मराठी(मूलम्) संस्कृतम्

देवाचिये द्वारी उभा क्षणभरी।तेणे मुक्ति चारी साधियेल्या॥१

हरि मुखे म्हणा हरि मुखे म्हणा।पुण्याची गणना कोण करी॥२

असोनी संसारी जिह्वे वेगु करी।वेदशास्त्र उभारी बाह्या सदा॥३

ज्ञानदेव म्हणे व्यासाचिये खुणे द्वारकेचे राणे पांडवाघरी॥४


एकं वापि क्षणं तिष्ठेत् देवद्वारे नरो यदि ।
सम्पादयेत्तावतैव स तु मुक्तिं चतुर्विधाम्॥१

मुखेन श्रीहरिर्गेयो हरिर्गेयो मुखेन च।
यद् हरिस्मरणाज्जातं तत्पुण्यं गणयेन्नु क:॥२

संसारस्थोऽपि जन्तुश्चेत् त्वरते नाम जिह्वया।
तरतीति माहाघोष: श्रुतिशास्त्रेषु सर्वदा॥३

ज्ञानेश्वरो वदत्येवं व्यास-सङ्केत-पालनात्।
पाण्डवानां गृहं साक्षाद् द्वारकेश: समागत:॥४

हरिपाठ: ज्ञानेश्वरकृत:   मराठी-संस्कृतभाषाभ्याम्
"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०१&oldid=37580" इत्यस्माद् प्रतिप्राप्तम्