मराठी(मूलम्) संस्कृतम्
२७

सर्व सुख गोडी साही शास्त्रे निवडी ।
रिकामा अर्धघडी राहू नको॥१

लटिका व्यवहार सर्व हा संसार।
वायां येरझार हरिवीण॥२

नाममंत्र जप कोटी जाईल पाप।
रामकृष्णी संकल्प धरुनि राहे॥३

निजवृत्ति काढी सर्व माया तोडी।
इन्द्रियासवडी लपू नको॥४

तीर्थी व्रती भाव धरी रे करुणा।
शांति दया पाहुणा हरि करी॥५

ज्ञानदेवा प्रमाण निवृत्तिदेवीं ज्ञान।
समाधि संजीवन हरिपाठ॥६

२७

नाम्नि सर्वसुखास्वाद इति षट्शास्त्रनिर्णय:।
अतोऽर्धघटिकां वापि मा नामविमुखो भव॥१

संसारव्यवहारोऽसौ मिथ्यास्ति सकलोऽपि च।
गतागतं वृथा तत्र हरिनाम विना भवेत्॥२

नाममन्त्रजपेनैव कोटिपापविनाशनम्।
रामकृष्णजपे तस्मात्सङ्कल्पस्ते दृढो भवेत्॥३

समावृणु निजां वृत्तिं मायां त्रोटय चाखिलाम्।
इन्द्रियानुनयान्मा स्वं गोपयास्माच्छमाद्दमात्॥४

कार्या तीर्थे व्रते श्रद्धा, शान्त्या करुणया तथा।
दयया चैव सत्कार्यो हरि: प्राहुणिकस्त्वया॥५

ज्ञानेशस्य प्रमाणं तज्ज्ञानमुक्तं निवृत्तिना।
संजीवनसमाधि: स हरिपाठेन सिद्ध्यति॥६


हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२७&oldid=37606" इत्यस्माद् प्रतिप्राप्तम्