आनन्दलहरी
शङ्कराचार्यः
१९१०


॥श्रीः॥

॥ आनन्दलहरी ॥


भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
 प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
 स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ।। १ ॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-
 विशिष्यानाख्येयो भवति रसनामात्रविषयः ।
तथा ते सौन्दर्ये परमशिवदृङ्मात्रविषयः
 कथंकारं ब्रूमः सकलनिगमागोचरगुणे ।। २ ॥

मुखे ते ताम्बूलं नयनयुगले कज्जलकला
 ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
 भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ।। ३ ॥

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी-
 नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
 सती शंभोरम्भोरुहचटुलचक्षुर्विजयते ।। ४ ।।

नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
 र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।
तटित्पीता पीताम्बरललितमञ्जीरसुभगा
 ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥

हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
 सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
 रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
 श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
 पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी
 त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
 सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ।। ८॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनस-
 स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे
 भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९॥

कृपापाङ्गालोकं वितर तरसा साधुचरिते
 न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
 विशेष: सामान्यैः कथमितरवल्लीपरिकरैः ॥ १०॥

महान्तं विश्वासं तव चरणपङ्केरुहयुगे
 निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
 निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥११॥

अय: स्पर्शे लग्नं सपदि लभते हेमपदवीं
 यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
 त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ।। १२ ॥

त्वदन्यस्मादिच्छाविषयफललाभे न नियम-
 स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्च: कमलभवनाद्यास्त्वयि मन-
 स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ।।

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
 त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
 तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥

निवास: कैलासे विधिशतमखाद्याः स्तुतिकरा:
 कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।
महेश: प्राणेशस्तदवनिधराधीशतनये
 न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ।। १५ ॥

वृषो वृद्धो यानं विषमशनमाशा निवसनं
 श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः ।
समग्रा सामग्री जगति विदितैव स्मररिपो-
 र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
 श्मशानेष्वासीनः कृतभसितलेप: पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
 भवत्याः संगत्याः फलमिति च कल्याणि कलये ।। १७॥

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
 भियैवासीद्गङ्गा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
 प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिश: ॥ १८ ॥

विशालश्रीखण्डद्रवमृगमदाकीर्णधुसृण-
 प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
 समाधत्ते सृष्टिं विबुधपुरपङ्केरूहदृशाम् ।। १९ ॥

वसन्ते सानन्दे कुसुमितलताभिः परिवृते
 स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
 स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

आनन्दलहरी संपूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=आनन्दलहरी_(मूलसहिता)&oldid=289335" इत्यस्माद् प्रतिप्राप्तम्