आदिशङ्कराचार्यपूजाविधिः

॥ श्रीशङ्करभगवत्पाद पूजाविधिः ॥

॥ श्रीमदखण्डवरसिद्धश्रीशङ्करानन्दनाथसद्गुरुश्रीपादुकाभ्यो नमः ॥

 [भस्म रुद्राक्षधारी उदङ्मुखः पूजोपकरणानि संमृत्य

पूजामारभेत् ]

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।

यः स्मरेत्पुण्डरीकाक्षं स बाह्याभन्तरः शुचिः ॥

[आचम्य]

ॐ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।

ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां

ध्रुवम् ॥

नमो ब्रह्मण्यदेव्याय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः ।

गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।

लम्बोदरश्च विकटो विघ्नराजो गणाधिपः  ॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।

द्वादशैतानि नामानि यः पठेcछृणुयादपि ॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।

सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।

सर्वविघ्नcछिदे तस्मै गणाधिपतये नमः ॥

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।

देवतापूजनार्थाय घण्टानादं करोम्यहम् ॥ [इति घण्टानादं

कृत्वा]

भूतोत्सारणम्

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।

ये भूता विघ्नकर्तारः ते नश्श्यन्तु शिवाज्ञया ॥

अपक्रामन्तु भूतानि पिशाचास्सर्वतो दिशम।

सर्वेषामविरोधेन पूजाकर्म समारभे ॥

आसनविधिः

आसनमहामन्त्रस्य पृथिव्या मेरुपृष्ठः ऋषिः कूर्मो देवता

सुतलं छंदः आसने विनियोगः ॥

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।

त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

[मनुष्यगन्ध निवारणार्थं येभ्यो मातेति मन्त्रं जपेत्]

ॐ येभ्यो माता मधुमत्पिन्वते पयः पीयूषं

द्यौरदितिरद्रि बर्हाः । उक्थ शुष्मान्

वृषभरान्त्स्वप्न सस्ता{।म्+} आदित्या{।म्+} अनुमदा

स्वस्तये । एवा पित्रे विश्वदेवाय वृष्णे

यज्ञैर्विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा

वीरवन्तो वयं स्याम पतयो रयीणाम् ॥

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोऽपशान्तये ॥

[प्राणानायम्य]

[देशकालौ संकीर्त्य]ममोपात्त समस्त दुरितक्षयद्वारा

श्रीपरमेश्वर प्रीत्यर्थं अस्माकं सकुटुंबानां क्षेम स्थैर्य

विजय वीर्य अयुरारोग्यैश्वर्याभिवृद्ध्यर्थं

सर्वारिष्टशान्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं

श्रीशङ्करभगवत्पाद प्रसाद सिद्ध्यर्थं श्रीशङ्कराचार्य

चरणारविन्दयोः अचञ्चल निष्काम निष्कपट भक्तिसिद्ध्यर्थं

यथाशक्ति ध्यानावाहनादि षोडशैरुपचारैः

श्रीमcछङ्करभगवत्पाद पूजां करिष्ये ॥ तदङ्गत्वेन कलश

 शंख  आत्म पीठ पूजां च करिष्ये ॥

॥ कलशार्चनम् ॥

श्रीकलशाय नमः । दिव्यगन्धान्धारयामि ॥

[कलशं गन्धाक्षत पत्र पुष्पैरभ्यर्च्य परिमलद्रव्याणि

निक्षिप्य कलशं हस्तेनाcछाद्य]

ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।

मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥

कुक्षौ तु सागराः सर्वे सप्तद्wईपा वसुन्धरा ।

ऋग्वेदोऽथयजुर्वेदः सामवेदोऽप्यथर्वणः ॥

अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ।

गायत्री चात्र सावित्री शान्तिः पुष्टिकरी तथा ॥

गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः ।

आयान्तु गुरुपूजार्थं दुरितक्षयकारकाः ॥

ॐ आपो वा इद{।म्+} सर्वं विश्वा भूतान्यापः । प्राणा

वा आपः पशव

आपोऽन्नमापोऽमृतमापस्सम्राडापो

विराडापस्स्वराडापश्छंदा{।म्+}स्यापो

ज्योती{।म्+}ष्यापो यजू{।म्+}ष्यापस्सत्यमापस्सर्वा

देवता आपो भूर्भुवस्सुवराप ॐ ॥

ॐ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोम{।म्+}

सचतापरुष्णिया असिक्निया मरुद्वृधे

वितस्तयार्जीकीये शृणुह्या सुषोमया ॥

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्राम् ।

करधृतकलशोद्यत्सोत्पलाभीत्यभीष्टाम् ॥

विधिहरिहररूपां सेन्दुकोटीरचूडाम् ।

कलितसितदुकूलां जाह्नवीं तां नमामि ॥

[गायत्र्या दक्षिणामूर्तिमूलेन च दशवारमभिमन्त्र्य

कलशमुखे पुष्पाणि निक्षिप्य  कलशोदकेन आत्मानं

सर्वोपकरणानि च प्रोक्षयेत्]

॥ शंखपूजा ॥

[कलशोदकेन भूर्भुवस्सुवरोऽमिति शंखं प्रक्षाळ्य 

चक्रमुद्रां प्रदर्श्य गायत्र्या दक्षिणामूर्तिमूलेन च शंखं

कलशजलेनापूर्य धेनुमुद्रां प्रदर्श्य परिमलद्रव्याणि

निक्षिप्य गन्धाक्षतपत्रपुष्पैः समभ्यर्चयेत्]

शंखमूले ब्रह्मणे नमः ।

शंखमध्ये जनार्दनाय नमः ।

शंखाग्रे चन्द्रशेखराय नमः ॥

[शंखं स्पृष्ट्वा]

शंखं चन्द्रार्कदैवत्यं मध्ये वरुणसंयुतम् ।

पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।

शंखे तिष्ठन्ति विप्रेन्द्राः तस्माcछंखं प्रपूजयेत् ॥

त्वं पुरा सागरोत्पन्नः विष्णुना विधृतः करे ।

पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥

गर्भा देवारिनारीणां विशीर्यन्ते सहस्रधा ।

तव नादेन पाताले पाञ्चजन्य नमोऽस्तुते ॥

दर्शनादेव शंखस्य किं पुनः स्पर्शनेन तु ।

विलयं यान्ति पापानि हिमवद्भास्करोदये ॥

नत्वा शंखं करे स्पृष्ट्वा मन्त्रैरेतस्तु वैष्णवैः ।

यः स्नापयति गोविन्दं तस्य पुण्यमनन्तकम् ॥

शंखमध्यस्थितं तोयं भ्रामितं केशवोपरि ।

अङ्गलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् ॥

ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि तन्नः शंखः

प्रचोदयात् ॥

[इति शंखगायत्रीं दशवारं जपित्वा  शंखोदकेन किञ्चित्

कलशे निक्षिप्य देवस्यार्घ्यं दत्वा  शंखोदकेन

पूजाद्रव्याणि आत्मानं च प्रोक्ष्य  शेषं विसृज्य पुनः

शंखमापूर्य गन्धादिभिरभ्यर्च्य  देवस्य दक्षिणदिग्भागे

स्थापयेत्]

॥ श्रीमहागणपति पूजा ॥

आदौ निर्विघ्नता सिद्ध्यर्थं श्रीमहागणपतिपूजां करिष्ये ॥

ॐ गणाना।"ं त्वा गणपति{।म्+} हवामहे कविं

कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां

ब्रह्मणस्पत आनः शृण्वन्नूतिभिस्सीद सादनम् ॥

श्रीमहागणपतये नमः ध्यायामि । ध्यानं समर्पयामि ॥

श्रीमहागणपतये नमः अवाहयामि ।

श्रीमहागणपतये नमः आसनं कल्पयामि ।

श्रीमहागणपतये नमः पादारविन्दयोः पाद्यं पाद्यं

समर्पयामि ।

श्रीमहागणपतये नमः हस्तेषु अर्घ्यमर्घ्यं समर्पयामि ।

श्रीमहागणपतये नमः मुखारविन्दे आचमनीयमाचमनीयं

समर्पयामि ।

श्रीमहागणपतये नमः मलापकर्षणस्नानं समर्पयामि ।

श्रीमहागणपतये नमः फलपञ्चामृतस्नानं समर्पयामि ।

श्रीमहागणपतये नमः शुद्धोदकस्नानं समर्पयामि ।

श्रीमहागणपतये नमः स्नानाङ्गमाचमनीयमाचमनीयं

समर्पयामि ।

श्रीमहागणपतये नमः वस्त्रयुग्मं समर्पयामि ।

श्रीमहागणपतये नमः आचमनीयमाचमनीयं समर्पयामि ।

श्रीमहागणपतये नमः यज्ञोपवीतं समर्पयामि ।

श्रीमहागणपतये नमः आचमनीयमाचमनीयं समर्पयामि ।

श्रीमहागणपतये नमः आभरणानि समर्पयामि ।

श्रीमहागणपतये नमः दिव्यगन्धान्धारयामि ।

श्रीमहागणपतये नमः अक्षतान् समर्पयामि ।

।ऽथ नामपूजा ॥

ॐ सुमुखाय नमः ।

ॐ एकदन्ताय नमः ।

ॐ कपिलाय नमः ।

ॐ गजकर्णकाय नमः ।

ॐ लम्बोदराय नमः ।

ॐ विकटाय नमः ।

ॐ विघ्नराजाय नमः ।

ॐ गणाधिपाय नमः ।

ॐ धूम्रकेतवे नमः ।

ॐ गणाध्यक्षाय नमः ।

ॐ फालचन्द्राय नमः ।

ॐ गजाननाय नमः ।

श्रीमहागणपतये नमः नानाविध परिमलपत्रपुष्पाणि

समर्पयामि ॥

श्रीमहागणपतये नमः धूपमाघ्रापयामि ।

श्रीमहागणपतये नमः दीपं दर्शयामि ।

श्रीमहागणपतये नमः धूपदीपानन्तरं

आचमनीयमाचमनीयं समर्पयामि ।

श्रीमहागणपतये नमः अमृतनैवेद्यं समर्पयामि ।

श्रीमहागणपतये नमः ताम्बूलं समर्पयामि ।

श्रीमहागणपतये नमः दिव्यमङ्गलनीराजनं दर्शयामि ।

ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु

लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये

नमो नमः ॥

श्रीमहागणपतये नमः मन्त्रपुष्पं समर्पयामि ॥

श्रीमहागणपतये नमः प्रदक्षिणनमस्कारान् समर्पयामि ।

श्रीमहागणपतये नमः प्रसन्नार्घ्यं समर्पयामि ।

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

श्रीमहागणपतये नमः प्रार्थयामि ।

श्रीमहागणपतये नमः समस्तोपचारपूजाः समर्पयामि ।

अनया पूजया श्रीमहागणपतिः प्रीयताम् ॥

॥ आत्मपूजा ॥

आत्मने नमः दिव्यगन्धान् धारयामि ॥

आत्मने नमः ।

अन्तरात्मने नमः ।

जीवात्मने नमः ।

योगात्मने नमः ।

परमात्मने नमः ।

ज्ञानात्मने नमः  समस्तोपचारान् समर्पयामि ॥

देहो देवालयः प्रोक्तः जीवो देवः सनातनः ।

त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् ॥

आराधयामि मणिसन्निभमात्मलिङ्गं

मायापुरीहृदयपङ्कजसन्निविष्टम्  ।

श्रद्धानदीविमलचित्तजलाभिषेकैः नित्यं

समाधिकुसुमैरपुनर्भवाय ॥

॥ मण्टपध्यानम् ॥

उत्तप्तोज्ज्वलकाञ्चनेन रचितं तुङ्गाङ्गरङ्गस्थलम् ।

शुद्धस्फाटिकभित्तिकाविरचितैः स्तम्भैश्च हेमैश्शुभैः ॥

द्वारैश्चामररत्नराजखचितैः वज्रैश्च सोपानकैः ।

नानारत्नविचित्रस्वर्णकलशैः ध्यायेन्महामण्टपम् ॥

॥द्वारदेवता पूजा॥

ॐ पूर्वद्वारे द्वारश्रियै नमः  ॐ धात्रे नमः । ॐ विधात्रे

नमः ॥

ॐ दक्षिणद्वारे द्वारश्रियै नमः  ॐ जयाय नमः । ॐ विजयाय

नमः ॥

ॐ पश्चिमद्वारे द्वारश्रियै नमः  ॐ चण्डाय नमः । ॐ

प्रचण्डाय नमः ॥

ॐ उत्तरद्वारे द्वारश्रियै नमः  ॐ नन्दाय नमः । ॐ सुनन्दाय

नमः ॥

ॐ ऊर्ध्वद्वारे द्वारश्रियै नमः  ॐ आकाशाय नमः । ॐ

अन्तरिक्षाय नमः ॥

ॐ अधोद्वारे द्वारश्रियै नमः  ॐ भूम्यै नमः । ॐ पातालाय

नमः ॥

ॐ पूर्वे धर्माय नमः ।

ॐ दक्षिणे ज्ञानाय नमः ।

ॐ पश्चिमे वैराग्याय नमः ।

ॐ उत्तरे ऐश्वर्याय नमः ॥

॥ अष्टदिक्पाल पूजा ॥

ॐ इन्द्राय नमः ।

ॐ अग्नये नमः ।

ॐ यमाय नमः ।

ॐ निरृतये नमः ।

ॐ वरुणाय नमः ।

ॐ वायवे नमः ।

ॐ कुबेराय नमः ।

ॐ ईशानाय नमः ॥

॥ पीठपूजा ॥

ॐ आधारशक्त्यै नमः ।

ॐ मूलप्रकृत्यै नमः ।

ॐ आदिकूर्माय नमः ।

ॐ वराहाय नमः ।

ॐ अनन्ताय नमः ।

ॐ अष्टदिग्गजेभ्यो नमः ।

ॐ क्षीरार्णवाय नमः ।

ॐ श्वेतद्wईपाय नमः ।

ॐ कल्पवृक्षाय नमः ।

ॐ सुवर्णमण्टपाय नमः ।

ॐ सं सत्वाय नमः ।

ॐ रं रजसे नमः ।

ॐ तं तमसे नमः ।

ॐ वह्निमण्डलाय नमः ।

ॐ सूर्यमण्डलाय नमः ।

ॐ सोममण्डलाय नमः ।

ॐ ह्रीं ज्ञानात्मने नमः ।

ॐ चतुर्दशलोकेभ्यो नमः ।

ॐ सप्तसागरेभ्यो नमः ।

ॐ अङ्कुराय नमः ।

ॐ नाळाय नमः ।

ॐ पत्रेभ्यो नमः ।

ॐ केसरेभ्यो नमः ।

ॐ दलेभ्यो नमः ॥

ध्यानम्

कैलासाचलमध्यस्थं कामिताभीष्टदायकम् ।

ब्रह्मादिप्रार्थनाप्राप्त दिव्यमानुषविग्रहम् ॥

भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् ।

सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥

किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् ।

ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥

चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानम् ।

वामे नम्रेष्टदान प्रकटनचतुरं चिह्नमप्यादधानम् ॥

कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशम् ।

चन्द्राहङ्कारहुङ्कृत् स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥

अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं ध्यायामि



आवाहनम्

ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥

सद्गुरो शङ्कराचार्य रूपान्तरितविग्रह ।

साक्षाcछ्रीदक्षिणामूर्ते कृपयाऽऽवाहितो भव ॥

अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं

आवाहयामि ॥

आसनम्

ॐ पुरुष एवेद{।म्+} सर्व।"ं यद्भूतं यcच भव्यम।" ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥

आर्याम्बा गर्भसम्भूत मातृवात्सल्यभाजन ।

जगद्गुरुददाम्येतद्रत्नसिंहासनं शुभम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  रत्नसिंहासनं

समर्पयामि ॥

पाद्यम्

ॐ एतावानस्य महिमा अतो ज्याया{।म्+}श्च पूरुषः ।

पादोऽ।"स्य विश्वा भूतानि त्रिपादस्यामृतं दिवि



विद्यधिराजसत्पौत्र विद्याव्यासङ्गतत्पर ।

विश्वविख्यात वैदुष्य पाद्यमेतद्ददाम्यहम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  पादारविन्दयोः

पाद्यं पाद्यं समर्पयामि ॥

अर्घ्यम्

ॐ त्रिपादूर्ध्व उदैत्पुरुषः

पादो।"ऽस्येहाभवात्पुनः ।

ततो विश्wअं व्यक्रामत् साशनानशने अभि ॥

शिवगुर्वन्वयाम्बोधि शरत्पर्वनिशाकर ।

शिवावतार भगवन् गृहाणार्घ्यं नमोऽस्तुते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  हस्तयोः

अर्घ्यमर्घ्यं समर्पयामि ॥

आचमनम्

तस्मा।"द्विराडजायत विराजो अधि पूरुषः ।

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥

दरिद्रब्राह्मणीसद्म स्वर्णामलकवर्षक ।

विस्मापकस्वात्मवृत्त ददाम्याचमनीयकम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  मुखारविन्दे

आचमनीयमाचमनीयं समर्पयामि ॥

॥ मधुपर्कम् ॥

ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः ।

माध्वी।"र्नः सन्त्वोषधीः ।

मधुमक्तमुतोषसि मधुमत्पार्थिव{।म्+} रजः ।

मधु द्यौरस्तु नः पिता ।

मधुमान्नो वनस्पतिर्मधुमा{।म्+} अस्तु सूर्यः ।

माध्wईर्गावो भवन्तु नः ॥

जननीसमनुज्ञात सन्यासाश्रमसङ्ग्रह ।

गन्धर्वशापशमन मधुपर्कं ददामि ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  मधुपर्कं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः

आचमनीयमाचमनीयं समर्पयामि ॥

॥ स्नानम् ॥

ॐ यत्पुरुषेण हविषा।" देवा यज्ञमतन्वत ।

वसन्तो अस्यासीदाज्य।"ं ग्रीष्म इध्मश्शरद्धविः ॥

ॐ आपो हि ष्ठा मयोभुवस्तान ऊर्जे दधातन ।

महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य

भाजयतेह नः । उशतीरिव मातरः । तस्मा अरङ्ग

मामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः



श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः

मलापकर्षणस्नानं समर्पयामि ॥

ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम् ।

भवा वाजस्य संगथे ॥

ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः

। भवे भवे नाति भवे भवस्व मां भवोद्भवाय

नमः ॥

कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् ।

पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  क्षीरस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।

सुरभिनो मुखा करत्प्रण अयू{।म्+}षि तारिषत् ॥

ॐ वामदेवाय नमो।" ज्येष्ठाय नमः श्रेष्ठाय

नमो रुद्राय नमः कालाय नमः कलविकरणाय

नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय

नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥

चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि ।

स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  दधिस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ शुक्रमसि ज्योतिरसि तेजोऽसि देवो

वस्सवितोत्पुनात्वcछिद्रेण पवित्रेण वसोस्सूर्यस्य

रश्मिभिः ॥

ॐ अघोरे।"भ्योऽथ घोरे।"भ्यो घोरघोरतरेभ्यः ।

सर्वे।"भ्यस्सर्वशर्वे।"भ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥

आज्यं सुराणामाहारः आज्यं यज्ञे प्रतिष्ठितम् ।

आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  आज्यस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः ।

माध्वी।"र्नः सन्त्वोषधीः ।

मधुमक्तमुतोषसि मधुमत्पार्थिव{।म्+} रजः ।

मधु द्यौरस्तु नः पिता ।

मधुमान्नो वनस्पतिर्मधुमा{।म्+} अस्तु सूर्यः ।

माध्wईर्गावो भवन्तु नः ॥

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः

प्रचोदया।"त् ॥

सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु ।

स्नानार्थं ते प्रयcछामि गृहाण परमेश्वर ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  मधुस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्रा।"य

सुहवी।"तु नाम्ने ।

स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये

मधुमा{।म्+} अदा।"भ्यः ॥

ॐ ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां

ब्रह्माऽधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु

सदाशिवोम् ॥

इक्षुदण्दसमुद्भूत दिव्यशर्करया गुरुम् ।

स्नपयामि सदा भक्त्या प्रीतो भव महेश्वर ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शर्करास्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ याः फलिनीर्या अफला अपुष्पा याश्च

पुष्पिणी।"ः ।

बृहस्पति प्रसूतास्तानो मुंचंत्व{।म्+} हसः ॥

फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।

तस्मादस्याभिषेकेण सफलास्युर्मनोरथाः ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  नारिकेळ

फलोदकस्नानं समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

गोविन्दभगवत्पाद पादसेवादुरन्धर ।

महावाक्योपदेशाढ्य स्नाहि पञ्चामृतद्रवैः ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः

फलपञ्चामृतस्नानं समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ ओषधयः सम्वदन्ते सोमेन सहराज्ञा।" । यस्मै

करोति ब्राह्मणस्त{।म्+} राजन् पारयामसि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  ओषधिस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां

करीषिणी।"म् ।

ईश्वरी{।म्+} सर्वभूतानां तामिहोपह्वये श्रियम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  गन्धोदकस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ आयनेते परायणे दूर्वा।" रोहन्तु पुष्पिणी।"ः ।

ह्रदाश्च पुण्डरी।"काणि समुद्रस्य गृहा इमे ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  पुष्पोदकस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ उपा।"स्मै गायता नरः पवमानायेन्दवे ।

अभिदेवा{।म्+} इयक्षते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  अक्षतोदकस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ तथ्सुवर्ण{।म्+} हिरण्यमभवत् । तथ्सुवर्णस्य

हिरण्यस्य जन्म । य एव{।म्+} सुवर्णस्य हिरण्यस्य

जन्म वेद । सुवर्ण आत्मना भवति ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  सुवर्णोदकस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय

माऽमृता।"त् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  रुद्राक्षोदकस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ मा नस्तोके तनये मान आयुषि मा नो गोषु मा

नो अश्वेषु रीरिषः । वीरान्मानो रुद्र भामितो

वधीर्हविष्मन्तो नमसा विधेम ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  भस्मस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ नमो बिल्मिने च कवचिने च नमः श्रुताय च

श्रुतसेनाय च ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  बिल्वोदकस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ काण्डा।"त्काण्डात्प्ररोहन्ती परुषः परुषः परि ।

एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  दूर्वोदकस्नानं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

ॐ आपो हि ष्ठा मयोभुवस्तान ऊर्जे दधातन ।

महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य

भाजयतेह नः । उशतीरिव मातरः । तस्मा अरङ्ग

मामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः



श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  शुद्धोदकस्नानं

समर्पयामि ॥

॥ अभिषेकः ॥

वाराणसीपुरी रम्यगङ्गातीरनिषेवक ।

गङ्गादितीर्थैः श्रीरुद्रमन्त्रैस्त्वां स्नपयाम्यहम् ॥

ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय। गातुं

यज्ञपतये । दैवी।"स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।

ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे।"। श।म्

चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः ॥

ॐ सहस्रशीर्षा पुरुषः । सहस्राक्षः

सहस्रपात् । स भूमि।म् विश्वतो वृत्वा ।

अत्यतिष्टद्दशाङ्गुलम् । पुरुष एवेद{।म्+} सर्वम।" ।

यद्भूत।म् यच्च भव्यम।"। उतामृतत्वस्येषानः ।

यदन्नेनातिरोहति । एतावानस्य महिमा । अतो

ज्याया{।म्+}श्च पूरुषः। पादो।"ऽस्य विश्वा भूतानि

। त्रिपादस्यामृत।म् दिवि । त्रिपादूर्ध्व

उदैत्पुरुषः । पादो।"ऽस्येहाऽऽभवात्पुनः । ततो

विश्वङ्व्यक्रामत् । साशनानशने अभि ।

तस्मा।"द्विराडजायत । विराजो अधि पूरुषः । स जातो

अत्यरिcयत । पश्चाद्भूमिमथो पुरः । यत्पुरुषेण

हविषा।" । देवा यज्ञमतन्वत । वसन्तो

अस्यासीदाज्यम।"। ग्रीष्म इध्मश्शरद्धविः ।

सप्तास्यासन् परिधयः । त्रिस्सप्त समिधः कृताः ।

देवा यद्यज्ञ।म् तन्वानाः । अबध्नन् पुरुष।म् पशुम् ।

त।म् यज्ञ।म् बर्हिषि प्रौक्ष्हन। पुरुष।म्

जातमग्रतः । तेन देवा अयजन्त । साध्या

ऋषयश्च ये । तस्मा।"द्यज्ञाथ्सर्व हुतः ।

स।म्भृत।म् पृषदाज्यम् । पशू{।म्+}स्ता{।म्+}श्चक्रे

वायव्यान् । आरण्यान् ग्राम्याश्च ये ।

तस्मा।"द्यज्ञाथ्सर्वहुतः । ऋचस्सामानि जज्ञिरे ।

छन्दा{।म्+}सि जज्ञिरे तस्मा।"त् । यजुस्तस्मादजायत ।

तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह

जज्ञिरे तस्मा।"त् । तस्मा।"ज्जाता अजावयः ।

यत्पुरुष।म् व्यदधुः । कतिधा व्यकल्पयन् । मुख।म्

किमस्य कौ बाहू । कावूरू पादावुcयेते ।

ब्राह्मणो।"ऽस्य मुखमासीत् । बाहू राजन्यः कृतः

। ऊरू तदस्य यद्वैश्यः । पद्भ्या{।म्+} शूद्रो अजायत

। चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।

मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ।

नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।

पद्भ्या।म् भूमिर्दिशः श्रोत्रा।"त् । तथा लोका{।म्+}

अकल्पयन् । वेदाहमेत।म् पुरुष।म् महान्तम।" ।

आदित्यवर्ण।म् तमसस्तु पारे। सर्वाणि रूपाणि

विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते।"।

धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्

प्रदिशश्चतस्रः । तमेव।म् विद्वानमृत इह

भवति । नान्यः पन्था अयनाय विद्यते । यज्ञेन

यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् ।

ते ह नाक।म् महिमानस्सचन्ते । यत्र पूर्वे

साध्यास्सन्ति देवाः ।

अद्भ्यः स।म्भूतः पृथिव्यै रसा।"च्च ।

विश्वकर्मणस्समवर्तताधि । तस्य त्वष्टा

विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे।"

। वेदाहमेत।म् पुरुष।म् महान्तम।"। आदित्यवर्ण।म्

तमसः परस्तात। तमेव।म् विद्वानमृत इह भवति ।

नान्यः पन्था विद्यतेयऽनाय । प्रजापतिश्चरति

गर्भे अन्तः । अजायमनो बहुधा विजायते। तस्य

धीराः परिजानन्ति योनिम।"। मरीचीना।म् पदमिच्छन्ति

वेधसः॥ यो देवेभ्य आतपति । यो देवाना।"।म्

पुरोहितः। पूर्वो यो देवेभ्यो जातः । नमो रुचाय

ब्राह्मये। रुच।म् ब्राह्मम् जनयन्तः । देवा अग्रे

तदब्रुवन। यस्त्वैव।म् ब्रा।"ह्मणो विद्यात् । तस्य देवा

असन् वशे।"। ह्रीश्च ते लक्ष्मीश्च पत्न्यौ।"।

अहोरात्रे पार्श्वे। नक्षत्राणि रूपम् । अश्विनौ

व्यात्तम।"। इष्टम् मनिषाण । अमु।म् मनिषाण। सर्वम्

मनिषण ॥

तच्छं योरावृणीमहे । गातुं यज्ञाय। गातुं

यज्ञपतये । दैवी।"स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।

ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे।"। श।म्

चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः ॥

ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय

चारुणाय च नमः शङ्गाय च पशुपतये च

नम उग्राय च भीमाय च नमो अग्रेवधाय च

दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो

वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय

नमश्शंभवे च मयोभवे च नमः शंकराय च

मयस्कराय च नमः शिवाय च शिवतराय च

नमस्तीर्थ्याय च कूल्याय च नमः पार्याय

चावार्याय च नमः प्रतरणाय चोत्तरणाय च

नम आतार्याय चालाद्याय च नमः शष्प्याय

च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय

माऽमृता।"त् ॥

ॐ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा

भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु ॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे

। तान् यज्ञस्य मायया सर्वानव यजामहे । मृत्यवे

स्वाहा मृत्यवे स्वाहा।" ॥ ॐ नमो भगवते रुद्राय विष्णवे

मृत्युर्मे पाहि । प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः

। तेनान्नेना।"प्यायस्व ॥ ६॥ नमो रुद्राय विष्णवे मृत्युर्मे

पाहि । सदाशिवोम् ॥

ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे

कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च

मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च

मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च

मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च

मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म

ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च

मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च

मेऽभयं च मे सुगं च मे शयनं च मे सूषा च

मे सुदिनं च मे ॥

ॐ इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि

श{।म्+}सिषद्विश्वेदेवाः सू।"क्तवाचः

पृथिवीमातर्मा मा हि{।म्+}सीर्मधु मनिष्ये मधु

जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं

देवेभ्यो वाचमुद्यास{।म्+} शुश्रूषेण्या।"ं

मनुष्ये।"भ्यस्तं मा देवा अवन्तु शोभायै

पितरोऽनुमदन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनी।"म् ।

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २ ॥

अश्वपूर्वां रथमध्यां हस्तिना।"दप्रबोधिनीम् ।

श्रियं देवीमुपह्वये श्रीर्मा।" देवी जुषताम् ॥ ३ ॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं

तृप्तां तर्पयन्तीम् । पद्मेस्थितां पद्मवर्णां

तामिहोपह्वये श्रियम् ॥ ४ ॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके

देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं

प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५ ॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव

वृक्षोऽथ बिल्वः । तस्य फला।"नि तपसानुदन्तु

मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६ ॥

उपैतु मां दे।"वसखः कीर्तिश्च मणिना सह ।

प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं

ददातु मे ॥ ७ ॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।

अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ॥

८ ॥

गंधद्वारां दुराधर्षां नित्यपुष्टां

करीषिणी।"म् । ईश्वरी।"ं सर्वभूतानां

तामिहोपह्वये श्रियम् ॥ ९ ॥

मनसः काममाकू।"तिं वाचः सत्यमशीमहि ।

पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः

॥ १० ॥

कर्दमेन प्रजाभूतामयि सम्भव कर्दम । श्रियं

वासय मे कुले मातरं पद्ममालिनीम् ॥ ११ ॥

आपः सृजन्तु स्निग्धानि चिक्लीत वसमे गृहे । नि

च देवीं मातरं श्रियं वासय मे कुले ॥ १२ ॥

आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् ।

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३ ॥

आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम्

। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४



तां म आवह जातवेदो लक्ष्मीमनपगामिनी।"म् ।

यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वा।"न्

विन्देयं पुरुषानहम् ॥ १५ ॥

महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो

लक्ष्मीः प्रचोदया।"त् ॥

ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः



स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं

दुरितात्यग्निः ॥ १॥

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं

कर्मफलेषु जुष्टा।"म् ।

दुर्गां देवी{।म्+} शरणमहं प्रपद्ये सुतरसितरसे

नमः ॥ २॥

अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि

विश्वा।" ।

पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय

तनयाय शं योः ॥ ३॥

विश्वानि नो दुर्गहा जातवेदस्सिन्धुन्ननावा

दुरिताऽतिपर्षि ।

अग्ने अत्रिवन्मनसा गृणानो।"ऽस्माकं बोद्ध्यविता

तनूना।"म् ॥ ४॥

पृतनाजित{।म्+} सहमानमुग्रमग्नि{।म्+} हुवेम

परमाथ्सधस्था।"त् ।

स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति

दुरितात्यग्निः ॥ ५॥

प्रत्नोषिकमीड्यो अध्वरेषु सनाcच होता

नव्यश्च सथ्सि ।

स्वाञ्चा।"ग्ने तनुवं पिप्रयस्वास्मभ्यं च

सौभगमायजस्व ॥ ६॥

गोभिर्जुष्टमयुजो निषिक्तं तवे।"न्द्र

विष्णोरनुसञ्चरेम ।

नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक

इहमादयन्ताम् ॥ ७॥

कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो

दुर्गिः प्रचोदया।"त् ॥

ॐ भूर्भुवस्स्wअः । अमृताभिषेकोऽस्तु ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः

स्नानाङ्गमाचमनीयमाचमनीयं समर्पयामि ॥

वस्त्रयुग्मम्

ॐ सप्तास्यासन् परिधयः । त्रिस्सप्त समिधः कृताः

। देवा यद्यज्ञ।म् तन्वानाः । अबध्नन् पुरुष।म् पशुम्



भाष्यभागीरथीपाथः पवित्रीकृतभूतल ।

भाष्यप्रवचनासक्त वस्त्रयुग्मं ददामि ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  वस्त्रयुग्मं

समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः

आचमनीयमाचमनीयं समर्पयामि ॥

श्रीगन्धम्

ॐ त।म् यज्ञ।म् बर्हिषि प्रौक्ष्हन। पुरुष।म्

जातमग्रतः । तेन देवा अयजन्त । साध्या

ऋषयश्च ये । तस्मा।"द्यज्ञाथ्सर्व हुतः ।

स।म्भृत।म् पृषदाज्यम् । पशू{।म्+}स्ता{।म्+}श्चक्रे

वायव्यान् । आरण्यान् ग्राम्याश्च ये ।

गंधद्वारां दुराधर्षां नित्यपुष्टां

करीषिणी।"म् । ईश्वरी।"ं सर्वभूतानां

तामिहोपह्वये श्रियम् ॥

सनन्दनादि मेधाविपण्डितcछात्र सम्वृत ।

सर्वशास्त्रार्थनिपुण गन्धान् धारय सादरम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः

दिव्यगन्धान्धारयामि ॥

अक्षतम्

ॐ तस्मा।"द्यज्ञाथ्सर्वहुतः । ऋचस्सामानि जज्ञिरे ।

छन्दा{।म्+}सि जज्ञिरे तस्मा।"त् । यजुस्तस्मादजायत ।

आयनेते परायणे दूर्वा।" रोहन्तु पुष्पिणी।"ः ।

ह्रदाश्च पुण्डरी।"काणि समुद्रस्य गृहा इमे ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  गन्धस्योऽपरि

अलङ्करणार्थे अक्षतान् समर्पयामि ॥

भस्मोद्धूलनम्

ॐ मा नस्तोके तनये मान आयुषि मा नो गोषु मा

नो अश्वेषु रीरिषः । वीरान्मानो रुद्र भामितो

वधीर्हविष्मन्तो नमसा विधेम ते ॥

वृद्धवेषप्रतिcछन्न व्याससन्दर्शनोत्सुक ।

भस्मोद्धूलितसर्वाङ्ग भस्म दिव्यं ददामि ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  भस्मोद्धूलनं

समर्पयामि ॥

कुङ्कुमचूर्णम्

व्यासदत्त वरप्राप्त षोडशाब्दायुरुज्ज्वल ।

किङ्करीभूतभूपाल कुङ्कुमं ते ददाम्यहम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  कुङ्कुमचूर्णं

समर्पयामि ॥

रुद्राक्षमालिका

श्रीमन्मण्डनमिश्रादि वादकेळिविशारद ।

दुर्वादतूलवातूल भज रुद्राक्षमालिकाम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  रुद्राक्षमालिकां

समर्पयामि ॥

ॐ नमो बिल्मिने च कवचिने च नमः श्रुताय च

श्रुतसेनाय च ॥

श्रीमन्मण्डनकर्णोक्त महावाक्यादिमन्त्रक ।

सुरेश्वराख्या सन्दायिन् बिल्वपत्रं ददामि ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  बिल्वपत्रं

समर्पयामि ॥

पुष्पमालिका

ॐ तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह

जज्ञिरे तस्मा।"त् । तस्मा।"ज्जाता अजावयः ।

सुरेश पद्मचरण हस्तामलक तोटकैः ।

अन्यैश्च शिष्यैः सम्वीत पुष्पमालां ददामि ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  पुष्पमालिकां

समर्पयामि ॥

॥ अथ पत्रपूजा ॥

ॐ शिवरूपाय नमः बिल्वपत्रं समर्पयामि ।

ॐ शक्तिरूपाय नमः कदम्बपत्रं समर्पयामि ।

ॐ विष्णुरूपाय नमः तुलसीपत्रं समर्पयामि ।

ॐ लक्ष्मीरूपाय नमः तामरसपत्रं समर्पयामि ।

ॐ ब्रह्मरूपाय नमः दाडिमीपत्रं समर्पयामि ।

ॐ सरस्वतीरूपाय नमः मल्लिकापत्रं समर्पयामि ।

ॐ गणपतिरूपाय नमः दूर्वापत्रं समर्पयामि ।

ॐ षण्मुखरूपाय नमः मरुवकपत्रं समर्पयामि ।

ॐ श्रीचक्र रूपाय नमः अशोकपत्रं समर्पयामि ।

ॐ श्रीदक्षिणामूर्तिरूपाय नमः  नानाविध पत्राणि समर्पयामि



॥ अथ पुष्पपूजा ॥

ॐ शिवरूपाय नमः जातीपुष्पं समर्पयामि ।

ॐ शक्तिरूपाय नमः कदम्बपुष्पं समर्पयामि ।

ॐ विष्णुरूपाय नमः तुलसीपुष्पं समर्पयामि ।

ॐ लक्ष्मीरूपाय नमः पद्मपुष्पं समर्पयामि ।

ॐ ब्रह्मरूपाय नमः श्वेतकमलपुष्पं समर्पयामि ।

ॐ सरस्वतीरूपाय नमः मल्लिकापुष्पं समर्पयामि ।

ॐ गणपतिरूपाय नमः कल्हारपुष्पं समर्पयामि ।

ॐ षण्मुखरूपाय नमः जपापुष्पं समर्पयामि ।

ॐ श्रीचक्र रूपाय नमः अशोकपुष्पं समर्पयामि ।

ॐ श्रीदक्षिणामूर्तिरूपाय नमः  नानाविध पुष्पाणि

समर्पयामि ॥

॥ श्रीशङ्कराचार्याष्टोत्तरशतनामावलिः ॥

ॐ श्रीमत्कैलासनिलयशङ्कराय नमो नमः ।

ॐ ब्रह्मविद्याऽम्बिकाश्लिष्टवामाङ्गाय नमो नमः ।

ॐ ब्रह्मोपेन्द्रमहेन्द्रादिप्रार्थिताय नमो नमः ।

ॐ भक्तानुग्रहणैकान्तशान्तस्वान्ताय ते नमः ।

ॐ नास्तिकाक्रान्तवसुधा पालकाय नमो नमः ।

ॐ कर्मकाण्डावनस्कन्दप्रेषकाय नमो नमः ।

ॐ लोकानुग्रहणोपात्तनृदेहाय नमो नमः ।

ॐ कालटीक्षेत्रवासादिरसिकाय नमो नमः ।

ॐ पूर्णानदीतीरवासलोलुपाय नमो नमः ।

ॐ विद्याधिराजसद्वंशपावनाय नमो नमः ॥ १० ॥

ॐ आर्याम्बिकागर्भवासनिर्भराय नमो नमः ।

ॐ शिवगुर्वाप्तसुकृतसत्फलाय नमो नमः ।

ॐ आर्याशिवगुरुप्रीतिभाजनाय नमो नमः ।

ॐ ईश्वराब्धीयवैशाखपञ्चमीजन्मने नमः ।

ॐ निजावतारानुगुण शङ्कराख्याभृते नमः ।

ॐ नामसंख्यासमुन्नेयजन्मकालाय ते नमः ।

ॐ शङ्कराख्यासुविख्यातमङ्गलाय नमो नमः ।

ॐ पितृदत्तान्वर्थभूतनामधेयाय ते नमः ।

ॐ बाललीलातोषितस्वमातृकाय नमो नमः ।

ॐ प्रथमाब्दाभ्यस्तनानाभाषाढ्याय नमो नमः ॥ २० ॥

ॐ द्वितीयाब्दकृतस्wईयसcचूडाकृतये नमः ।

ॐ निजतातवियोगार्तमात्राश्वासकृते नमः ।

ॐ मातृकारितसद्विप्रसम्स्काराय नमो नमः ।

ॐ पलाशदण्डमौञ्ज्यादिभासुराय नमो नमः ।

ॐ सन्ध्याग्निसेवानुष्ठाननिरताय नमो नमः ।

ॐ विद्यागुरुकुलैकान्तनिवासाय नमो नमः ।

ॐ विद्याग्रहणनैपुण्यविस्मापनकृते नमः ।

ॐ अभ्यस्यवेदवेदाङ्गसन्दोहाय नमो नमः ।

ॐ भिक्षाशनादिनियमपालकाय नमो नमः ।

ॐ विद्याविनयसम्पत्तिविख्याताय नमो नमः ॥ ३० ॥

ॐ भिक्षामलकसन्दातृसतीशोकहृते नमः ।

ॐ स्वर्णामलकसद्वृष्टिकारकाय नमो नमः ।

ॐ न्यायसांख्यादिशास्त्राब्धिमथनाय नमो नमः ।

ॐ जैमिनीयनयार्णोधिकर्णधाराय ते नमः ।

ॐ पातञ्जलनयारण्यपञ्चास्याय नमो नमः ।

ॐ मातृशुश्रूषणासक्तमानसाय नमो नमः ।

ॐ पूर्णासामीप्यसन्तुष्टमातृकाय नमो नमः ।

ॐ केरलेशकृतग्रन्थप्रेक्षकाय नमो नमः ।

ॐ दत्तराजोपहारादिनिराशाय नमो नमः ।

ॐ स्वावतारफलप्राप्तिनिरीक्षणकृते नमः ॥ ४० ॥

ॐ सन्यासग्रहणोपायचिन्तकाय नमो नमः ।

ॐ नक्रग्रहमिषावाप्तमात्राज्ञाय  नमो नमः ।

ॐ प्रैषोcचारणसंत्यक्तनक्रपीडाय ते नमः ।

ॐ अन्त्यकालस्वसानिध्यशम्सकाय नमो नमः ।

ॐ गोविन्दभगवत्पादान्वेषकाय नमो नमः ।

ॐ गोविन्दशिष्यताप्राप्तिप्रशम्सनकृते नमः ।

ॐ आर्यपादमुखावाप्तब्रह्मविद्याय ते नमः ।

ॐ नर्मदातटिनीतीरस्तम्भकाय नमो नमः ।

ॐ गुर्वनुज्ञातविश्वेशदर्शनाय नमो नमः ।

ॐ वाराणसीविश्वनाथक्षेत्रगाय  नमो नमः ॥ ५० ॥

ॐ चण्डालाकृतिविश्वेशवादसंश्राविणे नमः ।

ॐ मनीषापञ्चकस्तोत्रश्रावकाय नमो नमः ।

ॐ साक्षात्कृतमहादेवस्वरूपाय नमो नमः ।

ॐ गुरुविश्वेश्वराज्ञप्तभाष्यग्रन्थकृते नमः ।

ॐ नानाभाष्यप्रकरणस्तोत्रजातकृते नमः ।

ॐ देवतागुरुविप्रादिभक्तिसंधुक्षिणे नमः ।

ॐ भाष्याद्यध्यापनासक्तमानसाय नमो नमः ।

ॐ आनन्दादिशिष्यौघसंवृताय नमो नमः ।

ॐ पद्मपादाभिधालाभहृष्टशिष्याय ते नमः ।

ॐ आचार्यभक्तिमाहात्म्यनिदर्शनकृते नमः ॥ ६० ॥

ॐ वृद्धव्यासपरामृष्टभाष्यार्थाय नमो नमः ।

ॐ व्यासप्रशंसिताशेषभाष्यजाताय ते नमः ।

ॐ तत्तत्प्रश्नोत्तरश्रोतृव्यासप्रीतिकृते नमः ।

ॐ नारायणावतारत्वस्मारकाय नमो नमः ।

ॐ वेदव्यासवरप्राप्तषोडशाब्दायुषे नमः ।

ॐ कुमारिलजयाशम्साशम्सकाय नमो नमः ।

ॐ तुषाग्निस्थितभट्टोक्तिश्लाघकाय नमो नमः ।

ॐ सुब्रह्मण्यावतारश्रीभट्टनुग्राहिणे नमो नमः ।

ॐ मण्डनाख्यमहासूरिविजयाशम्सिने नमः ।

ॐ माहिष्मतीपुरोपान्तपावनाय नमो नमः ॥ ७० ॥

ॐ शुकसूचिततद्गेहदर्शकाय नमो नमः ।

ॐ वादभिक्षापेक्षणादिस्वाशयोद्घाटिने नमः ।

ॐ व्यासजैमिनिसानिध्यवावदूकाय ते नमः ।

ॐ मण्डनीयप्रश्नजातोत्तरदात्रे  नमो नमः ।

ॐ मध्यस्थभारतीवाक्यप्रमाणाय नमो नमः ।

ॐ मालामालिन्यनिर्विण्णमण्डनार्यजिते नमः ।

ॐ प्रवृत्तिमार्गपारम्यवारकाय नमो नमः ।

ॐ कर्मकाण्डीयतात्पर्योद्धारकाय नमो नमः ।

ॐ ज्ञानकाण्डप्रमाणत्वसमर्थनकृते नमः ।

ॐ युक्तिसाहस्रतोऽद्वैतसाधकाय नमो नमः ॥ ८० ॥

ॐ जीवब्रह्मैक्यसिद्धान्तसंस्थापनकृते नमः ।

ॐ निजापजयनिर्विण्णमण्डनेड्यपदे नमः ।

ॐ सन्यासकृन्मण्डनानुग्राहकाय  नमो नमः ।

ॐ महावाक्योपदेशादिदायकाय नमो नमः ।

ॐ सुरेश्वराभिधाजुष्टशिष्यानुग्राहिणे नमः ।

ॐ वनदुर्गामन्त्रबद्धभारतीवपुषे नमः ।

ॐ शृङ्गाद्रिक्षेत्रसानिध्यप्रार्थकाय नमो नमः ।

ॐ श्रीशारदादिव्यमूर्तिस्थापकाय नमो नमः ।

ॐ शृङ्गाद्रिशारदपीठसंस्थापनकृते नमः ।

ॐ द्वादशाब्दनिजावासपूतशृङ्गाद्रये नमः ॥ ९० ॥

ॐ प्रत्यहं भाष्यपाठादिकालक्षेपकृते नमः ।

ॐ अन्त्यकालस्मृतिप्राप्तमातृपार्श्वाय ते नमः ।

ॐ मातृसंस्कारनिर्व्यूढप्रतिज्ञाय नमो नमः ।

ॐ पञ्चपादीसमुद्धारप्रीतपद्माङ्घ्रये नमः ।

ॐ स्ववधोद्युक्तकापालिकोपेक्षणकृते नमः ।

ॐ स्वशिष्यमारितस्wईयमारकाय नमो नमः ।

ॐ परकायप्रवेशादियोगसिद्धिमते नमः ।

ॐ लक्ष्मीनृसिंहकरुणाशान्तदेहाधये नमः ।

ॐ गोकर्णनाथमूकाम्बासन्दर्शनकृते नमः ।

ॐ मृतपुत्रोज्जीवनादिमहाश्चर्यकृते नमः ॥ १०० ॥

ॐ मूकबालकसम्भाषाद्यमानुषकृते नमः ।

ॐ हस्तामलकनामाढ्यशिष्योपेताय ते नमः ।

ॐ चतुर्दिक्चतुराम्नायस्थापकाय नमो नमः ।

ॐ तोटकाभिधसcछिष्यसंग्रहाय नमो नमः ।

ॐ हस्ततोटकपद्मांघ्रिसुरेशाराध्य ते नमः ।

ॐ काश्मीरगतसर्वज्ञपीठगाय नमो नमः ।

ॐ केदारान्तर्धिकैलासप्राप्तिकर्त्रे नमो नमः ।

ॐ कैलासाचलसम्वासिपार्वतीशाय ते नमः ।

ॐ मङ्गलौघलसत्सर्वमङ्गलापतये नमः ॥ १०८ ॥

धूपम्

ॐ यत्पुरुष।म् व्यदधुः । कतिधा व्यकल्पयन् । मुख।म्

किमस्य कौ बाहू । कावूरू पादावुcयेते ।

ॐ धूरसि धूर्व धूर्वन्तं धूर्वतं यो।"ऽस्मान्

धूर्वतितं धू।"र्वयं वयं धूर्वामस्त्वं

देवानामसि। सस्नितमं पप्रितमं जुष्टतमं

वह्नितमं देवहूतममहृतमसि हविर्धानं

दृ{।म्+}हस्व माह्वा।"र्मित्रस्य त्वा चक्षुषा प्रेक्षे

माभेर्मा संविक्था मा त्वा हि{।म्+}सिषम् ॥

सर्वज्ञपीठिकारोहसमुत्सुकितमानस ।

सर्वज्ञमूर्ते सर्वात्मन् धूपमाजिघ्र सादरम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  धूपमाघ्रापयामि



दीपम्

ॐ ब्राह्मणो।"ऽस्य मुखमासीत् । बाहू राजन्यः

कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्या{।म्+} शूद्रो

अजायत ॥

उद्दी।"प्यस्व जातवेदोऽपघ्नन्निरृतिं मम ।

पशू{।म्+}श्च मह्यमावह जीवनं च दिशो दिश ।

मानो हि{।म्+}सीज्जातवेदो गामश्वं पुरुषं जगत् ।

अबिभ्रदग्न आगहि श्रिया मा परिपातय ॥

सरस्वतीकृतप्रश्नोत्तरदानविचक्षण ।

शृङ्गाद्रिस्थानतत्संस्थाकारिन् दीपं गृहाण भोः ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  दीपं दर्शयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  धूपदीपानन्तरं

आचमनीयमाचमनीयं समर्पयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  आचमनानन्तरं

परिमलपत्रपुष्पाणि समर्पयामि ॥

नैवेद्यम्

[नैवेद्यपदार्थान् गायत्र्या प्रोक्ष्य]

ॐ भूर्भुवस्सुवः तत्सवितुर्वरे।"ण्यं भर्गो देवस्य

धीमहि धियो यो नः प्रचोदया।"त् ॥

सत्यं त्वर्तेन परिषिञ्चामि ॥

कामधेनुं स्मरामि [धेनुमुद्रां प्रदर्श्य]

अमृतमस्तु । अमृतोपस्तरणमसि ॥

ॐ प्राणाय स्वाहा।" ।

ॐ अपानाय स्वाहा।" ।

ॐ व्यानाय स्वाहा।" ।

ॐ उदानाय स्वाहा।" ।

ॐ समानाय स्वाहा।" ।

ॐ ब्रह्मणे स्वाहा ॥

ॐ चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।

मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ।

षण्मतस्थापनाचार्य षड्दर्शनविशारद ।

गृहाण षड्रसोपेतं भक्ष्यभोज्यादिकं प्रभो ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  नैवेद्यं

समर्पयामि ॥

सर्वदिक् चतुराम्नायव्यवस्थापक शङ्कर ।

सर्वलोकैकसम्पूज्य पानीयं प्रतिगृह्यताम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  मध्ये मध्ये

अमृतपानीयं समर्पयामि ॥

अमृतापिधानमसि उत्तरापोशनं समर्पयामि ।

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  हस्तप्रक्षाळनं

समर्पयामि । गण्डूषं समर्पयामि । पादप्रक्षाळनं समर्पयामि ।

आचमनीयमाचम्नीयं समर्पयामि । करोद्वर्तनं समर्पयामि ॥

ताम्बूलम्

ॐ नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।

पद्भ्या।म् भूमिर्दिशः श्रोत्रा।"त् । तथा लोका{।म्+}

अकल्पयन् ॥

सर्वलोकसुविख्यात यशोराशिनिशाकर ।

सर्वात्मभूत सुगुरो ताम्बूलं प्रददामि ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  पूगीफल

ताम्बूलं समर्पयामि ॥

मङ्गलनीराजनम्

ॐ वेदाहमेत।म् पुरुष।म् महान्तम।" । आदित्यवर्ण।म्

तमसस्तु पारे। सर्वाणि रूपाणि विचित्य धीरः ।

नामानि कृत्वाऽभिवदन् यदास्ते।"॥

सोमो वा एतस्य राज्यमादत्ते । यो राजा सन्राज्यो वा

सोमेन यजते । देवसुवामेतानि हवी{।म्+}षि

भवन्ति । एतावन्तो वै देवाना{।म्+} सवाः । त

एवास्मै सवान् प्रयcछन्ति । त एनं पुनस्सुवन्ते

राज्याय । देवसू राजा भवति ॥

साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठिकं राज्यं

महाराज्यमाधिपत्यम् ॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति

कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं

विभाति ॥

प्रस्थानत्रयीभाष्यनिर्माणैक विशारद ।

अज्ञानतिमिरोत्सारिन् पश्य नीराजनप्रभाम् ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः

दिव्यमङ्गलनीराजनं दर्शयामि ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  नीराजनानन्तरं

आचमनीयमाचमनीयं समर्पयामि । आचमनानन्तरं

परिमलपत्रपुष्पाणि समर्पयामि ॥

रक्षाधारणम्

ॐ बृहत् साम क्षत्त्रभृद्वृद्धवृष्णियं

त्रिष्टुभौजश्शुभितमुग्रवीरम् । इन्द्रस्तोमेन

पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  रक्षां धारयामि



मन्त्रपुष्पम्

ॐ धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्

प्रदिशश्चतस्रः । तमेव।म् विद्वानमृत इह

भवति । नान्यः पन्था अयनाय विद्यते ॥

राजाधिराजाय प्रसह्यसाहिने।" । नमो वयं

वै।"श्रवणाय कुर्महे । स मे कामान् कामकामाय

मह्य।"म् । कामेश्वरो वै।"श्रवणो ददातु । कुबेराय

वैश्रवणाय । महाराजाय नमः ॥

श्रीविद्यादिमहामन्त्रमाहात्म्यपरिदर्शक ।

मन्त्रसारज्ञ भगवन् मन्त्रपुष्पं ददामि ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  मन्त्रपुष्पं

समर्पयामि ॥

प्रदक्षिणा

ॐ यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि

प्रथमान्यासन् । ते ह नाक।म् महिमानस्सचन्ते । यत्र

पूर्वे साध्यास्सन्ति देवाः ॥

प्रदक्षिणीकृताशेष भारताजिर शङ्कर ।

प्रदक्षिणं करोमि त्वां प्रसन्नवदनाम्बुज ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  अनन्तकोटि

प्रदक्षिणनमस्कारान् समर्पयामि ॥

प्रसन्नार्घ्यम्

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः

प्रचोदया।"त् ॥

प्रसन्नहृदयाम्भोज प्रपन्नार्तिप्रभञ्जन ।

प्रकृष्टज्ञानमाहात्म्य प्रसन्नार्घ्यं ददामि ते ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः

इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

प्रार्थना

अनेकजन्मसम्प्राप्त कर्मबन्धविदाहिने ।

आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥

ज्ञानं देहि यशो देहि विवेकं बुद्धिमेव च ।

वैराग्यं च शिवां विद्यां निर्मलां भक्तिमन्वहम् ॥

अद्वैतसारसर्वस्व संग्रहोत्सुकमानस ।

शिष्योपदेशप्रणयिन् प्रार्थनां ते समर्पये ॥

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः  प्रार्थयामि ॥

पुनः पूजा

छत्रं धारयामि चामरं वीजयामि  गीतं श्रावयामि

वाद्यं घोषयामि नृत्तं दर्शयामि आन्दोलिकामारोपयामि

अश्वमारोपयामि गजमारोपयामि  रथमारोपयामि

ध्वजारोहणं समर्पयामि ॥

श्रीपूर्णातटिनीतरङ्गपटली पूरोदरोदित्वर

स्फीतांभःकण शीतलानिल परिस्पन्दाधिकानन्दित ।

कालट्याख्य पुरोल्लसcछिवगुरुस्थान प्रदीपाङ्कुर

श्रीमcछङ्करदेशिकोत्तम विभो ऋग्वेदमाकर्णय ॥

श्रीमत्कैलासाचलकृताधिवास श्रीपतिप्रमुखसुरवर प्रार्थित

भूलोकवास ऋग्वेदप्रिय ऋग्वेदमवधारय ।

ॐ अग्निमी।"ळे पुरोहितं यज्ञस्य देवमृत्विज।"म् ।

होता।"रं रत्नधातमम् ॥

कल्यातङ्क निरङ्कुशस्य जगतः कल्याणसन्दायक

ब्रह्मेन्द्रादि समस्तदेव निकुरुम्भाभ्यर्थना साधक ।

श्रीमत्कालटिपुण्यभूपरिसर प्राप्तावतारोज्ज्वल

विद्याराजकुलाब्धिचन्दिर यजुर्वेदं त्वमाकर्णय ॥

समाश्रित वृषाचलेश्वर स्वयम्भूलिङ्ग समादृत स्वाश्रित

भक्तजन प्रार्थनापूरण व्यतिषङ्ग यजुर्वेदप्रिय

यजुर्वेदमवधारय ।

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय

माऽमृता।"त् ॥

आर्याम्बा मुखपङ्कजार्क शिवगुर्वानन्दसन्दोहन

स्वाचार्याधिगताखिल श्रुतितते सcछास्त्रपारङ्गत ।

ग्राहग्रासमिषात् स्वमातृकृतसन्यासाभ्यनुज्ञानुग

श्रीमcछङ्कर सामवेदमधुना सानन्दमाकर्णय ॥

सफलीकृतार्याम्बाशिवगुरु मनोरथ

विशदीकृतात्मविद्याविचार विकलीकृतमन्मथ सामवेदप्रिय

सामवेदमवधारय ।

ॐ अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता

सत्सि बर्हिषि ॥

श्रीगोविन्दमुखोद्गत श्रुतिशिरोवाक्योपदेशादृत

श्रीविश्वेश्वर दर्शनोत्सुक विभो काशीनिवासप्रिय ।

सम्सारार्तसनन्दनादिकृतिनां सन्यासदीक्षागुरो

सामोदं त्वमथर्ववेदमधुना स्वामिन् समाकर्णय ॥

ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं

यो रभिस्रवन्तु नः ॥

गीतावाक्य ततेर्दशोपनिषदां श्रीव्याससूत्रावलेः

प्रस्थानत्रितयस्य निस्तुल महाभाष्यप्रणेतः प्रभो ।

वाराणस्युपसन्न शिष्यजनताभाष्योपदेशोत्सुक

स्वाधीनीकृत सर्वशास्त्रवितते शास्त्रं समाकर्णय ॥

निजपादाम्सु परिपावित कालटीक्षेत्र निजपुण्यावतार

परिष्कृतात्रेयगोत्र शास्त्रार्थप्रिय शास्त्रमवधारय ।

ॐ अथातो दर्शपूर्णमासौ व्याख्यास्यामः । प्रातरग्निहोत्रं हुत्वा

अन्यमाहवनीयं प्रणीय अग्नीनन्वादधाति ॥

वृद्धब्राह्मण बादरायणकृतप्रश्नोत्तरात्युत्सुक

सूत्रौघ स्वरसार्थ वर्णन सुसंतुष्यन्मुनिश्लाघित ।

व्यासाज्ञावशतः स्वभाष्य विशदीकार प्रचारोद्यत

शुद्धाद्वैतमतप्रसारणपटो प्रीत्या पुराणं शृणु ॥

स्वमहिम सम्प्रापित सौवर्णवर्ष समुत्पादित

दीनतरद्विजसतीहर्ष पुराणपठनप्रिय पुराणमवधारय ।

ॐ परित्राणाय साधूनां विनाशाय च दुष्कृतां ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

क्षमाप्रार्थना

आवाहनं न जानामि न जानामि विसर्जनम् ।

पुजाविधिं न जानामि क्षमस्व गुरुसत्तम ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।

तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो ॥

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।

दासोऽयमिति मां मत्वा क्षमस्व गुरुपुङ्गव ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः

स्वभावात् ।

करोमि यद्यत्सकलं परस्मै श्रीशङ्करायेति समर्पयामि ॥

हृत्पद्मकर्णिकामध्यं स्वशिष्यैः सह शङ्कर ।

प्रविश त्वं महादेव सर्वलोकैकनायक ॥

[इति निर्माल्यमाघ्राय स्तोत्रादिकं पठेत्]

यस्य स्मृत्या च नामोक्त्या तपः पूजा कृयादिषु ।

न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं जगद्गुरो ।

यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥

अनेन मया कृत पूजया श्रीशङ्करभगवत्पादाचार्यः

प्रीयताम् ॥

मध्ये मन्त्र तन्त्र स्वर वर्ण ध्यान नियम न्यूनातिरिक्त लोपदोष

प्रायश्चित्तार्थं नामत्रयजपमहं करिष्ये ॥

ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नमः [त्रिः]

ॐ अच्युतानन्तगोविन्देभ्यो नमो नमः ॥

प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।

यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥

श्रीकृष्णकृष्णकृष्ण

ॐ हर ॐ हर ॐ हर

॥ श्रीमहात्रिपुरसुन्दरी चरणारविन्दार्पणमस्तु ॥