ ॥
एकैव ब्रह्महत्या हि वराहहरिणोदिता ।
ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥ ३,२.२०६ ॥
स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः ।
प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वदा ॥ ३,२.२०७ ॥
अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि ।
संसारे पच्यमानानि कर्माण्यपि पृथक्पृथक् ॥ ३,२.२०८ ॥
तस्मादनन्तमाहात्म्यगुणपूगो जनार्दनः ।
भक्त्या परमयाऽराध्य इति पादार्थ ईर्यते ॥ ३,२.२०९ ॥
 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥


वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।
आपरोक्ष्यं भवेद्विष्णोरिति पादक्रमो भवेत् ॥ ३,३.१ ॥
युक्तितो ज्ञातवेदार्थो निरस्य समयान्परान् ।
परस्परविरोधं च प्रणुद्याशेषवाक्यगम् ॥ ३,३.२ ॥
अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः ।
बहुयुक्तिविरोधानां भानात्तत्सहितश्रुतेः ॥ ३,३.३ ॥
विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् ।
परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥ ३,३.४ ॥
देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।
विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥ ३,३.५ ॥
निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।
उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥ ३,३.६ ॥
सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।
यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥ ३,३.७ ॥
कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।
अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥ ३,३.८ ॥
सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।
यतो मोक्षादिदातासावतो जिज्ञास्य एव वः ।
इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ॥ ३,३.९ ॥
येनैव बन्धमोक्षः स्यात्स च जिज्ञासया गतः ।
सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा ॥ ३,३.१० ॥
मोक्षादिदत्वमीशस्य कथमेवावगम्यते ।
इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः ॥ ३,३.११ ॥
प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ।
किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ॥ ३,३.१२ ॥
यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ।
धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ॥ ३,३.१३ ॥
अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि ।
दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ॥ ३,३.१४ ॥
तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ।
शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ॥ ३,३.१५ ॥
मोक्षदो हि स्वतन्त्रः स्यात्परतन्त्रः स्वयं सृतौ ।
वर्तमानः कथं शक्तः परमोक्षाय केवलम् ॥ ३,३.१६ ॥
अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ।
तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः ।
अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः ॥ ३,३.१७ ॥
यमेवैष इति श्रुत्या तमेवेति च सादरम् ।
शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥ ३,३.१८ ॥
य एनं विदुरमृता इत्युक्तस्तु समुद्रगः ।
तदेव ब्रह्म परममिति श्रुत्यावधारितः ॥ ३,३.१९ ॥
यतः प्रसूतेति ततः सृष्टिमाह ततो हरिः ।
शास्त्रयोनिर्नचान्योऽस्ति मुख्यतस्त्विति गम्यते ॥ ३,३.२० ॥
शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।
समिति ह्युपसर्गेण परमुख्याथर्तोच्यते ॥ ३,३.२१ ॥
एवं परममुख्यार्थो नारायण इति श्रुतेः ।
निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥ ३,३.२२ ॥
कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।
वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ॥ ३,३.२३ ॥
अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः ।
उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥ ३,३.२४ ॥
इति शङ्कापनोदार्थं स आह करुणाकरः ।
अशक्योत्तरणत्वेऽपि ह्यागमापारवारिधेः ।
निर्णीयते मयैवायं रोमकूपलयोदिना ॥ ३,३.२५ ॥
यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः ।
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ॥ ३,३.२६ ॥
इति प्रकाशयन्विश्वपतिराह प्रमेयताम् ।
निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ॥ ३,३.२७ ॥
को नाम गतिसामान्यमनन्तागमसम्पदः ।
ज्ञानसूर्यमृते ब्रूयात्तमेकं बादरायणम् ॥ ३,३.२८ ॥
अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ।
जानन्नानुमितत्वेन ब्रूयात्तस्य प्रसादतः ॥ ३,३.२९ ॥
इति मुख्यतयाशेषगतिसामान्यवित्प्रभुः ।
प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ॥ ३,३.३० ॥
अतो निखिलवेदानां सिद्ध एवं समन्वयः ।
इति सुज्ञापितार्थोऽपि पृथक्चाह समन्वयम् ॥ ३,३.३१ ॥
तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ।
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ॥ ३,३.३२ ॥
इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ।
महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ॥ ३,३.३३ ॥
ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ।
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ॥ ३,३.३४ ॥
अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ।
प्रवृत्तः प्रथमं देवस्तत्रानन्दादयो गुणाः ।
ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥ ३,३.३५ ॥
देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।
विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥ ३,३.३६ ॥
अन्यदेवान्वदन्तीह विशेषगुणवक्तृतः ।
विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥ ३,३.३७ ॥
इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः ।
ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥ ३,३.३८ ॥
तेषामन्यगतत्वे तु न स्यात्सम्यक्समन्वयः ।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥ ३,३.३९ ॥
आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।
इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥ ३,३.४० ॥
शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।
समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥ ३,३.४१ ॥
शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।
अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥ ३,३.४२ ॥
यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागताः ।
अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥ ३,३.४३ ॥
अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।
मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥ ३,३.४४ ॥
इत्याहैवञ्च शब्दानां नारायणसमन्वये ।
सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥ ३,३.४५ ॥
विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् ।
इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥ ३,३.४६ ॥
परस्यावरताहेतुर्यः स्वयं पर एव सन् ।
सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥ ३,३.४७ ॥
अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे ।
द्वितीयो जीव एवास्ति स्वातन्त्रान्नच दूषणम् ॥ ३,३.४८ ॥
हरेरेवमशेषेण सर्वशब्दसमन्वये ।
उक्ते विरोधहीनस्य स्यात्समन्वयता यतः ।
अतोऽशेषविरोधानां कृतेशेन निराकृतिः ॥ ३,३.४९ ॥
समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ।
किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ॥ ३,३.५० ॥
तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ।
उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये ।
वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥ ३,३.५१ ॥
सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥ ३,३.५२ ॥
तथोभयात्मकं चैव पादेऽस्मिन्बादरायणः ।
आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम् ॥ ३,३.५३ ॥
पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥ ३,३.५४ ॥
विभ्रमोऽपाकृतिर्लिङ्गमनवस्थाविशेषिता ।
अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥ ३,३.५५ ॥
विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः ।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥ ३,३.५६ ॥
पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।
विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः ॥ ३,३.५७ ॥
अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥ ३,३.५८ ॥
युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥ ३,३.५९ ॥
फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।
यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥ ३,३.६० ॥
कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥ ३,३.६१ ॥
संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥ ३,३.६२ ॥
सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥ ३,३.६३ ॥
अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः ।
सिद्धान्तनिर्णये ह्येता युक्तयोऽव्याहताः सदा ॥ ३,३.६४ ॥
यथाशक्तयखिलान्वेदान्विज्ञायोपासनं भवेत् ।
तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि ॥ ३,३.६५ ॥
तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते ।
तावतोपासने योग्यो भवेदेवाखिलः पुमान् ॥ ३,३.६६ ॥
महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।
स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥ ३,३.६७ ॥
किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः ।
यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः ॥ ३,३.६८ ॥
इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।
आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात् ॥ ३,३.६९ ॥
वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् ।
इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥ ३,३.७० ॥
अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।
ध्यायन्ति च यथायोगं तथाप्या वस्तुनिर्णयात् ।
श्रवणं मननं चैव कर्तव्यं सर्वथैव हि ॥ ३,३.७१ ॥
मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।
वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् ॥ ३,३.७२ ॥
श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ।
विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये ॥ ३,३.७३ ॥
यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् ।
तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत् ॥ ३,३.७४ ॥
श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ।
अत्यशक्ये तु निद्रादौ पुनरेव समारभेत् ॥ ३,३.७५ ॥
अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ।
शृणुयाद्यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ॥ ३,३.७६ ॥
महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् ।
छिन्द्यात्स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ॥ ३,३.७७ ॥
अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः ।
विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥ ३,३.७८ ॥
स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ।
अदोषत्वस्य सिद्धयर्थं यदभेदे तदन्वयः ॥ ३,३.७९ ॥
तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये ।
मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् ।
गच्छद्दृष्टं क्वचित्तस्याप्यभावोऽनुभवोपगः ॥ ३,३.८० ॥
पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ।
नारायणेन मुक्तानामपि सम्यगिति स्थितिः ॥ ३,३.८१ ॥
भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ।
निर्दोषत्वं रमायाश्च तदनन्तरता तथा ॥ ३,३.८२ ॥
ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः ।
शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ॥ ३,३.८३ ॥
सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् ।
एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम् ॥ ३,३.८४ ॥
अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ।
इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् ॥ ३,३.८५ ॥
मूलरामायणं चैव भारतं स्मृतयोऽखिलाः ।
वैष्णवानि पुराणानि साङ्खययोगौ परावपि ॥ ३,३.८६ ॥
ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ।
अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः ॥ ३,३.८७ ॥
प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ।
मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ॥ ३,३.८८ ॥
अन्यावकाशरहितं प्रकाशयति सादरम् ।
एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् ॥ ३,३.८९ ॥
सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ।
असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ॥ ३,३.९० ॥
सम्यग्विषमविज्ञानतारतम्यानुसारतः ।
फलं भवेत्तारतम्यात्सुखदुःखात्मकं नृणाम् ॥ ३,३.९१ ॥
सम्यक्चाधिकविज्ञानात्सुखाधिक्यं भवेन्नृणाम् ।
अतो यथात्मशक्तयैव श्रवणं मननं तथा ॥ ३,३.९२ ॥
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षात्परं न प्रतिपाद्यते ॥ ३,३.९३ ॥
इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।
सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥ ३,३.९४ ॥
दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।
सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते ॥ ३,३.९५ ॥
सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ।
ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ।
स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते ॥ ३,३.९६ ॥
अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।
तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता ॥ ३,३.९७ ॥
स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।
ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ॥ ३,३.९८ ॥
कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ।
न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत् ॥ ३,३.९९ ॥
समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।
कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ॥ ३,३.१०० ॥
तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।
रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ॥ ३,३.१०१ ॥
किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।
दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ॥ ३,३.१०२ ॥
इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतम् ।
उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ॥ ३,३.१०३ ॥
द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत् ।
रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।
अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥ ३,३.१०४ ॥
हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।
तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ॥ ३,३.१०५ ॥
इत्यादिश्रुतिसन्दर्भाद्द्वेषिणस्तम ईयते ।
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विधिक्षुरत्यगात्सूनो प्रह्लादस्यानुभावतः ॥ ३,३.१०६ ॥
यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥ ३,३.१०७ ॥
निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्यघः सुकृताच्च्युतः ॥ ३,३.१०८ ॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ३,३.१०९ ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥ ३,३.११० ॥
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ ३,३.१११ ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ ३,३.११२ ॥
यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
कथं स न भवेद्द्वेष्य आलोकान्तस्य कस्यचित् ॥ ३,३.११३ ॥
यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
इत्यादिवाक्यसन्दोहाद्द्वेषिणस्तम एव तु ॥ ३,३.११४ ॥
नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।
भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत् ॥ ३,३.११५ ॥
इति तत्केन मानेन दृष्टं प्रत्यक्षवादिना ।
न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ॥ ३,३.११६ ॥
घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ।
नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते ॥ ३,३.११७ ॥
साधयन्सर्वसामान्यं कथमेव विशेषवान् ।
दृश्यन्ते पुरुषा लोके परावरविदोऽपिच ॥ ३,३.११८ ॥
अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ।
प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ॥ ३,३.११९ ॥
ज्ञानविज्ञानपारज्ञा निषिद्धयन्ते कथं नृभिः ।
दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ॥ ३,३.१२० ॥
यदि तेऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते ।
यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ॥ ३,३.१२१ ॥
वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि ।
अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते ॥ ३,३.१२२ ॥
न हि प्रयोजनं किञ्चित्परलोकनिवारणात् ।
वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् ।
स्वजीवनविरोधाय वदन्किं नाम बुद्धिमान् ॥ ३,३.१२३ ॥
प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि ।
स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः ॥ ३,३.१२४ ॥
यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।
अतीतानागतं सर्वं लोकानुभवमापयन् ।
अतः प्रत्यक्षगम्यत्वाद्वेदमात्वस्य च स्फुटम् ॥ ३,३.१२५ ॥
यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ।
यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ।
लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्धयति ॥ ३,३.१२६ ॥
अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च ।
प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥ ३,३.१२७ ॥
तद्वाक्याद्धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ।
धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥ ३,३.१२८ ॥
इति जैनाः कथं तत्स्यात्प्रमाणमनुमानतः ।
विषयान्प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।
प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता ॥ ३,३.१२९ ॥
आ समन्ताद्गमयति धर्माधर्मौ परं पदम् ।
यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ॥ ३,३.१३० ॥
एतेन कारेणेनैव तत्तन्मानत्वमिष्यते ।
स्वरूपं हि तदेतेषामन्यथासिद्धिमानतः ॥ ३,३.१३१ ॥
अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ।
स्वरूपं पुद्गलस्योक्ता दोषा आनन्दमेव च ।
न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति ॥ ३,३.१३२ ॥
मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ।
सुखस्याभावता केन न च स्यात्किं विपर्ययः ॥ ३,३.१३३ ॥
यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः ।
यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति भावता ॥ ३,३.१३४ ॥
अभावाभावता यत्स्यात्किं नश्छिन्नं तदा भवेत् ।
भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥ ३,३.१३५ ॥
निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् ।
प्रथमप्रतिपत्तिस्तु भावभावनियामिका ॥ ३,३.१३६ ॥
न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् ।
अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि ॥ ३,३.१३७ ॥
न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते ।
यदि पुद्गलविज्ञानाददुःखी स्यात्कथञ्चन ।
देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ॥ ३,३.१३८ ॥
ईशक्ल्प्त्यनुसारेण स्यात्कालादीशवादिनः ।
कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित् ॥ ३,३.१३९ ॥
अशेषदुःखविलये नेदानीं कारणं यथा ।
तथोत्तरं च नैव स्याद्दृष्टिपूर्वानुमा यतः ॥ ३,३.१४० ॥
शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।
तयैव बन्धहानिः स्यादिति किं नाम दूषणम् ॥ ३,३.१४१ ॥
स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ।
अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ।
हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम् ॥ ३,३.१४२ ॥
धर्मस्य सुखहेतुत्वमपि केनावगम्यते ।
हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥ ३,३.१४३ ॥
न च शून्यपरिज्ञानाच्छून्यभावनयापि च ।
मोक्षः कथञ्चन भवेद्यदीदानीं कथं न सः ॥ ३,३.१४४ ॥
परप्रसादनेच्छोस्तु विलम्बो नाम युज्यते ।
पुमिच्छाधीनता नो चेद्विलम्बः किङ्कृतो भवेत् ॥ ३,३.१४५ ॥
अन्यत्रापि विलम्बास्तु स्युरीशेच्छानिमित्ततः ।
अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते ।
कारणे सति कार्यस्य भावः सुनियतोऽस्य हि ॥ ३,३.१४६ ॥
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ।
विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ॥ ३,३.१४७ ॥
अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ।
भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ॥ ३,३.१४८ ॥
प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ।
इति शङ्कया न चैतस्मिन्मानमीशाप्रसादतः ॥ ३,३.१४९ ॥
श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः ।
वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् ॥ ३,३.१५० ॥
कणादयोगाक्षपादा अपीशस्य प्रसादतः ।
मुक्तिं ब्रुवाणा अप्याहुर्भोगादेव च कर्मणाम् ।
क्षयं प्राहुः कुतश्चैतत्प्रसन्ने जगदीश्वरे ॥ ३,३.१५१ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३,३.१५२ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ।
इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः ॥ ३,३.१५३ ॥
न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ।
नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ॥ ३,३.१५४ ॥
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः ।
एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ ॥ ३,३.१५५ ॥
न तस्येशे कश्चन तस्य नाम महद्यशः ।
इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ ॥ ३,३.१५६ ॥
विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।
इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः ।
समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥ ३,३.१५७ ॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ ३,३.१५८ ॥
मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ।
अमृतेशानवचनात्सर्वस्येशानतोदिता ॥ ३,३.१५९ ॥
यदि सर्वत्वमुदितमुतेश इति तद्वृथा ।
उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥ ३,३.१६० ॥
पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति ।
एतावानस्य महिमेति महिम्नो वचो हि तत् ॥ ३,३.१६१ ॥
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥ ३,३.१६२ ॥
उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ।
अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः ।
तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् ॥ ३,३.१६३ ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३,३.१६४ ॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥ ३,३.१६५ ॥
नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् ।
मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् ।
विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ॥ ३,३.१६६ ॥
विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।
नान्यः पन्था इति ह्येव निवारयति सादरम् ॥ ३,३.१६७ ॥
अन्यथोपासनमपि तमेवमितिवादिनी ।
निवारयत्यादरेण न प्रतीक इति प्रभुः ॥ ३,३.१६८ ॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ॥ ३,३.१६९ ॥
न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ।
इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः ।
उपासीत हरिं नित्यं गुणैरेव स्वयोगतः ॥ ३,३.१७० ॥
ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः ।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥ ३,३.१७१ ॥
अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।
विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥ ३,३.१७२ ॥
न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।
आभासत्वात्परेषां तदवराणां च सर्वशः ॥ ३,३.१७३ ॥
यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।
अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ॥ ३,३.१७४ ॥
न च संसारिदेवानां कालेयत्तापरे इमे ।
सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ॥ ३,३.१७५ ॥
अनारब्धकार्ये भोगेन त्वितरे इति चोदितः ।
पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ॥ ३,३.१७६ ॥
उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।
प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।
उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः ॥ ३,३.१७७ ॥
सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।
शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ॥ ३,३.१७८ ॥
सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।
पर्जन्यवद्वारुणी च तथा सञ्ज्ञा च रोहिणी ॥ ३,३.१७९ ॥
धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता ।
मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ ॥ ३,३.१८० ॥
भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।
वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ॥ ३,३.१८१ ॥
कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।
निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ॥ ३,३.१८२ ॥
वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।
च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ।
तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ॥ ३,३.१८३ ॥
तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।
पजर्न्यमित्रान्तराले तदन्ये तु ततोऽवराः ॥ ३,३.१८४ ॥
एतेभ्योऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः ।
तत्समो नास्ति परमो हरिरेव नचापरः ॥ ३,३.१८५ ॥
संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।
तदेतदखिलं प्राण आहङ्कारिक एव च ।
इन्द्रादनन्तरो दृष्टिरपि योग्यानुसारतः ॥ ३,३.१८६ ॥
सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥ ३,३.१८७ ॥
गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित् ।
विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता ॥ ३,३.१८८ ॥
समे विकल्प एव स्यात्पूर्वानुज्ञा च सर्वथा ।
तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ॥ ३,३.१८९ ॥
गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती ।
देवता भगवान्विष्णुः सर्वेषामविशेषतः ॥ ३,३.१९० ॥
तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ।
स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः ।
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ॥ ३,३.१९१ ॥
साधनेभ्योऽधिका भक्तिर्नैवान्यत्तादृशं क्वचित् ।
भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम् ॥ ३,३.१९२ ॥
स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च ।
अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ।
तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः ॥ ३,३.१९३ ॥
 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः ॥




एवमुत्पन्ननिर्दोषभगवद्दर्शनात्सदा ।
अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥ ३,४.१ ॥
देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ।
जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥ ३,४.२ ॥
सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः ।
बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥ ३,४.३ ॥
विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित् ।
गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥ ३,४.४ ॥
देवानामपि न प्रायः क्ल्प्तस्य तु कथञ्चन ।
प्राप्तह्रासो भवेत्क्वापि महता तु विकर्मणा ।
तथापि तत्क्ल्प्तमेव तस्मान्न नियमोज्खितिः ॥ ३,४.५ ॥
चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ।
प्राप्तहानिरभून्नैव क्ल्प्तहानिः यथञ्चन ॥ ३,४.६ ॥
ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा ।
भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ॥ ३,४.७ ॥
ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ।
अशुचित्वादिकं तस्य न भवेदिति तत्फलम् ।
अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ॥ ३,४.८ ॥
प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।
प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ।
उपमर्द इह प्रोक्तो देवादीनां यथाक्रमम् ॥ ३,४.९ ॥
सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः ।
न ब्रह्मदर्शिनोऽपि स्यात्फलह्रासस्तु विद्यते ॥ ३,४.१० ॥
सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ।
स्यात्काम्यविधिवैयर्थ्यमित्युक्तनियमो भवेत् ।
एवमद्यापि सम्प्रोक्तं तन्त्रभागवते स्फुटम् ॥ ३,४.११ ॥
तारतम्यं फले नो चेद्ब्रह्मादीनां कथं श्रुतिः ।
अवृजिनोऽकामहत इति मुक्तिं निगद्य च ।
आनन्दतारतम्यं च तेषां ब्रूयात्पृथक्पृथक् ॥ ३,४.१२ ॥
संसार एव चेदेतत्तारतम्यं न मुख्यतः ।
अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत् ॥ ३,४.१३ ॥
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।
इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी ॥ ३,४.१४ ॥
कामाहतिः कुतोऽन्यत्र प्राप्तकामस्य सा भवेत् ।
अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।
तदैवाकामहतता कुत एवान्यथा भवेत् ॥ ३,४.१५ ॥
चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता ।
अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ॥ ३,४.१६ ॥
यत्कामः स्वापमाप्नोति तदेवोत्थापितः कुतः ।
अवशोऽपि व्याहरति कुतः सुप्तावकामता ॥ ३,४.१७ ॥
सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।
पर्येति तत्र जक्षंश्च क्रीडन्रतिमवाप्नुवन् ॥ ३,४.१८ ॥
कामान्नी कामरूपी सन्निमान्लोकांश्च सञ्चरन् ।
आस्ते गायन्साम मुक्त इत्यादिश्रुतिसद्बलात् ॥ ३,४.१९ ॥
अकामः स्यात्कथं मुक्तः कामा येऽस्य हृदि श्रिताः ।
इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ।
आह श्रुतिर्हृदीत्येव न चेद्व्यर्थं विशेषणम् ॥ ३,४.२० ॥
हृद्येष तेषां श्रयणमिति पक्षो न भासते ।
मुक्तानां कामितामाह पृथक्छाखासु यच्छ्रुतिः ॥ ३,४.२१ ॥
अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः ।
मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ॥ ३,४.२२ ॥
अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् ।
अप्रियं वृजिनं दुःखमकं तोद इतीयर्ते ॥ ३,४.२३ ॥
तत्कारणत्वात्पापं वा वृजिनं नाम कथ्यते ।
इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये ॥ ३,४.२४ ॥
अपापत्वं च नैवास्ति यावत्संसारमस्य हि ।
आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि ॥ ३,४.२५ ॥
तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना ।
अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा ॥ ३,४.२६ ॥
कुत्रचित्कामिनः पुंसः कामाभावात्क्वचित्क्वचित् ।
इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ॥ ३,४.२७ ॥
तस्मादमुक्तसुखगं तारतम्यं पृथक्पृथक् ।
उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।
आहेति पेशलं तच्च चशब्दादेव गम्यते ॥ ३,४.२८ ॥
राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते ।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥ ३,४.२९ ॥
यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।
फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ॥ ३,४.३० ॥
निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ट इति गीयते ।
स्थितस्यानन्यथा प्राप्तेर्दृढिष्ठ इति चोदितः ॥ ३,४.३१ ॥
बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम् ।
तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥ ३,४.३२ ॥
स एक इति संसारगतमुक्तवा सुखं पुनः ।
श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् ॥ ३,४.३३ ॥
संसारगाच्च संसारगतस्यैव शताधिकम् ।
मुक्तान्मुक्तस्य युक्तं स्याच्छ्रुत्युक्तमभिवीक्षितः ॥ ३,४.३४ ॥
युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु ।
नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः ॥ ३,४.३५ ॥
यत्नश्च दृश्यते तेषां महानेव महात्मनाम् ।
यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ।
दृष्टं नियमतो नो चेन्न यत्नं कुर्यरञ्जसा ॥ ३,४.३६ ॥
कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते ।
दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।
त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥ ३,४.३७ ॥
शक्रेण वर्षकोटिश्च धूमः पीतोऽतिदुःखतः ।
वर्षायुतं च सूर्येण तपोऽवाक्छिरसा कृतम् ॥ ३,४.३८ ॥
सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना ।
पीता मयीचयो वर्षसाहस्रमतिसादरम् ॥ ३,४.३९ ॥
अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि हि ।
इत्येतदखिलं मोक्षविशेषाभावतः कथम् ॥ ३,४.४० ॥
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
इति मोक्षविशेषश्च स्वयं भगवतोदितः ॥ ३,४.४१ ॥
तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।
अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ॥ ३,४.४२ ॥
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ ३,४.४३ ॥
इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।
व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते ॥ ३,४.४४ ॥
दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते ।
भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते ।
उक्तं साधनवैशेष्यमपि सर्वत्र कथ्यते ॥ ३,४.४५ ॥
दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ।
दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च ॥ ३,४.४६ ॥
नित्ययुक्तैर्महाभागैर्विमुक्तक्लेशसाध्वसैः ।
महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ॥ ३,४.४७ ॥
अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ।
शौचस्वाध्यायसन्तोषतपस्सत्यदयान्वितैः ॥ ३,४.४८ ॥
किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ।
अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः ॥ ३,४.४९ ॥
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।
ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन ॥ ३,४.५० ॥
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥ ३,४.५१ ॥
इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥ ३,४.५२ ॥
यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः ।
ब्रह्मापि यं वेत्ति नैवेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः ॥ ३,४.५३ ॥
नमस्तेऽमिततत्त्वाय धर्मादीनां च सूतये ।
निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः ॥ ३,४.५४ ॥
नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्गाः ।
यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ ३,४.५५ ॥
अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः ।
आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ ३,४.५६ ॥
अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टृमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ ३,४.५७ ॥
सवर्स्यादौ स्मृतो ब्रह्मा तस्माद्देवादनन्तरः ।
जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ॥ ३,४.५८ ॥
न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।
मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि ॥ ३,४.५९ ॥
यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ ३,४.६० ॥
सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः ।
तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने ॥ ३,४.६१ ॥
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३,४.६२ ॥
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ३,४.६३ ॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ३,४.६४ ॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ३,४.६५ ॥
श्रद्धावाननसूयुश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभान्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ३,४.६६ ॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्खयेन योगेन कर्मयोगेन चापरे ॥ ३,४.६७ ॥
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ ३,४.६८ ॥
सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति ।
स्वात्मानं भगवान्विष्णुः सर्वरूपोऽपि सर्वदा ॥ ३,४.६९ ॥
सवर्त्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् ।
सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु ॥ ३,४.७० ॥
नतु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् ।
स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥ ३,४.७१ ॥
ब्रह्मा तु सर्वगं पश्येद्गुणानप्यतोऽधिकम् ।
नतु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ॥ ३,४.७२ ॥
मुक्तस्तु सर्वदा पश्येत्सर्वगत्वेन चापि तु ।
न रमावद्विशेषाणां दर्शनं शक्नुयात्क्वचित् ॥ ३,४.७३ ॥
स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि ।
पश्यन्त्यञ्जस्तथा वाणी विशोषांस्तावतो नतु ।
त्रैगुण्यात्परतः पश्येद्व्याप्तं शतगुणं हरिम् ॥ ३,४.७४ ॥
गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ।
पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ॥ ३,४.७५ ॥
उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ।
रुद्रदृष्टान्विशेषांश्च नैव पश्येत्कदाचन ॥ ३,४.७६ ॥
स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ।
जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः ॥ ३,४.७७ ॥
पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् ।
पश्यन्ति सोमसूर्यौ तु मनस्थं परमेश्वरम् ॥ ३,४.७८ ॥
अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा ।
बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित्क्वचित् ॥ ३,४.७९ ॥
अन्ये चैव यथायोग्यमण्डान्तर्वर्तिनं हरिम् ।
श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।
कदाचिदेव तत्रापि केचित्पश्यन्ति केशवम् ॥ ३,४.८० ॥
उमा यावदनन्तांशान्पूर्वदृष्टेभ्य एव तु ।
विशेषान्वासुदेवस्य पश्चादुक्ता विचक्षते ॥ ३,४.८१ ॥
शक्रकामादयश्चैव विशेषान्ब्रह्मणि स्थितान् ।
उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ॥ ३,४.८२ ॥
इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।
तारतम्यं विमुक्तानां साधनानां च दृश्यते ॥ ३,४.८३ ॥
साध्यसाधनवैरूप्यमदृष्टं केन कल्प्यते ।
वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च ।
सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ ॥ ३,४.८४ ॥
तारतम्यात्साधनानां साध्यतादृक्तवमीशतः ।
अवैषम्यादिहेतुः स्यात्सदैव परमेश्वरे ॥ ३,४.८५ ॥
स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः ।
अपेक्ष्यानादिवैचितृयं न दोष इति तद्वचः ।
नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ॥ ३,४.८६ ॥
अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।
मया कया विरुद्धा स्याद्राजादावपि दृश्यते ॥ ३,४.८७ ॥
त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।
मायिभ्योऽन्येन केनापि तत्किमन्यैश्च वादिभिः ॥ ३,४.८८ ॥
मायिनोऽत्रानुगम्यन्ते श्रुतहान्यश्रुतग्रहौ ।
अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोऽधिकाः ॥ ३,४.८९ ॥
निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।
स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ॥ ३,४.९० ॥
भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।
तप्यमानाः समान्दृष्ट्वा द्वेषेर्ष्यादियुता अपि ।
दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ॥ ३,४.९१ ॥
यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ।
यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते ।
अदर्शनादरत्यादिः कथं तेन निवार्यते ॥ ३,४.९२ ॥
ब्रह्मणोऽप्यरतिर्दृष्ट्वा पूर्वमेकाकिनः श्रुतौ ।
नैव रेमे स चैकाकी तसमान्न रमते क्वचित् ।
द्वितीयमैच्छत्तेनासाविति श्रुतय ऊदिरे ॥ ३,४.९३ ॥
यदीच्छा तत्र नैवास्तीत्येव तत्कल्प्यते मृषा ।
श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् ॥ ३,४.९४ ॥
तारतम्यं च कामं च श्रुतमेवातिहाय तु ।
अश्रुता समता केन कल्प्यते युक्तिमानिना ॥ ३,४.९५ ॥
किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते ।
वृथायमाग्रहः केन श्रुतहान्यश्रुतग्रहे ॥ ३,४.९६ ॥
मोक्षेऽपि तारतम्येतश्चेतनत्वात्पुरा यथा ।
इत्युक्त उत्तरं किं ते कल्पनामात्रवादिनः ॥ ३,४.९७ ॥
न च दुःखादिकं कल्प्यं निर्दुःखत्वश्रुतेर्बलात् ।
शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ॥ ३,४.९८ ॥
येनानन्द्येव भवति न शोचति कदाचन ।
किल्बिषस्पृत्पितुषणिररं हित इहेश्वरः ॥ ३,४.९९ ॥
यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह ।
इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ॥ ३,४.१०० ॥
अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते ।
तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी ॥ ३,४.१०१ ॥
श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते ।
मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ॥ ३,४.१०२ ॥
अनादियोग्यतां चैव कलिवाणीश्वरावधिम् ।
को निवारयितुं शक्तो युक्तयागमबलोद्धताम् ॥ ३,४.१०३ ॥
ब्रह्मणोऽन्यत्र आधिक्ययुक्तः कालो विवादवान् ।
कालो ह्ययं यथेत्यादि मानुमामानिनो भवेत् ॥ ३,४.१०४ ॥
अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया ।
प्रयुक्तो नैव दोषाय रुद्रादिषु च युक्तितः ॥ ३,४.१०५ ॥
उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ।
व्यक्तिः सुखस्य तु भवेन्नत्वाधिक्यं सुखस्य च ॥ ३,४.१०६ ॥
बलज्ञानाधिकत्वं च तेभ्यो हि ब्रह्मणः सदा ।
आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥ ३,४.१०७ ॥
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एधमानद्विलुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ ३,४.१०८ ॥
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीतिन्द्रः शरदस्तर्तरीति ॥ ३,४.१०९ ॥
दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ ३,४.११० ॥
तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभ्रूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥ ३,४.१११ ॥
तद्यथा पेशस्करी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयितवान्यन्नवतरं कल्याणतरं रूपं कुरुते पितृयं पितृयं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ३,४.११२ ॥
प्रयान्ति परमां सिद्धिमैहिकामुष्मिकीं द्रुतम् ।
या न प्राप्यासुरैः सर्वैरक्षया क्लेशवर्जिता ।
न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ॥ ३,४.११३ ॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ३,४.११४ ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥ ३,४.११५ ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ३,४.११६ ॥
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ ३,४.११७ ॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥ ३,४.११८ ॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३,४.११९ ॥
डम्भो दर्पोऽतिमाश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ३,४.१२० ॥
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ ३,४.१२१ ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ ३,४.१२२ ॥
द्विविधो भूतसर्गोऽत्र दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽसुरः ॥ ३,४.१२३ ॥
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः ॥ ३,४.१२४ ॥
दैत्यानां बाहुषालित्वं मात्सर्यं युद्धसत्क्रिया ।
नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः ॥ ३,४.१२५ ॥
वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते ।
शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ॥ ३,४.१२६ ॥
अनादिवैष्णवा एव देवतास्तु स्वभावतः ।
विपरीतास्ततो दैत्याः सदैवानादिकालतः ॥ ३,४.१२७ ॥
मानुषा मिश्रमतयो विमिश्रगतयोऽपि च ।
इत्यादिवाक्यसन्दर्भे ज्ञायतेऽनादियोग्यता ॥ ३,४.१२८ ॥
यद्यनादिर्विशेषो न साम्प्रतं कथमेव सः ।
अदृष्टादेव चादृष्टं स्वीकृतं सवर्वादिभिः ॥ ३,४.१२९ ॥
आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।
सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ।
अदृष्टाश्चेद्विशेषोऽयमनादित्वं कुतो न तत् ॥ ३,४.१३० ॥
नचान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ।
दृश्यते प्रत्यभिज्ञैव बहुरूपेषु दृश्यते ॥ ३,४.१३१ ॥
बहुत्वं च विशेषेण न भेदेन कथञ्चन ।
प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्यदृष्टयः ॥ ३,४.१३२ ॥
भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ।
पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ॥ ३,४.१३३ ॥
एवं बृहत्संहितायां वचनं न पुराणगम् ।
लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ॥ ३,४.१३४ ॥
अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ।
निषेद्धुं शक्नुवाद्येव वेदरोधाय शक्नुयात् ॥ ३,४.१३५ ॥
न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् ।
वाक्यं क्वचिद्धि सम्मुग्धदर्शनं तत्र गम्यते ॥ ३,४.१३६ ॥
अपरीक्षितमेवात्र वेधादिकमधीशितुः ।
परीक्षादर्शने नैव दृश्यते केनचित्क्वचित् ॥ ३,४.१३७ ॥
निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ।
निर्दोषमेव रुद्रोऽद्राङ्निर्दोषं तं पुरन्दरः ॥ ३,४.१३८ ॥
निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ।
अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः ।
इति बर्कुश्रुतेश्चैव सदोषं नास्य दर्शनम् ॥ ३,४.१३९ ॥
अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा ।
अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ।
इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ॥ ३,४.१४० ॥
अपरीक्षितदृष्टयैव सदोषो दृश्यते हरिः ।
परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित् ।
इति पैङ्गिश्रुतिश्चाह प्रमाणं हि परीक्षितम् ॥ ३,४.१४१ ॥
न परीक्षानवस्था स्यात्साक्षिसिद्धे त्वसंशयात् ।
मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने ।
सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ॥ ३,४.१४२ ॥
इच्छा ज्ञानं सुखं दुःखभयाभयकृपादयः ।
साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान्क्वचित् ।
यत्क्वचिद्व्यभिचारी स्याद्दर्शनं मानसं हि तत् ॥ ३,४.१४३ ॥
मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा ।
प्रामाण्यं सुगृहीतं स्यात्तत्परीक्षितदर्शनम् ॥ ३,४.१४४ ॥
न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते ।
नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् ॥ ३,४.१४५ ॥
स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् ।
ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ॥ ३,४.१४६ ॥
दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा ।
निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥ ३,४.१४७ ॥
अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् ।
साक्षिणा निश्चितं यत्र तत्प्रामाण्यस्वलक्षणम् ॥ ३,४.१४८ ॥
न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः ।
नचैवाखिलमानानि निश्चिनोत्यखिलो जनः ॥ ३,४.१४९ ॥
तस्मादनुभवारूढं किमर्थमुपलप्यते ।
दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥ ३,४.१५० ॥
तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् ।
अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥ ३,४.१५१ ॥
तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।
उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥ ३,४.१५२ ॥
लौकिके व्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता ।
अवतारादिदष्टौ स्यादागमस्योपजीव्यता ॥ ३,४.१५३ ॥
आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते ।
न चेत्स्यात्दोषवानन्यः शास्त्रसिद्धं हि लक्षणम् ॥ ३,४.१५४ ॥
कस्यचिद्दोषवत्त्वं स्यादितिमात्रेऽक्षजं भवेत् ।
न विष्णोर्देषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ॥ ३,४.१५५ ॥
केचित्पश्यन्ति दोषानित्यत्रापि स्यान्नचाक्षजम् ।
पौराणं वाक्यमेवात्र तच्छ्रुत्यैव विरुद्धयते ॥ ३,४.१५६ ॥
पुराणस्योपजीव्यश्च वेद एव नचापरः ।
तद्विरोधे कथं मानं तत्तत्र च भविष्यति ॥ ३,४.१५७ ॥
अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् ।
यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् ॥ ३,४.१५८ ॥
यावच्छक्ति परीक्षायामुपजीव्यस्य बाधने ।
दोषो नाशोधिते दोष उपजीव्यत्वमस्वलम् ॥ ३,४.१५९ ॥
भ्रमेऽप्यभ्रमभागोऽस्ति तन्मात्रमुपजीव्य हि ।
बाधकज्ञानवृत्तिः स्यान्नचैवं सुपरीक्षिते ।
सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः ॥ ३,४.१६० ॥
कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् ।
विहाय यस्मात्कस्माच्चित्स्वरूपस्यैव चेद्यदि ॥ ३,४.१६१ ॥
उपजीव्यत्वमेतस्माद्व्यावृत्तं यावता भवेत् ।
तावतैवोपजीव्यत्वं स्वरपस्यैव न क्वचित् ॥ ३,४.१६२ ॥
सर्वलक्षणयुक्तं तु स्वरूपं यदि भण्यते ।
अस्तु नो नैव हानिः स्यात्स्वपक्षश्चायमञ्जसा ॥ ३,४.१६३ ॥
यस्मादन्वित एवार्थः शब्दानामपि सर्वशः ।
विशेषसामन्यतया स्वरूपमखिलं भवेत् ॥ ३,४.१६४ ॥
पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ।
व्यावर्तयन्ति तद्रूपं चैत्रमात्रद्विनैव हि ॥ ३,४.१६५ ॥
ब्रह्मणो निर्विशेषत्वाद्व्यावर्तयति किं पुनः ।
यस्मात्कस्माच्चिदप्यर्थात्तावच्चेत्सिद्धसाधनम् ॥ ३,४.१६६ ॥
चिन्मात्रत्वं च नैवेष्यमविशेषत्ववादिनः ।
तावन्मात्रं यदीष्यं स्यात्सर्वज्ञत्वं कुतो न तत् ॥ ३,४.१६७ ॥
चिन्मात्राभेदसाध्येऽपि सिद्धं तत्प्रतिवादिनः ।
स्वाभेदाङ्गीकृतेरेव चित्त्वं स्वस्यापि यन्मतम् ॥ ३,४.१६८ ॥
सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्नहि ।
इति चेच्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम् ॥ ३,४.१६९ ॥
स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः ।
स्वशब्दोऽपि परापेक्षस्तस्माद्व्यावृत्तिरेव हि ।
स्वशब्दार्थ इति प्रोक्तः स्वरूपं नाम किं न चेत् ॥ ३,४.१७० ॥
रूपशब्देन पूर्णत्वात्तच्च सामान्यतावचः ।
न स्वरूपाभिधायि स्याद्वैयर्थ्यं स्वरवस्य यत् ॥ ३,४.१७१ ॥
चेतनस्य स्वभावो हि चैतन्यमिति गीयते ।
तस्माद्विशेषबाहुल्यं चैतन्यस्य विशेषतः ॥ ३,४.१७२ ॥
न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् ।
ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र च न प्रमा ॥ ३,४.१७३ ॥
ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोज्यतः ।
हीनं भोजनमेव स्यात्ताडनं कर्तृताड्यतः ॥ ३,४.१७४ ॥
नित्यत्वात्तादृशं च स्यादिति चेन्नित्यवागपि ।
वाच्यवक्तृविहीना स्यान्नहि सा चैव तादृशी ॥ ३,४.१७५ ॥
द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा ।
नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ॥ ३,४.१७६ ॥
न हि वक्तृविहीना च वाच्यहीनापि वाक्क्वचित् ।
ज्ञातृज्ञेयविहीनं च ज्ञानमेवं न तद्भवेत् ॥ ३,४.१७७ ॥
न हि नित्योऽपि वक्तास्ति वाक्यवाच्यविवर्जितः ।
ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ॥ ३,४.१७८ ॥
किञ्च सर्वविलोपश्च केन मानेन गम्यते ।
सर्वेण सह तद्वाक्यामर्थश्च यदि गृह्यते ।
तदभावेन सर्वस्य नापलापो भवेत्तदा ॥ ३,४.१७९ ॥
न गृह्यते चेद्तन्न्यायादपलापो न हि क्वचित् ।
उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते ॥ ३,४.१८० ॥
उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ।
श्रुत्यादौ पूर्वपूर्वं च ब्रह्मतर्कविनिर्णयात् ॥ ३,४.१८१ ॥
प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ।
विरुद्धयन्ते नचार्थोऽस्ति यत्र लिङ्गविरोधिता ॥ ३,४.१८२ ॥
स एवार्थः कथं ग्राह्य उपपन्नेऽविरोधिनी ।
मुख्यार्थे विद्यमाने तु क्व सावर्ज्ञ्यं निषिद्धयते ॥ ३,४.१८३ ॥
अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकायर्मेव हि ।
अपलापोऽपि सर्वस्य न कथञ्चन युज्यते ॥ ३,४.१८४ ॥
अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा ।
मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते ॥ ३,४.१८५ ॥
ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ।
तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ॥ ३,४.१८६ ॥
तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः ।
कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ॥ ३,४.१८७ ॥
बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ।
न च स्वभाव एवायं भयपूर्वप्रवृत्तितः ।
कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ॥ ३,४.१८८ ॥
तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा ।
फलवत्त्वे प्रमाणं चेत्तत्र ज्ञस्य समं हि तत् ॥ ३,४.१८९ ॥
निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥ ३,४.१९० ॥
शुभेनानन्दवृद्धि स्याद्घ्रासश्चैवाशुभेन हि ।
ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः ॥ ३,४.१९१ ॥
उपास्ते स य आत्मानं क्षीयते नास्य कर्म ह ।
अस्माद्धयेवात्मनो यद्यत्कामयेत्सृजते च तत् ॥ ३,४.१९२ ॥
अविद्वान्बहुकर्मापि ह्यन्तवत्फलमाप्नुयात् ।
यदेव विद्यया कुर्यात्तदेव ह्यतिवीर्यवत् ।
इत्यादिवाक्यसामर्थ्यात्तारतम्यं विमुक्तिगम् ॥ ३,४.१९३ ॥
नचात्रोपासकस्यैव फलमक्षयमुच्यते ।
न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् ।
ज्ञानद्वारेण चेत्तस्य नास्मत्पक्षप्रतीपता ॥ ३,४.१९४ ॥
ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं नचान्यथा ।
पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ॥ ३,४.१९५ ॥
प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।
मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्नहि ॥ ३,४.१९६ ॥
ज्ञानात्पूर्वाणि सर्वाणि शुभानि ज्ञानसिद्धये ।
अकाम्यानि निषिद्धानि ज्ञानरोधाय भुक्तये ॥ ३,४.१९७ ॥
योग्यताया बलाद्यच्च शुभबाहुल्यमादितः ।
ज्ञानबाहुल्यमेवैतत्कुर्यान्नान्यस्य कारणम् ॥ ३,४.१९८ ॥
ज्ञानस्य भक्तिभागत्वाद्भक्तिर्ज्ञानमितीर्यते ।
ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ॥ ३,४.१९९ ॥
परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा ।
स्नेहयोगोऽपि तद्वत्स्याद्विशेषो ज्ञानगोचरः ॥ ३,४.२०० ॥
इत्याभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।
वदन्ति श्रुतयः सोऽयं विशेषोऽपि ह्युदीर्यते ॥ ३,४.२०१ ॥
भक्तिर्ज्ञानमिति क्वापि न हि द्वेषयुता दृशिः ।
पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥ ३,४.२०२ ॥
चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।
संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ॥ ३,४.२०३ ॥
मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् ।
नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ।
काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ॥ ३,४.२०४ ॥
द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ।
इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ॥ ३,४.२०५ ॥
असन्मुक्तेः कारणं च मुक्तावित्यत्र केशवः ।
मुक्तिशब्दोदितो मोक्षं स्वभक्तानां करोति यत् ॥ ३,४.२०६ ॥
द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम् ।
भक्तया प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।
वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥ ३,४.२०७ ॥
यदि द्वेषेण मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः ।
स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् ।
द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ॥ ३,४.२०८ ॥
यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ।
प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ॥ ३,४.२०९ ॥
वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ।
बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ॥ ३,४.२१० ॥
तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च ।
विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा ।
इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ॥ ३,४.२११ ॥
महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् ।
याति सर्वार्थरूपं हि महातात्पर्यमिष्यते ॥ ३,४.२१२ ॥
वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः ।
सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ।
अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् ॥ ३,४.२१३ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ३,४.२१४ ॥
भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ।
ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी ॥ ३,४.२१५ ॥
भक्तया प्रसन्नो भगवान्दद्याज्ज्ञानमनाकुलम् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥ ३,४.२१६ ॥
नाहं वेदैर्न तपसा न दानेन नचेज्यया ।
शक्य एवंविधो द्रष्टुं प्रदद्यान्मुक्तिमेतया ॥ ३,४.२१७ ॥
भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्युं च परन्तप ॥ ३,४.२१८ ॥
इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते ।
न च प्रसादमाप्नोति द्वेषाद्भक्त्या तमाप्नुयात् ।
इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥ ३,४.२१९ ॥
ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् ।
त एव दृष्टवैलोम्यादङ्गीकार्या नचापरम् ॥ ३,४.२२० ॥
अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते ।
दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥ ३,४.२२१ ॥
अनुक्ता अपिच ग्राह्या महातात्पर्यशक्तितः ।
एवं बृहत्संहितावाक्सिद्धान्तो हि तदीरितः ॥ ३,४.२२२ ॥
तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।
कर्तव्यैषापि तद्भक्तिर्लोकवेदानुसारतः ॥ ३,४.२२३ ॥
यो हि भक्तः प्रधाने स्यात्तदीयेष्वपि भक्तिमान् ।
दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ॥ ३,४.२२४ ॥
व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते ।
भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥ ३,४.२२५ ॥
तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।
विष्णुप्रसादानुसारात्कार्या दोषस्तदन्यथा ॥ ३,४.२२६ ॥
स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते ।
तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥ ३,४.२२७ ॥
लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्राङ्गिरस्सुताः ।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥ ३,४.२२८ ॥
तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।
सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ॥ ३,४.२२९ ॥
तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ।
इति षाड्गुण्यवचनादप्येषोऽर्थोऽवसीयते ॥ ३,४.२३० ॥
हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ।
हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥ ३,४.२३१ ॥
तत्पूजाविहितत्याग इति मुक्तेः क्रमेण हि ।
नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः ॥ ३,४.२३२ ॥
इति प्रवृत्तवचनं साधनस्य विनिर्णये ।
प्रवृत्ते पञ्चरात्रे हि साधनस्यातिनिश्चयः ॥ ३,४.२३३ ॥
हरिद्वेषो न शुभद ;सद्द्वेषत्वाद्यथा गुरोः ।
क्रमाद्भक्तिर्हरिप्रीतिकारणं तत्प्रियौपगा ।
भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ॥ ३,४.२३४ ॥
प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ।
प्रीतिदैव हरेर्यस्माद्भक्तिः सा स्वोपगा यथा ॥ ३,४.२३५ ॥
इति वा ज्ञानकर्मादिफलं चैषु क्रमोपगम् ।
स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ॥ ३,४.२३६ ॥
अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः ।
आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ॥ ३,४.२३७ ॥
पुण्यमेवामुमापानोति न देवान्पापमाप्नुयात् ।
इत्यादिश्रुतयो मानमुक्तेऽर्थे युक्तयोऽपराः ॥ ३,४.२३८ ॥
उपासनाधर्मफलं यतो देहान्तरे स्थितिः ।
वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः ॥ ३,४.२३९ ॥
प्रेरयन्ति हि ते जीवान्पुण्यपापेषु नित्यशः ।
अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः ॥ ३,४.२४० ॥
हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ।
हरिपूजेति चोद्देशात्कथं न शुभमाप्नुयुः ॥ ३,४.२४१ ॥
अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ।
सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः ॥ ३,४.२४२ ॥
देवा एव हि देवानां विशिष्टा विनियामकाः ।
ब्रह्मा त्वखिलदेवानां नराणां च नियामकः ।
अतः सर्वगुणानेष प्रापनोत्यधिकमन्यतः ॥ ३,४.२४३ ॥
द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।
देवानामन्यगं चापि तेषु यद्ब्रह्मणो हि तत् ॥ ३,४.२४४ ॥
बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ।
लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ॥ ३,४.२४५ ॥
एवञ्च कलिपूर्वाणामसुराणां महत्फलम् ।
अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ॥ ३,४.२४६ ॥
शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।
क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः ॥ ३,४.२४७ ॥
प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।
इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ॥ ३,४.२४८ ॥
यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ।
शुभाशुभेभ्य एवञ्च कर्तुश्च स्याद्यथोदितम् ॥ ३,४.२४९ ॥
तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः ।
मानुषोत्तममारभ्य देवास्तु निरयं विना ॥ ३,४.२५० ॥
असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः ।
इति तत्त्वविवेकोक्तं स्वयं भगवता वचः ॥ ३,४.२५१ ॥
ज्ञानदा अपिचाचार्या विशेषात्फलमाप्नुयुः ।
मुक्तावष्टगुणं शिष्याद्गुरुरापनोति शोभनम् ॥ ३,४.२५२ ॥
तद्गुरुर्द्विगुणं तस्मात्सार्धं तावत्ततोऽपरे ।
देवाः सहस्रगुणितं क्रमात्तस्माद्यथोत्तरम् ॥ ३,४.२५३ ॥
ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।
इत्याह भगवाञ्छास्त्रे गुरुवृत्ताभिधे स्वयम् ।
युक्तं च तन्न गोदाता गोमात्रफलमाप्नुयात् ॥ ३,४.२५४ ॥
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ३,४.२५५ ॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ।
इत्याह भगवानेवमपि पात्रमपेक्ष्यते ॥ ३,४.२५६ ॥
एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।
ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते ॥ ३,४.२५७ ॥
 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयोऽध्यायः ॥


समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः ॥ ४,१.१ ॥
नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् ।
चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥ ४,१.२ ॥
आवृत्तिर्वेति सन्देहे कर्तव्याऽवृत्तिरेव हि ।
उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ॥ ४,१.३ ॥
लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् ।
शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥ ४,१.४ ॥
सार्द्धं परार्द्धं विष्णोस्तु गुणान्भक्तया सदोद्यतः ।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥ ४,१.५ ॥
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ।
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम् ॥ ४,१.६ ॥
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् ।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥ ४,१.७ ॥
ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपऽदयः ।
अपश्यन्परमं विष्णुं तत्प्रसादेधिताः सदा ।
इत्युक्तं विष्णुना साक्षाद्ग्रन्थे सत्तत्वसञ्ज्ञिते ॥ ४,१.८ ॥
आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ॥ ४,१.९ ॥
विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते ।
इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः ॥ ४,१.१० ॥
ओमात्मा भगवान्विष्णुरात्मानन्दोऽक्षरः स्वराट् ।
विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ॥ ४,१.११ ॥
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ ४,१.१२ ॥
इति भागवते चैव तस्मादात्मा जनार्दनः ।
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ॥ ४,१.१३ ॥
तथैवोपासते सन्तस्तथैवोपदिशन्ति च ।
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ।
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥ ४,१.१४ ॥
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥ ४,१.१५ ॥
इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।
इति ध्येयः सर्वदैव भगवान्विष्णुरव्ययः ॥ ४,१.१६ ॥
प्रतीकविषयत्वेन न कार्या विष्णुभावना ।
प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनथर्दा ॥ ४,१.१७ ॥
योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ ४,१.१८ ॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणेशापहारिणा ॥ ४,१.१९ ॥
योऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा ॥ ४,१.२० ॥
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।
चेतनाचेतनं वान्यद्ध्यायेद्यः केशवस्त्विति ।
किं तेन न कृतं पापं चारेणेशापहारिणा ॥ ४,१.२१ ॥
योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।
अन्धे तमसि मज्जेत्स यत्र नैवोत्थितिः क्वचित् ॥ ४,१.२२ ॥
योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।
अन्यथा ध्यानदोषेण महातमसि मज्जति ॥ ४,१.२३ ॥
योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥ ४,१.२४ ॥
यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥ ४,१.२५ ॥
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥ ४,१.२६ ॥
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥ ४,१.२७ ॥
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥ ४,१.२८ ॥
तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥ ४,१.२९ ॥
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद्यस्मान्मिथ्याज्ञानमनर्थदम् ॥ ४,१.३० ॥
इत्यभिप्रेत्य न हि स इत्याह भगवान्प्रभुः ।
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा ॥ ४,१.३१ ॥
ब्रह्मेति च सदा ध्येयो भगवान्विष्णुरञ्जसा ।
उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः ॥ ४,१.३२ ॥
आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।
इति प्रकाशिकायां च वचनं विष्णुनेरितम् ॥ ४,१.३३ ॥
नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ।
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥ ४,१.३४ ॥
यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद्विष्णुरेव नचापरः ॥ ४,१.३५ ॥
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ।
नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ॥ ४,१.३६ ॥
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ॥ ४,१.३७ ॥
भेदस्य व्यपदेशं च स्थितिं चादनमेव च ।
भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ॥ ४,१.३८ ॥
व्यावहारिकभेदश्चेत्क्वासावव्यावहारिकः ।
व्यावहारिकमित्येव वचनं व्यावहारिकम् ॥ ४,१.३९ ॥
उत नेति विकल्पे तु यदि स्याद्व्यावहारिकम् ।
तस्यापि बाध्यता चेत्स्याद्भेदः स्यात्पारमार्थिकः ॥ ४,१.४० ॥
अव्यावहारिकत्वं चेद्भेदोऽयं सत्यतां गतः ।
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥ ४,१.४१ ॥
असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ॥ ४,१.४२ ॥
न स्वप्नेऽपि द्वयं मिथ्या तत्रैकं सत्यमेव हि ।
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥ ४,१.४३ ॥
भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।
स्ववाचोऽसत्यता चेत्स्यात्तस्माद्भेदस्य सत्यता ॥ ४,१.४४ ॥
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।
एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥ ४,१.४५ ॥
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ।
प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ॥ ४,१.४६ ॥
न च विष्णुः प्रतीकं यत्तस्मान्नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते ।
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ॥ ४,१.४७ ॥
यद्यप्युत्कर्षमात्रेण ह्यतद्भवेऽप्युपासना ।
उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ।
तसमादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥ ४,१.४८ ॥
उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा ।
ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ॥ ४,१.४९ ॥
अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् ।
नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत् ॥ ४,१.५० ॥
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात्कथञ्चन ॥ ४,१.५१ ॥
पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।
राजवत्किं न कोपः स्याद्राज्ञो लोके हि पश्यति ॥ ४,१.५२ ॥
राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति ॥ ४,१.५३ ॥
अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि ।
अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ॥ ४,१.५४ ॥
ध्याते त्वेकस्य तद्भावे तद्भावोऽन्यस्य किं न तत् ।
नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ॥ ४,१.५५ ॥
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।
तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ॥ ४,१.५६ ॥
तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।
करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् ।
करोति तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ॥ ४,१.५७ ॥
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते ।
पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।
कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति ॥ ४,१.५८ ॥
ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा ।
ब्रह्मद्विड्ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ॥ ४,१.५९ ॥
ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः ।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥ ४,१.६० ॥
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।
इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ॥ ४,१.६१ ॥
 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥


देवानां च मनुष्याणामेतावत्सममेव हि ।
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ॥ ४,२.१ ॥
कर्मक्षयसतथोत्क्रान्तिर्मार्गो भोगश्चतुष्ययम् ।
फलं मोक्ष इति प्रोक्तः क्रमात्पादेषु चोदितः ॥ ४,२.२ ॥
स्रष्टृष्वेव तु सृज्यानां प्रवेशो ब्रह्मणो लये ।
देवानां मार्ग उद्दिष्टो नार्चिरादिर्नचोत्क्रमः ॥ ४,२.३ ॥
स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ।
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ॥ ४,२.४ ॥
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ।
कथं मार्गो भवेत्तेषां विशतामुत्तमं स्वतः ॥ ४,२.५ ॥
जातानां मानुषे लोके देवानां च कदाचन ।
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ॥ ४,२.६ ॥
अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ।
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥ ४,२.७ ॥
क्ष्माम्भोनलानिलवियन्मनैन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ॥ ४,२.८ ॥
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥ ४,२.९ ॥
भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।
परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ॥ ४,२.१० ॥
प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।
आनन्दव्यक्तियायान्ति पूर्णां लिङ्गस्य भङ्गतः ॥ ४,२.११ ॥
इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ।
भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥ ४,२.१२ ॥
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।
उच्यते देहगानां च वृत्तीनामेवमेव तु ॥ ४,२.१३ ॥
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।
नाना वदन्ति पुंसां हि मतयो गुणभेदतः ।
पृथक्पृथक्प्रजायन्ते तमसैवान्यथामतिः ॥ ४,२.१४ ॥
रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथा मतिः ।
गुणातीता विमुक्तानां मतिः शुद्धचितिर्यतः ॥ ४,२.१५ ॥
साम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ।
बहला चातिविशदा स्पष्टा चैव श्रियो मतिः ॥ ४,२.१६ ॥
महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ।
अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।
नित्यमेकप्रकारा च नारायणमतिः परा ॥ ४,२.१७ ॥
सूर्यप्रभावदखिलं भासयन्ति निरन्तरा ।
निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥ ४,२.१८ ॥
विशेषांसतद्गतांस्त्यक्तवा प्रायस्तल्लक्षणा श्रियः ।
तथैव स्पष्टताभावात्तत्तन्त्रत्वाच्च केवलम् ।
न तादृशी ब्रह्मणस्तु प्राय एव श्रियो यथा ॥ ४,२.१९ ॥
मुक्तानां तु तदन्येषां समुद्रतरलोपमा ।
अग्निज्वालावदेव स्यात्स्मृतिगानां दृशो भवः ॥ ४,२.२० ॥
एवंविधेषु ज्ञानेषु तमसा मुष्यदृष्टयः ।
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।
वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥ ४,२.२१ ॥
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।
ज्ञानात्कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥ ४,२.२२ ॥
पञ्जरोन्मुक्तखगवदलाकाकाशगोचरः ।
नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥ ४,२.२३ ॥
इति तत्केन मानेन मोक्षरूपं प्रदृश्यते ।
गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ।
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ॥ ४,२.२४ ॥
अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ।
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ॥ ४,२.२५ ॥
प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ।
उपाधिः प्रतिरूपं हि साधनं तन्नचापरम् ॥ ४,२.२६ ॥
अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ।
गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ॥ ४,२.२७ ॥
आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ।
नापसिद्धान्तता दोषः प्रसङ्गे यदि सा भवेत् ।
तदैवातिप्रसङ्गः स्यान्न पसङ्गः क्वचिद्भवेत् ॥ ४,२.२८ ॥
लोकाकाशगतित्वं चेदुपाधिः साधनानुगः ।
सोऽपीत्युक्ते वदेत्किं स तस्माद्वेदोदितो भवेत् ॥ ४,२.२९ ॥
मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।
चकार सौगतमतं मोहायैव चकार यत् ॥ ४,२.३० ॥
असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।
अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥ ४,२.३१ ॥
चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् ।
अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥ ४,२.३२ ॥
इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहितः ।
ते मोक्षं तादृशं ब्रूयुर्निश्शङ्कं मायिनो यथा ॥ ४,२.३३ ॥
न किञ्चिनमुक्तयवस्थायामात्मात्मीयमथापि वा ।
एकस्मिन्संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥ ४,२.३४ ॥
तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः ।
दृश्यते संवृतेर्ध्वंसे निर्विशेषैव शून्यता ॥ ४,२.३५ ॥
न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।
न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥ ४,२.३६ ॥
निर्विशेषं स्ययम्भातं निर्लेपमजरामरम् ।
शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥ ४,२.३७ ॥
अशेषदोषरहितं मनोवाचामगोचरम् ।
मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिदूषितम् ॥ ४,२.३८ ॥
संसृत्यवस्थं विज्ञेयं संवृत्यैव विशेष्यते ।
स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥ ४,२.३९ ॥
केचित्तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा ।
अवच्छिन्नं महाशून्यं नानानपुद्गलशब्दितम् ॥ ४,२.४० ॥
यस्य शून्यैकरसता ज्ञानात्सा त्वपगच्छति ।
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥ ४,२.४१ ॥
संवृत्यान्यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् ।
इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥ ४,२.४२ ॥
बहुजीवमताश्चेति माया तेषां तु संवृतिः ।
निर्विशेषत्ववाचैव शून्यं ब्रह्मैव नो भिदा ॥ ४,२.४३ ॥
सच्चित्सुखादिकं चैव किं कुतोऽखण्डवादिनः ।
व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥ ४,२.४४ ॥
अनृतादेरपोहं तु स्वयमेव हि मन्यते ।
निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥ ४,२.४५ ॥
प्रामाण्यादि च वेदस्य फलतः सममेव हि ।
अतत्त्वावेदकं यस्मात्प्रमाणं तेन कथ्यते ।
अतत्त्वावेदकत्वं यदप्रामाण्यं सतां मतम् ॥ ४,२.४६ ॥
दीर्घभ्रान्तिकरी चेत्स्यादतत्त्वावेदकप्रमा ।
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।
स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥ ४,२.४७ ॥
तलनैल्यादिविज्ञानमाकाशे मानतांव्रजेत् ।
छत्राकारत्वविज्ञानंचन्द्रप्रादेशतामतिः ॥ ४,२.४८ ॥
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।
सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥ ४,२.४९ ॥
न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।
न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥ ४,२.५० ॥
मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च ।
धर्मस्तेऽपि न सन्त्येव को विशेषस्ततस्तयोः ॥ ४,२.५१ ॥
एतादृशानां पक्षाणां दूषणं प्रभुरा कृतम् ।
स्वपक्षसादनेनैव नाभाव इति चोक्तितः ॥ ४,२.५२ ॥
आत्माभावे पुमर्थः क इष्टस्यात्मावधिर्यतः ।
यदि नात्मावधिर्मोक्षो मोक्षः स्याद्घटशून्यता ।
कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् ॥ ४,२.५३ ॥
दृश्यमाने विशेषेऽपि यदि चेदविशेषता ।
घटाभावोऽविशेषः स्यात्पाश्चात्यश्चेदनागतः ॥ ४,२.५४ ॥
न मोक्षो विमतो यस्माददेहो घटशून्यता ।
यथेत्युक्ते वदेत्किं स योऽनुमामात्रमानकः ॥ ४,२.५५ ॥
न च मायी वदेत्तत्र पूर्वोक्तेनैव वर्त्मना ।
अमानत्वाच्छ्रुतेस्तस्य नचादेहत्ववादिनी ॥ ४,२.५६ ॥
श्रुतिः काचिददेहत्वमप्राकृतशरीरगा ।
मोक्षे भोगं यतो ब्रूते जक्षन्क्रीडन्निति श्रुतिः ॥ ४,२.५७ ॥
निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ।
अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ॥ ४,२.५८ ॥
दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ।
भेदे सद्वैततैव स्यादित्याद्यमितदोषतः ।
हेयं मायामतेनैव सह शून्यमतं बुधैः ॥ ४,२.५९ ॥
एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः ।
तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ।
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ॥ ४,२.६० ॥
कालो न केवलज्ञानी कालत्वात्प्रतिपन्नवत् ।
एतयानुमया रोधान्न तादृङ्मोक्षरूपता ॥ ४,२.६१ ॥
यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ।
किं वक्ष्यति यदावस्थां वदेत्सा पक्षतां व्रजेत् ॥ ४,२.६२ ॥
अवस्थात्वादिति ह्येव हेतुः सापि कदेति च ।
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ॥ ४,२.६३ ॥
न काल इति सामान्यनिषेधे कालगप्रमा ।
निरुणद्धि वक्तव्यो नाकालत्वं ततो भवेत् ॥ ४,२.६४ ॥
एकजीवत्वपक्षे तु कालाभावादियं प्रमा ।
कुपिता कालमादाय द्वैतमेवोपपादयेत् ॥ ४,२.६५ ॥
विमतः प्रपञ्चवान्कालः कालत्वात्प्रतिपन्नवत् ।
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ॥ ४,२.६६ ॥
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ।
निराकृतानि तेषां च समत्वात्पक्षदोषयोः ॥ ४,२.६७ ॥
ज्ञानं स्वरसभङ्गयेव नित्यसन्तामिष्यते ।
बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ॥ ४,२.६८ ॥
मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ।
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ॥ ४,२.६९ ॥
अनुमानानि सर्वाणि प्रतिसाधनयोगतः ।
निषिद्धान्युक्तभङ्गयैव श्रुतयश्चास्मदुक्तिगाः ॥ ४,२.७० ॥
साङ्खयनैयायिकाद्याश्च प्राहुर्मोक्षं तु निस्सुखम् ।
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ॥ ४,२.७१ ॥
तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ।
महानन्दं च भोगं च नियमेन वदन्ति हि ॥ ४,२.७२ ॥
प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ।
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ॥ ४,२.७३ ॥
नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ।
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ॥ ४,२.७४ ॥
हेयत्वादपप्रियस्यैव प्रियहानेरनिष्ठतः ।
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ॥ ४,२.७५ ॥
अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ।
असुरा नैवमेवं च नैवं चाखिलमानुषाः ।
इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥ ४,२.७६ ॥
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।
धर्मानुच्छित्तिमेवास्य यतो वक्तयुत्तरश्रुतिः ॥ ४,२.७७ ॥
आशङ्कयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।
भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ।
इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ॥ ४,२.७८ ॥
ज्ञानरूपस्य विज्ञानानाशस्तन्नाश एव यत् ।
इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् ।
धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ।
मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ॥ ४,२.७९ ॥
आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ।
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ॥ ४,२.८० ॥
येनेदमखिलं वेद विज्ञातारं स्वमेव च ।
केन तं च विजानीयादित्यनिष्टं हि सर्वथा ॥ ४,२.८१ ॥
नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ।
तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ॥ ४,२.८२ ॥
प्रत्यक्षागमात्मविज्ञानाविरोधानुभवादपि ।
न स्वविज्ञानितायां च विरोधः कश्चनेयते ॥ ४,२.८३ ॥
कर्तृकर्मविरोधश्च नित्यानुभवविरोधतः ।
कथमेव पदं गच्छेद्विरोधो दृष्टबाधनम् ॥ ४,२.८४ ॥
सोऽश्नुते सर्वकामंश्च कामान्नी कामरूप्यथ ।
इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ॥ ४,२.८५ ॥
अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ।
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ॥ ४,२.८६ ॥
अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः ।
शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ॥ ४,२.८७ ॥
सुखादिधर्महानौ तु मुक्तेः किञ्च प्रयोजनम् ।
यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ॥ ४,२.८८ ॥
तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ।
प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः ।
यतते सुखहानौ हि को मोक्षाय यतेत्पुमान् ॥ ४,२.८९ ॥
अल्पाच्च सुखानाशाद्धि बिभेत्यतितरां जनः ।
महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥ ४,२.९० ॥
न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् ।
नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ।
युद्धादिदर्शनं यस्मात्सुदुःखेनापि कुवर्ते ॥ ४,२.९१ ॥
यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ।
अपि नैवाजहुर्युद्धरसात्ते नारदादयः ।
इति स्कान्दवचस्तस्मात्सुखाभावस्य को यतेत् ॥ ४,२.९२ ॥
विमतो दुःखयुग्यस्माच्चेतनः सन्सुखोज्खितः ।
प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥ ४,२.९३ ॥
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।
मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥ ४,२.९४ ॥
सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् ।
निर्गुणे ब्रह्मणि मयि धारयन्विशदं मनः ।
परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ ४,२.९५ ॥
न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ।
न वेदसदृशं वाक्यं न वर्णोऽकारसम्मितः ॥ ४,२.९६ ॥
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥ ४,२.९७ ॥
इति श्रुतिपुराणानि तत्रतत्र वदन्ति हि ।
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ॥ ४,२.९८ ॥
शिरःकराद्यभावश्च न मुक्तस्य भवेत्क्वचित् ।
श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥ ४,२.९९ ॥
न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥ ४,२.१०० ॥
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥ ४,२.१०१ ॥
प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥ ४,२.१०२ ॥
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ।
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥ ४,२.१०३ ॥
ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रं विमिभीत उ त्वः ॥ ४,२.१०४ ॥
कामान्नरूपी चरतीतिपूर्वश्रुत्या पुराणोक्तिभिरप्यदोषः ।
देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥ ४,२.१०५ ॥
शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।
यथेतिपूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगापयन्ति ॥ ४,२.१०६ ॥
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात्प्रमया कथञ्चित् ।
स ब्रह्मणा सहितोऽशेषभोगान्भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥ ४,२.१०७ ॥
यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरपूत्वमवाप्य कामान् ।
भुङ्क्ते स दैवं पुरुषोत्तमोऽज आत्मेति चोक्तो गुणपूर्तिहेतोः ॥ ४,२.१०८ ॥
सेतुः स देवोऽखिलमुक्तिभागामुतामृतस्येष्य इहेशिता यत् ।
इत्यादिवाक्यैर्भगवद्वशः सन्भुङ्क्तेऽखिलान्मुक्तिगतोऽपि भोगान् ॥ ४,२.१०९ ॥
कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।
इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥ ४,२.११० ॥
कथं च यः पूर्वमसौ न पश्चाद्भवेत्स एवेत्यपि युक्तिमेति ।
यतो न दृष्टं यदभून्न पूर्वं पश्चात्तदासेति कुतश्च किञ्चित् ॥ ४,२.१११ ॥
नचैव मुक्तौ तु हरेः पृथक्तवमैक्यं तथा स्यादिति युक्तिमेति ।
यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥ ४,२.११२ ॥
इत्थं मतानि भ्रमजानि यस्मान्मोक्षं समुद्देश्यमपि भ्रमेण ।
विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥ ४,२.११३ ॥
औदार्यमुच्चावचशक्तिरात्मस्वरपूदार्ढ्यं च निजस्वभावः ।
स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥ ४,२.११४ ॥
व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।
विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥ ४,२.११५ ॥
सुशक्यता शश्वदतिप्रसिद्धिविवेकविन्यासविचारसञ्ज्ञाः ।
नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥ ४,२.११६ ॥
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।
विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ॥ ४,२.११७ ॥
व्यामिश्रता कार्यकरत्वमर्थक्ल्प्तिः सुदार्ढ्यं परतन्त्रता च ।
समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥ ४,२.११८ ॥
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः ।
कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥ ४,२.११९ ॥
प्रधानवायुस्त्विह वायुनामा भूतेष्वितिप्रोक्तगतोऽपि युक्तया ।
यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो यतो भूतमानी च सोऽपि ।
महामानी त्वल्पमानी च यस्मात्तच्छब्देनाप्युच्यते तेन सोऽपि ॥ ४,२.१२० ॥
तस्मिन्लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ।
इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ॥ ४,२.१२१ ॥
तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ।
तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ॥ ४,२.१२२ ॥
सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् ।
सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ॥ ४,२.१२३ ॥
उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति ।
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ॥ ४,२.१२४ ॥
त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान्समुपास्य जीवाः ।
ब्रह्मत्वकाले प्रविशन्ति चैतानीति स्म वाक्तादृशतामुपैति ॥ ४,२.१२५ ॥
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैनेन सुपर्णपत्नीम् ।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ॥ ४,२.१२६ ॥
इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी ।
उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ॥ ४,२.१२७ ॥
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।
विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम् ॥ ४,२.१२८ ॥
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ।
सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ॥ ४,२.१२९ ॥
वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले ।
तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ॥ ४,२.१३० ॥
विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते ।
आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्यत एव निर्गताः ।
क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ॥ ४,२.१३१ ॥
सायुज्यहीनाश्च लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ ।
बहिश्च निर्यान्ति ततोऽन्यदापि सायुज्यभाजां भवति प्रवेशः ॥ ४,२.१३२ ॥
उक्तं समस्तं परमश्रुतौ हि प्रोक्तं तु सर्गक्रमतो विपर्ययः ।
मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवदद्गिरां पतिः ॥ ४,२.१३३ ॥
लयो यतो मुक्तिरियं सुराणां भोगो विशेषेण च यं वदिष्यति ।
उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥ ४,२.१३४ ॥
बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा ।
तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ।
आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रलयेऽत्र तिष्ठति ॥ ४,२.१३५ ॥
सर्वेऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोऽपि ।
भुञ्जन्त एवासत ईशदेहे लयेऽथ सर्गे बहिरेव यान्ति ॥ ४,२.१३६ ॥
प्रयाति धर्मं निरृतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ।
सर्वेऽनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ॥ ४,२.१३७ ॥

 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य द्वितीयः पादः ॥


उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ।
सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः ॥ ४,३.१ ॥
विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ।
सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः ॥ ४,३.२ ॥
उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।
प्राप्स्यन्त्यतोऽन्येऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते ॥ ४,३.३ ॥

 ॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य तृतीयः पादः ॥


अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः ।
समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे ॥ ४,४.१ ॥
सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः ।
विशेषक्ल्प्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥ ४,४.२ ॥
अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ।
पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः ॥ ४,४.३ ॥
एतेऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः ।
प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात् ॥ ४,४.४ ॥
मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ।
अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति ॥ ४,४.५ ॥
फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ।
लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च ।
सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति ॥ ४,४.६ ॥
लोका इतीहापि तु लोकिनां वचो लोका इति ह्येव रवः प्रजासु ।
प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः ।
तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ॥ ४,४.७ ॥
अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् ।
लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ।
ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥ ४,४.८ ॥
नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बतो हरौ ।
उक्तं पृथक्तच्च पुरैव यस्माद्भेदोऽमुनेत्यादि च सम्यगुक्तः ॥ ४,४.९ ॥
त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ।
भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥ ४,४.१० ॥
अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।
अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥ ४,४.११ ॥
नमो नमोऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।
भक्तानुकम्पादतिशुद्धसंविद्दात्रेऽनुपाधिप्रियसद्गुणात्मने ॥ ४,४.१२ ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे ॥ ४,४.१३ ॥
निःशेषदोषरहितकल्याणाखिलसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥ ४,४.१४ ॥

 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थोऽध्यायः ॥

"https://sa.wikisource.org/w/index.php?title=अनुव्याख्यानम्&oldid=399894" इत्यस्माद् प्रतिप्राप्तम्