मराठी संस्कृतम्

त्रिगुण असार निर्गुण हे सार ।सारासारविचार हरिपाठ॥१
सगुण निर्गुण गुणाचे अवगुण।हरिविणे मन व्यर्थ जाय॥२
अव्यक्त निराकार नाहीं ज्या आकार।जेथोनि चराचर त्यासी भजे॥३
ज्ञानदेवा ध्यानी रामकृष्ण मनीं । अनंत जन्मांनी पुण्य होय॥४


त्रिगुणं सारहीनं स्यात् सारभूतं तु निर्गुणम्।सारासारविचारोऽयं हरिपाठे विमृश्यते॥१

सगुणं वा निर्गुणं वा गुणसम्बन्धत: स्मृतम्।विना हरिं तत्र चित्तं प्रसक्तं चेन्निरर्थकम्॥२

अव्यक्त: श्रीहरिर्ह्येष निराकारस्तथैव च। चराचरं यतो जातं तमेव श्रीहरिं भज॥३

रामकृष्णस्मृतिर्ध्याने ज्ञानदेवस्य मानसे।अनन्तजन्मभिश्चैवं पुण्यं सम्पाद्यते नरै:॥४

मराठी-संस्कृतभाषाभ्याम्
Wikisource:Multilingual editions
"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०३&oldid=37583" इत्यस्माद् प्रतिप्राप्तम्