मराठी(मूलम्) संस्कृतम्
१९

वेदशास्त्र प्रमाण श्रुतीचे वचन।
एक नारायण सार जप॥१

जप तप कर्म क्रिया नेम धर्म।
वाउगाचि श्रम व्यर्थ जाय॥२

हरिपाठीं गेले ते निवांतचि ठेले।
भ्रमर गुंतले सुमनकळिके॥३

ज्ञानदेवा मन्त्र हरिनामाचे शास्त्र।
यमें कुळ गोत्र वर्जियेलें॥४

१९

साधनानां सार एको नारायणजप: सदा।
प्रमाणमत्र वेदानां तथोपनिषदां वच: ॥१

जपस्तप: क्रिया कर्म नियमो धर्म एव वा।
सर्वमेतद्विना नाम व्यर्थमित्यवगम्यताम्॥२

कलिकामाश्रिता भृङ्गास्तत्रैवासक्तमानसा:।
हरिपाठाश्रितास्तद्वद् हरावासक्तमानसा:॥३

ज्ञानेशस्य वचो नाममन्त्रशास्त्रं बलप्रदम्।
यन्नामधारिणो गोत्रं कुलं च यमवर्जितम्॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१९&oldid=37599" इत्यस्माद् प्रतिप्राप्तम्