अर्थशास्त्रम्/अधिकरणम् १२/अध्यायः १

अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 "बलीयसाअभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतस-धर्मा तिष्ठेत् ।। १२.१.०१ ।।

 इन्द्रस्य हि स प्रणमति यो बलीयसो नमति" इति भारद्वाजः ।। १२.१.०२ ।।

 "सर्व-संदोहेन बलानां युध्येत ।। १२.१.०३ ।।

 पराक्रमो हि व्यसनं अपहन्ति ।। १२.१.०४ ।।

 स्व-धर्मश्चएष क्षत्रियस्य । युद्धे जयः पराजयो वा" इति विशाल-अक्षः ।। १२.१.०५ ।।

 नैति कौटिल्यः ।। १२.१.०६ ।।

 सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति ।। १२.१.०७ ।।

 युध्यमानश्चाल्प-सैन्यः समुद्रं इवाप्लवोअवगाहमानः सीदति ।। १२.१.०८ ।।

 तद्-विशिष्टं तु राजानं आश्रितो दुर्गं अविषह्यं वा चेष्टेत ।। १२.१.०९ ।।

 त्रयोअभियोक्तारो धर्म-लोभ-असुर-विजयिन इति ।। १२.१.१० ।।

 तेषां अभ्यवपत्त्या धर्म-विजयी तुष्यति ।। १२.१.११ ।।

 तं अभ्यवपद्येत । परेषां अपि भयात् ।। १२.१.१२ ।।

 भूमि-द्रव्य-हरणेन लोभ-विजयी तुष्यति ।। १२.१.१३ ।।

 तं अर्थेनाभ्यवपद्येत ।। १२.१.१४ ।।

 भूमि-द्रव्य-पुत्र-दार-प्राण-हरणेनासुर-विजयी ।। १२.१.१५ ।।

 तं भूमि-द्रव्याभ्यां उपगृह्याग्राह्यः प्रतिकुर्वीत ।। १२.१.१६ ।।

 तेषां अन्यतमं उत्तिष्ठमानं संधिना मन्त्र-युद्धेन कूट-युद्धेन वा प्रतिव्यूहेत ।। १२.१.१७ ।।

 शत्रु-पक्षं अस्य साम-दानाभ्याम् । स्व-पक्षं भेद-दण्डाभ्यां ।। १२.१.१८ ।।

 दुर्गं राष्ट्रं स्कन्ध-आवारं वाअस्य गूढाः शस्त्र-रस-अग्निभिः साधयेयुः ।। १२.१.१९ ।।

 सर्वतः पार्ष्णिं अस्य ग्राहयेत् ।। १२.१.२० ।।

 अटवीभिर्वा राज्यं घातयेत् । तत्-कुलीन-अपरुद्धाभ्यां वा हारयेत् ।। १२.१.२१ ।।

 अपकार-अन्तेषु चास्य दूटं प्रेषयेत् ।। १२.१.२२ ।।

 अनपकृत्य वा संधानं ।। १२.१.२३ ।।

 तथाअप्यभिप्रयान्तं कोश-दण्डयोः पाद-उत्तरं अहो-रात्र-उत्तरं वा संधिं याचेत ।। १२.१.२४ ।।

 स चेद्दण्ड-संधिं याचेत । कुण्ठं अस्मै हस्त्य्-अश्वं दद्याद् । उत्साहितं वा गर-युक्तं ।। १२.१.२५ ।।

 पुरुष-संधिं याचेत । दूष्य-अमित्र-अटवी-बलं अस्मै दद्याद्योग-पुरुष-अधिष्ठितं ।। १२.१.२६ ।।

 तथा कुर्याद्यथाउभय-विनाशः स्यात् ।। १२.१.२७ ।।

 तीक्ष्ण-बलं वाअस्मै दद्याद्यदवमानितं विकुर्वीत । मौलं अनुरक्तं वा यदस्य व्यसनेअपकुर्यात् ।। १२.१.२८ ।।

 कोश-संधिं याचेत । सारं अस्मै दद्याद्यस्य क्रेतारं नाधिगच्छेत् । कुप्यं अयुद्ध-योग्यं वा ।। १२.१.२९ ।।

 भूमि-संधिं याचेत । प्रत्यादेयां नित्य-अमित्रां अनपाश्रयां महा-क्षय-व्यय-निवेशां वाअस्मै भूमिं दद्यात् ।। १२.१.३० ।।

 सर्व-स्वेन वा राज-धानी-वर्जेन संधिं याचेत बलीयसः ।। १२.१.३१ ।।

 यत्प्रसह्य हरेदन्यस्तत्प्रयच्चेदुपायतः । ।। १२.१.३२अ ब ।।

 रक्षेत्स्व-देहं न धनं का ह्यनित्ये धने दया ।। १२.१.३२च्द् ।।