मराठी(मूलम्) संस्कृतम्
११

हरि उच्चारणी अनंत पापराशी।
जातील लयासी क्षणमात्रे॥१

तृण अग्निमेळे समरस झाले।
तैसे नामें केलें जपता हरी॥२

हरि उच्चारणी मन्त्र हा अगाध।
पळे भूतबाधा भेणें याचे॥३

ज्ञानदेव म्हणे हरि माझा समर्थ।
न करवे अर्थ उपनिषदां॥४

११

उच्चारेण हरेर्नाम्नामनन्ता: पापराशय:।
क्षणमात्रेणैव सर्वे विलयं यान्त्यशेषत:॥१

अग्निना सह संयोगात् तृणमग्निसमं यथा।
विनश्यति तथा पापं जपतो नाम श्रीहरे:॥२

हरिरित्ययमुच्चारो मन्त्र: सामर्थ्यवानयम्।
एतस्मान्मन्त्रतो भीता भूतबाधा द्रवन्त्यपि॥३

ज्ञानदेवो भाषते यत् समर्थ: श्रीहरिर्मम।
अगम्यश्च तथैवैष: सर्वोपनिषदामपि॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_११&oldid=37591" इत्यस्माद् प्रतिप्राप्तम्