मराठी(मूलम्) संस्कृतम्
२८

अभंग हरिपाठ असती अठ्ठावीस।
रचिले विश्वासे ज्ञानदेवे॥१

नित्य पाठ करी इन्द्रायणीतीरी।
होय अधिकारी सर्वथा तो॥२

असावे स्वस्थचित्त एकाग्री मन।
उल्हासे करून स्मरण जीवी॥३

अंतकाळी तैसा संकटाचे वेळी।
हरि तया सांभाळी आन्तर्बाह्य॥४

संतसज्जनांनी घेतली प्रचिती।
आळसी मंदमति केंवि तरे॥५

श्रीगुरु निवृत्ति वचन प्रेमळ।
तोषला तात्काळ ज्ञानदेव॥६॥

२८

भवन्ति हरिपाठेऽस्मिन् पद्यानामेकविंशति:।
विश्वस्य नामसामर्थ्ये ज्ञानेशरचितानि च॥१

इन्द्रायणीनदीतीरे नित्यं पठति यो नर:।
ततस्तस्याधिकारश्च सर्वथा जायते ध्रुवम्॥२

एकाग्रमनसा चैव स्वस्थचित्तेन साधक:।
सोल्लासं च तथा कुर्यान्नामस्मरणमन्तरे॥३

जीवनस्यान्तिमे काले सङ्कटेषु तथैव च।
बहिश्चैवान्तरे चैव निभालयति तान्हरि:॥४

अनुभूतमिदं नैकै: साधुभि: सज्जनैस्तथा।
यश्चालसो मन्दबुद्धि: स कथं नु तरेन्नर:॥५

निवृत्तिसद्गुरोरेतत् श्रुत्वा प्रेमयुतं वच:।
अनुक्षणं ज्ञानदेव: सन्तोषं परमाप्तवान्॥६

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२८&oldid=37607" इत्यस्माद् प्रतिप्राप्तम्