आनन्दमन्दाकिनी
मधुसूदनसरस्वती
१९३२

श्रीमधुसूदनसरस्वतीविरचिता
आनन्दमन्दाकिनी।

वाग्देवीचतुरास्वपञ्चवदना नित्यं सहस्राननो-
ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः सुराः ।
मार्त्याः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया
हीनः किं करवाणि तां ब्रजकुलोत्तंस प्रशंसां तव ॥ १॥

नित्यं ब्रह्मसुरेन्द्रशंकरमुखैर्दत्तोपहाराय ते
विवादास्तुषमिश्रतण्डुलकणान्विप्रः सुदामा ददौ ।
तद्वद्देव निरर्थकैः कतिपयै रुक्षाक्षरैनिर्मितां
वागीशप्रमुखस्तुतस्य भवतः कुर्यां स्तुति निस्त्रपः ॥ २ ॥

शश्वद्ब्रह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः
स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते ।
चित्रालंकृतिशालिभिः सुललितैर्नित्यं कवीनां स्तवैः
सम्राजः समुपासितस्य शुकगीर्धत्ते प्रमोदं यथा ॥ ३ ॥

चित्राकारकिरीटकोटिविलसद्रत्नघौकान्तिच्छटा-
संघट्टेन विचित्रमम्बरतलं कुर्वस्थितं मूर्धनि ।
जीयात्केकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी
स्वर्णार्द्रेः शिखरे पुरंदरघनुर्व्यूहस्य निन्दावहम् ॥ ४॥

यत्पादान्तनखांशुचिन्तनवशादज्ञानमन्धं तमो-
ऽप्यन्तं याति मुकुन्द तस्य भवतो ध्वान्तानि किं मूर्धनि ।
ज्ञातं त्वां दयितं समेत्य जलदा ये केशतामाश्रिता-
स्ते बद्धाश्चपलागणैः प्रणयजक्रोधात्किरीटच्छलात् ॥ ५ ॥

त्वच्चक्षुः सवितुः सरोरुहरुचेः साक्षात्कथं गण्डयो-
र्भाले च ब्रजनाथ नर्तनपरा ध्वान्तार्भकाः संततम् ।
निर्णीतं मुखनेत्रपङ्कजवनीमाध्वीकपानान्मुहु-
र्माद्यन्तो मधुपा भ्रमन्ति परितो वक्त्रालकव्याजतः ॥ ६ ॥

त्वद्भाले निकषोपले विजयते काश्मीरगोरोचना-
संभूतस्तिलकः परीक्षणविधौ किं हेमरेखोद्गमः ।
चाञ्चल्यं चपला विहाय जलदं किं वा समालम्बते
किं वा मारकतस्थले समुदितः कंदर्पवृक्षाङ्कुरः ॥ ७ ॥

त्ववल्लिमिषेण कार्मुकलतामाकृष्य पुष्पाशुगः
कृत्वा चम्पककोरकं च तिलकव्याजेन बाणं हरे ।
लक्ष्यं कुन्तलनीलकण्ठमतुलश्रीचन्द्रकं विध्यति
प्रायः शत्रुसमाननाम्यपि जने क्रोधो यदूर्जखिनाम् ॥ ८॥

निःशेषप्रमदामनोमनसिजक्रीडामहामन्दिर-
ब्रीडावनकपाटिकाविघटनप्रौढाकृतिः कुञ्चिका ।
दुर्मानप्रहिलत्रिलोकमहिलामानच्छिदाकर्तरी
शृङ्गारद्रुममञ्जरी स्फुरति किं गोविन्द ते भ्रूलता ॥ ९ ॥

नो कार्य श्रुतिवमलङ्घनमिदं नालीकमुग्धाकृतिः
पर्यन्ताकलनं विधाय सहजखच्छेन भाव्यं सदा ।
अन्तः कृष्णमुपास्य तद्रुचिमता संभावना सर्वतः
कार्येत्यम्बुजलोचनाक्षियुगलं मानं दधौ ते सताम् ॥ १० ॥

सौन्दर्यामृतदीर्घिके तव दृशौ पक्ष्मावलिश्चैतयोः
कूले कामकृषीवलेन रचिता शृङ्गारसस्योन्नतिः ।
दृग्भङ्गीनिंगदन्ति यास्तु विबुधा रत्यम्भसां वीचय-
स्ताः स्युगोपवधूहृदम्बुजवनीदोलायिता यत्नतः ॥ ११ ॥

दूरे ब्रह्मशिवेन्द्रपूर्वदिविषद्बुन्दे नमस्कुर्वति
व्यावल्गहजबालकौघलगुडन्युट्यकिरीटे हठात् ।
सावज्ञा मधुमत्तसुन्दरदृशां शोभाद्विषः सालसा
दृक्पातस्तव नन्दवंशतिलक स्वान्ते सदा सन्तु मे ॥ १२ ॥

मुक्तेरप्यतिदुर्लमा हिमगिरिप्रस्सन्दिमन्दाकिनी-
धारातोऽप्यतिशीतलातिमसृणा चान्द्रान्मयूखादपि ।
वाञ्छातोऽप्यतिविस्तृता विषयिणां त्वत्पादचिन्तापर-
स्वान्तादप्यतिनिर्मला मयि कृपादृष्टिस्तवास्तां हरे ॥ १३ ॥

कल्पान्ताग्निशिखोन्नतिर्दितिसुतत्राते प्रपन्ने जने
पीयूषवसिन्धुवृद्धिरमरस्तोमे विभूत्यायतिः ।
सीमा प्रेमभरस्य गोपनिकरे कंदर्पकाण्डाहति-
ब्रह्माण्डोदरसुन्दरीहृदि हरे जीयादृशोस्ते द्युतिः ॥ १४ ॥

निर्वन्धेन यदीन्द्रनीलमहसा संपादितौ दर्पणौ
ताभ्यां किं तुलना कपोलतलयोः संभाव्यते वा न वा ।
एवं ज्ञातुमुपागते श्रुतिपथं नेत्रे त्रपाकुञ्चिते
शङ्के द्वैधवती त्वदीयवदनप्रान्तश्रियं पश्यतः ॥ १५ ॥

त्वां पादाङ्गदकङ्कणाङ्गदशिरोलंकारहाराम्बरैः
संपूज्य प्रददौ सुतामथ मणि रत्नाकरः कौस्तुभम् ।
आत्ये तस्य सुतः सुधांशुरखिलां कान्ति यदा दत्तवा-
न्स्वाकारं व्यतरंस्तदैव मकराः किं कुण्डलान्तस्तव ॥ १६ ॥

लावण्यामृतवाहिनी तव मुखस्येयं मनोज्ञाकृति-
स्तस्यामद्भुतबुहृदः समभवत्तत्रापि फेनोद्गमः ।'

नाशावंशगतं तमेव विशदं मुक्ताफलं ये विदु-
स्ते मान्या मधुसूदन त्वयि मनोवृत्त्यैव धन्या यतः ॥ १७ ॥

नेत्राम्भोजमुखेन्दुभालतिलकैर्नित्यं विवादो यतः
सौन्दर्यार्थमिति प्रतीत्य विधिना सीता कृता नासिका ।
तूणी वा कुसुमायुधस्य नृपतेर्यन्मल्लिकाकोरकः
काण्डस्तत्र चकास्ति मौक्तिकफलव्याजेन नन्दात्मज ॥ १८ ॥

योऽहं ते पदपङ्कजातिलवं प्राप्याभवं पल्लवः
कल्पक्ष्मारुहमस्तकाभरणतां यातश्च राधापते ।
तं मां निन्दति बिम्बविद्रुमलताश्रीतस्करोऽयं श्रुता-
वेवं जल्पितुमागते किसलये स्थानेऽधरो रागवान् ॥ १९ ॥

हम्भङ्गीः स्फुरदिन्द्रनीलनिचयः पक्ष्माणि कस्तूरिका
जिह्वयं तव पद्मरागनिकरः शोणाधरो विद्रुमः ।
दन्ताली गजमौक्तिकानि मधुजिन्मन्दस्मितं चन्दनं
पण्यस्थानमिदं मनोजवणिजो जाने तवास्ते मुखम् ॥२०॥

या रक्ता वदनेन्दुमण्डलगतं माधुर्यमुच्चैस्तरा-
मास्वायेह सरखती स्थितवती सत्यं रसज्ञेव सा ।
यत्सप्तखरमण्डलानि बहुधा त्वत्कण्ठदेशाङ्कहिः
प्रादुर्भूय मुदं श्रुतौ सुकृतिनां यच्छन्ति नन्दात्मज ॥ २१ ॥

साम्यं त्वद्वदनस्य वाञ्छति विधुर्दोषाकरो यद्यपि
क्षिप्तोऽप्यम्बुनि पद्मरागशकलो दन्तच्छदं स्पर्धते ।
दृष्ट्वैवं कुशलः कुशेशयभवः क्लेशाद्यशोदात्मज
व्यक्तं त्वच्चिबुकं तथैव विदधे यत्तुल्यता न क्वचित् ॥ २२ ॥

माधुर्यं न लवं मधूनि दधति द्राक्षा तु साक्षाद्विषं
पीयूषान्यपि यान्ति निम्बसमतां के दुग्धखण्डादयः ।
प्रालेयानि न शीतलानि सरसं नो कोकिलाकूजितं
गोधुग्वंशवतंस जातु जयति त्वद्वाग्विलासोदये ॥ २३ ॥

वेदाश्चन्द्रमसं वदन्ति भवतः स्वान्तं कथं तद्वृथा
कुर्वन्त्यत्र विवादमात्रकुशला गोविन्द नन्दादयः ।
तस्यैवामृतपशिलास्तव मुखादाविर्भवन्तो बहि-
छन्तं यत्तिरयन्ति हन्त किरणा मन्दस्मितव्याजतः ॥ २४ ॥

यन्नामस्मरणादपि श्रवणतः प्रक्षीणरागाशया
यान्ति त्वत्परमं सदाशिवपदं यद्योगिनां दुर्लभम् ।
तस्याप्याननपङ्कजे तव जयत्युच्चैस्तरां रागिता
येनाभीरकुलप्रदीप तदलं ताम्बूलमारतां मुदे ॥ २५ ॥

पीयूषद्रवसौरसारघमधुद्रोणी त्वदीयाधरा-
खादायार्कसुतातटे श्रितवती सद्वंशजाता तपः ।
तत्पुण्यैर्मुरलीमिषेण रसिका माधुर्यमुच्चैस्तरा-
मास्येन्दोरनुभूय गोकुलपते गीतामृतं मुञ्चति ॥ २६ ॥

साफल्यं श्रुतिसंपदा त्रिजगतां प्रालेयधाराप्रपा
पीयूषद्रवमाधुरी परिभवक्लेशाम्बुधेः शोषणम् ।
ब्रह्मानन्दतिरस्कृतिः कुलवधूधैर्याद्रिवज्राहतिः
कंसध्वंसन शंस किं न भवतो वंशीनिनादोदयः ॥ २७ ॥

थैर्य धिक्कुरुते त्रपां विचिनुते कौलं यशः प्रोच्छति
प्रत्येकं गुरुवर्गगञ्जनशतं विस्मारयत्यजसा ।
साध्वीनाम निराकरोति भवनं भर्तुर्विधत्ते विषं
किं किं नो विदधाति हन्त सुदृशां वंशीनिनादस्तव ॥ २८ ॥

लावण्यैरखिलैस्त्वदास्यमुकुरं निर्माय धाता चिरा-
न्मुष्टिं मारकतं विधाय तदधः कण्ठस्थलव्याजतः ।
ध्यायं ध्यायमशेषवस्तुसुषमाधाराय रेखात्रयं
ब्रूते नास्ति बभूव नो न भविता सौन्दर्यमेतादृशम् ॥ २९ ॥

आशानागकरप्रसारिमहसा निःशेषवामझुवा-
माशामिविदशेशनिर्भरशुभैः कसादिनाशश्रिया ।

प्रेम्णा नन्दयशोदयोस्तनुजुषां निःसीमभाग्यैर्दृशां
सौभाग्यैर्व्रजसुभ्रुवां व्रजपते किं ते भुजौ निर्मितौ ॥ ३० ॥

कं यस्मादलमभ्युदेति भवतः सर्वाङ्गमेतादृशं
साम्यं वा भजतां कथं जलरुहे सर्वज्ञमध्यस्यतोः ।
मत्तर्कः पुनरत्र गोकुलपते त्रैलोक्यलक्ष्मी यत-
स्त्वत्पाण्योरिति तौ वदन्ति कमले सा यत्तदेकालया ॥ ३१॥

अङ्गुल्यस्तव हस्तयोर्मुरहर प्रायो रसालाङ्कुर-
श्रेणी यत्परितोऽङ्गलीयकामपस्निग्धालवालावलिः ।
किं वा पञ्चशरप्रचण्डतपसा पञ्चाशुगाः पञ्चतो-
त्तीर्णाः सत्फलिनः पुनर्भवरुचा पुष्णन्ति नेत्रोत्सवान् ॥ ३२ ॥

भक्तानुग्रहकातरेण भवता कृत्वा नृसिंहाकृतिं
रागान्धस्य पुरा हिरण्यकशिपोर्वक्षःस्थली पाटिता ।
तेनाभूत्तव पाणिपङ्कजयुगे रागः स राधापते
गोपीनां कुचकुङ्कुमैर्द्विगुणितो नाद्यापि विश्राम्यति ॥ ३३ ॥

एतौ पञ्चशिरस्त्विषा दशदिशः संभावयन्तौ भृशं
दैत्यमाणसमीरसंहतियमौ श्यामौ भुजंगोत्तमौ ।
तन्मौलिद्युतिशालिनी पुनरियं रत्नावली जृम्भते
यां प्राहुस्तव गोकुलेश नखरश्रेणी करस्थां जनाः ॥ ३४ ॥

दोर्दण्डद्वयबन्धनानि विदधुनन्दोपनन्दादय-
स्तद्ग्रन्थित्रुटिशङ्कयातिचकिता गोवर्धनोद्धारणे ।
तान्येवाप्रतिमप्रभाणि हरितो विद्योतयत्यद्भुतं
विद्वांसस्तव कङ्कणाङ्गदतया गोविन्द यज्जायते ॥ ३५ ॥

शृङ्गारद्रुमसारकण्डनवशात्त्रैलोक्यसीमन्तिनी-
क्रीडामन्दिरमण्डनाय विधिना स्तम्भौ प्रलम्बौ कृतौ ।

तन्मध्ये पुनरिन्द्रनीलमणिभिः संपादिता वेदिका
तौ बाहू मधुजिद्वदन्ति भवतो वक्षःस्थली तामपि ॥ ३६ ॥

यद्वक्तः कमलाकरं करतलेनालम्बते भास्कर-
स्त्वच्चक्षुर्मुखपाणिपादकमले जातस्ततः शोणिमा ।
तन्मित्रं पुनराकलय्य स धृतः कण्ठे त्वया कौस्तुभ-
व्याजेनेति मुकुन्द मादृशि जने तर्कः समुज्जृम्भते ॥ ३७ ॥

आलोक्याखिलवेदशास्त्रजलधेस्तत्त्वं यदेकान्ततः
कृत्वा संकलितं स्वकीयनिलये क्षीराब्धिमध्ये धृतम् ।
सर्वार्थप्रतिभासकं ब्रजकुलालंकार तत्कौस्तुभ-
व्याजाद्विस्मृतिशङ्कयेव भवता कण्ठे कृतं सांप्रतम् ॥ ३८ ॥

यात्वा विष्णुपदं समाश्रितवती नक्षत्रमाला स्फुर-
दीप्तिर्योग्यमिदं कथं मुररिपो नक्तंदिनं द्योतते ।
आं ज्ञातं दयितं तवाननविधू यान्तीमिमां यामिनी
रोमश्रेणिमिषात्ततो धृतवती ज्ञात्वा सपत्नीमियम् (१) ॥ ३९ ॥

यः पाशेन यशोदया नियमितो येनापराधं विना
तस्मिन्नस्ति बलिस्त्रिधा मयि पुरः सोऽयं बलिध्वंसिनः ।
एवं चिन्तनतत्परः कृशतरस्त्वन्मध्यदेशो भृशं
याशोदेय स शोकमुद्रिति ते रोमावलिव्याजतः (१) ॥ ४० ॥

सृष्ट्यादौ प्रकृतिर्गुणत्रयमयी या खीकृतासीत्त्वया
सेयं सत्त्वमयी सुखाय जगतां हाराकृतिस्ते भुवि ।
गुञ्जादाममिषान्मुकुन्द दधती रागाद्रजोविग्रह
नाभीसीम्नि तमोमयी पुनरियं रोमावली राजते ।। ४१ ॥

सौन्दर्यामृतवारिधौ संरमहायादःसमारम्भतः
संभूता अमिरम्भसां सुललिता जातास्ततो वीचयः ।
तां जाने स्फुरदिन्द्रनीलघटितश्रीसंपुटार्धधुर्ति,
स्वन्नाभीमपि तां वलित्रयमिति श्यामाभिरामाकृते ॥ ४२ ॥

नीलाम्भोरुहवल्लिरुल्लसति ते नाभीसरस्यां ध्रुवं
यच्छ्रीवत्समिषाद्विभर्ति कुसुमं नालं च रोमावली ।
यं वा वक्षसि कौस्तुभं बुधजना जानन्ति नन्दात्मज
प्रायः सोऽप्यनुराग एव भविता त्रैलोक्यवामभ्रुवाम् ॥ १३ ॥

नीरूपोऽपि धनद्युतिर्मुनिमनोमात्रैकपात्रीकृतो-
ऽप्याभीरीगणसंगतः सुखघनोऽप्यानन्दितो बान्धवैः ।
ज्ञानात्माप्यतिमुग्धतामुपगतो वामभ्रुवां विभ्रमै-
रित्थं ते त्रिवलीमिषान्मुरहर त्रेय्यस्ति चित्रार्पिता ॥ ४४ ॥

देव्यः पल्लवसंपदा विदघते सौभाग्यलक्ष्मीं श्रुतौ
स्वच्छन्दं सुमनःफलानि विबुधा विन्दन्ति ते सेवया ।
वेदेनापि निगद्यते मुरहर त्वं भक्तकल्पद्रुमः
प्रायः कल्पलता ततः श्रितवती त्वां वैजयन्तीछलात् ॥ ४५ ॥

विश्वानन्दकदम्बसंपदमतिस्निग्धं तमालद्युतिं
दृष्ट्वा निर्भरविभ्रमं घन इति त्वां संगता विद्युतः ।
त्वद्रूपामृतसिन्धुसंगमवशात्प्राप्याम्बरप्रच्यवं
चाञ्चल्यात्किमु नन्दनन्दन भवत्पीताम्बरत्वं दघुः ॥ ४६ ॥

काञ्ची ते धृतयोगसंपदभितो जाता विशालाकृति-
र्यावन्ती मधुरा ध्वनिं विदधती पश्चादयोध्याभवत् ।
मायाद्वारवती शिवाधिवसतिः सा काशिका दृश्यते
तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्रिता ॥ ४७ ॥

जानीमः सहजां त्वदङ्गमिलितामालोक्य पद्मालयां
तत्संगस्थितिभङ्गकातरतमौ कल्पद्रुमैरावतौ ।

आद्यः पल्लवसंपदं करपदे बिम्बाधरे चापरः
शुण्डादण्डगुणं तवोरुयुगले येनादधे माधव ॥ ४८॥

रम्भास्तम्भयुगं न तद्यदुपरि स्थूलं तथोरुद्वयं
तूणीरौ मकरध्वजस्य सुमनोमोदेन विद्मो वयम् ।
हा कष्टं मधुकैटभौ स्फुटमदौ किं कैटभारे हठा-
न्निष्पिष्टौ शतकोटिकोटिकठिनौ तस्मिन्स्थले कोमले ॥ ४९ ॥

स्तम्भद्वैतमिदं पयोनिधिसुतागेहस्य मन्दाकिनी-
स्यन्दामन्दमरन्दिताङ्घ्रिकमलद्वन्द्वस्य नालायुगम् ।
त्वज्जङ्घायुगलं विमुक्तिकलशीनिर्माणदण्डद्वयं
संपत्तिद्विपसंघयन्त्रणविधावालानयुग्मं भजे ॥ ५० ॥

विद्वान्सोऽपि कथं कठोरकमठीपृष्ठेन तुल्यं वद-
नीदृक्पादयुगं कथं नु कमला वक्षोजशैले दधत् ।
धिङ्मन्दां वसुधामिदं मधुरिपो गोचारणे संचर-
त्याषाणाङ्कुरकण्टकादिषु हठादृष्ट्वा विदीर्णा न यत् ॥ ५१ ॥

यद्रत्नौघमरीचयोऽपि समताव्यावर्तनं विश्वतः
कृत्वा दिग्वलयं भ्रमन्ति महिता नादैर्मधुस्यन्दिभिः ।
यच्च ब्रह्मशिवेन्द्रवन्दितपदद्वन्द्वोपरि द्योतते
तत्कृष्णस्य पदाङ्गदद्वयमतः किं वर्ण्यतां मादृशैः ॥ ५२ ॥

शेते यत्कमलालया तव पदाम्भोजद्वये संगता
धाता तत्र तनूपधानयुगलं गुल्फच्छलान्निर्ममे ।
किं वा मन्मथकारुणा विरचिते तस्या मुदे कन्दुके
सा यत्क्रीडति पाणिपङ्कजतले कृत्वा सखीभिः सह ॥ ५३ ॥

या रक्ता दशलोकपालमुकुटप्रान्तत्विषः संततं
कल्पक्ष्मारुहपुष्पसंभृतरुचस्त्वत्पादमूले बभुः ।
ता दीव्यन्नखराञ्चिताङ्गुलितया जानन्ति सत्यं जनाः,
स्वस्मिन्नेव सदाधरेण दधते लेखा यदूर्ध्वश्रियम् (8) ॥ ५४ ॥

पीयूषद्युतिबिम्बमम्बरतले विद्योतमानं पुरः
प्रेक्ष्योत्फुल्लदृशा त्वया मुहुरिदं देहीति यद्भाषितम् ।
तन्मन्ये तव पङ्कजेक्षण महच्चित्रं यशोदार्थनं
यत्त्वत्पादसरोजयोर्नखमणिव्याजेन शीतांशवः ॥ ५५ ॥

सत्यं यद्विबुधा वदन्ति पदयोर्द्वन्द्वं तवाम्भोरुहे
गोधूलिच्छलतः स्थितानि परितो हंसालिचेतांस्यलम् ।
पीत्वैतन्मकरन्दबिन्दुमसकृद्वृन्दावनीभूपते
मञ्जीरद्वयमञ्जुशिञ्जितमिषादञ्चन्ति यत्पञ्चमम् ॥ ५६ ॥

आकृष्याखिलवस्तुतः प्रथमतो रागं मुनीन्द्रैस्ततः
कृत्वा मानसपङ्कजे तव पदद्वन्द्वं स तस्मिन्धृतैः ।
येनास्मिन्नरविन्दलोचन पुनस्तत्केसराणां द्युति-
स्तोमेनापि समञ्चितः समुदयत्युच्चैस्तरां शोणिमा ॥ ५७ ॥

हंसास्त्वामुपनीय मानससरोजन्मप्रदेशेऽनिशं
क्रीडन्तः कमलालयेन भवता सार्धं प्रमोदं दधुः ।
स त्वं लोचनलोहिताधरपदद्योतः श्रितो हंसतां
तत्संपर्कवशादिति ब्रजकुलालंकार शङ्कामहे ॥ ५८ ॥

क्षुद्रात्मा नितरां किमुन्नततरः काठिन्यवान्निर्भयं
किं वा केवलकोमलः श्रयति चेत्किंचिन्मदीयं पदम् ।
धन्यः सोऽयमितीव लोकमखिलं संबोधयन्माधव
त्वं धत्से पदयोर्यवं ध्वजवरं दम्भोलिमम्भोरुहम् ॥ ५९ ॥

त्वां नित्यं समुपास्य दास्यविधया स्थास्याम इत्याशया
ब्रह्मेन्द्राद्यमरैस्त्वदीयपदयोः खीया धृताः संपदः ।
तासामङ्कुशनीरजाशनिलसच्छत्रध्वजाद्याकृतिं
बिभ्राणा विजयश्रियं त्रिजगतां वन्द्यारविन्दालया ॥ ६०॥

त्वत्पादाम्बुजसंगमात्रिजगतां वन्द्यारविन्दालया
स्थाने स्थानगुणाद्भवन्ति हि जनाः प्रायः पदं संपदाम् ।

किं त्वेकं शतपत्रलोचन महच्चित्रं यदस्मादधः
पाता पुण्यतमा विमुक्तिनगरीनिःश्रेणिका स्वर्धुनी ॥ ६१ ॥

यत्पादाम्बु विधाय मूर्धनि चितावासः शिवत्वं हठा-
प्राप्तो भक्षितकालकूटनिकरो मृत्युंजयत्वं ययौ ।
दिग्वासा नृकपालमात्रविभवश्वाविन्ददीशानतां
स त्वं नन्दसि यस्य मन्दिरगतो नन्दाय तस्मै नमः ॥ ६२ ॥

धूलीधूसरितं मुखं तव शरत्पूर्णेन्दुनिन्दावहं
व्यालोलालककुण्डलद्युति चलन्नेत्रश्रिया प्रोल्लसत् ।
यालोक्याईविलोचना स्मितमुखी प्रस्यन्दमानस्तनी
पाणिभ्यामवलम्ब्य चुम्बितवती तां नन्दजायां भजे ॥ ६३ ॥

पीत्वा स्तन्यविषं सहासुपवनैः संपातिते पूतना-
देहे वै भवता जनार्दन तृणावर्ते च नीते क्षयम् ।
राहून्मुक्तसुधामयूखसुषमा यादृक्चकोरालिभि-
र्यानिस्त्वद्वदनद्युतिश्बुलुकिता ता गोपकन्याः स्तुमः ॥ ६४ ॥

यद्वन्धस्य विधित्सयापि विवशः कीनाशपाशै ढं
बद्धः सानुगपुत्रवान्धवजनो दुर्योधनोऽन्तं गतः ।
तं त्वां येन निबध्य नन्ददयिता वृन्दारकैर्वन्दिता
जातानन्दमयी मुकुन्द महते भावाय तस्मै नमः ॥ ६५ ॥

निर्भिन्ने यमलार्जुनेऽतिचकितास्तूर्णं गृहान्निर्गताः
पीत्वा हक्चषकैस्त्वदक्षततनूरूपामृतं निर्वृताः ।
त्वामादाय विधाय नेत्रसलिलैः सिक्तं त्वरामाश्रिता
ये वृन्दावनमागताः कृतधियस्तान्गोपवृद्धास्तुमः ॥ ६६ ॥

कृत्वा कालियदन्दशूकदमनं त्वय्यास्थिते ताण्डवं
तस्योत्तव्यसमस्तमस्तकमणिस्तोमे समुत्तस्थुषि ।
येनालम्भि विभातभास्करसुरप्राम्भारशोभास्कुर-
द्रनाम्भोजयुगद्यतिः प्रतिपदं तत्तेऽङ्गियुग्मं भजे ॥ ६७ ॥

उत्फुल्लैः परिपीय कर्णपुटकैर्वंशीनिनादामृतं
तञ्च प्राणमुदस्य दत्तकवलं प्रोद्भिन्नरोमाङ्कुरम् ।
निःस्पन्दैर्नयनैरमन्दमधुरैः श्यामं महस्तावकं
येनोद्वीक्षितमम्बुजेक्षण भजे तद्गोकदम्बं तव ॥ ६८ ॥

जम्भारेः स्फुरदायुधस्य भवता दम्भाद्रिविद्रावणं
कृत्वा वामभुजेन सप्तदिवसान्योऽसौ धृतः पर्वतः।
सोऽस्तु निग्धतमालसारघटितस्तम्भैकसंभावित-
प्रासादद्युतिनिन्दकः प्रतिपदं भव्याय गोवर्धनः ॥ ६९ ॥

त्ववाहूद्धृतपर्वतार्पितदृशः प्रेक्ष्य प्रियायाः स्खल-
द्वासःपीनपयोधरक्षितिधरौ दोःस्तम्भकम्पे तव ।
शैले चञ्चलतां गते ब्रजपते त्रासात्कुले गोकुले
नन्दे मन्दमुखद्युतौ जयति ते मन्दाक्षमन्देक्षणम् ॥ ७० ॥

पौगण्डं मदखण्डनं बलभिदः किं ते हरे स्तूयते
कौमारं चरितं यतो विजयते व्यामोहनं ब्रह्मणः ।
किं स्तव्यं तव यौवनं त्रिपुरजिद्यद्वाणयुद्धे जितः
संमोहं गमितास्त्वया यदबला भावेऽपि नेत्रश्रिया(१) ॥ ७१ ॥

पीते दाबहुताशने निजजनत्राणैकहेतोस्त्वया
निःस्पन्दं पशुपौधपक्षिपशुभिः पेपीयमाने त्वयि ।
प्रेमाद्रीण्यतिनिर्मलानि दिविषच्चित्तानि सत्यं मुहु-
स्त्वद्गात्रे नु वितीर्यमाणकुसुमव्याजेन भान्ति प्रभो ॥ ७२ ॥

ककेलिस्तबकं मुहुः कमलिनीकान्तं प्रतीचीगतं
पर्यालोच्य विलोक्य धूमपटलं गोधूलिबुद्ध्याकुलाः ।
उच्चैः कोकिलकूजितं च मुरलीनादं विदित्वा गृहा.
त्वां या वीक्षितुमागताः पथि गवां गोपाङ्गनास्ताः स्तुमः ॥७३॥

सायाहे समुदञ्चति श्रुतिपथं वंशीनिनादे हठा-
नेपथ्यस्य समापनेन शपथैरालीजनैः प्रार्थिते ।

पाणिभ्यामवलम्ब्य नीविरशना निर्गम्य तूर्णं बहि-
दृग्भ्यां ते मुखसौरभं चुलकितं याभिर्भजे ता जनीः ॥ ७४ ॥

यत्राघासुरकेशिधेनुकबकारिष्टप्रलम्बादयः
क्रोधाग्नौ भवता हुता दितिसुताः संतर्पिता देवताः ।
यस्मिंस्ते पदपङ्कजद्वयरजः पद्मोद्भवप्रार्थितं
भेजुर्गोमृगपक्षिभूरुहलता वृन्दावनं तद्भजे ॥ ७५ ॥

देवेन्द्रस्य पराभवं किमपरं व्यामोहनं ब्रह्मणः
संपश्यन्नपि वैभवं ब्रजकुलोत्तंस प्रचेतास्तव ।
नन्दं यत्पितरं जहार भवतः स्थाने जलात्मन्यदः
स्थाने तादृशि ते बभूव न मनाकोघस्य लेशोऽपि तत् ॥ ७६ ॥

मञ्जीरद्वयकङ्कणावलिलसत्काञ्चीघटाशिञ्जिते
वीणावेणुमृदङ्गझर्झरकरोत्ताले दिशश्चुम्बति ।
काम पूर्णकलानिधौ विलसति भ्रश्यत्पटे स्वर्वधू-
वृन्दे वर्षति दैवते सुमनसो रासस्तवास्तां मुदे ॥ ७७ ॥

नृत्यनयनोत्पलसितमुखविद्यकपोलस्थलं
लीलाचञ्चलकुण्डलं भुजलतान्दोलकणकणम् ।
त्रुट्यत्कञ्चकबन्धमुन्नतकुचं तिर्यक्त्रिकं प्रस्खल-
नीवि व्यजितशिञ्जितं जयति ते रासः प्रियाभिः सह ॥ ७८ ॥

आकुञ्चद्वदनं कचिद्विलसिताम्भोजास्यशोमं क्वचि-
न्मन्दस्यन्दिविलोचलं क्वचिदलं दृक्चापलं कुत्रचित् ।
काप्युद्दाममदान्धसिन्धुरगतं कुत्रापि विद्युल्लता-
चाञ्चल्यं मरवर्धनं विजयते लास्यं प्रियाणां तव ॥ ७९ ॥

अध्यास्योरुतलं वपुः पुलकितं खिद्यत्कपोलस्थली
दोर्वल्लीमपि तावकांसमिलितां कम्पाकुलां बिनति ।
प्रोद्यत्पूर्णकलानिधावरुचिरे मेरे मुहुःसीत्कृते
राधा धन्यतमा दधार वदने ताम्बूलकल्कं तव ॥ ८० ॥

यस्यां तुङ्गतरङ्गसंगमवशादीता भुजंगभ्रमा-
दालिङ्गन्ति वराङ्गनास्तव जलक्रीडाजुषोऽहं हठात् ।
सा नित्यं दलितेन्द्रनीलनिकरश्रीतस्करा भास्कर-
स्थापत्यं तटिनी शिवं दिशतु मे गोपालभूपालज ॥ ८१ ॥

उत्फुल्लाम्बुजमाकलय्य दयितास्मेराननं विभ्रम-
मृङ्गश्रेणिमनङ्गभङ्गुरदृशस्तस्याः कटाक्षच्छटाम् ।
शैवालं परिगृह्य कुन्तलधिया द्राक्चुम्बनायोद्यत-
स्त्वं यस्यां हसितः प्रियाभिरभितस्तां भानुकन्यां भजे ॥ ८२ ॥

पुष्पं त्वय्यवचिन्वति प्रियतमावृन्देन सार्ध मुदा
वृन्दारण्यमहीरुहस्य निकरे कम्पाकुले निर्भरम् ।
तसिन्वर्षति कौतुकेन कुसुमान्युच्चैः पुनर्दैवत-
स्तोमेऽपि ब्रजभूपते विजयते तैस्तैश्चितं ते वपुः ॥ ८३ ॥

कान्ताकोटिकलाकुलस्य भवतः संतोष्य रासे सर-
क्षीणां वीक्ष्य निशां निशाकरकरस्तोमे परं मुञ्चति ।
सातकं समुपागतस्य सदनाद्यान्तं शयाने जने
कीरस्यापि गिरा जयन्ति परितः पर्याकुला दृष्टयः(१) ॥ ८४ ॥

उद्यन्नेव भवानिव व्रजभुवां सर्वापदां संहति-
ध्वान्तस्तोममनुत्तमन्तमनयत्कान्तः सरोजन्मनाम् ।
सोल्लासानि सरोरुहाणि नयनानीव त्वदालोकने
लोकानां किल नन्दवंशतिलक स्वाप नायं क्षणः ॥ ८५ ॥

मित्रेणेह तमस्वस्विनीं विनिहतां नाथ त्वया पूतनां
व्याधूतामिव कैरवेष्वपि भवद्विद्वेषिवक्त्रद्युतिम् ।
आशां पश्य पुरंदरस्य दयितां रक्ताम्बरालंकृतां
सिन्दूरान्वितकुम्भमम्बरमणेबिम्बं वहन्तीं पुरः ॥ ८६ ॥

गीतज्ञाः कवयो नया बहुकलाशिक्षासु दक्षाः परे
विप्रेन्द्राः कुशपाणयोऽपि भवनद्वारेषु सन्त्युत्युकाः।

तल्पं मुञ्च ददस्व लोचनफलं त्वं देहभाजामिति
प्रातर्बन्दिगिरो जयन्ति भवतः संबोधने नित्यशः८७(विशेषकम् )

भानोर्मण्डलमाविरस्ति पुरतो नाद्यापि निद्राहतिः
किं ते तात बलानुजेति जननीवाग्वीचिमाचामतः ।
अर्धोन्मीलितपाटलाक्षियुगलं पर्यस्तनीलालकं
जृम्भारम्भविशेषशोभि वदनाम्भोजं भजामस्तव ॥ ८८ ॥

मुञ्चन्तं शयनं भवन्तमभितः संगम्य गोपाङ्गना-
स्तैलाभ्यञ्जनमञ्जनादि दधतीः संवीक्ष्य देव्यश्चिरम् ।
उज्झन्त्यः सुमनोम्बराणि सुमनोभावा वरं संगताः
प्रायो गोपवधूत्वलब्धिमनसैवाकाशसाम्यं दधुः(१) ॥ ८९ ॥

प्रातर्भोजनमारचय्य विपिनं प्रस्थातुकामे त्वयि
प्रायो गोपवधूलतासु मिलितः कंदर्पदावानलः ।
यद्गोधूलिमिषादुदेति परितो धूमालिरनंलिहा
तासामश्रुरसाः स्रवन्ति च मुहुर्दैन्दह्यमानेऽन्तरे ॥ ९० ॥

पञ्चास्ये चतुरानने दशशतीनेत्रादिपूर्वे गवा-
मध्वन्यध्वनि लोकपालनिवहे भूमीलुठन्मूर्धनि ।
तयाघ्राजिनभूषणादिभिरलं बस्ते समस्ते पशौ
गोपाः कोपवशागृहीतलगुडा हीहीरवाः स्युर्मुदे ॥ ९१ ॥

तिग्मांशौ तपति क्वचिज्जलमुचां स्तोमे जलं मुञ्चति
प्रेमाः प्रतनोति यः खवपुषा चित्रातपत्रं तव ।
सोऽयं भास्करकोटिभास्वरमहःसंभारपाटच्चरः
पारीन्द्रोऽसुरदन्तिनां दिशतु मे भव्यं भुजंगान्तकः ॥ ९२ ॥

मध्याहे यमुनातटे विटपिनां मूले वयस्यैः समं
दध्यन्नान्युपभुज्य रज्यति पुनस्तत्नीडने च त्वयि ।
देवेन्द्रस्त्रिपुरान्तकः कमलभूरन्ये च नाकालयाः
काकाकारजुषो मुहुः कवलयन्त्युच्छिष्टमिष्टं तव ॥ ९३ ॥

निद्राणे त्वयि शीतले तरुतले तल्पे दलैः कल्पिते ॥
संवीक्ष्याम्बुजपत्रमन्दमरुता संवाहिते पादयोः ।
रुद्ब्रह्ममहेन्द्रतर्जनविघौ गोपार्भकाणां कर-
व्याधूतानि जयन्ति भङ्गुरदृशां कान्तिश्च शोणायिता ॥ ९४ ॥

स्फूर्जन्तस्तपसा पुलस्त्यपुलहागस्त्याः सदुर्वाससः
सन्त्युच्चैर्यशसः परेऽपि स परं धन्यो मुनि रदः ।
यस्य त्वद्गुणगानमग्नमनसो व्यापादिते केशिनि
प्रालेयाद्रिविनिःसृतामरधुनीधारायतेऽस्रावलिः ॥ ९५ ॥

लक्ष्माणि ध्वजवजपङ्कजयवच्छत्रोर्ध्व लेखायुता-
न्यालक्ष्याम्बुरुहाक्ष ते चरणयोः क्षोणीतलेऽहाय यः ।
ध्यायत्युत्पुलकत्युदञ्चति लुठत्याक्रन्दति प्रीयते
कोऽन्यो धन्यतमस्ततस्त्रिभुवने स्याद्गान्दिनीनन्दनात् ॥ ९६ ॥

धन्यं तस्य जनुस्तथैव पितरौ धन्यं तदीयं कुलं
धन्या तेन वसुंधरा किमधिकं तेनैव धन्यं जगत् ।
यः कसैकनिदेशवयपि भवत्पादाम्बुजालोकना-
दक्रूरोऽश्रुनिरुद्धकण्ठकुहरः प्रेमाब्धिमनोऽजनि ॥ ९७ ॥

पर्यावृत्त्य पशूनशेषसखिभिः साकं त्वया स्वीकृते
गोपीलोचनपङ्कजालिनिचिते सायं गवामध्वनि ।
जीयासुर्दयिताननेषु नितरां साकूतनृत्यांकुलाः
कालिन्दीसदृशाः सितेन सुरसास्त्वच्चक्षुषोः कान्तयः ॥ ९८॥

यो वाचो मनसोऽपि नैव विषयस्तं त्वां विधायात्मजं
याभ्यङ्गलपनाशनप्रभृतिभिः संलालयत्यन्वहम् ।
नो दानेन न चेज्यया न तपसा नो सांख्ययोगादिभि-
यल्लभ्यं तदवाप गोपदयिता सास्तां यशोदा मुदे ॥ ९९ ॥

पूर्णे दानपतेर्मनोरथशतैः सार्धं प्रलम्बारिणा
तल्पे निन्दितदुग्धसिन्धुसुषमासारे त्वया स्वीकृते ।

संदष्टोष्ठमुदश्रु मर्दितकरं तच्चेष्टितं शृण्वतः
कंसध्वंसमभीप्सतो जयति ते भ्राता समं मन्त्रणा ॥ १०० ॥
या संव्याप्य सुवर्णभूधरपदं जाता गिरीशार्चिता
खच्छा हंसकविप्रिया कमलमुगाम्भीर्यमभ्यञ्चति ।
येयं कृष्णपदाब्जभक्तिवसुधापातालमालम्बिता
सा तापं मम सर्वतः प्रशमयत्वानन्दमन्दाकिनी ॥ १०१ ॥
ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा-
दीशित्वेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्ति हरौ ।
संभूतां मधुसूदनप्रपदतः सन्तो भजन्त्वादरा-
त्ते संसारदवाग्मितापशमनीमानन्दमन्दाकिनीम् ॥ १०२ ॥

इति श्रीमचन्दनन्दनपदद्वन्द्वसमुदश्चन्नखचन्दचन्द्रिकाचयदत्तचित्तचकोर- श्रीमधुसूदनसरस्वतीविरचितानन्दमन्दाकिनी संपूर्णा

"https://sa.wikisource.org/w/index.php?title=आनन्दमन्दाकिनी&oldid=287009" इत्यस्माद् प्रतिप्राप्तम्