मराठी(मूलम्) संस्कृतम्
२४

जप तप कर्म क्रिया नेम धर्म।
सर्वाघटीं राम शुद्ध भाव॥१

न सोडी रे भावो टाकी रे संदेहो।
रामकृष्णी टाहो नित्य फोडी॥२

जाति वित्त गोत कुळ शीळ मात।
भज कां त्वरित भावयुक्त॥३

ज्ञानदेवा ध्यानीं रामकृष्ण मनीं।
वैकुण्ठ भुवनी घर केलें॥४

२४

जपस्तप: क्रिया कर्म नियमो धर्म एव वा।
राम: सर्वत्रेति शुद्धभावोत्पादनहेतुकम्॥१

न सन्त्याज्यस्त्वया भाव: सन्देहस्त्याज्य एव रे।
रामकृष्णनामघोष: सर्वदा क्रियतामरे॥२

जातिर्वित्तं कुलं शीलं गोत्रं ते स्यात्कथञ्चन।
तथापि भावयुक्त: सन् त्वरया श्रीहरिं भज॥३

ज्ञानेशो वक्ति मे ध्याने रामकृष्णेति मानसे।
तेन वैकुण्ठभुवने निवासोऽस्ति सदा मम॥

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२४&oldid=40894" इत्यस्माद् प्रतिप्राप्तम्