आपस्तम्बधर्मसूत्रम्
[[लेखकः :|]]

KASHI SANSKRIT SERIES (HARIDĀS SANSKRIT GRANTHAMĀLĀ) NO. 93. (Karmakānda Section No 7.) APASTAMBA DHARMASUTRA WITH THE COMMENTARY UJJWALA By S'RI HARADATTA MIS'RA Edited with Notes, Introduction Word Index, Eto, by VĒDAVISĀRADA, MĪMĀMSĀKÖSART, PANDIT. A, CHINNASWĀMĪ SĀSTRĪ Professor, Benares Hindu University and MĪMĀMSÄSĪROMANI Pandit. A. Ramanatha S'astri Mimāmsādhyāpaka Sanskrit College, Tirupati. PRINTED-PUBLISHED & SOLD BY: JAI KRISHNA DAS HARIDAS GUPTA The Chowkhamba Sanksrit Series Office, -- Benares City 1932 [Registered According to Act XXV. of 186 All Higher Reserved by the Publisher] Printed-Published & sold by JAI KRISHNADAS-HARIDAS GUPTA, The Chowkbamba Sanskut Series Office, VIDYA VILAS TRESS, North of Gopal Mandır, BENARIS CITY. Printed by Jai Krishnu Das Gupta at the Vidin Velms Prese, Benures. हरिदाससंस्कृतग्रन्थमालासमास्य- काशीसंस्कृतसीरिजपुस्तकमालायाः ६३ कर्मकाण्डविभागे (७) सप्तमं पुष्पम् । आपस्तम्बधर्मसूत्रम् ॥ श्रीमद्धरदत्तमिश्रविरचितया उज्ज्वलाख्यया वृत्त्या संकलितम् । श्रीकाशीहिन्दू विश्वविद्यालयप्रधानमीमांसाध्यापकेन "वेदविशारदेन, मीमांसाकेसरिणा" पण्डितप्रवरेण श्रीचिन्नस्वामिशास्त्रिणा श्रीपरपुरीविराजमानश्रीवेङ्कटेश संस्कृतमहाविद्यालये पूर्वमीमांसाध्यापकेन, मीमांसाशिरोमणिना पं अ, रामनाथशास्त्रिणा च टिप्पण्यादिभिस्संयोज्य संशोधितम् । प्रकाशक:-- जयकृष्णदास हरिदास गुप्त:- चौखम्बा-संस्कृत-सीरिज़ आफिस, बनारस सिटी। सं० १९८९ राजकीयनियमानुसारेणास्य सर्वेऽधिकारा प्रकाशकेन स्वायत्तीकृताः । इस कार्यालय द्वारा “काशीसंस्कृत सीरिज" के अलावा और भी ३ सीरिज यया "चौखम्बासस्कृतसरिज" "बनारससस्तसीरिज" "हरिदाससंस्कृतसीरिज" प्र. भालायें निकलती है तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तके प्रकाशित की गई हैं तथा अन्य सब स्थानों के छपे हुए ससात तथा भाषा-भाष्य के अन्य विक्रया प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें । इसके अलावा हमारे यहाँ सर्व प्रकार की सस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परीक्षा प्रार्थनीय है। पत्रादि प्रेषणस्थानम्--- जयकृष्णदास-हरिदास गुप्तः- "चौखम्बा संस्कृतसीरिज़" आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। 46 श्रीगणेशाय नमः ॥ भूमिका ।। इदमिदानी श्रीमदापस्तम्बमहर्षिप्रणीतं धर्मरसूत्रं श्रीमिश्रहरदत्तप्रणी- तया उज्वलाख्यया वृत्त्या समुज्वलितं मुद्रयित्वा प्रकाशं प्रापय्य प्रेक्षावतां चक्षुर्गोचरतामापाद्यते । अन्थोऽयं बहुत्र बहुधा मुद्रितोऽपि एतर्हि दौर्लभ्य- मेवाऽऽसाद्य एतदधीतिबोधाचरणप्रचारकाणा छात्राणामध्यापयितॄणां च कामपि कष्टामेव दशामापादयन्नवर्तत । तदिदं दुःखं दूरीकर्तुकामेन चौखम्बासंस्कृतपुस्तकालयाधिपतिना सुरभारतीसर्वनकफलमात्मजीवितमाषा- दयता श्रेष्ठिवर्येण श्रीजयकृष्णदासगुप्तमहोदयेन ग्रन्थस्याऽस्य पुनस्संस्क- रणे कृतमतीभूय एतत्संशोधनार्थमावामभ्यर्थितौ । आवाभ्यामपि तञ्चिन्तितं साधु मन्वानाभ्यां कार्यमेतत्स्वीकृत्य, अध्ययनाध्यापनाद्यवशिष्टेऽल्पी- यसि काले यथामति परिशोध्य प्रकाशं नीतोऽयं ग्रन्थः । एतद्वन्थसंशोधनार्थ अधोङ्कितान्यादर्शपुस्तकानि समुपयोजितानि- (१) कुम्भघोणे नागराक्षरेषु मुद्रितं मदीयं पुस्तकमेकम् । (२) मुम्बय्यां Dr बूलर् महाशयेन मुद्रित विश्वविद्यालयीयं पुस्तकं द्वितीयम् । ( ३ ) अस्मन्मातुलगृहादानीतं ग्रन्थाक्षरेस्तालपत्रेषु लिखितं तृतीयम् । (४) पण्डितप्रवरश्रीविद्याधरशर्ममहोदयानां हस्तलिखितं पुस्तकं चतुर्थम् । (५) मैसूरपुरे देवनागराक्षरेषु मुद्रितं सरस्वतीभवनाल्लब्धं पुस्तकं पञ्चमम् । ( ६ ) महीशूरपुर एव तैलङ्गाक्षरेषु मुद्रित षष्ठम् । (७) दक्षिणदेशस्थसुन्दरगिरि समाख्यग्राम (नल्लूर) वास्तव्यानां श्रीमता पं० कल्याणसुन्दरशास्त्रिणां ग्रन्थाक्षरैस्तालपत्रेषु लिखितं सप्तमम् । (८) श्रीमतामाचार्यध्रुवमहोदयाना पुस्तकमांग्लभाषानुवादरूपमष्टमम् । एतत्युस्तकाष्टकमवलम्ब्य संशोध्य मुद्रितमपीदं पुस्तकमन्ततः पुरुष- स्वभावसुलभया कयाचिदशुद्धिसन्तत्याऽपरित्यक्तमेव पर्वर्तीति तदपनुत्त- येऽशुद्धसंशोधनं ग्रन्थान्ते सन्नियोजितम् । प्रथमप्रश्नीयस्याऽष्टमपटला- स्मकस्याऽध्यात्मपटलस्याऽपरा काचियाख्या श्रीमच्छङ्करभगवत्पादाचार्य- प्राणीता अनन्तशयनग्रन्थमालायां पूर्व मुद्रिताऽपि अध्येतृसौकर्यार्थमन्त्रैवोज्व- लया साकं पुनर्मुद्रिता । यद्यपि व्याख्याया अस्याः शङ्करभगवत्पादीयत्वेऽ- त्रैव तथोल्लेखनमृते नाऽन्यत्किञ्चन प्रमाणमुपलभ्यते, नाऽपि तदीयन्या- ख्याशैल्याऽन्यत्र स्थितया सहेयं संवदति, तथाऽपि यावत्तदनुरोधि विरोधि वा प्रमाणमुपलभामहे तावदस्मिन्विषये जोषंभावमेव शरणं समुचितं मन्वानौ तूष्णीमास्वहे । सूत्रप्रणेतुः श्रीमदापस्तम्बमहर्षेः श्रीमिश्रहरदत्ताचार्यस्य चेतिवृत्त- विषये यदुक्तमस्माभिरापस्तम्बगृह्यसूत्रभूमिकायां, न ततोऽधिक विशेष वक्तुं पार्यतेऽस्मद्धस्तगतामैतिहासिकसामग्रीमवलम्ब्य, परन्तु-हरदत्ताचार्याः मद्र- देशान्तर्गतचोलदेशनिवासिनः द्राविडभाषाभाषिणश्चत्यवगम्यते तदीयैरेव वचनैः । ते हि-यथावर्ष प्रजा दानं दूरदर्शनं मनोजवता' ( आप. धर्म. २-२३--७) इति सूत्रव्याख्यानावसरे दूरदर्शनोदाहरणार्थ यस्य क- स्यचिद्देशस्योपादाने प्रसक्ते, 'चोलेष्ववस्थितास्तदैव हिमवन्तं दिदृक्षरन्' इति चोलदेशमेवोपाददते । एवं स्त्रीभ्यस्सर्ववर्णेभ्यः' ( आप. धर्म. २- २९-१६) इति सूत्रे 'द्राविडाः कन्याः मेषस्थे सवितर्यादित्य- पूजामाचरन्तीति द्राविडाचारमेव प्रमाणयन्ति । एवमेव गौतमधर्म- सूत्रव्याख्यायां मिताक्षरायामपि(१) 'बालदेशान्तरितप्रजितानामसपि ण्डानां सद्यश्शौचम्' (गौ. ध, १४--४४ ) इत्याशौचप्रकरणस्थं सूत्रं व्याचक्षाणाः 'अनुष्ठानमपि चोलदेशे प्रायेणैवम्' (२, इति चो- लदेशाचारमेव प्रमाणयन्ति । एवं तत्रैव 'मौजी ज्या मौर्वी मेखला क्रमेणे' (१) इमे एव हरदत्ताचार्याः गौतमधर्मसूत्रव्याख्यातार इति निरूपितमापस्त- म्बगृह्यसूत्रम्मिकायाम् । तत् ततोऽवगन्तव्यम् । (२) गौतमधर्मसूत्रव्याख्यायां मिताक्षरायां भद्रपुरे तैलङ्गाक्षरमुद्रितायां ११९ पृष्ठे २३ पङ्क्तौ द्रष्टव्यम् । 3 (गौ, ध. १-१५)ति सूत्रे(१) 'मूर्वा आरण्य ओषधिविशेषः, यस्याऽर- स्निप्रमाणानि पत्राणि अङ्गुलविस्ताराणि, मरल् इति द्राविडभाषायां प्रसि- द्धि' रिति,(२) 'कुण्डाशी' (गौ. ध. (१५-१८) इति सूत्रे, 'किलासः स्वन्दोषः तेमल् इति द्राविडभाषाया प्रसिद्धः' इति च द्राविडीमेव प्रसिद्धिमु- पाददाना इमे आत्मनो द्राविडदेशनिवासित्व द्राविडभाषाभापित्वञ्च स्पष्टमे- वाऽवगमयन्ति । उज्वलानाकुलयोः पौर्वापर्यालोचनायां प्रथममनाकुला तत उज्वलेत्य- वगम्यते, यत उज्वलायां बहुत्र “तस्यापि प्रयोगो गृह्य सोक्तः । 'प्रपञ्चित- मेतत् गृह्ये "वयं तु न तथेति गृह्य एवाऽवोचाम" "एतत् गृह्ये व्याख्यातम् , (आप. ध. पृ. ५१, ७२, २०८) इति व्यपदिष्टं तैः । अतो यथा मूलभू- तयोर्गीयधर्मसूत्रग्रन्थयोः पौर्वापर्य, एवमेव तद्वृत्त्योरनाकुलोज्वलयोरपीति प्रतीयते-इत्येतावदाधिकमत्र विवक्षितम् । एतन्मुद्रणविषये पुस्तकप्रदानेन, पुस्तकालयीयं नियममप्यविगणय्य यावन्मुद्रणमस्मद्धस्त एव पुस्तकस्याऽवस्थापनेन चाऽस्मान् सुदूरमनुगृही- तवतां श्रीमतामाचार्यध्रुवमहोदयानां, श्रीमतां पण्डितप्रकाण्डगोपीनाथक- विराजमहोदयाना, अन्येषाञ्च विबुधवरेण्यानां विषयेऽत्यन्तमधमवावा तान् प्रति कार्तज्ञमतितरामाविष्कुर्वहे । एवं सुरभारतीसमुज्जीवनबद्धपरिकरं श्रीजयकृष्णदासहरिदासगुप्तम- होदयं श्रेष्ठिवर्य प्रति बहीराशिषः प्रयुज्वहे । इतः पूर्वतनान्यदसीयानि संस्करणान्यपेक्ष्य संस्करणेऽस्मिन् केनाऽपि चन वैजात्येन तादृश्या च छात्रोपकृत्या भाव्यमिति संकल्पेनाऽऽवाभ्यामत्र य- तितम् । तत्राऽऽवां प्राप्तसाफल्यो न वेति निर्णये मनीषिमनीषैव निकषोपलः इति सर्व शिवम् ॥ वाराणसी सुधोजनवशंवदौ चैत्रकृष्णनवमी सं० १९८८ अ. चिन्नस्वामिशास्त्री अ. रामनाथशास्त्री च १.२. तैलङ्गाक्षरमुद्रितमिताक्षरापुस्तके यथाक्रम ४,१६, १२५ २३, पृष्ठे दृष्टव्यम् । ॥ श्रीः॥ आपस्तम्बधर्मसूत्रीयविषयानुक्रमणिका ।। पृष्ठम्- 3) ४ वर्णधर्म. । ५ 5+ ६१ विषयाः- पृष्ठम् ! विषयाः- प्रथमप्रश्न- प्रथमप्रश्ने- प्रथमकण्डिकायाम्- षष्टकण्डिकायाम्- ब्रह्मचारिनियमाः। धर्मप्रमाणानि । ३ प्रथम प्रश्ने- चातुर्वण्यम् तेषां जन्मतो ज्यष्ट्यम्। सप्तमकण्डिकायाम्- ब्रह्मचारिधर्माः । स्नातकधर्माः । उपनयनविधि। विद्वालेवोपनेता । प्रथमप्रश्ने- अधमण्डिकायाम्- उपनयनकाल:। ब्राह्मचारिधर्माः। प्रात्यसंस्कारः १ अनध्याया: प्रथमप्रश्ने- प्रथमप्रश्न- द्वितीयकण्डिकायाम्- नवम कण्डिकायाम्---- नैमित्तिकानध्यायः । नात्यसंस्कारः । प्रथम प्रश्ने- ब्रह्मचारिनियमाः । दण्डाजिनमेखलादिकम् । दशमकण्डिकायाम्- अनव्यायाः। ब्रह्मचारिधर्माः । १७ प्रथमप्रश्न- प्रथमप्रश्ने- एकादशकण्डिकायाम् - तृतीयचतुर्थयोः करिडकयो:- अनध्यायाः। प्रथमप्रश्ने- ब्रह्मचारिनियमाः। द्वादशकण्डिकायाम्--- प्रथमप्रश्ने- नित्यस्वाध्यायाः। पञ्चमहायज्ञाः । पञ्चमकण्डिकायाम्- प्रथमप्रश्ने- अभिवादनम् । ३१ त्रयोदशकण्डिकायाम्- पादोपसंग्रहणम् । पञ्चयज्ञादि। ब्रह्मचारिनियमाः । ओङ्कारप्रशला । ta $ f 10 ६१ ७३ पृष्ठम् । १११ १२१ १२३ ८५ ३ पिस्तम्बधर्मसूत्रीय- विषयाः- पृष्ठम् । : विषयाः- अपण्यानि। प्रथमप्रश्न-- चतुर्दशकण्डिकायाम्- प्रथमप्रश्न- नित्यकर्माणि । ७७ एकविंशकण्डिकायाम् -- पतनीयानि। गुरूपसंग्रहणम् । अभिवाद्याः। अशुचिकराणि। अभिवादनविधिः । प्रथमप्रश्ने- द्वाविंशकण्डिकायाम्- कुशल प्रश्नः । प्रथम प्रश्न- अध्यात्मपटलम्। आत्मज्ञानोपायाः। पञ्चदशकण्डिकायाम्-- आचमनविधिः । आत्मलाभौष्टयम् । प्रथमप्रश्न- आत्मज्ञानप्रशंसा। षोडशकण्डिकायाम्- आत्मज्ञानसंपादनम् । आचमनविधिः । ९१ आत्मस्वरूपम्। अभोज्यानि । प्रथमप्रश्ने- ९३ क्वचित् भोजननिषेधः । त्रयोविशकण्डिकायाम्-- आत्मज्ञानफलम्। प्रथमप्रश्ने- भूतदाहीया दोषाः । सप्तदशकण्डिकायाम्- आत्मलाभयोगा। अभोज्यानानि । अभक्ष्याणि । प्रथमप्रश्ने- प्रथमप्रश्ने- चतुर्विशकण्डिकायाम्- अष्टादशकण्डिकायाम्-- क्षत्रियवधप्रायश्चित्तम् । अनापत्तिः। ब्रह्महत्याप्रायश्चित्तम् । अभोज्यानाः। ब्रह्मनो वृत्तिः । भोज्यानाः । सरापानप्रायश्चित्तम् । प्रथमप्रश्ने- गुरुदारगमनप्रायश्चितम् । एकोनविंशकण्डिकायाम्- प्रथमप्रश्न- भोज्यानाः। १०९ पञ्चविंशकण्डिकायाम्--- प्रथमप्रश्न- स्तेयादिप्रायश्चित्तम् । विंशतितमकण्डिकायाम्- प्रथमप्रश्न- लौकिकप्रयोजनानपेक्षेणैत्र पड्विशकण्डिकायाम्- धर्मानुष्ठानम् । धेनुहननप्रायश्चित्तम् । धर्मलक्षणम् । अपतनीयप्रायश्चित्तम् । १४१ १४३ " १४७ विषयानुक्रमणिका। ३ विषयाः- पृष्ठम्। विषया:- प्रथमप्रश्न--- प्रथमप्रश्न- सप्तविशकण्डिकायाम्- एकोनत्रिशकण्डिकायाम्--- अपतनीयप्रायश्चित्तम् । पतितधर्माः। प्रथमप्रश्ले- अष्टाविशकण्डिकायाम्- प्रथमप्रश्न- अपतनीयप्रायश्चित्तम् । त्रिंशदादिषु तिसृषु कण्डि कासु -- भ्रूणहत्याप्रायश्चित्तम् । स्नातकधर्माः। १७६ इति प्रथमप्रश्नविषयाः ।। अवध्याः॥ २१७ गृहस्थधर्माः । - २१८ अथ द्वितीय प्रश्न विषयाः॥ द्वितीयप्रश्ने- थमद्वितीययोः करिडकयोः दण्डप्रणयनम् । १७९ द्वितीयप्रश्ने- द्वितीयप्रश्ने- एकादशकण्डिकायाम्-- तृतीयकण्डिकायाम्- गर्गप्रदानम् । वैश्वदेवम् । द्वितीयविवाहः । वैश्वदेवबलिः । सगोत्राविवाहनिषेधः । द्वित्तीयप्रश्न- विवाहभेदाः । चतुर्थकण्डिकायाम्-~ द्वितीयप्रश्ने- वैश्वदेवबलिः । द्वादशकण्डिकायाम्- गृहस्थधर्माः । १९३ अभिनिभृक्तादिप्रायश्चित्तम् । द्वितीयप्रश्न- द्वितीयप्रश्ने- पञ्चमकण्डिकायाम्- त्रयोदशकण्डिकायाम्--- गृहस्थधर्माः। १९७ स्त्रीरक्षणम् । द्वितीयप्रश्ने- पुत्रस्य दानादिनिषेधः । षष्ठादिषु चतसृषु कण्डिकासु- दायमांगः। अतिथिपूजा। द्वितीयप्रश्न- द्वितीयप्रश्न- चतुर्दशकाण्डिकायाम्- दशमकरिडकायाम्- दायविभागः। ब्राह्मणादिवृत्तिः। द्वादश पुत्राः। २३१ २३५ पृष्टम् । २७७ आपस्तम्बधर्मसूत्रीयविषयानुक्रमणिका । विषया पृष्टम् ।। विषया:- द्वितीयप्रश्ने- द्वितीय प्रश्ने- पञ्चदशकण्डिकाया- द्वाविंशकण्डिकायाम- प्रेतोदकदानम् । वानप्रस्थधर्माः । अहविष्यहोमः । ब्रह्मचर्यादिप्रशसा। द्वितीयप्रश्ने- द्वितीयप्रश्ने- पोडशकण्डिकायाम्--- भयोविशकण्डिकायाम्- श्राद्धकल्पः। गार्हस्थ्यश्रेष्ठयम् । द्वितीयप्रश्ने- द्वितीय प्रश्ने- सप्तदशकरिडकायाम्- चतुर्विशकण्डिकायाम्- श्राद्धकल्पः। गार्हस्थ्यश्रेष्ठयम् । तस्यकालः । द्वितीयप्रश्ने- श्राद्धीयब्राह्मणः । २५७ पञ्चविंशकण्डिकाम्- द्वितीयप्रश्ने- राजधर्माः। अष्टादशकण्डिकायाम् -- द्वितीयप्रश्ने- निस्यश्राद्धम् । २६१ । पड्विंशकण्डिकायाम्--- द्वितीय प्रश्ने- राजधर्माः। एकोनविंशकण्डिकायाम्- नियोगविधिः ! पुश्यर्थप्रयोगः। द्धितीयप्रश्ने- पुष्टिकामप्रयोग । सप्तविशकण्डिकायाम् - द्वितीयप्रश्ने- परस्त्रीगमनप्रायश्चित्तम् । विशकण्डिकायाम्- द्वितीयप्रश्ने- पुष्टयर्थप्रयोगः। अष्टाविंशकण्डिकायाम्- द्वितीयप्रश्ने- दण्डानहीं। एकविशकण्डिकायाम्-~- द्वितीयप्रश्ने- एकोनशिकण्डिकायाम्-- आश्रमाः। सन्यासिधाः। साक्ष्यविधिः । वानप्रस्थाश्रमः । २७३ धर्मलक्षणम् । २८७ २८१ २९१ २९७ इति द्वितीयप्रश्नविषयाः । ॥श्रीः॥ शिवाभ्यां नमः॥ आपस्तम्बमहर्षिप्रणीतं धर्मसूत्रम् ॥ श्रीहरदत्तविरचितया उज्ज्वलाख्यया वृत्त्या सहितम् ॥ प्रथमः प्रश्नः ।। (१)प्रणिपत्य महादेव हरदत्तेन धीमता। धर्माख्य प्रश्नयोरेषा क्रियते वृत्तिज्ज्वला ॥ १ ॥ अथाततामयाचारिकान धर्मान व्याख्यास्यामः ॥१॥ अथ शब्द आनन्तर्ये । अत शब्दो हतौ । उक्तानि श्रौतानि गा. ह्याणि च कर्माणि । तानि च वक्ष्यमाणान्धमीनपेक्षन्त । कथम् ? आ चान्तेन कम कर्तव्य, शुचिना कर्तव्य मिति घचनादाचभनशौचादी. नपेक्षन्ते । (२) सन्ध्याहीनोऽशुचिनित्यमनईः सर्वकर्मसु । इति वचनात् सन्ध्यावन्दनम् । एव 'अशुचिकरनिर्वेषः, (३) 'द्विजा तिकर्मभ्यो हानिः पतनम्' इति वचनात् ब्रह्महत्यादिप्रायश्चित्तानि च । एवमन्येष्वपि यथासम्भवमपेक्षा द्रष्टव्या । अतस्तदनन्तरं सामयाचारिका. न धर्मान् व्याख्यास्यामः । पौरुषयी व्यवस्था समयः । स च त्रिविधः-वि धिनियमः प्रतिषेधश्चति । तत्र प्रवृत्तिप्रयोजनो विधिः-(४) सन्ध्याश्च १. मातामहमहाशल महस्तदपितामहम् । कारण जगता वन्दे कण्ठादुपरि वारणम् ॥१॥ इत्यधिक पाठ. क. पु. । २. दक्षस्मृ० अ० २ श्लो २९ ‘यदन्यत् कुरुते कर्म न तस्य फलभाभवेत् । इति तस्योत्तराधम् । ३ गौर ध० २१. ४. "अशुद्विजाती"ति. घ. पु ४. आप०अ० १.३०.८, ३ आपस्तम्बधर्मसूत्रे [(प.१.)कं.१. बहिर्गमादासनं वार २१'न्यादिः ! निवृत्तिप्रयोजनावितरौ। (१) प्राङ गुखोऽन्नानि सुजीतेते नियमविधिः । क्षुटुग्यानार्थी भोजने प्र वृत्तिः । शक्य च (२)वशिञ्चिदिमुनेनापि भुजानेल क्षुदुपहन्तुम् । तत्र नियमः क्रियते-प्राङ्मुख एव भुञ्जीत, न दक्षिणादिभुख इति । (३)परिन साथा तु नियमस्यैच कियानपि भेदः ! एवं द्रव्याने रागा. स्प्रवृत्तं प्रति नियम क्रियते-'याजनाध्यापनप्रतिग्रहरेव ब्राह्मणो द्रय मार्जयेत, न कृषिवाणिज्यादिने ति। (४) ब्राह्मणस्य गोरिति पदोपम्प र्शन बजये 'दित्यादिः प्रतिषेधः । समथरला आचारास्समाचार तेषु भवा. सामयाचारिका । एवम्भूतान् धर्मानिति । (५)कर्मजन्योऽभ्युद- यनिःश्रेयस हतुरपूख्यि आरमगुणो धर्मः । तहेतुभूत कर्मव्याख्यानमेछ तव्याख्यानम् । तत्र विधिषु तावद्विषयानुष्टानाधर्म इति नास्ति वि. प्रति पतिः। नियमेष्वपि (६)नियमानुष्ठानाद्धर्म , प्रतिषेधेष्वपि(७)न अधीनुष्ठानाधर्म इनि कचित् । अत एव धर्मानित्यविशेषेणाह । अन्ये तु-विधिष्वेव धर्मः, इतरयोस्तु विपरीतानुष्टानादधर्मः केव- लम, न लु विषयानुष्ठानात् कश्चिद्धर्मः । न ह्यप्रतिगृह्णन्नपिदन्दा तुरा धार्मिक इति लोके प्रसिद्धः । खुत्रे तु धर्मग्रहणमधर्मस्याप्युपलक्षण- मिति स्थितिः-इति ॥१॥ कि भो। समयोsiq प्रमाणम् , १ (८)यदि स्यादिदमपि प्रमाणं भ. वितुमर्हति-'चैत्यं वन्देत स्वर्णकामः । प्रगे भुशीत । केशानुल्लँन्छेत् । १.प.ध.१.३१.१. २. यत्किञ्चनदिड्मुखेन इति क० पु० । ३. प्रतिषेध परिसख्येत्यनर्थान्तरम् । परिसख्या बर्जनबुद्धिः । तद्विषयको विवि परिसख्याविधि । स परिसमापदेनाऽप्यभिधीयते इति मीमासकाना मतम् । अत एवं विधिरत्यन्तमप्राप्ते नियम शाक्षिके सति । तन्न चान्यत्र च प्राप्त परिसंख्येति गीयते ।। इत्येव कार्तिककारैरुक्तम् । प्रत्यकारस्त्वय परिमलगा नियमबिगदेवान वयति ॥ ४ आप०५०१ ३१.६. ५. इदं च तामिकादिमतमनुस्मृन्य प्रभाकरमत न्छ । भामते तत्त कर्भगामेव यागदान- होमादिरूणा चोदनालक्षणाना वर्मस्वाङ्गीकारात् । उक्तं हि भट्ट- श्रेयो हि पुरुषप्रीतिस्सा द्रव्यगुणकर्मभिः । चोदनालक्षणस्सा या तस्मात्तेष्वेव धर्मता ॥ इति । श्लो. वा. १२ १९१ ६. पक्षेऽप्रासाशस्य पूरणकरणादित्यर्थः । ७. तत्तन्निध्य कियाप्रागभावपरिपालनादिति यावत् । ८ यति प्रमाणमिदमपि प्रमाण इति क.३० । ! धर्मप्रमानि) उजनीय श्रम अनः। विष्टन भुजीत ! ज नायादिति । जाह- धर्मज्ञ समय प्रमाणम् ॥ २ ॥ न हि बर: समयमा प्रमाणामिति । किताह ? धर्मज्ञा ये सन्या. दयस्तेषां सम प्रमाण धर्माधर्मयोः॥२॥ कश पुनरिद(१)मवगत मन्वादयो धर्मशा न बुद्धादय इति ? यद्यु- च्चते-बुद्धादीनामतीन्द्रियेऽर्थे ज्ञान न सम्भवतीति, तन्मादिष्वपि स. भानम् । अथ तेषा धर्मज्ञानातिशयादतीन्द्रियेऽपि ज्ञान सम्भवतीति, तत् वुद्धादिम्वपि लसानम् । यथाऽ:-- (२) 'सुगतो यदि धर्मशः कपिलो नेति का प्रमा। तावुभौ यदि धर्मको मनभेदः कथ तयोः ॥ इति । वक्तव्यो वा विशेष , समाह--- वेदाश्च ॥ ३ ॥ चोऽवधारणे । वेदा एवं मूलप्रमाण धर्माधर्मयोः । (३)न च नि. त्यनिर्दोषेषु वेदेपूको पालम्मसम्भवः । (४)स्वतःप्रमाणस्य हि शब्द- स्य न वक्तृदोषनिवन्धनमप्रामाण्यम् । तदिहास्मदादीनां धर्मज्ञसमयः प्रमाणम्, धर्मशानां तु वेदाः प्रमाणम् । मनुरप्याह- (५)वेदोऽखिलो धर्म धूल स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ।। गौल्मोऽपि-(६) वेदो धर्ममूलं तद्विना च स्मृतिशीले ।' इति । यद्ययप्रत्यक्षो वेदो मूलभूतोऽस्मादिभिः पलभ्यते । तथापि (4)म- बादय उपलब्यवन्तः इत्यनुमीयते । वक्ष्यति-(८) तेषामुत्सना पाठाः प्रयोगादनमीयन्ते' इति ।। ३ ।। चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्शशूद्राः ॥ ४ ॥ १. अवगम्यते इति ख.पु.। २. अष्टमस्री पृ० ५ श्लोकोऽप कौमारिल इति अटमहस्रोटिप्राम् । ३. नित्येषु निर्दोत्रेषु, इति ख. पु. । अौरुषेयेषु निधेिषु इति व. पु. ४, मीमासकमते तावतु वौदेकाना वाक्याना नित्यत्वाभ्युगमात् तत्र अन्तया पुरुषसम्बन्बा मात्रात् स्वत एव प्रामा मजीकृतम् । तदभिप्रेत्याह-स्वत प्रमाणस्येति । ५.मनु स्मृ०२.६ ६. ग.० ५० १.१.२ ७. 'मन्वादिभिरुपलभ्यते इत्यनुमीयते' इति ख• पु०। ८.आ६० ० १ १२.१०. ४ आपस्तम्बधर्मसूत्रे [ (प.१.)कं.१. ब्राह्मणाधाश्चत्वारो वर्णसंशिकाः । ते च सामयाचारिकैर्धमैरधि- क्रियन्ते । (१)चतुर्णामेवोपदेशेऽपि पुनश्चतुर्ग्रहणं (२)यथाकथञ्चित् चतुर्धन्तर्भूतानामपि ग्रहणार्थम् । ततश्च(३) 'ब्राह्मणः क्षत्रियो वैश्य' इति बौधायनादिभिरुक्तानामनुलोमादीनामप्यत्र ग्रहण मतम् । तथा च गौतमः प्रतिलोमानामेव धर्मेऽनधिकारमाह-(४) प्रतिलोमास्तु धर्म हीना' इति ॥४॥ तेषां पूर्वः पूर्वी जन्मतश्श्रेयान् ॥ ५॥ जन्मत इति व वनात् सत्तादपि शूद्राद्वैश्यवोऽपि श्रेयान् । एव वैश्यात् क्षत्रियः, क्षत्रियात् ब्राह्मणः ॥ ५ ॥ अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याचं फलवन्ति च कर्माणि ॥ ६ ॥ शुवर्जितानां त्रयाणां वर्णानामदुरकर्मणामुपायनादयो धर्माः । उपाय नमुपनयनम् । नात्र त्रैवर्णिकानामुपनयनादि विधीयते, प्राप्तत्वात् । ना शिशूद्वाणां प्रतिषिध्यते, प्राप्त्यभावात् । तथा हि-उपनयन तावद्गह्ये (६) गर्भाष्टमेपु ब्राह्म गमुपनयीतेत्यादिना त्रैवर्णिकानामेव विहितम् । इहापि तथैव विधास्यते । अध्ययनमपि (६) उपेतस्याचार्यकुले ब्रह्मा- चारिवास' इत्यारभ्य विधानात् अनुपतीतस्य शूद्रस्यामाप्तमेव । कि च (७) श्मशानवच्छूद्रपतिताविति (८)अध्ययननिषेधो वक्ष्यते । (९)यस्य समीपे नाध्येयं स कथ स्वयमध्येतुमर्हति । अग्न्याधेयमपि (१०) वसन्ता ब्राह्मण' इत्यादि त्रैवर्णिकानामेव विहितम्। फलवन्ति चाग्निहोत्रादीनि कर्माणि (११) स भयाणां वर्णाना'मित्युक्तत्वात् चैव- णिकानामेव नियतानि । विद्यारन्यमावाश शुद्राणामप्रसतानि । उक्तो वि द्यान्यभावः। तस्माद्दुष्टकर्मप्रतिषेधार्थ सूत्रम् । यथा शास्त्रान्तरे-(१२) 'द्विजातिकर्मभ्यो हानिः पतन मिति । अप्रतिषेधे तु दुष्टकर्मणामप्यधि १. 'वर्णानामुपदेशेऽपि पुनश्चतुर्ग्रहण यथाकथञ्चिच्चतुर्वन्तभूतानामपी'ति ख पु. २. यथाक्रम इति क. पु ३. बौ० ध० १.७. १. ४, गौ० ध० ४ २५. ५. आप००८.२. ६. आप.ध० १.२.११. ७. आप.घ.१ १.९. ८. अध्ययनप्रतिषेधप्रकरणे वक्ष्यत इति ख. पु । ९. यस्य यस्य, स सः इति द्विरुक्ति. क. पु० । १०.तै.बा.१.१२. ११. आप० परि० १.२ १२. गौ० ध० २१. ४. वर्णधर्मः] उज्वलोपेते प्रथमः प्रश्नः । ६ कारो भवत्येव । 'फलबन्ति च कर्माणी'त्यभिधानात्, क्रियते इति कर्मेति निर्वचनात् । (१) प्रागुपनयनात कामचारवादभक्ष' इति गौतमस्मरण ब्रह्महत्यादिमहापातकव्यतिरिक्तविषयमित्यनुऐतस्यापि दुष्टकर्मत्वसम्भ. वात् अदुष्कर्मणा(२)मित्युक्तम् । शुद्रप्रतिषेधस्तु प्राप्तानुवादः ॥ ६ ॥ यथा ब्राह्मणादीनामुपनयनादयो धर्माः प्रधानभूताः तादृशं शूद्रस्य कर्माऽऽह--- शुश्रूषा शूद्रस्तरेषां वर्णानाम् ॥ ७ ॥ इतरेषा ब्राह्मणादीनां वर्णाना या शुश्रूषा सा शूद्रस्य परमो धर्मः ॥ ७ ॥ (३)तत्र विशेषमाह- पूर्वस्मिन्पूर्वस्मिन्वणे निश्श्रेय सं भूयः ॥ ८ ॥ सर्वप्रकारं कृताया अपि वैश्यशुश्रूषाया' मात्रयापि कृता क्षत्रिया- श्रूषा बहुतर फलं साधयति । एवं क्षत्रियशुश्रूषाया ब्राह्मणशुश्रूषा In उपायनं चेदाध्ययनमित्यादि यदुक्तं आस्मिन् क्रमे उपनयने विशेषमाह- उपनयनं विद्यार्थस्य अतितस्संस्कारः ॥ ९ ॥ विद्या अर्थः प्रयोजनं यस्य स विद्यार्थः । तस्यायं श्रुतिविहितस्तस्कारः उपनयन नाम । विद्यार्थस्येति वचनात मुकादेर्न भवति । तथा च शङ्खलि- खितौ (४) नोन्मत्तमूकान संस्कुर्यात्' इति । (५)लिङ्गस्य विवक्षितत्वात स्त्रिया अपि न भवति यद्यपि तस्याः (६) अग्ने गृहपते' इत्यादिकया विद्यया अर्थः । 'श्रुतित' इति वचनं तदातिकमे भौतातिक्रमप्रायश्चित्त. प्राप्त्यर्थम् ॥ ९॥ अनेकवेदाध्यायिनां वेदवतबदुपनयनमपि प्रतिवेदं भेदेन कर्तव्य. मिति प्राप्ते उच्यते- सभ्यो वै चेदेभ्यस्साविञ्चनूच्यत इति हि ब्राह्मणम् ॥१०॥ (७) त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । सदित्यूचोऽस्थास्तावित्र्याः परमेष्ठी प्रजापतिः॥' इति (८)मनुः । ततश्चोपनयने यस्लाविया अनुवचन तन्मुखेन सर्वे वेदा अनुक्ता १ गौ०५०२.१. २. उपनयनमुक्कंइते क. पु. ३. तत्र विशेष , इति क.पु. ४ इदानीमुपलभ्यमानमुद्रितशङ्खलिखितस्मृतिपुस्तकेषु श्लोकोऽयं नोपलभ्यते । ५ विद्यार्थस्येत्यत्र पुंलिङ्गस्य विवक्षितत्वात् इत्यर्थः । ८. मनुवचनम् इति. ख. पु FOTO -- आपलभ्यधर्मसूत्रे भवन्तीत्यगृहामाणविशेषत्वादेकमेवोपनयन स्वार्थमिति । अस्मिन्नर्थ ब्राह्मणमपि भवति (१)ब्राह्मणमेव का पटिनम् । आयर्वणस्य वेदस्य पृथगुपनयनं कर्तव्यम् । तथा च तत्रैव श्रुतम्-(२)नान्यत्र सस्तो भृग्वाङ्गिरसोऽधीयीते ति ॥ १० ॥ विनेबोपनेताऽभिगम्यत इति विधातुमावदुषो निन्दामाह- सो वा एष तमः प्रविशाल चमविछानुपन प्रत्ते यश्चाऽविद्यानिलि हिब्रामणम् ॥ ११ ॥ यथा कश्चित् तमसस्तकाशात्तम एत्र प्रविष्ट न किञ्चिजानाति एक मैपः य माणवकमविद्वानुपनयते, तथा गाविद्वान् । उपनीयते इत्यपेक्ष्यते । यश्च स्वयमविद्वान् लन्नुपनीयते सोऽपि तनम एव तम प्रविशति । अस्मि न ब्राह्मणमपि भवतीति ॥ ११ ॥ सीरशस्त हुईपने नाऽभिगस्थः १ समाह-- • तस्मिन्नभिजनविद्रासामुदतं समाहित संस्कारनीयसेत् ॥ १२ ॥ अविच्छिन्न(३)वेद वेदिसम्बन्धे कुले जन्म अभिजन । षड्भिरङ्गैस्स हैब यथावदज्ञानपर्यन्तमधीतो वेद विद्या । लासमवे वेद एव बा । तस्मिन् पनपने कर्तव्ये ताल्या अभिजनविद्याश्यां समुदेतं सम्पन्नम, समाहित विहितप्रतिषिद्धेवहिलमानलम् , मरिमाचामीप्सेत् । इच्छया करण लयले । आप्नुयादभिगच्छेदिति ॥ १२ ॥ • सस्मिश्चैव विद्याकोऽऽन्तमविप्रतिपन्ने धर्मः ॥१३॥ तस्मिन्नेव चोपतरि विद्याकर्म विद्याग्रहणं कर्तव्यम् । आन्तमासमाप्तः, अविप्रतिपन्ने धर्मेम्य यद्यमावाचार्यों धर्मभ्यो न प्रच्युतो भवति । प्रच्युते तु तस्मिनसम्पकाई अन्यतोऽपि विद्याकर्म भवत्येव ।

  • येषां चाचार्थकरणविधिप्रयुक्तमध्ययनं तेषामेतश्नोपपद्यत । क-

१. प्रमाण भवति, ब्राह्मणमिति हि वाचा पठितम्, इत्यशुद्ध. पाठ ख पु २. गोप. व. १ २९. ३ वेदवित्सम्बन्धे इति. क. पु

  • . एतविहान्तर्गतो भागः प्रक्षिप्त इति Mysore पुस्तके । परन्तु क ग पुस्त

कयोरुपलभ्यते पाठ । एतच्च गुरुमतानुसारेण । गुरवो हि "अष्टवर्ष ब्राह्मणमुपनयीत, तमध्या- पग्रीत इति विधिनाऽऽवार्यन्वसिध्यर्थमध्यापन विदधताऽध्ययनमपि प्रयुज्यते, अतो ऽध्यायनान्यथानुपपत्यैव सिध्यदन्ययन न स्वविधिना 'स्वाध्यायोऽध्येतव्य" इत्यनेन विधीयते इति ब्रुवते । अतस्तन्मतखण्डनमिदम् । ७ उपनयनविधिः उज्वलोपेते प्रथमः प्रश्नः । थम् ? उपनीमध्यापनाचार्यक भावयदिति ! सदुपनीतस्य माणवकस्य न पुनरुपनयन सस्कारः सम्भवति ।नं कथमन्योऽध्यापयेत् ? एतेन मध्ये आचार्यमरणे माणवक्षस्थ तदध्ययन नाचार्यान्तरात् सम्भव तीति द्रष्टव्यम* ॥ १३ ॥ (२)आचार्यशब्द निराह- यस्माद्धर्मानाचिनोति स आचार्यः ॥१४॥ यस्मात्पुरुषादयं माणवकः वर्मानाचिनोति आत्मनः प्रचिनोति शिक्षते म आचार्य । (२) अप्य क्षरसाभ्याभियादिति चकारमात्रेणादं निर्वच नम् । अनेन प्रकारेण माणवकमाचार्यः शौचाचारांश्च शिक्षयेदियुक्तं भवति ॥ १४ ॥ तस्मै न द्रुश्ये त्कदाचन ॥ १५ ॥ तम्म एवंभूताचार्याय कद चन कदाचिदपि न हो तद्विषयमपकार न कुर्यात् ॥ १५॥ कस्मादित्यत आह- म हि विद्यातस्तं जनयति ॥ १६ ॥ स याचार्यः तणवक विद्यातो अनयति, यथा पिता मातृतः। (३)नास्थ माता सावित्री पिता स्वाचार्य उच्यते ॥ इति शास्त्रान्तरम् ॥ १६ ॥ तच्छ्रेष्ठं जन्म ॥ १७॥ तद्विद्यातो जन्म श्रेष्ठं प्रशस्ततमम् , अभ्युदयनिःश्रेयसहेतुत्वात् ॥१७॥ मातापितृभ्यामाचार्यः श्रेष्ठ स्याह --- शरीरमेव मातापितरौ जनतः ॥ १८ ॥ मातापितरौ शरीरमाश्रमेव काष्ठकुड्यादिसमं जनयत । आचार्यस्तु सर्वपुरुषार्थक्षमरूपं जनयति । (४)"आचार्यः श्रेष्ठो गुरूणा"मिति गौतमः॥१८॥ बसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्य, गर्भाष्टभेषु ब्राह्मणं, गर्भेकादशेषु राजन्यं, १ आचार्यशब्द नवचनमाह इति क ग पु २ निरु.२ १.१. ३. मनु स्मृ २.१७० ४ गौ ब. २,५० आपस्तम्बधर्मसूत्र [(प.१)क.१. गर्भवादशेषु वैश्यम् ॥ १९ ॥ (१)वसन्ते ब्राह्मणमित्यादि गुह्ये गतम् ॥ १९ ॥ • अथ काम्पानि १० ॥ कामनिमित्तान्युपनयनानि वक्ष्यन्ते ॥ २० ॥ (२)ससमे ब्रह्मवर्चसकामम् ॥ २१ ॥ अष्टम आयुष्कामम् ॥ २२॥ नवमे तेजस्कासम् ॥ २३ ।। दशोऽनायकामम् ॥ २४ ॥ एकादश इन्द्रिय कामम् ॥ २५ ॥ द्वादशे पशुकामम् ॥ २६ ॥ 'ब्रह्मवर्चसकाम'मित्यादीनि षट् सूत्राणि स्पष्टार्थानि । सर्वोपन- योतत्यपेक्ष्यते ॥ २१-२६ । (३) आचार्याधीनस्स्था' दित्यादीनि यानि ब्रह्मचारिणो तानि व क्ष्यन्ते तवसमर्थानां कुमाराणां वर्णक्रमेणानुकल्पमाह- आषोडशाबाह्मणस्यानात्यय आद्वाविंशारक्षत्रि. यस्थाऽऽचतुर्विशाद्वैश्यस्य यथा व्रतेषु समर्थः स्थाद्यानि वक्ष्यामः॥ २७ ॥ आकारोऽभिविधौ । अत्ययोऽतिक्रमः । स एवाऽऽत्ययः तदभावोऽनात्यय । यादृच्छिको दीर्घ', आङो वा प्रश्लेशः । प्रकरणादुपनयनकालस्येति गम्यते । यथा तेषु समर्थ स्यात, तथैतावान् कालः प्रतीक्ष्यः । पूर्वमेव तु सामर्षे सत्यष्टमवीद्यतिक्रमे वक्ष्यमाण प्रायश्चित्तमेव भवति । एव षोडशादिस्य ऊर्च कियन्तञ्चित्कालमसमर्थानां पश्चासामथ सति प्रायश्चित भवत्येव ॥२७॥ तदानी प्रायश्चित्तमाह-- अतिक्रान्ते सावित्र्याः ऋतुं त्रैविद्यर्क ब्रह्मचर्य चरेत् ॥ २८ ॥ १ आप. गृ ११.२ २ इतः प्रभृति सूत्रषट्कमकसूत्रतया लिखित क. पुस्तके । ३ आप, ध १२ १९. नात्यसंस्कार उज्वलोपेते प्रथमः प्रश्नः । यस्य यः सावित्र्याः काल उक्त ततिक्रमे विधकं ज्यवयवा वि. द्या तामधीयते ये ते विद्या, तेषामिदं त्रैविद्यकम् । (१) गोत्रचरणावुश् । 'चरणाद्धर्माम्नाययोरिति वुझ् । एवभून ब्रह्मचर्य, अग्निपरिचर्यामध्य- यनं गुरुशुश्रूषामिति परिहाप्य, सकल ब्रह्मचारिधर्म चरेत । कियन्तं कालम् ? ऋतुं, 'कालाभ्यनो रिति द्वितीया । ऋतुमिति वचनास्वारभ्भे प्रायश्चित्तारम्भमिच्छन्ति ॥ २८ ॥ अथोपनयनम् ॥ २९ ॥ एवं चरितरत उपनेतव्यः ॥ २९ ॥ ततस्संषस्सरमुदकोपस्पर्शनम् ॥ ३० ॥ तत. उपनयनादारभ्य सम्वत्सरमुदकोपस्पर्शनं स्नान कर्तव्यम् । शक्तस्य विषक्षण स्नानम्(२) अशक्तस्य यथाशक्ति ॥ ३०॥ अथाऽध्यायः॥ ३१॥ एवं चरितवतः पश्चादच्याप्य ॥ ३१ ॥ अथ यस्प पिता पितामह इत्पनुपेतो स्थाला ते ब्रह्महसंस्तुताः ॥ ३२ ॥. यस्य माधकस्य पिता पितामहश्चानुपेतौ स्याता स्वयं च, ते तथाविधास माणषका ब्रह्महसस्तुताः ब्रह्मण इस्येव कीर्तिताः ब्राह्मधादिभिः। अतस्मि न तच्छन्दयोगस्तद्धर्मप्राप्त्यर्थः । एवं च (३) श्मशानवच्छन्द्रपतितावि- स्यध्ययननिषेधप्रकरणे वक्ष्यते । ततश्च ब्रह्म यथा प्रमहसमीपे माध्ये यमेवमेषामपीति ॥३२॥ तेषामभ्यागमन भोजनं विवाहमिति च वर्जयेत् ॥ ३३ ॥ . तेषामेतेषामभ्यागमनमाभिमुख्येन गमनम्, मातापितृपुत्रदारशरीरर. क्षणार्थमपि वर्जयेस् । यधपि भिक्षा सर्वतः प्रतिमायेति वक्ष्यते भोजनमु द्यतमपि वर्जयेत् (४) 'अपि दुकृतकारिण' इति सत्यपि पचने । विवाह च वर्जयेत् यद्यपि (५) स्त्रीरत्न दुष्कुलादपीति मानवस्मरणम् ॥ ३३ ॥ तेषामिच्छतां प्रायश्चित्तम् ॥ ३४॥. १ पा० सू० ४३, १२६ २. अन्यस्य' क. ख. पु३. भाप० घ. १ ९. ९. ४. आप० घ०११९.१३. ५ मनु स्मृ. २.२३८. आप००२ आपस्तम्बधर्म सुन्ने [(प.१.)क.. इच्छतामिति वचनाच बलात्कारेण प्रायश्चित्तं कारयितव्यम् ॥ ३४॥ यथा प्रथमेऽतिक्रम ऋतुरेवं सम्वत्सरः ।। ३५ ॥ यथा प्रथमेऽतिकमे ब्रह्मचर्यस्य ऋतु काल. एषमन्यस्मिन्नतिक्रमे संवत्सरः अथोपनयनम् ॥३६॥ तत उदकोपस्पर्शनम् ॥ ३७॥ गते ॥ ३६॥ ३७॥ इत्यापस्तम्बधर्मसूने प्रथममश्ने प्रथमा (१)कण्डिका । -- प्रतिपूरुष संपाय संवत्सरान यावन्तोऽनुपेताः स्युः ॥१॥ यदि पितवानुपेतः ततस्सवत्सरमेकम् । अथ पितामहोऽपि, ततो हो । अथ स्वयमपि यथाकालमनुपेत', ततः संवत्सरानिति ॥ १॥ अथोदकोपस्पर्शन मन्त्रा:-- सप्तभिः पाक्षमानीमियदन्ति यच्च दूरक" इत्येताभि यंजुष्पविण सापथिभेणाऽऽङ्गिरसेनेति ॥ २ ॥ पवमानः सोमो ढवता यासासा: (२)पावमान्य' । यजुष्पवित्रेण(३) यापो अस्मान्मातरः शुन्धन्त्वि' त्यनेन, सामपवित्रण किया नश्चिः आभु १. खण्डिका इति क. पुस्तके । खण्डः इति ख. पुस्तके । एवमेव प्रतिखण्डसमाप्ति ॥ २. यदन्ति यच दूरके भय विन्दति मामिह । पवमान वितज्जहि ॥ १ ॥ पवमानस्सोऽअय न- पवित्रेण विचर्षणिः । यः पोता स पुनातु नः ॥ २ ॥ यते पवित्रमर्चियग्ने चिततमन्तरा । ब्रह्म तेन युनीहि नः ॥ ३ ॥ यते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्म सदै. पुनाहि नः ॥ ४ ॥ उभाभ्यां देव सवितः पवित्रेण सवेन च । मा पुनीहि विश्वतः॥ ५ ॥ त्रिभिष्टव देव सवितषिष्ठः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥ ६ ॥ युनन्तु माँ देवजना' पुनन्तु वसवो धिया । विश्वे देवाः पुनातन मा जात- वेदः पुनीहि मा १७॥ (ऋ० स०७.२, १५, १८) इति सप्त पायमान्यः ।। ३. आपो अस्मान् मातरशुन्धन्तु घृतेन नो घृतपुव. पुनन्तु विश्वमस्मत्प्रवहन्तु रिश्म" (तै.स १२.१.) इति यजु पवित्रम् । 'कया नश्वित्र मा भुक्छूती सदावृधस्सखा । कया शचिष्ठया वृता' इत्यस्यामृचि गीयमान वामदेव्याख्यं साम सामयविनम् ॥ व्रात्यसंस्कारः]] उज्वलोपेले प्रथम प्रश्नः । बदि' त्यादिनीतेन वामदेव्येन साम्ना, आशिरसेन(१) "हंसाशुचिषदि स्यनेन एतैरञ्जलिना शिरस्यपोऽवसिञ्छेत् ॥ २ ॥ अपि वा व्याहृतिभिरेव ॥ ३ ॥ पूर्वैः सह व्याहतीनां विकल्पः ॥ ३ ॥ अधाऽध्याय:॥४॥ गत्तम। तब 'यस्य पितापितामह' इन्युपक्रमे 'यस्येत्येकवचनमन्तेऽप्यध्या- प्य' इति । मध्ये तु 'ब्राहलस्तुताः' 'तेषामभ्यागमनं तेषामिच्छता'. मिति बहुवचनम् । तत्रोपक्रमोपमहारानुसारेण माणवकस्यैव प्राय. श्चित्तमुपनयनमध्यापन च । बहुवचन तु तथाविधप्राणयकबद्भुत्वापे क्षमित्यवोचाम ॥ ४॥ अथ यस्य प्रपितामहादि नानुस्मयंत उपनयन ते इम. शानसंस्तुताः ॥ ५ ॥ प्रपितामहादि प्रपितामहादारभ्य प्रपितामहः पितामहः पिता स्वयं बयथाकालमिति । ते तथाविधा माणकाः श्मशान स्तुता. । एतेन (२) इमशाने सर्वतः शम्याप्रासा' दित्यध्ययननिषेध एषामपि सन्निधौ भवति ॥ ५॥ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामि- च्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविधकं ब्रह्मचर्य चरेदधोपनयनं(३)तात उदकोपस्पर्शनं पावमान्या. दिभिः॥ ६ ॥ गतम् । पावमायादिभिरित्यनेनैव प्रतिपूरुषं सङ्खयाय सम्बत्सरा. नित्येतदपि द्रष्टव्यम् ॥६॥ अथ गृहमेधोपदेशनम् ॥ ७ ॥ गृहमेधो गृह्यशास्त्रं गृहस्थधर्मो वा ॥ ७ ॥ १. हश्मशुचिषतसुरन्तरिक्षसोता वेदिषदतिथि दुरोणसत् । नृषद्वरसदृतसोमस दब्जा गोजा ऋतजा अद्विजा त बृहत्" (तै सं. ४ २ १ ४.) इत्याङ्गिरस ।। २ आप. ध १९.६. ३. ततस्संवत्सरमुदकोपस्पर्शनम् . इति ग. पु. । आपस्तम्बधर्मसूत्रे [(प.१.)कं.२. नाध्यापनम् ॥ ८॥ नाध्यापन कृतस्य वेदस्य । किं तु गृहमन्त्राणामेति ॥ ८॥ ततो यो निवर्तते लस्य संस्कारो यथा प्रथमेऽतिक्रमे ॥९॥ ततः एवं कृतप्रायश्चित्तात् गृहस्थीभूताधो निवर्तते उत्पद्यते तस्योपन यनसंस्कारः कर्तव्यः । कथम् ? यथा प्रथमेऽतिक्रमे ऋतुं विद्यकं ब्रह्मचर्वे चारयित्वेत्यर्थः ॥९॥ सत अयं प्रकृतिवत् ॥ १० ॥ तत. यो निवर्तते तस्य प्रकृतिवत् यथा प्राप्तमुपनयनं कर्तव्यामिति । यस्य तु प्रपितामहस्य पितुरारभ्य नानुस्मयंत उपनयनं तत्र प्रायश्चित्तं नोकम् , धर्मसहितव्यम् ॥ १०॥ एवं ततः पूर्वेष्वपि निकापेतमुपनयनम् , अथाऽध्ययनविधिः- उपेतस्याऽऽचार्यकुले ब्रह्मचारिवासः ॥ ११ ॥ एवं यथाविध्युपतस्य ब्रह्मचारिणस्लत आचार्यकु वासे भवति । ब्रह्म वेदस्तदर्थ व्रतं बरतीति ब्रह्मचारी । अध्ययनाङ्गानि ब्रतानि चरता आचार्यकुले वस्तव्यमित्युक्तं भवति ॥ ११ ॥ (१)अष्टाचत्वारिंशवर्षाणि ॥ १२ ॥ चतुर्णा घेदानामध्ययनकाल एषः । प्रतिवेद द्वादश ॥ १२ ॥ पादूनम् ॥ १३ ॥ स एव कालः पादून वा प्रत्येतन्यः। पादेनोनं पादूनम् । पररूपं (२)कतन्तवत् । षन्त्रिंशद्वर्षाणि । प्रतिवेदं नव ॥ १३ ॥ अर्धन ।। १४॥ उनमिति(३) समस्तमप्यपेक्षते । चतुर्विशतिवर्षागि । प्रतिवेदं षट् ॥१४॥ १. गोपथब्राह्मणेऽथर्ववेदीये द्वितीयप्रपाठके पश्चमब्राह्मणेऽस्य विधिश्यते---तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद्वर्ष तच्चतुर्धा वेदेषु व्यूध द्वादशवर्ष ब्रह्मवर्थ, द्वादशवर्षाण्यवरार्थ, मपि स्तायश्चरेयथा शक्त्यपरम्" ( गोप, बा. पू. २. ५.) इति ॥ २. 'शकन्भ्वादित्वात्' इति घ. पु. । ३. उपसमस्तमिति ख० पु. प्राप्तसमासमपात्यर्थः । सर्वत्राप्यपेक्षते इति. घ. पु. तत्र काल:97 > ब्रह्मचारिनियमाः] उज्वलोपेते प्रथमः प्रश्नः । निभिर्वा ॥ १५ ॥ पादेख्नमिति प्रकरणाद्गम्यते । द्वादशवर्षाणि! प्रतिवेदं भीणि ॥१५॥ बादशावरायम् ॥ १६ ॥ अवरायशब्दोऽपरमात्रेत्येतस्मिन्नर्थे वर्तते । द्वादशवर्षाणि अवर. मात्रा यथा भवति तथा ब्रह्मचारिणा गुरुकुल वस्तब्यम् । पूर्वेणैव सिद्धे यो ब्रह्मवार्यतिमेधावितया चतुरोऽपि वदानितोऽल्पीयता कालेन गृह्णा ति तेनाप्यतावन्तं कालं गुरुकुले वस्तव्यम् । (१) विद्यया स्नातीय त- स्मिन्नपि पक्षे नातित्वरितेन स्नातव्यमित्येवमर्थमिदमारस्पते । एतेन एकस्य वेदस्य श्रीणि वर्षाणि ब्रह्मचर्यमवश्य(२) भावीत्यारिलद्धम् ! मनुरप्याह- (३)षत्रिंशदाब्दिक चर्थ गुरौ विद्यक व्रतम् । तदाधिक पादिकं वा ग्रहणान्तिकमेव वा ॥ इति ॥ त्रयाणां वेदानां षट् त्रिशत् ; एकैकस्य द्वादश । तदर्धिकं त्रयाणामष्टी- दश; एकैकस्य षट् । पादिकं वा त्रयाणां नय, एकैकस्य श्रीणि । ग्रहणा तिकमेव वेति एकेकस्य निभ्य ऊर्थमनियमः, नागित्यर्थो द्रष्टव्यः॥१६॥ न ब्रह्मचारिणो विद्यार्थस्थ परोपवासोऽस्ति ॥ १७ ॥ ब्रह्मचारिविद्यार्थशब्दयोरर्थ उक्तः । यो ब्रह्मचारी विद्यार्थी भवति न तेन दिवलमात्रमपि परस्य समीपे वस्तव्यम् । आचार्यस्य समीप एव वस्तव्यमित्युक्तं भवति । विद्यार्थस्येति वचनात् नैष्ठिकस्य कदाचिद न्यत्र ()वासेऽपेन शेषः । यद्वा भाजननिवृत्तिरवोपवास: । परलो. कार्थ उपवासः परोपवास. स विद्यार्थस्य न भवति। नैष्ठिकस्य तु(५) दोषः । अन पक्षे (६) आदिताग्निरनद्वानिति विद्यार्थ नवारिविषयम् ॥१७॥ अथ ब्रह्मचर्यविधिः ॥ १८ ॥ ब्रह्म वेदस्तदर्थ य त चरितव्यं सब्रह्मचर्य तदधिक्रियते ॥ १८ ॥ आचार्याधीनस्स्यादन्यत्र पतनीयेभ्यः ॥ १९ ॥ "आचार्याधीनो भवे"त्युपनयनान्ते यत् संशासनं तत्सिद्धवाचार्था- १. भाप. ध १.३०.१. ३. मनु स्मृ. ३.१ ५. न दोषः इति ख. पु. २. भावीत्ययमर्थस्सिद्धः। इति ख. पु. ४. वासो न दोषः इति क. पु. आप.ध.२.९१३ आपस्तम्बधर्मस्लूत्रे [(प.१.)कं.२० धीनताऽनृधते 'अन्यत्र पतनीयेभ्य इति विशेष वस्यामीति ।(२)पत्तनीय इति करणे कृत्प्रत्ययः । (२)अनुमति प्राक्षणामित्वं ब्यापादयेत्याचार्येण चोदितोऽप्येवमादिन कुर्यादिति ॥ १९ ॥ हितकारी गुरोरप्रतिलोमधन्धाचा ॥ २० ॥ आचार्येण प्रयुक्तोऽप्यप्रयुक्तोऽपि तस्मै हितमेव कुर्यात् , वा- चा (३)प्रातिलोस्यमकुर्वन् ।॥ २० ॥ अधासनाशायी ॥ २१ ॥ शयनं शाय' । (४) कृत्यल्युटो बहल'मिति बहुलवचनात् घम् । अधः आसनशायो यस्य सः अधासनाशायी । गुरुमनिधावध आसीत अ धश्शयीतेत्युक्त भवति। अधश्शनस्य सवर्णदीर्वश्छान्दसा, अपपाठो था। तृपाषु प्रस्तरेषु चासनशयने शिष्टाचारसिद्ध ॥ २१ ॥ • नानुदेश्यं भुञ्जीत ॥ २२ ॥ अनुदेश्यं श्राद्धार्थ देवतार्थ वा उद्दिष्टं न भुजीत ॥ २२ ॥ तथा क्षारलषणमधुमांसानि ।। २३ ।। न सुजीतेत्येव । (५)शारादीनि गृो गतानि ॥ २३ ॥ अदिवास्वापी ॥ २४ ॥ न दिवा स्वप्यात् ॥ २४॥ अगन्धसेवी ॥ २५॥ चन्दनादीनि गन्धद्रव्याणि न लेवेत ॥ २५॥ मैथुनं न चरेत् ॥ २६ ॥ उपचारक्रिया केली स्पर्शो (६)भूषणवासमाम् । एकशध्यासन क्रीडा चुम्बनालिङ्गने तथा ॥ इत्यादेस्सर्वस्योपलक्षण मैथुनप्रहणम् ॥ २६ ॥ १. करणे प्रत्ययः इति क. पु. २. अस्मदराति इति ख० पु. ३. प्रातिकूल्य इति ख० पु. ४ पा• सू० ३. ३, ११३ ५. क्षारपदार्थः आप. प्र. २ १५. ११ सूत्रे व्याख्यास्यते । ६ भूषणवाससी. इति. क. पु. ब्रह्मचारिनियमाः ] उज्वलोपेते प्रथमः प्रश्नः । उत्सम्मश्लाघः॥२७॥ श्लाघा शोभा सा उत्सना यस्य स उत्सन्नश्लाघः । एवंभूतो भवेत । (१)प्रक्षणादिना मुखादिक उज्वल न कुर्यात् इति ॥ २७ ॥ अङ्गानि न प्रक्षालयीत ॥ २८ ॥ (२)विना शिरसा सुस्वार्थमुष्णोदकादिना शरीरं न प्रक्षालयेत् ॥२८॥ प्रक्षालयीत स्व चिलिसानि(३) गुरोरसन्दर्श ॥२९॥- यानि तु मूत्रपुरीषायशुचिलिप्तान्यानि तानि काम(४) मृदा- द्भिः प्रक्षालयेत् यावद्गन्धो लेपश्चापैति । तदपि गुरोरसन्दर्श(५) यत्र धितं गुरु न पश्यति त । आचार्य प्रकरणे गुरुग्रहणाद पित्रादी नामपि ग्रहणम् ॥ २९ ॥ (६) नाप्सु श्लाघमानः स्नायायदि स्नायादण्डव स्थल वेत् ॥३०॥ स्नाने प्राप्ते न इलाधमानः स्नायात् । किं तु दण्डवत्प्लवेदित्युकम् । स्नानीयमलापकर्षणं श्लाघा; क्रीडा वाजले । अपर आह-'अङ्गानि न प्रक्षालयीते (२.२८)त्यासमावर्तनाभित्यस्नानस्य प्रतिषेधः । 'प्रक्षालयीत स्वशुचिलितानी' (स.२९)ति नैमित्तिकस्य विधिः। 'नासु श्लाघमानः स्नाया(सू ३०)दिति तत्रैव लाघाप्रतिषेध इति ॥३०॥ जटिलः ॥ ३१॥ सर्वानेव केशान् जटां कृत्वा विभृयास् ॥ ३१ ॥ शिखाजटो वा वापयेदितरान् ।। ३२ ।। अथवा शिखामेव जटां कृत्वा इतरान्केशान वापयेत् नापितेन ॥ ३२ ॥ १. मृत्कल्कादिना इति क.पु. २. स्नानसमये आमलकादिभिन क्षालयेत् । इति क. पु. ३ गुरोरसन्दर्शने इति क. पु. ४. मृदारिमि. इति ख. पु. ५ यत्र गुरुन पश्यति तत्र । इति ख• पु. 'यत्र लिप्तं गुरुः' इति ग. पु. ६ नाप्सु इलाघमानस्स्नायादित्येतावदेव ख• पु० सूत्रम् । “अधाद्भिश्लाघमानी न स्नायात् तेन ता इलाधामवरुन्धे" (गो. बा. पू. १२.) इति गोपथब्राह्मणम् ॥ आपस्तम्बधर्मसूत्रे [(५.१)कर. मौजी मेखला त्रिवृदुब्रह्मणस्य शक्तिविषये दक्षिणावृत्तानाम् ॥ ३३ ॥ मुजानां विकारो मौजी ! त्रिकृत् त्रिगुणा ! एवम्भूता ब्राह्मणस्य मेखला भ- । सा च शक्तिविषये शक्ती सत्यां दक्षिणावताना प्रदक्षिणावतानां कर्त- । तद्धितार्थे गुणभूतानामपि मुजानामेवैतद्विशेषणम् ॥ ३३॥ ज्या राजन्यस्थ ॥ ३४ ॥ पष्टम् ।। ३४॥ मौसी धाऽयोमिश्रा ॥ ३५ ॥ अथवा अयोमिश्रा क्वचिसु कालायसेन पछा मौकी मेखला भवति राज- स्य ।। ३५॥ आधीसत्रं पैश्यस्थ ॥ ३६ ।। अविरुणायुः कम्बलप्रकृतिः तत्सम्बन्धिनी ऊर्णा आवी सत्कृतं सूर्य सूत्रम् । सा मेखला वैश्यस्य भवति ।। ६६ ॥ मेरी तामली वेत्येके ।। ३७ ।। सैरी सीरा बाहयोकत्ररज्जुः। (१)तामलो मूलनिसको चुक्षः तस्य चा प्रथिता तामली ॥३०॥ पालाशो दण्डो ब्राह्मणस्य नैयग्रोधस्कन्धजोऽवा(२) उग्रो राजन्यस्थ चादर औदुम्बरो वा वैश्यस्य वाक्षों दण्ड इस्पवर्ष संयोगनैक उप- दिशान्ति ॥ ३८॥ पालाशो दण्ड इत्यादि गृह्य (३)गतम् ॥ ३८ ॥ यासः ॥ ३९ ॥ वस्यते कौपानमाच्छाद्यते येन तद्वासः । तवक्ष्यते ॥ ३९ ॥ शाणीक्षौमाजिनानि।। ४० ॥ " १. तमालादण् तमालसंझो वृक्षः तस्य-इति ध पु. २. भवामः' इति क. पु ३.आप..११ १५ ७ ब्रह्मचारिधर्माः] उज्वलोपेते प्रथमः प्रश्नः। राणस्य विकारः शाणी पटी। क्षुमा अतली तस्या विकारः क्षोभम् । वेत्रवाण्यवासोविशेष इत्यन्थे । अजिन यस्य कस्यचिन्मेध्यस्य पशो। श्रीध्येतानि वर्गानुयूयण वासांलि ॥ ४० ॥ काषायं चै के वनपदिशान्ति !! ४१ । एके आचार्या वन स्वोधार्यमुपदिशन्ति । वस्त्र कार्पासम् । तच काषायं कषायेण रकम् । साक्षणस्येत्यर्थादम्यते । इतरयोर्वक्ष्यमाण-वात् ॥४१॥1 इत्यापस्तम्वधर्मसूत्रे प्रथम प्रश्ने द्वितीया कण्डिका ॥२॥ माजिष्ठं राजन्यस्य ।। १॥ मञ्जिष्ठया रक्तं माशिष्ठम् ॥ १॥ हारिद्रं वैश्यस्य ।। २॥ हरिद्रया रक्त हारिद्रम् ।। २ ।। हारिणमैणयं वा कृष्णं ब्राह्मणस्य ॥ ३ ॥ एलान्युत्तरीयाणि । 'वस्ताजिन' मिति वक्ष्यमाणत्वात् इहाध्यजिन- मिति गम्यते । (१)अजिनमुत्तरमुत्तरये त्युपनयने यदजिनमुक्कं धार्य सद्धारण ब्राह्मणस्य ; हरिणो मृगस्तस्य विकारः हारिणम् । ऐणेयं वा कृष्णम् । एणी मृगी तस्या विकार ऐणेयम् । (२)एण्या ढञ् । द्विविधा एण्यः कृष्णाश्च गौराश्च । अतो विशेषरते-कृष्णमणेयमिति ॥ ३॥ अस्मिन् पक्षे विशेषमाह- कृष्णं चेदनुपस्तीर्णासनशायी स्थात् ॥ ४ ॥ कृष्णं चेद्विभूयात न हारिणं ततस्तस्मिन्नुपस्तीणे नासीत, न च शयीत । अयं तावदर्थ शब्दनिर्वाह (३) त्वधासनशायो त्यत्र कृतः ॥७॥ रौरवं राजन्यस्य ॥ ५ ॥ रुरुबिन्दुमान्मृगः॥५॥ बस्ताजिनं वैश्यस्थ ॥६॥ बस्तश्छागः ॥६॥ । २. पा सू. ४. ३. ५९ ३ आप.प.१.२,२१, १. आप० ११ ११. आप०ध०३ आपस्तम्बधर्मसूत्र [(प.१.)क.३. आधिकं सार्ववर्णिकम् ॥ ७ ॥ आविरूयुः। स एवाऽऽविकः । तस्य चर्भाऽऽविक, तत्सर्वेषामेव वर्णानाम् । अस्य हारिणादिभिर्विकल्पः ॥७॥ कम्बलश्च ॥८॥ अयमच्याविक एव । प्रावरणमेव सर्वेषाम् ।। ८ । 'काषायं चैके वस्त्रमुपदिशन्ती' त्यारभ्य वासांस्यजिनानि च विहितानि । तत्र कामवशेन विशेषमाह-- ब्रह्मवृद्धिमिच्छन्नजिनान्येक बसीत, क्षत्रवृद्धिमि- च्छन् वस्त्राण्येव, उभयवृद्धिमिच्छन्नुभय. मिति हि(१) ब्राह्मणम् ॥ ९॥ ब्रह्मवृद्धिः ब्राह्मणवृद्धिः क्षत्रवृद्धिः क्षत्रियवृद्धिः ॥९॥ अथ स्वपक्षमाह- अजिनं त्वेवोत्तरं धारयेत् ॥ १० ॥ उत्तरमुत्तरीयम् । तदजिनमेव धारयेत् ॥ १० ॥ (२)अनृत्तदर्शी ॥११॥ नृत्तं न पश्येत् ।। ११॥ सभा समाजाश्चान्ता ।।१२।। द्यूतादिस्थान सभा । उत्सवादिषु समवायः समाज. । तासभाममा जाश्च अगन्ता ताच्छील्येन न गच्छेत् । यदृच्छया गमने न दोषः ॥२॥ अजनबादशील: जनवादः परिवादः लोकवार्ता वा, तछालो न स्यात् ।। १३ ।। रहश्शील: ॥ १४ ॥ . १ अत्र गोपथब्राह्मणस्य प्रथमप्रपाठकस्य द्वितीया कण्डिका द्रष्टव्या । २. इमे नियमा गोपथब्राह्मणे विहिताः "नोपरिशायी स्थान गायनो न नर्तनो न स रणो न निष्ठीवेत् यदुपरिशायी भवत्यभीक्षा निवासा जायन्ते, यद्गायनो भवत्यभीक्ष्णश आक्रन्दान धावन्ते, यन्नतनो भवत्यभीक्ष्णश प्रेतानिहरन्ते, यत्सरणा भवत्यर्भीक्ष्णशः प्रजास्सविशन्ते, यनिष्ठावति मध्य एव तदात्मनो निष्ठीवति" इति । गो ब्रा. १. २. ७, ब्रह्मचारिनियमाः ] अबलोपेने प्रधान प्रश्नः i सति स्लरभवे रहाशीलः स्यात् ।।१४।। गुरोकदाचारेष्वकता स्वैरिकर्माणि ॥ १५ ॥ येषु प्रदेशेषु गुरुरुवाचरति पौनापुन्येन चरति तेषु स्वैरिकर्माणि मैत्रप्रसाधनादीनि न कुर्यात् ।। १५ । स्त्रीभिर्यावदर्थसम्भाषी ॥ १६ ॥ स्त्रीलिहसह(१)यावत्प्रयोजनं तावदेव सम्भाषेत ! न प्रसक्तानुम. सक्तमतिचिरम् । (२) 'बलवानिन्द्रियग्रामो विद्वांसमपि कर्षतीति । अतिबालाभिरतिवृद्धाभिश्च न दोषः ।। १६ ।। मृदुः॥ १७ ॥ क्षमावान् । १७॥ शान्तः॥१८॥. इन्द्रियाणामसद्विषये प्रवृत्त्यमावः शमः तद्वान् शान्तः ॥ १८॥ दान्त:।। १९॥ विहितेषु कर्मस्वग्लानिर्दमः । तद्वान् दान्त. ॥ १९ ॥ हीमान् ॥ २० ॥ हीर्लज्जा तद्वान् ॥२०॥ दृढधृतिः ।। २१ ।।. लब्धे नष्टे मृते वा वृतावेवावस्थितः स्यातू न हृश्येत् न वाविषादेत्॥ अग्लाँस्नुः ।। २२ ॥ उत्साहसम्पन्नः । (३)ग्लाजिस्थश्च स्तुः” । अत्रानुस्वारः छान्द सोड पपाठोपा ॥२२॥ अक्रोधनः ॥ २३ ॥ न कस्मैचिदपि कुष्येत् ॥ २३ ॥ अननुयुः ॥ २४ ॥ पराभ्युदयानुसन्ताप असूया । तच्छीलो न स्यात् ॥ २४ ॥ १. यावत्प्रयोजनमेव २ मनु. स्मृ.२. २१५. आपस्तम्बधर्मसूचे [ (प.१.)कं.३, सर्व लाभमाहरन् गुरन् सा इशारमत्रेण भिक्षाचई चरेझिक्षमाणोऽन्यत्राऽप पात्रेभ्योऽभिशस्लाच ॥२२॥ अपपात्रा प्रतिलोमजा रजकादयः। अपगतानि हि तेषां पात्राणि पाकाधर्थानि चतुर्भिवणेसह ! अभिशस्तान् वक्ष्यति 'अथ पतनीयानी' स्यादिना तातुभयान् वर्जयित्वा अन्य भिक्षेत । तत्र मिक्षमाणसर्व लाभ यञ्च यावञ्च लब्धं गोहिरण्यादि तत्ल (१)ममायया गुरवे आह. रेत् । एवमहरहः कुर्वन् सायं प्रातरमत्रेण न हस्तादिना भिक्षाचर्य भिक्षा- चरणं चरेत् कुर्यात् । 'लार्य प्रान' रिति वचनान्न साये गृहीतेन प्रातरा शः, नापि प्रातगृहीतेन सायमाश. ।। २५ ॥ अथ भिक्षाप्रत्याख्यानं निन्दितुं ब्राह्मभमाकृष्यते- स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्ट दत्तं हुतं प्रजा पशून ब्रह्मवर्चसमन्नाद्यं कृते । तस्मादु ह चै ब्रह्मचारिसङ्घ चरन्तं न प्रत्याचक्षीतापि हैष्वेवंविध एवंनतः स्थादिति हि(२) ब्राह्मणम् ॥ २६ ॥ व्याख्यातः समाहितः। समाहितो ब्रह्मचारी याभिः स्त्रीभिः भिक्षमाणः प्रत्याख्यायते तासां प्रत्याचक्षाणाना स्रोणामिष्टं यागैरार्जित धर्म, दत्त दानेला र्जितं हुतं दर्विहोमेश्च गाईसर्जित सर्वमेव धर्म घड्ते आच्छिनत्ति ; यस्मादेवं तस्मात् ब्रह्मचारिसङ्घ चरन्त न प्रत्याचक्षीत । उ ह वा इति निपाता धाक्यालङ्कारार्थाः । अपिहशब्दो कदाचिदित्येतमर्थ द्योतयतः । एषु सङ्घीभूतेषु ब्रह्मचारिषु कदाचिदेवविध समाहित एवव्रत• 'अथ ब्रह्म चर्याविधि' रित्यारभ्य यान्युक्तानि तद्वान् ब्रह्मचारी स्यात् । (३)सम्भा- वने लिङ् । सम्भवेत् । तस्मान्न प्रत्याचक्षीतेत्येवं ब्राह्मण भवतीति ॥२६॥ नानुमानेन अक्षमुच्छिष्ठं दृष्टश्रुताभ्यां तु ॥ २७ ॥ १. अमाययेति. नास्ति क. पु. सर्वमादाय इति ग. पु. २."ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्य चारेष्पति बतास्मै भिक्षा इति गृह- पतिबूत बहुचारी गृहपरन्या इति किमस्या ओताददत्या इति, इष्टापूर्तसुक्तद्रविणमवरु भ्यादिति, तस्मात् ब्रह्मचारिणेऽहरहमिक्षा गृहिणीमामेयुरिष्टापूर्तसुकृतद्रविणमवसन्ध्या दिति" इति गोपथब्राह्मणम् । (गो. ना. १.२, ६) ३. सम्भावनाया लिड्. इति. ख. पु. ब्रह्मचारिनियमाः] उज्वलोपेले प्रथम प्रश्नः । मिक्षा हो औक्षम् । न तलिङ्गासासेनोच्छिष्टं मन्तव्यम् । कि तु दृष्टश्रुताभ्यामेव । टमात्मनः प्रत्यक्षम् । श्रुतमाप्तोपदेशः। ताभ्यामेव तदुच्छिष्टमवगन्तव्यम् । अयमंशः प्रातानुवादोऽपूर्वमशं विधातुम् । यथा(१) नानुवषट्करोति, अपि वोपांश्व नुवषद्कुर्यात्' इति ॥ २७ ।। (२)भवत्पूर्वया ब्राह्मणो भिक्षेत ॥ २८ ॥ ब्राह्मणो ब्रह्मचारी भवत्पूर्वया वाचा भिक्षेत भिक्षा याचेत-भवति भि. क्षा देही ति ॥ २८॥ भवन्सध्ययासजन्य:॥ २९ ॥ 'मिक्षा भवति देही ति राजन्यो भिक्षेत ॥ ३९ ॥ भवदन्त्यया बैश्यः ॥ ३०॥ 'भिक्षा देहि भवतीति ॥३०॥ सर्व लाभमाहरन् गुरध' इत्युक्तम् । अथाऽहतं किं कर्तव्यमित्यत आह- तत्समाहत्योपनिधायाऽचार्याय प्रजयात् ॥३॥ तत् भैक्ष समाहृत्य समीपे निधायाचार्याय प्रब्रूयातू-इदमित्धमाहृतमिति॥३१॥ तेल प्रदिष्टं भुञ्जीत ॥ ३२ ॥ तेन ह्याचार्येण प्रदिष्टं सौम्य त्वमेव भुक्ष्वेत्युक्तं भुजीत ॥ ३२ ॥ विश्वासे गुरोराचार्यकुलाय ।। ३३ ।। यदि गुरुर्विप्रोषितोऽसन्निहितः स्यात् तत् आचार्यकुलायाऽऽसार्यस्थ यत्कुलं भार्यापुत्रादि तस्मै ब्रूयात् । तेन प्रदिष्टं भुञ्जीत ॥ ३३ ॥ तैपिचासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ॥ ३४ ॥ तैस्स्वकुल्यैरसह गुरोः विप्रवासे अन्येभ्योऽपि "(३)श्रोत्रियेभ्यः प्रब्रूयात् । तैः प्रदिष्टं भुञ्जीतेति विपरिणामेनान्वयः । गौतमोऽस्याह(४) "असन्निधौ तद्भार्यापुत्रस ब्रह्मचारिभ्यः' इति ॥ ३४ ॥ नात्मप्रयोजनश्चरेत् ।। ३५॥ १. आप. श्री. १३. १४. ९, १० सोमयागे पानीवतग्रहे प्राप्तस्याप्यनुवषट्कार- निषेधस्य उपांचनुवषट्कारविधानार्थ नानुवषट्करोतीत्यनुवादः । २. इतः सूत्रत्रयमेकीकृत ग. पुस्तके । ३ श्रोत्रियपदार्थः आप, ध. २. ४. ६ सूत्रे द्रष्टव्यः । ४. गो. ध. २. ४०. आपस्तम्भधर्मणे . (प.१.)क.३. आमा प्रयोजनं प्रयोजकः यस्य स आत्मप्रयोजन । पदभूतो मिक्षा न चरेत् आत्मार्थ न चरेदिवः । अरब प्रयोजनं यदा त्रिया अपि न लभ्यन्ते तदा(१) प्रोषितो भैहादसौ कृत्वा भुजीते ति वक्ष्यमाणमप्रोषि. तेऽपि यथा स्थादिति ॥३६॥ सुक्या स्वयनमप्रक्षालयीत ।। ३६ ।। अमत्रं भोजनपात्रम् , भुक्त्वेति सभिधानात् । तत्स्वयसेव प्रक्षालयीत प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येन प्रक्षालने न दोषः । उभयोरपि पायो ग्रहणमित्यन्दे ॥ ३६॥ न चोच्छिष्टं कुर्यात् ।। ३५५ । यायच्छनोति भोक्तु तावदेव भोजनपाने कृत्वा भुञ्जीत ॥ ३७ ।। अशक्तौ भूमौ निलनेत् ॥३८॥ भोजने प्रवृत्तो यदि तावोक्तुं न शक्नुयात् तदा तदनं भूमी निखनेत् ॥ ३८॥ अन्नु वा प्रवेशयेत् ॥ ३९ ॥ अप्सु प्रक्षिपेत् ॥ ३९ ॥ आर्याय वा पर्थवदयात् ॥ ४० ॥ आर्यस्वर्णिकः तस्मै अनुपनीताय पर्यवदध्यात् सवैकस्मिन्पात्रेव. धाय तत्समीपे भूमी स्थापयेत् ॥ ४० ॥ अन्तर्षिने या शुद्राय ॥ ४१ ॥ अन्तर्धानमन्तर्धिः सोऽस्यास्तीति । ब्रह्मादित्वादिनिः । अन्ती दा. सः । अन्तर्हितं हि तस्य शूद्रत्वम् , आशौचेषु स्वामितुल्यत्वात् । प्रक- रणादाचार्यस्येति गम्यते । आचार्यदासाय वा शूद्राय पर्यवध्यात्४१॥ प्रोषितो भक्षादग्नौ कृत्वा भुजीत ॥ ४२ ॥ यदि शिष्य आचार्यार्थमात्मार्थ वा प्रोधितः स्यात् सदा भैक्षात् कि श्चिवादायाग्नौ कृत्वा प्रक्षिप्य शेष भुञ्जीत श्रोत्रियाणां सद्भावे असावे च । 'अन्येभ्योऽपि श्रोत्रियेभ्य'(२) इत्येतन्न भवति । यदि स्यात्तत्रैवार्य चूया 'सदभावेऽसौ कृत्वा भुजीने ति । यद्यपि तत्राचार्यस्य प्रवास: १. आप.ध.१.३.४२ २ इत्येतत्वन न भवति. इति ख. पु. ब्रह्मचारिनियमाः ] उज्वलोपेते प्रथम प्रश्नः । प्रकृतः, तथापि न्याय साम्याच्छिम्यस्यापि विप्रवासे भविष्यति ॥ ४२ ॥ अथ ब्रह्मचारिणो यहं विधातु हविरादीनि सम्पादयति- भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे ॥ ४३ ।। भैक्ष हविश्येन सस्तुतं कीर्तितम् । तत्र तस्मिन् हविषि आचार्यों देवतार्थे देवताकार्ये तत्प्रीत्यर्थत्वात्तस्य ॥४३॥ आहवनीयार्थे च ॥ ४४ ॥ तस्य जाटराग्नौ हूयमानत्वात् ॥ ४४ ॥ तंभोजयित्वा ॥ ४५ ॥ इति प्रथमप्रश्ने तृतीया कण्डिका । यदुच्छिष्टं प्राइझाति अनुवादेषु सर्वत्र विधिः कल्प्यते । तं भोजयेत् । भोजयित्वा तस्थोच्छिष्टं प्राश्नीयात् प्राश्नाति । अकारोऽपाउछन्दलो वा, 'शादिति चुत्वप्रतिषेधात् ॥ ४५ ॥ १॥ हविच्छिष्टमेव तत् ॥ २ ॥ इडाभक्षणादिस्थानीयमित्यर्थः ॥ २॥ यदन्या निद्रव्याणि यथालाभमुपहराति दक्षिणा एव ताः॥ ३॥ यदन्यानि व्याणि गवादीनि भिक्षाचरणे लब्धानि समिदादीनि च स्वयमाहतालि यथालाभमुपहरति दक्षिणा एव ता.दक्षिणासामानाधिकरण्या- त्ता इत्युक्तम् ॥३॥ स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ॥ ४॥ स एष एवंभूतो यज्ञः ब्रह्मचारिणो नित्यं प्रतायते । एवं कुर्वता ब्रह्मचा रेणा यज्ञ पक नित्यं क्रियत इत्यर्थः न चास्मै श्रुतिधिप्रतिषिद्धमुच्छिष्टं दद्यात् ॥ ५ ॥ अस्मै शिध्याय आचार्यः श्रुतिविप्रतिषिद्ध शास्त्रविप्रतिषिद्धमुच्छिदं न दद्यात ॥५॥ आपस्तम्बधर्मसूत्रे [(प.१)कं ४. किं पुनस्तत्- यथा क्षारलवणमधुमांसानीति ॥ ६ ॥ यथेतिवचनाच्छतिविप्रतिषिद्ध'मिति लक्षणतः प्रतिषेधाच क्षारा. दिग्रहणमेवंविधस्योपलक्षणम् ॥६॥ एतेनान्ये निधशा व्याख्याताः ॥ ७ ॥ अभ्यङ्गशेषो गन्धशेषो माल्यशेष इत्यादयो ब्रह्मचारिणः प्रतिषिः द्धा आचार्येण न देया इत्युक्तं भवति ॥ ७ ॥ केचित्तु श्रुतिविप्रतिषिद्धमाचार्यशेषभुपयुञ्जाना दृश्यन्ते पूर्वः पूर्व आचारः प्रमाणमिति बदन्तः । तानिराकरोति- श्रुतिर्हि बलीयस्थानुमानिकादाचारात् ॥ ८ ॥ अनुमानाय प्रभवतीत्यानुमानिकः । आचाराद्धि श्रुतिः स्तृतिर्वाऽनु- मीयते । तस्मादानुमानिकादाचारात्प्रत्यक्षश्रुतिबलीयसी । तद्विरोधे तु नानु. मातुं शक्यते,(१) 'अनुमानमबाधितम्' इति न्यायात् । एव च ब्रुवता ब्रह्म चारिणः क्षारलवणादिप्रतिषेधः प्रत्यक्षब्राह्मणमूल इति दर्शितं भवति । यद्यपि क्षारादिप्रतिषेधश्रुतेरुच्छिष्टव्यतिरिक्तो विषयः सम्भवति तथापि सङ्कोचोऽपि तस्या अविशेषप्रवृत्ताया आनुमानिकादाचारादयुक्तः॥ ८ ॥ ननु परस्परविरुद्धा अपि श्रुतय उपलभ्यन्ते(२) 'गृह्णाति, न गृह्णा नीति । तत्किमाचारात् सङ्कोचिका श्रुतिन तुमीयते ? अत आह-- , दृश्यते चापि प्रवृत्तिकारणम् ॥९॥ स्थादेव यद्यघमाचारोऽगृह्यमाणकारणः स्यात् । गृह्यते तु तत्र कार पम् ॥९॥ किं तत् ? प्रीतिधेपलभ्यते ॥ १० ॥ क्षारादिभोजने भुञानस्य प्रीतिभवति। ततश्च यत्र प्रीत्युपलब्धित १. अनुमानबाधित इति न्यायात् , इति. क. पु २. अतिरात्रे घोडशिनं गृह्णाति, नातिराने षोडशिनं गृह्णाति. इति श्रुतिभ्यामेकस्मि- वातिरात्रसंस्थाके ज्योतिष्टोमे षोडशिसशस्य प्रहस्य प्रहणाग्रहणयोः परस्परविरुद्धयोर्वि- धानात् तयोरपि श्रुत्यो परस्परं विरोधादिति भावः । उलूखलाकार उपर्यासेवनवान् पात्रविशेषो प्रहः । खदिरवृक्षनिर्मितो ग्रहविशेषषोडशी। तस्य सोमरसेन पूरणं प्रणम् । ब्रह्मचारिनियमाः] उज्वलोपेते प्रथमः प्रश्नः। प्रवृत्तिन तत्र शास्त्रमस्ति । तदनुवर्तमाना नरकाय राध्यतीति न्यायान्न सङ्कोचिका श्रुतिरनुमीयते इति ॥ १०॥ पितुज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम् ॥ ११ ॥ (१)स्पष्टम् ॥११॥ धर्मविप्रतिपत्ताव भोज्यम् ॥ १२ ॥ . यदि तयोर्धर्माद्विप्रतिपत्तिरपायो भवति ततो न भोज्यम् । यता भुजानस्य ब्रह्मचारिणो धर्मविप्रतिषेधो भवति मधुमालादिमिश्रत्वेन ततो न भोज्यमिति ॥ १२॥ सायं प्रासरुदकुम्भमाहरेत् ॥१३॥ आचार्यस्थ स्नानपानार्थम् ॥१३॥ (२)सदाऽरण्यादेधानाढत्याऽधो निध्यात ॥१४॥ सदा प्रत्यहमरण्यात् न पित्रादिगृहात् एधान् काष्ठानि आचार्यगृहे पाकाद्यर्थमाहरेत् आहृत्य चाऽधो निदध्यात् अधोनिधानमाचार्यपुत्रादिषु बालेषु पतनशङ्कया। अपर आह-आत्मनस्सामिदाधानार्थ(३)मेधाहरण- मिति । उक्त गृह्ये --(४) एवमन्यस्मिन्नपि सदाऽरण्यादधानाहृत्य । इति। तदनुवादनानिधानं विधीयते दृष्टार्थमदृष्टार्थ वेति ॥ १४ ॥ नास्तमिते समिद्धारो गच्छेत् ॥ १५ ॥ अस्तमित आदित्ये समिध आहर्तुं न गच्छेत् ; चोरव्याघ्रादिसम्भवात् । समिद्धार' इति(५) अप कर्मणि चे' ति तुमर्थेऽणप्रत्ययः ॥ १५ ॥ अग्निमिध्वा परिसमूह्य समिध आध्यात्सायं- प्रातर्यथोपदेशम् ॥ १६ ॥ परिसमूहनं परितो मार्जनम् । विप्रकीर्णस्याग्ने(६)रेकीकरणमित्यन्ये । यथोपदेशं यथा गृह्य उक्तं तथा समिध आदध्यात् । गृधे विहितमपि स. १. स्पष्टोऽर्थः इति० म० पु. २. "तस्मात् ब्रह्मचायहरहस्समिध आहृत्य साय प्रातरग्नि परिचरेत, नोपर्युपसादयेत्, अधः प्रतिष्ठापयेत्” (गोप १ २.६.) इति गोपथब्राह्मणम् ॥ ३. इध्माहरणं इति क. ख. पु. ४. आप• गृ० ११. २२. ५. पा. सू० ३. ३. १२. ६. राशीकरणमित्यन्ये इति ख. ग. पु. . आप० ध०४ आपस्तम्बधर्मसूत्रे • [(प.१.)क... मिदाधान विधीयते सर्वाचरणार्थम् । सायं प्रातरित्यादिकान्धि शेषा. नू वक्ष्यामीति च ॥ १६ ।। सायमेवाऽग्निपूजेत्येके ।। १७ ॥ एके आचार्यास्सायमेवानिपूजा कार्या, न प्रातरिति मन्यन्ते ॥ १७ ॥ समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या ॥ १८ ॥ सामदाधाने समिद्धमनि पाणिनैव परिसमूहेत्, न समूहन्या । समूहनी स मार्जनी दर्भनिर्मिता वेदाशतिः, आचाशत् ॥ १८ ॥ प्राक्तु याथाकामी ॥१९॥ प्राक्समिदाधानात् परिसमूहने याथाकामी भवति । यथाकामस्य भावो याथाकामी । यज्ञ, षित्वादीकारः ॥ १९ ॥ नाजन्युदक शेषेण वृथाकर्माणि कुर्वीताऽऽचामेवा ॥२०॥ अग्निपरिचर्यायां परिसमूहने परिषेचने च यदुपयुक्तमुदकं. तच्छपेण वृथाकर्माणि अष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत । नाऽप्याचामेत् । अवृथाकर्मत्वादस्य पुनःप्रतिषेधः ॥ २०॥ पाणिसंक्षुब्धेनोदकेनेकपाण्यावजितेन च नाऽऽचामेत् ॥ २१ ॥ पाणिसंक्षुब्धं (१)पाणिना सक्षोभित तेलोदकेन नाऽऽचामेत् । इदं तटाकादिषु स्वयमाचमने । यदा पर आचामयत्ति, तदेकेन पाणिना यदावर्जितं तेन नाऽऽचामेतू। किं तु उभाभ्यां हस्ताभ्यां करकादि गृहीत्वा यदावर्जि. तमुदकं, तनवाऽऽचामत् । एवं च स्वयं वामहस्ताव जितेनापि नाचामेत् । ( अलाबुपात्रेण नालिकेरजन बैणवेन चर्ममयेन ताम्रमयेन वा पात्रेण स्वयमाचमनमाचरन्ति शिष्टाः) ॥२१ ।। स्वप्नं च वर्जयेत् ॥ २१ ॥ पूर्व मदिवास्वापी' (१. २ २८)त्यनेन (२)दिवास्वापः प्रतिषिद्धः । अनन रात्रावपि यावदाचार्यों न स्वपिति, तावन्तं कालं स्वापर प्रतिषि क १. कुम्भादिगतमित्यधिकं ध. पु. () एतच्चिन्हान्तगतो भागः ख. पुस्तके नास्ति। २. दिवास्वापप्रतिषेधः इति. क. पु. ब्रॉचारिनियमाः] उज्वलोपेते प्रथमः प्रश्नः । ध्यते । स्वप्नकथनं वर्जयेदित्येके ॥ २२ ॥ अथाऽहरहराचार्य गोपायेद्धार्थयुक्तः कर्मभिः ॥ २३ ॥ अथ स्वप्नस्य प्रकृतत्वात् स्वप्नानन्तरं ब्राह्म मुहूर्त उत्थायेत्यर्थः । अहरहः नित्यमाचार्य गोपायेत् रक्षेत् । किं दण्डादि गृहीत्वा ? नेत्याह- धार्थयुक्तैः कर्मभिः । धर्मयुक्तानि कर्माणि समित्कुशपुष्पाहरणादीनि, अर्थ- युक्तानि (१)युग्यघासाहरणादीनि ॥ २३ ॥ (२) स गुप्त्वा संविशन् ब्रूया 'धर्म गोपाय माजूगुपमह मिति ॥ २४ ॥ स(३)ब्रह्मचारी धर्मार्थयुक्तैः कर्मभिर्यावदुस्थानात् यावदस्य संवेश. नात् एवमाचार्य गुप्ता सविशन् शयनं भजन (४) धर्मगोपायमाजूगपमह मितीमं मन्त्रं ब्रूयात् । धर्म गोपायतीति धर्मगोपाय. आचार्यः तमहमाजूगुप. माभिमूख्येन रक्षितवानस्मि, इदानीं तु संविशामीति मन्त्रार्थः। अपर आह-हे धर्म मा मां गोपाय रक्ष यस्मादहं आजूगुपमहमाचार्य. मेतावन्तं कालमिति ॥ २४ ॥ प्रमादादाचार्यस्थ बुद्धिपूर्व वा नियमातिक्रमं रहास . बोधयेत् ॥ २५ ॥ प्रमादोऽनवधानम् । प्रमादात् बुद्धिपूर्व यो आचार्यस्य वा नियमातिमस्त रहदि बोधयेत् । इत्थमयं नियमः पूज्यपादरतिक्रम्यते इति ॥ २५ ॥ अनिवृत्तौ स्वयं कर्माप्यारभेत ॥ २६ ॥ यदि बोधितोऽप्याचार्यस्त तो न निवर्तते, ततः स्वयमवे तस्य कर्त- व्यानि ब्रह्मयज्ञादीनि कर्माण्यारमते कुर्यात् ॥ २६ ॥ निवर्तया ॥ २७॥ १. एधसा हरणादीनि इति घ. पु. २. “स यदहरहराचार्यकुलेऽनुष्ठिते सोऽनुष्ठाय ब्रूयात्-धर्मगुप्तो मा गोपायेति धर्मो हैनं गुप्तो गोपायेति" इति गोपथब्राह्मणम् (गो. बा. १. २. ४.) ३. न्याय्यादुत्थानान्याय्याच संवेशनात , इति क. ख. पु. अन्यायात्....."दन्या य्याच..... इति. ड पु. ४. यावदुपात्त एवार्य मन्त्रः। आपस्तम्बधर्मसचे [ (प.१.)कं.४. प्रसहा वा स्वयं निवर्तयेत् । पित्रादिभिर्वा निवर्तयेत् ॥ २७ ॥ अथ य: पूर्वोत्थायी जघन्य संवेशी तमाहुर्न स्वपित्तीति ॥ २८॥ या पूर्वमाचार्यादुत्तिष्ठति प्रतिबुध्यते । जघन्यशब्दः पश्चादर्थे । जब म्यश्च संविशति, तं ब्रह्मचारिणं न स्वपितीति धर्मशा आहु । प्रयोजनमुए. नयने 'मा सुषुपया' इति संशासनस्यायमर्थः, न स्वापस्यात्यन्ताभाव इति । अथशम्दश्च वाक्योपक्रमे ॥ २८ ॥ स य एवं प्रणिहितात्मा ब्रह्मचार्यत्रैवास्थ सर्वाणि क- माणि फलवन्त्यवाप्तानि भवन्ति धान्यपि गृहमेधे ॥२९॥ 'आवार्याधीनः स्या' दित्यारभ्य यस्य नियमा उक्ता, स ब्रह्मचारी, एवमुक्तेन प्रकारेण, प्रणिहितात्मा प्रकर्षण निहित आचार्यकुले स्थापित आत्मा येन स तथोक्तः । प्रकर्षश्च(१)आत्मनस्तत्रैव शरीरन्यासः । वक्ष्यति (२)आराचार्यकुले शरीरन्यासः" इति । अस्यैवंविधस्य ब्रह्म- चारिणः अत्रैव ब्रह्मचर्याश्रमे सर्वाणि फलबान्त ज्योतिष्टोमादीनि कर्माण्य- चाप्तानि भवन्ति । तत्फलावातिरेव सदवाप्तिः । यान्यपि कर्माणि गृहमेधे शृद्धशास्त्रे विवाहाअष्टकान्तानि तान्यवाप्तानि भवन्ति । तदेवं नैष्ठिकन. ह्मचारिविषयमिदं सूत्रम् ॥ २९ ॥ इत्यापस्तम्बीये धर्मसूत्रे चतुर्थी काण्डका ॥४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ(३) हरदत्तविरचितायामुज्वलायाँ प्रथमप्रश्ने प्रथमः पटलः ॥१॥ १. आन्तात्तत्रैव शरीरन्यासः इति ख. पु. अन्ततस्तत्रैव, इति, व. पु. २.आप.ध. २.२१.६. ३. हरदत्तमिश्रविरचितायां इति क. पु. अथ द्वितीयः पटलः । नियमेषु तपशब्दः॥१॥ आचार्याधीनः स्यादित्यादयो ये नियमाः अस्मिन्ब्रह्मचारिप्रकरणे निर्दिष्टाः, तपशब्दस्तेषु द्रष्टव्यः, न तु कृच्छ्रादिषु ॥ १ ॥ ततिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहाप-. त्यादेतस्मात् ॥ २॥ तेषां नियमानामतिक्रमे विद्याकर्म विद्यामहणं ब्रह्म निरबति गृहीत वेदं निस्सारयति । कुतः, १ एतस्मात् नियमातिक्रमेणाध्येतुः पुरुषान् । न के वलमेतस्मात् । किं ताई ? सहापत्यात् । अपत्येन सह वर्तत इति सहापत्यः (१) वोपसर्जनस्य ति सभावाभावे रूपम् । अपत्यादपि ब्रह्म निःसारयति। यद्यप्यपत्यं नियमातिक्रमकारि न भवति, तथापि पितृदोषादव ततो. ऽपि ब्रह्म निस्सारयति । नियमातिक्रमेण विद्याग्नहण कुर्वतः पुरुषात् सहापत्यात् गृहीतं ब्रह्म निस्सरति, ब्रह्मयशादिषूपयुज्यमानमप्यकि. शिकरं भवतीत्यर्थी विधक्षितः। नवतेश्च सकर्मकस्य प्रयोगो भाष्ये पृष्टः 'सवत्युदकं कुण्डिकेति । अपर आह-(२)तदतिक्रमे नियमातिक्रमे विद्याग्रहणं न कर्तव्यम् । कुतः ? यतो निस्त्रवति ब्रह्म निस्सरतीत्यर्थः, शेषं समानमिति । विद्याकर्म निस्त्रवति ब्रह्म च निस्त्रवतीत्यन्ये । अन्ये च-कुर्वत इत्यध्याहार्थम् । तदतिक्रमेण विद्याकर्म कुर्वतो ब्रह्म निस्त्रवतीति ॥२॥ न केवलमकिञ्चित्करं नियमातिक्रमेण विद्याग्रहणम् , प्रत्युताउन थ. कारीत्याह--- कर्तपत्थमनायुष्यं च ॥ ३ ॥ कर्तशब्देन श्वभ्राभिधायिना नरको लक्ष्यते । पतत्यनेनति पत्यम् । एवंभूतं विद्याग्रहणं नरकपातहेतुर्भवति । अनायुष्यं च अनायुम्करं १. पा.सू. ६ ३.८२. बहुव्राह्यवयवस्य सहशब्दस्य सभावस्स्यद्विकल्पेन इति सूत्रार्थः। २. तदतिकमे विद्याकर्म निस्त्रवतीति नियमातिकमेण विद्यामहणं न कर्तव्यम् , कुतः ? यतो निस्त्रवति ब्रह्मनिस्सारयतीत्यर्थः, इति क. पु. अभिवादनम् ] उज्वलोपेते प्रथमः प्रश्नः ।' र्षन् मनसा निर्दयेन शिवेन वा ध्यायति-इस्थमिदमस्याऽस्त्वित्ति, तथैव तद्भ - वति । तथा यत्किञ्च लङ्कल्पयन्वाचा (१)क्रूरया मधुरया वा पाह- 'इत्थमिदमस्यास्त्विति, तथैव तद्भवति । एव यत्किञ्च सङ्कल्पयन् चक्षुषा घोरेण वा मैत्रेण वा अभिविपश्यति तथैव तद्भवतीत्युपदिशन्ति धर्मशाः॥ ८॥ अवश्य धर्मयुक्तेनाध्येतव्यामित्युक्तम् । इदानी ते धर्मा लक्षणतस्त्रि- विधा इत्याह- गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसं.. वृत्ति(२)रिति ॥ ९॥ यैरनुष्ठितैः गुरु प्रसीदति तानि गुरुप्रसादनीयानि पादप्रक्षालनादी. नि कर्माणि । स्वस्तीत्यविनाशिनाम । तत्प्राप्तिसाधन स्वस्त्ययनम् । तश्च त्रिविधंदृष्टार्थमदृष्टार्थमुभयार्थ चेति । दृष्टार्थ बाहुनदीतरणादिनिषेधः। अदृष्टार्थ क्षारादिनिषेधः । उभयार्थ भिक्षाचरणादि । अध्ययनसम्वृत्ति- रधीतस्य वेदस्याऽभ्यासः ॥९॥ अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि ॥१०॥ एतेभ्यः अन्यानि कर्माणि निवर्तन्ते ब्रह्मचारिणो, न कर्तव्यानीत्यर्थः ॥१०॥ स्वाध्यायधृग्धर्मरुचिस्तपस्च्यूजर्मनुस्सिद्ध्यति । ब्रह्मचारी ॥ ११॥ स्वाध्यायधृक् अधीतस्य(३)बेदस्य धारयिता अविस्मर्ता। धमे रुचि- यस्य स धर्मरुचिः ! तपस्वी नियमेषु तपश्शब्दः तद्वान् । ऋजुः अमायावी । मृदु । क्षमावान् । एवभूतो ब्रह्मचारी सिद्ध्यति सिद्धि प्राप्नोति । उक्ता सिद्धिः (४) अथो यत्किञ्च मनसे 'ति । तत्रोक्तानां पुनर्वचनमादरार्थम् । तदनुष्ठाने फलभूमा, अतिक्रमे च दोषभूमेति तात्पर्यम् ॥ ११ ॥ सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्टप्रातरभि. वादनमभिवादयीताऽसावहं भो, इति ॥ १२ ॥ सदा प्रतिदिनं महान्तमपररात्रं रात्रेः पश्चिमे थाम उत्तिष्ठेत् । उत्थाय व १. घोरया इति. क. पु २. अयं 'इति' शब्द उत्तरसूत्रस्यादौ पठितः क. पुस्तके ३ 'स्वाध्यायस्य' इति क. ख. पु. ४, आप. ध १.५.८. ॥ आपस्तम्बधर्मसूत्रे (प.१)कं.५. समीपे तिष्ठन् गुरोः प्रातरभिवादनमभिवादयीत-'असावह भो' इति सावित्यत्राऽऽत्मनो नामनिर्देशः, यथा-'अभिवादये शर्माऽहं भो' इति ॥ १२॥ समानग्रामे च वसतामन्येषामपि वृद्धतरः । प्राक्प्रातराशातू ।। १३ ।। अन्येषामप्याचार्यव्यतिरिक्तानाम् प्राक्प्रातराशात् प्रातर्भोजनात्माक् प्रातरभिवादमाभिवादयीत, ते चेत् समाननामे बसन्ति ॥ १३ ॥ प्रोष्य च समागमे ।। यदा स्वयं प्रोष्य समागतो भवति, आचार्यादयो वा तदाऽप्यभिश. दांत । इदं नैमित्तिकम् । पूर्व नित्यम् ॥ १४ ॥ अथ कास्यम्- स्वर्गमायुश्चेपसन् ॥ १५॥ अभिवादयत्तित्येव ॥१५॥ अभिवादनप्रकारं वर्णानुपूज्र्येणाऽऽह- दक्षिणं बाई श्रोत्रसमं प्रसार्य ब्रामणोऽभिवाद- यीतोरस्समं राजन्यो मध्यसमं वैश्यो(१) नीचे. इशद्रः प्राञ्जलि ॥१६॥ ब्राह्मणोऽभिवादयमानः आत्मनो दक्षिण बाहु श्रोत्रसम प्रसार्याभिवादशीत । उरस्समं राजन्यः । दक्षिणं प्रसार्याभिवादयीतेत्यत्रानुवर्तते । एवमुचरयो- रपि । मध्यसममुदरसमम् । ऊरुसममित्यन्ये । नीचैः पादसम शूनोऽभिवा. दयीत । प्राञ्जलि यथा भवति तथा अभिवादयति । अर्लि करवेत्यर्थः । प्राञ्जलिरिति युक्तः पाठः ॥ १६ ॥ प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् ॥ १७ ॥ अभिवादनस्य यत्प्रत्यभिवादनं तत्राभिवादयितुर्नाम्नः प्लावनं कर्तव्यम् प्लुतः कर्तव्य इत्यर्थः । पूर्वेषां वर्णानां शुद्रजितानामभिवादयमानानाम् । १... नोवैशादः ॥ १६॥ प्राञ्जलि ॥ १७ ॥ इति पाठः क. ध. पु. पादोपसङ्ग्रहणम् ] उज्वलापते प्रथमः प्रश्नः । (१)प्रत्यभिवादेऽशूद्र' इति पाणिनीयस्मृतिः। तत्र (२) वाक्यस्य टे' रि. त्यनुवृत्तेः प्रत्यभिवादवाक्यस्यान्ते नामप्रयोगः तस्य देः प्लुतः । 'आयु मान् भर सौम्या३ इति प्रयोक्तव्यः । स्मृत्यन्तरवशानाम्नश्च पश्चाद. कारः। तथा च मनु:- (३)आयुष्मान् भव सौम्येति वाच्यो विनोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥” इति । 'आयुष्मान् भव सौम्य देवदत्त ३ अ' इति प्रयोगः । शम्भुर्विष्णुः पिनाकपाणिश्चक्रपाणिरित्यादीनां नाम्नां सम्बुद्धौ गुणे कृते 'एचोs. गृह्यस्यादूराद्धृते पूर्वस्यार्धस्याहुत्तरस्यदुतौ' इत्ययं विधिर्भवति । अन्ते अकारः । (४) 'तयोधिचि सहितायाम्' इति यकारवकारौ च भव. ता-शम्मा ३ व, विष्णा३व, पिनाकपाणा ३ य, चक्रपाणा ३ य, इति । अत्र सूने 'प्रत्यभिवादने चेति चकारस्यार्थ न पश्यामः । अपर आह-'अभिवादने प्रत्यभिवादने च प्लायन मिति । अस्मि- अपि पक्ष द्वन्द्वेनाभिहितत्वाशशब्दोऽनर्थक एव । अभिवादने च शास्त्रान्तरे न वापि प्लुनो विहितः । तस्मादनर्थक एव चकारः। अनर्थकाश्च निपाता बहुलं प्रयुज्यन्ते ॥ १७ ॥ उदिते स्वादित्य आचार्येण सभेत्योपसंग्रहणम् ॥१८॥ उदिते त्वादित्ये आचार्येण अध्ययनार्थ समेत्य वक्ष्यमाणेन विधिनोपसंग्रहण कुर्यात ॥ १८ ॥ सदैवाऽभिवादनम् ॥ १९ ॥ अन्यदा सर्वदा पूर्वोकप्रकारेणाभिवादनमेव । अयमनुवाद उत्तरः विवक्षया ॥ १९ ॥ उपसंग्राह्य आचार्य इत्येके ॥३०॥ अभिवादनप्रसङ्गे सदैव उपसग्राह्य आचार्य इत्येके मन्यन्ते ॥ २० ॥ - १ पासू ८. २. ८३ शुद्रभिन्नविषये प्रत्यभिवादे यद्वाक्य 'आयुष्मान् भव सौ. भ्य" इत्यादिरूप तस्य टेः प्लुनस्स्यात् , स चोदात्त इति सूत्रार्थः । २. पा.सू ८.२ ८२ ३. मनु. स्मृ२ १२५. ४. पा. सू ८ २. १०८. इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् इति सूत्रार्थः । आप० ध०५ आपस्तम्बधर्मसूत्रे इ(प.२.क.५ ननु किमिदमुपसंग्रहणम् ? नदाह- दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिभृश्य लकुष्ठिकमुपसंगृहीयाल ॥ २१ ॥ आत्मनो दक्षिणेन पाणिना आचार्यस्य दक्षिणं पादं अधस्तादभ्यधिमृश्य, अधिशब्द उपरिभावे, अधस्ताच्चोपरिष्टाच्चाभिमृश्य । सकुष्ठिक सगु. लफम् । साङ्गुष्ठमित्यन्ये ! उपसगृह्णीयात् । इदमुपलग्रहणम् । एतत्कुर्यात२१॥ उभाभ्यामेचोभावभिपाइयत उपसंग्राह्यावित्येके ॥२२॥ उभाभ्यां पाणि उभावेघाऽऽचार्यस्थ पादौ अभिपीडयतो माणधकस्य उपसप्राथावित्येके मन्यन्ते । अभिपीडयत इति । (१)कृत्यानां कर्तरि"इति कतरि षष्ठी । अत्र मनुः (२) व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्या स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ इति ॥ २२ ॥ सर्वाहणं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ॥ २३ ॥ सर्व च तदहश्च सालम् । (३) राजाहस्सखिभ्यष्टच्।' (४) अहोऽह एतेभ्य' इत्यहादेशः । (4) अह्नादन्तादिति णत्वम् । अत्यन्तसयोगे द्वितीया सर्वात सदा सुयुक्तः सुसमाहितः अनन्यचित्तः । अध्ययनादनन्तरः नान्तरयतीत्यनन्तरः। अध्ययनाद्यथा आत्माननान्तरयति यथा अ ध्ययनान्न विच्छिद्येत तथा स्यात् । अध्याये स्वाध्यायकाले। अध्याय इत्यनुवादः । (६) मनसा चानध्याय' इति विशेषविधानात् । 'अध्याये' दिति प्रायेण पठन्ति । तत्र तकारोऽपपाठश्छान्दसो वा ॥ २३ ॥ तथा गुरुकर्मसु ॥ २४॥ गुरुकर्मसु च तथा स्यात् सुयुक्तोऽनन्तरश्च स्यात् ॥ २४ ॥ १. पा. सू. २. ३. ७१ २. म. स्मृ. २, ७२. ३. पा० सू० ५.४ ९१. राजन् शब्दान्तादहनशब्दान्तात् सखिशब्दान्ताच्च तत्पुरुषात् टच् स्यात् इति सूत्रार्थः ॥ ४. सर्वै, कदेश, सख्यात, पुण्यशब्देभ्यः परस्याहनशब्दस्याङ्क इत्यादेशस्स्यात् समासान्ते परे इति सूत्रार्थ । ५, ९ ४ ७. मदन्तपूर्वपदस्थाद्रेफात परस्याहादेशस्य नस्य णस्स्यात् इति सूत्रार्थः । ६.आप.ध.१.५.२६० ३५ ब्रह्मचारिनियमाः] उज्वलोपेते प्रथम प्रश्नः । मनसा चाऽनध्याय ॥ २५ ॥ अनध्यायकाले मनसा च अध्यायादनन्तरः स्यात् । सन्देहस्थानानि मनसा निरूपयेत् । अध्ययनविषयामेव चिन्तां कुर्यात् ॥ २५॥ आताध्यायी च स्थात् ॥ २६ ॥ आचार्येणाहूनस्सन्नधीयीत, नाध्यापने स्वयं प्रवर्तयेत् ॥ २६ ॥ ॥ इत्यापस्तम्बीये धर्मसूत्रे पञ्चमी काण्डका ॥ सदा निशायां गुरुं संवेशयेत्तस्य पादौ प्रक्षाल्य संवाह्य ।। १ ॥ सदा प्रत्यहं निशायां अतिक्रान्ते प्रदोषे गुरु संवेशयेत् । कथम् ? तस्य गुरोः पादौ प्रक्षाल्य सबाह्य च । संवाहनं मर्दनम् ।। १ ! अनुज्ञातः संविशेत् ॥ २॥ (९)गुरुणाऽनुज्ञातस्तु स्वयं संविशेत शयीत ॥२॥ न चैनमभिप्रसारयीत ॥ ३ ॥ एनमाचार्य प्रति पादौन प्रसारयेत् ॥ ३ ॥ न खट्वायां सतोऽभिप्रसारणमस्तीत्येके ॥ ४ ॥ यदा तु गुरु: खट्दाया शेते तदा तं प्रति पादयोः प्रसारणं न दोषा- येत्येके मन्यन्ते, स्वपश्वस्तु तत्रापि दोष इति ॥४॥ न चाऽस्य सकाशे संविष्टो आषेत ॥ ५ ॥ अस्याऽऽचार्यस्य सकाशे स्वयं संविष्ट. शयानो न ! कार्यावेदनादावु. स्थायैव भाषेत ॥५॥ अभिभाषितस्त्वासीनः प्रतिब्रूयात् ॥ ६ ॥ आचार्येणा(२)भिभाषितस्त्वासीनः प्रतिब्रूयात् । एतदाचार्ये आलीने प्रया. ने वा॥६॥ अनूत्थाय तिष्ठन्तम् ॥७॥ १. पश्चाद्गुरुगा इति ख. पु २. अभिभाषिनस्सन् इति ख. पु. . आपस्तम्बधर्मसूत्रे [ (प.२.)क.६. यदा वाचार्यस्तिष्ठन् ब्रूते तदा तमनूत्थाय प्रतिब्रूयात् । उत्तरे द्वे सूत्रे स्पष्टार्थे ॥ ७॥ गच्छन्तमनुगच्छेत् ॥ ८॥ धावन्तमनुधावेत् ॥ ९ ॥ न सोपानवेष्टितशिरा अवहितपाणिर्वासीदेत् ॥ १० ॥ उत्तरत्रोपानत्प्रतिषेधान्न सोपान दित्यनुवादः अध्यापनस्त्विति प्रतिप्रसोतुम् । आचार्य न सोपानक आसीदेत् । नापि वेष्टितशिराः । अवहितपाणि. दानादिहस्तः एवंभूतोऽपि नालीदेत् ।। ८-१० ॥ अध्यापनस्तु कर्मयुक्तो वाऽऽसीदेत् ॥ ११ ॥ अध्वानं प्राप्तोऽत्रापन्नः कर्मणि दानादिसाध्ये प्रवृत्त कर्मयुक्त्तः एवं. भूतस्तु सोपानकोऽपयासीदेत् ॥ ११ ॥ न चेदुपसीदेत् ॥ १२॥ (१) न चेदाचार्यस्समीपे, उपसीदेत उपविशेत् । यदि तूपविशेदध्या- पन्नः कर्मयुक्तो वा तदोपानत्प्रभृतीनि विहायोपविशेत ॥ १२ ॥ देवमिवाचार्यमुपासीताऽविकथयन्नविमना वाचं शुश्रूषमाणोऽस्य ॥ १३ ॥ यो यं देवं भजते स तद्भावनया तमिवाऽऽचार्यमुपासीत । अविकथयन् (२)व्यर्थी कथामकुर्वन् । अविमनाः अविक्षिप्तमनाः । अस्याऽऽचार्यस्य वाचं शुश्रूषमाणः ॥ १३॥ अनुपस्थकृतः ॥ १४ ॥ (३)उपस्थकरणं प्रसिद्धम् । तस्कृत्वा नोपालीत ॥ १४ ॥ अनुवाति(४) बाते वीतः ॥ १५ ॥ वाते अनुवाति सति वातः विपर्ययेणेतः उपासीत । प्रतियातं तु वक्ष्यमा- णेन प्रतिषिध्यते । मनुरप्याह- (६) प्रतिवातेऽनुवाते च नासीत गुरुणा सहेति ॥ १५ ॥ १.न वेदाचार्यसमीपे उपसीदेत् उपविशेत् इति ख, पु. २. व्यर्थी कथा विकथा तामकुर्वन इति. ख. पु. ३. आकुञ्चितस्य सब्यजानुनउपरिदक्षिणं पाद प्रक्षिप्योपवेशनमुपस्थकरणम् । ४. 'बाते' इति नास्ति ख.पु. ५. मनु स्मृ. २. २०३. ब्रह्मचारिनियमाः ] उज्वलोपेते प्रथम प्रश्नः । 6 अप्रतिष्टब्धः पाणिना ॥ १६ ॥ पाणिना प्रतिष्टब्धो न स्यात् पाणितलं भूमौ कृत्वा पाण्यवलम्बनो नाऽऽसीत ॥१६॥ अनपाश्रितोऽन्यत्र ॥ १७ ॥ अन्यत्र कुड्याद्यपाश्रितो न स्यात् । कुख्याधपाश्रितो नासीत ॥१७॥ यज्ञोपवीती विवस्त्र ॥१८॥ यदा द्विवस्त्रस्तदा वाससाऽन्यतरेण यज्ञोपवीती स्यात् । (१) "अपि वा सूत्रमेवोपवीतार्थ" इत्येष कल्पस्तदा न भवति ॥ १८ ॥ अधोनिवीतस्त्वेकवस्त्रः ॥ १९ ॥ यदा त्वेकवस्त्रो भवति तदा अधोनिवीतः स्यात् । न तस्य दीर्घस्याप्येक- देशेनोत्तरीयं कुर्यात ॥ १९ ॥ अभिमुखोऽनभिमुखम् ॥ २० ॥ स्वयमाचार्याभिमुखः आत्मानं प्रत्यनभिमुखमाचार्यमुपासीत । (२)स्व. यमाचार्यमपश्य आचार्यस्य पुरत आर्जवे नाऽऽसीत ॥ २० ॥ अनासन्नोऽनतिदूरे(३) च ॥ २१ ॥ अस्यासन्नो न स्यादतिदूरे च न स्यात् ॥ २१ ॥ यावदासीनो बाहुभ्यां प्राप्नुयात् ॥ २२ ॥ यावत्यन्तराले आसीन आचार्य बाहुभ्यां प्राप्तुं शक्नुयात् तावत्या- सीत ॥२२॥ अप्रतिघातम् ॥ २३ ॥ आचार्यस्य (४)प्रतिवाते नाऽऽसीत ॥ २३ ॥ एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् ॥ २४ ॥ यदा एक एवाऽधीते तदा आचार्यस्य दक्षिणं बाहुं प्रति दक्षिणे पार्श्व उपसीदत् उपविशेत् ॥ २४॥ यथावकाशं बहवः ॥ २५ ॥ १, आप ध २.४, २२. ३. चकारो नास्ति ख, पुस्तके २. स्वयमावार्यमेव पश्यन् इति. ख पु. ४. प्रतिवात इति ख. पु आपस्तम्वधर्मसूत्रे [(प.२.)क. ६. बहवस्तु शिष्या यथावकाशमुपसीदेयुः ॥ २५ ॥ तिष्ठति च नाऽऽसीतानासनयोगविहिते ॥ २६ ॥ आसनयोग आसनकल्पना। आसनयोगेन विहितस्तम्भावित आस- नयोगविहितः । आसनयोगेनाऽसम्माबिते आचार्य तिष्ठति सति स्वयं नाऽऽसीत।॥ २६॥ आसीने च संविशेत् ॥ २७ ॥ (१) अशयनयोगविहिने' इति पूर्वानुसारेण गम्यते । शयनयोगेना. सम्भावित आचार्य आसीने स्वय न संविशेत् न शयीत ॥ २७ ॥ चेष्टति च चिकीर्षस्तच्छक्तिविषये ॥ २८ ॥ व्यत्ययेन परस्मैपदम् । आचार्य चेति सति स्वयमपि तच्चिकीर्षन् स्यात् । किमविशेषेण, ? शक्तिविषये । यद्याचार्येण क्रियमाणमात्मनश्श. तर्विषयो भवति । 'चिकीर्ष निति सन्प्रयोगादिच्छामेव प्रदर्शयेत् ना च्छिद्य कुर्यात् । प्रदर्शितायां विच्छायामाचार्यश्च दनुजानीयात् । कु यात् । अशक्तिविषये तु नेच्छापि प्रदर्शयितव्या । चिकीर्षदिति युक्तः पाठः॥२८॥ न चास्य सकाशेऽन्वक्स्थानिन उप- सगृह्णीयात् ॥ २९ ॥ आचार्यव्यतिरिक्ता गुरवोऽन्वक्स्थानिन इति स्मातौ व्यवहारः । आ. चार्य. श्रेष्ठो गुरूणाम् । तमपेक्षयान्वक्यानं पदमेषामिति कृत्वा । आचार्य स्य सन्निधौ अन्वक्स्थानिनं नोपसगृह्णीयात् ॥ १९ ॥ गोत्रेण वा कीर्तयेत् ॥ ३० ॥ न चैनमन्वयस्थानिनं गोत्रेण अभिजनकुलादिना वा कीर्तयेत् न स्तुवीत भार्गवोऽयं महाकुलप्रसूत इति ।। ३० ।। न चैनं प्रत्युत्तिष्ठेदनुत्तिष्ठेद्रा(२)पि चेत्तस्य - गुरूः स्यात् ।। ३१ ।। प्रत्युत्थानमप्यस्य न कर्तव्यमाचार्थस्य सकाशे । यदा पुनरसावा. १. आसनयोग इति क. पु. २, अपि चेत्यादि सूत्रान्तरं. ख, च. पु। ब्रह्मचारिधर्माः] उज्वलोपेते प्रथमः प्रश्नः । चार्यसकाशे स्वासित्वा गमनायोतिष्ठति तदाऽनूत्थानमपि न कर्तव्य म् । यद्यप्यसौ तस्य(१)आचार्यस्य मातुलादिः गुरुः स्यात् । (२) आचार्य- प्राचार्यसन्निपात' इति वक्ष्यति। तेनैव ग्यायेन(३)मातुलादिष्वपि प्रसङ्के देशात्त्वासनाच्च संसपेत् ॥ ३२ ॥ किं तु देशादासनाच्च ससर्वतस्य सम्मानार्थम् ॥ ३२ ॥ नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ॥ ३३ ॥ तस्याचार्यस्यान्तेवासिन नाम्नैव कीर्तयेत् 'यज्ञशमन्नि' ति । यद्यध्यसा. बात्मनो गुरुभवति इत्येवमेके मन्यन्ते । स्वपक्षस्तु गुरोनीमग्रहणं न कर्तव्यमिति ॥ ३३॥ यस्मिस्त्वनाचार्यसम्बन्धागौरवं वृत्तिस्त- स्मिन्नन्धस्थानीयेऽप्याचार्यस्थ ॥ ३४ ॥ यस्मिस्तु पुरुषे शिभ्याचार्यभावमन्तरेणापि विधाचारित्र्यादिना लौकिकानां गौरवं तस्मिन्नन्वस्थानीये ऽण्याचार्ये या वृत्तिस्सा कर्तव्या। अन्धस्थानीयोऽप्यनन्वस्थान्येव ॥ ३४ ॥ भुक्त्वा चास्य सकाशे नानूस्थापोच्छिष्टं प्रयच्छेत् ॥ ३५ ॥ आचार्यस्य भुञ्जानस्याऽभुजानस्य वा सकाशे भुक्त्वा अनूत्थाय छान्दसो दीर्घः । उत्थानमकृत्वा उच्छिष्टं न प्रयच्छेत् (४) आर्याय वा पर्यवध्या'. दिति यविहितम् ॥ ३५ ॥ आचामेवा ॥३६॥ आचमनमप्यनुत्थाय न कुर्यात् ।। ३६ ॥ किं करवाणीत्यामन्य ॥ ३७॥ आचम्य किं करवाणीति गुरुमामध्य ॥ ३७ ।। इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने षष्ठी कण्डिका ।। १. माणवकस्य इति क. पु. २. आप० ध० १.८, १९ पूर्जा पक्ष्यतीति ख० पु. ३, मातुलादिप्रसङ्के इति क० पु. ४, आप.ध.१.३.४०, आपस्तम्बधर्मसूत्रे [(प.२)क, ७. - उत्तिष्ठेतूष्णों वा ॥१॥ उत्तिष्ठेत् तूष्णी वा। विकल्पः । आमन्येति लिङ्गात्(१)उत्थाया. प्याचामनाचार्यसकाश एवाऽऽचामेत् ॥ १ ॥ नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्याऽपैयात् ॥ २॥ उत्थाय कार्यबत्तया गन्तुमिच्छन् गुरोरप अपसव्यं न पर्यावर्तेत । किंतु प्रदक्षिणीकृत्याऽऐयात् ॥ २॥ न प्रेक्षेत नग्न स्त्रियम् ॥ ३॥ यां प्रेक्षमाणस्य मनसो विकारो भवति तां नम्नां स्त्रिय नेक्षेत ॥ ३ ॥ (२)ओषधिवनस्पतीनामाच्छिद्य नोपजिभेत् ॥ ४॥ ओषधयः फलपाकान्ताः । वनस्पतयो ये पुष्पैविना फलन्ति । वीरुद्: वृक्षाणामप्युपलक्षणम् । तेषां पत्रपुष्पाण्याच्छिद्य नोपजिभ्रेत् । 'आच्छिद्ये तिवचना(३)धाकृच्छिकामाणे न दोषः ॥ ४॥ उपानही छत्रं थानमिति वर्जयेत् ॥ ५ ॥ यान शकटादि । इतिशब्द एवंप्रकाराणामुपलक्षणार्थः । तत्र गौतम:- (४)वर्जयेन्मधुमालगन्धमाल्यदिवास्वप्नाजनाभ्यजनयानोपानच्छत्र- कामक्रोधलोममोहवादवादनस्नानदन्तधावनहर्षनृत्तगीतपरिवादभयानी- ति ॥ ५॥ न स्मयेत ॥६॥ स्मितं न कुर्यात् ॥ ६॥ यदि स्मयेताऽपिगृत्य स्मयेतेति हि ब्राह्मणम् ॥ ७॥ यदि हर्षातिरेकं धारयितुं न शक्यते अपिगृय हस्तेन मुखं पिघाय स्मयेत इति ब्राह्मणं न स्मयते' स्थारभ्य ।। ७ ॥ १. उत्थायाप्याचमन न कुर्यात् , आचार्यसमीप एवाचामेत् । इति. ख. पु. २. "अर्थतत् ब्रह्मचारिण- पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्य गन्ध प्रच्छिय नोपाजनेत् तेन त पुण्यं गन्धमवरुन्धे” इति गोपथब्राह्मणम् । (गो. बा १. २.२) ३. यादृच्छिक गन्धप्रहणे न दोषः इति ख. पु. ४. गो. ध.२.१३. ब्रह्मचारिधर्माः ] उज्वलापेते प्रथमः प्रश्नः । - (१)नोपजिनेत स्त्रियं मुखेन ॥ ८॥ स्नाता(२)मनुलिप्तां वा स्त्रियं बालामपि मुखेन नोपजित् । 'मुखेने' ति वचनाद्याच्छिके गन्धाघ्राणे न दोषः ॥ ८॥ न हृदयेन प्रार्थयेत् ॥ १ ॥ हृदयेन मनसा स्त्रियं न प्रार्थयेत् ---अपीय मम स्यादिति ॥ ९ ॥ नाकारणादुपस्पृशेत् ॥ १० ॥ कारणेन विना स्त्रियं नोपस्पृशेत् । कारणं योक्त्रसन्नहनविमोचनविषम पतनधारणादि ॥१०॥ रजस्वलो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम् ॥११॥ रजस्वलो मलिनगाव रक्ता दन्ता यस्य स रक्तदन् । छान्दलो दा. देशः । पङ्किलदन्त इत्यर्थः । एतदुभय 'मुत्समश्लाघ'(१-१-२७) इत्यनेन गतमपि पुनरुच्यते(३)श्रौतप्रायश्चित्तप्रार्थम् । अनृतं धोक्वे' (२-१-२७) ति प्रायश्चित्तं वक्ष्यति । सत्यवादी स्यादिति ब्राह्मणम् ॥ ११ ॥ यां विद्यां कुरुते गुरौ तेऽप्यस्थाऽऽचार्या ये तस्यां गुरोर्वश्याः ॥ १२॥ आत्मीये गुरौ यो विद्यां कुरुते अधीते तस्यां विद्यायां गुरोर्वश्या आचार्याम्तेऽ- प्यस्य माणवकस्याचार्याः । यद्यपि साक्षातभ्यो न गृह्मते विद्या तथापि आचार्यवदुपचरितव्याः । तस्या' मिति वचनाद्विद्यान्तरे ये वंश्यास्तेषु नायं विधिः॥१२॥ यानन्यान् पश्यतोऽस्योपसङ्ग्रहीयात्तदात्वे त उपसङ्गायाः ॥ १३ ॥ अस्य माणवकस्य पश्यत अस्मिन् मागवके पश्यत्ति यानन्यानाचार्य उपसड्- १. पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते द्वौ पृथग्यस्तयोर्मुखे हृदये उपस्थ एव पञ्चमः । स यद्दक्षिणेन पाणिना त्रियं न स्पृशति तेनाहरहयोंजिना लेकमक्रुन्धे, यत्स- व्येन तेन प्रनाजिनाम् , यन्मुखेन, तेनाग्निप्रस्कन्दिनां, यद्धृदयन तेन शूराणां, यदुप स्थेन तेन गृहमेधिना, तैश्चत् स्त्रियं पराहरत्यनग्निरिव शिष्यते ॥ इति गो. आ. १.२ ४. २. अनुलिप्ताड़ी इति, ख पु. ३. श्रीतप्रायश्चित्तमतिको स्यादिति. ख. पु. आप० ध०६ आपस्तम्बधर्मवन्ने [(प.२.)क.७. गृहायाते माणवकस्याऽप्युपसनाह्या सार्क सदा ? नेत्याह-तदात्वे तस्या दशायाम् । अपर आह-तदा प्रभृति त उपलङ्ग्राह्याः । तुशब्दात् समावृत्तेनापि ॥ १३ ॥ गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबद्ध- स्तदधीना भिक्षा ॥ १४ ॥ सदा द्वितीय तृतीयं वा बेटमधीयानस्य माणवकस्य गुरुसमवायो गुरवः समवेता भवन्ति, तदा गिक्षायामुत्पन्नायां य गुरुमिदानी. मनुबद्धो माणवकः यतोऽधीते तदधीना भिक्षा, यञ्च याबञ्च लब्धं तत्तस्मै निवेदनीयम् । (१)तदुक्तश्च विनियोगः ॥ १४ ॥ समावृत्तो साने दद्यात् ॥ १५ ॥ कृतसमावर्तनो विवाहात्प्रागर्जितं माने दद्यात् ॥ १५ ॥ माता भर्तारं गमयेत् ॥ १६ ॥ माता पति प्रापयेत् ॥१६॥ मता गुरुम् ॥ १७ ॥ (२) प्रापयेत् । माणवकस्य गुरुम् , माणवकार्जितं द्रव्यं तदामि M धर्मकृत्येषु वोपयोजयेत् ॥ १८ ॥ धर्मकृत्यानि विवाहादीनि । तेषु वोपयोजयेत् । गुरोरभावे भर्ता, तदमाघे माता, सर्वेषाममावे समावृत्तस्स्वयमेव वा ॥ १८ ॥ कृत्वा विद्यां यावतीं शक्नुयात् वेददक्षिणामाहरेद्धमतो यथाशक्ति ।। १९ ॥ यावती विद्या कर्तुं शक्नुयात् वेदं वेदो वेदान्या तावती कृत्वा अधीत्य गुरवे दक्षिणामाहरेत दद्यात् । यथाशक्ति धर्मत उपलब्धां न्यायार्जिताम् ॥१९॥ धर्मत इत्यस्यापवाद:- विषमगते त्वाचार्य उग्रतः शुद्रतो वाऽऽहरेत् ॥२०॥ १. ततश्च विनियोगः इति. क, पु. २. सोऽपि गुरु प्रापयेन्माणवकस्य इति ख. पू. ब्रह्मचारिधर्माः] उज्वलोपने प्रथम प्रश्नः । यदा स्वाचार्यों विषमगत आपदनः तदा उप्रतः शूद्रतो वाऽपि प्रतिगृह्य दक्षिणामाहरेत् । वैश्याच्छूद्रायां जात उग्र, उनकर्मा वा द्विजातिः ॥२०॥ सर्वदा शूद्रत उग्रतो वाऽऽचार्यार्थस्थाहरणं धमित्येक॥२१॥ सर्वदा आपद्यनापदि च, आचार्यार्थस्याचार्याय यो देयोऽर्थः तस्य, उग्रतः शूद्रतो वाऽऽहरण धर्म्य धर्मादनपेतमित्येके मन्यन्ते । 'धार्म्य'मिति पाठे स्वार्थ ध्यञ् ॥२१॥ दत्वा च नाऽनुकथयेत् ॥ २२ ॥ आचार्याय एकमात्य दत्वा न कीर्तयेत्,-एतन्मया दत्तमिति ॥ २२ ॥ कृत्वा च नाऽनुस्मरेत् ।। २३ ।। गुरवे प्राणसंशयादौ महान्तमप्युपकारं कृत्वा नानुस्मरेत् नाऽनुचिन्ता येत्-अहो मयैतत्कृतमिति ॥ २३ ॥ आत्मप्रशंसा परगहीमिति च वर्जयेत् ॥ २४ ॥ इतिकरणादेवप्रकाराणामात्मनिन्दादीनामपि प्रतिषेधः ॥ २४ ॥ प्रेषित(१)स्तदैव प्रतिपद्येत ॥ २५ ॥ इद कुर्वित्याचार्येण प्रेषितस्तदैव प्रतिपद्येत कुर्यात क्रियमाणमपि कर्म विहाय, यद्यपि (२) तदाचार्थस्य भवति ॥ २५ ॥ शास्तुश्चाऽनागमात्तिरन्यन्त्र ॥ २६ ॥ तस्मिश्च विद्याकर्मान्त' मित्वस्यापवादः । यद्यधिगन्तुमिष्टा विद्या शास्तु शासितुराचार्यस्य सम्यङ्नाऽऽगच्छति तदा तस्यानागमात् अन्यत्र पुरुषान्तरे वृत्तिर्भवत्येव यस्य सम्यगागच्छति । (३)येषामाचार्य- विधिप्रयुक्तमध्ययनं तेषामेतम्रोपपद्यत' इत्यवोचाम ॥ २६ ॥ अन्यत्रोपसङ्ग्रहणादुर च्छिष्टाशनाच्चाssचार्यवदाचा- यंदारे वृत्तिः ॥ २७ ॥ अन्यत्रेत्युभयोश्शेषः । आचार्यवदाचार्यदारे वृत्तिः कर्तव्या । कि- १. तदेव इति ख पु. २. तदाचार्याय इति ख पु. ३ येषामित्यायनोचामत्येन्तः पाठो नास्ति ख. पुस्तके आपस्तम्बधर्म सचे { (प.२.)क.७ मविशेण ? अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्च, पादोपलङ्गणमुच्छिष्टाशनं च इत्येतदुभयं वजयित्वा । अत्र मनु:- (१) गुरुवद्गुरुपत्नीषु युवती भिवादयेत् ।' इति । गौतमस्तु, (२) तद्भार्यापुत्रेषु चैवं नोच्छिाशनालापनप्रसाधनपा- दप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि' इति । 'दार' इत्थेकवचन छान्दसम्॥२७॥ तथा समादिष्टेऽध्यापयति ।। २८ ॥ य आचार्येण समादिष्टो नियुक्तोऽध्यापयति तस्मिन्नाचार्यदारववृत्तिः । 'अध्यापयतीति वर्तमाननिर्देशा(३)द्यावदध्यापनमेवायमतिदेशः ॥२८॥ वृद्धतरे च सब्रह्मचारिणि ।। २९ ।। अध्यापयतीति नाऽनुवर्तते । तरनिर्देशात् मानवपोभ्यामुभाभ्यां वृद्धो गृह्यते । सब्रह्मचारी सहाध्यायी, समाने ब्रह्मणि व्रत चरतीति । त. स्मिन्नप्याचार्यदारवत्तिः। 'आचार्यात्पादमादत्ते पाद शिष्यः स्वमेधया । पाद सब्रह्मचारिभ्यः पादः कालेन पच्यते ॥' इत्यध्ययने उपयोगसम्भवात् ॥ २९ ॥ उच्छिष्टाशनधर्जमाचार्यवदाचार्यपुत्रे धृत्तिः ॥ ३० ॥ उच्छिष्टाशनवज मिति वचनादुपसङ्ग्रहणं भवति । एतच्च शा- नवयोभ्यामुभाभ्यां वृद्धे । तदर्थे वृद्धतर इत्यनुवर्तते । गौतमीयस्तूपस. ब्रहणप्रतिषेधो वृद्धतरादन्यविषयः ॥ ३० ॥ समावृत्तस्याप्येतदेव सामथाचारिकमेतेषु ॥ ३१ ॥ कृतसमावर्तनस्थाप्येतदेवानन्तरोक्तम् । एतेष्त्राचार्यादिषु पुत्रान्तेषु सामयाचारिक समयाचारप्राप्तं वृत्तमान्तात् । समादिष्टे स्वध्यापोती ति( विशेष उक्तः ॥ ३१ ॥ ॥ इत्यापस्तम्बीयधर्मसूत्रकृत्तावुज्यलायां सप्तमी कण्डिका । १. मनु. स्मृ २. २१२. गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयो. । इति मुद्रितमनु- स्मृतिपाठः। ३. यावदध्यापनं तावदेवातिदेशः इति. ख. पु. स्नातकधर्माः] उज्वलोपेते प्रथम प्रश्नः । यथा ब्रह्मचारिणो वृत्तम् ॥१॥ समावृत्तस्यति(१) वर्तते । समावृतस्य (२)ब्रह्मचारिणोऽकृतविवाहस्य यथा वृत्त वर्तन तथा वक्ष्यामः ॥ १ ॥ माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यतो वेष्टि. त्युपवेष्टिती काञ्चुक्युपानही पादुकी ॥२॥ माली मालावान् । आलिप्तमुखश्चन्दनादिना । मुखग्रहणमुपलक्षणम् । (३)मुखमने ब्राह्मणोऽनुलिम्पेदि'त्याश्वलायनवचनात् । सुगन्धिभिरामल- कादिभिव्यरुपलिमानि संस्कृतानि केशश्मशूणि यस्य सः उपलिसकेश श्यश्रुः । अक्क अञ्जनेनाऽक्षणोः अभ्यक्त तैलेन । वेष्टिती वेष्टितशिरा कटि- प्रदेशो द्वितीयेन वाससा वेष्टितो यस्य सः उपवेष्टिती । कञ्चुकञ्चोपानच्च कञ्चुकोपानहम् । (४)द्वन्द्वाच्चुरहान्तादित्यच समासान्तः । तद. स्यास्तीति कञ्चुकोपानहीं। द्वन्द्वोपतामगात्प्राणिस्थादिनिप्रत्ययः 1 प्रसिद्ध पाठे कञ्बुकमेव काञ्चुकं तद्वान काञ्चुकी । उपानद्वानुपानही । ब्रीह्यादि स्वादिनिः । पादुके दारुमये पादरक्षणे तद्वान् पादुकी ॥२॥ उदाचारेषु चास्यैतानि न कुर्यात्कारयेदा ॥ ३ ॥ अस्याऽऽचार्यादेः पुत्रान्तस्य उदाचारेषु दृष्टिगोचरेषु देशेषु एतानि मा. ल्यादीनि न कुर्यात्कारयेद्वा ॥ ३ ॥ स्वैरिकर्मसु च ॥ ४॥ एतानि न कुर्यात् कारयेद्वा॥४॥ तत्रोदाहरणम्- यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ॥ ६ ॥ दन्तप्रक्षालनं दन्तधावनम् । उत्सादनमुद्वर्तनम् । अवलेखन कङ्कतादिना केशानां विभागेनाऽवस्थापनम् । इतिशब्दः प्रदर्शनार्थः । तेन स्नानभो- जनमूत्रोच्चारादिष्वपि प्रतिषेधः ॥५॥ तद्व्याणां च न कथयेदात्मसंयोगेनाऽऽचार्यः ॥ ६ ॥ १. अनुवर्तत इति ख.पु. १. कृतविवाहस्य' इति क पु ३. आश्न.ए.३.७ १०. ४. पा. सू. ५.४, १०६. चवर्गान्तात् वहान्ताच्च द्वन्द्वाष्टच स्यात् समाहारे इति सूत्रार्थः। आपस्तम्बधमत्र [(प.२.)क.८. तस्थ शिष्यस्य गृहस्थभूतस्य यानि द्रव्याण्युपस्थापितानि तेषां मध्ये एकनापि द्रव्येण यथाऽऽत्मा संयुज्यते तथा न कथयेत् । आचार्यः शिष्यगृह (१)मेत्य अहो दर्शनीयं भोजनपात्रमित्यादि(२) लिप्सा यथा गम्यते तथा न कथयेदिति ॥ ६ ॥ स्नातस्तु काले यथाविध्यभिहतमाहतोऽभ्येतो वा न प्रतिलहरेदित्येके ॥ ७ ॥ (३) वेदमधीत्य स्नास्यनित्यनेन विधिता स्नात. तस्मिन्काले यथाविध्यमि- हतमाबद्ध नगादि आचार्यणाहून. स्वयमेव वा तत्समीपमभ्येसो न प्रतिसंहरेत न विघुश्चदित्येके मन्यते । स्वपक्षस्तु लदापि मुश्चेदिति । 'काले यथावि ध्याभहत मिति वचनादपरारारभ्य प्रतिसंहरदेव ॥ ॥ ७॥ उच्चैस्तरां नासीत॥८॥ स्वार्थ तरम् । आचार्यालनादुच्चासने नाऽऽसीत ॥ ८॥ तथा बहुपादे ॥ ९ ॥ नीचेऽध्यासने वहुपादे नाऽऽसीत ॥९॥ सर्चतः प्रतिष्ठिते ॥ १० ॥ आसने आसीत । आचार्य पीठादावुपवेश्य स्वयं वेत्रासनादा बासीत । तद्धि भूमौ सर्वतः प्रतिष्ठितम् ॥ १० ॥ शय्यासने चाऽऽचरिते नाविशेत् ॥ ११ ॥ आचार्यणाचरित उपभुक्ते शय्यासने नाऽऽविशेत् । शयने न शीत आसने नासीत । पित्रादिष्वपि गुरुयु समानमिदम् । तथा च मनुर विशेषेणाह-(४)शय्यासने चाध्युषिते श्रयसा न समाचरेत्।' इति ॥१२॥ गतं समावृत्तस्य वैशेषिकम् । अथ ब्रह्मचर्यविधेरेव शेषः- यानमुक्तोऽध्वन्यन्वारोहेत् ॥ १२ ॥ याने शकटादि । आरोहेत्युक्तो गुरुणा पश्चादारोहेत । अध्वनि मार्गे १. प्रत्यागत इति ख. पु. २. ईप्सा इति. ख. पु. ३. आप, गृ. १२ १. ४. मनु. २, ११९ 'शव्यासनेऽध्याचरिते' इति मेधातिीर्थसम्मत: पाठ. शय्या वासनं चेति द्वन्ट्रैकवद्भाव ! ब्रह्मचारिधर्माः] उज्वलोपेते प्रथमः प्रश्नः । 'छत्रं यानमिति वर्जयेदिति पूर्वोक्तस्थ प्रतिषेधस्यापवादः। यानं च गुर्मा. रूढमन्यद्वा ॥१२॥ सभानिकषकटस्वस्तरांश्च ॥ १३ ॥ उक्तोऽध्वन्यन्वारोहेदित्येव । 'सभास्लमाजांचे' त्यस्यापवादार्थ सभाग्रहणम् । निकषो नाम कृषीवलानामुपकरण, कृष्ट क्षेत्र येन समीकि यते, यच्च कस्मिश्चिदारूढे(१) केनचिदाकुम्यते । तत्र गुरुणा आकृष्य- माणेऽपि तेनोक्तस्सन्नारोहेत । न त्वनौचित्यभयानारोहेदिति । कटो धोरणनिर्मिता शय्या। तत्र गुरुणोक्तस्सन सहाऽऽसीत । उत्सवादावेष आचारः । स्वस्तरोनास पलालशय्या । (२) नवस्वस्तरे संविशन्तीति दर्शनात् । तत्रापि गुरुणोक्तस्मन् सहासनादि कुर्थात् ॥ १३ ॥ मानभिभाषिनो गुरुमभिभाषेत प्रियादन्यत् ॥१४॥ गुरुणाऽनभिभाषित्तो गुरु प्रति न किञ्चित् ब्रूयात् प्रियादन्यत् । प्रियं तु ब्रूयात् यथा ते पुत्रो जात इति ॥१४॥ व्युपत्तोदव्युपजापव्यभिहासोदामन्त्रणनामधेयग्रहण. प्रेषणानीति गुरोर्वर्जयेत् ।। १५ ।। व्युपतोद. (३)अमुल्यादिघट्टनं यदाभिमुख्यार्थ क्रियते । व्युपजापः श्रोत्रयो मुहुर्मुहुर्जल्पनम् । वकारश्चान्दसोऽपपाठो वा । व्यभिहासः आभिमुख्शेन हसनम् । उदामन्त्रणमुच्चैस्सम्बोधनम् , यथा बधिरं प्रति । नामधेयग्रहण दशम्यां पितृविहितस्य नाम्नो ग्रहणम्। न पूज्यनाम्नो भग- चदादेः । प्रेषणमाज्ञापनम् । एतानि गुरुविषये न कर्तव्यानि । इतिकरणा- देवप्रकाराणामन्येषामपि प्रतिषेधः । यथाऽऽह मनु:- (४) नोदाहरेत्तस्य नाम परोक्षमाप केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ इति ॥ १५ ॥ आपद्यर्थ ज्ञापयेत् ॥ १६ ॥ आपदि व्युपतोदादिभेरप्यर्थमभिप्रेतं ज्ञापयेत् । असति पुरुषान्तरे (५)वचनेनापि बाधयेत्, न साक्षात्प्रेषयेत् , यथा-शूलतोदो मे भवति, १, केनचिदाकृष्यमाणे क्षेत्र समं भवति. इति. घ. पु. २. आप. गृ.१९-९ ३ अहुल्यादिना संघटनम् इति, प. पु. ५ वचनेनैव इति क.पु. आपस्तम्बधर्मसूत्र [(प.२)क, ८. स चाऽग्निना शाम्यति, न चान कश्चित्सान्निहितः किं करोमि मन्दमान्य - 3 उत्तरे सूत्रे समावृत्तविषये- सहवसन्सायं प्रातरनाहतो गुरुं दर्शनार्थो गच्छेत् ॥१७॥ सह एकस्मिन् ग्रामे बसन् साय प्रातरनाहूतोऽपि गुरुं दर्शनार्थो नान्यप्रयोजनो गच्छेत् ।। १७॥ विप्रोष्य च तदहरेक पश्येत् ॥ १८ ॥ यदा ग्रामातरं गतः प्रत्यागच्छति तदा तदहरेवाऽऽचार्य पश्येत् ॥१८॥ आचार्यप्राचार्यसन्निपाते प्राचार्यायोपसंगृह्योपसद्धि- घृक्षेदाचार्यम् ।। १९ ॥ आचार्यस्याऽाचार्यः प्राचार्य प्रपितामहवत् । यदा आचार्यस्य प्राचा. र्यस्य च कार्यवशात् सन्निपाती मेलनं भवति, तदा प्राचार्याय द्वितीयार्थे चतुर्थी । प्राचार्य पूर्वमुपसंगृह्य पश्चात्स्वाचार्यमुपसङ्ग्रहीतुमिच्छेत् । न केवलं मनसा किन्तु यथाऽऽचार्यो जानाति मामयमुपसञ्जिवृक्षतीति तथा चेष्टेत । अन्यथा अदृष्टार्थमुपदिष्ट स्थात् ॥ १६ ॥ प्रतिषेधेदितरः ॥ २०॥ इतर आचार्यः प्रतिषेधत् 'वत्स मा मोपसनही रिति ॥ २० ॥ लुप्यते पूजा चाऽस्य सकाशे ॥ २१॥ अस्य प्राचार्यस्य सकाशे सन्निधौ आचार्यस्य पूजा लुप्यते न कार्या । न केवलमुपसङ्ग्रहामेव । उत्तरसूत्रं समावृत्तविषयम् ॥ २१ ॥ मुहूंश्चाऽऽचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमा. दायाऽपि दन्तप्रक्षालनानीति ॥ २२ ॥ मुहूंश्चेत्यनुस्वारदा? छान्दसौ। वीप्सालोपश्चात्र द्रष्टव्यः । मुहुर्मुहु रिति विवक्षितम् । सामान्तरे बसन्नपि मुहुर्मुहुराचार्यकुलं दर्शनार्थमागच्छे. त् ! यथाशक्ति गोरसापूपादि अधिहस्त्य हस्ते भवमादाय स्वयमेव गृहीत्वे. त्यर्थः । अपिशब्दोभावे विधि द्योतयति--गोरलाधभावे दन्तकाष्ठान्य. पीति । इतिशब्दः अन्तवासिधर्माणी समाप्तिद्योतनार्थः ॥ २२ ॥ ब्रह्मचारिधर्माः] उज्वलाते प्रथम प्रश्नः । (१)मातरं पितरमाचार्यमग्नीश्च गृहाणि च रिक्त- पाणिनॊपगच्छेद्राजानं चेन्न श्रुतमिति ॥ २३॥ तस्मिन्गुरोवृत्तिः ॥ २४ ॥ तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृतेः प्रकारो वक्ष्यते ॥ २३ ॥ २४ ॥ पुत्रमिवैनमनुकाङ्क्षन सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् ॥ २५ ॥ एन शिभ्यं पुत्रमिव(२) अस्याऽभ्युदयः स्यादिति अनुक्कासन सर्वेषु धर्मेषु किञ्चिदप्य नपच्छादयमान अगहन सुयुक्तः सुष्टक्वहितः तत्परो भूत्वा विद्या माहयेत् ॥ २५॥ न चैनमध्ययनविध्नेनात्मार्थपरुन्ध्यादनापत्सु॥२६॥ न चैन शिष्यमध्ययनविश्नेनाऽऽत्मप्रयोजनेष्वनापत्सूपरन्न्यात। (३)उपरो. धः अस्वतन्त्रीकरणम् । 'अनापत्स्वि तिवचनादापधध्ययनविधातेना. ऽप्युपरोधे न दोषः ॥ २६॥ अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुराचनपुणमापद्यमानः ॥ २७ ॥ 'आपचमान' इत्यन्त वितण्यर्थः । योऽन्तेवासी विनिहितारमा योग. चार्ययो(४)विविधं निहितात्मा गुरावनैपुणमापादयति-नाउनेनाऽयं प्रदेशः सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः(५)। अपर आह-योऽन्तेवासी बामनाकर्मभिरनैपुणमापद्यमानो गुरौ वि. सदृशं निहितात्मा भवति अनुरूप न शुश्रूषते सोऽन्तेवासी न भवतीति॥२७॥ आचार्योऽप्यनाचार्यों भवति श्रुतात्परिहरमाणा२८॥ श्राचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमा. ण: तेन तेन व्याजेन विद्याप्रदानमकुर्वन् ॥ २८ ॥ १. इर्द सूत्र क. पुस्तक एवं दृश्यते । नान्यत्र । २. अभ्यासादिषु इति छ. पु. ३. उपरोधः स्वतन्त्रीकरणम्. इति. ड. पु. ४. विधिवत् इति. ख. पु.। ५. “अत्र मनुः-धर्मार्थों यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विधा न वहन्या शुभे बीजमिवोषरे इति-"हत्यधिकः पाठो दृश्यते स. पुस्तके आप.ध. ७ आपस्तम्बधर्मसूत्रे [(प.२)क.८. अपराधेषु चैनं सततमुपालभेन ॥ २९ ॥ अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत-इदमयुक्तं त्वया कृतमिति ॥२९॥ अभिनास उपवास उदकोपस्पर्शनमदर्शन मिति दण्डा यथामात्रमानिवृतेः ॥ ३० ॥ अभिनासो (१)भयोत्पादनम् । उपवासो भोजनलोपः। उदकोपस्पशन शीतोदकेन स्नापनम् । अदर्शन यथाऽऽत्मानं न पश्यति तथा करणम्। गृहप्रवेशनिषेधः। सर्वत्र ण्यन्तात् प्रत्ययः । इत्येते दण्डाः शिष्यस्य यथामानं यावत्यपराध मात्रा तदनुरूपं व्यस्ता समस्ताश्च । आनिवृत्ते. याचदसौ न ततोऽपराधा- निवर्तते ताबदेते दण्डाः॥३०॥ निवृतं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ॥ ३१ ॥ एवं चरितब्रह्मचर्य निवृत्तं गुरुकुलात कृतसमावर्तनमित्यर्थः । एवंभूत. मन्येभ्यो धर्मभ्यो यमसावाश्रमं प्रतिपित्सते तत्र तेभ्योऽनन्तरो भव यथा त्व. मन्तरितो न भवसि तथा भवेत्युक्त्वाऽतिसृजेत् । तं तमाश्रमं प्रतिपत्तुमु त्सृजेत् ॥ ३१॥ हत्यापस्तम्बसूत्रवृत्ताधुज्वलायामष्टमी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने द्वितीयः पटलः ॥ २ ॥ १ रज्जुदेवादिना भयोत्पादनम् इति, ख. पु. अनध्यायाः] उज्वलोपेते प्रथम प्रईनः । एवमध्येतुरध्यापयितुश्च धर्मा उक्काः। अथ देशकालकृता अध्ययन- धर्मा उच्यन्ते- श्रावण्यां पौर्णमास्यामध्यापनुपाकृत्य भासं प्रदोषेनाऽधायीन ॥१॥ मेषादिस्ये सवितरि यो यो दर्शः प्रवर्तते । चान्द्रमासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः । तेषु या या पौर्णिमासी सा सा चश्यादिका स्मृता। कादाचिकेन योगेन नक्षत्रस्येति निर्णयः ।। तदेवं सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमले मासे या मध्यवर्तिनी पौर्णमाली सा श्रावणी । श्रवणयोगस्तु भवतु वा मा था । तस्यां श्रावण्या पौर्णमास्यामध्यायमुपाकृत्य गृह्योकेन विधिनोपाकर्म कृ. स्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेक प्रदोषे प्रथमे रात्रिभागे ना धीयात ग्रहणाध्ययनं धारणाध्ययन च न कुर्यात् । प्रदोषग्रहणादात्रा धन्यूर्व न दोषः ॥ १॥ तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् ॥ २॥ तिध्या पुण्या, तेन युक्ता पौर्णमासी तैषी श्रावणीवत्। तस्यां विरमेत् । उत्सर्जनं कुर्यात् । तस्यापि प्रयोगो(१)गृह्य एवोक्तः। हिण्यां वा, (२)ते. षमालि तिच्यात्पूर्वी या रोहिणी तस्यां वा विरमेत् । अनयोः पक्षयो। पञ्च मासानधीयीत ॥२॥ अर्धपश्चमांश्चतुरो मासानित्येके ॥ ३ ॥ अर्धः पञ्चमो येषां ते अर्षपञ्चमाः । अर्धाधिकांश्चतुरो मासान् अधीयते त्यपेक्ष्यत (३)इत्येके मन्यन्ते । अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणं शास्त्रान्त. रदर्शनात् । उत्सर्जनस्य वा प्रतिकर्षः । उत्सर्जने च कृते श्रावण्या: प्राक् शुक्लपक्षेषु धारणाध्ययनं वेदस्य, कृष्णपक्षेषु व्याकरणाधङ्गाध्य. बनम् । पुनःश्रावण्यामुपाकश्यागृहीतभागस्य ग्रहणाध्ययनमिति । प्र. पश्चितमेत(४)ग्रो ॥३॥ १. आपस्तम्बगृह्यसूत्रान्तर्गतोपाकर्मोत्सर्जनपटलव्याख्यानेऽनाकुलायामित्यर्थ । (आप, मृ. सू. पृ. १५४ ) एतद्वचनबलादेव हरदत्तेनोपाकर्मोत्सर्जनाख्यः पटल. आपस्तम्बगृह्या म्तगतो व्याख्यात इत्यक्यम्यते इति न्यरूपयाम गृह्याटिप्पण्याम् । "२,'तिध्ये मासि भवा या रोहिणी' इति ड. पु. ३.अत्र मनुः४, ९५. द्रष्टव्यः । ४ आप. गृ. ७. १. पृ. ११०. आपस्तम्बधर्मसूत्रे [(१.३.)क.९ निगमेवध्ययनं वर्जयेत् ॥ ४ ॥ निगमाश्चत्वरा ग्रामनिर्गमनाम वा नियमेन गम्यते लेविति। तेषु सर्वप्रकारमध्ययनं वर्जयेत् ॥ ४ ॥ आनडुहेन वा शकृत्पिण्डेनोपलितेऽधीयीत ॥ ६॥ अनडुत्सम्बन्धिना वा शक्कास्पण्डेनोपलिप्य निगमेश्वरधीयीत श्मशाने सर्वतः शम्पाप्रासात् ॥ ६ ॥ श्मशाने चाध्ययनं वर्जयेत् । सर्वतः सर्वासु दिक्षु । शम्या क्षिप्ता याव ति देशे पतति ततोऽर्धामिति पञ्चमीनिर्देशागम्यते ॥ ६ ॥ ग्रामेणाऽध्यवसिते क्षेत्रेण वा नाऽनध्यायः ॥ ७ ॥ यदा श्मशानं ग्रामतया क्षेत्रतया पा अध्यवसितं स्वीकृतं भवति तदा अध्येतन्यमेव ॥ ७ ॥ ज्ञायमाने तु तस्मिन्नेव देशे नाऽधायीत ॥ ४॥ सदा तु तद्ध्यवासितमपि श्मशान ज्ञायते-अयं स प्रदेश इति, तदर सावत्येव प्रदेशे चाऽधायीत । न शस्यामासात् ॥८॥ (१) श्मशानवच्छूद्रपतितौ ॥ ९॥ शापतितलकाशेऽपि शभ्यासासानाऽध्येयम् ॥९॥ समानागार इत्येके ॥ १० ॥ एके मन्यन्ते समानागारे शूद्रपतिती बज्यों, न शम्याप्रासादिति ॥१०॥ शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवाऽनध्यायः ॥११॥ शूद्रायां तु यदा परस्परं प्रेक्षणं भवति तदैवाऽनध्यायः । न समानागारे, नापि शम्याप्रासादिति ॥ ११ ॥ तथाऽन्यस्या स्त्रियां वर्णव्यतिक्रान्तायां मैथुने ॥१३॥ शुदाव्यतिरिक्ताऽपि या त्री मैथुने वर्णव्यक्तिकान्ता नौचगामिनी तस्या मपि प्रेक्षणप्रतिप्रेक्षणयोरनध्यायः ॥ १२ ॥ ब्रह्माध्येष्यमाणो मलबद्वाससेच्छन् सम्भा- १ याज्ञवल्क्योन १. १४८. अष्टव्यः । अनध्यायाः] उज्वलोपेते प्रथम प्रश्नः ! षितुं ब्रामणेन सम्भाध तथा सम्भाषेत । सम्भाष्य तुब्राह्मणेनैव सम्भाष्याऽधीयीत। एवं तस्याः प्रजानिःश्रेयसम् ॥१३॥ यो घेदमध्येष्यमाणो मलवद्वाससा रजस्वलथा सह सम्भाषितुमि च्छति स पूर्व ब्राह्मणेन सम्भाष्य पश्चात्तया सम्भाषेत । सम्भाष्य च पुनरपि ब्राह्मणेनैव सम्माच्याऽधीयीत । किमेवं सति भवति ? एवं तस्या मलवद्वासस आगामिनी या प्रजा तस्या निःश्रेयसमभ्युदयो भवति। प्रजारूपं वा निःश्रेयस तस्या भवति । 'प्रजानिःश्रेयसमिति वचनात् विधवादिभिः सह सम्भाषणे नैतत्कर्तव्यम् ॥ १३ ॥ (१) अन्तइशवम् ॥ १४ ॥ अन्तश्शवो यत्र ग्रामे तत्र नाध्येयम् । एतेना 'न्तश्चाण्डालमिति व्याख्यातम् ॥ १४॥ अन्तवाण्डालम् ॥ १५ ॥ खण्डाल एवं चाण्डाल । उभयत्र प्रथमा सप्तम्यर्थे । अव्ययीभावो वा विभक्त्यर्थे द्रष्टव्यः ॥१५॥ (२)अभिनिस्मृतानां तु सीमन्यनध्यायः ॥ १६ ॥ यदा शवाः सीनि अभिनिस्सृता भवन्ति तदा तत्राऽनध्यायः ॥ १६ ॥ सन्दर्शने चाऽरण्ये ॥ १७ ॥ अरण्येच यावति प्रदेशे शवश्चण्डालो वा सन्दश्यते तावत्यन- ध्यायः॥१७॥ तदहरागतेषु च ग्रामं बाह्येषु ॥ १८ ॥ वाथा उग्रनिषादादयः परिपन्थिनः तेषु च प्राममागतेषु तदहरनध्या था तस्मिनहानि नाऽध्येतव्यम् ॥ १८॥ अपि सत्सु ॥ १९ ॥ ये विद्याचरित्रादिभिर्महान्तः सन्तः तेष्वपि ग्राममागतेषु तदहर नध्यायः॥१९॥ १. मनु.४.१०८ दत्रद्रष्टव्यः । १ अभिनिहताना इति, ख. पु. आपस्तम्बधर्मसूत्रे [(प.३.)क. १. सन्धावनुस्तनिने रात्रिम् ॥ २० ॥ सन्धिः सन्ध्या तस्मिन् सन्धौ । अनुस्तनिते बेघगर्जिते सति रात्रि (१)सी रात्रि नाऽधीयीता वर्षाविदम् ! अन्यस्मिन्नधिकं वक्ष्यति ॥२०॥ स्वमपर्यान्तं विद्युति ।। २१ ।। अन्त्यो दीर्घ उपान्त्यो हस्वः । विपर्यासश्चान्दसोऽपपाठो का । सन्धी विधुति सत्या स्वप्नपर्यन्तां रात्रिमनध्यायः न सर्वाम् । स्थानपर्यन्ता रामिः प्रहरावशिष्ट ॥ २१ ॥ एवं सायं सन्ध्यायामुक्तं, प्रातस्सन्ध्यायामाह- उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्या. प्रासाविजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः ॥ २२ ॥ उपव्युषं उपस्समीपे तत्र विद्योतमाने विद्युति सत्यामपरशुस्सप्रदो. षमहरनध्यायः । प्रदोषादूर्व राजावध्ययनम् । यावता वा कालेन शम्याप्रा. सादागवस्थितां गां कृष्णामिति पा रोहिणीमिति वा विजानीयात् । एत. स्मिन्काले उपव्युषं विद्योतमान इत्यन्वयः । रोहिणी गौरवर्णा । इतिशब्द. प्रयोगे द्विताया प्रयुज्यते । तत्राऽन्वयप्रकारश्चिन्त्य। ॥ २२ ॥ दहेऽपरराने स्तनायित्नुना ॥ २३ ॥ रात्रेस्तृतीयो भागः सर्वोऽपररात्रः। तस्य श्रेधा विभक्तस्याद्योंशो महारानः। अन्त्यो दहः । तस्मिन् दहेऽपरराने सनायनुना निमित्तेन सप्र- दोषमहरनध्यायः ॥ २३ ॥ ऊर्ध्वमर्धरात्रादित्येके ॥ २४ ॥ अर्धरात्रादूर्वमनन्तरोक्तो विधिरित्येके मन्यन्ते । स्वपक्षस्तु वह पवति ।। २४॥ गवां चाऽवरोधे ॥२५॥ दस्युप्रभृतिभिरवरुद्धासु गोषु तावन्तं कालमनभ्यायः । अवरोधो प्रामानिनमनिरोधः ॥२५॥ ध्यानां च यावता हन्यन्ते ॥ २६ ॥ १. अस्य सूत्रत्वेन परिगणन कृतं क पु. अनध्यायाः] उज्वलोपते प्रथम प्रश्नः । वर्धाहाणांचो रादीनामवरोधे यावता कालेन हन्यन्ते तावन्तं कालमनभ्यायः ॥२६॥ पृष्ठारूढः पशूनां नाऽधीयीत ॥२७॥ हस्त्यश्वादीनां पशूनां पृष्ठाऽरूढः ताऽऽलीनस्सनाधीयीत ॥२७॥ अहोरात्राचमावास्थासु ॥ २८ ॥ अमावास्यासु द्वावहोरात्रौ नाऽधीयीत । तासु च पूर्वाश्चतुर्दशीषु च । तथा| च मनुः(१)-'अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च । इति ॥ २८॥ इत्यापस्तम्बसूत्रवृत्ताधुज्वलायां नवमी कण्डिका । चातुर्मासीषु च ॥ १ ॥ चतुएं मासेषु भवाश्चातुर्मास्य ।संवैषा तिसृणां पौर्णमासीनां यासु चातु- मास्थानि क्रियन्ते । काः पुनस्ताफाल्गुन्याषाढीकार्तिक्यः। चातुर्मास्यो यशः 'तत्र भव'इनि वर्तमान सझायामाणि' त्यणप्रत्ययः । तासु चातुर्मा. सीषु पूर्ववद्वावहोरात्रावनध्यायः । गौतमस्तु स्वशब्देनाह(२) 'कार्तिक फाल्गुन्याषाढी पौर्णमासी' ति । (३)पौर्णमास्यनन्तरप्रतिपत्सु च शास्त्रान्तरवशादनध्यायः । यथा होशना:-पर्वणीतिहासवर्जितानां विद्यानामनध्याय' इति । 'प्रतिपत्सु न चिन्तये' दिति च । एवं चतुर्द शीमात्रस्य वर्जने शास्त्रान्तरं(४) मूलं मृग्यम् । तत्र याज्ञवल्क्या-- (५) पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुस्तके।' इति ॥ १ ॥ वैरमणे गुरुत्वष्टाक्य औपाकरण इति यहाः ॥ २ ॥ विरमणमुत्सर्जनं तदेव बैरमणम् । तस्मिन् वैरमणे । प्रथमान्तपाठे सतम्यर्थे प्रथमा । गुरुषु श्वशुरादिषु । संस्थितेविति प्रकरणादम्यते । १. मनु. स्मृ ४.११३. २. गौ. ध. १६. ३२. ३. पणिमास्यन्तरे प्रतिपत्त्सु च इतेि. ख. यु. ४. मूलम्' इति. नास्ति क. पुस्तके । मृग्यमिति नास्ति ख. पुस्तके ५. या स्मृ १. १४६. ऋतुसन्धिषु मुक्त्वा च श्राद्धिक प्रतिगृत्य च इत्यधिक पाठः ख. पुस्तके। आपस्तम्बधर्मसूत्रे [(प.३)क. १०. अष्टकैवाऽष्टाक्यं स्वार्थिकः पञ् । आदौ प्राप्ता वृद्धिर्भध्ये कृता । उपाकर- अमेवौपाकरणम् । एतेषु निमिसेषु भ्यहा अध्ययनरहिताः । तत्र शुरुषु मरणदिनमारभ्य ज्यहाः । इतरेषु पूर्वारपरास्तामश्च दिने नाधायीत। अन गौतमः-(१)तिलोऽष्टकास्त्रिरानमन्त्यामेकेऽभितो वार्षिक मिति । उपाकरणादूर्व प्रागुत्सर्जनात् यदध्ययन तद्वार्षिकम् । तदाभितस्तस्या. दावन्ते च यत्कर्म क्रियते तत्रापि त्रिरात्रमित्यर्थः । औशनसे च व्यक्त मुक्तम(२) उपाकर्मणि चोत्लर्गे यहमनध्याय' इति । मानवे च व्यक्तम्(३) उपाकर्मणि चोत्सर्गे त्रिरात्र क्षपणं स्मृतम् । इति ॥२॥ तथा सम्बन्धेषु ज्ञातिषु ॥ ३ ॥ ये सान्निष्टा ज्ञातयः भ्रातृतत्पुत्रपितृव्यादयः । तेम्वपि मृतेषु तथा ज्यहमनध्यायः । ब्रह्मचारिणो विधिरयम् । आशौचवतां तु यावदाशी. चमनध्यायः शास्त्रान्तरसिद्धः-- 'उभयत्र दशाहानि कुलस्यानं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥' इति । उभयत्र जनने मरणे च ॥३॥ मातरि पिताचार्य इति द्वादशाहाः ॥ ४ ॥ मात्रादिषु मृतेषु द्वादशाहमनध्यायः । अयं विधिहस्थानामपि । केचिदाशौचमपि तावन्तं कालमिच्छन्ति । नेति चयम् , अनध्यायप्र. करणात् ॥ ४॥ तेषु चोदकोपस्पर्शनं तावन्तं कालम् ॥ ५ ॥ मात्रादिध्वधिकं तावन्त कालमहरहस्नानमपि कार्यभ , न केवलमन- ध्याय:॥५॥ अनुशाविनां च परिवापनम् !॥६॥ अनु पश्चात् भूता जाता अनुभाविनः मृतापेक्षयाऽवरवयसः। तेषां परि- वापनमपि भवति केशानाम् । (५ कृत्यच' इति प्राप्तस्य णत्वस्य (६)'णे. १. गौ १६. ३०-४०. २. नेद वचनमिदानीमुपलभ्यमानायां पद्यामिकामौशनसस्मृतौ दृश्यते । ३ मनु. ४.११९. ५. "शिखामनु प्रवपन्त ऋथ्य" इति वचनम् ? तस्य बलीयस्त्वादित्याह"इति ख. पु. ६. पा. सू ८. ४. २२. उपसर्गस्थानिमित्तत. ( रेफषकाराभ्यां ) परस्याऽच उत्तर- स्य कृत्प्रत्ययगतस्य नकारस्य गत्वं स्यादिति सूत्रार्थः ।। अनध्यायाः ] उज्वलोपेते प्रथमः प्रश्नः । (१)र्विभाष' ति विकल्पः । अन्ये तु शावं दुःखमनुभवतां सर्वेषां परिवा. पनमिच्छन्ति । अपर आह-~अनुभाविन उदकाः । तेषां मरणे परिवापन- मिति ॥६॥ न सभावृत्ता वपेरनन्यत्र विहारादित्येके ॥७॥ विहारो यागदीक्षा । सतोऽन्यत्र न समावृत्ता वपेरनित्येके मन्यते । रथमतं तु वपरनेवेति ॥ ७॥ ता वपनस्याऽमङ्गलत्वं गुणविधिना परिहारंच वक्तुं ब्राह्मणमु. दाहरति- अथापि ब्राह्मणम्-रिक्तोवा एषोऽनपिहितो य- न्मुण्डस्तस्यैतदपिधान यच्छिखेति ॥ ८ ॥ रिक्तः अन्तःशून्यो घटादिः। सोऽनपिहित पिधानरहितो यादृशः तादृश एषः यन्मुण्डो नाम । तस्य रिक्तस्यापिधानमेतत् यच्छिखा नाम । अनेन चैतदर्शित-निषेधशास्त्रं सह शिखया वपनप्रतिषेधपरमिति ॥ ८॥ कथं तहि सत्रेषु शिखाया वपनम् १ (२)वचनलामथ्यादित्याह-- सत्रेषु तु वचनापनं शिखायाः ॥ ९ ॥ स्पष्टम् ॥९॥ आचार्य श्रीनहोरात्रानित्येके ॥१०॥ आचार्य संस्थिते श्रीनहोरात्रानध्ययनं वर्जयेदित्येक मन्यते । स्वपक्षस्तु द्वादशाहः पूर्वमुक्तः ॥ १०॥ श्रोत्रियसंस्थाचा(३)मपरिसंवत्सरायामेकाम् ॥ ११ ॥ श्रोत्रियं (४)वक्ष्यति । तस्य सस्थायामपरिपूर्णसंवत्सराया श्रुतायामेकां रात्रि- मेकमहोरात्रमध्ययनं वर्जयेत् । अन्न संस्थाश्रवणाहुदिन्यपि सैव १ पा. सू.८.४. ३. उपसर्गस्थानिमित्तात्परस्य, णिजन्ताद्विहितो यः कृत्प्रत्ययः तद्गतस्य नकारस्य णत्वं विकरुपेन स्यात् इति सूत्रार्थ. । २. ५६. पृष्ठ ५. टिप्पणी द्रष्टया । ३. उपरि संवत्सरायां इति क. पुस्तकेऽपपाठः । ४. आप. ध. २. ६. ४. सूत्रे । आप००८ आपस्तम्बधर्मसूत्रे निमित्तमनध्यायस्य ॥११॥ सब्रह्मचारिणीत्येके ।। १२ ।। एके तु सब्रह्मचारिणो मरण एवाऽनन्तरोक्तमनध्यायमिच्छन्ति, न तु श्री. त्रियमामान्यमरणे ॥ १२॥ श्रोत्रियाभ्यागमेऽधिजिगांसमानोऽधीयानो वाऽनुज्ञाप्याधीमीत ॥ १३ ।। श्रोत्रियेऽभ्यागते अध्येतुकामोऽधीयानश्च तमनुज्ञाप्याघीयीत ॥ १३ ॥ अध्यापयेवा ॥१४॥ अध्यापयितुकामोऽध्यापयन्वेति प्रकरणागम्यते । सोऽपि तमनु- झाप्याध्यापयदिति ॥ १४ ॥ गुरुसन्निधौ "चाधीहि भो" इत्युक्त्वाऽधायीत ॥ १५ ॥ धारणाध्ययनं पारायणाध्ययन वा कुर्वन् गुरौ सन्निहिते सति 'अधीहि भो' इत्युक्त्वाऽधीयीत ॥ १५॥ * अध्यापहा ॥ १६ ॥ अध्यापयन्नपि तत्सन्निधावेवमेवोक्त्वाऽध्यापयेत् ॥ १६ ॥ * उभयत उपसंग्रहणमधिजिगासमानस्थाधीत्य च ॥१७॥ उभयतः अध्ययनस्याऽदावन्ते व उपसंग्रहण कर्तव्यं यथाक्रम(१)मध्ये तुकामस्याऽऽदावधीत्यान्ते ॥ १७ ॥ * अधीयानेषु वा यत्राऽन्यो व्यवेयादेतमेव शब्दमुत्सृज्याऽधीपीत ॥ १८ ॥ बहुवचनमतन्त्रम् । अधीयानेषु च यत्राऽन्यो व्यवेयादन्तरा गच्छेद, तत्रा 'पयधीहि भो' इत्येतमेव शब्दमुत्सृज्य उच्चार्याऽधीचीत । प्रत्ये. कमुपदेशादेकवचनम् । अधीयीरन् ॥१८॥ श्वगर्दभनादास्सलावृष्येकसकोलूकशब्दास्सर्वे वादित शब्दा रोदनगीतसामशब्दाश्च ॥१९॥ शुनां गर्दभानां च बहूनां नादः । बहुवचनानिर्देशात् । सलाकी १. अध्येतुकामस्येत्यादि ड पुस्तक एवास्ति । * मनौ, २ ७३ इलोको द्रष्टव्यः । अनध्यायाः] उज्वलोपेते प्रथम प्रश्नः । वृकजातायवान्तरभेदः । क्रोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात्पुंसोऽपि ग्रहणम् । (१) इन्द्रो यतीन सालावृकेभ्य' इत्यादी दर्शनात् । सर्वत्रादि- स्वरो दीर्घः । स एवायं विकृतः प्रयुक्तः । एकसृकः एकचरा सृगालः । उलूको दिवाभीतः। एतेषां च शब्दाः । वादितानि वादिवाणि वीणावेणु- मृदङ्लादीनि । तेषां च सर्वे शब्दाः । रोदनशब्दादयश्च । एते श्रूयमाणा (२)अनध्यायस्थ हेतवः ॥ १९ ॥ शाखान्तरे च साम्नामनध्यायः ॥ २० ॥ वेदान्तरसकाशे(३)साम्नामनध्ययनम् । गीतिषु सामाख्या, तद्यो- गादिवचन इत्यन्ये ॥२०॥ सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् ॥ २१ ॥ आक्रोश(४)परिवादादिषु सर्वेषु शब्दकर्मसु अनध्यायः। यत्राध्ययनश- ब्देन ते छर्दयित्वा स्वप्नान्तम् ॥ २२ ॥ छईनं बमनम् । तरकृत्वा स्वप्नान्तं यावनाऽधीयीत ॥२२॥ सर्पिा प्राश्य ॥ २३ ॥ अथ वा सपिः प्राश्याऽधीयीत ॥२३॥ पूतिगन्धः ॥ २४ ॥ दुर्गन्ध उपलभ्यमानोऽनध्यायहेतुः ॥ २४ ॥ शुक्तञ्चाऽऽत्मसंयुक्तम् ॥ २५ ॥ यत्पक्वं कालपाकेनाऽम्लं जातं तच्छुक्तम् । तद्यावदात्मसंयुक्तं स्वोदर. स्थमजीर्ण, यावत्तदनुगुण उद्धारस्तावदनध्यायहेतुः ॥ २५ ॥ प्रदोषे च भुक्त्वा नाऽधीयीत ॥ २६ ॥ वेनाऽधीत्येव भुञ्जीत ॥ २६ ॥ प्रोदकयोश्च पाण्योः ॥ २७ ॥ भुक्त्वेत्येव । भुक्त्वा यावनोदको पाणी आदी तावनाऽधीयर्यात । कोचेत् भुक्त्वेति नानुवर्तयन्ति ॥ २७ ॥ २ या. स्मृतौ १. १४८-१५१. इलोका द्रष्टव्याः । ३. साम नाऽध्येयम् । इति. ख. पु. ४. परिहासादिषु. इति. क. पु. . आपस्तम्बधर्मसूत्रे [(५.३.)क,११. प्रेतसंक्लसं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः ॥२८॥ यो मृतोऽसपिण्डीकृतस्स प्रेतः । तदुदेशेन दत्तमन्नं भुक्त्वा सम्र. दोषमहर्नाऽधीयीत । प्रदोषाढू न दोषः । अत्र मनुः- (१)यावदकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । विषस्य विदुषो देहे तावद्रह्म न कीर्तयेत् ॥ इति ॥२८॥ आ च विपाकात् ॥ २९ ॥ यदि तावता कालेज तदा पकं जीर्ण न भवति, तत आविपाकात् तस्य नाऽधीयीत ॥ २९ ॥ अश्राद्धेन तु पर्यवदध्यात् ॥ ३० ॥ जीर्णे अजीर्णे च तस्मिन् अश्राद्धेनाऽनेन पर्यवदध्यात् तस्योपर्यश्राद्धमनं भुञ्जीतेत्युक्तं भवति । केचित् अत्र 'अश्राद्धेने' ति वचनात् पूर्वत्रापि प्रेतानमिति श्राद्धमात्र विवक्षितं मन्यन्ते ॥ ३० ॥ ॥ इत्यापस्तम्बधर्मसूत्रे तद्वत्तायुज्वलाया च दशमी कण्डिका ॥ काण्डोपाकरणे चाऽऽमातृकस्य ॥१॥ काण्डोपाकरणं काण्डव्रतादेशनम् । तस्मिन्नहनि अमातृकस्यानं भुक्त्वा सप्रदोषमहरनध्यायः। अपर आह-भुक्त्वेति नाऽनुवर्तते । यथाचोत्तरत्र भुक्त्वानहणम् । काण्डोपाकरणे अमातृकस्य माणवकस्य सप्रदोषम- हरनध्यायः। एतेनोत्तर व्याख्यातम् ॥१॥ काण्डसमापने चाऽपितृकत्य ॥२॥ काण्डसमापनं व्रतविसर्गः ॥२॥ मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ॥३॥ ये मनुष्या भूत्वा प्रकृष्टेन तपसा देवास्सम्पन्नास्ते मनुष्यप्रकृतयो (२)नन्दिकुबेरादयः । तेषां यशा तत्प्रीत्यर्थ ब्राह्मणभोजनम्, तत्र भुक्त्वा २. 'नन्दीश्वरशरकुमारादयः' इति पाठान्तरम् । १.मनु स्मृ ४. १११. अनुध्यायाः 1 उज्वलोपेते प्रथमः प्रशनः । सप्रदोषमहरनध्याय इत्येके भन्यन्ते । मनुश्यमुखेन देवेश्विज्यमाने. स्वित्यन्ये॥३॥ पर्युषितैस्तण्डुलैराममांसेन च नाऽनध्यायः ॥ ४ ॥ 'प्रेतसंक्लतं चाऽन्न (१०,२८)मित्यस्यापवादः। पर्युषिता राज्यन्तारताः यः प्रतिगृहीताः, तेषु तण्डुलेवध पक्त्वा भुज्यमानेषु नानध्यायः। तथा आममांसेन तदर्भक्षितेनापि नानध्यायः पर्युषितेनेत्येके । 'पर्युषितै' रिति वचनात्तदहक्षितैः सप्रदोषमहरनध्यायः॥४॥ तथौषधिवनस्पतिमूलफलैः॥५॥ ओषधिग्रहणेन वीरुधोऽपि गृह्यन्ते । वनस्पतिग्रहणेन वृक्षमात्रम् । तेषां मूलै. सूरणकन्दादिभिः फलैश्चाऽनादिभिः पक्कैरपक्कैश्च तदहभैक्षितैरपि नानध्यायः॥५॥ यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीपीत ॥ ६॥ यस्मिनहनि यत्काण्डमुपाकृतं न तत्तदहरधीयीत । तथा श्रापण्यां पौर्णमा- स्थामुपाकृत्य प्रशस्तेऽहरन्तरे यस्य काण्डस्यानुवाक्यमध्ये तुमा. रम्भ कुर्वीत न तत्तदहरधीयीत । अहरित्यहोरात्रोपलक्षणम् ॥ ६ ॥ उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ॥ ७॥ अनेकवेदाध्यायी यधेकस्य वेदस्य पारायणं कुरुते तदा तस्य पारा- यणस्य (१)ये उपाकरणोत्सर्जने, तयोः कृतयोस्ता विद्या तदहर्नाऽधीयीत । एतदेव झापकं पारायणस्याऽप्युपाकरणोत्सर्जने भवत इति । तां विद्या मिति वचनाद्विद्यान्तराध्ययने न दोषः॥७॥ वायुर्घोषवान् भूमौ तृणसंवाहो वर्षति वा पत्र धारा प्रवत् ॥ ८॥ घोषवान् कर्णश्चयः । भूमाधवस्थितानि तृणानि संवाहयति उत्क्षिप्य गमयतीति तृणसंवाहः । वर्षति वा (२)मेघे धाराः प्रबहे विक्षिपेत् । यत्र देशे एवंविधो वायुस्तत्र तावन्तं कालं नाऽधीयीत । अत्र मनुः-- (३) कर्णभवेऽनिले रात्रौ दिवा पांसुसमूहने" ॥ इति ॥ ८ ॥ १. उपाकरणोत्सर्जनयोः कृतयोः, इति ड. पु. २. देवे. इति क. पु. ३. म, स्मृ. २. १०२ आपस्तम्वधर्मसूत्रे [(प.३.)क. ११. उत्तरे द्वे सूने निगदलिद्धे- (१)ग्रामारण्ययोश्च सन्धी महापथे च चिोष्य च समध्ययनं तदहः ॥ ९॥ यदा(२) सहाऽधीयानाः कारणवशाद्विमवसेयुः । केचिच्चाचार्येण वा सङ्गतास्तदा समध्ययनं सहाऽधीयमानं प्रदेश तदह धीचीत । विप्रो. षितानां पदहः पुनर्मेलनं तदहन धीयीतेत्यन्ये ॥ ९ ॥ स्वैरिकर्मसु च ॥१०॥ नाधायीतेत्येव ॥१०॥ अत्रोदाहरणम्- यथाहस्तप्रक्षालनोत्सादनानुलेखणानीति ॥ ११ ॥ पदमाकरिमकम, अपपाठो वा ॥ ११ ॥ तावन्तं कालं नाऽधीयीताऽध्यापयेद्वा ॥ १२ ॥ तेषु स्वैरिकर्मसु ताबन्त कालमध्ययनमध्यापनश्च वर्जयेत् ॥ १२ ॥ सन्ध्योः ॥ १३ ॥ सज्योतिषोऽज्योतिपोऽदर्शनात् उभे सन्ध्ये। तयोस्तावन्तं कालं नाधीयौताध्यापयद्वा । एवमुत्तरत्राप्यनुवृत्तिः ॥ १३ ॥ उत्तरे द्वे सूत्रे निगदसिद्ध- तथा वृक्षमारूढोऽसु चावगाढो नक्तं चापावृते॥१४॥ विवृतद्वारमपावृतम् । तत्र नक्तं माधीयीत ॥ १४॥ दिवा च पिहिते ॥ १५ ॥ संवृतद्वार पिहितम् । तत्र दिवा नाधीयीत ॥ १५ ॥ अविहितमनुवाकाध्ययनमाषाडवासन्तिकयोः ॥१६॥ वासन्तिको वसन्तोत्सवः । स च चैत्रमालि शुक्लत्रयोदश्यां भवति । आषाढशब्दनापि तस्मिन्माले क्रियमाणस्तादृशः कश्चिदिन्द्रोत्सवादि- विवक्षितः। तयोस्तदहरनुवाकाध्ययनमविहितम् । अनुवाकग्रहणान्न्यू- ने न दोषः। १. इद ११ शं च सूत्रं त्रिधा विच्छिन्न ड, पु. २. सहाधीयमानेषु केचित् इति. ख. पु. अनध्यायाः उज्वलोपेसे प्रथमः प्रश्नः । अपर आह-अनुवाकग्रहणान्मन्त्रब्राह्मणयोरेचे प्रतिषेधः, नाङ्गाना. मिति ॥ १६॥ नित्यप्रश्नस्य चाविधिना ॥ १७ ॥ नित्य प्रश्नाध्ययनं यत्र स नित्यप्रश्नो ब्रह्मयज्ञः। तस्य चाविधिना . क्ष्यमाणेन प्रकारेण विनाऽनुवाकाध्ययनमविहितम् । यद्यपि नित्यं ब्रह्म यहाध्ययनं तथापि केनचिदप्यङ्गेन विना न कर्तव्यम् । तेन विस्मृत्य प्रातराशे कृते प्रायश्चित्तमेव न ब्रह्मयज्ञः। मनु:- 'स्नातकनतलापे च प्रायाश्चत्तमभाजनम् । इति ॥ १७॥ तस्य विधिः ॥१८॥ तस्य नित्यप्रश्नस्य विविवक्ष्यते ॥ १८ ॥ अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे ऽधीयात यथाध्यायमुत्सृजन्याचा ॥ २९ ॥ अकृतदिवाभोजन उदकलमीपं गत्वा प्रयतः म्नानमार्जनादिशुद्धः शुचौ देशे प्राच्यासुदीच्यां वा दिश्यच्छदिर्दशेऽधीयति । यथाध्यायं यथा पा. उमनुषङ्गरहितमुत्सृजन् आदित आरभ्य प्रथमादिश्वहस्सु(१) अधीयीत द्वितीयादिषुत्सृज्य ततः परमधीयीत । वाचा उचरित्यर्थः ॥ १९ ॥ मनसा चाऽध्याये॥२०॥ अनध्याये च मनसाऽधीयीत नित्यस्वाध्यायम् ॥२०॥ विधुति चाऽभ्यप्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहीरे च मानसं परिचक्षते ॥ २१ ॥ विद्युति अभ्यायामविरतायाम् । स्तनयित्नौ चाऽभ्यने । अप्रायत्ये आ. त्मनोऽशुचिभावे । प्रेताचे च भुक्के । नीहारे च नीहारो हिमानी तस्मिश्च वर्तमाने । मानसमनन्तरोक्तमध्ययनं परिचक्षते वर्जयन्ति ॥ २१ ॥ श्राद्धभोजन एचैके ॥ २२ ॥ एके त्वाचार्याः श्राद्धभोजन एव मानसं परिचक्षते, न विद्युदादिषु॥२२॥ विद्युत्स्तनयित्नुर्वृष्टिश्चापतौ(२) यत्र सन्निपते- युस्यहमनध्यायः॥ २३॥ १. अधीतं यत् तत् इति ड. पु. २. “यत्र" इति नास्ति क. पु. आपस्तम्बधर्मसूत्रे [ (प.३)क. ११. अपलौ यस्मिन् देशे यो वर्शकाल तोऽन्यस्तत्रापर्तुः । तत्र यदि विधुदादयस्सनिपतेयुः समुदितास्स्युः तदा त्र्यहमनध्यायः ॥ २३ ॥ यावद्भूमिव्युदकत्येके ॥ २४ ॥ यावता कालेन भूमि विगतोदका भवति तावन्तं कालमनध्याय इत्येके अन्यन्ते ॥२४॥ एकेन द्वाभ्यां वैतेषामाकालम् ॥ २५ ॥ एतेषां विद्युदादीनां मध्ये एकेन द्वाभ्यां वा योगे आकालमनध्यायः । अ. परेधुरा तस्य कालस्य प्राप्तरित्यर्थः ॥ २५ ॥ सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्का यामग्न्युत्पाते च सर्वासा विद्याना सार्वकालिकमाकालम् ॥२६॥ 'सूर्याचन्द्रप्रसो' रिति वचनं बृहस्पत्यादिनिवृत्त्यर्थम् । भूमिचले भू. कम्पे । अपस्वाने निर्धाते । उल्कामामुल्कापाते । अग्न्युत्पाते(१) प्रामादिदा हे । एतेषु निमित्तषु(२) सर्वेषु सर्वासां विद्यानाम्-- (३)अङ्गानि वेदाश्चत्वारो भीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या हाताश्चतुर्दश ॥ इत्युक्तानाम् । सार्वकालि कमृत्तौ चापों चाऽऽकालमनध्यायः। अत्र 'सर्वासामिति वचनादन्यत्र वेदानामेव प्रतिषेधः ! अङ्गानामपीत्यन्ये ॥ १६ ॥ अभ्रं चापता सूर्याचन्द्रमसो परिवेष इन्द्रधनुः प्रतिसूर्यमत्स्यश्च वाते पूतिगन्धे नीहारे च सर्वध्वेतेषु तावत्कालम् ॥२७॥ अपावभ्रं दृश्यमानं यावत् दृश्यते तावत्कालमनध्याय 1 एवं परिवे. पादिवपि योज्यम् । वृहस्पत्यादिपरिवषे न दोषः । इन्द्रधनुः प्रसिद्धम् । सूर्यसमीपे तदाकृति. प्रतिसूर्यः । मत्स्यः पुच्छवनः १. गृहादिदाहे इति ग. यु २. सर्वेषु इति नास्ति. ख. भ. पु ३. विष्णु पु. अङ्गानि शिक्षाव्याकरणछन्दोनिशक्तज्योतिषश्रौत्रसूत्राणि, चत्वारो वेदाः, ऋगादयः प्रसिद्धा', मीमांसा पूर्वमीमांसा, उत्तरमीमांसा च, न्यायविस्तरः गौतम- "प्रणीतमावाक्षक्याख्यं न्यायशास्त्रम्, वैशेषिकशास्त्रं च, पुराण मरस्यादिपुराणानि, मन्बा दिप्रणीतानि धर्मशास्त्राणि च विद्यापद्वाच्यानीत्यर्थः । अनध्यायाः] उज्वलोपेते प्रथमः प्रश्नः । त्राम् । समाहारहून्दू छान्दसो लिङ्गव्यत्ययः । सर्वेष्वेतेषु वाता- दिषु च त्रिषु तावत्कालमनध्यायः । वाते घोषधति । पूतिगन्धे दुर्गन्धे। नीहारे हिमान्याम् । वातादिग्रहण पूर्वोक्तानां श्वगर्दभादीनामुपलक्षणा. र्थम् । पुनरिह वचन तावत्कालमिति विधातुम् । अत्रैव श्वगर्दभादिग्रहणे कर्तव्ये पूर्वत्र पाठस्य चिन्त्यं प्रयोजनम् ॥ २७ ॥ मुहूर्त विरते वाते ॥ २८॥ वाते घोषवति विरतेऽपि मुहुर्तमात्रमनध्यायः ! द्वे नाडिके मुहूर्तम्।।२८॥ सलावृक्यामेकमृक इति खप्नपर्यन्तम् ।। २९ ।। (१) तावत्काल'मित्यस्याऽपवादोऽयम् । सलादृश्येकसृकशब्दो व्याख्यातौ ॥२९॥ नक्तं चारण्येऽनग्नावहिरण्ये वा ॥ ३० ॥ रात्रावाग्निवर्जिते हिरण्यवर्जिते चारण्ये नाधीयात ।। ३० ॥ अननूक्तं चाऽपत्तौ छन्दसो नाधीशीत ॥ ३१ ॥ उत्सर्जनाध्वमुपाकरणादगिपर्तुः तत्र छन्दसोऽननूक्तमंशमपूर्व नाऽधीयर्यात ! ग्रहणाध्ययनमपतौं न कर्तव्यम् । यद्यपि(२)तभ्यां पौर्ण- मास्यां रोहिण्यां वा विरमे' दित्युक्तम, तथापि कियन्तं कालं तद्विर- रमणम् ? कस्माद्वाऽध्ययनम् ? इत्यपेक्षायामिदमुच्यते तावन्तं कालं ग्रहणाध्ययन न कर्तव्यमिति । धारणाध्ययने न दोषः। तथा 'छन्दस' इति वचनादङ्गानां ग्रहणाध्ययने न दोषः॥३१॥ प्रदोषे च ॥ ३२॥ प्रदोषे चाऽननूक्तमृतामपि नाधीयोत । (३) मासं प्रदोषे नाधीयीते' स्येतत्तु धारणाध्ययनस्यापि प्रतिषेधार्थम् । अपर आह-यस्यां रात्री द्वादशी त्रयोदशी च मिश्रीभवतः, तस्यां प्रदोषे नाधीयोतानूक्तमननुः तंच, ऋतावपतौ च । एष आचार इति ॥ ३२ ॥ सार्वकालिकमानातम् ॥ ३३ ॥ आम्नातमधीतं तत्सार्वकालिकमपौ प्रदोषे व सर्वस्मिन्कालेऽध्येतव्यम् ३३ यथोक्तमन्यदतः परिषत्सु ॥ ३४ ।। 1 १. आप.ध.१.११.२७. २.आप.ध,१.९.२. ३. आप.ध.१.९.१. आप०ध० ९ आपस्तम्बधर्मसूत्रे [(प.३.)क.११. अत एतस्मादनध्यायप्रकरणोक्तादन्यदनध्यानिमित्तम् । परिषरसु. मानवादिधर्मशास्त्रेषु यथोक्तं (१)तथा द्रष्टव्यम् । तत्र वासेष्ठः (२) दिग्दाहपर्वतप्रपातेपलरुधिरपांमुर्वेषवाकालिक' मिति । यमः- (३) श्लेष्मातकस्य शल्मल्या मधूकस्य तथाप्यधः । कदाचिदपि नाध्येयं कोविदारकपित्थयो।' सङ्कामोद्यानदेवतासमीपेषु नाधीयीतेति ॥ ३४॥ }} इत्यापस्तम्बधर्मसत्रवृत्तावुज्वलायामेकादशी कण्डिका ।। इति चापस्तम्वधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने तृतीयः पटलः ॥ ३ ॥ १. तथा इति नास्ति. क. पु. २ व. स्मृ. १३ ८. दिग्नादपर्वतनादकम्पप्रपातेषु, इति मुद्रितपुस्तकपाठः । निमित्तप्रादुर्भावादारभ्याऽन्येार्यावत् स एव कालः स आकालः । तत्र भवमाकालिकम् । ३. मुद्रितयमस्मृतौ बृहद्यमस्मृतौ बा नेदं वचनमुपलभ्यते । अथ चतुर्थः पटलः ॥ तपः स्वाध्याय इति ब्राह्मणम् ॥१॥ योऽयं नित्यस्वाध्यायस्तत्तपः कृच्छ्रातिकृच्छूचान्द्रायणादिलक्षणं तपो यावरफलं साधयति तावत्लाधयतीत्यर्थः॥१॥ तत्र श्रूयते(१)स यदि तिष्ठन्नासीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति ॥२॥ तत्रैव ब्राह्मणे "स यदि तिष्ठन्नासीन' इत्यापरकल्पः श्रूयते । तत्र (२) दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्याय' मित्यादिमुं. ख्यः कल्पो(३) ब्राह्मण एवोक्तः । इह पुनरासीनवचनं यथाकथञ्चिदा. सनार्थम् । सर्वथाऽप्यधीयानस्तप एव तत्तप्यत इति ब्राह्मणार्थः । मनुरप्याह- (४)आहैव स नखानेभ्यः परमं तप्यते तपः। यस्त्रग्यपि विजोऽधीते स्वाध्याय शक्तिनोऽन्वहम् ' इति । सम्बोति स्वरं दर्शयति ॥२॥ एवं कर्तुनियमो नाऽऽपद्यतीवाऽऽदरणीय इत्युक्त्वा कालेऽप्याह-- अथापि वाजसनेयिब्राह्मणम्(५)ब्रह्मयज्ञोह वा एष सत्स्वा- १.ते. आ. २. १२. अत्र सूत्रे ब्राह्मणवाक्यानुपूर्वी योपात्ता सा क्वचित् ब्राह्मणे नोपल भ्यते । किन्तु एवमनुमीयते-तैत्तिरीयारण्यकद्वितीयप्रपाठकद्वादशानुवाकगतं "उत तिष्ठन्नुत ब्रजन्नुतासीन उत शयानोऽधीतैव स्वाध्यायम्" इत्यंशं तप एव तत् तप्यते तपो हि स्वाध्या- यः' इति तत्रैव प्रयोदशानुवाकगतमश दाऽऽदायैकीकृत्य सूत्रेऽनूदितवान् सूत्रकार इति । २. तै. आ. २.१११ ३. तैत्तिरीयारण्यके स्वाध्यायब्राह्मण इत्यर्थः । ४. मनु. २. १६५. “ यदि ह वा अप्यभ्यतोऽलंकृतस्सुहितस्सुख शयने शयान. स्वाध्यायमधीत आहेव स नखाग्रेभ्यस्तप्यते य एवं विद्वान् स्वाध्यायमचीते, तस्मात् स्वा ध्यायोऽध्येतव्य." ( मा शत. ब्रा ११. ५. ३.) इति माध्यान्दनशतपथब्राह्मणवाक्यमू- लेयं मानवी स्मृतिरिति भाति । ५. इदानीमुपलभ्यमानमाध्यन्दिनशतपथब्राह्मणपंक्तिस्वियम्-"तस्य वा एतस्य ब्रह्म यक्षस्य चत्वारो वषट्काराः यद्वातो वाति यद्विद्योतते, यत् स्तन्यति यदवस्फूर्जति तस्मादेव- विद्वाते चाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामछम्बट्काराय" इति । आपस्तम्ब धर्मखन्ने [(प.४.)क.१२. ध्यायस्तस्यैतो वषट्कारा यत्स्तनयति यद्विद्योतते पदधस्फूर्जति यछातो वायति । तस्मात् स्तन- यति विद्योतमानेऽवस्फूर्जति चाते वा वाय- त्यधीयीतब वषट्काराणामच्छम्ब. दकारायेति ॥३॥ अथापि अपि च स्वाध्यायो नाम य एष ब्रह्मयज्ञ ब्रह्म वेदः तत्साधनो यागः। यथा दर्शपूर्णमासादयः पुरोडाशादिसाधना। हवैशन्दो प्रसिद्धिं द्योतय. तः। तस्य यज्ञस्यैते वक्ष्यमाणाः स्तनयित्वादयो वषट्काराः वषटकारस्थानी या। बहुवचननिर्देशातू (१) वषट्कारानुवषट्कारस्वाहाकारास्सर्वे प्रदा नार्था गृह्यन्ते । (२)स्तनितं मेघशब्दः। विद्योतनं विद्युझ्यापारः। अवस्फूर्जनम शनिपातः । तत्र 'अवस्फूर्जथुर्लिङ्ग मिति दर्शनात् । 'वायती' ति 'ओवै शोषण' इत्यस्य रूपम् । यथा आर्द्रप्रदेशश्शुष्को भवति तथा(३) वाती. त्यर्थः । यस्मादेते वषट्काराः तस्मात् स्तननादिश्वनध्यायनिमित्तेषु सत्स्वध्यधीयोतक । न पुनरनध्याय इति नाधीयीत । किमर्थम् ? वषट्- काराणामेतेषामच्छम्बट्काराय अव्यर्थत्वाय । अन्यथा एते वषट्कारा ध्यारस्युः । ततश्च(४) यथा होत्रा वषट्कृते अध्वर्युन जुहुयात् ताह. गेच तत्त्यात ॥३॥ तस्य शाखान्तरे वाक्यसमाप्तिः॥४॥ तस्य वाजसनेयित्राह्मणस्य ! शाखान्तरे वाक्यसमाप्तिर्भवति, (५)तावति पर्यवसानम् ॥ ४॥ १. वषट्कारः सर्वत्र यागादौ हवि प्रक्षेपात् पूर्व हवि.प्रक्षेपार्थमेव पठ्यमानया. ज्यायाः अन्ते पठ्यमानः “यौषट्" इति शब्दः । सोमयागे तत्तदूग्रहहोमानन्तर “सोम- स्थाग्ने वीहि३ वौषट्" इति द्वितीयवारं पठ्यमानोऽनुवषट्कारः। स्वाहाकारस्तु प्रसिद्ध. । २. स्तनन इति. न. ग. पु. ३. वायतीत्यर्थः, इति क. पु. ४. दर्शपूर्णमासादियागेषु सर्वत्र हविःप्रदानसमये "अमुष्मा अनुबहि" इति प्रैषानन्तर पुरोनुवाश्यामनूच्याऽऽश्राव्य प्रत्याश्रन्य याज्यामुक्त्वा वषटते जुहोति" इति वचनात् वषट्कारानन्तर होमो विहितः। तत्र वषट्कारानन्तर होमाकरणे यादृशो दोषस्तादृशस्स्या- दित्यर्थः। ५. तावतीति. नास्ति ख.पु. नित्यस्वाध्यायाः ] उज्वलोप्ते प्रथमः प्रश्नः । सदेव (१)शाखान्तरं पठति- अथ यदि वा बातो बाधास्तनयेहा विद्योत्तेत वाऽवस्फू- जैका वर्चमेकं वा यजुरेकं वा सामाऽभिव्याहरेभूर्भु- वस्सुवस्सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो- हैवाऽस्यैतदहस्स्वाध्याय उपात्तो भवति ॥ ६ ॥ अन्ते इतिशब्दोऽध्याहार्यः । वातादिषु सत्सु एकामृचमधीयति । प्राप्त प्रदेशे। यजु(२)र्वेदाध्ययन एकं यजुः । साम(३)वेदाध्ययन एक साम । सर्वेषु वा वेदेषु 'भूर्भुवः सुक रित्यादिकं यजरभिव्याहरेत् , न पुनर्य- थापूर्व प्रश्नमात्रम् । तेनैव तावतवास्याऽध्येतुः तदहः तस्मिनहनि स्वाध्याय उपात्तो भवति(४) अधीतो भवतीति यावत् । केचितु 'भूर्भुवः सुव' रित्या. दिक ब्राह्मणभागाध्ययनविषयं मन्यन्ते, न सार्वत्रिकम् ॥५॥ कस्मात् पुनर्वजिसनेयिब्राह्मणस्योदाहते शाखान्तरे वाक्यसमा- तिराश्रीयते न पुनर्यथाश्रुतमा गृद्यते ? तत्राह- एवं सत्यार्यसमयेनाऽविप्रतिषिद्धम् ॥ ६ ॥ एवं सति वाक्यपरिसमाप्तावाश्रीयमाणायामार्यसमयेन आर्याः शिष्टा मन्वादयः तेषां समयो व्यवस्था, तेन अविप्रतिषिद्ध भवति । इतरथा विप्रतिषिद्धं स्यात् ॥६॥ कथम्? अध्यायानध्यायं युपदिशन्ति । तदनर्थकं स्याद्वाज- सनेयिब्राह्मणं चेदवेक्षेत ॥ ७ ॥ आर्या हि अध्यायमनध्याय चोपदिशन्ति । तदुपदेशनमनर्थकं स्यात् यदि वाजसनेयिब्राह्मणं यथाश्रुतमवेक्षताऽध्येता ॥७॥ ननु-अनर्थकमेवेदमस्तु, श्रुतिविरोधात् । तत्राह- आर्थसमयो ह्यगृह्यमानकारणः ॥८॥ योऽयमध्यायानध्यायविषय आर्यसमयः न तत्र किश्चित्कारणं गृह्यते । यथा(५) वैसर्जनहामीयं वासोऽध्वयंवे ददाती' त्यागृह्यमाण १ किमिदं शाखान्तरमिति न ज्ञायते । २, ३. वेदाध्यायी इति क. पु. ४. स्वीकृतो भवति अधीतो भवतीत्यर्थ , इति. ख. पु ५. सोमयागे अग्नीषोमीयपश्वनुष्ठानकाले तदर्थ शालामुखीयादग्ने कचिदशमुद्धस्य आपस्तम्बधर्मसूत्रे [(प..४)क. १२. कारणचार्यसमयः श्रुत्यनुमानद्वारे प्रमाणम् । अतो वाक्यपरिसमा. शिरेष युक्ता । एवं हि वाजसनेयिब्राह्मणस्यापि नात्यन्तबाधः । अनध्या योपदेशस्यापि प्रभूताध्ययनविषयतयाऽर्थवत्वमिति। सूत्रे 'अगृहमान कारण' इति णत्वाभावश्छान्दसः ॥८॥ का पुनरसौ स्मृतिः ? या ब्रह्मयोऽप्यनध्यायमुपदिशति । मानवे तावद्विपर्ययः श्यते- (१) नेत्य के नास्स्यनध्यायो ब्रह्मसनं हि वत्स्मृतम् । इति । सामान्येनानध्यायोपदेशस्तु ब्रह्मयज्ञादन्यत्र चरितार्थः । तस्माता- दृशी स्मृति मग्या । एवं तहग्निहोत्रादिष्वपि मन्त्राणामनध्याय प्राप्नोति । नेत्याह-- विद्यां प्रत्याध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ॥ ९ ॥ विधा वेदाध्ययनम् । तां प्रत्यनध्यायः श्रूयते । न पुनमन्त्रागा कर्मयोगे । हेतुः परिभाषायामुक्तो(२)न्तरत्वादिति । अर्थान्तरं हि कर्मणि प्रयोगो मन्त्राणाम् (३)न पुनर्ग्रहणाध्ययनम् ।पारायणाध्ययनमध्येऽनध्यायागमो भवति वा न वेति चिन्त्यम् । एव श्रीरुद्रादिजपेऽपि ॥९॥ कथं पुनरायलमयः प्रमाणम् ? यावता न तेषामतीन्द्रियेऽर्थे ज्ञान सम्भवति । तन्नाह- ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठा: प्रयोगादनुमीयन्ते ॥ १० ॥ विधीयत्त इति विधयः कर्माणि । ते सर्व स्मार्ता अपि ब्राह्मणवे. तस्य उत्तरवदिस्थाहवनीयकुण्डे स्थापनार्थ अध्वयों गच्छति तं यजमानस्तत्पत्नीपुत्राद. योऽनुगच्छेयुः । गच्छतस्तानहतेन दीर्घतमेन वस्त्रेणोपच्छाद्य सर्वेष्वाहवनीयदेश प्राप्तेषु तत्र तमग्नि प्रतिष्ठाप्य, आच्छादनवनान्तं स्वग्दण्डे बच्चाऽऽज्येन जुहोति । ते वैसर्जनहोमा उच्यन्ते । तच्च वासः अध्जयवे दद्यात् इति प्रकृतवाक्यार्थ । स्मृतेरस्या लोभादिमूलकत्व. मापायातएवाप्रामाण्यमुक्त शबरस्वामिना । कुमारस्वामिना तु एव सति सर्वत्राऽनाश्वासप्र- सङ्गमापाद्य मन्वादिस्मृतिवत् प्रामाण्यमेवाङ्गीकृतम् । १. म. स्मृ. २. १०६. ब्रह्मसत्रं सततप्रवृत्तं सत्रम् , यथा सहसूसंवत्सरादिक सत्रं न कदाचिच्छिद्यते तद्वदिद नित्याध्ययनमित्यर्थः । ३. अनुष्ठेयार्थप्रकाशकतया इत्यधिक ख. ग, पु. २.आप.५ १.४०. पञ्चमहायज्ञाः] उज्वलोपेते प्रथमः प्रश्नः। योक्ताः। नन्विदानी ब्राह्मणानि नोपलभ्यन्ते । सत्यम्; तेषामुत्सन्नाः पाठा', अध्येतृदौर्बल्यात् । कथं तर्हि तेषामस्तित्वम् ? प्रयोगादनुमीयन्ते । प्रयोगः स्मृतिनिबन्धनमनुष्ठानं च । तस्माद्राह्मणान्यनुमीयन्ते मन्वादिभिर. पलब्धानीति । (१) कथमन्यथा स्मरेयुरनुतिष्ठयुर्वा । सम्भवति च तेषां वेदसयोगः॥१०॥ अथ प्रसङ्गादपस्मृतिरुच्यते- पत्र तु प्रीत्युपलब्धितः प्रवृत्तिन तत्र शास्त्रमस्ति ॥११॥ यत्र(२)पितृभ्यसलुनामातुलसुतापरिणयनादौ । प्रीत्युपलब्धितः प्रवृत्तिन तत्रोत्लनपाठं शास्त्रमनुमीयते, प्रातरेव प्रवृत्तिहेतोः लम्भवात् ॥ ११ ॥ तदनुवर्तमानो नरकाय राध्यति ॥ १२ ॥ तद्विधानमनुतिष्टनरकायैव राध्यति कल्पते ॥ १२ ॥ अथ ब्राह्मणोक्ता विधयः ॥ १३॥ एवं स्मृत्याचारप्राप्तानां श्रुतिमूलत्वमुक्तम् । (३) अथ प्रत्यक्षबाह्मणोक्ता एव केचिद्विधयो व्याख्यायन्ते तेषामपि स्मातेध्वनुप्रवेशार्थम् । तेन तद. तिक्रसे स्मातातिकमनिमित्तमेव प्रायश्चित्तं भवति ॥ १३ ॥ तेषां (४)महायज्ञा महासत्राणीति च संस्तुतिः ॥१४॥ तेषां वश्यमाणानां महायज्ञा इति संस्तुतिः स्वाध्यायब्राह्मगे । महासत्रा- गीति च संस्तुतिर्भवति बृहदारण्यकादौ । संस्तुतिग्रहणेन संस्तुतिमात्र मिदं न नामधेय(५) धर्मातिदेशार्थमिति दर्शयति । तेन महायज्ञेषु सोम १. कथमपरथा इति ख.पु. २. 'पितृध्वसृसुता' इति नास्ति ख. ग. पु. ३ अथेदा! इति ख. पु. ४ पञ्चव महायज्ञाः तान्येव महासत्राणि (श. बा. ११. ५.६.१ ) इति शतपथे। ५. कुण्डपायिनामयनाख्ये सवत्सरसाध्ये सत्रविशेष "मासमग्निहोत्रं जुहोतीति" श्रुतोऽग्निहोत्र शब्दस्तत्रत्यस्य कर्मविशेषस्य गोण्या वृत्या नामधेय सन् प्रसिद्धाग्नि- धर्मातिदेशक इत्युक्तं पूर्वमीमासायां सप्तमतृतीये । एव च क्वचित् नामत्वेनाभिधावृत्त्या प्रयुज्यमानस्य शब्दस्य प्रकरणान्तरेऽन्यत्र कर्मभामतया यदि श्रवणं, तदा न तन्त्र कर्मान्तरेऽपि तस्य शक्तिरङ्गीक्रियतेऽनेकार्थतादोषभिया । किन्तु प्रसिद्धतादृशकर्मनिष्ठगुणसमान गुणवत्वरूपां गौणी वृत्तिमाश्रित्य तबलात् तदीयधर्मातिदेशक. इति स्थितम् । प्रकृते तु न तथा । किन्तु स्तुतिमात्रमिति । ७२ आपस्तम्बधर्मसूत्रे [(प.४)क. १३. यागेधु थे धर्माः 'न ज्येष्टं मातरमतीत्य सोमेन यष्टव्य मित्यादया, ये च महासत्रस्य गवामयनस्य धर्मा(१) इष्टप्रथमयज्ञानामधिकार' इत्या. दया उभयेऽपि ते वक्ष्यमाणेषु पञ्चमहायज्ञेषु न भवन्ति ॥ १४ ॥ के पुनस्ते ? तानाह- (२)अहरहभूतबलिमनुष्येभ्यो यथाशक्ति दानम् ॥ १५॥ वैश्वदेवे वक्ष्यमाणेन बलिहरणप्रकारेण भूतेभ्योऽहरहभूतबलियः, एष भूतयज्ञः ! मनुष्येभ्यश्च यथाशक्ति दान कर्तव्यम् । एष मनुष्ययक्षः ॥१५॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वादशी कण्डिका ॥ देवेभ्यः स्वाहाकार आ काष्ठात् पितृभ्यः स्वधाकार ओदपात्रात् स्वाध्याय इति ॥ १ ॥ देवेभ्यः स्वाहाकारेण प्रदानम् आकाष्ठात् अशनीयाभावे काष्ठमपि तावडेयम् । वैश्वदेधोक्तप्रकारेणैवैष देवयज्ञः । केचिद्वैश्वदेवाहुतीभ्यः पृथग्भूतामिमामाहुति मन्यन्ते । देवेभ्यः स्वाहेति च मन्त्रभिच्छन्ति । 'देवयशेन यक्ष्य' इति सङ्कल्पमिच्छन्ति । वयं तु न तथेति(३) गृह्य प वात्रोचाम । केचिदाहुः-"आकाष्ठा' दिति वचनादशनायाभावेन भोजन. लोपेऽपि यथाकथञ्चित् वैश्वदेवं कर्तव्यम, पुरुषसंस्कारत्वादिति । १. इष्टप्रथमयज्ञैर्यष्टव्यम् इति, ख. पु. “आहिताग्नय इष्टप्रथमयशा- गृहपतिसप्त- दशास्सत्रमासीरन्" इति सत्रेऽधिकारिनियमः। प्रथमयज्ञशब्देन सोमयाग उच्यतेऽग्नि- थोमसस्थाका । पूर्व कृताधानाः अनुष्ठिताग्निष्टोमसंस्थाकसोमयागाः द्वादशाहादिषु सत्रा- ख्येषु ज्योतिष्टोमविकृतिभूतेषु सोमयागेष्वधिकारिणः इति चाक्यार्थः । तादृशानां निय. मानां तत्रापेक्षा ! अधीतवेदस्य सर्वस्याऽप्यत्राधिकार इति भावः ।। २. “सूत्राणीमानि-शतपथब्राह्मणस्य काञ्चन प्रतिरूपतामनुभवन्ति" इयं हि शातपथी पंक्तिः-भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञः इति । अहरहर्भूतेभ्यो बलिं हरेत् । तथैतं भूतयज्ञ समाप्नोति, अहरहदादोदपानात् तथत मनुष्ययज्ञ समाप्नोति, अहरह- स्वधा कुर्यादोदपात्रात् तथैतं पितृयज्ञ समाप्नोति, अहरहस्स्वाहा कुर्यादाकाष्ठात्तथैनं देवयज्ञ समाप्नोति । अथ ब्रह्मयज्ञः । स्वाध्यायो वै ब्रह्मयज्ञ. इति । ३. आपस्तम्बगृह्यसूत्रस्यानाकुलातात्पर्यदर्शनसहितस्य चौखम्बामुद्रणालयमुद्रितस्य पुस्तकस्य १०४ पृष्ठे द्रष्टव्यम्। पञ्चयज्ञादि] उज्वलोपेले प्रथम प्रश्नः अपरे तु-अशनीय संस्कार इति वदन्तो ओजनलोणे वैश्वदेवं न कर्तव्यमिति स्थिताः। पितृभ्यः स्वधाकारेण प्रदानम् आरपात्रात् अभावभावे उदयात्रमपि स्वधाकारेण ताबद्देश्यम् । पात्रग्रहणात् सह पात्रेण देयम् । एष पितृयज्ञः । स्वाध्याय (१) 'तस्थ विधि' रित्यारभ्योको नित्य स्वाध्यायः। स तु ब्रह्मयज्ञः। इतिः समाप्तौ । इत्येते महायशा इति । न चायमुपदेशकमोऽनुष्ठान उपयुज्यते । अनुष्ठान तु-(२)ब्रह्मयज्ञो, देवरहा, पितृपक्षो, भूतयझो, मनुष्ययश इति ॥ १॥ पूजां प्रसङ्गादाह--- पूजा वर्णज्यायस कार्या ॥२॥ वर्णतो(३) ये ज्यायांसा प्रशस्ततरा भवन्ति तेषामवरेण वर्णेन कार्या पूजा अध्वन्यनुगमनादिका उत्सवादिषु च गन्धलेपादिका ॥ २ ॥ वृद्धसराणां च ॥३॥ सजातीनामपि पूजा कार्या ! तरपो निर्देशात्(४) विद्यावयःकर्म- मिवृद्धानां ग्रहणमहीनामामपीत्येके । तथा च मनु:- (५) शद्रोऽपि दशमी गत' इति ॥३॥ पूजा कावेत्युक्तम् । नविरोधी हों वय इत्याह- सृष्टो दर्पति तो धर्ममतिकामति धर्मातिक्रमे खलु पुनर्नरकः ॥ ४॥ अभिमतलाभादिनिमित्तश्चित्तविकारो हर्षः । तधुक्तो हुष्टः । स द. पंति दृप्यति । दर्पो गर्वोऽभिमानः। दृप्तो धर्ममतिकामति, पूज्यपूजनादिकं प्रति स्तब्धत्वात् । खलुपुनश्शब्दो वाक्यालङ्कारे । धर्मातिकमे खलु पुनर्नरको भवति १. आ.घ.११ २२, २ शिष्टाचारोऽपि ब्रह्मयज्ञो देवयज्ञः, पितृयज्ञो. भूतयज्ञो, मनुष्ययज्ञ, इत्येवम् । न तु ब्राह्मणोकेनैव क्रमेणानुष्ठानम्। च. पुस्तके देवयज्ञो, भूतयज्ञः, इति पाठक्रमः । ३. अत्र प्रथमान्तस्सर्वोऽप्येकवचनान्ततया पठ्यते क. पु. ४. वित्त बन्धुर्वय कर्म विद्या भवन्ति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदु त्तरम् ॥ इति मनूतैर्विद्यादिमिवृद्धानामित्यर्थ. । ५. म. स्मू. २. १३७. दशमी गतः नवत्यधिको अवस्था पत्त इत्यर्थः । वर्षाणा शतस्य दशधा विभागे दशम्यवस्था नवत्यधिका भवति । आप०३० १० आपस्तम्बधर्मसूत्र [(प.४.)क.१३. निरय प्रतिपद्यते । तस्माद्धांतिक्रममूलभूतो हषों न कर्तव्यः । यद्यपि भूनदाहीयेधु (१)दोषेषु वर्जनीयेषु हर्षोऽपि, (२)वक्ष्यते । तथापीह विशे. षेण हर्षस्थ वर्जनार्थोऽयमारम्भः । योगाशावाहक्ष्यमाणस्य ॥ ४॥ न समावृत्ते समादेशो विद्यते ॥५॥ समावृत्तं शिध्य प्रति आचार्यण समादेशो न देयः-इदं त्वया कर्तव्य मिति । यथा असमावृत्तदशायामाज्ञा दीयते-उदकुम्भमाहरेत्यादि, नैव मिदानीम् । स्वेच्छया करणे न प्रतिषेध्यम् ॥५॥ ओङ्कारस्वर्गद्वारं तस्मात्माऽध्येष्यमाण एतदादि प्रतिपोत ॥ ६॥ ओङ्कार प्रणवः स्वर्गस्य द्वारमिव । यथा धारण गृहाभ्यन्तरं प्राप्य. ते तथाऽनेन स्वर्ग तन्मात् ब्रह्म वेदं स्वर्गसाधनमध्येष्यमाण एतदादि अना. म्नातमप्योहारमादौ कृत्वा प्रतिपवेत उपक्रमेताऽध्यतुम् ॥ ६ ॥ विकथा चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ॥ ७॥ अध्ययने ऽनुपयुक्ता कथा विकथा ! तो चान्यां कृत्वा एतदादि प्रति- पद्यत । एवं सति ब्रह्म बेदः लौकिक्या बाचा व्यावतते तया मिश्रितं न भवति ॥ ७॥ पुनरप्योङ्कारमेव स्तौति-- यज्ञेषु चैतदादयः प्रसवाः ॥८॥ यज्ञेषु दर्शपूर्णमासादिषु एतदादयः ओङ्कारादयः प्रसवा अनुशा. वाक्यानि भवन्ति ब्रह्मादीनाम्-ॐ प्रणय, ॐ निर्वप, ॐ (३)स्तु. ध्वमिति ॥८॥ लोके च भूनिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्याडामति ॥ ९ ॥ यथा यज्ञेष्वोङ्कारादयः प्रसवाः, लोके च भूतिकर्मसु पाणिग्रहणादिषु १. दोषषु वर्जनीयषु इति नास्ति व. पु. २. आप ध.१.२३.६. ३ सोमयागे उदातृप्रस्तोतृप्रतिहाख्यान् छन्दोगान् प्रति गुणिनिष्टगुणाभिधानरूप- स्तोत्रारम्भार्थमध्वर्युणाऽनुलादानमिदम् । झारप्रशसा उज्ज्वलोपते प्रथमः प्रश्नः । एतदादीन्येव वाक्यानि स्युः । तान्युदाहरति-यथेति । पुण्याहवाचने ॐॐ कर्मणः पुण्याहं भवन्तो ब्रुवन्विति वाचयिता वदति । (१) ॐ पुण्या. हं कर्मणोऽस्तु' इति प्रतिवकारः । (२) ॐ कर्मणे स्वस्ति भवन्तो अब न्तु' इति वाचयिता । ॐ कर्मणे स्वस्ति' इतीतरे। (३)ॐ कर्मण ऋद्धि भवन्तो ब्रुवन्तु" इति वाचयिता । ॐ कर्मयतामितीतरे । तस्मादेवं प्रशस्त ॐकार इति ॥१॥ नाऽसमर्थन कृच्छं कुर्वीत निश्रावणं निस्सह- बचनमिति परिहाप्य ।। १ ।। समयः शुश्रूषा, तेन विना कृच्छू दुःख दुरवधारणं अपूर्व ग्रन्थं न कुति । क्रियासामान्यवचनः करोतिरध्ययनेऽध्यापने च वर्तते । सम- येन विना शिष्योऽपि कृच्छ्रे अन्धं नाऽधीयीत । आवार्योऽपि नाध्याप. येत् । तथा च मनु:- (४) धर्मार्थों यत्र न स्यातां शुश्रूषा वापि तद्विधा । न तत्र विद्या वतव्या शुभं बीजमिवोधरे । इति । किमविशेषेण ? नेत्याह-त्रिश्श्रावण निस्सहवचनमिति परिहाप्य वर्ज यित्वात्रिश्नावणमात्रे निस्सहरचनमात्रे चान्यतरापेक्षया क्रियमाणे शुश्रूषा नाऽपेक्ष्या । ततोऽधिके सर्वत्रापेक्ष्यति ॥ १० ॥ अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ॥११॥ विचिकित्सा संशयः। तदभावोऽदिचिकित्सा सा यावदुत्पद्यते ताव. ब्रह्म निगन्तव्यं नियमपूर्वमधिगन्तव्यमिति हारीतः आचार्यों मन्यते । अत्र पक्षे विश्रावणत्रिस्लहवचनयोरपि शुश्रूषितव्यम् । ब्रह्मग्रहणाद ज्ञेषु नायं विधिः ॥ ११ ॥ न बहिर्वेदे गतिर्विद्यते ॥ १२ ॥ वेदाधहि ते काव्यनाटकादिश्रवणे । गतिः शुश्रूषा न विद्यते यद्यपि तदुपयुक्तं वेदार्थज्ञाने ॥ १२॥ समादिष्टमध्यापयन्तं यावद्ध्ययनमुपसंगृहीयात् ॥१३॥ १. ॐ पुण्याई इति क.पु. २. ॐ कर्मणे स्वस्ति इति वाचयिता इति क.पु. ३. ॐ कर्मण ऋद्धिं इति क. पु ४. म स्मृ.२ ११२ आपस्तम्बधर्मस य आचार्येण समाविष्टोऽध्यापयति तं यावदध्ययन यावदसावध्यापयते तावदुपसगृह्णीयात् । तथा (१) समादिशेऽध्यापयतीत्यत्राऽऽचार्यदारववृ. तिरुता । तत्र (२)चा'न्यत्रोपलहणादिति वर्तते । (३)अत उपसङ्ग्रह- णार्थोऽयमारम्भः ॥ १३ ॥ नित्यमहन्तमित्येके ।। १४ ॥ सचेत्तमादिष्टोऽहन भवति(४) विद्यासदाचारादिना । ततो नित्य मुपसंग्रहीयात् , इत्येके मन्यन्ते । स्वमत तु यावदध्ययनमिति ॥ १४ ॥ अगतिर्विद्यते ॥ १५ ॥ यद्ययसावर्हन् भवति तथाप्याचार्ये या गतिः शुभ्रषा सा तस्मिन्न कर्तव्या॥१५॥ वृद्धानां तु ॥१६॥ तुश्चार्थे । बुद्धाना चान्तवासिनां न तिर्विद्यते । पूर्ववय साऽन्ते वासिना अवरक्या आचार्यों न शुश्रूषितव्यः। अध्ययनादूर्वमित्येके । अध्ययनकालेऽपीत्यन्ये । केचिदवरवयलाऽप्यन्तेवासिनान वार्धके गतिः कव्यत्याहुः ।। १६ ॥ ब्रह्मणि मिथो विनियोगे न गतिविद्यते ।। १७ ॥ ब्रह्मणि वेदविषये यदा मिथो विनियोगः क्रियते बची यजुर्वेदिनः सकाशायजुर्वेदमधीते लोऽपि तस्मादृग्वेदम् । तदाऽपि परस्परं शुश्रूषा न कर्नव्या ॥ १७॥ अत्र हेतुं स्वयमेवाह- ब्रा वर्धत इत्युपदिशन्ति ॥ १८ ॥ वयोरपि ब्रह्म वर्धते । सैव ब्रह्मवृद्धि' शुश्रूषेत्युपदिशन्त्याचार्याः॥१८॥ निवेशे वृत्त संवत्सरेसंवत्सरे द्वौहौ भालौ समाहित आचार्यकुले बसेयाश्रुतिमिच्छन्निति श्वेतकेतुः ॥ १९॥ भूयःश्रवणमिच्छन् पुरुषो निवेशे दारकर्मगि वृत्तेऽपि प्रविसंवत्सरं द्वौद्वौ १. आप .१.७२८. ३. नन· इति रू. २. आध ४, विधासदाचारादिना इति नास्ति व. पु उज्वलोपेते प्रथमः प्रधन! मासी समाहितो भूत्वाऽचार्यकुले बसेदिति श्वेतकेतुराचार्यों मन्यते ॥ १९ ॥ अ हेतुत्वेन श्वेलकेतोरेव शिष्यान्प्रति वचनम् --- एतेन यहं योगेन भूयः पूर्वस्मारकालाछुतम. कुति ॥ २० ॥ एतेनानन्तरोक्तेन योगेनोपायेन अहं पूर्वस्मात् ब्रह्मचर्यकालात् भूयः (१)बहुनरं श्रुतमकुति कृतवानस्मि । अतो यूयमपि तथा कुरुध्वमिति ।। तच्छाषिप्रतिषिद्धम् ॥ २१ ॥ तदिद श्वेतकेतोर्वचनं श्रुत्यादिभिः शास्त्रैविरुद्धम् ॥ २१ ॥ कथमित्यत आह- निवेशे हि वृत्ते नैयमिकानि श्रूयन्ले ॥ २२ ॥ हिशब्दो हेतौ । यस्मात् निवेशे वृत्ते नैयमिक्रानि नियमेन कहानि नित्यानि कर्माणि श्वयन्ते ॥ २२ ॥ ॥ इति त्रयोदशी कण्डिका कानि पुस्तकानि ? (२)अग्निहोत्रमतिथयो यच्चान्यदेवं युक्तम् ॥ १ ॥ अग्निहोत्रम् , अतिथयः अतिथिपूजा। (३) यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः । इति । यच्चान्यदेव युक्त एवंविधं श्राद्ध सध्योपासनादि । एवमेतैः कर्मभि- रहरहराकान्तस्य न (8)शरीरकण्डूयनेज्वप्यवसरो भवति। स कथ १ अधिकतर इति ख पु २. अग्निहोत्रमतिथयः । यच्चान्यदेवं युक्तम् । इति सूत्रद्वयलेन परिगणित ख. च. युस्तकयो। ३. वसि० स्मृ. ६, १६. वचनमिद स्मृतिमुक्ताफले 'दक्षः'---इत्यारभ्य पठितेषु बचनेषु मध्ये पठितम् । इदानामुपलभ्यमानमुद्रितदक्षस्मृतिपुस्तके तु नोपलभ्यते । वसिष्ठ स्मृलावेकोपलभ्यते । ४. शिषःकण्डयने इति रन पु. आपालम्बधर्मसूत्रे [(प.४.)क. १४. द्रौद्धो मालो गुरुकुले बसदिति ॥ १ ॥ अध्ययनार्थेन यं चोदयेन चैनं प्रत्याचक्षीत ॥ २ ॥ समाचार्य माणवकोऽध्ययनं प्रयोजनमुद्दिश्य चोदयेत्-शिष्यस्तेऽह शाधि मां त्वां प्रपत्रमिति, स एनं माणवक नैव प्रत्याचक्षीत । चशब्दो. अवधारणे ॥२॥ किमधिशेषेण ? नेत्याह- न चास्मिन् दोषं पश्येत् ॥ ३ ॥ चणिति निपातोऽस्ति--(१) निपातैयद्यदिहन्तकुविशेषणकश्चिः प्रयुक्त मिति । स चेदर्थे वर्तते । (२) इन्द्रश्च मृडयाति म' इत्यादी दर्शनात् । तस्यायं प्रयोगः न चेदस्मिन् माणवके दोषमनध्याथ्यताहेतुं पश्येत् ॥३॥ यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ॥ ४ ॥ समानमधीयानेषु माणवकेषु यदि कस्यचिद्यदृच्छया दृष्टहेतुम. न्तरेण बुद्धिमान्धादिनाऽध्ययनस्या (३)संवृचिस्स्यात् अधीतो भागो माणवकान्तरवत्रागच्छेत् तदा तस्यां यदृच्छायामसंवृत्तौ तस्मिन्नाचार्य गतिरेव शुश्रूषैव माणवकस्य शरणाम् । तथा च मनुः-- (४) यथा स्खनन् स्खनित्रेण नरो वार्यधिगच्छति। तथा गुरुगतां विद्यां शुश्रूधुरधिगच्छति ॥ इति । आधेकं शुषितो हि गुरुस्लात्मना त शिक्षयेदिति ॥ ४ ॥ मातरि पिताचार्यवच्छुश्रूषा ॥ ५ ॥ मातृग्रहणेन पितामहीप्रपितामह्योरपि ग्रहणम् । पितृग्रहणेन पि. तामहप्रपितामहयोः । सर्व एते आचार्ययच्छुभाषितव्याः ॥ ५ ॥ समावृत्तेन सर्वे गुरव उपसङ्ग्राह्याः ॥ ६ ॥ उक्ताश्चानुक्ताश्च ज्येष्ठनातमातुलादयः सर्वे गुरव समावृत्तेनाहरहरुपसंग्राह्याः ।। प्रोष्य च समागमे ।। ७॥ १.पा० सू० ८.३.१०. १.समावृत्तिः इति क.पु. २. ऋ. सं २.४१ ११, । म स्मृ २ २१८ अभिवाद्याः उज्वलोपेते प्रथमः प्रश्नः। यदि स्वयं प्रोष्य समागतो भवति । गुरवो वा प्रोष्य समागताः। उदापि ते उपलतायाः ॥ ७ ॥ भ्रातृषु भगिनीषु च यथापूर्वमुपसङ्ग्रहणम् ॥ ८॥ पूर्वणैव सिद्ध क्रमार्थ वचनभ्-यथापूर्व ज्येष्ठक्रमणेति ॥ ८॥ नित्या च पूजा ययोपदेशम् ॥ ९ ॥ (१) पूजा वर्णज्यायसां कार्या, वृद्धतराणां चेत्युपदेशानुरोधेन या नित्या पूजा सा यथापूर्व वृद्धक्रमेण ॥ ९ ॥ ऋविश्वशुरपितृव्यमातुलानवश्वयसः प्रत्युत्थायाभिवदेत् ॥ १० ॥ (२)त्रिवर्षपूर्व. श्रोत्रियोऽभिवादनमहतीति वक्ष्यति । तेनावरवयस ऋत्विगादयोऽयभिवादयन्ते । तानभिवादयमानान् प्रत्युत्थायाभिव देत् । नाम्येष्विव सुखमासीनोऽभिवदति। वयस्त उत्कृष्टानां तेषामिय मेव पूजा ॥१०॥ तूष्णीं बोपसंगृह्णीयात् ॥ ११ ॥ अथवा प्रत्युत्थाय स्वयमपि तास्तूष्णीमुपसगृह्णीयात् । विद्याचारित्राध पेक्षा विकल्पः॥११॥ अथाभिवाद्या उच्यन्ते- दशवर्षे पौरसख्यं पञ्चवर्ष तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवादनमहति ॥ १२ ॥ पुरेभवं पौरम् । पौरं च तत्सख्यं च पौरसख्यं सेवादिनिबन्धन बा- न्धवं तदभिवादनस्थ निमित्तम् । कोदशम् १ दशवर्षान्तरालं, दशवर्षा- धिक पौरस्सखा अश्रोत्रियोऽप्यभिवाद्य इति विवक्षितम्। पञ्चवर्ष तु चारणम् । सख्यमित्युपसमस्तमप्यपेक्ष्यते। चारणशब्दः शाखाध्यायिषु रूढः । तेषां सख्यं पञ्चवर्षममिवादनस्य निमित्तम् । (३)श्रोत्रियं वश्यति । त्रिवर्षपूर्वः श्रोतियोऽभिवादनमर्हति । स त्रिवर्षपूर्वतामात्रेणाभिवादनमहति, न पूर्वसंस्तवमपेक्षते ॥१२॥ २. आप..११४. १३ १. आप.घ.१,१३२,३ ३ आप ध.२.६.४. आपस्तम्बधर्मसूत्रे ज्ञायमाने बयोविशेषे वृद्धतरायाऽभिवाद्यम् ॥ १३ ॥ मार्थमिदम्(१) वयोविशेषे ज्ञायमाने पूर्व वृद्धतरायाऽभिवाद्यम् अभिवादन कर्तव्यम् । पश्चादवृद्धायेति ॥ १३ ॥ विषमगताधाऽगुरवे नाभिवायम् ॥ १४ || उच्चैस्थाने नीचैरूस्थाने वाऽवस्थितो विषमगतः । तस्मै गुरुव्यति। रिक्ताय नाभिवाद्यम् । गुरव स्वाभिवाद्यमेव, दर्शने सति तूष्णीमवस्थान स्याऽयुक्तत्वात् ॥ १४॥ अन्वारुह्य वाभिवादयीत !॥ १५ ॥ इदमगुरुविषयम् । यत्रालावभिवादनीयः स्थितः तत्रान्वारुह्याभिवाद- यील अभिवदेत् । अन्ववाहोत्या दृष्टव्यम , न्यायस्य तुल्यत्वात् । गुरी तु दृष्टमात्र एवाभिवादनमित्युक्तम् ॥ १५ ॥ सर्वत्र तु प्रत्युत्थायाभिवादनम् ॥ १६ ॥ सर्वत्र गुरावगुरौ च प्रत्युत्थायैवाभिवादन कर्तव्यम् ॥ १६ ॥ उत्तरे द्वे सूत्र निगदसिद्धे ।। (३)अप्रयतेन नाभिवाद्यं, तथाऽप्रयताया,प्र यतश्च न प्रत्यभिवदेत् ॥ १७ ॥ यधशानादप्रयताय कश्चिदभिवादयेत् तथापि सोऽप्रयतो न प्रत्य- भिवदेत् ॥ १७॥ पतिपयसा स्त्रियः ॥ १८ ॥ पत्युर्यद्वयस्तदेव स्त्रीणां वयः । तेन तदनुरोधेन ज्येष्वभार्यादिध- भिवादनम् ॥ १८॥ न सोपानवेष्टितशिरा अवहितपाणिर्वा. भिवादयीत ॥ १९॥ अवहितमाणिः समित्कुशादिहस्तः, दानादिहस्तोश ! अन्यत्प्रसिद्धम्॥ सर्वनाम्ना स्त्रियो राजन्धवैश्यौ च(३) न नाना ॥ २० ॥ १. 'वचन'मत्यधिक ख. पु. २. इद सूत्रं त्रिधा विभक्त ख. व. पु. ३. म माम्ना' इति पृषक सूत्रं कृतं क. पु कुशलप्रश्न.] उज्वलोपेते प्रथमः प्रश्नः । स्त्रिय सर्वनाम्नवाभिवादयीत अभिवादयेऽहमिति न नाना(१) साधा रणेन देवदत्तोऽहमभिवादय इति । एवं राजन्यवैश्चौ च ॥ २० ॥ भातरमाचार्यदारं चेत्येके ॥ २१ ॥ मातरमाचार्यदारं चैते अपि द्वे सर्वनाम्लेवाऽभिवादयीत । न नाम्ना भिवादयीतेत्येक सन्यन्ते । स्वमतं तु नाम्नैवेति ॥ २१ ॥ वयोविशेषणाभिवादन होनवणे नास्तीत्याह- दशवर्षश्च ब्राह्मणः शतवर्षश्च चत्रियः । पितापुत्रौ स्म तो विद्धि तयोस्तु ब्राह्मणः पित्ता ।। शिष्य प्रत्याचार्यस्याऽयमुपदेशः । स्मशब्दः श्लोकपूरणो निपातः । ब्राह्मणः क्षत्रिय इत्युपलक्षणमुत्तमाधमवर्णानाम् । विद्धि जानीहि । (२)शिष्टं स्पष्टम् ।।२२।। कुशलमवरवयसं वधस्य वा पृच्छेत् ।। २३ ।। ब्राह्मणविषयमिदम् । (३)क्षत्रियादिषु विशेषस्य यक्ष्यमाणत्वात् । वयसा तुल्यो वयस्यः । अवरवयस वयस्य वा ब्राह्मणं पथ्यादिषु सङ्गतं कुशलं पृच्छेत्-'अपि कुशल मिति ॥ २३ ॥ अनामयं क्षत्रियम् ॥ २४ ॥ पृच्छेत् 'अयनामयं भक्त' इति । आमयो रोग तदभावोऽनामयम् ।। अनष्टं वैश्यम् ॥ २५ ॥ 'अप्यनष्टपशुधनोऽसीति ॥ २५ ॥ आरोग्यं शूद्रम् ॥ २६॥ शूद्रभारोग्य पृच्छेत्-'अध्यरोगो भवानिति ॥ २६ ॥ नाऽसम्भाध्य श्रोत्रियं व्यतिव्रजेत् ।। २७ ॥ श्रोत्रियं पथि सतमसम्भाध्य न व्यतित्रजेत् न व्यतिक्रामेत् ॥ २७॥ १. असाधारणेन 'देवदत्तोऽहमभिवादये' इति क पुस्तके नास्ति । २. स्पष्टमन्य'दिति क. ख. च. पु. ३ इतरेषु इति क. पु. आप०ध० ११ आपस्तम्बध अधर्मसूत्रे [(प.४.)क.२ ४. अरण्येच स्त्रियम् ॥ २८॥ अरण्यग्रहणं (१)सभयस्य देशस्योपलक्षणम् । तर स्त्रियमेकाकि- अष्टा असम्माक्य न व्यतिव्रजेत् । सम्भाषणं च मातृपद्धगिनी- बच्च-भगिनि कि से करवाणि न भेतव्यम्' इति ॥ २८ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ चतुर्दशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदचमिश्रविरचितायामु. ज्ज्वलायां प्रथमप्रश्ने चतुर्थः पटलः ॥ ४ ॥ १ सहायरहितस्य' इति पाठान्तरम् । इति ख पुस्तकटिप्पण्याम् । अथ पञ्चमः पटलः ।। सर्वेषामेव कर्मणां शेषभूतमाचमनं विधास्यस्तदुपयोगिनो वि. धीनाह-- उपासने गुरूणां वृद्धानामतिथीनां होमे जयक- मणि भोजन आचमने स्वाध्याय च यज्ञोपवीती स्यात् ।। १॥ गुरूणामाचार्यादीनाम् , अन्येषां च वृद्धाना पूज्यानामतिर्थाना च उपा सने यदा तानुपास्ते तदा, होमे साङ्गे पिञ्यादन्यत्र, जप्यकर्मणि जपक्रि- याथां भोजनाचमनयोश्च, स्वाध्यायाध्ययने च, यज्ञोपवीती स्यात् यज्ञोप चीती भवेत् । वासोविन्यासविशेषो यज्ञोपवीतम्(१) 'दक्षिणं वाहुमु. द्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम् , इति ब्राह्मणम् । वाससोसम्म वेऽनुकल्पं वक्ष्यति 'अपि वा सूत्रमेवोपवीतार्य (२-४-२२ ) इति । मनुरप्याह- (२) कार्पासमुपर्धातं स्याद्विप्रस्थोव॑वृतं त्रिवृत् । इति । (३) उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ।। इति च । एषु कर्मनु यज्ञोपवातविधानात्कालान्तरे नावश्यम्भावः ॥१॥ भूमिगतास्वपस्वाचम्य प्रयतो भवति ॥२॥ (४)आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विता(५) ।। इति मनुः । 'शुचि गातृप्तिकत्तोयं प्रकृतिस्थं महीगतम्' इति । याज्ञवल्क्य. (६) अजा गावो महिष्य व ब्राह्मणी च प्रमतिका ! दशरात्रेण शुध्यन्ति भूमिष्टं च नवोदकम् ॥' (७)इति । १.ते. आ.२.१. २. म स्मृ. २.४४. ३. म. स्मृ २ ६३. 'द्विजः' इति ख. व. पुस्तकयो मुद्रितमनुस्मृतिपुस्तके च । ४. यज्ञोपवीतविधानात् इति. ख. पु. ५. म. स्मृ५. १२७. या. स्मृ.१.१९२ ६ अयं इलोको मुद्रितमनुस्मृतिपुस्तकेषु नोपलभ्यते । ७. 'मनुः' इति क. पु. आपस्तम्बधर्मसूत्र । (५.५.)क.१५ श्रावणे मासि सम्माने सर्वा नद्या रजस्वला: (१) ।' इति स्मृत्यन्तरम् । एवंभूतदोषरहितास्वस्वाचभ्य प्रयतो भवति । प्रायत्यार्थमाचमनं भूमिगतास्वप्नु कर्तव्यमिति ॥ २ ॥ यं वा प्रयत आचमथेत् ॥ ३ ॥ यं का प्रयतोऽन्य आवमयेद् सोऽपि प्रयतो भवति । सर्वथा स्वयं वाम हस्तावर्जिताभिरद्भिराचसनं न भवति । एतेन शास्त्रान्तरोतं मण्ड लुधारणामप्याचार्यस्याऽनभिमतं लक्ष्यते। अलाबुपात्रेण नालिकेरपात्रेण वा स्वयमाचमनमाचरन्ति शिष्टाः॥३॥ न वर्षधारास्वाचामेत् ॥ ४ ॥ पूर्वोक्तेन प्रकारेण प्रायत्यार्थस्याचमनस्य वर्षधारासु प्रसङ्गामा वात पिपासितस्य पानप्रतिषेधार्शमिति केचित् । अपर आह-अस्मा देव प्रतिषेच्छिक्यादिस्थकरकादेया धारा तत्र प्रायत्यार्थप्राचम न(२) भवतीति ॥ ४॥ तथा(३) प्रदरोदके ॥६॥ भूमे स्वयं दीर्णः प्रदेशः प्रदर तत्र यदुदकं तस्मिन् भूमिमनेऽपि नाऽऽचामेत् ॥ ५॥ तप्ताभिश्वाऽकारणात् ॥ ६ ॥ तप्ताभिरभिर्नाचामेत् अकारणात् स्वरादौ कारणे सति न दोषः । 'तप्ताभि' रिति वचनात शृतीताभिरदोषः। तथा चोष्णालामेव प्र तिषेधः स्मृतिषु (४)मायो भवति ॥ ६ ॥ रिक्तपाणियस उद्यम्याप उपस्पृशेत् ॥ ७ ॥ वय इति पक्षिनाम ! यो रिक्तपाणिस्सन् वयसे पक्षिण इद्यम्य तस्य प्रोत्सारणाय पाणिमुद्यच्छते स तस्कृत्वाऽप उपस्पुशेत् तेनैव पाणिना । 'रिक्तपाणि' रिति वचनात् काष्ठलोष्टादिसहितस्य पाणेरुद्यमने न दोषः । केचिदुपस्पर्शनमाचमनमाहुः ॥ ७ ॥ १. एतदनन्तर 'त्रिदिनं च चतुर्थऽन्हि शुद्धास्स्युर्जाह्ववी यथा' इत्यर्धभाधिक दृश्यत म. पु. स्मृत्यन्तरं' इति च नास्ति २. न मवत्येव इति ख. ग. पु ३. तस्मात् प्रदरादुदकं नाचामेत्' इति तैत्तिरीयन्नाह्मणम् । प्रायशः इति. ख, पु, स्मृतिधु । इत्यन्तमेव च पुस्तके । ८५ आचमनविधिः] उज्वलोपेते प्रथम प्रश्नः । शक्तिविषये न मुहूर्तमप्यप्रयतः स्यात् ॥ ८॥ शक्ती सत्या मुहूर्तमप्यप्रयतो न स्यात् । आचमनयोग्यजलं दृष्ट्वैव भूत्र पुरीषादिकं कुर्यात् यदि तावन्तं कालं(१) वेगं धारयितुं शक्नुयात् इति॥८॥ नग्नो वा ॥९॥ न मुहूर्तमपि स्यादिति सम्बध्यते, शक्तिविषय इति च । बगहा- दिना कौपीनाच्छादनाशक्तौ न दोषः ॥ ९ ॥ नाप्सु सतः प्रथम विद्यते ॥ १० ॥ येन प्रयतो भवति तत्प्रयमणमाचमनम् । करणे व्युट । तदप्सु सलो वर्त मानस्य न भवति । जलमध्ये आसीनोऽपि नाचामेत् ॥ १०॥ उत्तीर्य त्वाचामेत् ॥ ११ ॥ तीर उत्तीर्याचामेत् न जल इति । अयमों न विधेयः। पूर्वेण गतत्वात् । तस्मादयमर्थ:-यदा नदीमुत्तरति नावा प्रकारान्तरेण वा तदा तामु. तीर्य तीरान्तरं गतः प्रयतोऽण्याचामेत् । नद्यादेहत्तरणमाचमनस्य नि. मित्तमिति । (२)तुरप्यर्थः ॥ ११ ॥ नाऽप्रोक्षितमिन्धनमानावादध्यात् ॥ १२ ॥ श्रोते स्माते लोकिके वाऽग्नौ अप्रोक्षितमिन्धनं नाऽऽध्यात् न प्रक्षिपेत् । केचिल्लौकिके नेच्छन्ति ॥ १ ॥ मूढस्वस्तरे चासंस्पृशन्नन्यानप्रयतान्प्रयतो मन्येता१३॥ (३)पतितचण्डाल सूतिकादेयाशवस्पृष्ठितत्स्पृष्ट युपस्पर्शने सचेल' मिति गौतम । (४)तस्मिन्विषय इदमुच्यते आसनतया शयनतया वा सुष्ट्वास्तीर्णः पलालादिसातः स्वस्तर । पृषोदरादिषु दर्शनाद्रूपसि. द्धिः । यत्राति लक्षणतया पलालादेर्मूलाविभागो न शायते स मूढः । मूढचासौ स्वस्तरश्च मूढस्वस्वर तस्मिन् पतितादिश्वप्रयते. ध्वासीनेषु यः कश्चित्प्रथत उपविशेत् न च तान् संस्पृशेत् । तदा स १ तावन्तं कालं इति नास्तिक पु २ तुशब्दोऽप्यथै इति. क. पु ३ गौ घ. १४ ३०. उदक्या रजस्वला ४ तत्रेदमुच्यते इति ग. पु. पाठस्समीचीनः । आपस्तम्पधर्मसूत्र [ (प.५.)क. १५. प्रयतो मन्यत । यथा प्रयतमात्मानं मन्यते प्रयतोऽस्मीति तथैच मन्येन । नवविध विषये तस्वृष्टिन्यायः प्रवर्तते इति ॥ १३ ॥ तथा तृणकाष्टेषु निखातेषु ॥ १४ ॥ तृकाष्ठेचपि भूमौ निखातेषु तत्स्पृष्टिन्यायो न भवति ॥१४॥ प्रोक्ष्य वास उपयोजयेत् ॥ १५ ॥ शुद्धमपि वास प्रोक्ष्यैवोपयोजयेत् वसीत । अपर आह-अशुद्धस्यापि वालसः प्रोक्षणमेव शुद्धिहेतुरिति ॥ १५ ॥ शुनोपहतः सचेलोऽवगाहेत ॥ १६ ॥ शुना उपहृतः स्पृष्टः । यद्यपि चेलं न शुना स्पृष्ट तथापि सचेलोऽवगाहेत भूमिगतास्वपस्सु स्नायात नोद्धृतादिभिः । दष्टस्य तु स्मृत्यन्तरे प्राय- श्चित्तम । तत्र वसिष्ठः(१) ब्राह्मणस्तु शुना इष्टो नदी गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा धृत प्राश्य विशुधति।" अङ्गिराः-- (२) ब्रह्मचारी शुना दष्टविराणैव शुद्ध्यति ! गृहस्थस्तु द्विरात्रेण ह्येकाहेनाग्निहोत्रवान् ॥ नारूर्व तु दष्टस्य तदेव द्विगुणं भवेत् । तदेव त्रिगुणं वक्त्रे मूनि चेत्स्याच्चतुर्गुणम् ॥ क्षत्रविद्रयोनिस्तु स्नानेनैव शुचिर्भवेत् । द्विगुणं तु वनस्थस्य तथा प्रविजितस्य च ॥ ब्राह्मणी तु शुना दष्टा सोमे दृष्टि निपातयेत् । यदा न दृश्यते सोमः प्रायश्चित तदा कथम् । यां दिशं तु गतस्सोमस्तां दिशं स्ववलोकयेत् ॥ सोममार्गण सा पूना पञ्चगव्येन शुचति ॥ इति ॥ १६ ॥ प्रक्षाल्य वा तं देशमाग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवति ।। २८ ॥ १. वचनमिद न वसिष्ठस्मृतावुपलभ्यते । २. वचनानीमानि स्मृतिमुक्ताफलकाररपि प्रायश्चित्तकाण्डे अन्जिरोवचन लेनोपन्य- स्तानि । परन्तु इदानामुपलभ्यमानमुद्रिताशिर स्मृतिपुस्तके नोपलभ्यन्ते ॥ वासिष्ठत्वेन तु लिखित ख. च, पुस्तकयोष्टिप्पण्याम् । याचमनविधिः ] उज्वलोपेते प्रथमः प्रश्नः । शुना स्पृष्टं प्रदेश प्रक्षाल्याग्निना व सस्पृश्य पुनश्च प्रक्षाल्य पादौ च प्रक्षा. ल्य पश्चादाचम्य प्रयतो भवति । व्यवस्थितविकल्पोऽयम् ॥ (१)अर्व नामे करी मुक्त्वा यदङ्गमुपहन्यते । तव स्नानविधिः प्रोको राधः प्रक्षालनं स्मृतम् ॥' इनि मानबे दर्शनात् ॥ १७ ॥ अग्नि नाप्रयत आसीदेल ॥१८॥ अप्रयतस्सनग्नि नासीदेत् अग्नेरासन्नी न भवेत् , याचति देशे ऊम्मोपलम्भः । नत्राप्यशक्ती न दोषः ॥१८॥ इघुमात्रादित्येके ॥ १९॥ इषुमात्रादानासीदेत् । ऊष्मोपलम्भो भवतु धा मा भूदित्येके मन्यते ॥१२॥ न चैनमुपधमेत् ॥ २०॥ अप्रयत इत्येव । एनमग्निमप्रयतो नोपयमेत् । प्रयतस्य न दोषः। 'मुखेनोपधर्मदग्नि मुखाद्यग्निरजायत ।' इति स्मृत्यन्तरे दर्शनात् । (२) नाग्नि मुखनोपधमे दिति मानवे दर्शनादुभयोर्विकल्पः । अपर आह-वाजसनेये श्रौतप्रकरणे 'मुस्खाच्याग्निरजायत । तस्मान्मुखनो. पसमिन्ध्या दिति दर्शनात श्रोतेषु मुस्खेनोपसमिन्धनम् , अन्यत्र स्माते प्रतिषध इति। अन्धे तु वैणवेनायसेन वा सुषिरेणोपसमिन्धनमिच्छन्ति । एवं हि मुखव्यापारस्यान्वयाच्छुतिरप्यनुगृहीता भवति, आस्यबिन्दुनां पत्त- नशङ्कामयात प्रतिषेधस्मृतिरपीति ॥ २०॥ खट्वायां च नोपदध्यात् ॥ २२ ॥ खट्वाया खटवाया अधोगनि नोपदध्यात् । अआप्यशक्ती न दोषः ॥२१॥ प्रभूतधोदके ग्राम यत्रामाधीनं प्रथमणं तत्र वासो धाों ब्राह्मणस्य !॥ २१ ॥ १ म, स्मृ मुद्रितमनुस्मृतिपुस्तकेषु नाय श्लोक उपलभ्यते। २. म. स्म ४ ५३. आपस्तम्बधर्मसूत्रे [ (प.५)क. १५. प्रभूत एषः उदकं च यस्मिन् प्रामे तत्र वासो धार्य धर्म्यः । अत्रापि न सर्वत्र : किं तर्हि ? यत्रामाधीन प्रयमण प्रायत्यं मूत्रपुरीषप्रक्षालना- दीनि यत्रामाधीनानि तत्र ! यत्र तु कूपेन्बोदकं तत्र बहुकूपेऽपि न वस्तव्यम् । ब्राह्मणग्रहणाद्वर्णान्तरस्य न दोषः । श्रामग्रहणादेवभूतेषु घोषादिष्वपि न वस्तव्यम् ॥ २२ ॥ मूत्रं कृत्वा पुरीषं वा भूत्रपुरीषलेपानन्नले पानु. च्छिष्टले पान रेतसश्च ये लेपास्तान्प्रक्षाल्य पादौ चाऽऽचन्ध प्रयतो भवति ॥ २३ ॥ मूत्रं पुरीष वा कृवा उत्सृज्य तयोर्मूत्रपुरीषयोर्ये लेपास्तस्मिन्प्रदेशे स्थिता प्रदेशान्तरे वा पतिता तान् सर्वान् । (१)अन्नलेपश्चिानुच्छिष्टा नपि उच्छिषुलेपश्चिानचलेपानपि । तथा रेतसश्च ये लेपाः स्वप्नादौ मैथुने वा तान् सर्वानद्भिर्मदा च प्रक्षाल्य पादौ च लेपवर्जितावपि प्रक्षाल्य पश्चादावम्य प्रयतो भवति । अत्र मृस्त्रमाणस्य सङ्खचायाश्चानुक्तत्वात यावता गन्धलेपक्षयो भवति तावदेव विवक्षितम् । तथा च याज्ञवल्क्य:- (२)गन्धलेपक्षयकर शौच कुर्यादतन्द्रितः।' इति । देवलस्तु व्यक्तमाह-- (३) यावत्स शुद्धिं मन्येत तावच्छौचं समाचरेत् । प्रमाण शौचसयायान शिष्टरुपदिश्यते ॥' इति । पैठानसि- 'सूत्रोच्चारे कृते शौच न स्यादन्तर्जलाशये। अन्यत्रोदधृत्य कुर्यात्तु सर्वदैव समाहितः। इति ॥ २३ ॥ इत्यापस्तम्वधर्मसूत्रवृत्तौ पञ्चदशी कण्डिका ॥ १. अन्नले पानुच्छिष्टानम्युच्छिष्टलेपानन्नलेपानपि. इति स्व. पुस्तकेऽपपाठः । २. या. स्मृ. ११७. ३ मुद्रितदेवलस्मृताविद वचन नोपलभ्यते। आचमनविधिः उज्वलायते प्रधना प्रश्नः । लिष्टन्नाऽऽचामेत् प्रहो था॥ १ ॥ तिष्ठन् प्रहलो वा नाचामेत् । नायं प्रतिषेधः शक्यो वक्तुम् । कथम् ? 'आसीनस्त्रिराबामे' (१६२.) दिति वक्ष्यति । ततश्च यथा शयानस्थाच. मन न भवति तथा तिष्ठतः प्रहस्य च न भवति । एवं तर्हि शौचास्या. चमनस्थ नायं प्रतिषेधः । कि तर्हि ? पानीयपानस्य प्रतिषेधः । तथा गौतमः-(१) नाञ्जलिना जलं पिबेत् । नतिष्ठ' निति । अपर आह-अस्मा देव प्रतिषेधात्वचित्तिष्ठतः प्रहस्य चाऽऽचमनमभ्यनुज्ञातं भवति । तेन भूमिगतास्वप्स्वि' त्यत्र तीरस्याऽयोग्यत्वे ऊरुदध्ने (२)जानुदने वा जले स्थितस्याऽचमन भवति ! गौतमीयेऽपि(३) न तिष्ठन्नुभृतोदकेनाचा में दिति सूत्रच्छेदादुद्धृतोदकेनैव तिष्ठतः प्रतिषेध इति ।। १ ।। अथाssचमनविधि:--- आसीनस्त्रिाचामेवृदयङ्गमाभिरद्भिः॥२॥ आद्भिः तृतीया द्वितीयार्थे । अत्राऽनुक्ते स्मृत्यन्तस्वशा(४)दुपस्क्रियते । आसीनः शुचौ देशे, नासने, भोजनान्ते स्वासने । दक्षिणं बाहु(५) जान्व भनरे कश्या प्राङ्मुख उपविष्टः उदङ्मुखो वा हृदयङ्गमा(६) अप करत. लस्थासु यावतीषुमाषो निमज्जति तावत्ती. फेनबुबुदहिता वीक्षिता- स्विराचामेत् पिबेत् , ब्राह्मणः हृदयङ्गमा, क्षत्रियः कण्ठगताः, वैश्यस्ता. लुगताः, शूद्रो जिह्वास्पृष्टास्सकृत् ॥ २॥ (७)त्रिरोष्ठौ परिमृजेत् ॥३॥ परिमृज्यात् ॥ ३॥ द्विरित्येके ॥ ४॥ तुल्यविकल्पः ॥ ४॥ मकृपस्यू त् ॥५॥ मध्यमाभिस्तिभिरङ्गुलीभिरोष्ठौ ॥ ५॥ १.गौ ध.९९,१०, २. नाभिदध्ने, इति च. पु ३ गौ. ९. १० गौतमोऽपि न तिष्ठन्नुभृतोदकेनाचामेत् इति सूत्रभेदादुद्धृतो दकेनैव तिष्ठतः प्रतिषेधमाह" इति क. पु. ४. "उपस्तूयते' इति ग. पु. ५. ऊर्वन्तरे इति. ख ग. पु. ६. आप: इति. ख. ग. यु. ७. इदमग्रिम च सूत्रमेकीकृतं. ग. पुस्तके. आप०ध०१२ आपस्तम्बधर्मसूत्रे [(५.५.) क.१६. द्विरित्य के !!६॥ तुल्यविकल्पः ॥ ६॥ दक्षिणेन पाणिना सव्यं प्रोक्षय पादौ शिरश्चेन्द्रि- याण्युपस्पृशेत् चक्षुषी नासिके श्रोत्रे च ॥७॥ दक्षिणन पाणिना सध्यं पाणि प्रोक्ष्य तथा पादौ शिरश्च, इन्द्रियाण्युपस्पृशेत् अ' गुलीभिः । सर्वेषामिन्द्रियाणां प्रसङ्गे परिसञ्चष्टे-चक्षुषी नासिके श्रोत्रे चे' ति । इन्द्रियाणीति वचन स्वरूपकथनमात्रम् । तत्राऽङ्गुष्टानामिकाभ्यां चक्षुषी । केवियुगपत् , केचित्पृथक् । अङ्गुष्ठप्रदोशनीभ्यां नासिके । अ. कुष्ठकनिष्ठिकाभ्यां श्रोत्र । (१)चत्र सहभावस्थाऽशक्यत्वान् पृथग्भा वस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् ॥ ७ ॥ अथाऽप उपस्पृशेत् ॥ ८॥ इन्द्रियस्पर्शनान तरं हस्तौ प्रक्षालयेत् ॥८॥ मोक्ष्यमाणस्तु प्रयतोऽपि बिराचामेहिः परिमृ. जेत्सकृदुपस्पृशेत् ॥९॥ भोजनं करिष्यन् प्रयतोऽपि द्विराचमन कुर्यात् । अत्र विशेष:-द्विः परिमृजेत् , न विकल्पेन निः! सदुपस्पृशेत , न विकल्पेन द्विः । 'प्रयतोऽपीति वचनादप्रायत्ये सर्वत्र द्विराचमनमाचार्यस्याऽभिप्रेतम् । त स्मृत्यन्तरम्- 'भुक्त्वा क्षुत्वा च सुप्त्वा च ष्ठीवित्वोक्त्वाऽनृतं वचः। आचान्तः पुनराचामेहासो विपरिधाय च ॥९॥ श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याऽऽचामेत् ॥ १० ॥ दन्तमूलात्मभृत्योष्ठौ । तत्राऽलोमकः प्रदेशः श्यावः । सलोमकः। तत्पर्यन्तादोष्ठावुपस्पृश्याऽऽचामेत् । ओष्ठयोरलोमकप्रदेशमङ्गुल्या(२) काष्ठादिना वोपस्पृश्याऽऽचादिति ॥ १० ॥ तस्यान्तः १. अत्र सहभावस्याशक्यत्वात् पृथगापिक्रियते । अत्र पृथक्भावस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् इति ख. च. पु. । युक्तमित्यन्ये' इति. क पु. २. अमृल्यात्मकनिष्ठादिना वेति क. पुस्स्तकेऽपपाठः । आचमनविधिः ] उज्ज्वलोपत्ते प्रथमः प्रश्नः । न इमश्रुभिरुच्छिष्टो भवत्यन्तरास्ये सद्भिः धन्न हस्तेनोपस्पृशति ।। ११ ।। श्मशूणि यदा आस्यस्यान्तर्भवन्ति तदा तैरन्तरास्ये सद्भिन्छिष्टो न भवति यावन्न हस्तेनोपस्पृशति । (१)उपस्पर्शने तूच्छिष्टो भवति । ततश्चाऽऽचामेदिति । अस्मादेव प्रतिषेधात् ज्ञायते-यत्किञ्चिदपि द्रव्य मन्तरास्ये (२)सदुच्छिष्टताया निमित्तमिति ॥ ११ ॥ य आस्थाद्विन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् ॥ १२ ॥ भाषमाणस्याऽऽस्यात् पतन्तो ये लालाबिन्दव उपलभ्यन्ते चक्षुषा स्प- र्शनाखा उपलब्धं योग्यास्तेष्वाचमनं विहितम् । वेदोचारणे तु गौतमः- (३) मन्त्रब्राह्मणमुच्चारयतो ये विन्दवः शरीर उपलभ्यन्ते न तेवा. चमन मिति ॥ १२॥ ये भूमौ न तेष्वाचामेदित्येके ।। १३ ॥ ये बिन्दयो भूमौ पतन्ति, न शरीरे, तेषु नाचामेदित्येके मन्यन्ते । स्वमत तु तेवप्याचामेदिति ॥ १३ ॥ स्चमे क्षवधौ (४)शिङ्कगणिकारवालम्भे लोहितस्थ केशानामनेर्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापथं च गत्वाऽमेधं चोपस्पृश्याऽप्रयतं च मनुष्यं नीची च परि. धापाऽप उपस्पृशेत् ॥ १४ ॥ स्वतः (५)स्वापः । शवयु. क्षुतम् , तयोः कृतयोः शिवाणिका नासिकाम- लम् । अश्रु नेत्रजलम्, तयोरालम्भे स्पर्श । लोहितस्य रुधिरस्य । केशाना शि. रोगतानां भूमिगताना च । अग्न्यादानां चतुर्णामालम्भे । महापथं च गत्वा । अमेध्य च गोष्यतिरिक्तानां मूत्रपुरीषादि । ताम्बूलनिषेकादि चोपस्पृश्य । अप्रयतं च मनुष्यमुपस्पृश्य । नीवी प्रसिद्धा तद्योगादधोवासो लक्ष्यते । तच्च परिवायाप उपस्पृशेत् । केचित् स्नानं केषुचिदाचमनं केषुचित् स्पर्शनमात्र यावता प्रयतो मन्यते ॥१४॥ १.स्पर्शने इति क. पु. २. सत् तदुच्छिष्टलाया निमित्तमिति क. पु. ३. नास्ति वचनमिद मुद्रितगौतमधर्मकोशेषु मदीये लिखितपुस्तके च । ४, शृङ्खाणिका शृङ्खणिका शृङ्गाणिका इत्यपि पाठाः । ५. स्वापन इति ख. पु. ९२ आपस्तम्बधर्मसूत्रे । (प.५.)क.१६ आने का शकृदोषधीभूमि बा ॥ १५ ॥ (१)उपस्पृशेदित्येव । विनाशब्दस्सम्बध्यते लिङ्गवचनादिविपरि- णामेन । आई वा शकृदुपस्पृशेत् औषधीर्वा आ, भूमि वा आर्द्राम् । पूर्वोक्ते. वेव (२)कल्पेषु चैकल्पिकमिदम् ।। १५ ।। एबमाचमनं (३)सह निमिचैरुक्तम् । अथाऽभक्ष्याधिकार:- हिंसानाऽसिना मांसं छिन्नमभोज्यम् ॥१६॥ असिग्रहणं क्षुरादेरुपलक्षणम् । यन्मासं पाककाले हिसार्थेनाऽसिना छिन्न तदभोज्यम् ॥ १६ ॥ दद्भिरपूपस्य नाऽपच्छिन्द्यात् ।। १७ ।। अप्पग्रहणं मूलफलादेरप्युपलक्षणम् । द्वितीया षष्ठी। दन्तैरपूप नापच्छिन्द्यात् । किं तु हस्तादिमिरपच्छिद्य अक्षयेत् ॥ १७ ॥ यस्य कुले म्रियेत न तत्रानिदेशे भोक्तव्यम् ॥१८॥ यस्य कुले कश्चिन्मियते असपिण्डतायां सत्यां (४)लानिर्गते दशाह न भोक्तव्यम् । 'अनिदो' इत्याशौचकालस्योपलक्षणम् । तेन क्षत्रियादि- घधिक पक्षिपयादिषु न्यूनम् ॥ १८ ॥ तथाऽनुस्थितायां सूतकायाम् ॥ १९ ।। सूतका सुतिका । तस्यामनुस्थितायाम् । उत्थानं नाम मृतिकामारे नि. वेशितानामुदकुम्भादीनामपनयनम् । तच्च दशमेऽहनि भवति । (५) दशम्यामुत्थिताया मिति गृह्ये उक्तत्वात् । अवाप्याशौचकालोप- लक्षणवाद्यावदाशौचमभोजनम् । अनाऽङ्गिरा:- 'ब्रह्मक्षत्रविशां भुक्त्वा न दोषस्त्वग्निहोत्रिणाम् । सूतके शाज आशौच स्वस्थिसञ्चयनात्परम् ॥ इति ॥ १९ ॥ अन्तःशवे च ॥ २०॥ १. उपम्पृशेदिति विपरिणामेनेत्यन्तो भाग फ. पुस्तके नास्ति । २. 'सर्वेषु' इति न च, पु । स्वल्पेषु इति ग, पु.। ३. सनिमित्त मिति ख. पु. ५. 'तत्रातीते दशाह भोक्तव्यम्' इति म पु. ५. आप, ग. १५८ अभोज्यानि ] उज्वलोपेते प्रथमः प्रश्नः । याव(१)द्वामान निर्हियते शवः तावत्तत्र न भोक्तव्यम् । आचारस्तु धनुश्शतादाक् । तत्रापि प्रदीपमारोग्य उदकुम्भ बोपनिधाय भुञ्जते यदि (२)लमानवशं गृहं न भवति ॥ २०॥ अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ॥ २१॥ अप्रयतेनाऽशुचिना उपहतं स्पृष्टमप्रयतं भवति । किंतु अशुद्धमप्यभोज्यं न भवति । कः पुनरप्रयतस्याऽभोज्यस्य च विशेषः १ उच्यते-अप्रयत मन्नमग्नावधिश्रितमद्भिःमोक्षितं भस्मना मृदा वा संस्पृष्ट वाचा च प्रशस्तं प्रयतं भवति भोज्यं च । अभोज्यं तु लशुनादि न कथाश्चि दपीति ।। २१ ॥ अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ॥ २२ ॥ अप्रयतेन तु शूदेणोपहृतमानीतमन्नं न भोज्यम् , स्पृष्टमस्पृष्टं च । स्पृष्टमे वेत्यन्ये ॥२२॥ यस्मिश्चाऽऽन्ने केशरस्यात् ।। २३ ॥ तदप्यभोज्यम् । एतच्च पाकशायामेव पतितेन केशेन सह यत्प. कमग्नं तद्विषयम् । (३)पश्चात् केशसंसर्ग तु घृतप्रक्षेपादिना संस्कृतस्य भोज्यत्वं स्मृत्यन्तरोक्तम् ॥ २३ ॥ अन्धद्वाऽमेध्यम् ॥२४॥ अन्यद्वाऽमेध्य ननादि यस्मिन्नन्न स्थात् तदध्यभोज्यम् । इदमपि पूर्ववत । अत्र बौधायन:- (४) केशकीटनखरोमाखुपुरीषाणि दृष्ट्वा तावन्मात्रमनमुद्धृत्य शेषे भोज्यामिति । वसिष्ठस्तु (५) कामं तु कैश कीटानुत्सशद्भिः प्रोक्य भस्मनावकीर्य वाचा प्रशस्तमुपयुञ्जीतेति ॥ २४ ॥ अमेध्यैरवमृष्टम् ॥ २५ ॥ १ प्रामान्तं न इति क. पु. २. समानवंशत्वं गृहाणा इति ख. पु. । समानं वंशगृहं न भवति इति क. पुस्तकेऽपाठः। ३. भोजनकाले तु केशपाते घृतप्रक्षेपादिना तु संस्कृतं भोज्यम् । इति. घ. पु. ४ ची ध. २. १२.६ ५ वा. ध १४ २३ उपभुजीत इति ग, पु. आपस्तम्बधर्मसूत्रे [(५.५.)क. १६. अमेध्यैः कलापलण्ड्वादिभिश्वमृष्ट स्पृष्टमभोज्यम् ॥ २५ ॥ कालो वाऽमेधसेवी ।। २६ ।। यस्मिश्चाने केशः स्यादिति व्यवहितमवि सम्बध्यते । अमेध्य सवी कीटः पूत्यण्डाख्यः ॥ २६ ॥ मूषिकलाङ्गं बा ॥ २७ ॥ पूर्ववत्सम्बन्धः । मूषिकला मूषिकपूरीषम् । अङ्ग वा ! समस्तमपि भूषिक ग्रहण सम्बध्यते । यस्मिन्नन्ने मूषिकस्याङ्गं पुच्छपादादि भवति तदप्यभोज्यम् ॥ २७॥ पदा वोपहतम् ॥ २८॥ प्रयतेलाऽपि पदा यत्स्पृष्टं तदप्यमोज्यम् ॥ २८ ॥ सिचा वा ।। २९ ।। सिक वस्त्रदशा । परिहितस्य वाससः सिचा यत् स्पृष्टं तदप्य. भोज्यम् ॥ २९ ॥ शुना वाऽपपात्रेण वा दृष्टम् ॥ ३० ॥ दृष्टमिति प्रत्येकमभिलम्बध्यते । शुना वा दृष्टमपपात्रेण वा दग्नं यत्तद- प्यभोज्यम् । पतितसूतिकाचण्डालोरक्यादयोऽपपात्रा:, अपगता या. बेस्य: । न हि ते पाने भोक्तुं लभन्ते ॥ ३०॥ सिचा वोपकृतम् ॥ ३१ ॥ अपरिहितस्य शुद्धस्यापि वाससस्सिचा यदुपहृतमान तं तदथ्य: भोज्यम् ॥ ३१ ॥ दास्था वा नक्तमाहतम् ।। ३२ ।। दास्या रात्राचाहनमभोज्यम् । स्त्रीलिङ्गनिर्देशात् दालेनाऽऽहते न दोषः। अन्ये लिङ्गमविवक्षित मन्यन्ते । 'नत'मिति वचनाहित्वान दोषः ॥ ३२॥ मुञ्जानं वा ॥ ३३ ॥ ॥ इत्यापस्तम्बधर्ममत्रवृत्ती षोडशी कण्डिका ॥ अभोज्यानि ] उज्वलोपत्ते प्रथमः प्रश्नः । यन्त्र शुद्र उपस्पृशेत् ॥१॥ भोजनदशायां यदा शूद्र उपस्पृशेत् सदापि न भुजीत । अत्र भुजान। ग्रहणादन्यदा शूद्रस्पर्श नाऽप्रायत्यमिति केचित् । अन्ये तु-सदा भव- स्येवाऽप्रायत्यम्, भोजनदशा त्वाधिक्यप्रतिपादनाय निषेध इति॥१॥ अनर्हद्भिर्वा समानपतौ ॥ २ ॥ सतत्र वाशब्दः समुच्चये। अभिजनविद्यावृत्तरहिता अनर्हन्तः । तैस्सह समानायां पड्डौ न भुञ्जीत ॥ २॥ भुञ्जानेषु वा यन्नाऽभूत्थायोच्छिष्टं प्रयच्छेदाचामेवा ॥३॥ समानपताविति वर्तते । समानपतो बहुषु भुझानेषु यद्यको नित्थाय भोजनाद्विरम्य उच्छिष्ट शिष्यादिभ्यः प्रयच्छेत् आचामेद्वा, सस्यां पङ्क्तावितरेषा न भोक्तव्यम् । अतो बहुषु भुञ्जानेषु(१) एको मध्ये न विरमेत् । भोजनकण्टक इति हि तमाचक्षते ॥३॥ कुत्सयित्वा वा यन्नाऽन्नं दाः ॥४॥ मूर्ख, वैधयेय, विष भुधेति, एवं कुत्सयि वा यत्रान्न दास्तदप्य भोज्यम् ॥ ४॥ मनुष्यैरवध्रातमन्यैर्वाऽमेध्यैः ॥ ५ ॥ मनुष्यैरन्यैवी मार्जारादिभिरमेध्यैरवघ्रातमश्चमभोज्यम् । (२)अवेत्युपसर्ग- योगात् दूरस्थगन्धाघ्राणे न दोषः ॥ ५ ॥ नमावि भुशीत ॥ ६॥ नाम्यासीनो न भुञ्जीत, शुद्धेऽपि पात्र ॥६॥ तथा प्रासादे ॥ ७॥ प्रासादो दारुमयो मञ्चः। तत्रापि न भुजीत ॥ ७॥ कृतभूमौ तु भुञ्जीत ॥ ८ ॥ भूमावपि भुजानः कृतायां गोमयादिना संस्कृतायां भुञ्जीत । (३)अपर आह-प्रासादोऽपि यदा मृदा कृतभूमिभवति; न केवलं दारुमयः, तदा तत्र भुञ्जीतैवेति ॥ ८॥ १. कोऽपि. इति. ग, पु. २ अवोपसर्गयोगात् इति क. पु. ३. इदं व्याख्यान्तर नास्ति. ग. पुस्तके । आपस्तम्बधर्मसन [(प.५)क, १७, अनापीते मृण्मये भोक्तव्यम् ॥ ९ ॥ यदि मृण्मये भुञ्जीत तदाऽनाप्रीले भोक्तव्यम् । आप्रीतं कचित्कार्ये पाका दावुपयुक्तम् ।।९। आप्रीतं चेदभिदग्धे ॥ १० ॥ आप्रीत मेध चेल्लभ्यते, तदाऽग्निनाऽभितो दग्ध्वा तत्र भोक्तव्यम् ।। परिस्कृष्टं लोहं प्रयतम् ॥ ११ ॥ लौह लोहविकारभूतं कांस्यादि भोजनपानं भस्मादिभिः परिभृष्टं सत् प्रयत भवति । तत्र भस्मना कांस्यम् । आम्लेन ताम्रम् । राजतं शकृता । सौवर्णमद्भिरेवत्यादि स्मृत्यन्तरवशाद्रष्टव्यम् ॥ ११ ॥ निलिखितं दारुमयम् ॥ १२ ॥ दारुमयं भाजनं निलिखितं तष्ट सत् प्रयतं भवति ॥१२॥ यथागमं यज्ञे ॥ १३ ॥ यक्षपात्रं तु यथागम शोधितं प्रयत भवति । तद्यथा अग्निहोत्र. इचणी दभैरद्भिः प्रक्षालिता, सोमपात्राणि (१ भाजीलीये प्रक्षालितानि, आज्यपात्रापयुष्णन वारिणा ॥ १३ ॥ नाऽऽपणीयमनमश्नीयात् ।। १४ ।। आपणः पण्यवीशी। तत्र यत्क्रति लब्ध वा । तदापणीयम् । तच्च कृनानं नाश्नीयात् । ब्राह्मादिषु न दोषः ॥ १४ ॥ तथा रसानामाममांसमधुलवणानीति परिहाप्य ॥१५॥ रसाः रसद्रव्याणि । तानप्यापणीयानाश्नीयात् । (२)आममांसादि वर्जयित्वा ॥ १५॥ तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ॥ १६ ॥ तैलसर्पिषी स्वापणीये अप्युपयोजयेत् । उदकेऽवधाय निषिव्य पाकेन तैल- सर्पिषी(३)शाधयित्वा । कार्यविरोधो यथा न भवति तथा उदकेन सं. सृज्येत्यन्ये(४)॥ १६ ॥ १. माजालीय. सोमयामे सदोनामकमण्डपस्याग्नेयकोण स्थितः स्थानविशेषः । २. आममांसादीनि परिहाप्य, इति ग पु. ३. शोषयित्वा इति ग. पु. ४ व्यावक्षते इत्यधिकं ख. ग. पु अभोज्यामानि] उज्वलोपेलले प्रथम प्रश्नः। कृतानं पर्युषितमखाद्यापेथानाचम् ॥ १७ ॥ कृतान पक्वान्नं तत्पर्युषितं पूर्चे पक्वं सत् अखाद्यम् । अपेयमनाद्य च यथायोग स्वरविशदं दवं मृदुविशदं सिद्ध च ॥ १७ ॥ शुक्तं च ॥ १८॥ शुक्त यत्कालपाकनोऽम्लीभूत तदपर्युषितमपि अखाद्यापैथा. नाद्यम् ॥ १८॥ फाणितपृथुकतण्डुलकरम्ध(१) भरूजसक्तुशाकमांसपि. ष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ॥ १९ ॥ अनन्तरोक्त विधिद्वयं फाणितादीन वर्जयित्वा द्रष्टव्यम् ! फाणिलं पा. नविशेष । इक्षुरस इति केचित् । (२)म्रष्टानां वीहीण तण्डलाः पृथूकताः पृथुका । करम्बो इधिसक्तुसमाहारः यः करम्भ इति प्रसिद्धः । वे- देऽप्युभयं भवति(३) 'यत्करबर्जुहोति । (४}"धानाः करम्भः परि- वाप" इति। भरूजाः भ्रष्टायवा। क्षोरावकारो दध्यादि। प्रसिद्धमन्यत् ॥ अथ 'शुक्तं च त्यस्य विधेः शेष:- शुक्त चाऽपरयोगम् ॥१०॥ परेण द्रव्यान्तरेण योगो यस्य तत् परयोग, सतोऽन्यदपरयोगम् । तदेव शुक्तं वज्यम् । यत्तु दध्यादि द्रव्यान्तरसंसृष्टं शुक्तं तभोज्यमेव । एवं च पूर्वत्रैवापरयोगामान विशेषणं बक्तव्यम् । इदमेव वा सुन्नमस्तु । सूबरयकरणं त्वाचार्यप्रवृस्तिकतम् । यथा 'ललावृक्येकसकोलूकशब्दा' (पृ. ५८) इति पूर्व सामान्यनाऽभिधाय 'सलावृक्यामेकसक इति स्वप्न पर्यान्त' (पृ. ६५)मिति पश्चाद्विशेष उक्तः ॥ २० ॥ सर्व मद्यमपेयम् ॥ २१ ॥ मद्य मदकर तत्सदमपेयम् । अत्र स्मृत्यन्तरवशाद्यवस्था । तत्र मनु:- (A) गौडी पैष्टा च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका ने पातव्या(६) तथा सर्श द्विजोत्तमः । इत्त । सुराव्यतिरिक्तं तु मधं ब्राह्मणस्य नित्यमपेयम् । १. 'मरजेति ख. पु. भरिजेति क. पु. २ भर्जिताना इति. ख पु 3.ते. ब्रा ३८ १४. ५.म. स्मृ.११ ९४ ६ तथैवान्या' इति ग पु. आप० ध० १३ आपस्तम्बधर्म सूत्रे [(प.५.) क.१७. तथा च गौतमः- (१) मद्यं नित्यं ब्राह्मणस्य क्षत्रियवैश्ययोस्तु ब्रह्मचारिणोरिति ॥२२॥ तथैलकं पयः ॥ २२ ॥ अवि एलका । तस्याः पयः क्षीरमपेयम् ॥ २२ ॥ उष्ट्रीक्षीरभृगीक्षीरसन्धिनीक्षीरथमसूक्षीराणीति ॥२३॥ उष्ट्रीमृग्यौ प्रसिद्धे। या गर्भिणी दुग्धे सा सन्धिनीति शास्त्रान्तरे प्रसि. द्वारा एककालदोहेत्यन्ये । एकस्मिन् प्रसवे या अनेक गर्भ सूते, सा यमसूः। उष्ट्रयादीनां क्षीराण्यपेयानि । इतिकरणमेवे प्रकाराणामन्येषामे कशफादीनां क्षीरमपेयमिति । तथा च मनु:- (२)'भारण्यानां च सर्वेषां मृगाणां महिषी विना । स्त्रीक्षीरं चैव यानि सर्वशक्तानि चैव हि ॥ अनिर्दशाया गोः क्षीरसौष्ट्रमैकशफ तथा । आविकं सम्धिनीक्षीरं विवत्सायाश्च गोः पयः॥ इति ॥२३॥ धेनोश्चाऽनिर्दशायाः ॥ २४ ॥ धेनुनवप्रसूता गौः । चकारादजामहिन्याश्च । (३) अजा गावो महि ज्यश्चेति मानवे दर्शनात् ॥२४॥ तथा कीलालौषधीनां च ॥२५॥ कौलालौषधयः सुरा ओषधयः । ताला चविकारभूतमन्नमनाधम्॥२५॥ (४)करञ्जपलण्डुपरारीकाः॥२६॥ (५)करजं रक्तलशुनम् । पलण्ड श्वेतम् । परारीका कृष्णम् । (६)मण्ड. १ गौ. घ. २.२० मछ नित्य ब्राह्मणः, इत्येव सूत्रम् ।। २ म. स्मृ. ५.९,८. ३ म. स्मृ. नाय श्लोको मानवे उपलभ्यते । प्रत्युत 'अनिर्दशाया गोः क्षार (५. ८) इति इलोकव्याख्यानावसरे कुल्लूकभन "गोरिति पेयक्षारोपलक्षणार्थम् । तेनाजामहिध्यो- रपि दशाहमध्ये प्रतिषेधः, इति लेखनात् 'अजा गावो महिष्यवे'त्यस्याऽमानवत्वमेवाऽनु- मायते । वस्तुतस्तु पाराशरीयं वचनामदम् । (परा. स्मृ. ३, ४.) तत्रैव दर्शनात् ॥ ४. कलजपलाण्डपरारीकाः इति क पु. परारिका इति. घ पु. अनेनैव प्रमाणेन 'न कला भक्षयेत्' इत्यादौ कलञ्जशब्दो रक्तलशुनपर इत्य. स्माभियाख्यातं नजनिरूपणावसरे मीमांसान्यायप्रकाशव्याख्यायां सारषिदेचिन्याम् । तत्र प्रमाणान्तरमप्युपन्यस्त त त,त्रैव दृष्टव्यम् ।। ६. इण्डभाड्यया इति से.पु. सुहण्डुभाख्यया इति. क. पु. अभक्ष्याणि] उज्जवलोपेते प्रथमः प्रश्नः । माख्यया म्लेच्छानां प्रसिद्धम् । एते चाऽमश्याः ॥ २६ ॥ अलक्ष्यानां प्रतिपदपाठो न शक्यते इति समासेनाह- यचाऽन्यत् परिचक्षते ।। २७ ।। यञ्चान्यदेवंयुक्तं शिष्टाः परिचक्षते वर्जयन्ति तदप्यमश्यम् । तबाह मनु:- ()लशुनं गृजनं जैव पलण्ड्ड कवकानि च ॥ अभक्ष्याणि द्विजातीनाममध्यप्रभवाति च ॥ इति ।। २७ ॥ क्याक्वभोज्यामिति हि ब्राह्मणम् ॥२८॥ क्याकु छत्राकं तदभोज्यमभक्ष्यम् । ब्राह्मणग्रहणमुक्तार्थम् ॥ २८ ॥ एकखुरोष्ट्रगवयग्राममूकरशरभगवाम् ॥ २९ ॥ एकखुरा अश्वादयः । गवयो गोलदृशः पशुः। शरभोऽष्टपाद आरण्यो - मृगः । अन्ये प्रसिद्धाः। एतेषां मांसभक्ष्यम् ॥ २९ ॥ धेन्वनडहोमेश्यम् ॥३०॥ धेन्वन होसि भक्ष्यम् । गोप्रतिषेधस्ट प्रतिप्रसवः ॥ ३० ॥ मेध्यमानडुहमिति वाजसनेयकम् ।। ३१ ।। (२)अनुडहो मांसं न केवल भयम्, किं तर्हि ? मेध्यमपीति वाजस- नेयिनः समामनन्ति ।। ३१ ॥ कुक्कुटो विकिराणाम् ॥ ३२ ॥ अवहितमप्यभोज्यमिति सम्बध्यते । पादाभ्यां विकीर्य कीटधा- न्यादि ये भक्षयन्ति ते मयूरादयो विकिारास्तेषां मध्ये कुक्कुटो न भाया। स्मृत्यन्तरवशात् ग्राम्यो, नाऽऽरण्यः ॥ ३२ ॥ पला प्रतुदाम् ॥ ३३ ॥ तुण्डेन प्रतुश ये भक्षयन्ति ते दार्वाधाटादयः प्रतुदाः । तेषां मध्ये प्लव पवाऽभक्ष्यः ! प्लवः (३)शकटबलाख्यो बकविशेषः ॥ ३३ ॥ (४)क्रव्यादः ॥ ३४ ॥ १. म. म.५ ५. २. आनडुहं मास• इति ख. ग. पु. ३ शकटबिलाख्य इति ख पु. शकावलाख्य' इति. ग, पु शकबलाख्य इति. घ, ड. पुस्तकयो. ४ एतदादि सूत्रत्रयमेकीकृतं क पु. आपस्तम्बधर्म सूत्रे [(५.५.)क.१७ क्रव्य मोसं तदेव केवलं येऽदल्ति ते व्यादाः गृध्रादयः। ते ऽध्यभक्ष्याः हंसभासचक्रवाकसुपणाश्च ॥ ३५ ॥ हंसः प्रसिद्धः। भास श्येनाकृतिः पीनतुण्डः । चक्रवाक: मिथुनचरः । सुपूर्णः श्येनः । एते चाऽभक्ष्या ॥३५॥ क्रुञ्चक्रौञ्च वाणिसलक्ष्मणवर्जम् ॥ ३६ ॥ मुचा वृन्दचाराः क्रौचा मिथुनचराः । ते चाऽभक्ष्याः । सुत्रे को. श्वेति विभक्तिलोपरछान्दसः । किमविशेषेण क्रुश्चक्रौञ्चा अभक्ष्याः। ने. त्याह-~~वार्धाणसलक्ष्मणवर्जम् । श्वेतो लोहितो वा मूर्धा येषां ते लक्ष्मणाः त एवं विशेष्यन्ते-वाणिसा इति । वा चर्म तदाकारा नालिका येषां ते वाणिला । एवंभूतान् लक्ष्मणान् वर्जयित्वा कुञ्चकोशान भक्ष्या इति। अन्ये त्याहु-क्रयाद' इति प्राप्तस्य प्रतिषेधस्य क्रुश्चादिषु चतुर्थ. प्रतिषेध इति । सत्र लक्ष्मणा सारसी लक्ष्मणवर्ज मिति(१) 'डापोस्सं- शाच्छन्दसोरिति हस्वः। एवं कुश्वादिशब्दस्याऽध्यजादिटावन्तस्य ॥३६॥ पञ्चनखाना(२) गोधाकच्छपवापिट्छर्घकखना- शशपूतिखषवर्जम् ॥ ३७॥ पश्चनखानरवानरमार्जारादयः। तेषांमध्ये गोधादीन् सप्त वर्जयित्वा अ. न्ये अभक्ष्याः । गोधा कुकलालाकृतिर्महाकाया । कच्छपः कूर्मः । श्वाबिट व राहविशेषः, यस्य नाराचाकाराणि लोमानि। शर्यक्रः शल्यकः, यस्य च. मणा तनुवाणं क्रियते । श्वाक्टिशर्यक इति युक्तः पाठः । एके तु छकारं पठन्ति ! छकारात्पूर्वमिकारम् । खजो मृगविशेषः, यस्य शृङ्गं तैलभा. जनम् । शशः प्रसिद्धः। पूतिक्षण । शशाकृतिः हिमपति प्रसिद्धः ॥३७॥ अमक्ष्यश्चेटो मत्स्यानाम् ॥ ३८ ॥ मत्स्यानांमध्ये चेटाख्यो मत्स्यो न भक्ष्यः ॥ ३८ ॥ सर्पशीर्षी मृदुरः कव्यादो ये चाऽन्ये विकृता यथा मनुष्यशिरसः॥३९॥ सर्पस्येव शिरो यस्य सोऽपि मत्स्यो न भक्ष्यः । मृदुरो मकरः ये चक्रव्यमवाऽन्ति शिशुमारादयः तेऽप्यभक्ष्याः। ये च उक्तभ्योऽन्ये ९. पा, तू. ६ ३.६३ २. पञ्चपञ्चनखा भक्ष्या., इत्यत्र द्वितीयसप्तमवर्जिताना ग्रहणम् ! अभक्ष्याणि] उज्वलोपेते प्रथमः प्रश्नः । मत्स्या विकृताकाराः । तत्रोदाहरणम् --यथा मनुष्याशेरमः जलसनु व्याख्या जलहस्त्यादयश्च । तेऽपि सर्व न भक्ष्याः । अत्र मनु:- (१) अनुमन्ता विशसिता निहन्ता क्रयविक्रयो। संस्कर्ता चोपहर्ता च खादकश्चेति धातकाः ॥ (२)मां स भक्षायताऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मासस्य मांसत्व प्रवदन्ति मनीषिणः॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने ! प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला।' इति । (३)अप्रतिषिद्धेष्वपि भक्षणानिवृत्तिरेव ज्यायसीत्यर्थ. ॥ ३९ ॥ इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ।। इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलाया प्रथमप्रश्ने पञ्चमः पटलः ॥५॥ १.म. स्मृ. ५५१. १ २. श्लोकोऽयं नास्ति क. पु. ३. "अत्राप्रतिषिद्धेष्वपि निवृत्तिरेव ज्यायसी भक्षणपानमैथुनादिभ्य इत्यर्थ:- इति अथ षष्ठः पटलः॥ एवं तावनिमित्तदुष्टं जातिदुष्टं कालदुष्टं चाऽभोज्यमुक्तम् । तत्र नि. मित्तदुष्टं 'यस्थ कुले नियेते(पृ. ९२.) त्यादि । जातिदुष्ट कलादि। कालदुष्ट पर्युषितादि । इदानी प्रतिग्रहाशुचीनि कानिचिदनुनाय कानिचित् प्रतिषेधति- मध्चामं मार्ग मांसं भूमिर्मूलफलानि रक्षा गव्यू- तिनिवेशनं युग्यघासश्चोग्रतः प्रतिगृह्माणि ॥ १ ॥ मधु पक्कमपक्कं वा । आम तण्डुलादि । मृगस्य विकारो मार्ग मांसम् । भूमिः शालेयादिक्षेत्रम् । विश्रमस्थानमिन्यन्ये । मूलकलानि(१) मूलकाम्रा दीनि । रक्षा अभयदानम् । गब्यूतिगोमार्गः । निवेशन गृहम् ! युग वहती ति युग्यो बलीपर्दः । तस्य घासो भक्ष्यं पलालादि। एतान्युनतोऽपि प्रति याणि प्रतिमाह्याणि अदुर्भिक्षेऽपि । उग्र. पापकर्मा द्विजातिः, वैश्यावा शुद्रायां जातः । उनग्रहण तादृशानामुपलक्षणम् ॥ १॥ एतान्यपि नाऽनन्तेवास्याहतानीति हारीतः ॥ २ ॥ एतानि मध्वादीन्यपि अन्तेवास्थाहृतान्येव प्रतिग्राह्याणि, न स्वयमुग्रत इति हारीत आचार्यों मन्यते ॥२॥ आम वा गृहीरन् ॥ ३ ॥ पूर्वोक्तेष्वामं स्वयमेव वा गृहीरन् द्विजा इति(२) हारीतस्पेय पक्षः ॥ ३ ॥ कृतान्नस्य वा विरसस्थ ॥४॥ आमस्याऽलामे कृतानस्याऽपि बिरसत्य लवणादिरसासंयुक्तस्थ । षष्ठी निर्देशात स्तोकम् । स्वयमन्तेवास्याहृतं वा गृद्धीरन् ॥ ४॥ न सुभिक्षाः स्युः ॥ ५॥ अनन्तरोतविधानद्वये यद्गृहीतमन्नं तेन सुभिक्षाः सुहिता न भवेयुः रेव । यावता प्राणयात्रा भवति तावदेव गृहीर , न यावता सौहित्यं तावदिति ॥ ५॥ स्वयमप्यवृत्तौ सुवर्ण दत्वा पशुं वा भुञ्जीत ॥६॥ यदि तु दुर्भिक्षतया आत्मनोऽपि वृसिन लभ्यते प्रागेव पोष्यवर्गस्य, १. मूलकन्दादीनि इति क. पु २ हारीताचार्यस्य, इति छ. पु. अनापत्तिः ] उज्वलोपेते प्रथम प्रश्नः । तदा स्वयमप्यवृत्ती यत्रैव लभ्यते तत्रैव कृतान्नमपि भुजीत । तम गुण- विधिः- सुवर्ण दत्वा सकृदेवोपक्लुप्तमुपरिष्टात्सुवर्णेन स्पृष्ट्वा । एतेन पशु वा दत्वेत्यपि व्याख्यातम् । 'पशुग्निः, (१)अग्निः पशुरासीदिति मन्त्रलिङ्गा(२) गोखुक्तेनाऽग्नेरुपस्थानदर्शनाच्च ॥६॥ नात्यन्तमन्ववस्येत् ।। ७ ।। न पुनरत्यन्तमन्ववसीदेत् ॥ ७ ॥ वृत्ति प्राप्य विरमेत् ॥ ८॥ यदा विहिता वृत्तिलभ्यते तदा निषिद्धाया विरमेत् । न पुन रस. कृत्प्रवृत्ताया किमवकुण्ठनेने"ति न्यायेन तत्रैव रमेत । अत्र छान्दोग्यो पनिषत्-"(३)मटचाहतेषु कुरुम्बाटिक्या सह जाययोषस्तिह चाका. यण इभ्यप्रामे प्रद्राणक उवास। स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे इत्यादि । मन्त्रवर्णश्च भवति(४) 'अवा शुन अन्त्राणि पंच' इति । अवां वृत्यभावेन ! अपर आह-दुर्भिक्ष स्वयमप्रवृत्ती आ तन्निवू यत्र कुत्रचिनीचेऽपि दातरि भुजानो वसेत् यांचयावती च स्वर्ण- मात्र य कचन पशु वा तस्मै दत्त्वा । न पुनरत्यन्तमन्ववस्येत वृत्ति प्राप्य विरमदिति ॥ ८॥ एवमापदि वृत्तिमुक्त्वा सुभिक्षेऽनापदि बृत्तिमाह- त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समा- वृत्तेन न भोक्तव्यम् ।। ९ ।। समावृत्तो द्विजातिः क्षत्रियादीनां अधाण वर्णाना गृहे न भुजीत ॥९॥ प्रकृत्या ब्राह्मणस्य भोक्तब्यसकारणाद भोज्यम् ।।१०॥ ३. छा. उ १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिहतेषु नाशितेषु कुरुषु सस्येष्वित्यर्थः । ततो दुर्भिक्ष जाते आटिक्या अनुपजातपयोधरादिनव्यिन्जनया जायया उपस्तिह नामत चक्रस्यापत्यं चाकायणः इभः हस्ती तमहतीती-य ईश्वर' हत्यारोहो वा । तस्य प्रामः इभ्यग्रामः तस्मिन् प्रद्राणः अन्नालामात् । द्रा कुत्सायां गतौ। कुत्सिता पातिं गतः । अन्त्यावस्था प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य। सो- इनार्थमटभिर्य कुल्माषान् कुत्सितान्माषान् खादन्त भक्षयन्त यदृच्छयोपलभ्य विभिक्ष" इति शाङ्करभाष्यम्। ४. ऋ.सं ४.१८, १३. आपस्तम्बधर्मसत्रे [(प.६)क, १८. ब्राह्मणस्यान प्रकृया स्वभावेनैव भोक्तव्यम् । कारणादेव स्वभोज्यम्॥१०॥ कारणमाह-- यत्राऽप्रायश्चित्तं कर्माऽऽसेवते प्रायश्चित्तवति ॥ ११ ॥ (१) यत्र यदा वैश्वदेवाग्निहोत्रादीनि नित्यमाभ्युदयिक वाऽपाय- श्चितं कर्माऽऽसेवत तात्पर्येण करोति प्रायश्चित्तवत्यायनि चोदितं प्रा. यश्चित्तं (२)प्राणायामोपवासविधिकृच्छ्रादि न करोति तदा एत. स्मात् कारणात ब्राह्मणस्थाऽनमभोज्यामिति ॥ ११ ॥ चरितनिषस्थ भोकच्यम् ॥ १२ ॥ चरितो निर्वेषः प्रायश्चित्तं येन तस्या भोक्तव्यम् । तद्भोजने न दोषः । निष्ठया भूतकालस्याऽभिधानाचर्यमाणेऽपि निषे न भोक्तव्यम् । कि नहि ? चरिते ॥ १२ ॥ सर्ववर्णानां स्वधमें वर्तमानानां भोक्तव्यं शुद्रवर्जमित्य के ॥ १३ ॥ शूद्रवर्जितानां स्वधर्मे वर्तमानानां त्रयाणां वर्णानामन्नं भोज्यम् । न ब्राह्मणस्यैवेत्येकै मन्यन्ते ॥ १३ ॥ तस्थाऽपि धर्मापनतस्य ॥१४॥ तस्याऽपि शूद्रस्याउन भोज्यम् , यद्यसो धर्मार्थमुपनतः आश्रितो . वति । धर्मग्रहणादर्थार्थमुपनतस्याऽभोज्यम् । आपत्कल्पश्चाऽयम् ॥१४॥ सुवर्ण दत्वा पशु वा भुञ्जीत नाऽत्यन्तमन्वय स्थेवृति प्राप्य घिरमेत् ॥ १५ ॥ गतम् ॥ १५॥ सङ्कानमभोज्यम् ॥ १६ ॥ सङ्घो गणः तस्य यत् स्वमन्न न खेकस्य । तदभाज्यं यद्यपि ते १. यन्त्र यदा अग्निहोत्रवैश्वदेवायकरणे प्रायश्चितं मुक्त्वा तदनुरूप, नित्यमाभ्यु. दपिक का कर्मासेक्ते तात्पर्येण करोति न प्रायश्चित्तवस्थात्मनि चोदिते प्रायश्चित्त, तदैत- स्मात्कारणादभोज्यमिति इति • कपु.. २ प्राणायामपथिकृदादि इति. ख. पु अभाज्यानाः] उज्वलोपते प्रथम प्रश्नः। परिक्रुष्टं च ।। १७॥ 'भोक्तुकामा आगच्छत' इत्येवं परिक्रुश्य सर्वत आहूय यहीयते तत्परिझुटं तदभोज्यम् ॥ १७ ॥ सवैषां च शिल्पाजीवानाम् ॥ १८ ॥ चित्रनिर्माणादिकं शिल्प ये आजीवन्ति(१) तेषां सर्वेषामपि ब्राह्म णादीनामन्नमभोज्यम् ॥ १८ ॥ ये च शस्त्रमाजीवन्ति ॥१९॥ ये च शस्त्रेण जीवन्ति तेषामध्यन्नमभोज्यम् । क्षत्रियवर्जम, (२)त स्य विहितत्वात् ।।१९।। ये चाऽऽधिम् ॥२०॥ आजीवन्तीत्यपेक्षते । स्वगृहे परान् वासयित्वा तेभ्यो भृत्तिग्रहणमा. वि, यः स्तोम इति प्रसिद्धः। परभूमौ कुटिं कृत्वा स्तोमं दत्वा वखेनु यः ॥ इति । तं चाऽधिं ये आजीवन्ति तेषामध्यभमभोज्यम् । ये तु प्रसिद्धमा धिमाजोवन्ति तेषां वाधुविकत्वादेव(३) सिद्धो निषेधः ॥ २० ॥ भिषक् ॥ २१॥ अभोज्यान इति प्रकरणागम्यते । भिषक् भैषज्यवृतिः। धर्मार्थ तु ये सर्पदष्टादींश्चिकित्सन्ति ते भोज्यान्ना एव ।। २१ ॥ वाधुषिकः ॥ २२ ॥ वृद्धाजीवी । सोऽप्यभोज्यानः ॥ २२ ॥ दीक्षितोऽक्रातराजकः ।। २३ ।। दीक्षितो४) दीक्षणीयेष्टया संस्कृतः सोऽपि यावत् क्रीतराजको ने १ आजीवन्ति इत्यन्नतरं 'आजीवन्ति तेन ये जीवन्ति' इत्यविकं क. पु. २. तस्य विहितत्वात् , इति नास्ति क. पु. ३. अभोज्यानत्वं सिद्धम् , इति ख ग. पु. ४. ज्योतिष्टोमे-'आम्नायैष्णवमेकादशकपालं निर्वपेत् दीक्षिष्यमाणः, इत्यनेन दक्षिणीयेष्टिनाम काचिदिष्टिविहिता । सा च यजमानसस्कारार्धा, इति निणीत पूर्वमीमा. सायां पञ्चमाध्यायें । तया संस्कृतो यजमानो यावत् यागार्थद्रव्य सोमलता न कोणाति आप०ध०१४ आपस्तम्बधास्त्र भवति सोमयं न करोति तावदमोज्यान. ॥ २३ ॥ अग्नीषोमीय संस्थायामेव ॥ २४ ॥ मोक्तव्यमिति वक्ष्यमाणमपेक्षते । अग्नीषोयीये पशौ संस्थिते समाप्त एव भोक्तव्यम् । न प्रागिति ॥ २४ ॥ पक्षान्तरमाह- हुतायां वपायां दीक्षितस्य मोक्तव्यम् ॥ २५ ॥ अग्नीषोमीयस्थ वपायां हुताया वा दैक्षितस्यान्न भोक्तव्यम् । तथा च बढ. चब्राझणम्-'अशितव्यं वपाय हुतायाम्' इति ॥ २६ ॥ पक्षान्तरमाह- (१)यज्ञार्थे वा निर्दिष्ट शेषाद्भुञ्जीरनिति हि ब्राह्मणम् २६ इदं यज्ञार्थमिति ध्यादेशे कृते शेषा औरनिति ब्राह्मणं भवति । ब्राह्मणग्रहण प्रीत्युपलब्धित' प्रवृत्तेरपस्मृत्तिता मा भूदिति प्रत्यक्षमेवान ब्राह्मणमिति ॥२६॥ क्लीबः ॥ २७॥ पण्डका । लोऽयमोज्यान. ॥ २७ ॥ राज्ञां प्रेषकरः ॥२८॥ राज्ञामिति बहुवचनात् श्रामादेर्यः प्रेषकरः तस्यापि प्रतिषेधः ॥२८॥ अहविर्याजी ॥ २९ ॥ यश्चाऽहविषा नररुधिरादिना यजतेऽभिचारादौ यथा 'यममिवरे- त्तस्य लोहितमवदानं कृत्वे ति सोऽप्यभोज्यानः ॥ २९ । चारी ॥ ३०॥ चारो गूढचरः स्पशः सोऽप्यभोज्याम्नः ॥ ३० ॥ तावत्पर्यन्तमि यर्थ । प्रथमदिने 'अपराहे दीक्षयेत्' इति अपराहृ दीक्षा विहिता । ततः पूर्व दीक्षणीयेष्टि । तत्समनन्तरदिने सोमक्रयण विहितम् । ततश्च प्रथमदिनेऽपरावा. दनन्तर द्वितीयदिनमध्याह्वात् पूर्व दीक्षितानं न भोक्तव्यमित्ति फलितम् । इदं चैकदीक्षा- पक्षे । अनेकदीक्षापक्षे तु तदनुरोवेन दिनसंख्यावृद्धिः प्रत्येतव्या ।। १.Cf. आप श्री १० १५ १६. भोज्यानाः] उज्ज्वलोपते प्रथमः प्रश्नः । अविधिना च प्रजितः ॥ ३१ ॥ यश्चाऽविधिना प्रत्रजितः शाक्यादिस्सोऽप्यभोज्या ॥३१॥ यश्चाऽग्नीनपास्यति ॥ ३२॥ (१)(योऽनापद्याग्निं त्यक्त्वा प्रायश्चित्तं न करोति सोऽप्यभोज्यानः । अपि च) अविधिनेत्येव । यश्चाविधिना उत्सगष्टया विनाम्ननिपास्यति सोऽयमोज्यानः॥३२॥ यश्च सर्वान् वर्जयते सर्वानीच श्रोत्रियो निराकृति- घषलीपतिः ॥ ३३ ॥ यश्च सर्वान वर्जयते भोजने न क्वचिद्भुत ल कश्चिद्भोजयति स सर्ववर्जी। यश्च सर्वाना सर्वेषामने मुझे तावुभावप्यभोज्यानो । श्रोत्रिय इत्युभयोश्शेषः । श्रोत्रियोऽपि सन्नभोज्यान पवेति । निराकृतिः निःस्वा. भ्यायः । निर्वत इत्यन्ये । सोऽप्यभोज्यान । वृषलीपतिः क्रमविवाह यस्य वृषली पत्नी जीवति इतरा मृताः स वृषलीपतिः । ल श्रोत्रियोऽप्य. भोज्यान्न इति॥३३॥ इत्यापस्तम्बधर्मसूत्रवृत्तावष्टादशी कण्डिका ॥१८॥ Ort मत्त उन्मत्तो बद्धोऽणिकः प्रत्युपविष्टो यश्च प्रत्युप. वेशयते तावन्तं कालम् ॥ १ ॥ मदकरद्रव्यसेवया (२)विकृति गतो मत्तः । उन्मत्तो म्रान्तः। बद्धो निगलितः । अणिकः पुत्रात् श्रुतग्राही, पुनाचार्य इति शास्त्रेषु निन्दितः। प्रत्युपविष्ट ऋणादिना कारणेनाऽधमर्णार्दिक निरुध्य तत्पार्श्व उपविष्टः । प्रत्युपेवशयिता वितरः, तस्य परिहारमकुर्वस्तन सह काम सुचिरमास्थतामित्यासीनः । ता एते मत्तादयस्तावन्तं कालमभो ज्याना, यावन्मदाद्यनुवृत्तिः । अपर आह-अणिकः ऋणस्य दाता प्रत्युपवेष्टुरिदं विशेषणमिति ॥ १ ॥ क आश्यान्न:॥ २॥ योते अभाज्यानोः कस्तर्हि भाश्यान्नः ? कस्य तीनमशनीयमिति । १. कुण्डलान्तर्गतोऽधिकः क पु २.अप्रकृति इति. ख, पु. आपस्तम्बधर्मसूत्रे [(प.६.)क.१९ यद्यप्येते अभोज्याना इत्युक्ते परिशिष्टा भोज्याना इति गम्यते । नथा. प्यनेकमतोपन्यालार्थ प्रश्नपूर्वक आरम्भः ॥ २ ॥ य ईप्सेदिति कण्वः ॥३॥ य एवं प्रार्थयते स एवाऽऽश्यान इति कण्व ऋषिमन्यते (१)प्रति- षिद्धवर्जम् ॥ ३॥ पुण्य इति कौत्सः॥ ४२ ॥ सर्ववर्णानों स्वधर्मे वर्तमानाना' (१८.१३.) मिन्युक्तत्वात भोज्याना. सर्वे पुण्या एव । इह पुनः पुण्यग्रहणमतिशयार्धम् । तपोहोमजप्यैः श्वधर्मेण च युक्त पुण्य । स स्वयमप्रार्थयमानोऽपि भोज्यान इति कौ- रसस्य पक्षः॥४॥ भः कश्चिद्दद्यादिति वायाधाणिः ॥५॥ यः कश्चित्पुण्योऽपुण्यो वा सततं दानशील. । स भोज्यान इति वार्ष्या- यणिराह। तथा च मनु:- (२)श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् । इति ॥ ५॥ अत्रोपपत्ति:- यदि हि रजः स्थावरं पुरुषे भोक्तव्यमथ चेचलंदानेन निर्दोषो भवति ॥ ६॥ रजः पापम् । तद्यदि पुरुषे कर्तरि स्थावरं स्थिरं नोपभोगमन्तरेण क्षीयते तदा सतः प्रतिग्रहेऽपि भोकरि संक्रमाभावात् भोक्तव्यम् । अथ चेचलमुपभोगमन्तरेणाऽपि क्षीयते तदा सततदानशीले न मुहूर्त मपि पापमवतिष्ठत इति कुतो भोक्तुदोष इति ॥ ६ ॥ शुद्धा भिक्षा भोक्तव्यैककुणिको काण्यकुत्सौ तथा पुष्करसादिः ।।७।। धार्मिकेणोद्यता आहता भिक्षा शुद्धा । सा भोज्यत्यकादीनां पञ्चानां पक्षः । पुष्करसादि (३) पोकरसादिः । आदिवृवाभावश्छान्दसः ॥ ७ ॥ १. प्रतिषिद्धवर्जम् , इति नास्ति क, पुस्तके । २.म.स्मृ४२२८ ३. 'आचार्यः' इत्यधिक क. पुस्तके, १० ९ भोज्यान] उज्वलोपेतं प्रथमः प्रश्नः । सर्वतोपेतं वाायणीयम् ॥ ८॥ सर्वत उपेतं सर्वतोपेतम् । छान्दसो गुणः । उपेतमयाचितोपप. नम् । तत्सर्वतोऽपि भोज्यमिति वाायणीय मतम् ।। इदानी स्वमतमाह- पुण्यस्येप्सतो भोक्तव्यम् ॥ ९ ॥ कण्वकुस्सयोः पक्षौ समुच्चितावाचार्यस्य पक्षः(१) ॥ २॥ पुण्यस्याऽप्यनीयसतो न भोक्तव्यम् ॥ १० ॥ यःप्रार्थितोऽपि नेत्यसकदुकन्या कथांविदापादितेप्ल.(२) सोऽनी रसन्नित्युच्यते, तस्य पुण्यस्याऽप्यभोज्यामिति । अपर आह-अनोपलत इति कर्तरि षष्ठी। पुण्यस्याप्यन्नं न भोज्यं, यदि भिक्षमाणः पूर्ववैरा- दिना स्वयमीप्सन भवतीति ॥१०॥ यतः कुतश्चाऽभ्युद्यतं भोक्तव्यम् ॥ ११ ॥ 'सर्वतोपेत' (१८.) मित्युक्तमेव पुनरुच्यते विशेषविवक्षया ॥११॥ नाऽननियोगपूर्वमिति हारीतः ॥ १२ ॥ 'अद्य तुभ्यामिदमाहारिष्यामि तत्रभवता ग्राह्यमिति निवेदनं नियो गः । तदभावः अनियोगः । पुनर्नलमासः । द्वौ नौ प्रकृतमर्थ गम. यत । अननियोगो नियोगः तत्पूर्व चेदभ्युद्यतं न भोज्यमिति ॥ १२ ॥ अथ पुराणे श्लोकावुदाहरन्ति- (३)उद्यतामाहृतां भिक्षा पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ।। न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यते ॥ इति॥१३॥ १. 'आचार्यस्य पक्षण' इति क, पु. २. सोऽल्पेप्सुस्सन्ननीप्सन्नित्युच्यते' इति क पु. ३. भाद्यतनभविष्यत्पुराणीयमिदं वचनम् । Cf मनु ४, २५१ २५२, आपस्तम्बधर्मसूत्र [(प.६.)क. १९. अथ अपि च पुराणे-- (१)सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरित चैव पुराण पञ्चलक्षणम् ॥ इत्येवलक्षणे भविष्यदादौ । उद्यता हस्ताभ्यामुद्यभ्य धारिताम् । आहृतां स्वयमानीताम् । पूर्वमनिवेदितां भिक्षाम् । दुष्कृतकारिणोऽपि सकाशात भोज्या मेने प्रजापतिर्मनुः, मनुः प्रजापतिरस्मीति(२)दर्शनातू । यस्तु तामभ्य धिमन्यते प्रत्याचष्टे तस्य पितरः कव्य नाश्नन्ति । कियन्तं कालम् ? दश वर्षाणि पश्च च ! अग्निश्च हव्यं न वहति । तावन्तमेव कालमिति प्रत्याख्यातुनिन्दा र्थवादः ॥१३॥ (३)चिकित्सकस्य मृगयोइशल्यकृन्तस्य पाशिनः । कुलटायाधण्ड कस्य च तेषामन्नमनाथम् ॥१४॥ चिकित्सको भिषक् । मृगयुर्मूगधाती लुब्धकः । शल्यकृन्तः शस्त्रेण प्र. स्थ्यादीनां छत्ता अम्बष्ठः । पाशी पाशवान् पाशजालेन मृगार्दानां ग्राह. कः । कुलात्कुलमटतीति कुलटा व्यभिचारिणी । षण्डकः तृतीयाप्रकृतिः। एतेषां चिकित्सकादीनामन्नमनायम् । चिकित्सकपण्डकयोः पुनर्वच नमुद्यतस्याऽपि प्रतिषेधार्थम् । (४) पूर्वत्र तर्हि ग्रहणे शक्यमकर्तुम् । एवं तहि सूत्रकारस्य स प्रतिषेधः । अयं तु पुराणश्लोके प्रतिषेध इत्ययौन- रुकत्यम् ॥१४॥ अथाऽप्युदाहरन्ति- अन्नादे भ्रूणहा भाष्टि अनेना अभिशसति । स्तनः प्रमुक्तो राजनि याचन्नन्तसङ्करे ॥इति ॥१५॥ षडङ्गस्य घेदस्याऽध्येता भ्रूण । तं यो हतवान् स भ्रूणहा । लोनादे मार्टि लिम्पति । किम् ?प्रकरणादेन इति गम्यते । भ्रूणधनो योऽन्नमत्ति तमिस्तदेत सक्रामति । तस्मात्तस्योद्यतमप्यमोज्यामीत प्रकरणस- अतः पादः । इतरत् पुराणश्लोके पव्यमाने पठितम् । अनेनसं योऽभि. शंसति मिथ्यैव जूते-इदं स्वया कृतमिति । स तस्मिन्नाभशंसति तदेनो १. अमरको. १. वा ५. ३. मनुः प्रजापतिर्यस्मिन्निति दक्षे दर्शनात् , इति क. पु. प्रजापतियस्मिन्निति मानवे दर्शनाद' इति ख, पु. ३.Cf मनु. ४. २११. २१२ ४ पूर्वत्र तर्हि प्रहणस्य वैयर्थम् । उज्वलोपेते प्रथमः प्रश्नः । मार्टि। मनुस्तु- (१)पतितं पतितेत्युक्त्वा चोर चोरेति वा पुनः । वचनातुल्यदोषस्थान्मिथ्या द्विदोषभाग्भवेत् ।। इति द्वैगुण्यमाहं । तदभ्याले द्रष्टव्यम् । स्तेनः प्रकणिकेश' (२५ ४.) इति वक्ष्यति । स एव तृतीयस्य पादस्याऽर्थः । कर्तृभेदादपौनरुक्त्यम् । सङ्करः प्रतिज्ञा प्रतिश्रवः । सत्य सङ्गर इति यथा । य.प्रतिश्रुत्या न ददाति लोऽनृतसकर इति । ककारस्तु छान्दसः । तस्मिन् याचकः स्वयमेनो माटि ! तस्मात्प्रतिश्रुतं देयमिति ॥ १५ ॥ ॥ इत्यापस्तम्बसूत्रवृत्ताचेकोनविंशी कण्डिका ॥ १९ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु. ज्ज्वलायां प्रथमप्रश्ने षष्ठः पटलः ॥ ६॥ १ म. स्मृ. श्लोकोऽयमिदीनां मुद्रितकोशेषु नोपलभ्यते । अथ सतमः पटलः ।। ने लौकिकमर्थ पुरस्कृत्य धर्माचरेत् ॥ १॥ इम लौकिकं लोके विदितं ख्यातिलाभपूजात्मकम् , अर्थ प्रयोज- नम् । पुरस्कृत्य अभिसन्धाय धर्मान्न चरेत् ॥१॥ कि कारण? निष्फला ह्यभ्युदये भवन्ति ॥२॥ हि वक्षमादेवं क्रियमाणा धर्मा अभ्युदये फलकाले निष्फला भवः न्ति । (१)लोकार्थ ह्यसौ धर्म चरति, न कर्तव्यमिति श्रद्धया । नच श्रद्धया विनाधर्मः फल साधयति । (२) 'यो वै श्रद्धामनारम्येति श्रुतेः। किमत्रेदानी इष्ट फल त्याज्यमेव ? नेत्याह- तद्यथाऽऽने फलाथै(३)निमित्त छाया गन्ध इत्यनूत्पयेते, एवं धर्म चर्यमाणमर्थी अनुत्पद्यन्ते ॥ ३॥ तदिति वाक्योपन्यास । फलार्थ ह्याम्रवृक्षो निर्मायते आरोप्यते । तस्मिन फलार्थे । ४)निमित्त छाया गन्धश्चाऽनृत्य येते । एवं धर्म चर्यमाणमर्थाः ख्या त्यादयोऽनूत्पद्यन्ते अनुनिष्पद्यन्ते । तथैव स्वीकार्या(६) । न चोद्देश्यतया: तथा चाह--- 'यथेक्षुहतोः सलिल प्रसेचयेस्तृणानि वल्लीरपि च प्रसिञ्चति । तथा नरो धर्मपथेन वर्तयन् यशश्व कामांश्च वसूनि चाऽनुते ॥ इति॥३॥ नो चेदनूत्पद्यन्ते न धर्महानिर्भवति ॥ ४ ॥ यद्यपि दैचादा नानूरपद्यन्ते तथापि धर्मस्तावद्भवति । स च स्व. तन्त्रः पुरुषार्थः। किसन्यैरथैरिति ॥४॥ अनसूयुदुष्प्रलम्भः स्थास्कुहकशठनास्तिकबालवादेषु॥५॥ कुहक प्रकाशे शुचिरेकान्ते यथेष्टचारी । शठ चक्रचित्तः । नास्तिक. १लोकभकया इति क.पु २. ते. स १, ६ ८. यो दै श्रद्धामनरभ्य यज्ञेन यजते नात्येष्टाय श्रद्धवते, इति श्रुतिः अस्या अयमर्थ:- ३. ४. निमिते इति के पु. ५. नचोद्देश्यतया इति नास्तिक, धर्मलक्षणम् ] उज्वलोपेते प्रथम प्रश्नः। (१)प्रेत्यभावारवादी । बालः श्रुतशेहतः । पतेषां वादेषु अनसूयुः स्यात् । असूयथा द्वेषो लभ्यते । वेष्टा न स्यात् । तान् विषयोकृत्य द्वेषमपि न कुर्यात् । तथा दुःप्रलम्भव स्यात् । प्रलम्भनं विसघादनं मिथ्याफलाख्यानम् । (२)गृधिवश्योः प्रलम्भन इति दर्शनात् । दुप्रलम्भो विसंवादयितुं मिथ्याफलाख्यानेन प्रवर्तयितुमशक्यः । कुहकादिवादेषु वञ्चितो न स्यात् । तद्वशो न स्यादित्यर्थः ॥ ५॥ वश्वनस्थ सम्भवमाह- न धौधौं चरत "आवं स्व' इति, न देवगन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म, इति ॥ ६ ॥ यावमिति छान्दस रूपम् । भाषायां तु(३) प्रथमायाश्च द्विवचन भाषायामित्यात्व प्राप्नेति । यदि हि धर्माधौ विनवन्तौ गोव्यानव च्चरेतामावा स्व इति ब्रुवाणा, यदि वा देवादयः प्रकृष्टछाना ब्रूयुरिमो धर्माधर्माविति ततः कुहकादिवादेषु न स्यावञ्चना ! तद्भावानु पञ्च नासम्भव इति । इदं चात्र द्रष्टव्यम्-प्रत्यक्षादेन गोचरौ धर्माधौ । किंतु नित्यनिर्दोषवदगम्यो । तदभावे तन्मूलधर्मशास्त्रगम्याविति ॥ ६ ॥ यत्र तु प्रायश्चित्ताटो विषयव्यवस्था दुष्करा तत्र निर्णयमाह- यं त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मों, यं गहन्ते सोऽधर्मः ॥ ७॥ आर्याः शिष्टास्त्रैवर्णिकाः । बहुवचनाञ्चत्वारस्त्रयो धा । यथाऽऽह या- (४) चत्वारो वेदधर्मज्ञाः पर्षत्त्रविद्यमेव वा। सा ब्रूते य स धर्मस्स्यादको वाऽध्यात्मवित्तमः ॥ इति ॥ ७ ॥ इदानी श्रुतिस्मृत्योः प्रत्यक्षयोरदर्शने शिष्टाचाराप्यवगम्य धर्मः कार्य इत्याह- सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्प- रिव तानां वृद्धानाभात्मवत्तामलोलुपाना- भदाम्भिकानां वृत्तसादृश्यं मजेत ॥८॥ सम्पग्विनीताः । आचार्याधीनः स्या'(२.१९)दित्यादिना विनयन लाप १. प्रेत्याभाववादी इति. क पु. ३. पा. सू. ७. २.८४ ४ था. स्मृ.१ ९. आप०५०१५ आपस्तम्बधर्मसूत्रे [(प.७.) क.२०. नाः। श्रद्धाः परिणतवयसा यौवने विषयवश्यताऽपि स्थादितीवमुक्तम् । आत्मवन्तो जितेन्द्रियाः। अलोलुपा अपणाः । अदाम्भिका अधर्मध्वजा, एकान्तप्रकाशयोरेकवृत्ताः । एवंभूतानामार्थाणां सर्वजनपदेषु यदेकान्तेनाऽव्य- भिचारेण समाहितमनुमतं वृत्तमनुष्ठानम् , न भातुलसुतापरिणयनवक- तिपयविषयम, तद्वत्तसादृश्यं भजेत । तदनुरूपं चेष्टत । न तेषामनुष्ठान निर्मूलम् । सम्भवति च वैदिकानामुत्सनपाठब्राह्मणानुभव इति ॥८॥ एवमुभी लोकाभिजयति ॥ ९ ॥ एवं श्रुतिस्मृतिसदाचारमूलमनुष्ठानं कुर्वन् उभौ लोकावभिजयति इमं चामुंच॥ ९॥ अविहिता ब्राह्मणस्य पणिज्या ॥ १० ॥ क्रयविक्रयव्यवहारो वणिज्या । सा स्वयं कृता ब्राह्मणस्य वृत्तिन विहिता प्राप्तानुवादोऽ(१)यमपवादविधानार्थ ॥ १० ॥ आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्थन् ॥ ११ ॥ वाह्मणवृत्तरभाव आपत् । तस्यां सत्याम् । पण्यानाम् । (२)व्यवह पणो समर्थयो रिति कर्मणि षष्ठी । व्यवहरेत । क्रयश्च विक्रयश्च व्य. वहार, पण्यानि क्रीणीयात् विक्रीणीत चेत्यर्थः । अपण्यानि वक्ष्यमाणानि व्युदस्थन् वर्जयन् । कृत्स्नाया वैश्यवृत्तरुपलक्षणमिदम् । क्षत्रियवृतिश्च (३)दण्डापिकया सिद्धा । तथा च गौतमः-(४) तदलामे क्षत्रियः वृत्तिः । स्तदलाभे वैश्यहात्तिरिति ॥११॥ अपण्याच्याह- मनुष्यान रसान रागान् गन्धानन्नं चर्म गर्वा वशां इले. मोदके तोक्मांकण्वे पिप्पलीमरीचे धान्यं मांसमायुधं सुकृताशां च ॥१२॥ मनुष्या दारदासादयः। रसा गुडलवणादयः, क्षीरादयो वा । रामाः कुसुम्भादयः रज्यन्तेऽनेनेति । रज्यन्त इति वा रागा वस्त्रादयः। १. नापदि विधानाथ' इति क पु ३. कश्चित् दण्डे प्रोताम् अपूपान् कस्यचित् निकटे निक्षिप्य बहिर्गत्वा पुनः प्रति- निवृत्य तं पृष्टवान्-क्व मे दण्ड इति । तेनोक्तम्-मूषिकैक्षित इति । तदा तेनाऽर्थापत्या कल्पित यदा दण्डोऽपि मूषिकैमक्षितः तदा किमु वक्तव्यमपूपास्तैमक्षिता इति । अम दण्डा- पूपिकान्याय ४. गो. ध. ७ ६, अपण्यानि] उज्ज्वलोऐते प्रथम प्रश्नः । गन्धाश्चन्दनादयः। गवां मध्ये बशा वन्ध्या गौः । श्लेष्म जतुवज्रादिः, येन विश्लिष्टं चर्मादि सन्धीयते । 'यथा(१) श्लेष्मणा वर्मण्यं वाऽन्यद्वा विश्लिष्टं सश्लेषये' दिति वचन्द्राह्मणे दर्शनात् ! उदकं कुम्भजलम् । तोक्म ईषदङ्कुरितानि ब्रीह्यादीनि । किण्वं सुराप्रकृतिद्रव्यम् । सुकृत पुण्यं तस्य फलं सुकृताशा । शिष्टानि प्रसिद्धानि । (२)एतान्यपण्यानि वर्जयित्वा अन्येषां पण्यानां व्यवहरेत । मनुष्यादीन्वायत्वेत्येव सिद्धे 'अपण्यानीति वचनमन्येषामप्यपण्यानां व्युदासार्थम् । तत्र मनु. (३)सर्वान् रसानपोहेत कृतानं च तिलस्सह । अमनो लवण चैव पशवो ये च मानुषाः ॥ सर्व च तान्तवं रक्तं शाणक्षामाविकानि च। अपि चेत्स्युररक्तानि फलमूले तथौषधीः ।। अपः शस्त्र विषं मांसं सोम गन्धाश्च सर्वशः। क्षीरं क्षौद्रं दधि धृतं तैलं मधु गुडं कुशान् । आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांलि च। मद्य नाली व लाक्षां च सर्वाश्चैकशफान् पशुन् ।' इति ॥ १२॥ तिलतण्डुलांस्त्वेव धान्यस्य विशेषण न विक्रीणीयात् ॥१३॥ धान्यानां मध्ये तिलतण्डुलानेव विशेषतोऽतिशयेनन बिक्रीणीयात् न दि. क्रीणीत । अन्येषां विकल्पः । स्वयमुत्पादितेषु नाऽयं प्रतिषेधः । मानवे हि श्रुतम् (४)- 'काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः। विक्रीणीत तिलाच्छुद्धान धर्मार्थमचिरस्थितान् ॥ इति ॥१३॥ अविहितश्चैतेषां मिथो विनिमयः ॥ १४ ॥ विनिमयः परिवर्तनम् । येषां विक्रयः प्रतिषिद्धः तेषां परस्परेण विनि- मयोऽप्यविहितः प्रतिषिद्धः, न कर्तव्य इत्यर्थः ॥ १४ ॥ तेष्वेव केषां चिद्विनिमयोऽनुज्ञायते-- अनेन चाऽन्नस्य मनुष्याणा च मनुष्ये रसानां च १. ऐ. बा.५ ५. ३२. ख ३. म. स्मृ. १०.८६, ८९. २.आपणीयानि इति क. पु ४. म. स्मृ.१०.९.. आपस्तम्वधर्मसूत्रे [(५.७.)क.२१. तथा च रसैर्गन्धानां च गन्धैर्विद्यया च विद्यानाम् ॥१५॥ अनादीनां विद्यान्तानां विनिमयो भवत्येवेत्यर्थः । असिष्ठः(१)-रसा रसैस्समतो हीनतो वा ... .. तिलतण्डुलपक्वान्नं विद्यामनुष्याश्च विहिताः परिवर्तनेन' इति । मालवे तु विशेष:- (२)रसा रसैनिमातव्या न वेव लवणं रसै.। कृतानं चाकृतानेन तिला धान्येन तलमा.॥ इति । गौतमीये तु-(३)विनिमयस्तु । रसानी रखैः । पशूनां च । न लवण- कृतानयोः। तिलानां च । ससेनाऽमेन तु पक्वस्थ सम्प्रत्यर्थ इति । तस्मा दत्र प्रतिषेधानुवृचिन शङ्कनीया । पूर्वत्र चोक्त 'ब्रह्मणि मिथो विनियोगे व गतिर्विद्यत' (१३.१७) इति । (२)विनिमयाभ्यनुज्ञानादेव विद्यादीनां विक्रयोऽपि प्रतिषिद्धो बेदितव्यः ॥ १५ ॥ अक्रीतपण्यैर्व्यवहरेत ॥ १६ ।। ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ विशतितमी कण्डिका ॥ २० ॥ मुजबल्बजैलफलैः ॥ १ ॥ अनीतानि स्वयमुत्पादितानि अरण्यादाकृतानि वा यानि पण्यःनि तैर्व्य- बहरेत मुजादिभिः ॥ १६ ॥ मुजवलबजास्तृपविशेषाः ॥ १॥ तृणकाष्ठराविकृतः ॥२॥ तृणानां विकारो रज्ज्वादिभावः । काष्ठानां विकास स्थूणादिभावः । तृणवादेव सिद्धे मुञ्जबल्बजग्रहणं विकारार्थम् ॥ २॥ नाऽत्यन्तमन्ववस्थेत् ॥ ३ ॥ प्रतिषिद्धानामपि विक्रयविनिमयाभ्यां जीवेत् । न पुनरत्यन्तमन्व- वस्येत् अवसीदेत् । तथा च गौतमा(५) सर्वथा तु वृत्तिरशतावशौद्रेण । तदप्येक माणसंशय' इति । मतुरपि-- (६) जीवितात्ययमापन्नो मोऽनमत्ति यतस्ततः । आकाशामिव पड्केन न स दोषेण लिप्यते ॥ इति ॥३॥ २. म. स्मृ १०.९४० ३. गौ ध ७ १६-२१ ४. नियमाभ्य, इति क. पु. १. गौ, ध. ७१२, २३ ६. म. स्म १०१०४ पतनीयानि] उज्वलोपेते प्रथम प्रशनः । वृत्ति प्राप्य विरमेत् ॥ ४ ॥ गतमू।४॥ न पतितस्संव्यवहारो विद्यते ॥५॥ पतिताः स्तेनादयो वक्ष्यमाणास्तैः सह न कश्चिदपि व्यवहार कर्तव्यः । तन मनुः(१)- संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनाध्यापनाचौनान तु यानासनाशनात् ॥ इति । यानादिभिस्संवत्सरेण पतति । याजनादिभिस्तु सद्य एव ॥ ५ ॥ तथाऽपपात्रः ॥ ६॥ अपपात्राश्चण्डालादय । तैश्च संव्यवहारो न कर्तव्य ॥६॥ अथ पतनीयानि ॥७॥ द्विजातिकर्मभ्यो हानिः पतनं, तस्य निमित्तानि कर्माणि वक्ष्यन्ते ॥७॥ स्लेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनं मा. तुः पितुरिति योनिसम्बन्धे सहापत्ये स्त्रीगमनं सुरापानमसंयोगसंयोगः ॥ ८॥ स्तेयं सुवर्णचौर्यम् । आभिशस्त्यं ब्रह्महत्या । 'ब्राह्मणमा च हत्या. मिशस्त' (२४७.) इति वक्ष्यमाणत्वात् । पुरुषवधो मनुष्यजातिवधः । तेन स्त्रीवधोऽपि गृह्यते । ब्रह्मोज्झं उज्झ उत्सर्गे। भावे घञ्। छान्दसो लिङ्ग- व्यत्ययः । ब्रह्म बेदः तस्याऽधीतस्य नाशनं ब्रह्मोज्झम् । औषधादिप्रयोगण गर्भस्य वधो गर्भशातनम् । मातुर्योनिसम्बन्धे मातृवस्त्रादौ । पितुर्योनिस. म्बन्धे पितृवसादो सहापत्ये अपत्येन सहिते स्त्रीयमन मातृवसृगमनं त. त्सुतागमनं मातुलसुतागमनं चेत्यर्थः । (२) गौडी पैष्टी च माध्वी च विशेया त्रिविधा सुरा। यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ।। इति मानवे निषिद्धाया सुराया, पानं सुरापानम् । असंयोगाः, संयो- मानहाः प्रतिलोमादयः । तैः संयोग एकगृहवासादिः असंयोगसंयोगः । एतानि पतनीयानि ॥८॥ गुर्थीसखि गुरुसखिं च गत्वाऽन्यांश्च परतल्पान् ॥९॥ 1.म स्मृ ११.१८० २. म. स्मृ ११ ९४. आपस्तम्बधर्मसूत्रे (प.७.)क. २१. सखीशब्दस्य छान्दसो हस्व । गुर्वीसखी मात्रादीनां सखी। गुरुसखी पित्रादिनां लखी तो गत्वा । किम् । पततीत्युत्तरत्र श्रुतमपेक्ष्यते । अन्याश्च परतल्पान गत्वा पतति । तत्पशब्देन शश्नवाचिना दारा लक्ष्यन्ते ॥९॥ नाऽगुरुतल्पे पत्ततीत्येक ॥ १० ॥ गुरुदारव्यतिरेकेण परतल्पगमने पातित्यं नास्तीत्येके मन्यन्ते । यद्यपि सामान्येन पतनीयानीत्युक्तम् , प्रायश्चित्ते तु गुरुलधुभावो द्रष्टव्यः॥१०॥ अधर्माणां तु सततमाचार ॥ ११ ॥ तुश्चार्थे । उक्तव्यतिरिक्तानामप्यवाणा सततमाचार. पतनहेतु १११॥ अथाऽशुचिकराणि ॥ १२ ॥ अशुचिं पुरुष कुर्धन्तीत्यशुचिकराणि, तानि वक्ष्यन्ते ॥ १२ ॥ शूद्रगमनमार्यस्त्रीणाम् ।। १३ ॥ त्रैवर्णिकस्त्रीणां शूद्रगमनमशुचिकरम् ॥ १३ ॥ प्रतिषिद्धानां मांसभक्षणम् ॥ १४ ॥ येषां मांसं प्रतिषिद्धं तेषां मांसस्य भक्षणमशुचिकरम् ॥ १४ ॥ तत्रोदाहरणम्- शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्रव्यादसामू ॥ १५ ॥ प्राम्याणा'मिति वचनादारण्यानामप्रतिषेधः । अदनमदः, भावे सुन्प्रत्ययः । ऋषविषयमदनं येषां ते ऋष्यादसः केवलं मांसवृत्तयो गृध्रादयः॥१५॥ मनुष्याणां मूत्रपुरीषप्राशनम् ॥ १६ ॥ सूत्रपुरीषमहणं तादृशस्य रेतसोऽयुपलक्षणम् ॥ १६ ॥ शद्रोच्छिष्टमपपात्रगमनं चाऽऽर्याणाम् ॥ १७ ॥ शद्रोच्छिष्टं भुक्तमार्याणां त्रैवर्णिकानामशुचिकरम् । अपपात्राः प्रतिलो. मनिया ताला च गमनम् ॥ १७॥ एतान्यपि पतनीयानीत्येके ।। १८ ॥ या येतान्यशुचिकरत्वेनाऽनुकान्तानि एतान्यपि पतनीयान्येवेत्येके मन्यन्ते। अशुचिकराणि] उज्वलांपते प्रथमः प्रश्नः । अतोऽन्यानि दोषवन्त्य शुचिकराणि भवन्ति ॥१९॥ उक्तव्यतिरिक्तानि दोषवन्ति कर्माणि दुष्प्रतिग्रहहिंसादीनि तान्य- शुचिकराणि भवन्ति ॥ १९॥ दोष वुध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्थावर्जयेत्वेनं धर्मेषु ॥ २० ॥ पतितस्य दोषं परैरविदितं बुध्वा परस्य समाख्याने पूर्वो न स्यात् । परैरविदितं स्वयं विद्वानपि न परेभ्यः पूर्वमाचक्षीत । किं तु स्वयं धर्मकृत्येवेन वर्जयेत् , यथा परे न जानन्ति । अन्यथा दोषवान् स्यात् ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तावेकविंशी कण्डिका ॥ २१ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने सप्तमः पटल; Met अथाऽष्टमः पटलः। (अध्यात्मपटलः) अध्यात्मिकान् योगाननुत्तिष्ठेन्न्यायसहिताननैश्चारिकान् ? श्रीमच्छङ्करभगवत्पादप्रणीतं विवरणम् ॥ अथ अध्यात्मिकान् योगा-इत्याधध्यात्मपटलस्य संक्षेपतो विवरण प्रस्तूयते । किमिह प्रायश्चित्तप्रकरणे समाम्नानस्य प्रयो. जनमिति । उच्यते-कर्मक्षयहेतुत्वसामान्यात् । अनिष्टकर्मक्षयहे. तूनि हि प्रायश्चित्तानि भवन्ति । सर्वच कर्म वर्णाश्रमविहितमनिष्टमेघ विवेकिनः, देहग्रहणहेतुत्वात । तस्मयकारण चाऽऽत्मशानम् , प्रवृत्तिह तुदोषनिवर्तकत्वात् । दोषाणां च निर्धाते आत्मज्ञानवतः पण्डितस्य धर्माधर्मक्षये समपाहिरिह विवक्षितेत्यात्मज्ञानार्धमध्यात्म(१)पटलमा- रभ्यते, कर्मक्षयहेतुत्वसामान्यात् । ननु वर्णाश्रमविहितानां कर्मणामफलहेतुत्वात् तत्क्षयो नेष्ट इति, न, "सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम्" (२.२.२.) इत्यादिश्शवणात् । अपरिमितवचनात् क्षेमप्राप्तिरेवेति चेन्न, 'तत्प रिवृत्तौ कर्मफलशेषेण' (२ २.३.) इत्यादिश्रवणात् । गौतमश्च- (२) वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभय" इत्यादि ना संसारगमनमेव दर्शयति कर्मणां फलम् । सर्वाश्रमाणां हि दोषनि- तिलक्षणानि समयपदानि विधिनाऽनुतिष्ठन् सार्वगामी भवति, न तु स्वधर्मानुष्ठानात् । वक्ष्यति च-- 'विधूय कविः' (२२.५) "सत्यानृते सुखदुःखे वेदानिमं लोकममु व परित्यज्याऽत्मानमन्विच्छेद् (२.२१. १३) इत्यादि । "तेषु सर्वेषु यथोपदेशमन्यनो वर्तमानः क्षेमं गच्छति"(२. २१.२) १. अत्र पटलशब्दो नपुसकलिङ्गः प्रयुक्तः । “समूहे पटल न ना' ( अमरको. ३. ३. २००) इत्यमरकोशात्तु समूहवाचिनः पटलशन्दस्यैव क्लीबत्वम् । पतिलके च परि- च्छेदे पटलः' इति शेषकोशात् परिच्छेदवाचकस्य पटलशब्दस्य तु पुल्लिज्जतैवेत्यवग. स्थते । अत एव च सर्वे ग्रन्थकाराः 'इति प्रथमः पटलः, इत्येव लिखन्ति । अतोऽत्रापि पुल्लिंझेनैव भाव्य यद्यपि पटलशब्देन तथापि भेदाविवक्षया प्रयोग कृत इति भाति ॥ २ गौ. ध.११.२९ ध्यात्मपटलम् ] उज्वलोपेते प्रथम प्रश्नः। इति वचनात क्षेमशब्दस्य चाऽपवार्थत्वात् सर्वाश्रमकर्मणां शा. नरहितानामेव फलार्थत्वं ज्ञानसंयुक्तानि तु क्षेमप्रापकाणि, यथा वि. षदध्यादीनि मन्त्रशर्करादिसंयुक्तानि कार्यान्तरारम्भकाणि, तद्वदिति चेत-न; अनारभ्यत्वात् क्षेमप्राप्तः। यदि हि क्षेमप्राप्तिः कार्या स्थात् तत इद चिन्त्यम्-कि केवलैः कर्मभिरारभ्या? ज्ञानलहितानानकर्मभ्यां वा? केवलेन ज्ञानेन कर्मासंयुक्तेन वेति । न स्वारभ्या केनचिदपि; क्षेमप्राप्तः नित्यत्वात् । अतोऽसदिदम्-छानसंयुक्तानि कर्माणि क्षेमप्राप्तिमारमन्ते इति । झानसंयुक्तानां भानवदेव क्षेमप्राप्तिप्रतिबन्धापनयकर्तृत्वमिति चेत-न, सकार्यकारणानामेव कर्मणां क्षममाप्तिप्रतिबन्धकत्वात् । अवि- धादोषहेतूनि हि सर्वकर्माणि सहफलैः कार्यभूतैः क्षेमप्राप्तिप्रतिबन्धका- नि । तदभावमात्रमेव हि क्षेमप्राप्तिः। न च तदभाव आत्मज्ञानादन्यतः कुतश्चिदुपलभ्यते । तथायुक्तम्- "निहत्य भूतदाहान् क्षेमं गच्छति पण्डितः" ( २२० ११.) इति । पाण्डित्यं चेहात्मनानं, प्रकृतत्वात् । श्रुतेश्च (१)"आनन्दं ब्रह्मणो विद्वान् न बिभेत्ति कुतश्चनेति" इति । अभयं हि क्षेमप्राप्तिः । (२) अभयं वे जनक ! प्राप्तोऽास' इति श्रुत्यन्तरात् । "तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति' (२.२१.२.) इत्याचार्यअवनमन्यार्थम् । कथम् ? यथोपदिष्टेवाश्रमधर्मेष्वन्यग्रो निष्का- मस्सन प्रवर्तमानो ज्ञानेऽधिकृतो भवति, न यथेष्ट(३) चेष्टन् कामकामी जायापुत्रविचादिकामापहृतव्यनचेताः । शानी च सन् सर्वसन्यासक्र. मेणक्षेमं गच्छतीत्येषोऽर्थः। नहि दोषनिर्धातः कदाचिदपि कर्मभ्य उपपद्यते । समिथ्याशानानां हि दोषाणां प्रवृत्तौ सयां प्राबल्यामिहोप- लभ्यते । 'सङ्कल्पमूलः कामः' इति च स्मृतेः । प्रवृत्तिमान्ये च दोषत. नुत्वदर्शनात् । न चाउनिहत्य समिथ्याशानान् दोषान् क्षेमें प्राप्नोति क- श्चित् । न च जन्मान्तरलञ्चितानां शुभकर्मणां विहितकर्मभ्यो निवृत्ति- रुपपद्यते, शुद्धिसामान्ये विरोधाभावात् । सत्सु च तेषु तत्फलोपभो. गाय शरीरग्रहणं, तसो धर्माधर्मप्रवृत्तरागद्वेषौ, पुनः शरीरग्रहणं चेति संसारः केन वार्यते । तस्मान कर्मभ्यःक्षेमप्राप्तिस्तत्प्रतिबन्धनिवृत्तिर्वा। कमसहिताशानादविद्यानिवृत्तिरिति चेत् ! यद्यपि ज्ञानकर्मणो मिश्नकार्यत्वाद् विरोधः सथापि तैलवय॑ग्नीनामिव संहत्य कर्मणा १. तैत्ति. उ. २,९. २.वृ.उ. ४, २, ४ ३. 'चेष्टन्' इति शत्रन्तः प्रयोगस्साधुरिति न प्रतीमः। आप०३०१६ आपस्तम्बधर्मसूत्रे [(प.८.) क.२२. शानमविद्यादि संसारकारणं निवर्तयतीति चेन्न । क्रियाकारकफलानुप- सदनात्मलाभाभावात् शानस्य कर्मभिः संहतत्वानुपपत्तेः । तैलवरी नीनां तु सहभावित्वोपपत्तरितरेतरोपकायापकारकत्वोपपत्तेश्च संहत. त्वं स्यात् । न तु भानकर्मणोस्तदुभयानुपपत्तेः संहतत्वं कदाचिदपि सम्भवति । केवलज्ञानपने शास्त्रप्रतिषेधवचनादयुक्तमिति चेन्न । ज्ञान- कार्यानिर्तिकत्वाच्छानप्रतिषेधवचनस्य । योऽयं कर्मविधिपरैः केवलज्ञानयक्षस्य सर्वसन्यासस्य विप्रतिषे. धो विरोधः, स नैव शानकार्यमीवद्यादोषक्षयं धारयति (१) भिद्यते कद- यन्धिः' (२) तस्य तावदेव चिरम्' (३) मृत्युमुखात् प्रमुच्यते' इत्ये. वमादिश्रुतिस्मृतिशतसिद्धम, कर्मविधिपरत्वात् प्रवृत्तिशास्त्रस्य । नच (तत्) ज्ञानस्वरूपं ब्रह्मात्मैकत्वविषयं वारयक्ति, सर्वोपनिषदामप्रा. माण्यानर्थक्यप्रसङ्गात, 'पू: प्राणिनः'(२२ ४.) 'आरमा वै देवता इत्यादिस्मृतीनां च । तस्माद्यपि बहुभिः प्रवृत्तियार्विप्रतिषिद्धं केवलज्ञानशास्त्रमात्मकत्वविषयमल्पं, लथापि सकार्यस्य शानस्य बल. वसरत्वान्न केनचिद्वारयितुं शक्यम् । जीवतो दुःखानिवतर्कत्वाज्ञानस्याऽनैकान्तिकं क्षेमप्रापकत्वमिति चेत्, न, 'भिद्यते हृदयप्रन्थिः' 'ब्रह्मविदाप्नोति परम्', 'निचाय्य तं मृ त्युमुखात् अमुच्यते' (१) ब्रा घेद ब्रह्मैव भवति' इत्यादिश्रतिस्मृति- न्यायेभ्यः । बहुभिर्विप्रतिषिद्धत्वात सर्वत्यागशास्त्रस्य लोकवत त्या- ज्यत्वमिति चेन, तुल्यप्रमाणत्वात् । मानसान्तानि सर्वाणि कर्मा ण्युक्त्वा । (५)"तानि बा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्" इति तपशब्दवाच्यानां कर्मणामवरत्वेन संसराविषयत्वमुक्त्वा ग्यास. शब्दवाच्यस्य हालक्ष्य केवलस्य 'न्यास एवात्यरेचयत् (६) त्यागेने. के अमृतत्वमानशुः इत्यमृतत्वफलं दर्शयति शास्त्रम् । (७)"तस्यैव विदुषो यशस्थाऽऽत्मा यजमानः" इत्यादिना व वि. "दुषः सर्वक(मीमी) भावं दर्शयति; "द्वौ पन्थानावनुनिष्क्रान्ततरौ कर्मपथश्चैव पुरस्तात् सन्यालश्च, तयोः सन्न्यास एवातिरेचयति" इति च । विप्रतिषेधवचनस्य निन्दापरत्वादयुक्तमिति चेन। अ. २.छा.उ.६.१४... १ मु.उ. २. २.८. ४.मुण्ड.उ.३.२ 9. ५.नारा.उ..८. ७.नारा.उ.८० आत्मज्ञानोपायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । चनमू। शानस्य विद्वद्विषयस्य कर्मणः स्तुत्यर्थत्वोपपत्तेः । मन्दबुद्धयो हि लोकेऽष्ट- प्रयोजना प्ररोचनेन प्रवर्तयितव्याः कर्मसु । न दृष्टप्रयोजना विद्वांसः । परनिन्दा हि परस्तुतिरिति केवलज्ञानानन्दया कर्मस्तुतिपरमाचार्यव- या “बुद्ध चेत् क्षेमप्रापणम् , इहैव न दुःखमुपलभेत” (२.२१.१६) साधनत्वानकान्तिकवचनं, तद् (१) 'ब्रह्मविदा. धनोति परम्' इत्यादिवाक्येभ्यः प्रत्युक्तम् , आचार्यान्तरवचनाच्च 'त्यज धर्ममधर्म च' 'न तत्र क्रमते बुद्धिः' 'नैष्कर्म्यमाचरेत्' 'तस्मात् कर्म न कुर्वन्ति' इत्यादेः । तस्मात् केवलादेव जानात् क्षेममाप्तिः ॥ अध्यात्मिकान् योगनिति । अध्यात्म भवन्तीत्यध्यात्मिका: । छ।. न्दसं ह्रस्वत्यम् । के ते अध्यात्मिका योगा ? वक्ष्यमाणा अक्रोधादयः । ते हि चित्तसमाधानहेतुत्वाद् योगाः । बाह्यनिमित्तनिरपेक्षत्वाचा. ध्यात्मिकाः । तानध्यात्मिकान् योगान् । न्यायसहितान् उपपत्तिलम- न्वितान् । ते हि क्रोधादिषु दोषनिर्धात प्रति समर्था उपपद्यन्ते न्याय. तः । अनैश्चारिकान् निश्चारयन्ति मनोऽन्तःस्थं बहिर्विषयेभ्य इति नैश्चारिकार क्रोधादयो दोषाः, तत्प्रतिपक्षभूता होते ऽनैश्चारिकाः । अक्रोधादिषु हि सरसु चित्तमनिश्चरणस्वरूपं प्रसन्नमात्मावलम्बन तिष्ठति । अतस्ताननुतिष्ठेत् सेवेत । अक्रोधादिलक्षणं वित्तसमाधान कुर्यादित्यर्थः । तथा हि पररा स्व आत्मा लभ्यते । क्रोधादिदोषापहृत- चेतस्तया हि स्वोऽपि पर आत्माविज्ञातोऽलब्ध व सर्वस्य यतः, अतस्तल्लाभाय योगानुष्ठानं कुर्यात् ॥ १ ॥ उक्तानि पतनीयान्यशुचिकराणि च कर्माणि । तेषां प्रायश्चित्तानि वक्ष्यादित आत्मज्ञानं तदुपयोगिनश्च योगानधिकुरुते । तस्यापि स. पापहरत्वेन मुख्य प्रायश्चित्तत्वात् । श्रूयते हि- (२)भिधते हृदयप्रन्धिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति । (३) तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतेवं हास्य सर्वे पाप्मान: प्रदूयन्त' इति च । याज्ञवल्क्योऽप्याह- (e)इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥ इति । १.ते. उ. २.१. २. मुण्डकोप, २.२८ ३. छा.उ.५.२४, ३ ४, या स्म. १.८. आपस्तम्बधर्मने [(प.८.)क.२२. अध्यात्मनि भवानध्यात्मिकान् । छान्दसो वृद्धाभावः । आत्मनो लम्स. पितृन् । योगान् चित्तलमाधानहेतून् वक्ष्यमाणानक्रोधादीनुपायान् । अनुतिष्ठेत् सेवेत न्यायसहितान् उपपत्तिसमन्वितान् , उपपद्यते हि ते न्या. यतः क्रोधादीना दोषाणा निर्धाते । अनैश्चारिकान् निश्वारश्चित्तस्य बहिर्वि- क्षेप, तस्मै ये प्रमशान्ति क्रोधाद्यो वक्ष्यमाणाते नैश्वारिकाः तत्प्रति पक्षभूतान् । अक्रोधादिषु सत्सु चित्तमनिश्चरणशीलमात्मालम्बनं नि- श्चलं तिष्ठति तस्माचाननुतिष्ठेत् । आत्मानं लन्धुमक्रोधादिलक्षण चित्तलमाधान कुर्यादिति ॥१॥ विवरणम् । पुत्रवित्तादिलामो हि परो दृष्टो लोके । किमात्मलाभेन ? इत्यत आह- आत्मलाभान्न पर विद्यते ॥२॥ आत्मलाभाद् आत्मनः परस्य स्वरूपप्रतिपनेः न पर लाभान्तरं विद्यते। तथा विचारित वृहदारण्यको(१) तदेतत् प्रेयः पुत्राद्' इ त्यादिना ॥२॥ उज्चला। किपुनरात्मा प्रयत्नेन लब्धव्यः ? ओमित्याह-- आत्मलाभात्परमुत्कृष्टं लाभान्तर नास्ति । तस्मात्तस्य लाभाय यत्न आस्थेय इति । का पुनरसाचारमा ? प्रत्यगात्मा । नबसौ नित्यल. न हि स्वयमेव स्वस्याऽलब्धो भवति । सत्यम् , प्रकृतिमेलनात्त. धर्मतामुपगतो विनष्टस्वरूप इव भवति । प्रकृत्या हि नित्यसम्बद्धः पुरुषः । तथाविधश्च सम्बन्धो यथा परस्पर विवेको न शायते । अन्यो- न्यधर्माश्चान्योऽन्यत्राऽध्यस्यन्ते । यथा क्षीरोदके लम्पृक्ते न ज्ञायते विवेकः-इयत् क्षीरमियदुदकमिति, अमुषिमन्नवकाश क्षीरममुस्मिन्नवकाश. उदकमिति । यथा का अग्न्ययोगोलकयोरमिसम्बद्धयोयें अग्निधर्मा उष्णत्वभास्वरत्वादयः ते अयोगोलके ऽध्यस्यन्ते। ये था अयोगोलक धर्माः काठिन्यदेध्यादयः ते मावध्यस्थन्ते । एवं हि तत्र प्रतिपत्तिः- एक वस्तु उष्ण दीर्धे भास्वरं कठिनमिति । तदिहापि पुरुषधर्माश्चैत न्यादयः प्रकृतावस्यस्यन्ते । प्रकृतिधर्माश्च सुखदुःखमोहपरिणामादयः पुरुषे । ततश्च एक वस्तु चेतनं सुखादिकलिल परिणामीति व्यवहारः। वस्तुतस्तु तस्मिन् सधाते अचेतनांशः परिणामी ! चेतनांशस्तु तमनुधावति । येन येन रूपेण परिणमति तेन तेनाऽभेदाध्यासमापद्यते। १. बृद्ध उ. १.४.. आत्मज्ञानप्रशंसा ] उज्वलोपेत प्रथमः प्रश्नः । यथा क्षीरावस्थागर्त घृतं क्षीरे ध्यारमना परिणमति तामध्यवस्थाम. नुप्रविशति तद्वदिहापि । तदिदमुख्यते-(१) तत्सृष्टा तवानुप्राविश' दिति । सर्गेऽप्यात्मनः कर्तृत्वमिदमेव-यदुत भोक्तृतया निमित्तत्वम् । तदेवं स्वभावतः स्वच्छोऽण्यात्मा प्रकृत्या सहाभेदमापनः तद्धर्मा भवति। एवं तद्विकारेण महता तद्विकारेणाऽहकारण, इत्याशरीरावष्ट । व्यम् । स्थूलोऽहं कुशोऽहं देवोऽहं मनुभ्योऽहं तिर्यगहमिति । तस्यैवंग. तस्याक्षितब्यस्स्वरूपलाभः नाचैरिव वर्धितस्य राजपुत्रस्य । तद्यथा- शबरादिभिाल्यात्प्रभृति स्वसुतैस्सह संवर्धितो राजपुत्रस्तज्जातीय- मात्मानमवगमयन्मात्रा स्वरूपे कथित लब्धस्वरूप इव भवति । तथा प्रकृत्या (२)वेश्ययेव स्वरूपान्तरं नीत आत्मा मातृस्थानीयया(३) 'त. स्वमसी' ति श्रुत्या स्वभाव नीयते-यदेवंविधं परिशुद्ध वस्तु तदेव त्व- मसि, यथा मन्यसे मनुष्योऽहं दुःख्यह' मित्यादि न तथेति । यथा य एचभूतो राजा स त्वमसीति राजपुत्रः । ननु तत्वमसीति ब्रह्मणा तादात्म्यमुच्यते। को बूते ? नेति । ब्रह्माऽपि नान्यदात्मनः । किं पुनरयमात्मा एक ? आहो स्विन्नाना ? किमनेन झानेन ? त्वं तावदेवंविधश्चिदेकरसो नित्यनिर्मल संसर्गात्क- लुषतामिव गतः। तद्वियोगश्च ते मोक्षः । त्वयि मुक्त यद्यन्ये सन्ति ते संसरियन्ति । काते क्षतिः१ अथ न सन्ति तथापि कस्ते लाभ इत्य- लमियता ।महत्येषा कथा । तयेते श्लोका भवन्ति- नीचानां वसती तदीयतनयैः सार्ध चिरं वर्धित स्तज्जातीयमवैति राजतनयः स्वात्मानमयजसा । संघाते महदादिभिस्सहवसंस्तद्वत्परः पूरुषः स्वात्मानं सुखदुःखमोहकलिलं मिथ्यैव घिङ्मन्यते ॥१॥ दाता भोगपरः समप्रविभवो यः शासिता दुष्कृतां राजा स त्वमसीति मातमुखतः श्रुत्वा यथावत्स तु । राजीभूय(४) जयार्थमेव यतत तद्वत्पुमान् बोधितः श्रुत्या तत्त्वमसीसपास्य दुरितं ब्रह्मैव सम्पद्यते ॥२॥ इत्येवं बहवोऽपि राजतनयाः प्राप्ता दशामीचशी नैवान्योन्यभिदामपस्य सहसा सर्वे भजन्त्येकताम् । किंतु स्वे परमे पदे पृथगमी तिष्ठन्ति भिन्नास्तथा २. वश्यया. इति.ख.पु ४. यथार्थमेव क.पु. आपस्तम्बधर्मस्ने [(प.८.)क. २२. क्षेत्रका इति तस्वमादिवसः का भेदशदे क्षतिः ॥३॥ तेष्वेको यदि जातु मातृवचनात् प्राप्तो निजं वैभवं नान्येन क्षतिरस्य यत्किल परे सत्यन्यथा च स्थिता । यद्वान्ये न भवेयुरेनमपि को लाभोऽस्य तद्वतिः पुंसामित्यभिदा सिदां च न वयं निबंध निश्चिन्महे॥४॥ इति॥ तत्राऽऽत्मलाभीयाच लोकानुदाहरिष्यामः ॥ 3 ॥ विवरणम् । सत्य कोधादयो दोषा आत्मलाभप्रतिबन्धभूता अक्रोधादिभिनि ह(न्य?न्य)न्ते; तथापि न भूलोद्वतनेन निवृत्तिः क्रोधादीनाम्, लचंदोष बीजभूतमज्ञानं न निवृत्तमिति तस्य चाऽनिवृत्ती वीजस्यानिवर्तित स्वात् सनिवृत्ता अपि क्रोधादयो दोषा पुनरुद्भावयन्तीति ससा. रस्याऽऽत्यन्तिकोच्छदो न स्यात् । तदोषबीजभूतस्थाऽझानस्य मतान् , ज्ञानादन्यतो न निवृत्तिरित्यात्मस्वरूपप्रकाशनायास्मशानाय मतान् शाखान्तरोपनिषद्भः, तत्र तस्मिन् आत्मलाभप्रयोजने निमिते । आ त्मानं करतलन्यस्तमिव ल(म्भि ? भयि)तुं समर्थान् आत्मलामीयान् श्लोकानुदाहरिष्यामः उद्धृत्याऽहरिष्यामः । ग्रन्थीकृत्य दर्शयिष्याम इत्यर्थः ॥३॥ तदिहाऽपेक्षितमात्मानमुपदिश्यते । तच्च त्रिविधम्-श्रुतं मननं निदिध्यासनमिति । (२)श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति श्रवणात् । तत्र श्रुतमुपनिषदादिशब्दजन्य ज्ञानम् । मननमुपपत्तिम निरूपणम् । एवं श्रुते मते चात्मनि साक्षात्कारहेतुरविक्षिप्तेन चेतसा निरन्तरंभावना(३)निदिध्यासनम्। तत्राऽऽत्मसिद्धये श्रोतं झानं तावदाह- तत्रेति वाक्योपन्यासे । आत्मलाभीयानात्मलाभप्रयोजनान् । अनुप्रय. चनादिषु दर्शनाच्छप्रत्ययः । श्लोकान् पावबद्धानोपनिषदान मन्त्रान् । उदाहरिष्यामः उद्धृत्याहरिष्यामः अन्ये निषेधयिष्यामः॥३॥ पू: प्राणिनः सर्व एव गुहाशयस्याऽहन्यमानस्य विकल्मषस्याऽचलं चलनिकेत येऽनुत्ति. वन्ति तेऽमुताः॥ ४॥ १.५.उ.२.४.५ २. ध्यानमिति, ख. च. पु. आत्मज्ञानप्रशंसा ] उज्वलोपेते प्रथम प्रश्नः । विवरणम् । पू: पुरं शरीरम् । प्राणिन प्राणवन्तः। सर्व एवं ब्रह्मादीनि स्त. म्बपर्यन्तानि प्राणिनः। पुरमिव राक्षः उपलब्ध्याधिष्ठानम् । कस्थ पुरम् ? गुहाशयस्याऽऽत्मनः । यथा स्वायपुरे राजा सचिधादिपरिवृत उपलभ्यते, एव देहवात्मा बुवादिकरणसंयुक्त उपलभ्यते । उपल. भते च बुद्ध्यादिकरणोपसंहृतान् भोगान् । अतोऽविद्यावरणात्मभूता. यां बुद्धिगुहायां शेत इति गुहाशयः । तस्य पुरम् । तस्यां बुद्धाववि द्यादिदोषमलापनये घिद्वद्भिस्त्य कैषणरुपलभ्यते । इदमपरं विशेषणं गुहाशयस्याऽन्यमानस्य, छेदनभेदनजरारोगादिभिहन्यमाने देहे न हन्यते । (१)न बधेनाऽस्य हन्यते' इतिच्छान्दोग्ये । तस्य विकल्मषस्य, क ल्मषं पापं तदस्य नास्तीति विकल्मषः । सर्व विद्यादोषसहितं धर्मा धर्माख्यं कर्म कल्मषं भवति, विकल्मषस्योति विशेषणेन तत् प्रतिषिध्यते तत्कार्य जरारोगादिदुःखरूपमहन्यमानस्येति । एवं हेतुफलसम्बन्धर. हितस्याऽसंसारिण उपलब्ध्यधिष्ठानं पू: सर्वे प्राणिनः । अतो न संसा. र्यन्यो ऽस्ति । (२)एको देवः सर्वभूतेषु 'गूढ' इति श्वेताश्वतरे। (३) एष सर्वेषु भूतेषु गुढोऽस्मा न प्रकाशते" इति च काठके । (४) नान्यदतोऽस्ति द्रष्टा' इत्यादि वाजसनयके आत्मा तत्वमसी'ति च छान्दोग्ये । पूर्वार्धेन ब्रह्मणो याथात्म्यमुक्त्यो त्तरार्धन तद्विज्ञानवतस्तद्धिज्ञानफलमाह-यस्य सः प्राणिनः पुर अह ल्यमानस्य विकल्मषस्थ, तस्य सर्वप्राणिसम्बन्धादर्थसिद्धमाकाशवत् सर्वगतत्वम्, 'माकाशवत् सर्वगतश्च नित्य इति च श्रुतेः। सर्वगतस्य चाऽचलत्वमर्थसिद्धमेव । तमचलं चलनिकेतं चलायां हि प्राणिगुहायां स्वयं शेते तमचलं चलनिकेतम् । येऽनुतिष्ठन्ति ममात्मेति साक्षात् प्र तिपद्यन्ते, तेऽमृताः अमरणधर्माणो भवन्ति ॥ ४॥ गुहेति प्रकृतिनाम । 'यत्तत्स्मृत कारणमप्रमेयं ब्रह्म प्रधान प्रकृतिप्रसूतिः । आत्मा गुहा योनि(६)रनाद्यनन्त क्षेत्र तथैवामृतमक्षरं च ॥ इति पुराणे दर्शनात् । तस्यां शेते तया जहाऽऽविभागमापनास्तिवतीति गुहाशय आत्मा। 1 उज्वला। २. श्वेता. उ.६.११. १.छा, उ.८१०४. ३. कठो १३,१२. ५.छा.६.८.९. ६ अनायनन्त इति. ख, पुस्तके आपस्तम्बधर्मसूत्र [ (५८.)क. २२. (१) अजामेकां लोहित शुक्लकृष्णा बढी प्रजां जनयन्ती सरूपाम् । अजो होको जुषमाणोऽनुशेने जहात्येनां भुक्तभोगामजोऽन्यः, इति च मन्त्रान्तरम् । अहन्यमानस्य न खसौ शरीरे हन्यमानेऽपि हन्यते (२)तथा चोक्त भगवता-(३) न हन्यते हत्यमाने शरीर' इति । विकल्मषस्य निर्लेपस्या सर्व एव हि धर्माधर्मादिरन्तःकरणस्य धर्मः, आत्मनि त्वध्य. स्तः । एवंभूतस्यात्मनः सर्व एव प्राणिन• ब्रह्माद्यास्तिर्यगन्ताः प्राणादि- मन्तः संघाता पू पुरं उपभोगस्थानम् । यथा राजा पुरमधिवसन् सचिवैरानीतान् भोगानुपभुले, तथाऽयं देवादिशरीरमधिवसन करणे. रुपस्थापितान् भोगानुपभुङ्क्ते । तमेवभूतमचलं सर्वगतत्वेन निश्चलम् । चलनिकेतं निकेतं स्वस्थान शरीरं तद्यस्य चलं तं येऽऽतिष्ठन्ति उपासते एवंभूतोऽहमिति प्रतिपद्यन्ते, तेऽमृता मुक्ता भवन्तीति ! ४ विवरणम् । कथं तदनुष्ठानमिति १ उच्यते- यदिदमिदिहेदिह लोक विषयमुच्यते। विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ॥ ५ ।। यदिदं प्रत्यक्षतोऽवगम्यमाने घ्यन्नपानादिसंभोगलक्षणम् । इदिति किञ्चिदर्थे । यत्किञ्चिदिदं प्रत्यक्षम् । इहाऽस्मिन् लोके । विषयम् । इदंशब्दसामानाधिकरण्यानपुसंकलिङ्गप्रयोगो विषयमिति । उभयलि. को वा विषयशब्दः। द्वितीय इच्छब्द इहशब्दश्च । तयोः क्वचिन्नियो गः । इच्छब्दश्चार्थे । इहशब्दोऽमुख्मिन्नर्थे । लोकशब्दः काकाक्षिवदुभ- यत्र सम्बध्यते । इह लोके इह च लोकेऽमुर्विमश्च यदिदं विषयमुच्यते, स्वर्गादिलोके पावस्थमध्यस्थो व्यपदिशलि इह लोके इति च लोके इत तत्सर्व विधूय परित्यज्य । कचिः कान्तदर्शी, मेधावीत्यर्थः । फलं सा. धनं च तविधूय एषणानयाद व्युत्थायेत्यर्थः । अनुतिष्ठद् गुहाशयं य. थोक्तलक्षणमात्मतत्त्वम् ॥५॥ उज्वला। विषयसपरित्यागेनाऽयमुपास्य इत्याह- यदिद, विषय, मेतदिति सर्वत्र लिङ्गव्यत्ययश्छान्दसः। एवमितिशब्दे तकारस्य दकारः । इतिशब्दः प्रसिद्धौ । हशब्द आश्चर्ये । इतिशब्देना. १.ते. या (नारायणोपनिषदि ) १०.१. २. 'तथा चोक्तं भगबता--न हन्यते हन्यमाने शरीरे।' इति नास्ति क, पुस्तके. ३. भगवद्गी, २. २०. आत्मज्ञानसम्पादनम् ] उज्ज्वलोपेते प्रथम प्रश्नः। १३९ वृत्तेन शब्दादिषु विषयेश्ववान्तरप्रकारभेदः प्रतिपाद्यते। विषयापहृत चेतसो हि वदन्ति-'इति ह तस्या गीतम् , इति ह तस्याः सुखस्पर्शः, इति ह तस्या अपं निष्टप्तमिव कनकम् , इति ह तस्याः स्वादिष्ठोऽधर- मणिः, इति ह तस्या गन्धो घ्राणतर्पण' इति । एवं दिव्यमानुषभेदोऽपि द्रष्टव्यः। अत्राऽनन्तरमपर इतिशब्दोऽध्याहार्यः । इति ह इति हेति यो ऽय लोके विषय उच्यते, सामान्यापेक्षकवचनम् , एतद्विधूय गुहाशय. मनुतिष्ठेत् । कविर्मेधावी ॥ ५॥ विवरणम् । तत् क्वाऽनुष्ठातव्यमिति । उच्यते-- आत्मन्नेवाऽहमलध्वैतडितं मेवस्व नाऽहितम् । अथाऽन्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया । महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ॥ ६ ॥ आत्मन्नेव आत्मन्यथ । प्रत्यगात्मा हि परमात्मा। सर्व ह्यत्रानुष्ठेयम् । थदि देहादन्यत्राऽनुष्ठीयत, सोऽनात्मा कल्पितः स्यादा तस्माद् देहादि- सङ्घात आत्मन्येव विधूय बाह्यास गुहाशयमात्मतत्वमनुष्टयम् । किम- न्ये ध्वननुष्ठेयमिति भगवतो मतम् ? बाढम , प्रथममेव नान्येष्वनुष्टय. मात्मतत्त्वम् । कथं तर्हि ? सर्वप्रयत्नेनाऽपि स्वदेहादिलाते यथोक्तमा. स्मतत्त्वं न लभेत, अथाऽहमन्यष्वादित्यादिषु प्रतीच्छामि अभिवाञ्छामि । साधुष्ठानं साधो परमात्मनः उपलब्धिस्थानं, यत्र गुहाशयं ब्रह्म- तत्त्वमनुष्ठयम् । अनपेक्षयाऽन्यत् पुत्रवित्तलोकादिसुखं छित्वा निःस्पृ. हतया । न हारत्मानुष्ठानं जाह्मार्थाकाङ्क्षा च सह सम्भवतः । कस्मात् पुनरनेकान्यन्यानि हितप्रकाराण्यनेपक्ष्याऽत्मानुष्ठानमेव यत्नत आ. स्थीयत इत्यत आहाऽऽचार्य:-यथान्यान्यहितानि हितबुध्या परिगृही. तानि, न तथैवमात्मसेवनम् । किं तर्हि ? (प)तद्धितमेव । तस्मात् सेवस्वेति । किंविशिष्टश्चाऽऽत्मा सेवितव्य इत्याह-महान्तम् अमितान्तम अनन्त (र)त्वादबाह्मत्वाच महानात्मा, तं महान्तम् । गुणैर्वोपाधिस. हवारिभिर्महान्तं, बृंहणमिति यत् । तेजसस्कार्य तेजःशरीरमित्यर्थः । चैतन्यात्मज्योतिःस्वरूपम् । तद्धि तेजसा तेजः । (१) येन सूर्यस्तपति तेजसेद्धः (२) 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः। सर्वत्र सर्व. देहेषु ब्रह्मादिस्तम्बपर्यन्तेषु । निहित स्थितम् , उपलब्धिरूपेणाभिव्यक्त १.तै, बा. १३.९.७. २. मुण्ड. २. २, १०. आप.ध०१७ उज्वला आपस्तम्बधर्मसत्रे [(प.)क.२२ मित्यर्थः ! न हि ब्रह्मणोऽभिव्यक्तिनिमित्तस्यव्यतिरकण कस्यचिदा धारत्वसम्भवः । निराधारं हि ब्रह्म, सर्वगतत्वोपपत्तेः। प्रभु प्रभवति सर्वानीश्वरान् प्रति, अचिन्त्यशक्तित्वात् । एवमाद्यनन्तगुणविशिष्ट- मात्मानं सेवस्वेति ॥६॥ विषयत्यागे हेतुमाह- शिष्यं प्रत्याचार्यस्य वचनमेतत्। द्वौ चात्र हेतू विषयाणां त्यागे-पराधी- नत्वमाहेतत्वं च । महान्त गुणतः। तेजसस्कायं तेजसशरीरं तेजोराशि स्वयंप्रकाशम् । (१) आत्मज्योतिः समाडिति होवाचेति बृहदारण्यकम्। सर्वत्र निहित सर्वगतम् । स्वतन्त्रम् । एक्भूतं गुहाशयं एतावन्तं कालं अमात्मन् , सप्तस्येकवचनस्य लुक, आत्मनि । अस्मिन् मदीये स. झाते अन्यानपेक्षयैव लब्धं योग्यमलब्ध्वा अथाऽन्येषु इन्द्रियादिषु तं तं वि षयं प्रतीच्छासि लडथै लट्, प्रत्यच्छम् । इदानीं तु त लभ्वा न तथा विधोऽस्मि । त्वमप्येतदेव हितं साधुष्ठानं साधुमार्ग सेवस्व नाहितं विषया- नुधावनमिति ॥६॥ सर्वभूतेषु यो निस्थो विपश्चिदमृतो ध्रुवः । अनोऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्चलुचिः। स सर्व परमा काष्ठा स वैषुवत्तं रू वै वैभाजनं पुरम्॥७॥ विवरणम् । विशिष्टमात्मानं लेवस्वेत्ति क्रियापदमनुवर्तते । किं च सर्वभूतेषु ब्रह्मादित्रनित्येषु यो नित्योऽविनाशी । विपश्चिन्मेधावी, सर्वज्ञ इत्यर्थः । अमृतोऽत एव । यो ह्यनित्योऽसर्वशः स मयों उष्टः, अयं तु तद्विपरी तत्वादमृतः। ध्रुव अविचलः । निष्कम्पस्वभाव इत्यर्थः । अनङ्गः स्थू. लशरीररहित इत्यर्थः । स्थूले हि शरीरे शिरआद्यङ्गानि सम्भवन्ति । अशरीर इति लिङ्गशरीरवर्जित इत्येतत् । अशब्दः नाऽस्थ शब्दगुणः सम्भवति । शब्दविद्धि सन् अन्यथा शब्दात्मक शब्दात्मकमेव विजा- नीयात् । न चैतदस्ति । अतोऽशब्दः । तथा अस्पर्शः आकाशवायुभूत. द्वयगुणप्रतिषेधेन शब्दादयो गन्धावसानाः सर्वभूतगुणाः प्रतिषिद्धा वेदितव्याः । तत इदं लिद्धमाकाशादपि सूक्ष्मत्वम् । शब्दादिगुण- बाहुल्याद्वारबादिषु स्थौल्यतारतम्यमुपलभ्यते । शब्दादिगुणाभावा. निरतिशयसूक्ष्मत्वं सर्वगतदादि चाप्रतिबन्धेन धर्मजातं तणाऽपि १. वृह. उ. ४. ३ ६. अत्र पाठभेदो दृश्यते. आत्मस्वरूपम् ] उज्ज्वलापेले प्रथम प्रश्नः । शक्यं स्थापयितुम् । महान्, अत एव शुचिनिरञ्जनः। अथवा शुचि, पावन इत्यर्थः । शुचि हि वस्तु पावनं दृष्टम् , यथा लोके वायवग्न्यादि । किञ्च य आत्मा प्रकृतः, स सर्वम् । (१) इदं सर्व यदयमात्मेति हि वाज. सनेयके । न ह्यात्मव्यतिरेकेण किश्चिनिरूप्यमाणमुपपद्यते । अत एव परमा प्रकृष्टा । काष्ठा अवसानम् । (२) सा काष्टा सा परा गति. रिति काठके । संसारगतीनां अवसानं निष्ठा समाप्तिरित्यर्थः । स वैषुवतं मध्यं सर्वस्य, सन्तिरश्रुतेः। विषुवत्सु वा(३) दिवाकी]घु मन्त्रेषु नित्यं प्रकाश्यं भवतीति वैषुवतः । स परमात्मा । ननु 'स सर्व परमा काष्ठा स वैषुवत'मित्युक्तम् । कस्मात् पुनस्तदात्मतत्वं विभक्तमुपलभ्यत इति । उच्यते-स परमात्मा वैभाजन, विभाक्कभिजनं विवेकः आत्मनो यस्मिन् देहे क्रियते, तत् । विभाजनमेव वैशाजनम् । आत्मनो विकोपलब्ध्य. धिष्ठानं हि शरीरम् । तच्चाऽनेकधा विभक्तम् । तदुपाध्यनुवति। स्वाद वैभाजनम् सर्वथा शुद्धभेष सोंपलभ्यते । किं तर्हि ? विभक्तो विपरीतश्चोपलभ्यते॥७॥ उज्वला। पुनरप्यसौ कीडश इत्याह- सर्वभूतेषु मनुष्यादिषु सङ्घातेषु यो नित्यः विनश्यत्स्वपि न विनश्यति विपश्चित् मेधावी चित्स्वरूपः । अमृत नित्यत्वादेवाऽमरणधर्मा । अतः ध्रुवः एकरूपः, विकाररहितः । न प्रधानवाद्विकारिणस्सतो धमिरूपेणाऽस्य नित्यत्वमित्यर्थः । अनङ्गः करचरणाद्यङ्गरहितः । अशब्दोऽस्पर्श इति भूत. गुणानामुपलक्षणम् शब्दादिगुणरहितः अशरीरः सूक्ष्मशरीरेणाऽपि वार्ज वः । महानच्छुचि. महत्त्व शौचस्य विशेषणम् । परमार्थतोऽत्यन्तशुद्धः। स सर्व प्रकृत्यभेदद्वारेण । स एव परमा काष्ठा, ततः पर गन्तव्याभावात् । स वैषुवत विषुधान्नाम गवामयनस्य मध्ये भवमहः । 'एकविंशमेवदह रुपयन्ति विषुवन्तं मध्ये सम्वत्सरस्येति दर्शनात् । विषुवानेत्र वै. १ बृह उ. ४. ५. ७ २. काठ.१.३ ११. ३. गवामयनाख्यस्सवत्सरसाध्यस्सनविशेष + स एकषष्ट्याधिकश तत्रयदिवस (३६१) साध्यः। तत्राशीत्युत्तरशत (१८०) दिनानि पूर्व पक्ष । तावन्त्येव दिना- न्युत्तरं पक्षः । मध्यमं यदहरेकाशात्युत्तरशततमरू (१८१) पं स विषुवान् । तत्र दिवा. कीयांख्य साम ब्रह्मसाम भवति । तेन च साम्ना परमात्मा गीयते। अतो विषुवद्वत् मध्यस्थानत्वात् तत्प्रतिपाद्यत्वाद्वा ब्रह्म वैषुवतामिति भाव । आपस्तम्बधर्मसूत्रे [(५.८)क.२३ तद्यथा घुक्तम् । सम्वत्सरस्य मध्ये भवति एवमङ्गानामेष मध्ये । (१) मध्यं ह्येषामङ्गानामात्मेति बङ्घचब्राह्मणम् । स एव च वैभा- जनं पुरं विविधैर्मागर्भजनीयं विभजनम् । तदेव वैभाजनं प्रशादिरनुश तिकादिश्च । यथा लमृद्ध पुरं सर्वैरर्थिभिः प्रापयमेवमयमपीति ॥ ७ ॥ तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चाऽस्य सदाऽऽचरेत् । दुर्दर्श निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥ ८॥ विवरणम् । अतस्तदुपाध्यनुवर्तिस्वभावदर्शन म विद्याख्य हित्वा विद्यया शा. स्त्रजनितदर्शनेन त यथोकलक्षणमात्मानमनुतिष्ठेत् ।। सर्वत्र सर्वस्मिन् काले किञ्च न केवलमनुष्ठानमात्रमस्य । प्राचं बन्धनम् आत्मकत्वरल. प्रक्षता स्थिरां बार्बोषणाव्यावृतरूपां सर्वसन्न्यासलक्षणाम् । तद्धि बन्धन विदुषो ब्रह्मणि । एवं हि बद्धो ब्रह्मणि संसाराभिमुखो नाऽऽक तते । तस्माद् बन्धनं चाऽस्य सदाऽऽचरेत् । तदनुष्ठानबन्ध ने सदाचरतः किं स्यादिति ? उच्यते-दुर्दर्श दुःखेन ह्येषणात्यागादिना स दृश्यत इति दुर्दर्शम् । निपुंग यस्माद्धि दुर्दशै तस्मानिपुणम् । अत्यन्तकौशलेन समाहितचेतसा युक्तो यः पश्येत साक्षादुपलभेत-अहमात्मेति, स मोदेत । एवं दृष्ट्वा हर्षमानन्दलक्षणं प्राप्नुयात् । विष्टपे विगत सन्ताप. लक्षणेऽस्मिन् ब्रह्मणीत्यर्थः ॥ ८ ॥ तमेवंभूतमात्मानं योऽनुतिष्ठेदुपासीत यश्चाऽस्य सर्वत्र सर्वास्ववस्थासु सदा प्राध्वमानुकूल्यमाचरेत् । आनुकूल्य प्रातषिद्धवर्जनं नित्यनौमितिः ककर्मानुष्ठान च। यश्च दुर्दशं निपुण(२) सूक्ष्मतः युक्त. समाहितो भूत्वा पश्येत् साक्षात्कुर्यात् । सः विष्टो विगततापे स्वे महिम्नि स्थितो मोदेत सर्वदुःखवर्जितो भवति । संसारदशायां वा तिरोहितं निरतिशयं स्व- मानन्दमनुभवतीति ॥८॥ ॥ इत्यापस्तम्बसूत्रवृत्तावुज्वलायां द्वाविंशी कण्डिका ॥ २२ ॥ उज्वला। आत्मन् पश्यन् सर्वभूतानि न मुह्येचिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्यत्स वै ब्रह्मा नाकपृष्ठे विराजति ॥९॥ १ ॥ १.ऐ. ब्रा. ६. प. 4. ख. २. सूक्ष्ममेत इति क.ख.पु. आत्मज्ञानफलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । विवरणम् । कि आत्मन् पश्यन् आत्मनि पश्यन् उपलभमानः । सर्वभूतानि सर्वाणि (भूतानि)। सर्वेषां भूतानामात्मस्वरूपतामेव पश्यनित्यर्थः । सवत्राऽऽस्मानं च परम् । न मुह्येत् मोह न मच्छेत् । न ह्यात्मैकत्वदर्शिनो मोहावतार:: (१) तत्र को मोह' इति च मन्त्रलिङ्गात्। कीडग्विशिष्टमा. स्मदर्शनं मोहनिबर्हणमित्याह-चिन्तयन् उपसंहृतकरणः कविः मेधा- वी सन् ध्यायमानः । न शब्दजनितदर्शनमात्रेण मोहापगमः । सर्वभूते. मनुप्रविष्टमकं संव्यवहारकाले यो हि युक्तः पश्येत् , स वै ब्रह्मा ब्राह्मणः । नाकपृष्ठे सुकरागौ(?) ब्रह्मणि । विराजति विविधं दाप्यते ॥९॥ उज्वला। सर्वाणि भूतानि आत्मन् आत्मनि शेषत्वेन स्थितानि पश्यन् उपनिषदादि. मिर्जानन् । पश्चाचिन्तयन् युक्तिमिर्निरूपयन्, यो न मुह्येत मध्ये मोहं न गच्छेत् । कविर्मेधावी । पश्चाश्च सर्वत्रैव शेषत्वेन स्थितमात्मनं पश्येत् साक्षा स्कुर्यात् । स वै ब्रह्मा ब्राह्मण. नाकपृष्ठे तत्सदृशे स्वे महिम्नि स्थितो विरा- जति स्वयं प्रकाशते ॥१॥ निपुणोऽणीयान् बिसोर्णाया यस्सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽ नन्यस्य ज्ञेयात्परमेष्ठी विभाजः। तस्मात्कायाः प्रभवन्ति सर्वे समूलं शाश्वतिकास नित्यः।। विवरणम्। किञ्च निपुण' सर्ववित् अणीयान् अणुतरो विसोया: बिस्सत- सन्तोरपि । कोऽसौ ? य प्रकृत आत्मा सर्व समस्तं जगदावृत्य सं. व्याप्य तिष्ठति । किञ्च वर्षीयान् वृद्धतरः स्थूलतरश्च पृथिव्याः। सर्वा त्मको हि सः। ध्रुव. नित्यः सर्व कृत्स्नमारभ्य संस्तम्भनं कृत्वा । लिष्ठति वर्तते । (२) येन द्यौरुमा पृथवी चढा' इति मन्त्रलिजात् । स सर्वेश्वर सर्वज्ञः एको विज्ञेय इत्यर्थः । स परमात्मा इन्द्रियैर्जन्यते यशानं ज- गतोऽस्य, तस्मात् ज्ञानादन्यो विलक्षणः, लौकिकज्ञानादन्य इति विशे. षणाज्ञानात्मक इत्यतेत् सिद्धम् । 'सत्यं शानमनन्तमिति च श्रुतेः। अस्य जगत इन्द्रियजन्यज्ञानादन्य इत्युक्तम् । अतश्च तयतिरिक्त ज. १.इशा.उ. ७. २.३८.७.३. आपस्तम्बधर्मसूत्रे [(प.८)क.२३. गदिति प्राप्तम् । अतस्तन्मा भूदित्याह-अनन्यस्य अपृथग्भूतस्य ज. गतः, ज्ञेयात् शातव्यात् परमार्थस्वरूपाद्वयात् परमेश्वराद् घटादेरिव मृदः । स च परमेष्ठी परमे प्रकृष्टे स्वे माहम्नि हुदाकाशेऽवस्थातुं शीलमस्येति परमेष्ठी । स्वयमेव विभाज' विभक्तो देवपितृमनुष्यादि. ना झातृयज्ञानभेदेन च, यस्मात् स एव ज्ञेय आत्मा स्वतो विभजति जगदलेकधा । तस्मादेवात्मनः काया शारीराण्याकाशादिक्रमेण प्रभवन्ति सर्वे ब्रह्मादिलक्षणाः । अतो मूलं स जगतः । (१)"यतो वा इमानि भूतानि जायन्ते" इति श्रुतेः । अत एव स शाश्वतिकः । यो दि पृथिव्यादिविकारः, सोऽबादिक्रमेण विनश्येत् , पर भूलकारणमापद्यते, सोऽशाश्वतिकोऽ नित्यः । अयं चाऽऽत्मा परं मूलम् । न तस्याऽप्यन्यन्मूलमस्ति; यतो जा तो विनश्येत् , मूलमापद्यते, ततस्तविलक्षणत्वाच्छाश्चतिकः शश्वदे. करूपः । अतो नित्यः एकत्वमहत्वमूलत्वेभ्यश्च ॥ १० ॥ उज्वला। निपुणो मेधावी चित्स्वरूपः । विसोया बिलतन्तोरप्यणीयान् सूक्ष्मः । य सर्वमावृत्य व्याप्य तिष्ठति । यश्च पृथिव्या अपि वर्षीयान् प्रवृद्धतरः सर्वग. तत्वादेव सर्वभारभ्य विष्टभ्य शेषित्वेनाऽधिष्ठाय तिष्ठति । ध्रुवः एकरूपः । अस्य जगतो यदिन्द्रियैनि इन्द्रियजन्यं ज्ञानं तस्मात् । कीदृशात् ? अनन्यस्य ज्ञेयात् , पञ्चम्यर्थे षष्ठी, शेषात् नीलपीताद्याकारादनन्यभूतं नीलपीताद्याकार, तस्माद्विषज्ञानादन्य इत्यर्थः । श्रूयते च (२) तस्मा- द्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमय' इति । (३) शानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतस्स्थितम् ॥' इति पुराणम् । स्वभा. षतः स्वच्छस्य चिद्रूपल्यऽऽत्मनो नीलपीताद्याकारकालुप्यं तद्रूपाया बुद्धेरनुरागकृतं भ्रान्तमित्यर्थः। वैषयिकशानादन्य इति विशेषणेन शाना रमक इत्यपि सिद्धम्। (४) 'सत्यं शानमनन्तं ब्रह्मेति च श्रुतिः। एवंभूत- स्यामा परमेष्ठी परमे स्वरूपे तिष्ठतीति । विभाज इत्यस्य परेण सम्ब. न्धः । विभजत्यात्मानं देवमनुष्यादिरूपेण नानाशरीरानुप्रवेशेनेति वि. भाक् । तस्माद्विभाजो निमित्तभूतात् सर्वे काया देवमनुध्यशरीराणि प्रभवन्ति उत्पद्यन्ते । स मूल प्रपञ्चसृष्टोक्तृतया मूलकारणम् । स नित्यः अवि नाशी। शाश्वतिक एकरूपः अविकारः॥२॥ १.ते. उ. ३.१. २. तै. उ. २. ५. त. आत्मज्ञानफलम् ] उज्ज्वलोपेले प्रथमः प्रश्नः । विवरणम् । एवं यथोक्तमात्मान विदितखत आध्यात्मिका योगा न्यायसहिता अप्रतिबन्धेन भविष्यन्ति । मिथ्याप्रत्ययपूर्वका हि दोषाः। दोषनिमि- तश्च धर्माधर्मजनितः सलारः दोषनिवृत्तावत्यन्तं विनिवर्तते इत्येतम- थे दर्शयिष्यवाह-- दोषाणां तु निर्धातो योगमूल इह जीविते । निहत्य भूल दाहीयान क्षेमं गच्छति पण्डितः ॥ ११ ॥ ३ ॥ दोषाणा तु क्रोधादीनां निर्घात विनाशः । योगा अक्रोधादयः, न्मूलः तन्निमित्तमित्येतत् । अक्रोधादिषु हि सत्सु प्रतिद्वन्द्विनो दोषा दुर्बलत्वानिहन्यन्ते । इह जवित इति दोषप्रभवकमीनीमत्तत्वाज्जीवित तस्य देहधारणावसानो दोषव्यापार इत्येतद् दर्शयति । तत्प्रतिपक्षेश्व- क्रोधादिषु कथं नु नाम मुमुक्षवः प्रयत्नातिशय कुयुरिति योगदोषयो. रितरेतरविरोधित्वे सति स्थितिगतिवद् योगेभ्यो दोषाणामेव निर्यातः, न तु विपर्यय इत्येतत् । कथमिति चेत् ? उच्यते-सम्यग्दर्शनासचिव. स्वाद बलवन्तो योगाः । मिथ्याप्रत्ययसचिवत्वात दुर्बलत्वानिहन्यन्ते । निहन्तीत्येतदप्युक्तम् । बुद्धिबलवद्भधस्तद्धीनानां लोके निर्घातो दृष्टः । 'अक्रोधनः' (१.१.२३) 'क्रोधादींश्च--' (१.११.२५) इति लि- ङ्गात् । निर्हत्य अपहृत्य । भूतदाहान दोषेषु(न?) [भूतेषु भूतानि द- हान्त इव अग्निना परितप्यन्ते । अतो भूतदाहा दोषा उच्यन्ते । तान् निहत्य । क्षेम निर्भयं मोक्षं गच्छति । "आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन"अभयं वै जनक प्राप्त ऽसिं' 'न भवति विदुषां ततो भयम्' इत्यादिश्रतिस्मृतिभ्यः । दोषप्रशममात्रेणाऽब्रह्मविदः क्षेमप्राप्तिरित्याह-पण्डित इति। ब्रह्मविदि यत्र पण्डितशब्दः प्रयुक्तो, न शास्त्रविदि । (१)"तस्माद् ब्राह्मणः पा ण्डित्य निर्विध" इति श्रुतेः। इहाऽऽत्मविधाधिकारात । यदि तर्हि दोषनिहरणं पण्डितोऽप्यपक्षत, तं प्रति न हि ब्रह्मवि द्या क्षमप्राप्तिनिमित्तम् । यदि ब्रह्मविद्यैव क्षेमप्राप्तिनिर्मितं, ब्रह्मविद्या नन्तरमेव न दुःखमुपलभेत । नैष दोषः । उक्तो ह्यत्र परिहार:--सम्यम् शानबलावष्टम्माद् बलिनो योगा दुर्घलान् दोषान् मिथ्याप्रत्ययभवान् निहन्तुमलमिति । तस्माद् ब्रह्मविद्ययैव क्षेमप्राप्तिः । अन्यथा दोषनिह. रणकर्मक्षययोरसम्भवात् । १.ब.उ.३.५.१, आपस्तम्बधर्मसूत्रे [(प.८)क.२३ विषयाचे दोषनिहरणकर्मक्षयाववश्यं भवतः, तत श्दमयलका- यत्वाद् दोषनिहरणस्य नित्यानुषाद रूपमनर्थकम्, निहत्येति, न, प्रवृत्तकांक्षिप्तत्वाद दोषाणाम्। द्विविधानि ह्यनेकजन्मान्तरकृतानि कर्माणि-फलदानाय प्रवृत्तान्यप्रवृत्तानि च । यत्तु प्रवृत्त कर्म, तेनाक्षि सा दोषाः कर्तुः सुखदुःखादिफलदानाय, दोषाभावे फलारम्भकत्वा- नुपपत्तेः । न हि रागद्वेषादिशून्ये सुखदुःख प्रवृत्तिलब्धिः कदाचित कस्यचिदिह दृश्यते । तस्मात् फलदानाय प्रवृतेन कर्मणाशिता दोषाः प्रसङ्गेन प्राप्तबला यलतो निहर्तव्या । प्रवृत्याधिक्यहेतुत्वप्रसङ्गात् । अत एवेदमुक्तम्-दोषाणां तु निर्घातो योगमूले इह जीवित इति । मन्द मध्यमोत्तमापेक्षत्वाच्च । ब्रह्मविदामपि न सर्वेषां समा बह्मप्रतिपत्तिः, विवेकातिशयदर्शनात कस्याचित् । 'एष ब्रह्मविदां वरिष्ठ इति च श्रतः सम्यग्दर्शनसम्पन्न' इति च स्मृतः। मन्दमध्यमब्रह्मविदपेक्षया त्याग वैराग्यन्द्रियजयविधेरर्थवत्त्वम् . उत्तम ब्रह्मविदां त्वमाप्तमेतत् समि- त्यनुवादमात्रम् । (१) रसोऽप्यस्य परं दृष्ट्वा निवर्तते, इति वचनात् गुणा तीतलक्षणवक्षनेभ्यश्च । प्रवृत्तकाक्षिप्तवशेषात् तजानतचेष्टाभ्यश्च भ. चति विदुषोऽपि देहान्तरोत्पत्तिरिति चेद-मुक्तेषुवत् प्रवृत्तकाक्षिप्त- त्वाद् विद्वदोषचेष्टानां प्रवृत्त कर्मविभागनवोपक्षीणशस्तित्वात् प्रयोजना ताराभावाच्च न जन्मान्तरारम्भकायमुपपद्यते । यद्यप्रवृत्तं कर्म, तत स्त्यधावस्थमेव ब्रह्मविद्याहुताशनदग्घयोजशक्तित्वाशाल जन्मान्तरार. म्भाय, 'क्षीयन्ते चाऽस्य कमाणि'(२) 'शानाग्निः सर्वकर्माणि'इत्यादिश्रु. तिस्मृतिभ्यः । अतः सिद्धा पण्डितस्य दोषनिहरणात क्षमप्राति ॥११॥ उज्चला। दोषाणा वक्ष्यमाणानां क्रोधादीनां नितिः निर्मूलनम् । इह जीविते योगमूलः योगा वक्ष्यमाणा अक्रोधादयः तन्मूलकः । अतश्च तान् भूतदा- हीयान् भूतानि दहत क्रोधादीन्दोषान् निहत्य क्षेमे गच्छति आत्मत्राणद्वारेण । पण्डितो(३)लब्धज्ञानः आत्मसाक्षात्कारी । क्षेम अभय मोक्षम्(8)अभय वै जनक प्राप्तोऽसीति बृहदारण्यकम् ॥ समाता श्लोकाः॥३॥ अथ भूतदाहीयान्दोषानुदाहरिष्यामः ॥ १२ ॥ ४ ॥ भूतानां दाहो भूतदाहः तस्मै हिताः मृतदाहीयाः तस्मै हितमिति छ १. श्रीभ गीता० २. ५९. २. श्रीभगव. ४.३७. मामलामयोगाः ] बज्वलोपेत प्रथम प्रश्नः । क्रोधो हर्षों रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अना- स्म्धमयोगस्तेषां योगमूलो निर्धातः ॥ १३ ॥ ५ ॥ विवरणम् । तत्र कोधस्ताडनाक्रोशनादिहेतुरन्तःकरणविक्षोभो गावस्वदक- म्पनादिलिङ्ग । हर्षस्ताविपरीतोऽभीष्टलाभजनितो बापरोमाञ्चनादि. लिङ्गः । रोषोऽनिष्टविषयो मानसो दिक्रियाविशेषः । लोम परद्रव्येसा, स्वद्रव्याविनियोगस्तीर्थे । मोह कार्याकार्याविवेकिता। दम्भ आत्मनो धार्मिकत्वप्रकाशनम् । दोहः परानिष्टचिकीर्षा ! मृषोयमनृतवचनम् । अत्याशपरीवादा अत्याशोऽतिमात्रमशनम् । परीवादोऽसमक्षं परदहे. पाभिधानम् । असुया परगुणेष्वक्षमा ! काममन्यू कामः स्त्रीव्यानिक- राभिलाषः । मन्युस्तद्विघातकृत्सु द्वेषः । अनात्म्यम् अनात्मवचा । एष क्रोधादिरयोग, असमाधानलक्षणो लेष नसो विक्षेपप्रकारः । तेषां योगमूल निर्धातः ॥ १२॥ १३ ॥ उज्वला। (१)ताडनाक्रोशादिहेतुकोऽन्तःकरणविक्षोभः स्वेदकम्पादलितः शोधः । हर्षः इष्टलाभाच्चेतस उद्रेको रोमाञ्चादिलिङ्गः । रोषः क्रोधस्येव कियानपि भेदो मित्रादिषु प्रतिकूलेषु मनसो वैलोम्यमात्रकार्यकरः। लोभो द्रव्य सङ्गः, यो धर्मव्ययमपि रुणद्धि। मोह कार्याकार्ययोरविवेकः। स च प्रायेण क्रोधादिजन्योऽपि पृथगुपदिश्यते कदाचित्तदभावेऽपि सम्भवतीति । दम्भो धार्मिकत्व(२)प्रकाशनेन लोकवचनम् । द्रोहोऽपका- रः। मृषोद्यमनृतवादः । अत्याशोऽत्यशनम् । परीवाद' परदोषाभिधानम् । असूया परगुणे(३)श्वक्षमा । कामः स्त्रीसंसर्गः मन्यु. गूढो बेषः । अनात्म्य अजितेन्द्रियत्वं जिह्वाचापलादि अयोगो विक्षिप्तचित्तता । एते भूतदाहीया दोषाः । तेषां योगभूलो निर्घात ।। ५५ के पुनस्ते योगा इनि, उच्यते-- अक्रोधोऽहर्षोऽशेषोऽलोभोऽमोहोऽदम्भोऽद्रोहः स. स्थवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आ- जवं मार्दवं शमो दमः सर्वभूतैरविरोधो धोग आर्य- १. आक्रोशादि इति ख. पु. १. प्रदर्शनेन इति क. पु. ३. अक्षमता इति क. पु. आपस्तम्बधर्मस्त्रे [(प.८.) क.२३. मानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्य. नुतिष्ठन् विधिना (१)लावंगामी भवति ॥ १४ ॥ ६ ॥ विवरणम् । अक्रोधोऽहर्षः इत्येवमाया अयोगविपरीताः। अतस्ते समाधिलक्षण- स्वाद योगाः । सविभागः आत्मनो यात्रासाधनस्याऽथिभ्यः संविभजनम् । त्यागः इष्टादृष्टेष्टभोगानां शक्तितः परित्यजम्, तत्साधनानां च । आर्जवम् ऋजुता, अदुष्टाकलनपूर्विका वाङ्मनःकायानां प्रवृतिः। मार्दव मृदुत्वम् । शमोऽन्तःकरणोपशमः। दो बाह्यकरणापेशमः । इदमन्यद् योगलक्षणं संक्षेपत उच्यते-सर्वभूताविरोधो योगः, विरोधे हि भूतानां पीडा, तदभावेऽपीडा । स एव सर्वभूतापीडालक्षणो योगः। आर्थम् आर्याणां भाव अक्षुद्रता । आवृशंसम् आनृशंस्थम् , अक्रौर्यम् । तुष्टिः लब्धव्यस्थाऽलासेऽपि चेतसः प्रसन्नतयाऽवस्थानं लाभ इव ! सर्व भूताविरोलक्षणांहिसा परिवाजकस्यैव सम्भवतीत्यायर्यादीनां अया. णामन्येषां चाऽविरुद्धानां सर्वाश्रमान प्रति प्राप्तिरितीतिशब्दसाम दि , इतिशब्दस्य च प्रकारवचनवादार्यादीनीत्यप्रकाराणि सधि- मान् प्रति गमयति सर्वाश्रमाणां समयपदानाति समयस्थानानीत्ये तत् । अवश्यानुष्ठेयानीत्यर्थः । तान्येतानि यथोक्तान्यनुतिष्ठन् विधिना सर्वनामी सर्वगमनशीला, शानाभिव्यक्तिक्रमेण । भवति मुच्यते इत्यर्थः ।। इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवत्पादाचार्यस्य कृतिषु आपस्तम्बीयधर्मशासाध्यात्मपटलविवरणम् ॥ * ! 1 उज्वला के पुनस्ते योगाः १ तानाह--- एते चाऽक्रोधादयोऽपि भावरूपाः न क्रोधाधभावमात्रम् , क्रोधादिनि- तिहेतुतयोपदेशात् । के पुनस्ते ? अक्रोधः, क्रोधादिषु प्रसक्तध्वपि मा कार्षमिति सङ्कल्पः । अहर्षः, इष्टलाभालामेषु चेतस ऐकम्प्यम् । भरोषः मित्रादिषु प्रतिकूलेध्वपि मनोविकाराभावः । अलोभः सन्तो. षोडलम्बुद्धिः । अमोहोऽवधानम् । अदम्भी धर्मानुष्ठानम् । भद्रोहः परेध- पकारिप्वयनपकारः । अनसूया परगुणेष्वभिमोदनम् । सत्यवचनं अथा. आत्मज्ञानोपायाः ] उज्ज्वलोपत्ते प्रथमः प्रश्नः । न उष्टार्थवादित्वम् । सम्विभागः आत्मान(१)मुपरुध्याऽप्यन्नादिदानम् । त्यागोऽपरिप्रहः । आर्जव मनोकायानामेकरूपत्वम् ६ मार्दव सूपगम्यता। शमः मन्युपरित्यागः । दम.(२)इन्द्रियजयः । एताभ्यामेव गतत्वात् पूर्व अस्वस्मिन क्रमे अकामः, अमन्युः, आत्मवत्वमिति नोपदिष्टम् । सर्वभूतैर. विरोधः ।सर्वप्रणं क्षुदैरविरोधार्थम् । योग. ऐकाप्यम् । आर्याणां भावः आर्य शिष्टाचारानुपालनम् । आनृशस आमृशस्य व्यवहारवचनादौ प्रसक्त. नैछुर्यस्य वर्जनम् । तुष्टिरनिर्वेदः । समयो ब्यवस्था । सा च प्रकरणाद्ध- मज्ञानाम् । पद विषयः । एते अक्रोधादयः सर्वेषामाश्रमाणां सेव्याः, केवलं योगिनामेवोति धर्मशानां समय इत्यर्थः । एतेहि भाव्यमानाः क्रोधादीन समूलघातं जन्ति अतश्च तान्यनुतिष्ठन् विधिना सविगामी भवति । तान्यक्रोधादीनि तुष्टयन्तानि । विधिना यथाशास्त्रम अनुतिष्ठन् सार्वगामी सर्वस्मै हितः सार्थः आत्मा तं गच्छति प्राप्नोति । "विधिने ति वचनाव(३) प्राणिनां तु वधो यत्र तत्र स्वास्यन्तं वदेत् ।' इत्यादिके विषये अनृतवचनादावपि न दोष इति ॥ ६ ॥ इति श्रीहरदत्तविरचितायामापस्तम्बधर्मसूत्रवृत्ताबुज्वलायां त्रयोविंशी कण्डिका ॥ २३ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिनविरचितायामु- ज्ज्वलायां प्रथमप्रश्नेऽष्टमः पटलः ॥८॥ १. अवरुध्य इति क. पु. २. इन्द्रियनिग्रहः इति ग, पु ३. द्विवेष्वप्यादर्शपुस्तकेषु 'प्राणिनां तु वयो यत्र' इत्येव पाठस्समुपलभ्यते । परन्तु श्लोकार्थमिदं याज्ञवल्कीयम् । तत्र "वर्णिनां हि वो यत्र" इत्येव मुद्रितपुस्तकेषु पाठस्म- मस्ति । ( या. स्मृ. २.८३.) किश्च मनौ एतत्समानार्थकश्लोक एवमुपलभ्यते-- शविटक्षत्रविप्राणां यत्रों को भवेद्वधः । तत्र वकल्यमनृतं तद्धि सत्याद्विशिष्यते ॥ इति । (म. स्मृ. ८. १०४ ) अनयोरेकार्थत्वमभ्युपगम्यैव विज्ञानेश्वरेणाऽपि “यत्र वर्णिना शूद्राविक्षन्नवि- प्राणां सत्यवचनेन वधस्सम्भाव्यते” इति याज्ञवल्क्रीय वचनं व्याख्यातम् । अन्यैरपि विश्वरूपापरार्कादिमि वर्णिनाम्' इत्येवं पाठ. स्वीकृतः । अतोऽत्रापि 'वर्णिना' इत्येव पाठस्साधीयानिति युक्तमुत्पश्याम. ॥ क्षत्रिय हत्या गवां सहस्रं वैरयातनार्थं दद्यात् ॥ १ ॥ क्षत्रियं हत्वा गर्वा सहसू ब्राह्मणेभ्यो दद्यात्। किमर्थम् वैरयातनार्थं वैरं पाप तस्म यातनं लिईरणं तदर्थम् "वभश्चानाधिका सर्वत्र प्रायश्चित्ता. थ"(२४.४)इति वक्ष्यति । तेन प्रायश्चितरूपमिदं दानम् । प्रायश्चित्तं च पापक्षयार्थम् । तस्किमर्थ वैरयातनार्थमित्युच्यते ? केचिन्मन्यन्ते- नाऽभुक्तं क्षीयते कर्म पुण्यमपुण्यं च । प्रायश्चित्त तु नैमितिकं कर्मान्तरं (१)यथा गृहहाहादौ क्षामवत्यादय इति । तानिराकमिदमुक्तम् । औतेऽप्युक्तं--(२)दोषानिघातार्यानि भवन्तीति । अपर आह-यो येन हन्यते स हतो नियमाणस्तस्मिन्वैरं करोति-अपि नामाऽहमेनं जन्मान्तरेऽपि वध्यासमिति । तस्य वैरस्य यातनार्थमिदमिति प्रायश्चि. तार्थत्वमपि वक्ष्यमाणेन सिद्धमिति ॥ १॥ शतं चैश्ये ॥३॥ वैश्ये इते गवां शतं दद्यात् ॥ २॥ दृश शूद्रे ॥३॥ शुद्रे हटे दश दद्यात् । गा इति प्रकरणादस्यते ॥३॥ ऋषभश्चाऽत्राधिका सर्वत्र प्रायश्चित्तार्थः ॥ ४॥ सर्वेष्वेतेषु निमित्तेषु ऋषभोऽप्यधिको देयः। न केवलं गा एव । इदं प्रायश्चित्तत्रयं मानवेन समानविषयम् । यथाऽऽह--- (३)अकामतस्तु राजन्यं विनिपात्य द्विजोसमः। ऋषकसहना गा दयाच्छुद्ध्यर्थमात्मनः ॥ ध्यब्दं चरेद्वा नियनो जटी ब्रह्महणो व्रतम् । वसन दूरतरे प्रामादृक्षमूलनिकेतनः ॥ १. 'यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निपेत् भागधेयेनैवैन" शमयति नाऽस्याऽपरं गृहान् दहति (ते.स. २.२.२.) इति विहिता आहितामेर्यजमानस्य गृहे दग्धे ताशगृहदाइनिमित्तका क्षामवदग्निदेवताकेष्टिः क्षामवतीष्टिः । २. आर० श्रौ० १.१.४ ३. म, स्मृ. ११ १२५-१३. ब्रहत्याप्रायश्चित्तम् ] उज्वलोपेते प्रथमः प्रश्नः । एतदेव चरेदन्दं प्रायश्चित्तं द्विजोत्तमः । प्रभाष्य वैश्यं वृत्तस्थ दद्याद्वैकशतं गवाम् ।। एतदेव व्रतं कृत्स्नं षण्मासान्द्रहा चरेत् । ऋषभैकादशा वाऽपि दयाद्विप्राय गास्सिताः ॥ इति ॥४॥ स्त्रीषु चैतेषामेवम् ॥५॥ एतेषा क्षत्रियादीनां स्त्रीषु च हसासु एवमेव प्रायश्चित्तं यथा पुरुषेषु॥५॥ पूर्वयोवर्णयोर्वेदाध्यायं हत्वा सवनगतं वाभिशस्तः॥६॥ उक्तेषु यो पूर्वी वर्णी क्षत्रियवैश्यो तयोर्यों वेदाध्यायः अधीतवेदः तं हत्या अभिशस्तो भवति । अभिशस्त इति ब्रह्मनोऽभिधानम् । सदनगतं वा, तमो रेच वर्णयोः यः सवनगतः सवनशब्देन न प्रातस्तवनादीन्युच्यन्ते, नापि यागमात्रम् । किं तहि ? सोमयागः। तत्र यो दीक्षितः सवनगतः 'ब्राह्मणो वा एष जायते यो दीक्षित' इति दर्शनात्। वं च हत्वाऽभिश- स्तो भवति । पूर्वयोर्वर्णयोरिति किम् ? ब्राह्मण मा भूत् । इष्यते ब्राह्मणे। वक्ष्यति च ब्राह्मणमा'चे (२४.७.)ति । एवं तहि शुढे मा भूत् । न शद्रो बेदाध्यायः सवनगतो वा भवति । इदं तर्हि प्रयोजनं पूर्वयोर्वर्णयोरेव यथा स्यासयोरेव यावनुलोमी(१) करणाम्बष्ठौ तयोर्मा भूदिति । तेना. न्ये वर्णधर्मा अनुलोमानामपि भवन्ति ॥ ६ ॥ ब्राह्मणमानं च ।।७।। हत्वाऽभिशस्तो भवति । मात्रग्रहणानाभिजनविद्यासंस्कारापेक्षा ॥ गर्भ च तस्याऽविज्ञातम् ॥ ८॥ तस्य ब्राह्मणमात्रस्य । गर्भ च स्त्रीपुनपुंसकभेदेनाऽविज्ञातम् । हत्वा. मिशस्तो भवति ॥८॥ आत्रेयी च स्त्रियम् ॥९॥ (२) ऋतुस्नातामाथीमाधुरिति वसिष्ठः । तस्येति वर्तते । आत्रेयीं च ब्राह्मणस्त्रिय हत्वाऽभिशस्तो भवति । ब्रह्महा भवति । सम्भवत्यस्यां ब्राह्मणगर्भ इति । अत्रिगोत्रजा आत्रेयीत्यन्ये ॥९॥ तस्य निर्वेषः ॥१०॥ १. इतरपुस्तकेषु “सवर्णाम्बष्ठ" इत्येव पाठ । २.व, ध.१०.९४. आपस्तम्बधर्मसूत्रे [ (५.१.)क. २४. तस्य सर्वप्रकाराभिशस्तस्य निर्वेषः प्रायश्चित्तं वक्ष्यते ॥१०॥ अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽधशा. गोपचमधोनाभ्युपरिजान्वाच्छाध ॥ ११ ॥ कृत्येति वचनान्न परकृता कुटी ग्राह्या । वाक् अता नियता येन स वाग्यतः वाचयमः। आहिताग्न्यादिषु दर्शनात निष्ठान्तस्य परनिपातः। शशिर. ध्वजो यस्य स शवशिरोध्वजः । सकारलोपश्चान्दसः। स्वव्या- पादितस्य शिरो ध्वजदण्डस्याने प्रोतं कृत्वेत्यर्थः यस्य कक्ष्य विच्छवस्ये त्यन्ये । शणस्य विकारः शाणी पटी तस्या अर्धमशाणी तस्याः पक्ष मर्धशाणीपक्ष आयामविस्तारयोरुभयोरप्यर्धम् । अघो नाभि उपरिजानु च यथा भवति तथा तावन्तं प्रदेशामाच्छाद्य । सापेक्षत्वात् 'प्रामे प्रतिष्ठेते' (२४.१४.)ति वक्ष्यमाणेन सम्बन्धः । मध्ये क्रियान्तरविधिः ॥११॥ तस्य पन्था अन्तरा वर्मनी ॥१२॥ तस्य प्रामं प्रविशतः बर्मनी अन्तरा शकटादेवत्मनोमध्ये पन्था धेदि. तव्यः । अपर आह-यत्र रथ्यादावुभयोः पादयोर्वमनी भवतः तत्र तयोर्मध्येन सूकरादिपथेम सञ्चरेदिति ॥ १२ ॥ दृष्ट्वा चाऽन्धमुत्क्रामेत् ॥ १३ ॥ अन्यमार्य दृष्ट्वा पथ उत्मामेत् । तत्र कौटिल्यः(१) पधारत्नयो रथपथ- श्चत्वारो हस्तिपथः द्वौ क्षुद्रपशुमनुष्याणामिति । तेन मनुष्येषु द्वौ हस्तावुकामेदिति ॥ १३ ॥ खण्डेन लोहितकेन शरावण ग्राम प्रतिष्ठेत ॥१४॥ सर्परमात्रं खण्डम् । (२)लोहितकमानाप्रीतम् । एवम्भूतं शरावं भिक्षा- पात्रं गृहीत्वा मामे प्रतिष्ठेत । प्रामं गच्छेत् ॥ १४ ॥ कोऽभिशस्ताय भिचामिति(३) ससागारं चरेत् ॥१५॥ (४)अभिशस्ती ब्राहा । तस्मै मह्यं को धार्मिको भिक्षां ददातीति उर्द्धवाणः सप्ताऽगाराणि चरेत् । सप्तग्रहणमाधिकनिवृत्त्यर्थम् । द्विवेवा. गारेषु यदि पर्याप्तं लभ्यते तदा तावत्येव ॥ १५ ॥ १. कौटि. अर्थ. २ ४, २२. ३. सप्तागाराणि इति क.पु. ..लोहितं मनाक्ताम्रम् इति. क. पु. ४. अभिशस्ते को धार्मिकः, इत्येव पाठ ग. पु. ब्रह्महत्याप्रायश्चित्तम ] उज्वलोपत प्रथमः प्रश्नः । सावृत्तिः॥१६॥ सप्तस्वगारेषु या च यावती लभ्यते सैव मृतिः अपर्याप्ताऽपि ॥१६॥ अलब्ध्वोपवासः॥ १७ ॥ यदि सप्तागारेषु न किञ्चिल्लभ्यते तदोपवास एक तस्मिनहानि ॥ गाश्च रक्षेत् ॥ १८॥ एवं प्रायश्चित्तं कुर्वनहरहर्णाश्च रक्षेत् ॥ १८ ॥ तासां निष्क्रमणप्रवेशने वित्तीयो ग्राभेऽर्थः ॥ १९ ॥ तासां गवां निष्क्रमणसमये प्रवेशनसमये च द्वितायो प्रामेऽर्थः प्रयो- जनम् । भिक्षार्थ प्रथममुक्तम् । नाऽन्यथा प्रामं प्रविशेदित्युक्तं भवति । द्वादश वर्षाणि(१) चरित्वा सिद्धः सद्भिस्सम्प्रयोगः ॥२०॥ एवं द्वादश वर्षाणि व्रतमेतच्चरित्वा सद्भिः सम्प्रयोग: कर्तव्यः । सद्भिः सह सम्प्रयुज्यते येन विधिना स कर्तव्यः। स शिष्टाचारे शास्त्रान्तरे सिद्धः स उच्यत-कृतप्रायश्चित्तः स्वहस्ते ययसं गृहीत्वा गामाहयेत ! सा यद्यागत्य अधाना भक्षयति तदा सम्यगनेन ब्रतं चरितमिति जानी. अन्यथा नेति ॥२०॥ आजिपथे वा कुटिं कृत्वा ब्राह्मणगव्योऽपजिगीषमाणों बसेस्त्रिः प्रतिराद्धोऽपजिल्स था मुक्तः ॥२१॥ सवामेण जेतव्या दस्थको येन पथा ग्राम प्रविश्य गवाहिकमपह- स्थाऽपसरन्ति स आजिपथः । तस्मिन्वा कुटिं कृत्वा वसेत् । किं चिकी. पन् ? प्राह्मणगन्या (२) 'या छन्दसीति पूर्वसवर्णाभावे वणादशः प्राह्मण. गधारपजिगीषमाणः दस्यूनपजित्य प्रस्थाहर्तुमिच्छन् । एष वसन् दस्युमिहिषमाणं गवादिकमुद्दिश्य तैर्युद्धं कुर्वन् त्रिः प्रतिराद्धः तैरपजितः अपजित्य वा तान् गवादिक प्रत्यात्य ब्राह्मणेभ्यो दत्वा मुक्तो भवति त. स्मादेनसः । द्वादशवार्षिक प्रवृत्तस्येवम् । एवमुशरमपि ॥ २१ ॥ आश्वमेधिकं वाऽवभृथमवेत्य मुच्यते ॥ २२ ॥ अथ वाऽश्वमेधावभृथे स्नात्वा मुच्यते ॥ २२॥ १ तमेतदिति आधिकं पुस्तके २. पा. सू ६.१.१०६. १४४ आपस्तम्बवभन्ने [ (१९.)क. २४, धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ।। २३ ॥ धर्मस्याऽग्निहोत्रादेः, अर्थस्य च कुख्यकरणादेः (१) युगपधन सन्निपातः सोमयानुग्रहासम्भवे धर्मलोपेन योऽर्थ गृहाति तस्याऽप्येतदेव प्रायश्चि- तम् । अथवा धर्म हित्वाऽर्थहेतोः कौटसाक्ष्यादि करोति तविषयमेतत् । अ गौतम:- (२) कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातक समानी ति । अनुरपि-- (३) अनुतं च लमुत्कर्षे राजगामि च पैशुनम् । गुरोचाइलीकनिर्बन्धः समानि ब्रह्महत्यया ॥ इति ॥ २३ ॥ गुरूं हत्वा श्रोत्रियं या कर्मसमासमेतेनैव विधिनो. समादुच्छ्वासाच्चरेत् ॥ २४ ॥ गुरुः पित्राचार्यादिः । श्रोत्रियोऽधीतवेदः । स यदि कर्मलमाप्तो भ वति सोमान्तानि कर्माणि समाप्तानि यस्य स कर्मसमाप्तः । तो इत्वा एतेनै- वाऽनन्तरोकेन्द विधिना ओत्तमादुच्छ्वासात् । उत्तम उच्छाला प्राणवियोगः । आतस्माच्चरेत् ॥ २४॥ नास्याऽस्मिल्होके प्रत्यापत्तिर्विद्यते॥ २५ ॥ अश्वमेधावqथादिषु सम्भवत्स्वाप अस्याऽस्मिल्लोके अस्मिन् जीविते प्रत्यापत्तिः शुद्धिनास्तीत्यर्थः ॥ २५ ॥ कल्मषं तु निहण्यते ॥ २६ ॥ मृतस्य कल्मषं निहण्यते । (४)तेन पुत्रादिभिः संस्कारादिः कर्तव्य इति भावः । अन्ये तु पूर्व सूत्रं तन्नित्यर्थ मन्यन्ते । प्रत्याप्रत्तिः पुत्रा- दिभिः पित्रादिसावेन सम्बन्ध इति ॥ २६ ॥ इति हरदत्तविरचितायामापस्तम्बसूत्रवृसौ चतुर्विशी कडिएका ॥२४॥ १. कुख्यकरणादेः इति नास्ति क, च.पु. २. गौ. प. २०, ९. ४. तेन पुत्रादिभित्रकाराद्यौर्वदेहिकाः कार्या इति भावः, इति ख, पु. गुरुदारगमनप्रायश्चित्तम् ] उज्वलोपेते प्रथमः प्रश्नः । १४५ गुरुतल्पगामी सवृषणं शिश्न परिवास्याऽञ्जलावा. धाथ दक्षिण दिशमनावृत्ति ब्रजेत् ॥ १ ॥ गुरुरत्र पिता, नाचार्यादिः। तत्पशब्देन शयनवाचिना भार्या ल. क्ष्यते । सा व साक्षाजननी(१) । न तत्पन्नी। तां गत्वा सवृपणं साण्ड शिश्नं परिवास्य क्षुरादिना छित्वाऽअलावाधाय दक्षिणां दिश व्रजेत् । अनावृत्तिम् आवृत्तिन क्रियते यस्यां तां दिशमनावर्तमानो गच्छेत् । अथ ये(२) दक्षि. णस्योदधेस्तीरे वसन्ति तेऽपि यावद्देशं गत्वा उदधिमेव प्रवेश्यन्ति । मरणं ह्यत्र विवक्षितम् । अत्र सर्त:--- (३)पितृदारान् समारुह्य मासूवर्ज नराधमः । भगिनी मातुरातां धा स्वलारं वाऽन्यमातृजाम 11 एता गत्वा खियो हत(४) तप्तकुच्छ्र समाचरेत् ॥ इति । नारदस्तु-- 'माता मातृभ्वला श्वधर्मातुलानी पितृवसा । (६)पितृव्यपत्नी शिष्यस्त्री भगिनी तत्सखी स्नुषा ।। दुहिताचार्यभार्या च सगोत्रा शरणागता । राशी प्रत्रजिता धात्री साध्वी वर्णोत्तमा चया। आसामन्यतमां गत्वा गुरुतल्पग उच्यते । शिश्नस्योत्कृन्तनं तत्र नाऽन्यो दण्डो विधीयते ॥ इति ॥ १ ॥ ज्वलितां वा मूर्मि परिष्वज्य समाप्नुयात् ॥ २ ॥ आयसी तान्नमयी वा अन्तस्सुषिरा स्त्रीप्रकृतिरत्र सूर्मिः। तां ज्द. लितामनी तप्ताम् । परिष्वज्य समाप्नुयात् समाति गच्छेत् म्रियेत ॥२॥ सुरापोऽग्निस्पी सुरां पिवेत् ॥ ३ ॥ 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा तस्या. पाता सुराप.। सः अग्निस्पर्शा (6)अग्निकथिता मुरां पिबेत् । तया दग्धकायः शुद्ध्यति ॥ ३॥ स्तनः प्रकीर्णकेशोऽसे मुसलमाधाय राजानं गत्वा कर्माऽऽचक्षीत । तेनैनं हन्याधे मोक्षः ॥ ४॥ १. तत्सपत्नी वा इति ग. पु. २. अयति नास्ति म. पु. ३. संव. स्मृ. १५८. १५९. ४ तप्तकृच्छ्रान् षडाचरेत् . इति. छ. यु. ५. पितृव्यसखिशिष्यस्त्री इलि. क. पु. इ. अतिश्रपिता, इति. ख. ग. पु. आप०ध०१९ आपस्तम्पधर्मसुन्ने स्तेनो साह्मणस्वमहारी। अंसे स्वे स्कन्धे । मुसलमाधाय आयसं खा. दिरं वा धारयन् । राजान गत्वा कर्माऽऽचशीत-एवं कर्माऽस्मि, शाधि मामि. ति। स तेन मुसलेन एन स्तेनं हन्यात् , यथा मुतो भवति । (१)वधेन स्ते यात मोक्षो भवति ॥४॥ अनुज्ञालेऽनुज्ञातारमेनः स्पृशति ॥ ५ ॥ यदि राजा दयादिना तमनुजानीयात् गच्छेति, तदा तमनुज्ञातारं रा जानमेव तदैनः स्पृशति ॥ ५॥ उत्तरपृच ॥ ६ ॥ अग्निं वा प्रचिशेत ॥६॥ तीक्ष्ण वा तप आपच्छेत् ॥ ७ ॥ तीक्ष्ण सप. महापराकादि । तद्वा आयच्छेत् आवर्तयेत् ॥ ७ ॥ भक्तापचयेन वाऽऽत्मानं समाप्नुयात् ॥ ८ ॥ भकमन्नम्। तस्याऽपचयो हासः। प्रथमे दिने यावन्तो मासाः ते. एकेन न्यूना द्वितीये । एवं तृतीयादिवपि आ एकस्माद्रासात् । त- आपि यदि न समाप्तिः ततस्तत्रैव ग्रासपरिमाणापचयः कर्तव्यः । एवं भक्तापरयेनाऽऽत्मानं समाप्नुयात् समापयेत् ।। कृच्छसंवत्सरं वा चरेत् ।। ९ ॥ अथ वा सवत्सरमेकं नैरन्तर्येण कृच्छ्राश्चरेत् । एषामेनस्सु गुरुषु गुरु- णि, लघुषु लघूनीति व्यवस्था ॥ ९ ॥ अथाऽप्युदाहरन्ति ॥ १०॥ स्मिन्नेव विषये पुराणश्लोकमप्युदाहरन्तीत्यर्थः ॥ १० ॥ स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्मह- त्यामकृत्वा । चतुर्थकाला मितभोजिनः स्यु(२)रपोऽभ्य- वेयुः सवनानुकल्पम् । स्थानासनाभ्यां विहरन्त एते त्रिभिर्वरप पापं नुदन्ते ॥ ११ ॥ ब्रह्महत्याव्यतिरिक्तानि स्तेयादीनि कृत्वा चतुर्थकालाश्चतुर्थों भोजन- १. वधे सति स्तेनस्य मोक्षो मुक्तिर्भवत्येनसो नान्यथा इति. क च. पु. २ अपोऽन्धुपेयुः इति. क छ पु. स्तेयादिप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । कालो येषाम् । यथा-अद्य दिवा भुते श्वो नक्कमिति, ते तथोक्ता। तथापि मितभोजिन. न मृष्टाशिनः। (१)अपोऽभ्यवेयुः भूमिगताश्वसु स्नानं कुर्युः । सवनानुकल्प, यथा सवनानि प्रातस्लवनादीन्य नुक्लप्तानि अनुसृतान्यनुष्ठितानि भवन्ति तथा(२) त्रिषवणमित्यर्थः । तिष्ठेयुरहनि, रात्रावासीरन् । एवं स्थानासनाभ्यां विहरन्तः कालोपं कुर्वन्तः । एते त्रिमि- वस्तत्पापमपनुदन्ते ॥ ११ ॥ प्रथम वर्ण परिहाप्य प्रथम वर्ण हत्वा सङ्ग्रामं गत्वाऽवतिष्टत तत्रनं हन्युः ॥ १२ ॥ प्रथमो वर्णो ब्राह्मणः । तं हत्वा सङ्ग्रामं गत्वा सेनयोर्मध्येऽवतिष्ठेत । किं सर्वे ? नेत्याह--प्रथम वर्ण परिहाप्य ब्राह्मणवर्जमितरो वर्णः क्षत्रियादिरि. त्यर्थः। तत्र स्थितमेन ते सैनिका हन्यु , त एनं हत विदध्युः । अनन्त एनस्धिनः स्युः, यथा राजा स्तनम् । स मृतश्शुधति ॥ १२ ॥ अपि वा लोमानि त्वच मांसमिति हावाय. स्वाऽग्निं प्रविशेत् ॥ १३ अनन्तरोक्त एव विधये प्रायश्चित्तान्तरम् । इतिशब्दो लोहितादी नामप्युपलक्षणार्थः। आत्मनो लोमावीन्युत्कृत्य पुरोहितेन हावयित्वा होम कारयित्वा पश्चात् स्वयं तस्मिन्नग्नौ प्रविशेत , मृतः शुद्धति । तत्राऽग्निमुपसमाधाय जुहुयाव(३) "लोमानि मृत्योर्जुहोमि, लोमभि- मृत्यु चासये स्वाहा । त्वचं मृत्योर्जुहोमि त्वत्रा मृत्यु वालये स्वाहा । लोहितं मृत्योर्जुहोमि लोहितेन मृत्यु वासये स्वाहा । स्नावानि मृत्यो जुहोमि स्नावभिर्मृत्यु कासये स्वाहा । मांसानि मृत्योर्जुहोमि मांसैz. त्यु वालये स्वाहा । अस्थीनि मृत्योर्जुहोमि अस्थभित्युं वासये स्वा- हा । मज्जानं मृत्योजुहोमि मज्जसिर्मृत्युं वासये स्वाहा । मेदो मृत्योर्जु होमि मेदसा मृत्युं वासये स्वाहा” इत्येते मन्त्राः वसिष्ठेन पठिताः ॥१३॥ वायसप्रचलाकबहिणचक्रवाकहसभासमण्डूकनकुल. डेरिकाश्वहिंसायां शुद्रवत्प्रायश्चित्तम् ॥१४॥ १. अपोऽभ्युपेयुः इति. क छ, षु, २. सोमयागे प्रातमध्यन्दिने सायमिति निषु कालेषु प्रातस्सवन, माध्यन्दिनं सवनं, तृतीयसवनं, इति सक्नत्रयमनुस्यूततयाऽनुष्ठीयते तद्वत् कालनयेऽपि स्नान कुथुरित्यर्थः । ३.ब.ध, २०.२६. आपस्तम्वधर्मसूत्रे [ (प.१.)क.२६. वायसः काकः । अचलाकर कामरूपी कलासः । बर्हिणो मयूरः । चक्रवा- को दिया मिथुनचर, रात्रौ विरही । हंसो मानसवासी। भासो गृध्रविशेषः। नकुलमण्डूकादय. प्रसिद्धाः । डेरिका गन्धमूषिका । एतेषां समुदिताना वधे शूद्रवत्प्रायश्चित्तम् । प्रत्येक वधे तु कल्ल्यम् । केचित् प्रत्येक वध एतः प्रायश्चित्तमित्याहुः ॥ १४ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ धेन्वनडुहोश्चाऽकारणात् ॥ १ ॥ धेतु पयस्विनी गौः । अनड्वान् अनोवहनयोग्यो बलीवदः । तयोः कारणमन्तरेण हिंसायां शूद्रवप्रायश्चित्तं कर्तव्यम् । कारण कोपो मांसे- च्छा वा । ताभ्यां बिना अबुद्धिपूर्वमित्यर्थः । बुद्धिपूर्व तु(१) 'पाश्च वैश्यव' दित्यादि स्मृत्यन्तरे द्रष्टव्यम् ॥१॥ धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् ॥ २॥ धुरं बहतीति धुर्यो बलीवर्दः । तेन वाढु शक्त्या धुर्यवाहाः। तावत्तु हिसायाः प्रवृत्ती सत्याम् । इतरेषा प्राणिना केवल प्राणा एव येषां नाऽस्थीनि तेषां हिंसाशं शूद्रवत्प्रायश्चित्तमिति। अत्र गौतमः(२) अस्थन्वतां सहस्त्रं हत्वा अनस्थिमतामनुबुद्भारे चेति ॥ २॥ अनाक्रोश्यमाक्रुश्याऽनृतं वोक्त्वा शिरात्र मक्षी. राक्षारलवणभोजनम् ॥ ३ ॥ येन यो न कञ्चनाऽऽक्रोशमहति स पित्राचार्यादिरनाक्रोश्यः । तमा. कुश्य अनृतं वोक्त्वा पात्तकोपातकवर्ज, त्रिरात्र क्षीरादि भोजने वर्जयेत ! क्षी- रग्रहयोन तद्विकाराणां दध्यादीनामपि(३) ग्रहणमित्याहुः ॥ ३॥ शुद्रस्य सप्तरानमभोजनम् ॥ ४ ॥ शुद्रस्त्वनन्तरोक्तविषये सप्तरात्रमुपवले ॥४॥ स्त्रीणां चैवम् ॥४॥ 'क्षत्रियं हत्वे' (२४. १.) त्यादिषु अनृतवचनान्तेषु निमित्तषु यानि १ गौ. ध, २३. १८, २. गो.ध. २३, २.. ३. वर्जनमाहु. इति क, पु अपतनीयप्रायश्चित्तम् ] उज्वलोपेतं प्रथमः प्रश्नः । प्रायश्चित्तान्युतानि तानि स्त्रीणामप्येवमेव कर्तब्धानि । एतत् 'चटारो वर्णा' इति जात्याभिधानादेव(२) प्राप्त सन्चियमार्थमुच्यत-अत ऊर्ध्व पुरुषस्यैव न स्त्रीणामिति । अपर आह-जात्याभिधानादेव सिद्धे अ. तिदेशाथै वचनम् । अतिदेशेषु चाऽध प्राप्यते इति स्मात न्यायः । तेन स्त्रीणामर्धप्राप्त्यर्थ वचन मिति । तथा च भार्गव:- अशतिर्यस्य वर्षाणि बालो वाफ्यूनषोडशः । प्रायश्चित्तार्धमईन्ति स्त्रियो व्याधित एव च ॥' इति ॥५॥ येष्वाभिशस्त्यं तेषामेकाङ्गंछित्त्वाऽप्राणिहिंसायाम् ||६॥ येषु हतेषु 'सवनगत वाऽभिशस्त, (२४.९) इत्यादिना अभिशस्तत्वमुक्तं तेषामेकाइ छित्वा शूद्रवत्प्रायश्चित्तं कुर्यात । अप्राणिहिंसाया यदि छेदनेन तस्याङ्गस्थ शक्ति(२)न हन्यते ॥ ६ ॥ (३)अनार्यवपैशुनप्रतिषिद्धाचारेवभक्ष्याभोज्यापेषप्राशने शुद्रायां च रेतस्सिक्वाऽयोनौ च दोषवच्च कर्मा- भिसन्धिपूर्व कृत्वाऽनभिसन्धिपूर्व वालिङ्गा. सिरप उपस्पृशेहारुणीभिर्वाऽन्यैर्वा पवि. त्रमन्त्रैर्यथा कर्माभ्यासः ॥ ७ ॥ आणि भाव आर्यम् । तद्यस्मिन्नाचारेऽस्ति तदार्यवम् । मत्वर्थीयो वप्रत्ययः । ततोऽन्यदनार्थवम् । असत्य साषणादि । पैशुनं परदोषकथन राजगामि प्रतिषिद्धाचार. 'ष्ठीवनमैथुनयोः कर्माऽन्तु वर्जये' (३०.१९) दित्या- देरनुष्ठानम् । अभक्ष्यं वृधाकसररादि ! अभोज्यं केशकीरा पहतम् । अफेयम् अनिर्दशायाः गोः क्षीरादि । एतेषां प्राशने । शूद्राया च वेश्याप्रभृतौ रेतः सिक्वा । अयोनी च जलादी रेतःसिक्वा । दोषवच्च कर्म श्रोतमामिचा. रिकम् । अभिसन्धिपूर्व बुद्धि पूर्व कृत्वा । अनभिसीन्धपूर्व वा परपीडादिकर कर्म कृत्वा । अब्लिङ्गाभिः(४) "आपो हि ष्ठा मयोभुत्र' इति तिमि(५) हिरण्य १. प्रायश्चित्त प्राप्तम् . तन्नियम' इति क. पु. २. न भव्यते इति घ. पु.॥ ३. गौतमीये २६. १५. सूत्र द्रष्टव्यम् । ४. तै.५६.१०. यो वरिशवतमो रस, तस्मा अरं गमाम व , इत्यानमे ऋचौ । ५. सै. स. ६ ६ १ यासा राजा वरुणः, यासा देवा दिवि, शिबेन मा चक्षुषा, इत्यप्रिम ऋत्रयम् । यथा कर्माभ्यास आपस्तम्बधर्मसूत्रे [(प.९.)क. २६. वर्णाश्शुचयः पावका' इति तसृसिरप उपस्पृशेत् । तूष्णी प्रथमं स्नात्या पश्चादेतर्मन्नर्मार्जन कुर्याद ! वारुणीभिवा (१) इमं मे बरुण, 'तस्या यामि; 'त्वन्नो अग्ने' इत्येताभिरन्यैर्वा पवित्रैः (२) पवमानस्सुवर्जन' इत्येतेना. नुवाकेन (३) शुद्धवतीभिः (४) तत्समन्दायेन च कृतः (५) तावत्कृत्वोऽप उपस्पृशेत् । रहस्यप्रायश्चित्तमेतदित्याहुः ॥७॥ गर्दभेनाऽवकीर्णी नितिं पाकयज्ञेन यजेत ॥ ८॥ यो ब्रह्मचारी स्त्रियमुपेयात् सोऽवकीणी गर्दभेन निलिं यजेत पाक्यज्ञेन स्थालीपाकविधानेन । अत्र मनुः--- (६) 'अविकीर्णा तु काणेन गर्दभेन चतुपथे। पाकयज्ञविधानेन, यजेत निऋतिनिशि ॥' इति । हारीतस्तु- "स्त्रीष्ववकी निऋत्यै चतुष्पथे गर्दर्भ पशुमालभेत पाकय क्षधर्मः ण भूमौ पशुपुरोडाशश्रपणमस्ववदानः प्रचार्याऽऽज्य जुहोति 'कामाव कीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्गुग्घोस्म्याभिद्रु ग्धोऽस्मि कामकामाय स्वाहा' इति ॥८॥ तस्य शुद्रः प्राश्नीयात् ॥ ९॥ तस्य गर्दभस्य सर्पिमविच्छिष्टं शुद्भः प्राश्नीयात् (७) तेन स मिता ब्राह्मण' मित्वस्याऽपवादः ॥ ९ ॥ मिथ्याधीतप्रायश्चित्तम् ॥ १०॥ नियमातिक्रमणाऽधीतं मिथ्याधीतम् । तदोषनिहरणाय प्रायश्चित्तं वक्ष्यते ॥१॥ सम्वत्सरमाचाहते चर्तमानो याचं यच्छे- स्वाध्याय एवोत्सृजमानो वाचमाचार्य आचार्यदारे वा भिक्षाचर्य च ॥११॥ आचार्यहिते वर्तमानो वाचंयम: स्यात् । (८)स्वाध्यायादिष्वेषु वाचमुत्सृ. १ ते सं० ४. २. ११. २. ते. ब्रा. १, ४, ८ ३ ऋ. सं. ८, ९५, ६. ५, कृत. तथोपस्पृशेत् . इति, क. पु ६. म. स्मृ. ११. ११८. ७आप, गृ. ७. १५. ८. वागुत्सर्गस्वाध्याय एव इति. ख. पु. अपतनीयप्रायश्चित्तम] उज्वलोपेते प्रथम प्रश्नः । जमानः । आचार्य ते प्रति कार्यनिवेदने।एबमाचार्यदारे । भिक्षाचर्य भिक्षाचरणम्। तत्र च भवति भिक्षा देही ति । अस्मादेव शायते-असमावृत्तविषय. मेतदिति ॥ ११॥ एवमन्येष्वपि दोषवत्स्वपत्तनीयेषत्तराणि यानि वक्ष्यामः ॥ १२ ॥ यथा मिथ्याधीतस्येदं प्रायश्चित्तमेवमुत्तराणि यानि प्रायश्चित्तानि व- क्ष्याम तान्यन्येष्वपि । अपिशब्दान्मिथ्याधीतेऽपि । दोषवत्स्वपतनीयेषु पतनी- यव्यतिरिक्तेषु कर्मसु ये ग्वाहृत्य प्रायश्चित्त नोक्त तद्विषयाणि द्रष्ट. व्यानि ॥१२॥ काममन्युभ्यांचा जुहुयात्कामोऽकार्षीन्मन्युरका(दिति?३ स्वाहाकारान्ताभ्यां होमः आज्यं द्रव्यम् ॥ १३ ॥ जपेद्वा ॥ १४॥ अस्मिन् पक्षे न स्वाहाकारः । केचिनु कामाय स्वाहा' भन्यवे स्वा. हेति होममिच्छन्ति । जपपक्षे तु सूत्रोपदिष्टौ मन्त्राविति । दोषाभ्यासा. तुरूपं जपहोमयोरावृत्तिः ॥ १४ ॥ पर्वणि वा तिलभक्ष उपोष्य वा श्योभूत उदकमुषः स्पृश्य सावित्री प्राणायामशस्सहस्रकृत्व आ- वर्तथेदप्राणायामशो बा ॥१५॥ पर्वणि पौर्णमास्याममावास्यायां वा। तिलानेव भक्षयति नान्यदो. दनादिकमिति तिलभक्ष । श्वोभूने उदकमुपस्पृश्य स्नात्वा सावित्री प्राणायामशः प्राणायामेन एकस्मिन्प्राणायामे यावत्कृत्व आवर्तयितुं शक्यं तावत्कृत्व आवर्तयेत् । एवमा सहस्रपूर्तेः प्राणायामावृत्तिः । अप्राणायामशो वा (१)जप- काले प्रापानायच्छेत् , तुष्णी जपेवोनि ॥ १५ ॥ ॥ इत्यापस्तम्बधर्मसूत्रकृचौ प्रथमप्रश्ने षड्विंशी करिडका ॥२६॥ १, जपकाल इत्यादि नास्ति ख च. पू. आपस्तम्बधर्मसूत्र [(प.९.)क. २७. श्रावण्यां वा पौर्णमास्यां तिलमक्ष उपोष्प वा इवो भूते (१)माहानदमुदकमुपस्पृश्य सावित्र्या समित्सह- स्त्रमादध्याजपेशा ॥१॥ गिरिप्रभवा समुद्रगामिनी नदी महानदी तत्र भवं माहानदम् । समि- सहस्त्रं याशिकस्य वृक्षस्य । आदध्यादिति बचना होमधर्मः स्वाहा कार(२) 'जुहोतिचोदना स्वाहाकार प्रदान,' इत्युक्तस्वात् ! जपेद्धा ॥२॥ इष्टियज्ञक्रतून्वा पवित्रार्थानाहरेत् ॥ ३ ॥ पवित्रार्थाः शुद्ध्यर्थाः (३)मृगाराद्या इष्टयः। (४)यज्ञकतवः सोमयागा अग्निष्टोमादयः । तान्येतानि षट् प्रायश्चित्तानि एनस्सु गुरुषु गुरुाण, लधुषु लधूनि ॥ २॥ अभोज्यं भुक्त्वा नैष्पुरीष्यम् ॥ ३ ॥ अभोज्यस्य मार्जारादिमांसभ्य भक्षणे निष्पुरीषभावः कर्तव्यः । यावदुदरं निष्पुरीषं भवति तावदुपवस्तब्यम् ॥ ३ ॥ तकियता कालेनाऽवाप्यते ? तवाह- तत्ससरात्रेणाऽचाप्यते ॥४॥ तत् नैरूपुरीष्यम् । सप्तराश्रेणाऽचाप्यते सप्तरात्रभुपवस्तब्यमित्य धः । सप्तरात्रमुपवसेदिन्येव सिद्धे नै पुरीध्यवचनाद्येषां निरात्रेणैव त. दवाप्यते तेषां तावतैच शुद्धिः। तथा च गौतमः-(६) अभाज्यभोजने निष्पुरीषभावः निराशावरमभोजनं सतरानं वेति ॥ ४ ॥ हेमन्तशिशिरयोर्वोभयोस्सन्ध्योर्वोदकमुपस्पृशेत् ॥१५॥ उभयो। सन्ध्ययोः सायं प्रातश्च । उदकमुपस्पृशेत् भूमिगतास्वप्नु स्ना यात् । उद्धृताभिर्वा शीताभिः ।।५।। कृच्छूद्वादशरानं वा चरेत् ॥ ६ ॥ १. महानद इति छ पु २. (आप. प. ३.४.) "जुहोतिचोदना स्वाहाकारमदान इत्युक्तन्वात् । जपेद्वा" इति नास्ति. क. छ. पु. ३. अग्नयेऽहोमुचेऽष्टाकपालः (तै.स. ७. ५. २२.) इति विहितष्टि{गोरष्टिदर्श हविष्का। ४. या तवः। इति. क..पु. ५. गो. ध, २६.४. अपतनायप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथम प्रश्नः । १५३ द्वादशरात्रसाध्यो अतविशेषः कृच्छद्वादशरात्रः ॥ ६॥ तस्य विधिमाह(१)- ज्यहमनकाक्ष्यदिवाशी ततस्यहम् , यहमयाचितव्रत. स्यहं नानाति किञ्चनेति कुच्छूद्वादशरात्रस्य विधिः॥७॥ आदितस्त्रिश्वहस्सु नक्तं नाऽश्नीयात् । दिवैव भुजीत । ततस्यहम दिवाशी रात्राव भुजीत । न दिवा । ततस्यहमयाचित्तमेव भुञ्जीत। याच्आप्रतिषेधोऽयम् । तेन स्वद्रब्यस्याऽप्रतिषेधः । तथा च गौतमः (२) अथापरं यह न कंचन याचे दिति । ततन्यहं नाश्नानि किश्चन फला- दिकमणीति । एवं कृच्छद्वादशरान्नस्य विधिः । तत्र स्मृत्यन्तरवशाधविश्यमन्न, ब्रह्मचर्य, स्त्रीशुद्रादिभिरसम्माषणं च द्रष्टव्यम् ॥ ७ ॥ एतमेवाऽभ्यस्येत्संवत्सरं स कृच्छ्रसंवत्सरः ॥८॥ एतमेव विधि संवत्सरं निरन्तरमभ्यस्येत । स एष कृच्छ्रसंवत्सरो वेदि- तव्यः । यः पूर्वोक्तः 'कच्छूसंवत्सरं वा चरे' ( २५.९ ) दिति ॥ ८॥ अथाऽपरं बहून्यप्यपतन यानि कृत्वा त्रिभिरनश्नन् पा. रायणैः कृतप्रायश्चित्तो भवति ॥ ९ ॥ अथाऽपरं प्रायश्चित्तमुच्यते । अनश्नतैव निरन्तर त्रीणि पारायणानि कर्त व्यानि । आदित आरभ्याऽऽसमाप्तेर्वेदस्याऽध्ययनं पारायणम् । बहून्यपि । अपिशब्दारिक पुनरेक द्वे वा ॥ ९ ॥ अनायाँ शयने विभ्रइदाई कषायपः । अब्राह्मण इव वन्दित्वा तृणेष्वासीत पृष्ठतम् ॥१०॥ अनार्यां शूद्रातां शयने विभ्रत् उपगच्छन् । ददबृद्धिं वृद्धयर्थं द्रव्यं ददत् । वृद्ध्याजीव इत्यर्थः । सुराध्यतिरिक्त मद्य कषायः । (३) तस्य पाता कषा. यपः। यश्चाऽब्राह्मण इव सर्वान् वन्दीभूत्वा स्तौति स सर्वोऽपि तृणेषूदया- दारभ्याऽऽसीत । यावदस्याऽऽदित्यः पृष्ट पश्चाद्भाग तपाते। आदित्ये तपति तदानुगुण्याचरणात स्वयमेव पृष्ठतांबत्युच्यते । अभ्यासे अभ्यालो यावता शुद्धिं मन्यते ॥ १० ॥ २. गौ ध. २६.४. १. मनी. ११.२११ इलोको द्रष्टव्यः । ३. 'तत् पिबतति कषायपः' इति ग, पु. आप ध०२० आपस्तम्बधर्मसूत्रे [(प.९)क.२७, यदेकरात्रेण करोति पापं कृष्णं वर्ण ब्राह्मणसेवमान: चतुर्थकाळ (१)उदकाभ्यवाणी त्रिभिस्तदप. हन्ति पापम् ॥ ११ ॥ कृष्णो वर्ण शुद्रः। तमानाकरो भूत्वा वृत्यर्थ सेवमानः । शिष्टं स्पष्ट गतं च । अपर आह-शुदा मैथुने सेवमान इति । अस्मिन्पक्ष ऋताबुपगमने अपत्योत्पत्ताविदं द्रष्टव्यम् । मनु:--- (२)वृषलोफेनपीतस्थ निश्वासोपहतस्य च । तस्यां चैव प्रसूतस्य निश्कृतिने विधीयते ॥ इति ॥ ११ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ले सप्तविंशी कण्डिका ॥ २७ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्वलायां प्रथमप्रश्ने नवमः पटलः ॥ ९॥ १. उदकाभ्युपायी इति. छ. पु. ३. म. स्मृ. ३. १९. दशमः पटलः॥ यथा कथा च परपरिग्रहमभिमन्यते स्तेनो ह भवती. ति कौत्सहरीतौ तथा काण्वपुष्करसादी ॥ १ ॥ (१)यथा कथा च आपद्यनापदि वा भूयांसमल्पं वा, परपरिग्रह परस्व. माभिमन्यते ममेदमस्त्विति बुद्धौ कुरुते(२) सर्वथा स्तेन एव भवतीति कौत्सादयो मन्यन्ते ॥१॥ संत्यपवादाः एरपरिग्रहेष्विति वायणिः ॥ २ ॥ वार्ष्यायणिस्तु मन्यते केषुचित्परपरिग्रहेषु स्तेयस्याऽपवादास्लन्तीति। तानवोदाहरति-- शम्योषा युग्यघासो न स्वामिना प्रतिषेधयन्ति ॥ ३ ॥ शमी बीजकोशी तस्वामुष्यन्ते दह्यन्ते कालवशेन पध्यन्ते इति शम्योयाः कोशीधान्यानि मुद्गमाषचणकादीनि । युग वहतीति युग्यः श. कटवाही बलीवर्दः, तस्य घासो भक्षस्तृणादिः युग्यधासः । एने आदीय माना स्वामिनो न प्रतिषेधयन्ति स्वामिभिः प्रतिषेधं न कारयन्ति । एते. वादीयमानेषु स्वामिनो न प्रतिषेधुमहन्तीत्यर्थः । स्वयंग्रहणेऽपि न स्तेयदोष इति यावत् । अत्र स्मृत्यन्तरे विशेष:- 'यणकव्रीहिंगोधूमयवानां मुद्माषयोः । अनिषिद्धग्रहीतव्यो मुष्टिरेकाऽध्वनि स्थितैः ।' मनुस्तु- (३) द्विजोऽवगः क्षीणवृत्तिविष द्वे च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥३॥ अतिव्यवहारो व्वृद्धो भवति ॥ ४ ॥ शम्योषादिष्वपि अतिव्यवहारो व्युद्धो दुष्टो भवति, अतिमात्रापहारे स्ते- यदोषों भवतीत्यर्थः ॥ ४॥ १. 'कथा' इति छान्दस रूप कथमित्यर्थ. ! दृष्टं च "तमब्रुवन् कथा हास्था." (तै.सं. २.६.३.) "कथा मा निरभागिति" (ते.स.३.१.९) इत्यादौ । २. बुद्धौ कृत्वाऽऽदत इत्यर्थ , इत्याधिक रु. छ. पु. ३.म. स्मृ. ८.३४१. आपस्तम्बधर्मसूत्रे [(प.१०)क.२८. सर्वत्राऽऽनुमतिपूर्वमिति हारीतः ॥ ५ ॥ सर्वेषु द्रव्येषु सर्वास्ववस्थासु स्वाभ्यनुमतिपूर्वमेव ग्रहणमिति हारीत आचार्यों मन्यते ॥५॥ न पतितमाचार्य ज्ञाति या दर्शनार्थी गच्छेत् ।।६।। 'न पतितैः सव्यवहारो विद्यत (२१.५.) इत्युक्तेऽपि पुनरुज्यते-आ चार्यादिषु विशेषं वक्ष्यामीति ॥ ६ ॥ न चाऽस्माङ्गोगानुपयुञ्जीत ॥ ७ ॥ अस्मात्पतिवादाचार्यात् ज्ञातेर्वा पित्रादेः भोगान् भोगसाधनानि थप्राप्तान्यपि नोपयुजीत न गृद्धीयात् ॥ ७ ॥ यहच्छासन्निपात उपसंगृह तूष्णी व्यतिब्रजेत् ॥ ८॥ यदि पतितैराचार्यादिभिर्यदृच्छया सन्निपात, सङ्गतिः स्यात् तदाऽवि. धिनोपसगृह्य तुष्णी तैस्सह किञ्चिदप्यसम्भाष्य व्यतिव्रजेत् गच्छेत् । न क्ष. णमपि सह तिष्ठेत् ॥ ८॥ माता पुत्रत्वस्य भूषांसि कर्माण्धारभते तस्यां शुश्रूषा नित्या पतितायामपि ॥ ९ ॥ पुत्रत्वस्य, स्वार्थिकस्त्वः । यथा 'देहत्वमेवान्यदिति । पुत्रस्य कृते भाता भूयानि दृष्टार्थानि गर्भधारणाशुचिनिहरणस्तन्यदानप्रदक्षिणन- मस्कारोपवासादीनि कर्माणि करोति तस्मात्तस्यां पतितायामपि शुश्रूषा अभ्यङ्गस्नापनादिका । नित्या नित्यमेव कर्तव्या ॥९॥ धर्मसन्निवाप: स्यात् ॥ १०॥ एकस्मिन् धर्म लहाऽन्धयो धर्मसन्निवापः । स पतितया मात्रा सह न कर्तव्यः । नामसुब्रह्मण्यायां भातुन मग्रहणम् । वरुणप्रघासेषु (१)या- वन्तो यजमानस्याऽमात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानी त्येवमा. दिकमुदाहरणम् । किं पुनरेवमादिषु मातुरन्वयः शुश्रूषा ? ओमित्याह । अन्विता हि सा सम्मता मन्यते । निरस्ता तु विमता। वैश्वदेवायें च पाके सा न भोजयितव्या । मृतायास्तु तस्याः संस्कारादिकाः क्रिया: कर्तव्याः नेति विप्रतिपाः ॥१०॥ १. आप. नौ ८, ५, ४१. करम्भपात्रनिर्माणे संख्याविधिस्थम् । पतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५७ अधर्माहतान् भोगाननुज्ञाय न वर्ष चाऽधर्मश्चेत्यभि व्याहृत्वाऽधो नाभ्युपरिजान्याच्छाद्य त्रिषद णमुदकमुपस्पृशन्नक्षीराक्षारलवणं भुजा. नो द्वादश वर्षाणि नागार प्रविशेत् ॥ ११ ॥ ब्राह्मणस्वहरणम्, (१)चण्डालान्त्यत्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यानतो विषो ज्ञानात्सास्य तु गच्छति ॥ इत्येवमादिकमुदाहरणम्। ये अधर्माहता भोगास्ताननुशाय परि- स्यज्य 'नवयं चाऽधर्मश्चेति !षं ब्रूयात् । तस्यार्थः वयं चा सह न वर्तामह इति । अघो नाभीत्यादि (२४.११.)गतम् । नानाऽर्धशाणीपक्षो भिक्षाचर्य वा ॥ १॥ ततस्सिद्धिः॥१२॥ एतस्य द्वादशवार्षिकस्याऽन्ते सिद्धिः शुद्धिर्भवति ॥ १२ ॥ अथ सम्प्रयोगस्यादाथैः ॥ १३ ॥ प्रायश्चित्तोपदेशात सिध्युपदेशाच्च सिद्धे पुनर्वचनं 'शा. नात्साम्य तु गच्छती'त्यस्याऽपधादार्थम् ॥ १३ ॥ एतदेवाऽन्येषामपि पतनीयानाम् ॥ १४ ॥ उक्तव्यतिरिक्तानि यानि पतनीयानि पूर्वमुक्कानि तेषु यत्राहित्य प्रायश्चित्तं (२)नोक्तं तेषामप्येतदनन्तरोक्तमेव प्रायश्चित्तं वेदितव्यम् । उक्तविषये विकल्प इत्यल्ये । तत्र ज्ञानाशानकृतो विकल्पः ॥ १४ ॥ गुरुतल्पगामी तु सुषिरां सूमि प्रविश्योभयत आदीप्याऽभिदहेदात्मानम् ॥१५॥ यस्तु गुरुतल्पगामी सोऽन्तःप्रवेशयोग्यां सुषिरी समि कृत्वा प्रविशेतू प्रविश्योभयत. पाययो(३)वह्निमादीपयेत् । आदीप्याऽऽत्मानमभिद्हेत् । “ज्वलितां या सूमि परिग्वज्य समाप्नुया ( २५, २.)" दित्यत्रैव कियानपि १.म.स्मृ.११ १७६. २. अनुक्त. इति. क. ख, पु. ३. वहिमिति मास्ति क. छ.. आपस्तम्बधर्मसूत्रे [(१.१०)क. २८० विशेषः । अनन्तरोक्तस्य वैकल्पिकस्य निवृत्यर्थ वचनम् ॥ १५ ॥ मिथ्यैतदिति हारीतः ॥ १६ ॥ हारीतस्त्वृषिर्मन्यते एतदनन्तरोक्तं मरणान्तिकप्रायश्चित्तं मिथ्या न कर्तव्यमिति ॥ १६॥ कुत इत्यत आह--- यो यात्मानं परं बाऽभिमन्यतेऽभिशस्त एव स भवति ॥ १७ ॥ हिशब्दो हेतौ । यस्मात् य आत्मन परं वाऽभिमन्यते मारयति सोऽभि- शस्त एव भवति ब्रह्मदेव भवति । (१)न च पतनीयापनोदनं चिकीर्षु रन्यत् पत्तनीयं कर्तुमर्हतीति । हेत्वभिधानादभिशस्तवचनाचाऽन्ये बामपि मरणान्तिकानां ब्राह्मणाविषये निवृत्तिः ॥ १७॥ किं तर्हि तस्य प्रायश्चित्तमिति ? आह-- एतेनैव विधिनोत्तमादुज्छासाचरेन्नाऽस्याऽस्मिल्लोके प्रत्यापत्तिर्विद्यते कल्पषं तु निईण्यते ॥ १८ ॥ 'अधोनाभ्युपरिजान्वि' (२८.११.) त्यादि यदनन्तरोक्तमेतेनैव विधिना । शिष्ट गतम् ॥१८॥ दारव्धतिक्रमी खराजिनं बहिर्लोम परिधाय 'दारव्यति. क्रमिणे भिक्षा मिति सप्ताऽगाराणि चरेत। सा वृत्तिः षण्मासान् ।। १९॥ (२) यस्तु अन्तरेणेव निमित्तं कौमारान् दारान् परित्यजति सदा- रख्यतिक्रमी । खरस्य, गर्दभस्याऽजिन वहिलोम परिधाय वसित्वा दारव्यति- ऋमिणे भिक्षा दत्तेति सप्तागाराणि भिक्षा चरेत् । (३)कीमारदारपरित्यागिने भिक्षा दत्तेति वासिष्ठे । (४)सा वृत्तिः षण्मासान् । तत. सिद्धिः॥९॥ १ न च महापातकस्य ब्रह्महत्या प्रायश्चित्त भवितुमर्हतीति, क. पुस्तके. २. धर्मप्रजादिकमन्तरेण कौमारान् दारान्' इति क ख. पु. ३ वध, कौमारदारव्यतिक्रामिणे. इति, ख. पु. कौमारदारपरित्यागिने इति, क. पु. ४ षण्मासादूर्घ शुद्ध. इति. ग. पु. 'सा वृत्तिरित्यादि पृथक्सूत्रं च ॥ भ्रूणहत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । स्त्रियास्तु भर्तुन्यतिक्रमे कृच्छद्वादशरात्रा भ्यासस्तावन्तं कालम् ॥ २० ॥ भर्तुव्यतिकम इति छान्दसो रेफलोए: । व्यतिक्रमः पारत्याग । या तु स्त्री मारं परित्यजत्यन्तरेण निमित्तं, तस्यास्तावन्त कालं षषमासान् कृच्छ्रवादशरात्राभ्यासः प्रायश्चित्तम् ॥ २०॥ अथ भ्रूणहा वाजिनं खराजिनं वा बहिर्लोम परि- धाय पुरुषशिरः प्रतीपानार्थमादाय ॥२१॥ इत्यापस्तम्बधर्मसूत्रवृत्ती प्रधमप्रश्नेऽष्टाविंशी कण्डिका ॥२८॥ खटाङ्गं दण्डाथै कर्मनामधेयं प्रब्रुवाणश्चक्रम्घेत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्ति प्रतिलभ्य शून्या. गारं वृक्षमूलं वाऽभ्युपाश्रयेन हिम आर्यैः सह सम्प्रयो- गो विद्यते । एतेनैव विधिनोत्तमादुच्छ्वासाचरेत् । नाऽस्यास्मिल्लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निह. ण्यते॥ १॥ षडङ्गस्य वेदस्थाध्यता, तदर्थविद , प्रयोगशास्त्रस्य सव्याख्यस्या थैवित् कर्मणामनुष्ठाताऽनुष्टापयिता च ब्राह्मणो भ्रूणः । तथा च पौ. धायन:-(१) वेदानां किञ्चिदधीत्य ब्राह्मणः । एकां शाखामधीत्य श्रो. त्रियः । अाध्याय्यनूचानः । कल्पाध्याय्यृषिकल्पः। सूत्रप्रवचनाध्यायी भ्रूण' इति। तं यो हतवान् स भ्रूणहा । स शुनः खरस्य वाजिनं वहिलोम परिधाय पुरुषस्य यस्यकस्यचिन्मृतस्य शिरः, प्रतीपानार्थम् । प्रतिर्धात्वर्थानुवादः (२) उपस. गैस्य यज्यमनुष्ये बहुल'मिति बाहुलको दीर्घः । पानमेव प्रतापानम् । पानग्रहणमुपलक्षणम् । भोजनमपि तत्रैव ! खटाङ्ग दण्डाथै, खटवाया अङ्गं खट्वाङ्गमीषादि तहण्डकृत्ये आदाय । 'भ्रणहाऽस्मीत्येवं कर्मनिव न्धनमात्मनो नामधेर्य अब्रुवाणश्चक्रम्येत इतस्ततश्चरेत् । कापालिकतन्त्रप्रसिद्ध स्य खटाङ्गस्य वा ग्रहणम् । भिक्षाचरणकाले च को भ्रणस्ने भिक्षा द. १ बौधा. गृ.१.११. २. पा.सू. ६.३ १२२. आपस्तम्बधर्मसूत्र [(प.१०)क.२९ दातीति चरेत ! चरित्वा प्रामे प्राणवृत्तिं प्राणायात्रामा प्रतिलभ्य शून्यागारं वृक्षमूल या निवासार्थमभ्युपायत्-'न हि म आफैः सह सम्प्रयोगो विद्यत' इत्येवं मन्यमानः । कियन्तं कालमेवं चरितव्यमित्यत आह-एतेनैवेत्यादि । गतमा । 'श्रोत्रियं वा कर्मसमाप्त(२४.२४.) मित्यत्र यः श्रोत्रियः (१)म. न्यधारी अर्थशश्च न भवति अनुष्ठापयिता च न भवति तस्य प्रहणम्॥२॥ यः प्रमत्तो हन्ति प्राप्तं दोषफलम् ॥ २ ॥ क्षत्रियं हत्येत्येवमादिकेऽनुक्रान्तेऽपि विषये यः प्रमत्ता हन्ति प्रमादे- नाचुद्धिपूर्व हन्ति तस्याऽपि दोषफल प्राप्तमेव । न तु प्रमादकृतमिति दोषामावः ॥२॥ सह सङ्कल्पेन भूयः ॥ ३ ॥ सङ्कल्पेन सह बधे कृते भूयः प्रभूततरं भवति । तेन प्रमादकते लधुमा- यश्चित्तम , बुद्धिपूर्वे तु गुर्विति । यत्पुनः पूर्वमुक्तं 'दोषवश्च कर्माभि- सन्धिपूर्व कृत्वाऽनभिसीन्धपूर्व वे(२६.७) ति तत्र तेषु प्रायश्चित्तेषु विशेषाभावादिदमुक्तम् ॥ ३ ॥ एवमन्येष्वपि दोषवसु कर्मसु ॥ ४ ॥ अन्येष्वपि हननव्यतिरिक्तेषु दोषवत्सु कर्ममु एवमेव द्रष्टव्यम्-अबुद्धि- पूर्व कृतेऽल्पो दोष , बुद्धिपूर्व महानिति ॥ ४॥ तथा पुण्यक्रियासु ॥५॥ पुण्यक्रियास्वप्येष एव न्यायः-अबुद्धिपूर्वेऽल्पं फलम्, बुद्धिपूर्व महदिति। तद्यथा--ब्राह्मणस्वान्यपहत्य चोरेषु धावत्सु यदृच्छया कश्चिच्चर आगतस्तान् हन्यात्, स्वयमेव वा शूरं दृष्ट्वा चोरा अपहृतानि द्रव्याण्युत्सृज्य पलायेरन् तदा शुरस्याल्पं पुण्यफलम् । यदा तु बुद्धिपूर्व स्वयमेव चोरेभ्यः प्रत्याहृत्य स्वानि स्वामिभ्यो ददाति तदा महदिति । एवं स्वभाबुछा परदारगमनेऽल्पम्, अन्यत्र महदिति ॥६॥ परीक्षार्थोऽपि ब्राह्मण आयुधं नाऽऽद्दीत ॥ ६॥ गुणदोषशाने परीक्षा । तया अर्थः प्रयोजनं यस्य सः । एवभूतोऽपि ब्राह्मण आयुध न गृह्णीयात् किं पुनहिसार्थ इत्यपिशब्दार्थः ॥ ७ ॥ १. श्रुतिधारी इति. क. पु. पाततधर्माः] उज्ज्वलोपेते प्रथमः प्रश्नः ! अस्य प्रतिप्रसव थो हिंसार्थमभिक्रान्त हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन् दोष इति पुराणे ॥ ७ ॥ यस्तु हिंसाथ मारणार्थममिक्रान्तमाभिपतित हन्ति न तस्मिन् दोषो विधत इति पुराणे श्रुतम् । दोषाभावे हेतु-यस्मान्मन्युरेव मन्यु स्पृशति न पुनः पुरुषः पुरुषम् । अत्र वसिष्ठबौधायनौ- (१)स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रणहा स स्यान्मन्युस्तं मन्युमृच्छति ।। इति । मनुस्तु- (२)शस्त्रं द्विजातिभिग्राह्य धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते। आत्मनश्च परित्राणे दक्षिणानां च सारे ।। स्त्रीविप्राभ्यवपत्तौ च नन् धर्मेण न दुष्यति ॥ इति ।। गौतमः-(३) प्राणसंशये ब्राह्मणोऽपि शस्नमाददातेति ॥ वसिष्ठ:---- (४)अनिदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते शाततायिनः ॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥” इति ॥ ७ ॥ पतितैरकृतप्रायश्चित्तैरुत्पादेितानां पुत्राणामपि पातित्यमस्तीति प्रतिपादयितुं पूर्वपक्षमाह- अथाऽभिशस्ताः समवसाय चरेयुर्धाम्पमिति सांशिये. तरेतरयाजका इतरेतराध्यापका मिथो विवाहमानाः ॥८॥ अथशब्दोऽर्थान्तरप्रस्तावं सूचयति । अभिशस्ता. पतिताः । समवसाय चरेयुः । अवसानं गृहम् । समित्येकीभावे । ग्रामाद्वहिरेकस्मिन् प्रदेश गृहाणि कृत्वा चरेयुः ! धार्म्य धथै वक्ष्यमाणं वृत्तमिति । सांशित्य सं शिता तीक्ष्णां बुद्धिं कृत्वा । निश्चित्येत्यर्थः । इतरेतरं याजयन्तः । इत रेतरमध्यापयन्तः परस्परं विवाहसम्बन्धं च कुर्वन्तश्चरेयुः वनिति॥ १. व. ध. ३. १८. बौ १. १० १२ ३. गो. ध ७ २५ आप० ध०२१ ३ म स्मृ ८ ३४८, ३४९, ४. च.ध. ३.१६, १७ आपस्तम्वधर्मसने [ (प.१०)क.२९. पुत्रान् सन्निपाद्य ब्रूयुर्चिप्रजनाऽस्मदेवं यस्म. स्वास्सिम्प्रस्थपत्स्यतेति ॥ ९॥ अथ ते पुत्रान् सनिष्पाद्य ब्रूयुः हे पुत्राः अस्मत् अस्मत्तः । विप्रजत विविध प्रकर्षेण च स्नेहमुत्सृज्याऽऽर्थलमोर गच्छत । एव ह्यस्मासु अस्मा स्वार्याः शिष्टाः सम्प्रत्यपरस्यत । (९) 'आशंसायां भूतपञ्चेति' भविष्यति लुङ् । सकारात्परो यकारोऽपपाठश्छान्दसो वा । सम्प्रतिपतिं करिष्य न्ति ! आणामप्यतदाभप्रेतं भविष्यति । यस्मादस्माभिरेव पतनीयं कर्माऽनुष्ठितं न भवद्भिः । न च पतितेनोत्पादितस्य पातित्सम् , अन्य. स्वात् ।।९॥ एतदेवापेपादयति- अथाऽपि न सेन्द्रियः पतति ।॥१०॥ न हि पतितो भवन् सहन्द्रियेण पतति, पुरुष एव पतति, भेन्द्रियं शुक्लमिति । अथापिशब्दावपि चेत्यस्याऽर्थे ॥ १० ॥ कथं न लेन्द्रियः पततीत्याह-- तदेतेन धेदितव्यमहीनो ऽपि साङ्गजनयति ॥ ११ ॥ तदनन्तरोक्तमर्थरूपमेतेन वक्ष्यमाणेन निदर्शनेन वेदितव्यम् । चक्षुरा द्यानोऽपि साझं चक्षुरादिमन्तं जनयति, एवमधिकारविकल: लाधिकार जनयिष्यति । स्त्रिया अपि कारणत्वात् तस्याश्च दोषाभावात् ॥ ११ ॥ दूषयति---- मिल्यैतदिति हारीतः ॥ १२ ॥ एतदनन्तरोतमर्थरूपं मिथ्या न युक्तमिति हारीतो मन्यते ॥ १२ ॥ कुत इत्याह- दधिधानीसधर्मा स्त्री भवति ॥ १३ ॥ दधि धीयते यस्यां सा दधिधानी स्थाली। तया सधर्मा सशी स्त्री भवति ॥ ततः किम् ? यो हि दधिधान्यामप्रयतं पय आतच्य मन्धति न तेन धर्मकृत्यं क्रियेत एवमशुचि शुक्लं यन्निवर्तते न तेन सह सम्प्रयोगो विद्यते ॥ १४ ॥ यो हि पुरुषः दधिधान्या स्थाल्याम्, अप्रयतं श्वाापहतम् , पय आतञ्च्य १.पा. सू. ३ ३ १३२. पतितधर्माः] उज्ज्वलोपेते प्रथमः प्रश्नः। तक्राधातञ्चनेन संस्कृत्य मन्थति न तेन तदुत्पनेन घृतादिना धर्मकृत्य या. गादिकं क्रियते । एवं पतितसम्बन्धेनाशुचि शुक्ल स्त्रियां निषितं शोणि. तेनातं यन्निवर्तते येन रूपेण निषाद्यते न तेन सह सम्प्रयोगो विद्यते शिष्टानाम् । अत्र चा 'शुचि शुक्ल मित्थेन 'दथापि न सेन्द्रिय पतवी' त्यस्य दूषणम् । न हि वाचनिकेऽर्थे युक्तय क्रमन्ते। तथा च समाना यामप्युत्पत्तौ पुत्र एवपतति न दुहिता । यथाऽऽह पसिष्ठः- (१) पतितोत्पन्नः पतितो भवत्यन्यत्र स्त्रियाः। सा हि परगामिनी तामरिक्थामुपेयात् । इति ॥ १४ ॥ अभीचारा(२)नुव्याहारावशुचिकराधपतनीयौ ॥ १५ ॥ अभिचार. एवाऽभीचार. । (३) उपसर्गस्य धनीति दीधः । अभीचारः श्यनादिः । अनुव्याहारः शापः । तौ ब्राह्मणविषयेपि क्रियमाणावशुचि. करावेव, न तु पतनीयौ ॥ १५ ॥ पतनीयाविति हारीतः ॥ १६ ॥ हारीतस्तु तावपि पतनीयावित्ति मन्यते ॥ १६ ॥ पत्तनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान् द्वाद- शाऽर्धमासान् छादश द्वादशाहान् द्वादश सप्ताहान् द्वादश ज्यहान् द्वादश बहान् दादशाहं सप्ताहं यह यहमेकाहम् ॥ १७ ॥ अशुचिकराणामपि कर्मणां येषामाहत्य प्रायश्चित्तं नोक्तं तेषामपि प. तनीयेषु कर्मसु या वृत्ति प्रायश्चित्तं सैव प्रायश्चित्तिः। कियन्तं काल. म् द्वादश मालाघेकाहान्तम् ॥१७॥ किमविशेषेण सर्वेष्वेवाऽशुचिकरेग्वयं कालविकल्पः ? नेत्याह-- इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ॥ १८॥ इत्येषोऽशुचिकरनिर्वेषो यथा कर्माभ्यासस्तथा वेदितव्यः । बुद्धिपूर्व सानुबन्धेऽभ्याले च भयांसं कालम्, विपरीते विपर्यय इति ॥ १८ ॥ ॥ इत्यापस्तम्बसूत्रवृत्तौ प्रथमप्रश्ने एकोनविंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्वलाया प्रथमप्रश्ने दशमः पटलः ।।१०।। १.व.व.३. २. अनुव्यवहार इति. क ३.पा.सू६.३ १२२. अथैकादशः पटलः॥ 'न समावृत्ता वपेरन्' (८.७.) स्नातस्तु काल ( १०.७.) इत्यादिषु प्रवक्तस्य स्वामस्य कालमाह--- विद्यया स्नातीत्यके ॥१॥ वेदविद्या विद्या । तया सम्पन्नः स्नानं कुर्यादित्येके मग्यन्ते । मनुर- त्याह- (१)वेदानीत्य वेदो वा वेदं वाऽपि यथाक्रमम् ! अविप्लुतब्रह्मचर्यों गृहस्थाश्रममावसेत् ॥ इति ॥ १ ॥ तथा व्रतेनाऽष्टाचत्वारिंशत्परीमाणेन ॥२॥ परिमाणमेव परीमाणम् । छान्दो दीर्घः । अष्टाचत्वारिंशद्ग्रहणं (२) पादूनम्,अर्धेने' १३.१३,१४) त्यादिपूर्वोक्तस्याप्युपलक्षणम् । अष्टाच स्वारिशदादिपरिमाणेन व्रतेन (३)वा सम्पन्नः स्नाया असम्पन्नोऽपि विद्यया ॥२॥ विद्या व्रतेन चेत्येके ॥३॥ विद्येति तृतीयैकवचनस्याकारस्य(४) 'सुपां सुलुक्' इत्यादिना लुक् । विद्यया वृतेन चोभाभ्यां सम्पन्नः स्नायादित्येके मन्यते । एवं च (१)वेदमधीत्य स्नास्य' नित्यत्र वेदमात्यत्युपलक्षणम् । अत्र याज्ञ. चल्क्य:- (६)वेदं व्रतानि चा पारं नीत्वा भयमेव वा। अविप्लुतब्रह्मचर्यो लक्षण्या स्त्रिसमुद्हेत् ॥ इति । १.म.स्मृ.३ २. २. पाडूनम् , अर्वेन, त्रिभिवा' इत्येतेषा पूर्वोक्तानामुपलक्षणम् । इति. क. पु. ३ अथ ब्रह्मचर्यविधि ' इत्यारभ्य प्रपञ्चितेन समिदाधानभिक्षाचरणगन्धादिवर्जनादि. रूपेण । अस्ति च तेषु व्रतशब्द. 'यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः" इति । इह तु समुदायाभिप्रायमेकवचनम् । तेन वा प्रतेन सम्पन्नस्स्नायात् । असम्पन्नोऽपि विद्यया । 'चत्वारि वेदव्रतानी' त्येषां तु ग्रह्णमत्र नाऽऽशङ्कनीयम् । यथोक्तं विश्वरूपे । इत्यधिक पाठो ग, पु. ४.पा ५. आप गृ १२.१. ६ याज्ञ स्मृ. १. ५२. स्नातकतानि] उज्जवलोपते प्रथमः प्रश्नः ।

  • अत्र व्रतशब्देनाऽग्नीन्धनभैक्षाचरणादयो ब्रह्मचारिधर्मा उच्यते ।

तेषु हि कालपरिमाणस्य श्रुतत्वात् पारं नीत्वेति युज्यते । दृश्यले च तेषु व्रतशब्दः । 'यथा व्रतेषु समर्थस्स्थाद्यानि वक्ष्याम इति । न तु सावित्र्यादीनि वेदवतान्युच्यन्ते । तेषां तत्तत्प्रदेशाध्ययनशेषतया त. दभावेऽभावाद्वेदं व्रतानि वेति विकल्पानुपपत्तेः । अतः कालविशे- षावच्छिन्नानि ब्रतानि वेदमुभयं वा पार नीत्वर्थः * ॥ ३ ॥ तेषु सर्वेषु स्नातकववृत्तिः ।। ४ ।। विद्यास्नातको व्रतस्नातक उभयस्नातक इति त्रयः स्नातका उक्ताः तेषु सर्वेषु स्नातकवत् 'तदहतीति पतिः । स्नातकार्हा वृत्तिः पूजा(१)य- प्राऽस्मा अपचिति' मित्यादिः कार्या । न तु व्रतस्नातके न्यूना, उभयस्ना- तकेऽधिकेति ॥४॥ यद्यप्येवं तथाऽपि पूजयितुः फलविशेषोऽस्तीत्याह-- समाधिविशेषाच्छुतिविशेषाञ्च पूजायां फलविशेषः ॥५॥ कर्तव्येषु कर्मस्ववधान समावि । श्रुति श्रुतम् ॥ ५ ॥ अथ स्नातकवतानि॥६॥ इत उत्तरं स्नातकवतान्यविकृतानि वेदिनव्यानि । यद्यपि वक्ष्यमाण- ७ कानिचित साधारणान्यपि भवन्ति तथाऽपि भूम्ना स्नातकवतान्य. धिक्रियन्ते ॥६॥ पूर्वेण प्रामानिष्क्रमणप्रवेशनानि शीलयेडुत्तरेण वा १७॥ यदा प्रामानिकामति ग्राम वा प्रविशति तदा पूर्वेण द्वारेणोत्तरण वा कुर्यात्, न द्वारान्तरेण । शीलयेदिति वचनाद्यदृच्छया द्वारान्तरेण निक्रमणप्रवेशनयोरपि न प्रायश्चितम् ॥ ७ ॥ सन्ध्योश्च बहिामादासनं वारयतश्च ।।८।। अहोरात्रयोः सन्धान सन्धि । तौ च द्वौ-सायं प्रातश्च । (२)सज्यो. तिच्याज्योतिषोऽदर्शनात्' इति गौतमः । त्योस्सन्ध्ययोगमाहिरासीत ।

  • एतच्चिन्हान्तर्गतो भोगोऽधिकपाठतथा परिगणित ख पुस्तके । ग. पुस्तके

नास्ति पाठः । अन्यत्र तु यथायथमस्ति । १. आप, गृ. १३. २. २. गौ. २. ११, 'सज्योतिषि इत्यादि 'गौतम्' इत्यन्तं नास्ति छ. पु. आपस्तम्बधर्मस्त्रे [(प.१०)क.३०. वाग्यतश्च भवेत् । मनुः पुनराह- (१)पूर्वी सन्ध्या जपस्तिष्ठेत् सावित्रीमाकंदर्शनात् । पश्चिमां तु समासीत सभ्यगृक्षविभावनात् ॥' इति (२) तिष्ठेत् पूर्वामासीतोत्तराम्, इति गौतमः । एते ब्रह्मचारिविषये। स्नातके आसनस्य वाङ्निमानस्य चाऽत्र विधानात। अन्ये तु-आसनग्रहण स्थानस्याऽप्युपलणम् , वाग्यमश्च लोकिक्या वाचो निवृत्तिः, न सावित्रीजपस्योति वर्णयन्ति ।। = [! अहिताग्निविषयेऽस्याऽपवाद:-- विप्रतिषेधे श्रुतिलक्षणं बलीयः ॥ ९॥ विरोधो विप्रतिषेध अग्निहोत्रिणो बहिरासतमग्निहोत्रहोमश्च विरु ध्यते । तथा च श्रूयते-'समुद्रो वा एष यहो रात्र, तस्यैते गाये तीर्थं यसन्धी तस्मात् सन्धौ होतव्यम्" इति । तत्र श्रुतिलक्षणमग्निहोत्रमेव कर्तव्यम्, न स्मात बाहरासनम् । तस्य कल्पमूलत्वादितरस्य च क्लसमूलत्वादिति । (३)जैमिनिरत्याह--(४)विरोधे वनपेक्षं स्यादसति ह्यनुमानमिति ॥९॥ सर्वानागान्यासति वर्जयेत् ॥ १० ॥ कुसुम्भादयस्सर्वे रागाः वाससि वर्जनीयाः, न केनाचंद्रक्त वासो विभृयादिति ॥ १०॥ कृष्णं च स्वाभाविकम् ॥ ११ ॥ यश स्वभावतः कृष्णं कम्बलादि तदपि न वस्तीत ॥ ११ ॥ अनूद्भासि वासो वसीत ॥ १२ ॥ उद्भासनशीलमुद्भासि उल्बपाम् । ततोऽन्यदनूझालि । छान्दसो दीर्घः । एवंभूतं वासो वसीव आच्छादयेत् ॥ १२ ॥ अप्रतिकृष्टं च शक्तिविषये ॥ १३ ॥ प्रतिकृष्ट निकृष्ट जीर्ण मलवत् स्थूलं च । तविपरीतमप्रतिकृष्टम् । तादृशं च वासो वसीत शक्तौ सत्याम् ॥ १३ ॥ १.म. स्मृ. २१०१ ३. इत्यादि नास्ति, छ. पु. २. गौ. ध १.११. ४. जै सू १. ३.३. स्नानकवतानि उज्ज्वलोपेते प्रथम प्रश्नः। दिया च शिरसः प्रावर वर्जयेन्मूत्रपुरीषयोः कर्म परिहाय ॥ १४॥ बकारः पूर्वापेक्षया समुच्चयाचः । दिवा शिरसः प्रावरण पटादिना न कुर्यात् । किमविशेषण ? नेत्याह---मूत्रपुरीषयोः कर्म कियां परिहाप्य वर्जयित्वा ॥ १४॥ शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्यात् भूम्यां किश्चिदन्तर्धाय ।। दिवा रात्रौ च मूत्रपुरीषे कुर्वन् शिरः प्रावृत्य कुर्यात् । भूम्या किञ्चिदन्त र्धाय तृणादिकम् , न साक्षात् भूम्यामेव । इह कामचारे प्रा 'दिवा च शिरसः प्रावरणं वर्जये' दित्युक्तम् । तस्य पयुदासः कृतः-'मूत्रपुरी. षयोः कर्म परिहाप्ये ति । तत्र भूत्रपुरीषकाले स एव कामचारः स्थित तः । अत आरभ्यते-शिरस्तुप्रावृत्येति । एव तहदिमेवाऽस्तु । न पूर्वः पर्युदासः। सोऽप्यवश्यं कर्तव्यः । अन्यथा 'शिरस्तु प्रावृत्ये त्यस्य रात्रौ चरितार्थत्वात् दिवा प्रतिषेध एव स्यात् । गौतमस्तु रात्रौ लदेव प्रावरणमाह(१) म प्रावृश्य शिरोऽहनि पर्यटेत , प्रादृत्य रात्रौ, मुत्रोच्चारे चेति ॥ १५ ॥ छायायां मूत्रपुरीषयोः कर्म वर्जयेत् ॥ १६ ॥ 'न चोपजीव्यच्छायास्थिति स्मृत्यन्तरे दर्शनात यस्यां पथिका. दयो विश्राम्यन्ति सा गृह्यते । तेन छत्रच्छायादेप्रतिषेधः मेघच्छा. याया अध्यप्रतिषेधः, अवर्जनीयत्वात् ॥ १६ ॥ स्वां तु छायामवमेहेत् ॥ १७ ॥ छान्दसस्तुगभावः ! द्वितीयाश्रुतेः प्रतिशब्दाध्याहारः । अवमेहनं सूत्रकर्म । अनुपजीव्यत्वान्नायं पूर्वस्य प्रतिषेधस्य विषय इति प्रतिप्रस वोऽयं न भवति । तेन सति सम्भवे त्यामेव छायां प्रत्यवमेदव्यम् ॥१७॥ (२) न सोपानन्मूत्रपुरीषे कुर्यात् ॥ १८ ॥ कृष्टे ॥ १९ ॥ पथि ॥२०॥ अप्सु च ॥२२॥ तथा(३)ठेवनमैथुनयोः कर्मा- १. गौ. ध. ९. ३५, ३६, ३५ २ एतदादि 'कर्म वर्जये दित्यन्तमेकसूत्रतया परिगणितं ख. पुस्तके । सूत्रद्वादश- कतया छेदः कृतः क. पु. ३ टीवन इति.ख पु. आपस्ता स्त्रधर्मसत्रे [(प.११)क.३१. ऽप्सु बर्जयेत् ॥२२. अग्निमादित्यमपो ब्राह्मणं गा देव. ताश्चाऽभिमुखो भूत्रपुरीषयोः कर्म वर्जयेत् ॥ २३ ॥ स्पष्टानि चत्वारि । ठेवनमास्यश्लेष्मादीनामुत्सर्गः । देवता. देवता प्रतिमाः॥१८-२३॥ अश्मानं लोष्टमानोषषिवनस्पतीनानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् ॥ २४ ॥ फलपाकावसाना औषधयः । ये पुष्पैर्विना फलन्ति ते वनस्पतय । 'आ' निति वचनात् शुष्केषु न दोषः । अर्धा निति वचनाद्वातादि. निमित्रोम भग्नेषु न दोषः । एतैरश्मादिभिमूत्रपुरीषयोशोधनं न कुर्यात् ।। अग्निमादित्यमपो ब्राह्मणं गा देवताहारं प्रति पादं च शक्तिविषये नाऽभिप्रसारयीत ।। १५॥ शक्ती सत्या अग्न्यादीप्रति पादौ न प्रसारयेत् ॥ २५ ॥ अथाऽप्युदाहरन्ति ॥ २६ ॥ ॥ इत्यापस्तम्बधर्मसूत्र प्रथमप्रश्न त्रिंशी कण्डिका ॥ ३०॥ प्राङ्मुखोऽन्नानि भुञ्जीत्तोच्चरे दक्षिणामुखः । उदङ्मुखो मूत्रं कुर्यात्प्रत्यपादावनेजनमिति ॥ १ ॥ उच्चारः पुरीषकर्म । पादावनेजनं पादप्रक्षालनम् । भोजनादिषु चत स्रो नियम्यन्ते । मनुस्तु- (१) आयुष्यं प्राङ्मुखो भुक्ते यशस्य दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्त(२) ऋतं भुङ्क्ते उदङ्मुखः ॥ इति। (३) दिया सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेदक्षिणामुखः ॥' इति ॥ १॥ आराञ्चाऽऽवसथान्मूत्रपुरीष कुर्याद्दाक्षिणां दिश दक्षिणापरा वा ॥२॥ १. म. स्मृ. २. ५२. २, ऋत सत्य, तत्फलमिच्छन् । ३. या स्मृ.१.१६. यात्मवाश्चस्नातकधर्माः ] उज्वलोपेते प्रथम प्रश्नः । आवसथो गृहम् । तस्य दूरतो मूत्रपुरोषे कुर्यात् , दक्षिणा दिशम् । द्वि. तीयानिर्देशादभिनिष्क्रम्यति गम्यते । दक्षिणापरा नैती ॥ २ ॥ अस्तमिते क्ष बहिामादारादावसधादा मूत्रपुरीषयोः कर्म वर्जयेत् ॥ ३ ॥ अस्तमित आदित्ये बहिामान्सूत्रपुरीषे न कुर्यात् । तथा अन्तीमेऽपि गृहस्थ दूरतो न कुर्यात् । दृष्टार्थोऽय प्रतिषेधश्चोरध्यानादिशङ्कया । निर्भये देशे नाऽस्ति दोषः ॥३॥ देवताभिधानं चाऽप्रयतः॥४॥ देवतानामन्यादीनामभिधानं चाप्रयतस्मन् वर्जयेत् । (१)अपिधानमि- त्यपि पाठ एष एवार्थः॥४॥ परुष चोभयोर्देवतानां राज्ञश्च ॥५॥ देवतानां राज्ञश्वेत्युभयोः । राश्यपेक्षया द्विवचनम् । पक्ष निन्दा वर्जयेत् ॥ ५॥ ब्रामणस्य गोरिति पदोपस्पर्शनं वर्जयेत् ॥ ६॥ ब्राह्मण गा च पादेन नोपस्पृशेत् । इतिशब्दः प्रकारे । तेन विद्यावयो. वृद्धानामब्राह्मणानामपि वर्जनम् ॥ ॥ ६ ॥ हस्तेन चाऽकारणात् ॥ ७॥ कारणमभ्यङ्गकण्डूयनादि । तेन विना हस्तेनाऽप्युपस्पर्शन वर्जयेत् पूर्वोक्तानाम् ॥७॥ गोदक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ॥ ८ ॥ गोरदक्षिणाया अपि दक्षिणानामगवामपि हिरण्यादीनां कुमार्या. कन्यायाश्च दोषान् सतोऽपि न कोयत् । अध्यात्मप्रकरणे योगाङ्गतया परीवाद. प्रतिषिद्धः । अनन्तरं च वक्ष्यति(२) 'क्रोधादींश्च भूतदाहीयान वर्जयदिति । इदं तु वचनं गवादिषु प्रायश्चित्तातिरेकार्थम् ॥ ८ ॥ स्पृहती च गां नाचक्षीत ॥ ९ ॥ स्पृहती सस्यधान्यादिकं भक्षयन्ती गां स्वामिने न ब्रूयात् ॥ ९ ॥ संसृष्टां च वत्सेनाऽनिमित्ते ॥१०॥ १ अपिधानमित्यपाठः । एष एवार्थ इति ख. ग. पु. २. आप.घ.३१. २३, आप० ध०२२ आपस्तम्बधर्मसूत्रे [(प.११.) क.३१. या व गौत्सेन समुज्ते तामपि न ब्रूयादनिमित्ते इयं ने गौर्वत्ले. न पायत इति । 'अनिमित्त इति वचनात्(१) 'यस्य हविषे वत्सा अ. पाकता येयुरित्यादिके निमित्ते सति वक्तु स्ति दोषः ॥ १० ॥ नाऽधेनुमधेनुरिति अयात् । धेनुभव्येत्येव यात् ॥ ११ ॥ या च गौरधेनुः पयस्विनी भवति तामध्यधेनुरिति न ब्रूयात् ॥११॥ किं तहिं धेनुभव्येन्येव ब्रूयात्-भविष्यन्ती धेनुर्धेनुभव्या । 'धेनोभव्यायां (मुम् वक्तव्य) इति मुम् न भवति । व्यग्तत्वेनाऽव्ययत्वात् । वक्तव्यत्वे चति शब्दनियमोऽयम् । न पुनरधेनुदर्शन एवं वक्तव्यम् ॥१२॥ (२) न भद्रं भगमिति ब्रूयात् ॥ १३ ॥ यत् भद्रं तत् भद्रमिति न ब्रूयात् ।। १३ ॥ पुण्यं प्रशास्तमित्येव ब्रूयात् ॥ १४ ॥ पुण्यं प्रशास्तमित्यनयोरन्यतरेण शब्देन ब्रूयात् । प्रशास्तं प्रशस्तम्। छान्दसो दीर्धः ॥ १४॥ (३) वत्सतन्ती च नोपरि गच्छेत् ।। १५ ॥ वत्सानां वन्धरज्जुर्वत्सतन्ती । तस्या उपरि न गच्छेत् तान लक्षयेत् । व. त्सग्रहणं गोजातरुपलक्षणम् ॥१५॥ प्रेडावन्तरेण च नाऽतीयात् ॥॥१६॥ प्रेढो डोलास्तम्भौ । तोरणस्तम्भावित्यन्ये । तावन्तरेण नाऽतीयात्-त योर्मध्ये न गच्छेत् ॥ १६ ॥ नाऽसौ मे सपत्न इति ब्रूयात् यद्यसौ मे सपन इति यात् द्विषन्त भ्रातृव्यं जनयेत् ॥ १७ ॥ असौ देवदत्तो मे सपत्न इति न ब्रूयात् सदास। किं कारणाम् ? यद्यसौ मे सपत्न इति ब्रूयात् , द्विषन्त. क्रियाशब्दोऽयम , विद्विषाणं भ्रातृव्य सपत्नं जनयेत् 'व्यन सपने' इति भ्रातृशब्दे व्यन् प्रत्ययः । एवं युक्त स मन्यत-नाऽकस्मादयं ब्रूते नूनमस्य मयि द्वेषो वर्तत इति । ततश्च तत्प्र. तीकारार्थ यतमानसपत्न एव जायते इति ॥१७॥ १ आप, श्री. ६.१.२३, २, म स्मृ. ४. १३९५ ३ म. स्मृ. ४ ३८, स्नातकव्रतानि उज्ज्वलोपते प्रथमः प्रश्नः । नेन्द्रधनुरिति परस्मै प्रयात् ॥१८॥ इन्द्रधनुराकाशे पश्यन् परस्मै तेन शब्देन न ब्रूयात् । यद्यवश्य वक्तव्यं मणिधनुरिति ब्रूयात् । गौतमीये (१) दर्शनात् ॥ १८ ॥ न पततः सञ्चक्षीत ॥ १९ ॥ पतत. पक्षिणः सङ्घीभूय स्थितान्न सञ्चक्षात न गणयेत्--इयन्त एत इति । अपर आह--'पुण्यक्षयेण स्वर्गात्पततः सुकृतिनः परस्मै न सञ्च- क्षात-ज्योतींषि पतन्तीति न कथयेत् ॥ १९ ॥ उद्यन्तमस्तंबस्तं चाऽऽदित्यदर्शने वर्जयेत ॥२०॥ उदयसमये अस्तमयसमये वा आदित्यं न पश्येत् । (२)मनुस्तु- नक्षेतोद्यन्तमादित्यं नाऽस्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नमसो गतम् ॥' इति ॥ २० ॥ दिवाऽऽदित्यः सत्वानि गोपायति नक्तं चन्द्रमाः | तस्माद्मावास्थायां निशायां स्वाधीय आत्मनो गुप्तिमि- च्छेत् प्रायत्यब्रह्मचर्यकाले चर्पया च ॥ २१ ॥ दिवा अहनि । आदित्य. सत्वानि गोपायति प्राणिनो रक्षति, आलोकदा- नेन । नत रात्री चन्द्रमाः । तस्मादमावास्यायां निशायां रात्रौ स्वाधीयः। वका. रश्चान्दसः । अन्तिकबाढयोर्नेदसाधौ । बाढतरं भृशतरं आत्मनो गुप्ति रक्षणमिच्छेत् । केन प्रकारेण ? प्रायत्यब्रह्मचर्याभ्यां काले चर्यया च । अयं तावदानुरूपः पाठः । अर्धायमानस्तु प्रमादश्छान्दसो वा । प्रयतस्य भावः प्रायत्यं नित्यप्रायत्यादधिकेन प्रायत्येन स्नानादिजेन । ब्रह्मचर्येण मैथुनत्यागेन । काले कृतया चर्यया देवार्चनजपादिकया च ॥२१॥ कस्मात्पुनरस्यां रात्री चन्द्रमा न गोपायतीत्याह- सह खेतां रात्रि सूर्याचन्द्रमसो वसतः ॥ २३ ॥ एतां रात्रिम् । अत्यन्तसंयोगे द्वितीया । सर्वामेतां रात्रि सूर्याचन्द्रमसौ सह वसत.। न च सूर्येण सह वसतश्चन्द्रमस:प्रकाशोऽस्ति ॥ २२ ॥ न कुसृत्या ग्रामं प्रविशेत् ॥ २३ ॥ कुसृति कुमार्गः । तया प्राम न प्रक्शेित् ॥ २३॥ १. गौ, ६. ९. २२. आपस्तम्वधर्मसूत्रे [ (प.११.)क.३१. यदि प्रविशे 'नमो रुद्राय बास्तोष्पत्तय' इत्येताचं जपेदन्यां वा रौद्रीम् ॥ २३ ॥ यदि गत्यन्तराभावात् प्रविशेत(१) 'नमो रुद्राये' त्यादिकासचं जपेत् । अ. न्यौ वा रौद्रीम(२) 'इमां रुद्राय तवस'इद्यादिकाम् । अत्र वाजसनेयगृह्ये- (३) वनं प्रवेक्ष्यन्ननुमन्मयते 'नमो रुद्राय बनलहे स्वस्ति मा सम्पारये" ति। पत्यानमारोश्यन्मनुमन्त्रयते 'नमो रुद्राय पथिषदे स्वास्त मा स म्पारयेति । अपः प्रवेक्ष्यन्ननुमन्त्रयते-'नमो रुद्रायाऽसुषदे स्वस्ति मा सम्पारयति । तस्माद्यकिचन कर्म कुर्वन् स्यात् सर्व 'नमो रुद्राये' त्येव कुर्यात 'सवा ह्येष रुद्र' इति श्रुतेरिति । भारद्वाजगृोऽप्यस्मि. विषये कियानेद भेदः ॥ २४ ॥ नाऽब्राह्मणायोच्छिष्टं प्रयच्छेत् ॥ २५ ॥ अब्राह्मणः शुद्भः । (४)'न शूद्रायोच्छिधमनुच्छिष्टं वा दद्यादिति वा सिष्ठे दर्शनात् । तस्मा उच्छिष्टं न प्रयच्छे'दित्यनाश्रितविषयम् ॥२५॥ यदि प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्नवधाय प्रपच्छेत् ॥२६॥ इदमाश्रितविषयम् । दन्तानखेन स्कुपवा विलिख्य तन्मलं तस्मिन्नु. च्छिष्टेऽवधाय प्रयच्छेत् । 'स्कुप्त्वे ति स्कुस्माते स्वाप्रत्यये छान्दसंभ- कारस्य चर्वम् । स्कुनोतर्वा पकार उपजनः ॥ २६ ॥ क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ २७ ॥ क्रोधादयो भूतदाहीया अध्यात्मपटले २२.५) ब्याख्याताः। तद्वचनं योगि विषयामित्ययोगिनोऽपि स्नातकस्य क्रोधादिनिवृत्यर्थमिदं वचनम् । इदमेव तीभयार्थमस्तुयोग्यर्थमयोग्यर्थं च । एवं सिद्धे तवचनं को. धादिवर्जनस्य योगाङ्गत्वप्रतिपादनार्थम् । तेन क्रोधाद्यनुष्ठाने योगलि. द्धिर्न भवति । न पुनः स्नातकवतलोपमायश्चितमिति ॥ २७ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने एकविंशी कण्डिका ॥ ३१ ॥ १. ब्रा ३.७ १ नमो रुद्राय बास्तोपतये । आयने विद्रवणे । उचायने यत्प. रायणे । आवर्तने निवर्तने । यो गोपायति त हुवे ॥ इति समप्रा ऋक् ॥ २. 'इमा रुवाय तवसे कपर्दिने क्षयद्वीराय' इतिरुद्राध्यायगता (तै०सं०४ ५.१०) ३ पार. ग.३.१५.११. ४.व.ध.१८१४. स्नातकव्रतानि ] उज्वलोपेते प्रथम प्रश्नः । प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् ॥ १॥ प्रवचनमध्यापनम् । तेन युक्तो वर्षासु शरदिन्छ मैथुनं वर्जयेत् तावपि॥१॥ मिथुनीभूध च न तथा सह सवा रात्रिं शयीत ॥ २॥ मिथुनीभूय मैथुनं कृत्वा तया भार्यया सह तां रात्रि सर्वा न शीत ॥ २॥ शयानश्वाऽध्यापनं वर्जयेत् ।। ३ ।। दिवा न च शयानस्याऽध्यापनप्रतिषेधः। स्वयं तु धारणार्थमधी- यानस्य न दोषः ॥३॥ न च तस्यां शय्यायामध्यापयेद्यस्यां शयीत ॥४॥ यस्या शय्यायां भार्यया सह शयीत रात्रौ तस्यां शव्यायामासीनोऽपि नाऽध्यापयेत् ॥४॥ अनाविःस्रगनुलेपणस्यात् ॥ ५॥ आविर्भूते प्रकाशिते स्त्रगनुलेपने यस्य एवंभूतो न स्यात् । णत्वं पूर्वव३॥ सदा निशायां दारं प्रत्यलङ्कुर्वीत ॥ ६ ॥ 'दारं प्रतीति बचनादुपगमनार्थमलङ्करणम् । तेन भाया अश. क्यादिना उपगमनायोग्यत्वे नाऽयं नियम. ॥६॥ सशिरा बमजनमपसु वर्जयेत् ॥ ७ ॥ वमज्जनमवमज्जनम् । 'वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयो' रि- त्यकारलोप. । तत्सशिरा वजयेत् । सह शिरसा स्नानं न कुर्यात् । अवगा. हनविधयः सबै स्नातकव्यतिरिक्त चरितार्थाः, नैमित्तिकाश्च । स्नात- कस्य तु नित्यस्नानमवगाहनरूपं न भवतीत्याचार्यस्य पक्ष ॥ ७ ॥ अस्तमिते च स्नानम् ।। ८॥ अस्तमिते आदित्ये सर्वप्रकारं स्नानं वर्जयेत् ॥८॥ पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ॥९॥ पालाशमासनादि वर्जयेत् । दन्तप्रक्षालन दन्तकाष्ठम् । इतिशब्दः प्रकारे। तेनाऽन्यदपि गृहोपकरणं पालाश वर्जयेत् ॥६॥ स्तुति च गुरोस्समचं यथा सुस्नातमिति ॥ १० ॥ आपस्तम्बधर्मसूत्रे [(५.११.)क. ३२. 'सुस्नात' सित्यादिकां च स्तुतिं गुरोस्सन्निधौ बजयेत् ॥ १० ॥ आ निशाया जागरणम् ।। ११ ॥ निशा रात्रमध्यमो भागः । आ तस्मात् जागृयात् न स्वप्यात् ॥११॥ अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः॥१२॥ निशायामनध्यायः अध्ययनमध्यापनं च न कुर्थात् । शिष्येभ्यस्तु धर्मो पदेशोग्नुज्ञायते ॥ १२ ॥ सनसा वा स्वयम् ॥ १३ ॥ निशायामनध्यायस्य प्रतिप्रसव-मनसा वा स्वयं चिन्तयेदिति ।१३। ऊर्वमर्धरात्राध्यापनम् ॥ १४ ।। अयमपि प्रतिप्रसवः । निशानामपि षोडश्या नाडिकाया आरभ्या. व्यापनं भवतीति ॥१४॥ नाऽपररात्रमुत्यायाऽनध्याय इति संविशेत् ॥ १५ ॥ रात्रेस्तृतीयो भागोऽपररात्र । ऊर्ध्वमर्धरात्रादुस्थायाऽध्यापयन्नपरराने न सविशेत् न शांत । यद्यपि तस्मिन्नष्टम्यादिनध्यायः प्रातो भवति । कि पुनः स्वाध्याये । तथा च मनुः- (१) न निशान्ते परिश्रान्तो ब्रह्माऽधीत्य पुनः स्वपेत् ।' इति ॥१५॥ (२)काममपश्शयीत ॥ १६ ॥ अनेन स्तम्माापाश्रयणेनाऽऽसीनस्य स्वापोऽनुशायते । श्निसेवा. याम् । तत्र रेफलोपरछान्दसः। तथा शकारस्थ द्विवचनम् ॥ १६ ॥ मनसा वाऽधीयीत ॥ १७ ॥ अयमप्यूमर्धरात्रादुत्थायाऽध्यापयतोऽनध्यायप्राप्तावेवोच्यते। म- नसा प्राप्त प्रदेशमधीयात स्वयं चिन्तयेत् । उपाश्रित्य वा स्वप्यात् ॥१७॥ क्षुद्रान क्षुद्राचारतांश्च देशान्न सेवेत ॥ १८ ॥ क्षुद्रानल्पकान् पुरुषान्न सेवेत । क्षुद्रौनषादादिभिरधिष्ठितांश्च देशान्न सेवेत ॥ १८॥ सभास्समाजांश्च ।। १९ ॥ १. म समु ४.९९ २ कामसुपशयीत इति म, पु. स्नातकवूनानि । उज्वलोपेते प्रथम प्रश्नः । सभास्समाजाश्च व्याख्याताः । ताश सेवेत ॥१९॥ समाज चद्गच्छेत्प्रदाक्षिणीकृल्या पेयात् ॥ २०॥ यद्यर्थात् समाज गच्छेत् तं प्रदक्षिणीकृत्या पेयादपरच्छेत् ॥ २० ॥ नगरप्रवेशनानि च वर्जयेत् ॥ २१ ॥ बहुवचननिर्देशात बहुकृत्यो नगरं न प्रवेष्टव्यम् । यदाकदाचिधा. दृच्छिके प्रवेशे न प्रायाश्चत्तम् ॥ २१ ॥ प्रश्नं च न वियात् ।। २२ ।। विविच्य वचन विवचनं निर्णयः । पृष्टमर्थ न विविध्य यादिद मित्थमिति । दुर्निरूपाविषयमिदम् ॥ २२ ॥ अथाऽप्युदाहरन्ति ॥ २३ ॥ अपि चाऽस्मिन्नर्थे श्लोकमुदाहरन्ति ॥ २३ ॥ मूलं तूलं वृहति दुर्विवक्तुः प्रजां पशुनायतनं हिनस्ति । धर्मप्रहाद न कुमालनाय रुदन ह मृत्युव्युवाच प्रश्नम् । इति ॥ २४॥ दुर्निरूपमर्थ सहसा निर्णाय यो दुर्विवक्ति अन्यथा वर्णयति स दु- विवक्ता ! तस्य दुर्विवक्तुस्तदेव दुर्वचनमेव मूलं तूल च वृहति । मूल स्पवृध- नम् । तूलमागामिनी सम्पत् । तदुभयमपि बृहति उत्पादयति । दन्तोष्टयो वकार किमेतावदेव ? न, प्रजा पुत्रादिकाम् । पशून गवादिकान् । आयतनं गृहं च हिनस्ति । अतो दुर्वचनसम्भवात् प्रश्नमात्रमेव न वियादिति। अत्रेतिहासः कस्यचिदृषेधर्मप्रहादः कुमालनश्चेति द्वौ शिष्याचास्ताम् । तौ कदाचिदरण्यान्महान्तौ समिद्भारावाहृत्य श्रमा(१)दष्टिपूत एवाचा- र्यगृहे प्राक्षिपताम् । तयोरेकेनाऽऽक्रान्त आचार्यस्य शिशुः पुत्रो मृतः । ततः शिघ्यावाहूयाऽऽचार्यः पप्रच्छ-केनायं मारित इति। तावुभावपि न मयेत्यूचतुः । तथा पतितस्य परित्यागमदुष्टस्य परिग्रहं कर्तुमश. क्नुवन्नृषिर्मृत्युमाहूय पप्रच्छ-केनाय व्यापादित इति । ततो धर्मसङ्क टे पतितो मुन्सूरुदनेव प्रश्न व्युवाच विविच्य कथितवान् । कथम् ? हे धर्मप्रहाद न कुमालनाय । षष्टयर्थे चतुर्थी । कुमानलस्य नेदं पतनीयमिति । १. दृष्टिपथ एव इति ख. पु. आपस्तम्बधर्मसूत्रे [(५११.)क. ३२. धर्मग्रहाद त्वयेद कृतमिति वक्तव्ये इतरस्य नाऽस्तीत्युक्तम् । तथा पीत्तरस्यास्तीत्यर्थाद्गम्यते ! इति रुदन ह व्युवाचेति । हशब्द ऐतिह्य स्वद्योतनार्थः । प्रहादशन्दे हकारात्परो रेफरछान्दसः ॥ २४ ।। गादों यानमारोहणे विषमारोहणाव- रोहणानि च वर्जयेत् ॥ २५ ॥ गर्दभयुक्तं यानं गार्दमें शकटादि । आरोहणे वर्जयेत् नाऽऽरोहेत् । तथा विषमेषु निम्नानतेश्वारोहणमवरोहणं च वर्जयेत् । उन्नतेष्वारोहणं नि' म्नेचवरोहणम् ।। २५ ॥ बाहुभ्यां च नदीतरणम् ॥ २६ ॥ तरण तरः । बाहुभ्यां च नद्यास्तरण वर्जयेत् । 'बाहुभ्यां मिति व. चनात् प्लवादिना न दोषः ॥ २६ ॥ नावं च सांशयिकीम् ॥ २७ ॥ भिद्यते न वेति संशयमापन्ना मांशायिकी नौः। जीणों नावं वर्जयेत् । 'नावा' मिति षष्टयन्तपाठे नावां मध्ये सांशयिकी नाव वर्जयेत् ॥ २७॥ तृणच्छेदनलोष्टविमर्दनष्ठेवनानि चाऽकारणात् ॥ २८ ॥ तृणच्छेदनादि नाऽकारणावर्जयेत् न कुर्यात् । तृणच्छेदनस्थाऽग्नि ज्वलनादि कारणम् । ष्टेवनस्य कारण प्रतिश्यायादि । इतर मृग्यम् ॥ यचाऽन्यत्परिचक्षते यच्चाऽन्यत्परिचक्षते ॥ २९ ॥ यञ्चाऽन्यदेवं युक्तमाचार्याः परिचक्षते वर्जयन्ति तदप्यक्षकांडादि वर्ज- येत् । द्विरुक्ति प्रश्नपरिसमाप्तिकृता ॥ २९ ।। ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने द्वात्रिंशी कण्डिका ॥३२॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्वलायामेकादशः पटलः ॥ ॥ सुमास: प्रथमः पश्न: । ॥ श्रीः॥ आपस्तम्बधर्मसुत्रे उज्वलोपेते अथ द्वितीयः प्रश्नः ।। पाणिग्रहणादधि गृहमेधिनोव्रतम् ॥१॥ पूर्वस्मिन् प्रश्न आधयो' पटलयोः प्रायेण ब्रह्मचारिणो धर्मा उक्ताः ! इतरेश्वष्टसु सर्वाश्रमाणाम् । एकादशे समावृत्तस्थ । इहानी पाणिग्रहणा. दारभ्य कर्तव्यानि कर्माण्युच्यन्ते । पाणियस्मि(१)नहनि गृह्यते तत्पा. णिग्रहणम्(२)। अधिशब्द ऊर्ध्वार्थ वर्तते । तस्मादूर्व गृहमेहघिनोहस्था- श्रमवतोः यद्धृतं नियत कर्तव्यम, जातावकवचनम, तदुच्यते । 'पाणि- ग्रहणादधीति वचनं(३) भार्यादिरग्नियादिति शास्त्रान्तरोक्तो वि- कल्पोमा भूदिति । 'गृहमेधिना रिति द्विवचनमन्यतरमरणे मा भूदि. ति(४)। वैश्वदेवं तु विधुरा अपि कुर्वन्ति ॥ १ ॥ कालयोभोजनम् ॥२॥ कालयोरुभयोरपि भोजन कर्तव्यम्-सायं प्रातच, नाऽन्तरेति परिस: सधेयम्, भोजनस्य रागमाप्तत्वात् । मानवे च स्पटमुक्तम्- (६) सायं प्रातर्विजातीनामशनं श्रुतिचोदितम् । नाऽन्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥' इति । अन्ये तु नियमं मन्यन्त(६) शक्ती सत्यां गृहमेधिनोरुभयोरपि कालयोरवश्य भोक्तव्य प्राणाग्निहोत्रस्याऽलोपायेति । १. यस्मिन् कर्मणि इति, क ड. पु. २. चतुर्थीकान्तो विवाह हत्यधिक ड पु ३. गो. ध ५७ ४. अनेकभार्यस्य एकस्यामपि सत्या भवत्येव । अनेकाश्रितस्याऽधिकारस्य विद्यमा- नत्वाच्छास्त्रान्तरत्वाच्च । इत्यधिक क पु. ५. वचनामिद मुदितमनुस्मृतिकोशेषु नाऽस्ति । पर तु बहुषु निबन्धेपु परं मान- वत्वेनोफ्न्यस्तम् । ६. शक्तौ सत्या कालयोर्वर्जने च प्राणाग्निहोत्रलोपः । तस्यालोपाय कालयोरवश्य भोजन कर्तव्यमिति द पुस्तके पाठः । आप० ध०२३ आपस्तम्बधर्मसूत्रे [ (प.१.)क.१. तथा व बौधायन:- (१,'गृहस्थो ब्रह्मचारी का योऽनश्नस्तु तपश्चरेत् । प्राणानिहोत्रलोपेन हायकोर्णी भवेत् सः ॥ इति । (२)अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तु तदेव विधानमिति ॥ २॥ अतृप्तिश्चाऽनस्थ ॥ ३ ॥ सुहितार्थयोगे करणे षष्ठी भवति । (३)पूरणगुणसुहितार्थे ति झा. पनात् । अनेन तृप्ति न गच्छताम् । यावत्तृप्ति न भोक्तव्यम् ॥ ३ ॥ पर्बसु चोभयोरुपवासः ॥४॥ पक्षसन्धिः पर्व । इह तु सयुक्तमहगृह्यते । तेषु पर्वसूभयोईम्पत्यो रुपवासः कर्तव्यः । उपचासो भोजनलोपा ॥४॥ अविशेषादुभयोरपि कालयो. प्राप्ताबाद- औपवस्तमेव कालान्तरे भोजनम् ॥ ५ ॥ यत्कालान्तरे एकस्मिन् काले भोजन तदप्यौ()पवस्तमेव उपवास एव । (५) औपवस्तं तूपवासः' इति निघण्टुः । तदपि दिवा, न रात्रौ; श्रोते तथा दर्शनात (६) न तस्य सायमनीयादिति । तदिह (७) एवं मत ऊ'मित्यादि गृहो यदुक्तं तनत्य उपचासो व्याख्यातः ॥ ५ ॥ तृतिश्चान्नस्थ ॥ ६ ॥ पर्वसु सकृत् जानौ यावत्तृप्ति भुञ्जीथाताम् ॥ ६ ॥ पञ्चनयोः प्रियं स्थासदेतस्मिन्नहनि भुञ्जीयाताम् ॥७॥ 'एतस्मिनहनीति न बक्तव्यम् । प्रकृवत्वात । यथा तृतिश्चानस्थे' ति पर्वसु भवति, एवमिदमपि भविष्यति । किं च 'पर्वस्विति बहुव चनान्तस्य प्रकृतस्य 'एतस्मिन्नहनी थेकवचनान्तेन प्रत्यवमों नाऽतीव समासः । तस्माधवहितमपि पाणिग्रहणमहः प्रत्यवमृश्यते । एतदर्थः १.बो ध २. ७ २४ २. अय भागो ध, पुस्तके नास्ति । ३. पा. सू. २. २.११ ४. 'वसु, स्तभ्म' इत्यस्मादेवादिकाद्भावे ते स्वार्थेऽणि च सति औपवस्तमिलि रूपं, धातूनामनेकार्थत्वादभोजने वृत्तिरिति च बेदितव्यम् । ५. नामलि. का. २. ब३८ ६. आप श्री, ३. ७. आप, गृ. ७. १७. गृहस्थधर्माः] उज्ज्वलोपेते द्वितीयः प्रश्नः । १७९ मेव च गृह्ये (१)एतदहर्विजानीयाद्यदहर्भायर्यामावहत' इत्युक्तम् । एतस्मिन् पाणिग्रहणेऽहनि यदेनयोर्दम्पत्योः प्रिय तत् भुञ्जीयाताम् । न तु 'ना5sस्मार्थ- माभिरूपमन्नं पाचये (२.७-४)दिति निषेधस्याऽय विषय इति । प्रतिसंव. त्सरं चैतत्कर्तव्यम् । यथा चैत्रे मासि स्वातौ कृतविधाहस्याऽपरस्मिन्नपि संवत्सरे तस्मिन्मासे स्वातावेव कार्यम् । एवं हि तदेवाऽहरिति भवति । प्रतिमासं तु नक्षत्रागमेऽपि चैत्रादिभेदान्न तदेवेति प्रतिपत्तिः । तस्मात प्रतिसंवत्सरमिदं विवाहनक्षत्रे कर्तव्यम् । (२)यथा राज्ञामभिषेकनक्षत्र मेवं हि गृहमेधिनोर्षिवाहनक्षत्रमिति ॥ ७॥ अधश्च शीयाताम् ॥ ८ ॥ एतस्मिनहनि स्थण्डिल शायिनौ स्याताम् ॥ ८॥ मैथुनवर्जनं च ॥ ९ ॥ (३)मैथुनवर्जन चैतस्मिन्नहनि कर्तव्यम् ॥ २॥ श्वो भूते स्थालीपाकः ॥ १० ॥ स्थालीपाकश्च कर्तव्योऽपरेधुः ॥ १० ॥ तस्योपचार: पार्वणेन व्याख्यातः॥ ११ ॥ तस्य स्थालीपाकस्योपचारः प्रयोगप्रकारः पार्वणेन व्याख्यातः । एतदेव ज्ञापयति-न सामयाचारिकेषु पार्वणातिदेश प्रवर्तत इति । केचिनु समेतपर्वविषयं मन्यन्ते । तेषामुक्तो दोषः । 'पार्वणन व्या ख्यात' इति चाऽनुपपन्नम् । न हि स एव तेन व्याख्यातो भवति । वो भूते स्थालीपाक' इति च व्यर्थम् । (४) उपोषिताभ्यां पर्वसु कार्य' इति पूर्वमेवोकत्वात् । 'एतदहर्विजानीया'दिति चास्य प्रयोजनं तत्पक्ष चिन्त्यम(५) ॥ ११ ॥ नित्यं लोक उपदिशन्ति ॥ १२ ॥ लोके शिष्टाचारसिद्धमेतत्कर्म नित्य प्रतिसंवत्सरं कर्तव्यमिति शिष्टा उपदिशन्ति । अपर आह-वक्ष्यमाणं कर्म शिष्टाचारसिद्धं नित्यं सार्वत्रिक इति १. आप गृ८.७ २. यथा इत्यादिनन्थ. घ. तु पुस्तकयोनास्ति । ३. 'एतस्मिन्नहनि तन्न कर्तव्यम्' इति छ. पु ४ आप, गृ. ७.१७. ५. सूत्रस्वारस्यं तु पर्वविषयस्व एव पश्यामः । आपस्तम्वधर्मसूत्रे [(५.१.)क.१. शिवा उपविशन्ति ॥ १२॥ यत्र क चाऽनिमुपसमाधास्थन् स्यात्तत्र प्राचीरुदी. चीश्च तिरस्तिस्रो रेखा लिखित्वाऽद्धिरवोक्ष्या- निमुपसमिन्ध्यात् ॥ १३ ॥ होमप्रसङ्गादिदमुच्यते-यन्त्र क्व च गासामयाचारिक वा कर्म णि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन् प्रतिष्ठापयिष्यन् स्यात्तत्र पूर्व प्राचीः प्रा मनास्तिसो रेखा बिलिखेत् । तत उदीची. उदगमास्तिस्त्रः। एव तिस्रो लेखा लि- खित्वाऽद्भिवोक्षेत् । अवोक्याऽग्नि श्रोत्रियागारादाहृत्य प्रतिष्ठाप्योपसमिन्ध्यादु- पसमिन्धीत काष्टैरभिज्वलयेत् । तत्र(१) 'पुरस्तादुदग्वोपक्रमा, तथाप- वर्ग' इति परिभाषितम् । उपदेशकमा प्राच्य पूर्व लेखा लेखनीया ततश्चोदीच्यः(२)। (३)प्राची: पूर्वमुद संस्थं दक्षिणारम्भमालिखेत् । अथोदीची पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥ (४)अन्ये तु प्राचीरुद्गारम्भं दक्षिणान्तमालिखन्ति ॥ १३ ॥ उत्सिच्येतदुदकमुत्तरेण पूर्वेण चाऽन्यदुपदध्यात् ॥१४॥ एतदवोक्षणशेषोदकमग्नरुत्तरतः पूर्वतो वा उत्सिञ्चेत् । उत्सिच्याऽस्य दुदकं पानस्थमुपदध्यात्तत्रैव ॥ १४ ॥ नित्यमुदधानान्यद्भिररिक्तानि स्युगृहमेधिनोबतम् ॥१५॥ गृहे यावन्त्युदधानान्युदपात्राणि घटकरकादीनि तानि सदाऽद्भिरिक्तानि स्युः । एतदपि गृहमेधिनोबेतम् । पुनः 'गृहमेधिनोरिति वचनमस्मिन् कर्मणि स्वयं कर्तृत्वमेव यथा स्यात् प्रयोजककर्तृत्व मा भूदिति । अन्य आह-पुन 'गृहमेधिनो रिति वचनात् पूर्वसूत्रं ब्रह्मचारिवि षयेऽपि 'साविया समित्सहस्रमादध्या' (१.२६.१.)दित्यादौ भवति । पाके तु स्त्रिया न भवति । 'उपसमाधास्यनिति लिङ्गस्य विवक्षित. स्वाद । आर्याः प्रयत्ता' (२.३.१.) इत्यादी भवतीति ॥ १५ ॥ १. आप, गृ. १.५, ६. २. 'एकमेवेदं कर्मलेखाकरणं नाम स्थण्डिलसंस्काररूपम् । ततश्च' इत्याधिक धाड पु. ३. प्राची पूर्व दक्षिणान्तमुदगारभ्यमालिखेत् । इति ख. च, पु. ४. अन्ये तु प्राच/दक्षिणारम्भमालिखन्ति इति च. पु.। गृहस्थधर्माः] उज्जवलोपेते द्वितीयः प्रश्नः । 43 अहन्यसंवेशनम् ॥ १६ ॥ संवेशन मैथुनं तदहनि न कर्तव्यम् ।। १६ ॥ ऋतौ च सन्निपातो दारेणाऽनुव्रतम् ॥ १७ ॥ रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः । तत्र च सन्निपातः संयागो हारेण सह कर्नव्यः । छान्दसमे कवचनम् । (१) नित्यं बहुवचनान्तो हि दारशब्दः । अनुव्रत शास्त्रतो नियमो व्रतं, तदनुरोधन । तत्र मनुः- (२) ऋतु स्वाभाविक स्त्रीणां राजयः षोडश स्मृताः । चतुभिारतरैस्लार्धमहोमिस्सद्विगर्हितः ।। तासामाधाश्चतस्रस्तु निन्द्या एकादशी च या। प्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः ।। (३) अमावास्यामष्टमी च पौर्णमासी चतुर्दशीम् ॥ ब्रह्मचारी भवेनित्यमप्यतौ स्नातको द्विजः।' इति । याज्ञवल्क्यस्तु- (४)एव गच्छन् स्त्रियं झामां मघां मुलं च वर्जयेत् । इति । आचार्यस्तु चतुर्थीप्रभृति गमनमाह-(५)चतुर्थिप्रभृत्यायोड. षीमुत्तरामुत्तरां युग्मां प्रजानिश्रेयसभृतुगमनमित्युपदिशन्ति' इति । तदिह षोडशसु रात्रिवादितस्तित्रस्सर्वधा वाः । चतुर्य- कादशी त्रयोदशी चाऽऽचार्येणाऽनुज्ञाताः मनुना निषिद्धाः। इतरासु दशसु युग्मासु पुत्रा जायन्ते, स्त्रियोऽयुग्मासु । तत्र चो. 'त्तरामुत्सरा' मिति वचनात् षोडश्यां रात्री मधादियोगासावे गच्छत. सर्वत उत्कृष्टः पुत्रो भवति । चतुर्थाप्रवमा मध्ये कल्प्यमा एवं पञ्चद. भ्यामुत्कृष्टा दुहिता । पञ्चम्यामवमा । मध्ये कल्प्यम् । षोडशस्वेव ग मनं गर्भ हेतुः। तत्रापि प्रथमम् । एवं स्थिते नियमविधिरयं योग्यत्वे स स्यतावश्यं सन्निएतेत , असनिपतन पुनोत्पत्तिं निरुन्धानः प्रत्यया- दिति । तथा च दोषस्मृतिः- (६)'ऋतुस्नातां तु यो भार्या सन्निधौ नोपगच्छति ! तस्था रजसि तं मासं पितरस्तस्य शेरते ॥ इति । पुत्रगुणार्थितया पूर्वो पूर्वा वर्जयतो न दोषः । अन्ये तु परिसद्धयां १. नित्यं बहुवचनान्तो हि दारशब्दः इति नास्ति क. पु. २. म. स्मृ ३ ४६,४७. ३ में स्मृ. ४. १२८. ४. या स्मृ.१ ८.. ५.आ प ग १.१ ६. बा .४.१०.२०, आपस्तम्बधसूचे [(प.१.)क.१. मन्यन्ते-ऋतावेव साभिपतेचाऽन्यत्रेति । तेषामृतावनियमादगमनेऽपि दोषामावाहोषस्मरणमनुपपन्नं स्यात् । सर्वथा विधिर्न भवति । राग प्राप्तत्वात्सन्निपातस्य ॥ १७ ॥ अन्तरालेऽपि दार एव ॥ १८ ॥ अन्तराल मध्यम् । ऋत्योरन्तराले मध्येपि सन्निपातः स्थात् दार एव सकामे सति । यद्यात्मनो जितेन्द्रियतया न तादृशं पारवश्यम् , थाऽपि भार्यायामिच्छन्त्यां तद्रक्षणार्थ मवश्यं सनिपनेदिति । वक्ष्यति व (१) अप्रमत्ता रक्षथ तन्तुमेत' (२.१३.६.) मित्यादि । अनुव्रतमित्य. नुवृत्तेः प्रतिषिद्धेषु दिनेषु न भवति ॥ १८ ॥ ब्राह्मणवचनाच संवेशनम् ॥ १९ ॥ यदिदमनन्तरोक्तं सवेशन तत्र ब्राह्मणवचनं प्रमाण (२) काममावि- जनितोरलम्भवामेति ॥ १९ ॥ श्रीवाससैव सन्निपातस्यात् ॥ २० ॥ एधकारो भिन्नक्रमः । स्न्युपगार्थ वासः स्त्रीवासः । तेन सन्निपात एव स्यात् । न तेन सुप्रक्षालिनेनाऽपि ब्रह्मयज्ञादि कर्त्तव्यमिति यावत् ॥२०॥ यावत्सन्निपातं चैव सह शाय्या ॥ २१ ॥ यावत्सनिपातमेव दम्पत्योस्सह शयनम् ॥ २१॥ ततो नाना ॥ २२ ॥ ततः पृथक्शीयाताम् ॥ २२ ॥ उदकोपस्पर्शनम् ॥ २३ ॥ ततो द्वयोरप्युदकोपस्पर्शन स्नानं कर्तव्यम् । इदमृतुकाले ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्वलायां श्रीहरदत्तविरचितायां द्वितीयप्रश्ने प्रथमा कपिडका ॥१॥ भो १. बौ. ध २.२. ३६. द्रष्टव्यम् । १. ते सं. २. ५ १. यावत्प्रसूति सभोग प्राप्नुयामेत्यर्थः । अयं स्त्रीभिरिन्द्रातू प्रार्थितो वर । गृहस्थधर्माः] उज्ज्वलोपते दितीयः प्रश्नः। अपि था लेपान्प्रक्षाल्याऽऽचम्य प्रोक्षणमङ्गानाम् ॥ १॥ अपि वा रेतलो रजसश्च ये लेपास्तानद्भिर्मदा च प्रक्षाल्याऽऽचम्य अङ्गानां प्रोक्षणं शिरःप्रभृतीनां कर्तव्यम्(१) । रुचितो व्यवस्था । याव. ताप्रयतो मन्यते ॥१॥ सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् ॥ २ ॥ सर्वेषामेव वर्णानां ब्राह्मणादीनां चतुर्णा ये स्वधर्मा वर्णप्रयुक्ता आश्रम प्रयुक्ता उभयमयुक्ता वा तेषासवैगुण्येनाऽऽन्तादनुष्ठाने सति परमुत्कृष्ट अपरिमितमक्षयं सुखं स्वर्गास्थं भवति ॥२॥ न केवलमेतावत् । किं तर्हि ? ततः परिवृत्तौ कर्मफल शेषेण जातिं रूपं वर्ण बलं मेधा प्रज्ञा प्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते तच्चक्रवदुभपोर्लोकयोः सुख एव वर्तते ॥ ३॥ ततः सुखानुभवानन्तरं परिवृत्तिरिह लोके जन्म भवति । तस्यां च कर्मणां यः फलशेषोऽभुक्तोऽशः, तेन जाति ब्राह्मणादिकां विशिष्टे वाकुले जन्म। रूपं कान्तिम् वर्ण हेमादितुल्यम्। बल प्रतिपक्षनिग्रहक्षमम् । मेधा(२) अन्धधारणशक्तिम् । प्रश्नांअर्थधारणशक्ति । द्रव्याणि स्वर्णादीनि धर्मानुष्ठानम् इतिकरणाद्यच्चाऽन्यदेवं युक्त तत्सर्व प्रतिपद्यते । सर्वत्र धर्मशेषो हेतु' । कर्माणि भुज्यमानानि सावशेषाणि भुज्यन्ते । ऐहिकस्य शरीरग्रहणादेरपि कर्मफलत्वाधर्मानुष्ठानं प्रतिपद्यत इत्युक्तम् । यदा चैवं तदा सर्ववर्णानां स्वधर्मानुष्ठान इत्यादि प्रतिपद्यत इत्यन्तं पुनर्भवतीत्यनुक्तसिद्धम् । तत् तस्माच्चक्रवदुभयोलोकयोरिह चाऽमुमिश्च सुख एवं वर्तते न जातु चित् दुःख वर्तते । सुखानुबन्धेनैवाऽवृत्तिर्भवतीत्यर्थः ॥ ३ ॥ शरीरोत्पत्तिसंस्कार(३)अध्यावश्यका इति दर्शयितुं दृष्टान्तमाह--- यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेष फलपरिवृद्धिरेवम् ॥ ४॥ चलोपोऽत्र द्रष्टव्यः । यथा चौषधीना ब्रीह्यादीनां वनस्पतीनां चा. १ इदमनृतुकाले इत्यधिकं ख.व पुस्तकयो: 'रुचितः इत्यादिश्रन्थोऽपि नास्ति तत्र। २ मेधा ग्रन्थग्रहणशकिम् , प्रज्ञा अर्थग्रहणशक्तिम् इति क. च. पु । ३ अप्यवश्यापेक्ष्या. इति. च पु आपस्तम्बधर्मसूत्रे [(प.१)क.. प्रादीनां वीजस्य क्षेत्रदिशेधे कर्मविशेषे संस्कारविशेषे व क्षेत्रस्य वा कुष्या. दौ कर्मविशेष फलपरिछद्धिर्भवति । त एक ब्रीह्यादय ऊपर उपता न रोहन्ति । कुष्यादिपरिकर्मिते तु क्षेत्रे उपना स्तम्बकरयो भवन्ति । एव पुरुषेऽपि गर्माधानादिसंस्कारसम्पने द्रष्टव्यम् ॥ ४ ॥ एतेन दोषफलपरिद्विरुक्ता ॥ ५ ॥ एतेनैव न्यायेन दुष्टकर्मफलपरिधिरप्युका वेदितव्या । (१)तोहेन पठ. नीयम्-सर्ववर्णानां स्वधर्माननुष्ठान परमपरिमित दुःखम् । ततः परिवृत्ती कर्मफलशेषण दुष्टां जात्यादि कामद्रव्यान्तामधर्मानुष्ठानमिति प्रतिप. धने। तचक्रवदुभयोर्दुःस्व एव वर्तते । यथौषधिवनस्पतीनां बीज- स्य क्षेत्रकर्मविशेषामवि फलहानिरेवमिति ॥५॥ दोषफलपरिवृद्धाबुदाहरणमाह-- स्तनोऽभिशस्ता ब्राह्मणो राजन्यो वैश्यो वा परस्मि ल्लोऽपरिमित निरये वृत्ते जायते चण्डालो ब्राह्मण पोल्कसो राजन्यो वैशो वैश्यः ॥ ६ ॥ स्तेनः सुवर्णचोरः । अभिशस्तो ब्रह्महा स्तेनोऽमिशस्तो वा ब्राह्मणादिर. मुधिमल्लोकेऽपारेमने निरये दोषफलमनुभूय तस्मिन् वृत्ते परिक्षीण ब्राह्म- णश्चण्डालो जायते । शूद्रात् ब्राह्मण्यां जातश्चण्डाल', राजन्यः, पौल्कसः । शूद्रा. क्षत्रियायां जातः पुलकलः । स एव पोल्कसः । प्रज्ञादित्वादण । वैश्यो, वैको जायते(२) देणुना नर्तको वैणः ॥ ६ ॥ एतेनाऽन्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ॥ ७ ॥ वर्णपरिध्वमा वर्णभ्यः प्रध्ययनं तस्यां वर्णपरिष्वसायाम् । यथा ब्राह्म- जादयश्चण्डालाधा जायन्ते । एतेन प्रकारेण स्तेनाभिशस्ताभ्यां अन्येऽपि दोषफलैः कर्मभिर्दोषफलासु खुकरादिषु, योनिषु जायन्ते । परिध्वंसाः स्वजातिपरिभ्रष्टा इत्यर्थः । ते तथाऽगन्तव्या इति ॥ ७ ॥ यथा चण्डालोपस्पर्शने सम्भाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ॥८॥ १. तत्रोक्त व्यत्ययेन पठनीयम् । इति. घ. पु. २. वेणुनर्तकः स एव वैणः । इति. घ पु. गृहस्थधर्माः ] उज्वलोपेते प्रथम प्रश्नः । उपसम चण्डालोप स्पर्शने दोषो भवति । तथा सम्भाषाया दर्शने च स्तमपि चण्डालग्रहणमभिसम्बध्यते । तत्र सर्वत्र प्रायश्चित्तं वक्ष्यते !!८॥ अवगाहनमयामुपस्पर्शने ॥९॥ सम्भाषायां ब्राह्मणस- म्भाषा ॥ १० ॥ दर्शन ज्योतिषां दर्शनम् ॥ ११ ॥ उपस्पर्शने सत्यवगाहनमपां प्रायश्चित्तम्। ऋजुनी उत्तरे द्वे सत्रे । अस्मिन् कर्मप्रशंसाप्रकरणे प्रायश्चिचाभिधानं स्वकर्मच्युतानां निम्दार्थम् । एवं. नाम निन्दितश्चण्डालः यस्य दर्शनऽपि प्रायश्चित्त स एव जायते स्व. कर्मव्युतो ब्राह्मण इति ॥ ९-११ ॥ इत्यास्तम्बधर्मस्थवृत्तावुज्वलायां द्वितीयप्रश्ने द्वितीया कण्डिका ॥२॥ HA.Cmd--- इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां द्वितीयप्रश्ने प्रथमः पटलः ॥१॥ आप.ध०२४ अथ बितीयः पटलः॥ आर्या : प्रयत्ता वैश्वदेवेऽनसंस्कारः स्युः ॥ १ ॥ आर्यावर्णिकाः । 'आयोधिष्ठिता था शूद्रा (२.३,४) इत्युत्तरत्र दर्श- इत् ! प्रयत्ताः स्नानादिना शुद्धाः। वैश्वदेवे गृहमेधिनोभोजनार्थे पाके । हमेधिनो यदशनीयस्थे(३-१२)ति दर्शनात । अन्नसंस्कार स्युः । अनं भक्ष्यभोज्यपेयादिकं तत् सस्कुर्युः । न स्वयं, नाऽपि स्त्रियः॥१॥ भाषां कासं ववधुमित्यभिमुखोऽनं वर्जयेत् ॥२॥ भाषा शब्दोचारणम् । कासः कण्ठे धुरुधुराशब्दः । क्षवधुः क्षुनम् । पतन्त्रितयमन्नाभिमुखो न कुर्यात् ! 'संस्कारः स्युरिति बहुवचने प्र. कृते 'वर्जये दिन्यकवचन प्रत्येकमुपदेशार्थम् ॥ २ ॥ केशानङ्गं वासश्चाऽऽलभ्याऽप उपस्पृशेत् ॥३॥ के शादीनात्मीयानन्यहीयान्वा । आलभ्य स्पृष्ट्वा । अप उपस्पृशेत् । नेद स्नानम् । किं सहि ? स्पर्शमात्रम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहि तम् । इद तु तत्रोक्तं वैकल्पिक शकदाधुपस्पर्शनं मा भूदिति ॥ ३ ॥ आर्याधिष्ठिता का शुद्रास्संकर्तारः स्युः ॥ ४ ॥ वैवर्णिकैरधिष्ठिता वा शूद्रास्सस्कार स्युः । प्रकरणादनस्येति गम्यते॥४॥ तेषां स एबाचमनकल्पः ॥५॥ तेषां शूद्राणामन्नसंस्कार अधिकृतानां स एवाऽऽचमनकल्यो चेदितव्यः, यस्यानं पचन्ति । यदि ब्राह्मणभ्य, हृदयङ्गमाभिरद्भिः। यदि क्षत्रि. कण्ठमाभिः । यदि वैश्यस्य, तालुगाभिः । इन्द्रियापस्पर्शन च भवति ॥ ५॥ अधिकमहरहः केशश्मश्रुलोमनखबापनम् ॥ ६ ॥ शूद्राः पचन्तः प्रत्यहं केशादि वापयेयुः । इद्देषामधिकमार्येभ्यः॥६॥ उदकोपस्पर्शनं च सहवाससा ॥ ७॥ सहैव बाससा स्नानं कुर्युः । आर्याणां तु परिहितं वालो निधाय को पीनाच्छादनमात्रेणाऽपि स्नानं भवति । शुद्राणामपि पाकादन्यत्र । त. यस्या वैश्वदेवम् ] उज्ज्वलोपेते द्वितीया प्रश्नः। थाच मतुः- (१) न वासोभिस्सहाऽजलं नाऽविज्ञाते जलाशये।' इति ॥ ७ ॥ अपि वाऽष्टमीष्वेव पर्षसु वा वपरेन् ॥ ८ ॥ यदि वाऽटमीष्वेव वपरेन् केशादीन् पर्वस्वेव वा । न प्रत्यहम् । 'वपरेन्निति अन्तर्भावितण्यर्थः । वापयेरनित्यर्थः । तथा च 'लोमनखबापन मिति पूर्वत्र णिप्रयुक्तः ॥८॥ परोक्षमन्नं संस्कृतमन्नावधिश्रित्याऽद्भिः प्रोक्षेत्त. देवपवित्रमित्याचक्षते ॥९॥ यदि शुदा परोक्षमन्नं सस्कुर्युः आयरनधिष्ठिताः । तदा तत्परोक्षमन्न सस्कृत स्वयमग्नावधिश्रयेव । अधिश्रित्याऽद्भिः प्रोक्षेत् । तदेवंभूतमन्ने देवपवित्र मित्याचक्षते । देवानामपि तत्पवित्र किं पुनर्मनुष्याणामिति ॥९॥ सिद्धेने तिष्टन् भूतमिति स्वामिने प्रब्रूयात् ॥ १० ॥ सिद्ध पक्केऽन्ने तिष्ठन् पाचकोऽधिष्ठाता का भूतमिति प्रब्रूयात् । कस्मै य. स्य तदन्न तस्मै स्वामिने । भूतं निष्पन्नमित्यर्थः ॥१०॥ तत्सुभूतं विराडन्नं तन्मा चाथीति प्रतिवचनः ॥ ११ ॥ तत्सुभूतमित्यादि प्रतिवचनो मन्त्रः। तदनं सुभूत सुनिष्पन्नम् । विराट् विराजः साधनम् । अन्नमशनम्। तव मा क्षाथि क्षीणं मा भू. दित्यर्थः ॥ १९॥ गृहमेधिनो यदशनीयं तस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः ॥ १९॥ गृहमेधिनो यदशनीय पक्कमकं वा उपस्थितं तस्यैकदेशेन होमा बलयश्च वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति ॥ १२॥ तेषां मन्त्राणामुपयोगे बादशाहमधश्शरया ब्रह्मचर्य क्षारलवणवर्जनं च ॥ १३ ॥ तेषां होमानांबलीनां च ये मन्त्रास्तेषामुपयोये । उपयोगो नियम. पूर्वक विद्यामहणम्(२) । तत्र द्वादशाहमधश्शय्या स्थण्डिल शायित्वम् । ब्रह्म १.म. स्मृ.४.१२९ २. तथा च बौधायन -'तेषां प्रहणे द्वादशरात्र' मित्यादि इत्याधिक ख. पुस्तके। आपस्तम्धधर्मसूत्रे चर्य मैथुनवर्जनम् । (१)क्षारलवणवर्जन च भवति । उपयोक्तुरेव व्रतम् , अध्ययनाक्षात् । अम्ये तु पन्या अपाच्छन्ति । उपयोगः प्रथमयोग तत्र च पत्न्या अपि सहाऽधिकार इति वदन्तः ॥ १३ ॥ उत्तमस्यैकरात्रमुपवासः ॥ १४ ।। उत्तमस्य 'उत्तमेन बैहायस (२.४.८.) मिति वक्ष्यमाणस्य(३) 'ये भूताः प्रचरन्ती'त्यस्य एकरात्रमुपवासः कर्तव्यः ॥ १४ ॥ बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्याऽऽचो. क्ष्य न्युप्य पश्चात्परिषेचनम् ॥ १५ ॥ बलीना मध्ये तस्यतस्य वलेदेशे सस्कारः कर्तव्यः । कः पुनरसौ ? हस्तेन परिमार्जनमवोक्षणं च । तं कृत्वा बलि निवपति । न्युप्य पश्चात् परिषेचन कर्तव्यम् । उपदेशक्रमादेव सिद्धे पश्चाहणं मध्ये गन्धमाल्यादिवाना. थमित्याहुः । तस्यतस्येति वचनं सत्यपि सम्भवे सकदेव परिमार्ज. नमोक्षणं च मा भूत् । एकस्मिन्देशे समवेतानामपि पृथक्पृथग्यथा स्यादिति ॥ १५ ॥ औपासने पचने वा षभिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् ॥ १६ ॥ यत्र पच्यते स पचनोऽग्निः । औपालनवतामोपासने, धिधुरस्य पचन इति व्यवस्थितो विकल्पः । अन्ये तु-तुल्यविकल्प मन्यन्ते । षड्भिराथैः (३) अग्नये स्वाहा, सोमाय स्वाहा, विश्वेभ्यो देवेभ्यस्स्वाहा, ध्रुवाय भौमाय स्वाहा, ध्वक्षितये स्वाहा, अच्युतक्षिनये स्वाहेत्येतैः । पतेहि मन्त्रपाठे पठिताः प्राग्विवाहमन्त्रेभ्यः विशिष्टनियमलापेक्षग्रहणत्वात्तै- स्सह न गृह्यन्ते । केचित् सौविष्टकृतमपि सप्तमं जुह्नति 'अग्नये स्विष्ट कले स्वाहेति औषधहविष्केषु तस्य सर्वत्र प्रवृत्तिरिति वदन्तः । अन्ये तु सोमाय स्वाहेति न पठन्ति । सौविष्टकृतं षष्ठं पठन्ति । हस्तमहणं दादिनिवृत्यर्थम् ॥ १६ ॥ १. क्षारपदार्थः आप. ध २. १५. १४ सूत्रे द्रष्टव्यः । भूताः प्रचरीन्त दिवा नक्त बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलि पुटिकामो हरााम मयि पुष्टिं पुष्टिपतिर्दधातु ॥ इति मन्त्रः । ( तै. आ १०.६७.) ३. आप मन्त्रप्रश्ने, १, १. बैश्वदेवबलिः उज्वलोपेते द्वितीयः प्रश्नः । उभयता परिषेचनं यथा पुरस्तात् ॥ १७ ॥ उभयत. पुरस्तादुपरिधाच पारेषेचनं कर्तव्यम् । कथम् ? यथा पुरस्तात् उक्तं गृहो(१) 'आदतेऽनुमन्यस्वेत्यादि, 'अन्वम स्थाः प्रासाचीरिति मन्त्र- सन्नाम' इति च । सामयाचार केषु पार्वणनातिदेशो न प्रवर्तत इति ज्ञापितत्वादप्राप्तविधिरयम् । अन्ये तु परिसल्लयां मन्यन्ते परिषेचन- मेव वैश्वदेवे, नाऽन्यत्तन्त्रमिति ॥ १८ ॥ एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषचनम् ॥ १८॥ यथा एण्णामाहुनीनां परिषेचनं तन्त्रम्, विभवातू एवं बलयो- ऽपि ये एकस्मिन् देशे समवेता 'उत्तरैर्ब्रह्म साइन'(४.२.४) इत्यादयस्तेषां वदन्ते परिषेचनं प्राप्त पश्चात्परिषेवन' मित्यनेन विहितं तत्सर्वान्ते सकृत्कर्तव्यम्, न प्रत्येकं पृथगिति । अलत्यस्मिन सूत्रे पूर्वत्र 'तस्य तस्ये' ति वचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येक पृथक्पृथग्भवति तथा परिषेचनमपि स्यात् । अत्र चोपदेशादेव य एकदशस्था बलयस्तेषामेव सकृदन्ते परिषेचनं, न यादृच्छिकसमवेतानाम् । तेन यद्यप्यगारस्योत्त रपूर्वदेशश्शय्यादेशः, तथापि कामलिङ्गस्य पृयकारिषेचनं भवति ॥१८॥ सति सूपसंसृष्टेन कार्याः ॥ १९ ॥ सति सूपे तत्ससृष्टा बलयः कार्याः । अन्ये त्वन्यैरापे व्यवनस्संसर्ग- मिच्छन्ति । तथा च बौधायन.-(२) 'काममितरेष्वायतने चिति । एष एव व्यञ्जनानां संस्कार. २३)सूत्रस्थापि-व्यञ्जनस्सुरसंचष्टेनाऽन्नेन बलयः कार्यास्सति सम्भव इत्यर्थः इति ॥ १९ ॥ अपरेणाग्नि सप्तमाष्टमाभ्यामुदगपवर्गम् ॥ २० ॥ अपरेणाऽग्निमग्नेः पश्चात् । सप्तमाटमाभ्या 'धर्माय स्वाहा, अधर्माय स्वाहे' त्येताभ्यां बलिहरण कर्तव्यम् । उदगपवर्गम् । न प्रागपवर्गम् ॥ २० ॥ उद्घानसन्निधौ नवमेन ॥ २१ ।। उदकं यत्र धीयते तदुदधानं(४) मणिकाख्यम् । तस्य सन्निधौ नवमैन १. आप गृ.२.३. २. यौ, गृ. १. ८.१. ३. सूपस्यपि । व्यञ्जनैरपूपेन व ससृष्टेन बलय इति, क. छ. पु. ४. अस्य विधिय बास्तुनिर्माणवियों ( अ.प गृ १७.९ ) द्रष्टव्यः । आपस्तम्बधर्मसूत्रे [(प.२.)क. ४. 'अयः स्वाहेत्यनेन ॥ २१ ॥ मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ॥ २२ ॥ दशमैकादशाभ्यां 'ओषधिवनस्पतिभ्यः स्वाहा, रक्षोदेवजनेभ्यः स्वा. है ये ताभ्यां अगारस्य मध्ये प्रागपवर्ग कर्तव्यम् ॥ २२ ॥ उत्तरपूर्वे देशेऽगारस्योत्तरैश्चतुर्भिः ॥ २३ ॥ अगारस्य य उत्तरपूर्वो देशस्तरोत्तरैश्चतुर्भिः 'गृह्याभ्यः स्वाहा, अवसा । स्वाहा, अवसानपतिभ्यः स्वाहा, सर्वभूतेभ्यः स्वाहेत्येतैः प्रागपवर्गमित्येव ॥२३॥ इत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने तृतीया कण्डिका ॥३॥ शरयादेशे कामलिङ्गेन ।॥ १॥ शरधादेशे 'कामाय स्वाहे'त्यनेन ॥ १ ॥ (१)देहल्यामन्तरिक्षलिङ्गेन ॥ २॥ देहली द्वारस्याऽधस्ताहारु ! तस्याऽधोवेदिकेत्यन्ये । अन्तर्वा. रस्य च ग्रहणम् । तत्राऽन्तरिक्षालशन 'अन्तरिक्षाय स्वाहेत्यनेन ॥२॥ उत्तरेणाऽपिधान्याम् ॥ ३॥ येनाऽपिधीयते द्वारं साऽपिधानी कवाटम् । तदर्गलमित्यन्ये । तत्रोत रेण मन्त्रेण यदेजति जगति यच्च चेष्टलि नाम्लो भागो यनाने स्वा. हे'त्यनेन ॥ ३॥ उत्तरप्रसदने ॥ ४॥ अगारस्येत्यनुवृत्तेः तत्र यो ब्रह्मसदनात्यो देशः वास्तुविधाप्रसिद्धो (२)मध्येऽगारस्य । तत्रोत्तरैर्दशभिः 'पृथिव्यै स्वाहा, अन्तरिक्षाय स्वाहा, दिवे स्वाहा, सूर्याय स्वाहा, चन्द्रमसे स्वाहा, नक्षत्रेभ्यः स्वाहा, इन्द्राय स्वाहा, बृहस्पतये स्वाहा, प्रजापतये स्वाहा, ब्रह्मणे स्वाहेत्येतेः प्राग पमित्येव। १. देहिन्यामिति पाठः क, पुस्तके । २. मध्येऽगारस्येत्यतः तस्य देशस्योपयुक्तत्वात् इत्यधिकः पाठः ख. पुस्तके । वैश्वदेवबलिः ] उज्वलोपेते द्वितीयः प्रश्नः । अपर आह-नक्षा यत्र सीदति गायेषु कर्मषु अन्र्दक्षिणतो ब्रह्मसदन तंत्रति॥४॥ दक्षिणतः पितृलिङ्गेन प्राचीनाचीत्यवाचीन- पाणिः कुर्यात् ॥ ५॥ अनन्तराणा बलीनां दक्षिणत पितृलिङ्गेन 'स्वधा पितृभ्य' इत्यनेन बलि कुर्यात्, प्राचीनावीत्यवाचीनपणिश्च भूत्वा दक्षिण पाणिभुत्तानं कृत्वा अङ्गुष्ठत. जन्यारन्तरालेन ॥५॥ रौद्र उत्तरो यथा देवताभ्यः ॥ ६ ॥ पितृबलेरुत्सरतो रौद्रवलिः कर्तव्यः । यथा देवताभ्य तथा, प्राचीनावीस्य- वाचीनपाणिरिति नाऽनुवर्नत इत्यर्थः । 'नमो रुद्राय पशुपनये स्वाहेति मन्त्रः । अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति, तथापि तद्रुद्रस्यैव विशेषण मिति रौद्र इति व्यपदेशो नाऽनुपपन्नः । देवतास्मरणमपि रुद्रायत्येव कुर्वन्ति । रुद्राय पशुपतय इत्यन्ये । केचित्तु-उच्चरो मन्त्रो रौद्रः न पशु. पतिदेवत्य इत्याचक्षते । तेषां देशः प्रारवादग्वा पिथात् ॥ ६ ॥ तयोर्माना परिषेचन धर्मभेदात् ॥ ७॥ तयोरनन्तरोक्तयोर्बल्योरेकस्मिन् देशे समवेतोरपि नाना पृथक् परिषेचनं कर्तव्यम् । कुतः १ धर्मभेदात । पियस्वाऽप्रदक्षिणं परिषेचन कर्तव्यम् । इतरस्य देवत्वात्प्रदक्षिणमिति ॥ ७॥ नक्तमेवोस मेन वैहायसम् ।। ८ ॥ उत्तमेन 'ये भूताः प्रचरन्ति नकं बलिमिच्छन्तो वितुदस्य प्रेध्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टि पुष्टिपतिदर्धातु स्वाहे'(१) त्यनेन वैहायस बलिं दद्यात् । तच्च नक्कमेव । 'वैहायसमिति वचनादा काश पत्र बलिरुक्षेप्यः, न छदिष्कृते देशे । तथाच बौधायन:- (२) अथाऽऽकाश उत्क्षिपति ये भृताः प्रचरन्तीति । अपर आह-एचकारो भिन्नक्रमः । नक्तमुत्तमेनैव बलिरिति तत्र ब ल्यन्तराणां रात्री निवृत्तिः । अन्ये तु-ऊहेन दिया बलि हरन्ति 'दिवा १ अन "अग्नये स्वाहा" इत्यादिका, 'ये भूताः प्रचरन्ति इत्यन्ता. मन्त्राः एका- मिनकाण्डाख्यतैत्तिरायमन्त्रपाठस्याऽऽदौ महानारायणोपनिषदि च पठिताः। (महाना.६७) बो. २. आपस्तम्बधर्मसूत्र [(प.)क. ४. लामिच्छन्त' इति । आश्वलायनके तथा दर्शनात् (१) दिवाचारिभ्य में दिखा ! नक्तंचारित्र्य इति (लिमाकाशे उक्षिप)भक्त मिति । तथा (२) दिवाचरेभ्यो भूतेभ्यो नक्तंचारिम्य एव च।' इति ॥ ८॥ एतानच्यो योपदेशं कुरुते नित्यः स्वर्ग: पुष्टिश्च ॥९॥ य एतानमन्तरीक्तान होमान् बलीश्च । अव्यप्र समाहितमना भूत्वा पदेशमुपदेशानतिक्रमेह कुरुने । य इति वचनात्तस्येति पूर्व म्यते । तस्य नित्यः स्वर्गः पुष्टिश्च स्वर्गपुष्टिसयुक्ता' इति यत् पूर्वमुक्त स्याऽर्थवादशाशङ्का भा भूदिति पुनर्वचनम् । पुष्टिस्वर्गों नित्यावे वन प्रबलरपि कमान्तर धनमिात ॥९॥ अग्रं च देयम् ॥१०॥ बलिहरणानन्तरं अग्रं च देयं भिक्षवे॥१०॥ अतिथीनेवाऽग्रे भोजयेत् ॥११॥ अतिथीन्वक्ष्यति । तानेवाले भोजयेत् न स्वयं सह भुमीत पूर्व था । एव. मतिथिव्यांतरितानन्यानपि भोजयितव्यान पश्चादेव मोजयेत् ॥ ११ ॥ बालान्वृद्धानोगसम्बन्धात्रीश्चान्तावनीः ॥ १२ ॥ ये च गृहवर्तिनो बालादयः तानण्यम एव भोजयेत् । अन्तर्वनारित्येष सिद्ध स्त्रीग्रहणं स्वस्त्रादीनामपि ग्रहणार्थम् । अन्तर्वरनीग्रहणा (३)सर्वत्र पूजार्थम् ॥ १२॥ काले स्वामिनावनार्थिनं न प्रत्याचक्षीयाताम् ॥१३॥ काले वैश्वदेवान्ते अनार्थमुपस्थितं स्वामिनी गृहपती न प्रत्याचक्षीयाताम् अवश्यं तस्मै किञ्चिदयामति ॥१३॥ अभावे कि कर्तव्यम् १ तत्राह-- (४)अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि चै सतोऽगारे नक्षीयन्ते कदाचनेति ॥ १४ ॥ १. माश्च. गृ.१. २. २. ३ सर्वपूर्वार्थ इति ध, च. पु. ४. तृणानि भूमेिरुदक वाक् चतुर्थी व सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति मनुः ।। गृहस्थधर्माः ] उज्वलोपेत प्रथमा प्रश्नः । भूमिरुपवेशनयोग्या । उदकं पादप्रक्षालनादियोग्यम् । तृणानि शयना- सनयोग्यादि । कल्याणी वाक् स्वागतमायुष्मते, इहाऽऽस्यतामित्यादिका। एतानि भूम्यादीनि । सतोऽमारे सतम्लत्पुरुषस्य निर्धनस्याऽपि गृहे कदाचिदपि नक्षीयन्ते । वैशब्दः प्रसिद्धौ । अत एक तैरुपचारः कर्तव्यः। इतिशवद. प्रयोगादेवं धर्मशा उपदिशन्तीति ॥ १४ ॥ एवं वृत्तावनन्तलोकौ भवतः ॥ १५ ॥ यौ गुहमधिना विवाहादारभ्य आन्तादेववृत्त भवनः तयोरनन्ता लोका भवन्ति : ज्योतिथोमादिभ्योऽपि कतिपयदिनसाध्येभ्यो दुष्करमेतदा. न्तातम्॥१५॥ ब्राह्मणायाऽनधीयानाथाऽऽमनमुदकमन्नामिति देयं न प्रत्युत्तिष्ठत ॥ १६ ॥ यद्यनधीयानो ब्राह्मणोऽतिथिधर्मेणाऽऽगच्छेत् तदा तस्मै आसनादिकं देयम् । प्रत्युत्थान तु न कर्तव्यम् । अस्मादेव ज्ञायते-अधीयाने प्रत्यु. त्थयामिति ॥१६॥ अभिवादनायैवोत्तिष्टेदभिवाद्यश्चेत् ॥ १७ ॥ यदि पुनरखौ अनधीयानोऽपि 'दशवर्षे पारसख्य' ( १. १४. १२.) मित्यादिना ऽभिवाद्यो भवति तदा अभिवादनायवात्तष्ठेत् ॥ १७ ॥ राजन्यचैश्यौ च ॥१८॥ अधीयानावपि राजन्यवश्यौ न प्रत्युत्तिष्ठेत् ब्राह्मणः । आसनादिकं तु देयमिति ॥१८॥ (१)शुद्रमभ्यागतं कर्मणि नियुङ्ग्यात् ॥ १९ ॥ यदि शूद्रो द्विजाति प्रत्यतिथिरागच्छति तदा तमुदकाहरणादौ कर्मणि नियुज्यात् नियुञ्जीत ॥ १९ ॥ अथाऽस्मै दद्यात् ॥ २०॥ अथ तस्मिन् कृते भोजनं दद्यात् ॥ २०॥ दासा वा राजकुलादाहृत्याऽतिथिवच्छूद्र पूजयेयुः ॥२१॥ अथवा येऽस्य गृहमधिनो दासाः ते राजकुलादाहृत्य तं शूद्रमतिथिवत्पूज- 1 इदमग्रिम च सूत्रमेकीकृतं घ. पुस्तके । आप० ध०२५ आपस्तम्बधर्मसूत्र [(५.२)क.. येयुः । अत एव जायते-शुदाणामतिधीनां पूजार्थ ब्रीधादिक राक्षा प्रामे ग्रामे स्थापयितव्यमिति ॥ २१ ॥ नित्यमुत्सरं वासः कार्यम् ॥ २२ ॥ उपासने गुरुणा' (१.१५.१) मित्यादिना केषुचित्कालेषु यज्ञोपवीतं विहितम् । इह तु प्रकरणात् गृहस्थस्य नित्यमुत्तरं वासो धार्यमित्युच्यते ॥ अपि पा सूत्रमेवोपवीतार्थे ॥ २३ ॥ अपि वा सूत्रमेव सर्वेषामुपवीतकृत्ये भवति, न वाल एवेति नियमः । तथा च मनु (१) कार्पासमुपवीतं स्याविषस्योर्ववृतं त्रिवदिति(२) ॥ २३ ॥ यन्त्र भुज्यते तत्समूध नित्याऽवोक्ष्य तं देशम- श्रेभ्यो लेपान् सकृष्याऽद्भिः समृज्योत्तरतः शुचौ देशे रुद्राय निमयेदेवं वास्तु शिवं भावाति ॥ २४ ॥ यत्र स्थाने भुज्यते तत् समूथ समूहन्या सत्रत्यमुच्छिष्टादिकं राशी- कृत्य निहरेदयतः। निहत्य स देशमवोक्षत् । अवाक्ष्य ततोऽमत्रेभ्यः येषु पाक कृतः मान्य मत्राणि तेभ्योऽनलेपान् व्यञ्जनलेपांश्च संकष्य काष्टादित नाऽवष्य अद्भिस्ससृजेत् । संसृज्य गृहस्योत्तरतः शुची देश रुद्रा. येदमस्थिति निनयेत । एव कृते वास्तु शिव समृद्धं भवतीति ॥ २४॥ ब्रामण आचार्यः स्मथते तु ॥ २६ ॥ तुशब्दोऽवधारणार्थो मिनक्रमश्च । ब्राह्मण एव सर्वेषामाचार्यः स्म- येते धर्मशास्त्रेषु । इहापि वक्ष्यति 'स्वकर्म ब्राह्मणस्ये (२.१०.४. त्यादि । अनुवादोऽयमापदि कल्पान्तरं वक्तुम् ॥ २५ ॥ आपदि ब्राह्मणेन राजन्ये वैश्ये वाऽध्ययनम् ॥ २६ ॥ कर्तव्यमित्यध्याहार्थम् । ब्राह्मणस्याऽध्यापयितुरलाभ आपत् । तत्रा. ऽपदि ब्राह्मणेन राजन्ये वैश्य वाऽध्ययनं कर्वक्ष्यम् । न स्वनधीयानेन स्थातव्य. मा 'प्रालणेने ति वचनाद्राजन्यवैश्ययो ऽयमनुकल्पः ॥ २६ ॥ १. म, स्मृ. २. ४४. २. एतदनन्तर बौधायनस्तु कोशे सूत्र वा प्रिस्त्रियज्ञोपवीतम् इति, (१.८.५) इत्यधिकः पादः च. प. गृहस्थधर्माः] उज्ज्वलोपेते द्वितीयः प्रश्न । अनुगमनं च पश्चात् ॥ २७ ॥ अनुगमनं च पृष्ठतः कर्तव्यं यावदध्ययनम् । पश्चादग्रहणं लज्जा- दिना कियत्यपि पार्श्वे गतिर्मा भूदिति । सर्वशुरुषाप्रसङ्गे नियम:- ब्राह्मणस्याऽनुगमनमेव शुश्रूषेति । तथा च गौतमः-(१) अनुगमनं शुश्रूषेति ॥ २७॥ तत ऊध्र्व ब्राह्मण एकाऽने गतौ स्यात् ॥ २८ ॥ ततोऽध्ययनादूर्व समाप्तेऽध्ययने ब्राह्मण एवापतो गच्छेत् ॥ २८ ॥ इत्यापस्तम्भधर्मसूत्रकृचावलायां द्वितीय चतुर्थी कापडका ! सर्वविद्यानामप्युपनिषदामुपाकृत्याऽनध्ययनं तदहः ॥१॥ कर्मणि षष्ठी । सर्वविद्या अङ्गविद्या अप्युपनिषद उपाकृत्याध्ये तुमारभ्य सदहरनध्ययनं तस्मिन्नहन्याध्ययनं न कर्तव्यम् । उपनिषद्ग्रहणं प्राधान्य ख्यापनार्थम् । ब्राह्मगा आयाता, वसिष्ठोऽध्यायात इतिवत् ॥ १ ॥ अधीत्य चाऽविप्रक्रमणं सद्यः ॥ २ ॥ अधीत्य(२) 'वेदमधीत्य स्नास्य नित्ययसरे आचार्यलकाशाव सशो प्रिक्रमण न कर्तव्यं नाऽपगन्तव्यम् । प्रायेण मकारात्परामिकारमधीयते । तत्राप्येष एवार्थः । इकारस्तु छान्दसोऽपपाठो वा(३) ॥२॥ यदि त्वरेत गुरोः समीक्षायां स्वाध्यायमधीत्य कामं गच्छेदेवमुभयोः शिवं भवति ॥ ३ ॥ यदि कार्यवशात् गन्तुं त्वरेत तदा गुरोराचार्यस्य समीक्षायां सन्दर्शने संश्रये स्वाध्याय प्रश्नावरमधीत्य यथाकामं गच्छेत् । एवं कृते उभयोः शिघ्या. चार्ययोः शिवं भवतीति ॥ ३ ॥ समावृत्तं चेदाचार्थोऽभ्यागच्छेत्तमभिमुखोऽभ्यागम्य त. स्थोपसङ्ग्रस्य न थीभत्समान उदकमुपस्पृशेत् पुरस्कृ. त्योपस्थाप्य यथोपदेशं पूजयेत् ॥ ४॥ १. गौ, ध. ७.२. २. आप. पृ. १२. १. ३. एतदनन्तरं 'उपाकरणात् परमित्यन्ये' इति छ, पुस्तकेऽधिक पाठः । आपस्तम्बधर्मसूत्रे ((प.२.)क.५. तमाह- समावृत्तं वेत् शिष्यं कृतहारमाचार्योऽभ्यागच्छेत् अतिथिधर्मेण । सम. भिमुखोऽभ्यागम्य । तस्योपसंगृह । कर्मणि षष्टी । तभुपलंगृहा । यद्यपि तस्य चण्डालादिस्पर्शः अम्भाव्यते, तथापि न बीभत्सवान उदकमुपस्पृशेत् न स्नायात् । उपसग्रहो वा धूलिधूसरौं पादौ स्पृष्ट्वा न वीभत्समान उद- कमुपस्पृशेत् ! सवस्त पुरस्कृत्य गृहप्रवेशे अग्रे कृत्या ! पूजासाधनान्यु: पस्थाप्य यथोपदेश गृहोकेन मार्गेण मधुपर्केण पूजयेत् । पूजाविधानं गृह्यो- कस्थाऽयमनुवाद आस्सनादिषु विशेष वक्तुम् ॥ ४॥ आसने शयने भक्ष्धे भोज्ये वाससि वा सन्निहिते निहीनतरवृत्तिः स्यात् ॥ ५ ॥ सन्निहित आचार्य तस्मिन्नेव गृहे अपवरकादिकं प्रविष्टे आसनादिषु निहीनतरवृत्ति. स्यात् । तरपनिदेशात् नीच आसने गुण तोऽपि निकृष्ट आ. सीत । एवं शयनाविश्वयि द्रष्टव्यम् ॥५॥ तिष्ठन् सधेन पाणिनाऽनुगृह्याऽऽचार्य(१)माचमत् ॥६॥ तिष्ठन्निति प्रह उच्यते, स्थानयोगात् । न हि साक्षात्तिष्ठन्नाचमयितुं प्रभवति । सव्येन पाणिना करकादिकमनुगृह्याऽधस्तादगृहीत्वा इतरण द्वारमवमृश्यत्यर्थसिद्धत्वादनुक्तम् । एवं कृत्वाऽऽचार्यमाचमयेत् स्वयमेव शिष्यः । एवं हि स(२) सम्मतो भवति । आचार्य प्रकृते पुनराचार्य। ग्रहणमातिथ्यादन्यत्राप्याचार्यमाचमयन्नेवमेवाऽऽचमयेदिति ॥ ६॥ अन्यं बा समुदतम् ॥ ७॥ वाशब्दः समुच्चये । अन्यमप्येवमेवाचमयेत् । स चेत् समु देतः कु. लशीलवृत्तविद्यालयोभिरुपेतो भवति ॥ ७ ॥ स्थानासनचंक्रमणस्मितेष्वनुचिकीर्षन् ॥ ८॥ व्यवहितमपि स्यादित्यपेक्ष्यते । चिकीर्षया करणं लक्ष्यते । स्था. नादिम्बाचार्यस्थ पश्चाद्भावी स्यात् । न पूर्वभाची । न युगपद्भावी ॥ ८॥ सन्निहिते सूत्रपुरीषवातकोंच्चैर्भाषाहास(३)ष्ठीवनद. न्तस्कवननिःशृङ्खणभ्रक्षेपणतालननिष्ठयानीति ॥ ९ ॥ आचामयेत् इति क. पु. २ धर्मयुत इति. ध पु. धर्मतो भवति. इति.ड.पु. ३ ठेवन, इति. क. पु. १. गृहस्थधर्माः] उज्वलोपेते द्वितीया प्रश्नः । वातकर्म अपानवायोत्सर्गः । उच्चैीपा महता स्वलेन सम्भाषणं केनाऽपि । हासो हसनम् । ठीवनं श्लेमादिनिरसनम् । दन्तस्खलन इन्तमला- पकर्षणम् । परस्परघट्टतमित्यन्ये । नि.शृङ्खण नालिकामलनिस्सारणम् । भ्रक्षेपणं भ्रूविक्षेप छान्दसो ह्रस्व तालन हस्तयोरास्फालनम् । निष्ठ्य. अङ्गुलिस्फोटनम् । इतिशब्दादन्यदपि स्वैराहनादिकम् । वर्जयेदित्यपे- क्ष्यते । एतानि मूत्रकर्मादीन्याचार्यस्य सनिवौ न कुर्यादिति ॥ ९ ॥ दारे प्रजायां चोपस्पर्शनभाषा विनम्भपूर्वाः परिवर्जयेत् ॥ १० ॥ उरस्पर्शनमालिङ्गनाघ्राणादि । झापा सम्मापाश्चाटुप्रभृतयः । एता अथाचार्य सशिहिते(१) दारमाविषये विक्षधं न कुर्यात् । ज्वरा- दिपरीक्षायां न दोषः ॥ १० ॥ बाक्येन वाक्यस्थ प्रतिघातमाचार्यस्थ वर्जयेच्छे. आचार्यवाक्यस्य समीचीनस्येतरस्य वा आत्मीयेन वाक्येन ताशेन प्रतिघातं न कुर्यात् । श्रेयसा च अन्येषामपि प्रशस्ततराणां वाक्यं वाक्येन न प्रतिहन्यात् ॥११॥ सदभूतपरीवादाकोशांश्च ॥ १२ ॥ सर्वेषां भूताना तिरश्चामपि । परीवादान् दोषवादान् । आक्रोशान अश्लीलवादांश्च वर्जयेत् । परीशदस्य पुनःपुनर्वचनमतिशयेन व. जनार्थम् ॥ १२ ॥ विद्यया च विद्यानान् ॥ १३ ॥ विद्यया च विद्याना परीवादाक्रोशान् वर्जयेत् । ऋग्वेद एवं श्रो. असुखः, अन्ये श्रवणकटुका इति परीवादाः । तैत्तिरीय कनुच्छिष्टशाखा, (२)याज्ञवल्क्यादीनि ब्राह्मणानादानीतनानि इत्याद्यानोश ॥ १३ ॥ यया विधया न घिरोचेन पुनराचार्यमुपेत्य निय. मेन साधयेत् ॥ १४ ॥ १. 'दारे प्रजाविषयेऽपि इनि क. छ पु. २. याज्ञवल्कवादि ब्राह्मणः दानीवनम् इति. क. छ. पु. आपस्तनधर्मसूत्रे [(प.२.)क, ५. यया विद्ययाऽधीतया श्रुतथा वान विरोचेत न यशस्वी स्यात् , तामित्यर्थी दभ्यते । आईविधा पुनस्साधयेत् । यथा सम्यक् सिद्धा भवति तथा कु. यति । कथम् ? आचार्य तमेवा(१)न्य वा उपेत्य उपसध। नियमेनाइपूर्वा- धिगमे विद्यार्थस्य यो नियम उक्तः तेन शुश्रूषादिना ॥ १४ ॥ अस्मिन्विषयेऽध्यापयितुर्नियम:- उपाकरणाद्योत्सर्जनादध्यापयितुर्नियमो लोमसंहरणं मांसं श्राद्ध मैथुनमिति वर्जयेत् ॥ १५ ॥ लोमसंहरण लोमवापनम् । इदमनाहितामिविषयम् । आहितानेस्तु १२)अध्यल्पयो लोमानि वापयत इति वाजसनेयकम्” इति ॥ १५ ॥ मात्वे वा जापाम् ॥ १६ ॥ ऋतुकाले वा जायामुपेयात् । स्त्रीणामृतदिनानि षोडश । तत्र भवः काल ऋतव्यः। (३)भवे छन्दसीति यत्प्रत्यये(४) 'ऋत्व्यवास्तव्येति सूत्रेण यणादेशो निपातितः । ऋव्य इति रूपसिद्धिः । अत्र बलोपाछान्दलः। चातुर्मास्येषु प्रयुक्तम्-(५) वे दा जायाम् , नोपयर्यास्ते' इति यथा॥१६॥ यथागर्म शिष्येभ्यो विद्यासम्प्रदाने नियमेषु च युक्तः स्यादेवं वर्तमानः पूर्वापरान सम्बन्धा- मात्मानं च क्षेमे युनक्ति ॥ १७ ॥ येन प्रकारेणाऽऽगमः पाठार्थयो तथैव शिष्येभ्यो निर्मत्सरेण विद्या सम्प्रदेषां । एवंभूते विद्यासम्प्रदाने युको (६)वहितः स्यात् । ये च गृहस्थस्य नियमोऽध्यापने ऽन्यत्र च, तेष्वपि युक्तः स्यात् । एत्र युक्तो वर्तमानः पूर्वान् पितृपितामहप्रपितामहान् । भपरांश्च पुत्रपौत्रनप्तॄन् । सम्बन्धान् । कर्मणि घञ् । सम्बन्धिनः पुरुषान् । आत्मान व क्षेमे अमचे स्थाने नाक- स्थ पृष्ठे । युनति स्थापयति ॥ १७ ॥ मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वविछ. नोदरारम्भणानास्त्रावान् परीक्षानोऽमृतत्वाय कल्पते ॥१८॥ १. अन्य वा इति नास्ति च. पु. २.आप, श्री. ४,१. ५. ३.पा.सू.४.४.११०. ४. पा. सू.६.१.१७५. ५. आप श्री. ८.४.६, ७, १. विहितः इति क. ड.पु:। गृहस्थधर्माः उज्वलोपेते द्वितीय प्रश्नः। यैः पुरुष आसान्यते बहिराकम्यते । ते आसावाः शब्दादयो विष- याते विशेष्यन्ते त्वमिछश्नादरारम्भणान् आरभ्यन्ते(१) आलम्ब्यन्त इत्यार- म्भणाः । तत्र स्वगालम्बना सक्चन्दनादयः। शिश्नालम्सनाः स्युपसो मादयः । उदरालम्बना (२)भक्ष्यभोज्यादयः। उपलक्षणं त्वगादिग्रहणम्। एवंभूतानातावान् मनादिभिः पञ्चभिरिन्द्रियैः परिक्षानस्सर्वतो वर्ज- यम् अमृतत्वाय मोक्षाय कल्पते । तत्र दागिति रसनेन्द्रियमाह । इति ब्राणम् ॥१८॥ प्राण इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चमी कण्डिका ॥५॥ इति चाऽऽपस्तम्बधर्मसुत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलाया द्वितीयप्रश्ने द्वितीयः पटलः ॥ २॥ १. आलभ्यन्ते इति पु. २. अभक्ष्या अनोज्यादयः इति. क, च, पु. , अथ तृतीयः पटलः ॥ जात्याचारसंशय धार्थ मागतमग्निपसमाधाय जा. तिमाचारं च पृच्छेत् ॥ १ ॥ विज्ञाल पूर्वो यो धर्माचारध्ययनार्धमागच्छेत् उपस्सीदेत् उपलोड. सिस भगवन् , मैत्रेण सक्षुषा पश्य, शिवेन मनसाऽनुगृहाण, प्रलाद माम. ध्यापयति । तस्य जात्याचारमशये सति । अग्निमुपसमाधाय यत्र कचाग्नि मित्याद्यन्यदुपदध्या(२.२.१३,१४.)दित्यन्तं कृत्वा । तरसन्निधौ जाति- माचार च पृच्छेत्---किंगोत्रोऽलि सौम्य, किमाचारश्चासीति ॥१॥ साधुतां चेत्प्रतिजानीतेऽनिरुपद्रष्टा वायुरुपश्नोताऽऽदि. त्योऽऽनुख्याता माधुता चप्रतिजानीते साध्वस्मा अस्तु विलय एष एनस इत्युकमा शाास्तुं प्रति पद्यते ॥ ३॥ स चेत्साधुतां प्रतिजानीते-साधुजन्माऽहिम, अमुष्य पुत्रोऽमुध्य पौत्रोऽमु. ध्य नप्ता. साध्वाचारवाल, पिवैधा(१)पानेषि, शिक्षिताचारश्चाम्मि, सम्यक्चावर्तिषि, विधिबलेन तु बाल्य एव(२) स दिष्टां गतिं गतः, पन. स्मारकवलमन धीतवेद इति, ततोऽग्निरुपद्रष्ट्र'त्यादिकं मन्त्रमुक्त्वा शा. स्तु शासितुमध्यापयितुं धर्माश्वोपदेष्टु प्रतिपात उपक्रमे ॥ २ ॥ पञ्चयज्ञान्ते 'अतिथीनेवाग्ने भोजये दित्युक्तम् । तत्प्रकारं वक्तुं तस्थाऽवश्यकतव्यतामनेनाऽऽह- अग्निरिव ज्वलन्नतिधिरभ्यागच्छति ॥३॥ अतिथिहानभ्यागच्छन्नग्निरिव ज्वलन्नत्यागच्छति । तस्मादलौ भोजना. दिभिरवश्यं तर्पयितव्यः। निराशस्तु यतो गृहान् दहेदिति ॥ ३ ॥ हदानीमतिथिलक्षण वक्तुं तदुपयोगिनियलक्षणमाह- धर्मेण चेदानामेकैका शाखामधीत्य श्रो- त्रियो भवति ॥४॥ विद्यार्थस्य यो नियमः स धर्मः । मेन वेदानां या काश्चन शाखाम- १, उपनायिषि, इति. घ. ड.पु. २. सर्वे"गता- इति क. चे, पु. अतिथिपूजा उज्ज्वलोपेते प्रथमः प्रश्ना। धीत्य श्रोत्रियो भवति । पुरुषस्य हि प्रतिवेदमेकैका शाखा भवति । या वैः परिगृहीताऽध्ययनानुष्टानाभ्यां सा प्रतिवेदं स्वशाखा । तामधीत्य श्रोत्रियो भवति, न तु प्रतिवेदमैकेकामधीत्य श्रोत्रियो भवतीति। लोक- विरोधात् । लोके हियां कांचनका शाखामधीयानः श्रोत्रिय इति प्रसिद्धः। अतिथिलक्षणमाह- (१)स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो (२)नाऽन्यप्रयोजनः सोऽतिथिभवति ॥५॥ आदितो यच्छब्दो द्रष्टव्यः । अन्ते स इति दर्शनात् । मध्ये च ओ. त्रियलक्षणोपदेशात् । तदुपजीवनेन सूत्रं योज्यम् । यः श्रोत्रियः स्वधर्म- युकं स्वधर्मनिरत कुटुम्बिन भार्यया सह वसन्तं गृहस्थ । आश्रमा न्तरनिरालार्थमिदमुक्तम् । न हि ते पचमाना भवन्ति । भिक्षवो हि ते । अभ्यागच्छति उदिश्यागच्छति । धर्मपुरस्कार (३)आचार्याद्यर्थ भिक्षणं धर्मः त पुरस्करोतीति धर्मपुरस्कारः । कर्मण्य । धर्मप्रयोजनः नान्यप्र- योजनः ! य एवभून एवभूनमुद्दिव्याऽगच्छन्ति नान्येच्छा सोऽति- पिरिति । (४)बोधायनस्तु श्रान्तोऽपूर्व केवलमशार्थी नाऽन्यप्रयोजन- स्सोतिथिर्भवति । अथवा सर्ववर्णानामन्यतमः काले यथोपपन सर्व षामतिधीनां श्रेष्ठोऽतिथिर्भवती"ति ॥ ५ ॥ तस्य पूजा शान्ति: स्वर्गश्च ॥ ६ ॥ तस्यातिथेः पूजायां कृतायां शान्तिरूपद्रवाणामिह भवति । प्रेत्य च स्व. गेलामः॥६॥ तमभिमुखोऽभ्यागम्य यथावयस्समेत्य तस्या. सनमाहारयेत् ॥ ७ ॥ तमतिथिमभिमुखोऽभ्यागच्छेत् । अभ्यागम्य यथावयः वयसोऽनुरूपं प्र त्युत्थानाभिवादनादिना समेयात सङ्गच्छेत । समेत्य च तस्यासनमाहारयेत् शिष्यादिभिः । अभावे स्वयमाहरेत् ॥ ७॥ शक्तिविषये नाऽबहुपादमासनं भवतीत्येके ॥ ८ ॥ १. एतदादि ११ सूत्रार्ध यावदेकीकृतम् छ. यु २. नानप्रयोजनः इति क पु. ३ आचार्यस्याथै इति. घ. ड.पु. ४. एतदादि ११ सूत्रे निवेशितं छ. पु. आप.ध०२६ आपल्लम्बधर्मसूत्रे [ (प.३.)क.६. शक्तौ लत्या अबहुपादमासन न देयम् । किं तु बहुपादमेव पौठादिक मित्ये के मन्यन्ते । (१)स्वमतं बहुपादमपोति ॥ ८ ॥ तस्य पादौ प्रक्षालयेच्छद्रमिथुनावित्येके ॥ ९ ॥ द्वौ शुदौ तस्य पादौ प्रक्षालयेतामित्येकै भन्यन्ते । दासवत इदम्।।९।। अत्र विशेषा- अन्यत्तरोऽभिषेचने स्यात् ॥ १० ॥ अभिषेचन करकादिना जलावलेकः । तमेकः कुर्यात् । इतर प्र. क्षालनम् ॥१०॥ तस्योदकमाहारेपन्मृण्मयेनेत्येके ॥ ११ ॥ मृण्मयेन पात्रेण तस्योदकमाहर्तव्यमित्येके मन्यन्ते । (२)स्वमतं तु तेजसेन ॥ ११ ॥ नोदकमाहारथेदसमावृत्तः ॥ १२ ॥ यदा असमावृत्तो ब्रह्मचारी आचार्थप्रेषितः स्वयमेव वाऽतिथिरभ्या- गच्छति तथा नासावुदकमाहारयेत् नासावुदकाहरणस्य प्रयोजकः । नास्मा उदकमाहर्तव्यमिति ॥ १२ ॥ अध्ययनसांवृत्तिश्चानाऽधिका ॥ १३ ॥ अत्र असमावृत्तेऽतिथौ अध्ययनसवृत्तिश्चाधिका इतरस्मादतिये । अध्ययनस्य सह निष्पादनमध्ययनसंवृत्तिा या प्रदेशस्तस्थाऽऽगच्छति स तेन सह कियन्ताञ्चकालं वक्तव्य इति । प्रसिद्ध तु पाठ पूर्वपदान्त्व. स्थ समोऽकारस्थ छान्दसो दीर्घः ॥ १३ ॥ सान्त्वयित्वा तर्पयेद्रसैभरद्भिरबरार्थेनेति ॥१४॥ ततः पाप्रक्षालनस्थ समध्ययनस्य वाऽनन्तरमतिथि प्रियवचनेन सान्त्वयेत् । सान्त्वयित्वा गव्यादिभीरसैः फलादिमिश्च भक्ष्यैरन्ततोऽद्भिरपि तावतर्पयेत् तृप्तिं कुर्यात् । अवराध्यैनेति जघन्यकल्पता सूचयति । अप्य. स्तत इत्यर्थः । इतिशब्दादेवमादिभिरन्यैरपि ॥ १४ ॥ आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्त- रणमभ्यञ्जनं चेति ॥ १५ ॥ १. स्वय त्वबहुपामप्यनुमन्यते इति च. पु. २ स्वयतुइ.च.पु, अतिथिपूजा] लज्जवलोपेते द्वितीय: प्रश्नः । आवसथो विश्रामस्थानम् । उपरिशध्या खट्वा । उपस्तरणं तूलिका । उपधानमुपबहणम् । अवस्तरणमुपरिपटः । तत्सहितमुपधानमुपस्तरण च । अभ्यञ्जन पादयोः तैलं घृत वा । एतत्सर्व दद्यात् । भोजनात्यामूर्ध्व वा अपेक्षिते काले । इतिशब्दादन्यदप्यपेक्षितम् ॥ १५ ॥ अन्नसंस्कारमाहूय ब्रीहीन यवान्या तदर्थानिपेत् ॥ १६॥ यः पचति तमन्नसंस्कारमाहूय तदर्थानतिथ्यर्थान् नादीन्यवान्का निर्वत् पृथक्कुत्य दद्यात्-अमुम्मै पचेति । बीहियवग्रहणमुपलक्षणम् । इदं भु. तवत्सु सर्वेष्वतिथावुपस्थिते द्रष्टव्यम् ॥ १६ ॥ भोजनकाले स्वाह- उद्धृतान्धनान्यवेक्षतेदं भूयाइद३ मिनि ॥ १७ ॥ यावन्तो भोक्तारस्तावद्वा अन्नान्युद्धृत्य पृथयात्रेषु कृत्वा स्वयं संविभागं कृत्वा तायनान्यवेक्षेत-किमिद भूयः प्रभूतमिदं वेति । बि. चारे प्लुतः। (१) पूर्व तु भाषायामित्येतदुपेक्षितं छान्दसोऽयं (२)प्र योग इति ॥१७॥ भृय उद्धरेत्येव ब्रूयात् ॥ १८॥ एवमधेश्याऽतिथ्यर्थ भूय उद्धरेत्येव ब्रूयात् ॥ १८ ॥ द्विषन्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमा- नस्य मीमांसितस्य वा ॥ १९ ॥ य स्वयमतिथि द्विषन्भवति यो वाऽऽत्मानं द्वेष्टि यो वाऽऽत्मानं दोषेण मीमांसते आत्मनि स्तेयादिदोष सम्भावयति ।यो वा दोषेण मीमांसितः यत्र लौकिका दोषं सम्भावयन्ति, तस्याऽस्य सर्वस्यानं नाश्नीयात्॥१९॥ तत्र हेतु:- पाप्मानं हि स तस्य भक्षयतीति विज्ञायते ॥२०॥ यः एवविधस्याऽनमश्नाति, स तस्व पापमानमेव भक्षयतीति वि- ज्ञायते ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षष्ठी कण्डिका ॥ ६ ॥ २. प्लतप्रयोगः इति च. पु.. २०४ आपस्तम्बधर्मसूत्रे [(५.३.)क.. स एष प्रजापत्यः कुटुम्बिनो यज्ञो नित्यमततः ॥१॥ स एषोऽभिहितो मनुध्ययनः प्राजापत्यः प्रजापतिना इष्टः, तवत्यो पा। कुटुम्बिनो नित्यप्रततो, या नाऽग्निष्टोमादिवत् कादाचित्कः ॥१॥ तस्याऽमीन सम्पादयति- योऽतिथीनामग्निः स आहवनीयो या कुटुम्बे स माह पत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः ॥२॥ योऽतिथानां जाठरोऽग्निः स भावाहनीय., तत्र हि हूयते । यः कुटु म्बे गृहे अग्निरोपासनः स गार्हपत्यः, नित्यधार्यत्वात् । यस्मिन् पच्यते(१) लौकिकानौ सोऽन्याहार्यपचन. दक्षिणाग्निः, तत्र (२)ह्मन्बाहार्य पच्यते ॥२॥ ऊजे पुष्टिं प्रजा पशुनिष्टापूतमिति गृहाणामानाति यः पूर्वोऽतिथेरश्नाति ॥ ३॥ योऽतिथेः पूर्वमश्नाति स गृहाणा कुलस्य सम्बन्धि ऊर्मादिकमश्नाति भक्षयति विनाशयति । ऊर्गन्नम् । इटमग्निहोत्रादि । पूर्त स्माते कर्म(३) पखा तादि । अन्ये प्रसिद्धाः ॥३॥ पय उपसेचनमन्नमाग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितं, मधुनातिरात्रसमिसतं, मासेन बादशाहसम्मित, मुदकेन प्रजावृद्धिरायुषश्च ॥४॥ पय उपसेचन यस्य तदन्नम(४)ग्निष्टोमतुल्यम् । सर्पिषा, उपलिकमिति प्रकरणाद्गम्यते तदुक्थ्यतुल्यम् । मधुनोपसितमन्नमातिरात्रतुल्यम् । मांसेन सह इत्तम द्वादशाहतुल्यम् । उदकेन सह दत्तेन प्रजावद्धिर्भवति । आयुषश्च । उपसमस्तमपि वृद्धिरिति सम्बध्यते ॥४॥ १. भ्राष्ट्राग्नी इति क. च. पु. २. दर्शपूर्णमासेष्टाऋत्विजां दक्षिणात्वेन यद्देयमन तदन्वाहायपचनम् । ३ तडागादि इति इ. पु. तडागखननादि इति घ. पु. अग्निहोत्र तपस्सत्यं वेदाना चानुपालनम् । आतिथ्यं बैश्वदेवं च इष्टमित्यभिधीयते ॥ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमाराम, पूर्तमित्यभिधीयते ॥ ४, अग्निष्टोमोक्थ्यातिरानाः ज्योतिष्ठोमस्य स्थाविशेषाः । अतिथिपूजा] उज्वलोपत्ते द्वितीयः प्रश्नः । प्रिया अप्रियाश्चाऽतिधियः स्वर्ग लोकं गमय- न्तीति विज्ञायते ॥ ५ ॥ प्रियाः प्रसिद्धा अप्रिया उदासीनाः, द्विषतो निषिद्धत्वात् ॥ ५॥ स यत्प्रातमध्यन्दिने साधमिति ददाति सवना. न्येव तानि भवन्ति ॥ ६ ॥ त्रिषु कालेषु दीयमानान्यनानि अस्य यन्यस्य (१)प्रातस्तवनादीनि त्रीणि भवन्ति । तस्मात्सर्वेषु कालेषु दातव्यमिति ॥ ६॥ यदनुतिष्ठत्युदयस्यत्येक तत ॥ ७ ॥ यत् गन्तुमुत्तिष्ठन्तमतिथिमभूत्तिष्ठति तदुदवस्यस्येव(२) उदवसानी- या साऽस्य यज्ञस्येति । प्रायेणोच्छब्दं न पठन्ति । केवलमनुशब्दमेव पठन्ति । तत्राप्यर्थः स एव ॥७॥ यत्सान्त्वयति सा दक्षिणा प्रशंसा ॥८॥ यत् सान्त्वयति प्रशंसति सा प्रशता दक्षिणा ८॥ घसंसाधयति ते (३)विष्णुक्रमाः ॥ ९ ॥ ससाधनमनुवजनम् ॥ ९॥ यदुपावर्तते (४)सोऽवभृथः ॥ १० ॥ उपावर्तन अनुबज्य प्रत्यावन नम् ॥ १० ॥ इति ब्राह्मणम् ॥ ११ ॥ इति ब्राह्मणमित्यस्य सर्वेण सम्बन्धः ॥ ११ ॥ राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामा. स्मनः कारयेत् ॥ १२॥ १. सवनपदार्थः १. २५ १४ (पृ. १४७ ) सूत्रे टिप्पण्या विवृत । २. उदवसानीया नाम यज्ञसमाप्तौ क्रियमाणेष्टिः । उदवसाय क्रियते इत्युदवसानीया। ३ दर्शपूर्णमासयोर्यजमानकर्तव्यतया विहिताः (आप.श्री.४.१४.६.) पदप्रक्षेपाः । ४. 'बारुणेनैककपालेनाबभूथमवयन्ति' इति विहितस्सोमयागस्यान्ते क्रियमाणस्त. दङ्गभूत इष्टिविशेषोऽवस्थः । आपस्तम्बधर्मसूत्रे [(१.३.)क.. (१)राजा अभिषिक्तः क्षत्रियः । सोऽतिथयेऽभ्यागताय आत्मनोऽपि सकाशात् श्रेयसी पूजां कारयेत् पुरोहितेन ॥ १२ ॥ आहिताग्निं चेतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य वाद्-व्रात्य क्वाऽवात्सीरिति, वात्योदमिति, व्रात्य तर्पयस्त्विति ॥ १३ ॥ यद्याहितारिनमुद्दिश्यातिथिरागच्छेत् , तत एनमतिथि स्वयमेवाभिमुख उपसर्पेत् । अत्र स्वयमिति वचनादनाहिताग्निरन्येन शिष्यादिना कार यन्नपि न दुष्यति । तमभ्युदेत्य ब्रूयातू-व्रात्य क्वावासीरिति कुशलप्रश्नः । व्रते साघुर्वस्या स एव व्रात्य इति पूजनाभिधानम् । क्व पूर्वस्या राज्यामु. षितवानसीति । 'वात्योदक'मित्युदकदानम् । 'व्रात्य तर्पयरिवति गो रसादिभिस्तर्पणम् । अनुस्वारसकारी छान्दसौ। क्रियाभेदात्प्रतिमा त्रमितिशब्दः । एतत्सर्वेषु कालेषु कर्तव्यम् ॥ १३ ॥ पुराऽग्निहोत्रस्य होमादुपांशु जपेत्-व्रात्य यथा ते मन स्तथाऽस्त्विति, ब्रात्य यथा ते वशस्तथाऽस्त्विति, वात्य यथा ते प्रियं तथाऽस्त्विति, व्रात्य यथा ते निकामस्तथाऽस्त्विति ॥ १४ ॥ स यदि होमकालेऽप्यासीत, तदा पुरा होमादपरेणाग्नि दर्भेषु साइयित्वा 'घात्य यथा ते मन' इत्यादिमन्त्रानुपाशु जपेत् ब्रूयात् । तत्र प्रतिमन्त्रमितिशब्दप्रयोगादर्थभेदाच्चतुर्णा विकल्पः समुख्य इत्यन्ये । अत्र चाऽध्वर्युर्यजमानो वा यो(२)होता स जपेत् । ततो जुहुयात् ॥१४॥ यस्योधृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनम भ्युदत्य यात्-धात्याऽतिसृज होष्यामीत्यातिम ष्टेन होतव्यमनतिस्कृष्टश्चेज्जुहुयादोषं ब्राह्मणमाह॥ १५ ॥ उद्धृतोष्वति बहुवचनं लभ्यालथ्यापेक्षम्। यस्य तु त्रयोऽग्नयः, तस्या १. राजेत्येतानभिषिकानाचक्षते इत्येतरेय ब्राह्मणम् । ऐ. ब्रा. ८. १४ ६ २. अग्निहोत्रहवनकर्ता होता। अतिथिपूजा] उज्ज्वलोपेते द्वितीयः प्रश्नः । पि । अहुवित्यनेन सामानाधिकरण्यात् होमोऽपि त्रिवपि भवति। ते नाऽऽहवनीयहोमानन्तरमातथाचागतेऽपि त्रिषु होमो न कृत इति वक्ष्य माणो विधिर्भवत्येव । कः पुनरलौ ? स्वयमेनमभ्युदेत्य ब्रूयात् । वात्या प्रतिसृज, अनुजानीहि होण्यामीति । ततो जुहुधीत्यातसृजेत् । अति सृष्टेन होतव्यम् । यदि पुनरनतिसृष्टोऽननुशातो जुहुयात् , तस्य दोष माथवर्णिकानां ब्राह्मणवाक्यमाह । (१)तदत्र न पठितं तत्र प्रत्येतव्यम् । अत्र पक्ष स्वयं होमो नियतः ॥ १५ ॥ एकरात्रं चेदात्तिधन्वासयेत्पार्थिवाल्लोकानभिजयति द्वि- तीययाऽऽन्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुया परावतो लोकानपरिमिताभिरपरिमिताँल्लोकानभिजयती- ति विज्ञायते ॥१६॥ य(२)एको रात्रिमतिथीन् गृहे वासयति, स पृथिव्यां भवान् लोकानभि- जयति । द्वितीयया राज्या आन्तरिक्ष्यान् । तृतीयया दिव्यान् । चतुां परावतः सुखस्य परा मात्रा येषु लोकेषु तानभिजयति । अपरिमिताभीरात्रिभिर. परिमितान् लोकानिति विज्ञायते ब्राह्मण भवति ॥ १६ ॥ असमुदेतश्चेदतिथिब्रधाण आगच्छेदासनमुदकमन्नं श्रो. त्रियाय ददामीत्येव दद्यादेवमस्य समृद्धं भवति १७ विधादिभीरहितोऽसमुदेत । स वेदतिथिरिति ब्रुवाण आगच्छेत्तदा तस्मै आसनादिक श्रोतियायैव ददामीत्येवं मनसि कृत्या दद्यात् । एवं ददतोऽस्य तदान समृद्धं भवति श्रोत्रियायैव दत्तं भवति ॥ १७ ॥ इति द्वितीयप्रश्ने सप्तमी कण्डिका ॥ ७ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने तृतीयः पटला ।। ३ ।। १ नास्तीद वाक्य प. पुस्तके । २. एकरात्र इति घ. मु. अथ चतुर्थः पटलः ॥ थेन कृतावसथः स्यादतिचिन तं प्रत्युत्तिष्ठेत्प्रत्यवरो. हेदा पुरस्तादभिवादितः ॥ १॥ येन गृहस्थेनाऽतिशिः कृतावसथः स्यात् (१)कृतावासः दत्ताचा. स. स्यात । द्वितीययान्तरिक्ष्यानित्यादिवचनात् द्वितीयादिध्वहस्सु त प्रति न प्रत्युत्तिष्ठेन् । नाऽण्यासनात् प्रत्यवराहेत् । स वेलस्मिनहनि पूर्वमेवाभिवादित । अनभिवादिते तु अभिवादनार्थ प्रत्युत्तिष्ठेत् , प्रत्यवरोहेच्च ॥१॥ शेषभोज्यतिथीनां स्थात् ॥२॥ 'अतिथीनेवाग्रे भोजये (२.४.११.)दित्यव सिद्धे वचनमिद प्रमादान दत्तमतिथथे, तन भुञ्जीतत्येवमधम् ॥ २ ॥ न रसान् गृहे भुञ्जीतानवशेषमतिथिभ्यः ॥ ३ ॥ आगामियोऽतिथिभ्यो प्रथा न किञ्चिव गुहेऽवशिष्यते, तथा गव्यादयो रसा न भोज्याः । सद्यसम्पादयितुमशक्यत्वाद्रसानाम्॥३॥ नाऽऽत्मार्थमभिरूपमन्नं पाचयेत् ॥ ४ ॥ आत्मानमुहिश्याऽभिरूपमन्न स्वायूपादि न पाचयेत् ॥ ४ ॥ गोमधुपका) चेदाध्यायः ॥ ५ ॥ साङ्गस्य वेदस्याऽध्येता वेदाध्याय । सोऽतिथिमधुपर्कमईति, गांच दक्षिणाम् ॥ ५॥ आचार्य ऋत्विक्स्नातको राजा वा धर्मयुक्तः ॥६॥ अवेदाध्याया अप्याचार्यादयो गोमधुपर्काहींः । अत एव शायते- एकदेशाध्यायिनावप्यूविगाचार्यो भवन इति । धर्मयुक्त इति राज्ञो विशे- पणम् । वाशब्दः समुच्चये ॥ ६॥ आचार्यायविंजे इन्शुराय राज्ञ इति परिसंवत्सरा. दुपतिष्टभ्यो गोर्मधुपर्कश्च ॥ ७ ॥ एतत् (२)गृह्ये व्याख्यातम् । गौरत्र दाक्षिणाऽधिका विधीयते ॥७॥ कृनवास दत्तवासः इति क० पु० २. आप. गृ १३ १९ अतिथिपूजा ] उज्ज्वलोदेते दिलीयः प्रश्नः । कोऽसौ मधुपर्क इत्यत आह- दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंस्पृष्टम् ॥ ८॥ (१)शृधोकस्याऽनुवादोऽयमुत्तरविचक्षया ॥ ८ ॥ अभाव उदकम् ॥ ९॥ दधिपयसोरलाभ उदकमपि देयम् । मधुसंसृष्टमित्येके । नेत्य. न्ये, पूर्वत्र पुनर्मधुसंसृष्टग्रहणादिति ॥९॥ वेदाध्याय इत्यत्र विवक्षितं वेदमाह- षडङ्गो वेदः ॥ १०॥ षभिरर्युक्तोऽत्र वेदो गृह्यत इति ॥ १० ॥ कानि तान्यतानीत्यत आह- छन्दःकल्पो ब्याकरणं ज्योतिष निरतं शीक्षा छ. न्दोविचितिरिति । ११ ।। छन्दो वेदः । तत्कल्पयति प्रतिशाखं शाखान्तराधीन न्यायप्रा- सेन चाकलापेनोपेतस्थ कर्मणः प्रयोगकल्पनयोपस्कुरुत इति छन्दः-- कल्पः कल्पसूत्राणि । व्याकरण अर्थविशेषमाश्रित्य पदमन्याचक्षाणं पद. पदार्थप्रतिपादनेन वेदस्योपकारकं विधास्थानम् । सूर्यादीनि ज्योती. भ्यधिकृत्य प्रवृसं शास्त्र ज्योतिषम् । आदिवृद्धभावे यस्ता कार्यः। तद प्यध्ययनोपयोगिनमनुष्ठानोपयोगिनं च कालविशेष प्रतिपादयदुपका. रकम्। निरुतमपि व्याकरणस्यैव कायम् । शीक्षा वर्णानां स्थानप्रयला- दिकमध्ययनकाले कर्मणि च मन्त्राणामुच्चारणप्रकार शिक्षयतीति । पृषोदरादित्वाहीः। गायच्यादीनि छन्दांसि यया विचीयन्ते विवि. च्य झायन्ते, सा छन्दोविचितिः । एतान्यङ्गानि अङ्गसंस्तवादकत्वम् । 'मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते। निरुक्तं श्रोत्रमुद्दिष्ट छन्दसां विचितिः पदे। शिक्षा प्राणं तु वेदस्य हस्तौ कल्पात् प्रचक्षते ॥ इति ॥ उपकारकत्वाच॥११॥ १. “दधि माध्दीत संसृज्य-निवृतमेके घृतं च । पक्किमेके धानासक्तूंव" इति गृह्ये उत्तम् । आप० ध०२७ आपस्तम्बधर्मसूत्रे [ (प.४.)क.८. उक्त उपकारः, अत्र चोदयक्ति---- शब्दार्थारम्भणानां तु कर्मणां समानाथसमाप्ती वेदशब्दस्तच सथा विप्रतिषिद्धा॥ १२ ॥ शब्दार्थतया यान्यारभ्यन्ते र प्रत्यक्षादिप्रमाणगोचरतया, तानि शब्दार्थारम्भमानि कईणि वैदिकान्यग्निहोत्रादीनि । तेषां समाम्नाय उप देशः । तस्य समाप्तौ स यावना प्रथजातेन समाप्तोऽनुष्ठानपर्यन्तो म वति, तत्र वेदशब्दो वर्तते । वेदयति धर्म विदल्यनेनेति या धर्मामति । नवमन्त्रबाहमणमात्रेणाऽनुष्ठानपर्यन्त उपदेशो भवति । किं तु कल्प. सूत्रैरपि सह । ततश्च तेषामपि वेदस्वरूप एषानुप्रवेशात् पञ्चैवाइमानि । तत्र षट्संख्या विप्रतिषिद्धेति ।। १२ ।। परिहरति- अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः॥१३॥ अङ्गान्येव कल्पसूत्राणि न वेदस्वरूपाणि । पौरुषेयतया स्मरणात्। कतिपचान्येव हि तेषु ब्राह्मणवाक्यानि, भूयिष्ठानि स्ववाक्यानि । अङ्गानां च तेषां प्रधानवाधिभिशब्दैः छन्दो खेदो ब्राह्मणमित्यादिभिर्वपदेशो न न्याय्य इति न्यायविदा सिद्धान्तः। ताविमौ पूर्वपक्षसिद्धान्तौ (१)कल्प सूत्राधिकरणे स्पष्ट द्रष्टव्यो। यत्तूतं न मन्त्रब्राह्मणमात्रेण पूर्ण उपदेश इति । नैष स्थाणोरपराधो यदेनमन्धो न पश्यतीति, पुरुषापराधस्स भवति । इदं तु भवानाचष्टाम्-कल्पसूत्रकाराणामियं ग्रयोगकल्पना कु. तस्त्येति । न्यायोपबृंहिताभ्यां मन्त्रब्राह्मणाम्यामिति वक्तव्यम् । नान्या गतिः । एवं सति भवानपि यततां ताशरस्यामिति । ततो मन्त्रनाम- णाभ्यामेव पूर्णभवमोत्स्यत इति ॥ १३ ॥ अतिथि निराकृत्य यन्त्र गते भोजने स्मरेत्ततो घिरम्योपोष्य ॥१४॥ अतिथिमा केनचित्प्रकारेण निराकृत्य भोजने प्रवृचो यत्र गते य. दवस्थाप्राप्त भोजने स्मरेत्-धिनया स निराकृत इति, तत्रैव भोजना. द्विरम्य तरिमन्नहन्युपोण्य ॥१४॥ इत्यापस्तम्बधर्मसूत्रे उज्वलोपेते द्वितीय प्रश्नेऽष्टमी कण्डिका ।। ८॥ १. पू. मी १. ३. ९. कल्पसूत्राणां बौधायनापस्तम्बादिप्रणीतानां यत्र साक्षादित्वनि राकरणं क्रियते किन्तु वेदमूलत्वेनैव प्रामाण्यं स्याप्यते । तत् कल्पसूत्राधिकरणम् ॥ अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । श्वो भूते यथामानसं सर्पयित्वा संसाधयेत् ॥ १॥ अपरेटुस्तमन्विष्य यथामानस यथेच्छं तर्पयित्वा संसाधयेत् गच्छन्तम. नुब्रजेत् ॥ १॥ आ कुत इत्यत आह- यानवन्तमा यानात् ॥ २ ॥ स चेदतिथिर्यानवान् भवति, तमा तस्याऽऽरोहणादनुवजेत । यावन्नाजानीयादितरः ॥ ३ ॥ इतरो यानरहितो यावन्नाऽनुजानीयात् गच्छेति, तं तावदनुव्रजेत् ॥३॥ अप्रतीभायां सीम्नो निवर्तेत ॥ ४ ॥ यदि तस्याऽन्यपरतयाऽनुज्ञायां प्रतीभा बुद्धिर्न जायते, ततस्सीम्नि प्राप्ता. यां ततो निवर्तेत । प्रदीर्घछान्दसः। 'संसाधये' दित्यादि सर्वातिथि- साधारणम् ! म निराकृतमानविषयम् ॥४॥ सर्वान्वैश्वदेवे भागिनः कुर्वीता श्वचण्डालेभ्यः ॥६॥ वैश्वदेवान्ते भोजनार्थमुपस्थितान् सर्वानेव भागिन. कुर्वीताऽऽश्व वण्डा- लेभ्यः । अभिविधावाकार ! तेभ्योऽपि किञ्चिद्देयम् । तथा च मनु:- (१)'शुनां च पतितानां च श्वपचा पापरोगिणाम् । वयसां च क्रिमीणां च शनर्निर्वभुवि ।। इति ॥ ५ ॥ नाऽनहङ्ग्यो दधादित्येके ॥ ६ ॥ अनहद्भ्यश्चण्डालादिभ्यो न दद्यादित्येके मन्यन्ते । तत्र दानेऽभ्युदयः । अदाने न प्रत्यवायः॥६॥ उपेतः स्त्रीणामनुपेतस्प चोच्छिष्टं वर्जयेत् ॥ ७ ॥ उपेतः कृतोपनयनोऽसमावृत्तः । स खाणामनुपेतस्य चोच्छिष्ट वर्जयेत् न भुजीत । एवं सति समावृत्तस्योच्छिष्टं भुञानस्य न दोषः स्यात् । एवं तहि उपेत आन्तात् कृतदारोऽकृतदारश्च स्त्रीणामनुपेतस्य चोच्छिष्टं व- र्जयेत् । एवमप्युपेतस्य यस्य कस्यचिदपि यदुन्छिष्टं तद्भोजने न दोषः स्यात् । पितुज्येष्ठस्य च भ्रातुरुच्छिएं भोक्तव्यम् (१.४ ११) इत्येतन्निय- मार्थ भविष्यति-पितुरेव मातुरेवेति। यद्येवं सुत्रमेवेदमनर्थकम्।तस्मादेव १.म. स्म.३.९२. ! आपस्तम्बधर्मसूत्रे [(५.४.)क.९. नियमादन्यत्राऽनलझात् । इदं तर्हि प्रयोजनम्-यदा पिताऽनुषेतः पुरस्तु प्रायश्चित्त या कृतोपनयनः तदा तं प्रति पितुरनुपेतस्थोच्छिष्टं प्रति. विध्यते । एवं ज्येष्ठेऽपि द्रष्टव्यम् । एतदपि नास्ति प्रयोजनम् । उक्त हि 'धर्मविप्रतिपत्तावभोज्य ( १.४.१२) मिति । तेषामभ्यागमनं भो. जनं विवाहमिति च वर्जये (१.१.३३) दिति । तथा स्त्रीणामित्येतत् किमर्थम् ? मातुरुच्छिष्टप्रतिषेधार्थम् । कथं प्रसङ्ग ? 'भातरि पितर्याः चार्यवच्छुश्रूषे' (१.१४.५.)ति वचनातू, 'यदुच्छिष्टं प्राश्नाति हविरुच्छि ष्टमेव त'(१.४.१,२) दित्याचार्योंच्छिष्टस्य हविष्टदेन संस्तवाच्च । (१) एवमणि 'पितुज्येष्ठस्ये'त्यत्र पितुर्ग्रहणादेव सिद्धम् । तस्मात केछु चिज नपदेषु भार्ययाऽनुपेतेन च सह भोजनमाचरन्ति । तथा च बौधायन:- (२) यानि इक्षिणतरतानि व्याख्यास्यामः यथैतदनुतेन सह भोजनं स्त्रिया सह भोजन मिति । तस्य दुराचारत्वमनेन प्रतिपाद्यते ॥ सण्युदकपूर्वाणि दानानि ॥ ८ ॥ 'सर्वाणीति वचनाभिक्षाप्युदकपूर्वमेव देया ॥ ८॥ यथाश्रुति विहारे ॥ ९॥ विहारे याकमणि यानि बानानि दक्षिणादीनि , तानि यथाश्रुत्येव । नोदकपूर्वाणि ॥ ९॥ ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः॥ ये नित्या भाक्तिका भक्ताहीः कर्मकरादयः तेषामुपरोधो यथा न भवति तथा वैश्वदेवान्ते अभ्यागतेभ्यः संविभागः कर्तव्यः ॥ १० ॥ काममात्मानं भार्थी पुत्रं वोपरुन्ध्यान त्वेव दासकर्मकरम् ॥११॥ दासो भूत्वा यः कर्म करोति स दासकर्मकरः तं आत्माशुपरोधे नापि नोपरन्ध्यात् । किं पुनरागतार्थ तं नोपाध्यादिति(३) ॥ ११ ॥ तथा चाऽऽत्मनोऽनुपरोधं कुर्याद्यथा कर्मसु समर्थस्स्थात् ॥ १. नैतदपि सारम् । पितुज्यैष्ठस्य च'इत्यत्रपितुर्महणादेव तस्या अप्रसक्तः,इति.व. २. गौ, ध.१.१.१८, १९. ३. 'अतस्त केवलं कसकर नोपसन्ध्यात् इत्यधिकः पाठः क. पुस्तके । अतिथिपूजा] उज्ज्वलोपेते द्वितीयः प्रश्नः । कर्मसु अग्निहोत्रादिषु आर्जनेषु च यथा स्वयं समर्थों भवति तथाss स्मान नोपरुन्ध्यात कुटुम्बी ॥ १२ ॥ अथाऽप्युदाहरन्ति- (१) अष्टौ ग्रासा मुनेर्भक्ष्याः पोडशाऽरण्यवासिनः । द्वात्रिंशतं गृहस्थस्थाऽपरिमितं ब्रह्मचारिणः॥ आहिताग्निरनवांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्विरनश्नतामिति। अर्थतस्मिन्नात्मानं नोपरुन्ध्यादिति विषये (२)श्लोकावुदाहरन्ति । मुनेः सल्ल्यासिनः । भक्ष्या अष्टौ प्रासाः आस्थाविकारेण । अरण्यवासी वानप्रस्थ । तस्य घोडश । द्वात्रिंशत् प्रासाः गृहस्थस्य । प्रथमार्थे द्वितीया । ब्रह्मचारिणस्तु विद्यार्थस्थ नैष्ठिकस्य च ग्रासनियमो नास्ति । द्वितीयेन श्लोकेना. हिताग्निविषये 'कालयोभॊजन' (२.१.२.) मित्ययमपि नियमो नास्तीति(३) प्रतिपाद्यते । अनडुग्रहणं दृष्टान्तार्थम । ब्रह्मचारिग्रहणं हद्धार्थम् ! सिध्यन्ति स्वकार्यक्षमा भवन्ति ॥ १३ ॥ इत्यापस्तम्बधर्मसूधे नवमी कण्डिका ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलाया द्वितीयप्रश्ने चतुर्थः पटलः ।। ४ ॥ १. एतच्छ्लोकद्वयानन्तर गृहस्थो ब्रह्मचारी का योऽनश्नन् सुतपश्चरेत् । प्राणा. ग्निहोत्रलोपेन अवाणी भवेत्तु सः । इत्वधिकस्सूत्रभागो घ. पुस्तके ॥ २. इलोकान् इति घ. पु. ३. प्रतिपादयितुम् इति पु क. अथ पञ्चमः पटलः।। भिक्षय निमित्तमाचार्यों विवाहो यज्ञो माता- पित्रोव॒भूर्षाऽहतश्च नियमविलोपः ॥१॥ भिक्षण याचनम् । तत्राऽऽचार्यादयो निमित्तम् । बुभूधी भर्तुमिच्छा। अर्हतो विद्यादिमतोऽग्निहोत्रादिनियमे योग्यस्याऽर्थस्याऽभावेन लोपः ॥ १॥ तत्र गुणान् समीक्ष्य यथाशक्ति देयम् ॥ २॥ तत्रैवभूते भिक्षणे याचतः श्रुतवृत्तादिकान् गुणान् समीक्ष्य शक्त्यनुरू पमवश्यं देयम् । अदाने (१)प्रत्यवेयात् । गौतमस्तु निमित्तान्तरमण्याह- (२) गुर्वनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनध्वंसयोगवैश्वजितेषु द्रव्यलविभागो बहिदि । भिक्षमाणेषु कृतान्नमितरेच्चिति । (३)वैश्व जितो विश्वजिधागस्थ कर्ता सर्वस्वदक्षिणः ॥२॥ (४)इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् ॥३॥ इन्द्रियद्वारा आत्मनः प्रीतिरिन्द्रियप्रीतिः । तामर्थयमानो यो भिक्षते वचन्दनादि तन्मूल्यं वा । तद्भिक्षण नियमेन दानस्य निमित्त भवति ॥३॥ मतदाद्रियेत ॥४॥ तस्मात् न तदाद्रियेत । अदानेऽपि न प्रत्यवायः। विवाहोऽपि द्वितीयो ननिमित्तं सत्यां प्रथमायां धर्मप्रजासम्पन्ायाम् । तदर्थमिदं वचनम् । अन्यत्र प्राप्त्यभावात् ॥ स्वकर्म ब्राह्मणस्थाऽध्ययनमध्यापन यज्ञो याजनं दान प्रतिग्रहणं दायाचं सिलोन्छः ॥५॥ 'सर्ववर्णानां स्वधर्मानुष्ठान (२.२.२) इत्युक्तम् । तेऽमी स्वधर्मा १. प्रत्यवायात् इति.क.प.पु २. गौ. ५. २१, २२ ३. विश्वजिताऽतिरात्रेण सर्वधूछेन सर्वस्वदक्षिणेन यजेत' इत्यनेन विहितेन या. मेनेट्वा तत्र दत्तसर्वस्वदक्षिण इत्यर्थः । ४. इदमुत्तरं च सूत्रमेकीकृतं च. पु.। इन्द्रियमनिमित्तम् ॥ ४॥ तस्नान तदादयते ॥ ५॥ इति तच्छन्दघटितं भिन्नसूत्रतया च पठित क• पुस्तके । ब्राह्मणादिवृत्ति ] उज्ज्वलोपेते द्वितीय: प्रश्नः । उच्यते-पुत्राय दीयत इति दायः। तमादत्त इति दायादः । तस्य भावो दायाद्यम् , दायस्वीकारः। क्षेत्रादिषु पतितानि मजरीभूतानि ततश्च्यु तानि वा धान्यानि खिलशब्दस्याऽर्थः । तेषामुन्छनमंगुलीभिना दानं सिलोञ्छः । एतान्यध्ययनादीन्यष्टौ ब्राह्मणस्य स्वकर्म । तेम्वध्ययनय- अदानानि द्विजातिसामान्येन कर्तव्यतया नियम्यन्ते । इतराण्यार्थितया द्रव्याने प्रवृत्तस्योपायान्तरानिवृत्त्यर्थान्युपदिश्यन्ते- -अध्यापनादिभिः रेव द्रव्यमार्जयेन्न चौर्यादिभिरिति(१) ॥५॥ अन्यच्चाऽपरिगृहीतम् ॥ ६ ॥ यश्चाऽन्यत् केनाप्यपरिगृहीतमारण्य मूलफलादि तेनापि । जीवेदिति प्रकरणात गम्यते । एतेन निधियाख्यातः॥६॥ एतान्धेव क्षत्रियस्याऽध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ॥ ७ ॥ एतान्येव क्षत्रियस्याऽपि स्वकर्म । अध्यापनादीनि त्रीणि बर्जयि. त्वा । दण्डलब्ध युद्धलब्ध चाऽधिकम् ॥७॥ क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्ज कृषिगोरक्ष्य- वणिज्याधिकम् ॥ ८॥ गोरक्ष्यं गवां रक्षणाम् । भावे ण्यत्प्रत्ययः । वणिजो भावो वणिज्या - यविक्रयव्यवहार, कुसीदं च । (१) दूतपणिग्भ्यां चेति यत्प्रत्ययः ॥ ८ ॥ नाननूचानमृत्विजं वृणीते न पणमाणम् ॥ ९ ॥ साङ्गस्य वेदस्याऽध्येता प्रवक्ता वाऽनूचान. । अतादृशमृत्विज न वृणीते नाऽप्येतावइयमिति परिभाषमाणम् ॥ ९ ॥ अयाज्योऽनधीयानः ॥१०॥ अनधीतवेदं न याजयेत् तदानीमपेक्षितं मन्त्रं यथाशक्ति वाचयन्१०॥ क्षत्रियस्य युद्धं स्वकर्मत्युक्तम् । तत्कथं कर्तव्यमित्यत आह- युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम्११ युद्धविषये तथा प्रतिपत्तव्यं यथा तद्योगा उपायमुपदिशन्ति तस्मिन्युद्ध- १. एतदादिसूत्र-चतुष्टयोका विषया मानवेषु (१.८७-९१) श्लाकेषु द्रष्टव्याः । २.काल्या.वा.४३४. आपस्तम्बधर्मसूत्रे [(प.५)क.१०. कर्मणि युद्धशास्ने धा येषामभियोगः ते तधोगाः ॥ ११ ॥ यस्तायुधप्रकीर्णकेशमाञ्जलिपराङावृत्ता नामा वधं परिचक्षते ॥१२॥ न्यस्तायुधः त्यक्तायुधः । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः । प्रालिः कृताञ्जलिः । पाहावृत्तः पराङ्मुखः। सर्व पते भीताः । तेषां युद्ध वधमार्यालसन्तो गहन्ते । परिगणनादन्धेषां वधे न दोषः। तथा च गौतमः-(१)न दोषो हिंसायामाहव' इति । न्यस्तायुधः प्रकी केशः इति विसर्जनीयं केचित्पठति । सोऽपपाठः पराङावृत्त इति कार छान्दसः ॥ १२॥ शास्त्रैरधिगतानामिन्द्रियदौर्बल्यातिप्रतिपन्नानां शा. स्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् ॥ १३ ॥ यथाशास्त्रं गर्भाधानादिभिः संस्कारैः संस्कृताः शास्त्रैरधिगता तेषा. मिन्द्रियदौर्बल्यात् आजतेन्द्रियतया विप्रतिपन्नानां स्वकर्मतश्च्युतानां निषि- द्वेषु च प्रवृत्तानाम् । शास्ता शासिता आचार्यादिः । निर्वे प्रायश्चित्त. मुपदिशेत् । यथाकर्म कर्मानुरूपम् । यथोक्त धर्मशास्त्रेषु ॥ १३ ॥ तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजनं गमयेत् ॥ १४ ॥ तस्य चेच्छासितुः शास्त्रे शासन अतिप्रवर्तेरन् न त तिष्ठेयुः राजानं गम. येत्-एवमलौ करोतीति ॥ १४ ॥ राजा पुरोहितं धर्मार्थकुशलम् ॥ १५ ॥ स राजा धर्मशास्त्रेवर्थशास्त्रेषु कुशलं च पुरोहितं गमयेत्-विनीय- तामसाविति ॥ १५ ॥ सवालणानियुज्यात् ॥ १६ ॥ स पुरोहितः ब्राह्मणाश्चेदतिक्रमणकारिणः प्रापिताः तान्नियुज्यात् अ. नुरूपेषु प्रायश्चितेषु नियुञ्जीत ॥ १६ ॥ अथ यदि ते तत्रापि न तिष्ठेयुः, तदा किं कर्तव्यमित्यत आह- बलविशेषेण(२) वधदास्यवर्ज नियमैरूपशोषयेत ॥१७॥ ततस्तानियमैरुपवासादिभिरुपशोषयेत् । बलविशेषेण बलानुरूपम् । १. गौ. घ. १०. १९. २. अत्र विषये मानवौ ८. ३८०, ३८१. श्लोको द्रष्टव्यौ । दण्डप्रणयनम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । वघदास्यवर्ज बधस्ताडनादि, वध दास्यं च वर्जयित्वा अर्वमन्यत् बन्ध- लादिकं बलानुरूप कारयेत् यावचे भन्येरन् चरेम प्रायश्चित्तमिति ॥१८॥ इत्यापस्तम्बधर्मसूत्र उज्वलोपेते द्वितीयप्रश्ने दशमी कण्डिका ॥१०॥ एवं ब्राह्मणविषये उक्तम् । इतरेषामाह -- इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डं प्रणयेत् ॥१॥ इतरेषां ब्राह्मणव्यतिरिकानां वर्णानां राजा पुरोहितोक्त दण्ड स्वयमेव प्रणयेत् तेषा कर्माणि समवेक्ष्य तदनुरूपमा प्राणविप्रयोगात् अभिविधा वाकारः॥१॥ न च सन्देहे दण्डं कुर्यात् ॥ २॥ अपराधसन्देहे राजा दण्डं न कुर्यात् ॥ २॥ किन्तु सुविचितं विचित्या देवप्रश्नेभ्यो राजा दण्डाय प्रतिपधेत ॥३॥ आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिसि. शपथान्तैः सुविचित यशा भवति तथा विचित्य निरूप्य । राजा दण्डाय प्रतिपद्यत उपक्रमेत ॥३॥ एवं कुर्वतः फलमाह- एवंवृत्तो राजोभी लोकाचभिजयति ॥ ४ ॥ एवंभूतं वृत्तं यस्य स एवंवृत्तः । अत्र मनु- (१) बदण्ड्यान्दण्डयन राजा दण्ड्यांश्चैवायदण्डयन् । अयशो महदामोति(२) प्रेत्थ स्वर्गाच्च होयते ॥ इति ॥ गच्छता प्रतिगच्छतां च पथि समवाये केन कस्मै पन्था देय इत्य. त आह- राज्ञः पन्था ब्राह्मणेनाऽसमेत्य ॥ ५ ॥ राजा अभिषिक्तः । स यदि ब्राह्मणेन समेतो न भवति, तदा तस्य १.म. स्मृ८, १२८, २, नरकं चैव गच्छति इति मुदितपुस्तकेषु पाठः । आप० ध०२० . आपस्तस्वधर्मसूत्रे [(प...)क.११. पन्या दासब्या ! क्षत्रियैरष्यनभिषिक्तः । एतदर्थमेष चेदं वचनम् : अ. भ्यत्र 'वर्णस्यायसां चे' (२.११.८) ति वक्ष्यमाणेनैव सिद्धम् ॥ ५ ॥ समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ ६ ॥ आपदि शिष्यभूतब्राह्मणविषयमिदम् । शिष्यभूतेनाऽपि ब्राह्मणेन समेत्य तस्यैव राशा पन्धा देय इति ॥ ६॥ (१)यानस्य भाराभिनिहितस्थाsतुरस्य स्त्रिया इति सवैतव्यः(२) ।। 0 1॥ यान शकटादि । भाराभिनिहितो भाराकान्तः। आतुरो बाधितः । स्त्रियाः यस्याः कस्याश्चिदपि ! एतेभ्यस्सवैरेव वर्णैः पन्था दातव्यः । इतिशब्दाद स्थविरबालशादिभ्यश्च ॥७॥ वर्णज्यायसां चेतरैणः ॥ ८॥ वर्णनोत्कृष्टां वर्णज्यायांस । तेषां चेतरैरपकृष्टैर्षणाक्षणैश्च दातव्यः ॥८॥ अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्थ- यनार्थेन सबैरेव दातव्यः ॥ ९ ॥ अशिष्टो मुर्खः । अन्ये प्रसिद्धाः । एतेषां सवेरेवंजातीयैरुत्कृष्टरपक. वर्णैाह्मणैश्च । आत्मस्वस्त्ययनार्थेन स्वस्त्ययनमात्मत्राणम् । तेन प्रयोजने. न तदर्थम्, न त्वष्टार्थमिति । अत्र कौटिल्यन देवस्य पथः प्रमाणभुक्त- म्--(३) पञ्चारनी रथपथश्चत्वारो हस्तिपथो द्वौ क्षुद्रपशुमनुष्याणा मिति ॥९॥ धर्मचर्यया जघन्यो वर्णः पूर्व पूर्व वर्णमा. पद्यते जातिपरिवृत्ती ।। १० ॥ धर्मचर्यया स्वधर्मानुष्ठानेन जघन्यो वर्णः शूद्रादिः पूर्व पूर्व वर्णमापद्यते वै. भ्यादिकं प्राप्नोति । जातिपरिवृत्तौ जन्मनः परिवर्तने । शुदो वैश्यो जायते । १. रुद्धस्य भारा इति ध, पु. २. अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवहस्य पन्थाः । राक्षः पन्था ब्राह्मणेनाऽसमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ इति महाभारते वनपर्वणि । ३. कौ. अ. २.४.२२. 'पञ्चारत्नयः' इति अर्थशास्त्रपुस्तकेषु मुद्रितेषु । परन्तु पञ्चारनिः इत्येवाऽनुमादो अन्यान्तरेबपि । द्वितीय विवाहः ] उज्ज्वलोपेते द्वितीय प्रश्नः। तत्रापि स्वधर्मनिष्ठः क्षत्रिय जायते । तत्रापि स्वधर्मपरो ब्राह्मण इति । एवं क्षत्रियवेश्ययोरपि द्रष्टव्यम् ॥ १० ॥ अधर्मचर्यया पूर्वो वर्णों जघन्य जघन्य वर्णमा- पद्यते जातिपरिवृत्तौ ॥ ११ ॥ पूर्वेण गम् । महापातकव्यतिरिक्ताधर्मानुष्टानविषयमेतत् । महा- पातकेषु स्नोऽभिशस्त' (२.२.६) इत्यादिना नीचजातिप्राप्तरुक्ता त्वाम् ॥ ११॥ धर्मप्रजासम्पन्ने दारे नाऽन्यां कुर्वीत ॥ १२ ॥ श्रौतेषु गाह्येषु स्मातेषु च कर्मसु श्रद्धा शक्तिश्च धर्मसम्पत्तिः । प्रजा. सम्पत्ति. पुत्रवत्वम् । एवंभूते दारे सति नान्याम् । 'दारे' इति प्रकृते अन्यामिति स्त्रीलिङ्गनिर्देशादत्रार्थाद्भामिति गम्यते । नान्यां भायी कुर्वीत नोऽवहेत् ॥ १२ ॥ अन्यत्तराभावे कार्या मागग्न्याधेयात् ॥ १३ ॥ धर्मप्रजयोरन्यतरस्याऽभावे कार्या उद्वाहा । तत्रापि प्रागन्याधेयात् नोर्ध्वमाधानात् । एतदर्थमेवेदं वचनम् । उभयसम्पचौ न कार्येत्यु- के अन्यतरामावे कास्यस्यांशस्य प्राप्तत्वात् । यदा चायतरामावे कार्या तदा का शङ्का उभयाभावे कार्येति ॥ १३ ॥ प्रागग्न्याधेयादित्यत्र हेतुः- आधाने हि सती कर्मभिस्संबध्यते येषामेत दङ्गम् ॥१४॥ हि यस्मात् आधाने सती विद्यमाना सहान्विता कर्मभिस्सम्बध्यते अधि- क्रियते । कैः १ येषामग्निहोत्रादीनामेत(9)दाधानमनमुपकारकम् । तैः । अ दारे सतीति वचनात मृते तस्मिन्प्रागूर्व वाऽध्यानात् सत्यापि पुत्रसम्पत्ती धर्मसम्पत्यर्थे दारग्रहणं भवत्येव । तथा च मनु:-- (२) भार्यायै पूर्वमारिण्यै दत्वाऽभीनत्यकर्मणि ! पुनरक्रियां कुर्यात्पुनराधानमेव च ॥" इति । १. आधानस्याऽनारन्यावीतत्वात कत्वज्ञत्वाभावत्वस्य पूर्वतन्ने तृतीयाध्याये स्थापि. तत्वात् अत्रामपदमुपकारकपरतया विवणोति । सम्भवति हि स्वनिष्पायाहव. लीयायामसमर्पणद्वाराऽऽधानममिहोत्रादिकतूनामुपकारकम् ॥ २.म.स्मृ. ५.१६८ आपस्तम्मधर्मसूत्रे [(१.५.)क.११. याज्ञवल्क्योऽपि (१) आहरेविधिवहार नग्नीश्चैवाऽविलम्बयन् । इति । न हि वाचनिकेऽर्थ युक्तयः मन्ते । तेनैतन्न चोदनीयम्-यजमानः पूर्वमन्वारम्भमणीयया संस्कृतो न तस्यायं संस्कारः पुनरापादयितुं श. क्यः । या च भार्श आधानात्परमूढा सा च पूर्वमसंस्कृता, न तस्या दर्शपूर्णमासादिनधिकारः । स कथं तथा तैर्यष्टुमर्हतीति । अन्वारम्भ णीयाजन्यश्च संस्कारो यदि संयोगवदुभयनिष्ठः सदा भार्थानाशे नश्य- तीति तस्य पुनस्संस्कारोऽपि नाऽनुपपन्नः । यानि च नाऽन्वारम्भणी- यामपेश्यन्ते स्मातानि गाह्याणि च तैरधिकारस्तस्याऽप्यविरुद्धः। ननु च प्रागन्याधानात कर्मभिस्लम्बध्यते गायस्स्मातेच, तकि. मुच्यते आधा हि सती कर्मभिस्सम्बध्यत इति ? सत्यम् , अस्मादेव च हेतुनिर्देशाइवलीयते-प्रामाधानात् सत्यामपि धर्मसम्पत्तौ प्रजास स्पत्तौ च रागान्धस्य कदाचिहारग्रहणे नाऽतीव दोष इति। अथ यस्था हिताग्नेर्भार्या सत्येन कर्मण्यश्रद्दधाना अशक्ता वा भवति पुत्राश्च मृता अनुत्पन्ना वा तस्य कथम् । यद्येषा युक्तिः धर्मप्रजासम्पन्न' इति कर्मभिस्सम्बभ्यत इति च, तदा कर्तव्यो विवाहः (न च 'प्रागग्न्याधे या दित्यस्य विरोधः । अन्यतरामाचे कार्यत्यस्यैव स शेषः । न पुनरुभ. याभावे कार्यत्यस्य ! भारद्वाजसूत्रे तु यद्यप्यविशेषणाऽहितानेदारानुज्ञा प्रतीयते-“अथ यद्याहिताग्निः पुनरक्रियां कुर्वीत यद्यन्नीनोत्सृजेत् लौकिकारसम्पधेरन् तस्य पुनरन्याधेयं कुर्वीतेत्याश्मरथ्यः, पुनराध. नमित्यालेखनः, पुनरन्यायमित्यौडुलोमि,रिति । तथापि तस्याप्यय. मेव विषया) ॥१४॥ सगोत्राय दुहितरं न प्रयच्छेत् ॥ १५ ॥ कन्यागोत्रमेव गोत्रं यस्य तस्मै कन्या न देया । यथा-हारीताय हारीती, वात्स्याय वात्सीमित्यादि ॥ १५ ॥ मातुश्च योनिसम्बन्धेभ्यः ॥१६॥ मातुर्योनिसम्बन्धाः कन्याया मातुलादयः। चकारात् पितुरप्येवम् । तेभ्यः असगोत्रेभ्योऽपि न देया कन्यका । अत्र मनु:- (२) 'असपिण्डा च या मातुरसगोत्रा च या पितुः । १. या. स्मृ.१.८९. () एतस्कुण्डलान्तर्गतो भागयो नास्ति घ. . पुस्तकयोः सगोत्रविवाहनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । सा प्रशस्ता छिजातीनां (१)दारकर्मण्यमैथुनी ।। व्यास- (२) स्नात्वा समुबहेकन्यां सवर्णी लक्षणान्विताम् । यवीयसी भ्रातृमतीमसगोत्रां प्रयत्नतः।। मातुस्सगोत्रामप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोरविझाने नोद्वहेदविशङ्कितः मातुस्सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ॥ इति ।' गौतमः- (३) असमानप्रवरैर्विवाहः । ऊर्ध्व सप्तमात्पितबन्धुभ्यो बीजिनश्च । मातृबन्धुभ्यः पञ्चमात्, इति । कात्यायन:--'प्रवर एषामविवाह हत्येतेषु प्रत्यध्यायमाहत्य वचनं येषामेव प्रवरा तेषामेवाविवाह' इति । कारिका भवति- रातीयानामविवाह एषामिति येषां सूत्रकदधीत् । तेषामेव विवाहः स्यात् नान्येषामिति धारणेति ॥ 'दारानाहरेत्सदृशानसमानार्षयानसम्बन्धानासप्तमपञ्चमात्पितृमा. तृवन्धुभ्यः इति। वसिष्ठः- (५) गृहस्थो विनातक्रोधहर्षों गुरुणाऽनुज्ञातः स्नात्वाऽसमानार्षयाम स्पृष्टमैथुनामवरथयसी भ्रातृमती सदी भार्या विन्देत । पञ्चमी मात. बन्धुभ्यः सप्तमी पितृबन्धुभ्यः' इति । हारीस(६)- शिवत्री कुष्ठन्युदरी यक्ष्मामयाज्यल्पायुरनायम ब्रह्म समानार्षेयमि. त्येतान्यपतितान्यपि कुलानि वर्जनीयानि भवन्ति । कुलानुरूपाः प्रजा भवन्तीति । मादितषडयशियवादनाःयम् । अवेदत्वादब्रह्म । एक. कुलस्वात् समानार्षेयमिति । तस्मात् सप्तपितृतः परीक्ष्य पञ्च मातृतो निग्निका श्रेष्ठ भ्रातृमी भार्या विन्देत। पैठीनसिः--असमानार्षेयां कन्यां वरयेत् ।पञ्चमातृतः परिहरेसप्त पितृतः त्रीमातृतः पञ्च पितृतो वा' १. दारकर्मण्यमैथुनी इत्येव मेधातिथ्यादिभि पाठोऽशीकृत । कुल्लूकभट्टस्तु 'कर्मणि मैथुने' इति । १. ४. १. एतदकारितानि वचनानि तेषु तेषु मुद्रितपुस्तकेषु नैवोपलभ्यन्ते । ३. गौ.ध.४.२--५. ५.व.ध८.१.२. आपस्तस्वधर्मसूत्र [(प.५.)क.११. (१) अविप्लुतब्रह्मचयों लक्षण्या स्त्रियमुखहेत् । अनन्यपूर्विका कान्तामसपिण्ड यधीयसीम् । अरोगिणी भ्रातृमतीमसमानार्षगांत्रजाम् । पञ्चमात्सप्तमा मातृतः पितृतस्तथा ।' विष्णु:-- (२) असगोत्राभलमानप्रवरा भार्या विन्देत मातृतः पञ्चमात् पितृत- सप्तमात्। नारद:-- (३)आसप्तमात्पशमाञ्च बन्धुभ्यः पितृमातृतः। अविवाशास्सगोत्रास्स्स्समानप्रवरास्तथा। 3 शातातप:- (४) परिणीय सगोत्रां तु समानप्रवरा तथा । कृत्वा तस्यास्लमुत्सर्गमतिकृच्छ्रो विशोधनम् ।। मातुलस्य सुतामूरा मातृगोत्रां तथैव च । समानभवरां चैव द्विजधान्द्रायणं चरेत् ॥ (५)पैतृष्वसेयों भगिनीं स्वस्नीयां मातुरेव च । मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत ॥ पतास्तिनस्तु भार्यार्थ नोपयच्छेत्तु बुद्धिमान् । शातित्वेनाऽनुपेयास्ताः पतति झुपयनधः । बौधायन:- (६) सगोत्रां चेदमस्योपयच्छेत मातृवदेनां विभृयात्' । (७) सगोत्रां गत्वा चान्द्रायणमुपदिशेत् । व्रते परिनिष्ठिते ब्राह्मणी न त्यजेत् मातृवद्भगिनीवदर्भो न दुध्यतीति काश्यप इति विज्ञायते । अथ सामिपात अविवाहः सदाध्यायं वर्जयेत् । बोधायमस्य १. या. स्म. १.५९,५३. २. मुद्रितश्लोकात्मकविष्णुस्मृतौ नेदं वचनमुपलभ्यते परन्तु प्रन्थान्तरेष्वस्या विष्णु- स्मृतित्वमुक्तम् । ३. नार. स्मृ. व्यवहा. १२. श्लो... ४. मुद्रितशातातपस्मृतौ लघुशतातपस्मृतौ वृद्धशातातपस्मृतौ वा नेदं वचनमुपलभ्यते। ५. म. स्मृ. ११ १७१, १७२. ६. बौध, २.१.३८. ५. महाप्रवरे समाप्तिसूत्रकाण्डे । बौ. सू. (प्रवर) १३.५५, विवाहदाः] उज्ज्वलोपेले द्वितीया प्रश्नः । तत्त्रमाणं कर्तन्यम् । मानव्यो हि प्रजा इति विज्ञायते इति । मोत्राणां तु सहस्त्राणि प्रयुतान्यर्बुदानि च । जनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥ एक एव ऋषिर्यावत्प्रवरेचनुवर्तते। तावस्लमानगोत्रत्वमन्यभृग्वाङ्गिरोगणात ॥ इति । सुमन्तु:-- (१)पितृपल्यस्सर्वा मातरस्तद्भातरो मातुलाः तत्सुतामातुलसुता. स्तस्मात्ता नोपयन्तव्या' इति ॥१६॥ ब्राले चिकाहे बन्धुशीललक्षणसम्पाश्रुनारोग्याणि बुध्या प्रजा सहस्वकर्मभ्यः प्रतिपादयेच्छक्ति. विषयेणालंकृत्य ॥ १७ ॥ ब्रह्मणा इष्टो ब्राह्माः । तस्मिन् विवाहे वरस्य बन्ध्वादीन् बुध्या परीक्ष्य प्रजा दुहितरं सहत्वकर्मभ्यः सहकर्तव्यानि यानि कर्माणि तेभ्यः, तानि कर्तुम् , प्रतिपादयेत् दद्याद । शक्तिविषयेण विभक्तिप्रतिरूपाऽयं नियातोय. थाशक्तीस्यस्यार्थे द्रष्टव्यः । यथाशक्त्यलंकृत्य दद्यादित्येष ब्राह्मो विवाह प्रजासहत्वकर्मभ्य' इति पाठे प्रजाथै सहत्वकर्मार्थ चेति ॥ १७॥ आर्षे दुहितमते मिथुनौ गादौ देयौ ॥ १८ ॥ ऋषिभिष्टे विवाहे मिथुनौ गावौ स्लोगवी पुंगवश्च दुहितमते देयौ । एष आर्षः ॥१८॥ दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् ॥ १९ ॥ देवरीष्टे विवाहे यातन्त्र वितते ऋत्विजे कर्म कुर्वते कन्यां दद्यात् । एष देवो विवाहः ॥ १९ ॥ मिथः कामासांवतते स गान्धर्वः ॥ २० ॥ यत्र कन्यावरौ रहसि कामात् मिथः परस्परं रागात् सावतेते मिथुनी. भवतः स गान्धर्वो विवाहः । समो दीर्घः पूर्ववत् । अत्र संयोगोचरकालं विवाहसंस्कारः कर्तव्यः ॥ २०॥ इत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने एकादशी कण्डिका || ११ ॥ आपस्तम्बधर्मसूत्र [(प.५)क.१२. शाक्तिविषयेणद्रव्याणि दवाडचहरेन स आसुरः॥२॥ या विवाहे कन्यावते यथाशक्ति द्रव्याणि दत्वाऽऽवरन् कन्या स आसुरः। (१) विचनाऽऽनतिस्त्रीमतामासुर' इति गौतमः। तेन क- न्यायै गृहक्षेत्राभरणादिदानेन विवाहो नासुरः॥ १ ॥ दुहितमतः प्रोधायित्वाऽऽबहेरन स राक्षसः ॥ २ ॥ दुहितमतः कन्यावतः पिशादीन् प्रोयित्वा प्रमथ्य याऽऽवहेरन् स राक्षसो विवाह (२) हत्वा मित्वा च शीर्षाणि रुदती रुद दुभ्यो हरेच स राक्षस' इत्याश्वलायन. । अत्रापि विवाहसंस्कारः कर्तव्यः । द्वौ चाऽपरौ विवाही शास्त्रान्तरेषुक्तौ । तत्राऽऽश्वलायन:-(३. सह धर्म चरतमिति प्राजापत्यः। सुप्ता प्रमतां वाऽपहरेत्स पैशाच' इति । ताविह पृथङ्नोक्तौ ब्राह्मराक्ष- सयोरन्तभावादिति ॥२॥ तेषां त्रय आद्याः प्रशस्ताः पूर्वः पूर्वः श्रेयान् ॥ ३ ॥ तेषां विवाहानां मध्ये आद्यास्त्रयो ब्राह्मार्षदैवा प्रशस्ताः । तत्रापि पूर्वः पूर्वो अतिशयेन प्रशस्त इति ॥३॥ यथायुक्तो विवाहस्तथा युक्ता प्रजा भवति ॥ ४ ॥ प्रशस्ते विवाहे जाता प्रजाऽपि प्रशस्ता भवति । निन्दिने निन्दिता तत्र मनु:- (४)ब्राह्मादिषु विवाहेषु चतुर्ववानुपूर्वशः । ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः॥ रूपसत्वगुणापता धनवन्तो यशस्विनः । पर्याप्तभोगा धर्मिष्टा जीवन्ति च शतं समाः। उत्तरेषु च शिष्टषु तृशंसानृतवादिनः। जायन्ते दुर्विवाहेषु ब्रह्मधर्मसमुज्झिता । प्राजापत्येन सह ब्रामाधाश्चत्वारो ब्राह्मणस्य । गान्धर्वराक्षसौ क्ष. त्रियस्य । आसुरंदु वैश्यशूद्रयोः । पैशाची न कस्यचिदपि ॥ ४ ॥ पाणिसमूढं ब्रामणस्य नाऽमोचितमभितिष्ठेत ॥६॥ १. गौ. ध. ४११, ३. आश्व. ग. ४,२५० २ आश्व..१.४.३२, ४. म. स्मृ. ३.३९-४१, अभिनितादिप्रायश्चित्तम्) उज्ज्वलोपेते द्वितीया प्रश्ना।२३५ ब्राह्मणस्थ पाणिना समूढमुपलिप्तं सम्पृष्टं वा भूप्रदेशमप्रोक्षित ऽना. भितिष्ठेत् नाधिलिष्ठेत् । प्रायवाऽधिनिष्ठादति ॥५॥ अग्नि ब्राह्मणं चाऽन्तरेण नाऽतिक्रामेत् ॥ ६॥ अन्नेब्राह्मणस्य च मध्ये न गच्छेत् ॥ ६ ॥ ब्राह्मणांच॥ ७॥ अन्तरेण नातिकामोदित्येव । ब्राह्मणाना च मध्ये न गच्छेत् ॥७॥ अनुज्ञाप्य वाऽतिक्रामेत् ॥ ८ ॥ अग्निमपश्च न युगपद्धारथीत ॥ ९ ॥ अग्निमुदकञ्चन युगपद्धारयेत् ॥९॥ मानानीनां च सन्निपातं वर्जयेत् ॥ १० ॥ पृथगवस्थितानामग्लीनामकेत्र समावपनं वर्जयेत न कुर्यात् । अग्ना- वामन प्रक्षिपदित्यन्ये(१) ॥१०॥ प्रतिमुखमाग्निमाद्रियमाणं नाऽप्रतिष्ठिनं भूमौ प्रदक्षि- णीकुर्यात् ॥ ११ ॥ यदाऽस्य गच्छतः प्रतिमुखमग्निराहियते तदा न तं प्रदक्षिणीकुर्यात स चेद्भूमौ प्रतिष्ठितो न भवति । प्रतिष्ठित त्वग्नौ दृष्टे प्रदक्षिणीकुर्या- दिति ॥११॥ पृष्टतश्चाऽऽत्मनः पाणी न संश्लेषयेत् ॥ १२ ॥ स्वस्य पृष्ठभागे स्वपाणिद्वय न सश्लेषयेन बध्नीयात् ॥ १२ ॥ स्वपन्नभिनिमुक्तो नाश्वान वारयतो रात्रिमासीत श्वोभून उदकमुपस्पृश्य वाचं विसृजेत् ॥ १३ ॥ (२) मुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदति । अंशुमानभिनिचुक्ताभ्युदितौ तौ यथाक्रमम् ॥' स्वपन्नीभानचुक्तो नाश्वानभुजानस्तूष्णीं भूनो रात्रि सर्वामासीत न शयीत । अथाऽपराउदकमुपस्पृश्य प्रातः स्नात्वा वाचं विसृजेत् । अयमस्य निर्वेषः॥ १. एतदनन्तरं-बिनावचनम् । आवापवचने सति कुर्यात् । इत्यधिक पाठः ३. पु. २. अमरको. ज. सूर्योदयकाले यः स्वपिति सोऽभ्युदितः । सूर्यास्तकाले यः खपित्ति सोऽमिनिमुक्तः। आप००२8 आपस्लस्वधर्मसुत्रे [ (प.५.)क.१२. स्वपन्नभ्युदितो नाश्चान्धाग्यतोऽहस्तिष्ठेत् ॥१४॥ पूर्वेण गतम् । 'उदकमुपस्पृश्य वाच विसृजेदिति चात्राऽपेक्ष्यते । तत्राऽस्तमिते स्नानप्रतिषेधात् सायमेव स्नात्वा वाचं विसृज्य सन्ध्या- मुपासीत ॥१४॥ आतमितोः प्राणायच्छेदित्येके ॥ १५ ॥ यावदानां ग्लानिर्भवति तावत्प्राणमायच्छेत् प्राणवायुमाकृष्य धारयेत् । प्राणायाम कुर्यादित्यो के मन्यते । शक्त्यपेक्षो विकल्पः ! (१)लव्याहृती सप्रणवां गायत्री शिरसा लह । त्रिः पठेदायतप्राणः प्राणायासस्स उच्यते ॥ इति । एकमावलये द्यावद्ग्लानिः ॥ १५ ॥ स्वमं वा पापकं दृष्ट्वा ॥ १६ ॥ पापकस्वप्नो दुस्स्वप्नः मर्कटास्कन्दनादिः । तं च दृष्ट्वा ॥ १६ ॥ अर्थ वा (२)सिसाधयिषन् ॥ १७ ॥ अर्थः प्रयोजनम् । तच्च दृष्टमष्ट वा साधयितुमिच्छन् ॥ १७ ॥ नियमातिकमे चाऽन्यास्मिन् ॥ १८॥ नियमानां 'उदङ्मुखो मूत्रं कुर्यादि' (१.३१,१.) त्येवमादीनामाते क्रमे च पातमितो' प्राणमायच्छदिति सर्वत्र शेषः ॥ १८ ॥ दोषफलसंशये न तत् कलेव्यम् ॥ १९ ॥ यस्मिन् कर्मणि कृते पक्षे दोषः फलं सम्भाव्यते न तत् कुर्यात, यथा समये देशे एकाकिनो गमनमिति ॥ १९ ॥ एवमध्यायानध्याये।॥२०॥ संशय इत्युपसमस्तमप्यपेक्ष्यते । अध्यायोऽनध्याय इति संशयेऽप्येवं न तत् कर्तव्यमिति ! 'लन्धावनुस्तनित' ( १.९.२०.) इत्युदाहरणम् । पूर्वस्यैवाऽयं प्रपश्चः ॥ २० ॥ न संशये प्रत्यक्षवद्यात् ॥ २१ ॥ संशयितमर्थमात्मनोऽशानपरिहाराय प्रत्यक्षवत् निश्चितवन ब्रूयात् ॥ १. सर्वेष्वादर्शपुस्तकेषु मनुवचनत्वेनैवोपन्यस्तमिदम् । न कुत्राऽपि तु मुद्रित मनुस्मृतिपुस्तकेषूपलभ्यते । बौधायनधर्मसूत्रे ४. १. २८. तूपलभ्यते । २. सिसाधीयषु', इति, प. पु. अभिनिनुक्तादिप्रायश्चित्तम्] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२७ अभिनिनुक्ताभ्युदितकुनखिश्यावदादिधिषुदिधिषू- पतिपर्याहितपरीष्टपरिवित्त परिविनपरिवि. विदानेषु चोत्तरोत्तरस्मिन्नशुचिकरनिर्वे. षो गरीयान् गरीयान् ॥ २२ ॥ आद्यौ द्वौ गतौ । कुनखी कृष्णनखः । श्याचा दन्ता यस्य स यावदन् विवर्णदन्तः । (१)विभाषा श्यावारोकाभ्यामि' ति दनादेशः। तस्य न लोपश्चान्दसः ज्येष्ठायामनूढायां पूर्व कनीयस्था बोढा अप्रदिधिधुः । पश्चादितरस्या वोढा दिधिषपतिः । ज्येष्ठे अकृताथाने कृताधानः कनिष्ठः पर्याधाता । ज्येष्ठः पर्याहितः । ज्येष्ठे अकृतसोमयागे तसोमयागः कनिष्ठः परियष्टा । ज्येष्ठः परीष्ट. । अकृतविवाहेज्येष्ठे कनविवाहः कनिष्ठः (२)परि- वेत्तेति प्रसिद्धः। ज्येष्ठः (३)परिवित्तम(४)ज्येष्टस्य भार्यामुपयच्छमानः परिविन्न । यस्मिनगृहातमागे वा कनिष्ठो भागं गृह्णाति स ज्येष्ठः परिविन्नः। कनिष्ठः परिविविदानः । चकारा पर्याधातृप्रभृतीनां समुनयार्थः । एतेन. भिनिनुक्तादिषु यो य उत्तरस्तस्मिंस्तस्मिन्द्वादशमासादिरशुचिकर- निर्वेषो यः पूर्वमुक्त तत्र तत्र गरीयान् भवति । पूर्वत्र पूर्वत्र लधी यान् । अभिनिम्रकाभ्युदितयोरनन्तरोकं प्रायश्चित्तद्वयमपि विक ल्पन भवति ॥ २२ ॥ तच्च लिग चरित्वोडामित्येके ॥ २३ ॥ यस्मिन् कौनख्यादिके लिझे यत् प्रायश्चितमुक्तं तच्चरित्वा तत् कौनख्या- दिकं लिझमुद्धरेदित्येके मन्यन्ते । अन्यत्राऽहिताग्निभ्य इति स्मृत्यन्तरम् ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने द्वादशी कण्डिका १२॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदचमिश्रविरचितायामुज्ज्वलाया द्वितीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥ १. पा.सू.५.४ ११४. २. परिवित्त इति प्रसिद्धः इति.स.ड.च पुस्तकेष्वपपाठः । ३. परिवित्ति इति ख च. पुस्तकयो. पाठः । अत्र बोवायचधर्मसूत्रव्याख्या २.१,३.द्रष्टव्या। ४. ज्येष्ठे चागृहातभागे कनिष्ठो भाग गृहाति स परिनिविदानः । परिविन्न इतरः। इत्येव पाठो ध. पुस्तके। अथ षष्ठः पटलः॥ सवर्णापूर्वशास्त्रविहितायां यथतु गच्छतः पुत्रास्तेषां कर्मभिस्सम्बन्धः ॥ १ ॥ सवर्णा चाऽसावपूर्वा च शास्त्रविहिता चेति कर्मधारयः । सवर्ण सजातीया, ब्राह्मणस्य ब्राह्मणीत्यादि । अपूर्वा । अनन्यपूर्वा अन्यस्मा अदत्ता, न विद्यत्ते पूर्वः पतिरस्या इति । शास्त्रीवहिता शास्त्रोक्तेन विवा हसंस्कारेण संस्कृता 'सगोत्राय दुहितरं न प्रयच्छे (२. ११. १५) दित्यादिशास्त्रानुगुणा वा । एवम्भूतायां भार्यायां यथत गृहोक्तेन ऋतुगमनकल्पेन गच्छतो ये पुत्रा जायन्ते तेषा 'स्वकर्म ब्राह्मणस्ये' (२.१०. ४) त्यादिना पूर्वमुक्तः कर्मभित्सम्बन्धो भवति । ( गच्छध इति धकारोऽपपाठ:)॥१॥ दायेन चाऽव्यत्तिकमश्चोभयोः ॥ २ ॥ उभयोमातापित्रोयन च तेषां सम्बन्धो भवति अव्यातिकमश्च । च इति चेदर्थे अव्यतिक्रमश्चेत् , यदि ते मातरं पितरं च न व्यतिक्रमे- युः। व्यतिक्रमे तु दायहानिरिति । अपर आह-'उभयोरपि दायेन तेषां व्यतिक्रमो न कर्तव्यः । अवश्य देयो दायस्तेभ्य इति ॥ २॥ पूर्ववस्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः ॥३॥ अन्येन पाणिग्रहणेन तवती पूर्ववती । असंस्कृता विवाहसंस्कारर हिता । वर्णान्तर ब्राह्मणादेः क्षत्रियादिः । तेषु पूर्ववत्यादिषु मैथुने सति दोषो भवति । कस्थ ? तयोरेव मिथुनीभवतोः ॥ ३ ॥ नत्राऽपि दोषवान् पुत्र एव ॥ ४ ॥ तत्रेति सप्तम्यास्त्रल(१) 'इतराभ्योऽपि दृश्यन्त' इति । ताभ्यामुमा भ्यामीप पुत्र एवाऽतिशयेन दोषवान् । तत्र पूर्ववत्यामुत्पन्नौ कुण्डगोलको (२) पत्यौ जीवति कुण्डलस्यान्मृते भतरि गोलक' इति । असंस्कृतायामुत्पन्नस्य नामान्तरं नास्ति । किं तु दुष्टत्वमेव । () कुण्डलान्तर्गतो भामो नास्ति घ. ह. पुस्तकयोः । १. पा. सू. ५. ३. १४. २. म. स्मृ. ३. १७४. बीरक्षणम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । वर्णान्तरे तु जात्यन्तरम् । तत्र गौतमः-- (१) अनुलोमा. पुनरनन्तरैकान्तरद्वन्तरासु जातासवर्णाम्वष्ठान निषाददौयन्तपारशवाः । प्रतिलोमास्तु सूतभागधायोगवक्षनृवैदेहक चण्डाला' इति । एवकारो दुहितृनिवृत्यर्थः । तथा च वसिष्ठः- (२) 'पतितेनोत्पादितः पतितो भवत्यन्यत्र स्त्रियारूसा हि परमा मिनी वामरिक्थामुपेयादिति । (३) 'स्त्रीरत्नं दुकुलाहपीति मनुः ॥ ४ ॥ पुत्रेभ्यो दायभाग वक्ष्यन् अन्यस्य भार्यायामन्यनोत्पादितः किमु त्पादयितुः १ अहोस्वित् क्षेत्रण इति विचारे निर्णयमाह- उत्पादयितुः पुत्र इति हि ब्रामणम् ॥ ५॥ न केवल ब्राह्मणमेव । वैदिकगाथा अन्यत्रोदाहरन्तीत्याह-- अथाप्युदाहरान्ति-- इदानीमेवाह (४)जनकः स्त्रीणामीयामि नो पुरा । यदा यमस्य सादने जनयितुः पुत्र प्रबुद्धन् । रेतोधाः पुत्रं नयति परेत्य यमसाइने । तस्माद्भायों रक्षान्त विभ्यन्तः पररेतसः । अप्रमत्ता रक्षथ तन्तुमेतं मा व क्षेत्रे परबीजानि वाप्नुः। जनयितुः पुत्रो भवति साम्पराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥ ६ ॥ जनयितुः पुत्रः क्षत्रिणो वेति विवादे पराजितस्य क्षेत्रिणो वचनम् एतावन्त कालमहं जनको मन्यमानः इदानीमेव स्त्रीणामीामि परपुरुषससर्ग न सहे । कदा इदानीम् ? यदा यमस्य सादने पितृलोके जनयितुः पुत्रो भवति पुत्रकृत्यं परलोकगतस्य जनयितुरेव न क्षेत्रिण इत्यत्रुवन् धर्मशाः । उक्त एवार्थः किञ्चिद्विशेषणोच्यते-रेतोष! बीजप्रदः पुत्र नयति पुत्रदत्तं पिण्डा. दिकमात्मानं नयति प्रापयति । परेत्य भृत्वा । यमसादने यमलोके । तस्मा- स्कारणात् भार्या रक्षन्ति पररेतसो बिभ्यन्तः । बिभ्यतः छान्दसो नुम् । अतो यूयमप्यप्रमत्ता अवहिता भूत्वा एत तन्तुं प्रजासन्तान रक्षथ । लोडथै १. गौ. घ.४ १६-१७ २. व ध.१३. ६. सुद्रितव.ध, कोशेषु पाठभेदो दृश्यते। ३.म स्मृ. २, २३८ ४ 'जनक' इति सम्बुध्यन्ततया पठित बौ. ध १.२. ३४-३६ आपस्तम्बाधर्मसूबे [ (५.६.)क. १३. लट् । रक्षतेत्यर्थः । किमर्थम् ? वः युधमाकम् क्षेत्रे परबोजानि पररेतांसि मा वासुः । व्यत्ययेनाऽयं कर्मणि कर्तृप्रत्ययः। मा वाहत उतानि मा भूवन् । मोपवेरन् ! कथमिति ? (अपर आह-परशब्दाज्जसो लुक । परे पुरुषाव क्षेत्रे बीजानि मा वापसुरिति ।) यस्मात् साम्पराये परलोके जेनीय तुरेव पुत्रफलं भवति वेत्ता (१)परिणेता क्षेत्री तु एत तन्तुं मोघं निष्प्रयोजन कुरुते आत्मसात्करोति। इतिशब्दो गाथासमाप्तौ । एतच्च क्षेत्रिणोऽनुशा- मन्तरेण पुत्रोत्पादनाविषयम् । यदा तु क्षेत्री बन्थ्यो रूणो वा प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयति, यदा वा सन्तानक्षये विधवां नियुञ्जते यथा विचित्रवीर्यस्य क्षेत्रे सत्यवती ब्यालेन । तदुत्पन्नः पुत्र उभयोरपि पुत्रो भवति-बीजिनः क्षेत्रिणश्च । ह्यामुष्यायणश्च स भवति । तथाचा. चार्य एवाह- (२) यदि द्विपिता स्यादेकै कस्मिन् पिण्डे दो द्वाबुपलक्षय दिति । याज्ञवल्क्योऽध्याह-- (३) अपुत्रेण परक्षेने नियोगोत्पादितः सुतः । उभयारण्यलो रिक्थी पिण्डदाता च धर्मतः' इति । नारदोऽपि- (४)द्यासुध्यायणको दद्याद्वाभ्यां पिण्डोदके पृथक् । रिक्याद समादद्याद्वीजक्षेत्रवतोस्तथा । इति ॥६॥ यदि पूर्ववत्यादिषु मैथुने दोषः. कथ तर्हि (५) उच्चथ्यभारद्वाजौ ब्य त्यस्य भायें जग्मतुः(६) वलिष्ठश्चण्डालीमक्षमालाम् । (७)प्रजापतिश्च स्वां दुहितरम् । तत्राहि- दृष्टो धर्मव्यतिक्रमस्साहसं च पूर्वेषाम् ॥ ७ ॥ सत्यं धोऽयमाचारः पूर्वेषाम् । स तु धर्मव्यतिक्रमः, न धर्मः, गृह्य माणकारणत्वात् । न चैतावदेव, साहसं च पूर्वेषां दृष्टम् । यथा(८) जामद न्येन रामेण पितृवचनादविचोरण मातुश्शिरश्छिन्नम् ॥ ७ ॥ () एतत्कुण्डान्तर्गतोभागः ख च पुस्तकयोरेवास्ति । तत्र 'कथमिति' इति नास्ति। १. 'भार्याया लब्धा' इति ख. च. पु. २. आप श्री १.९.७. ३. या. स्मृ. २. १३०. ४. नार स्मृ १३. ४३. ५. महाभारते द्रष्टव्यम् । ६. म. स्मृ. ९. २३. महाभा. व. १३२. च दृष्टव्यम् । अरुन्धत्या एवाक्षमालेति नामान्तरम् । ७. ता.मा.८.२.१..द्रष्टव्यम्। ४. कथेयं महाभा, वन ११६ अ. द्रष्टया. पुत्रे दानादिनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रवनः । २३१ किमिदानी तेषामपि दोषः? नेत्याह--- (१)तेषां तेजोविशेषेण प्रत्यवायोन विद्यते ॥ ८॥ ताश हि तेषां तेजः यदेवविधैरपि पाप्मभिन प्रत्थवयन्ति । (२) तद्यथैषीकातूलमग्नो प्रोत प्रदूयेत एवं हाऽस्य पापमानः प्रदूयन्ते इति (३)श्रुते ॥ ८॥ न चैतावताsर्वाचीनानामपि तथा प्रसङ्ग इत्याह-- तदन्वीक्ष्य प्रयुञ्जानस्सीदत्यवरः ॥ ९ ॥ तदिति(४) नपुंसकमन पुसकेन त्येकशेष एकवद्भावश्च । तं व्यति क्रमं तच्च साहसमन्वीक्ष्य पृष्वा स्वयमपि तथा प्रयुञ्जानोऽवर इदानी. न्तनः सीदति प्रत्यवैति । न ह्यग्निः सर्व दहतीत्यस्माकमपि तथा श. क्तिरिति ।। ९॥ पुत्रप्रसङ्गेनाऽऽद- दानं क्रयधर्मश्वाऽपत्यस्य न विद्यते ॥१०॥ दानग्रहणेन विक्रयोऽपि गृह्यते, त्यागसामान्यात् । क्रयधर्म इति च प्रतिग्रहस्याऽपि ग्रहणम् । धर्मग्रहणात स्वीकारसामान्याच। अप त्यस्य दानप्रतिग्रहक्रयविक्रया न कर्तव्याः । द्वादशविधषु पुत्रेषु दत्त क्रीतयोरपि पुत्रयोर्मन्वादिभिः पठितत्यान्नाऽयं समान्येन प्रतिषेधः । किं तर्हि ? ज्येष्ठ पुत्रविषयः, एकपुत्रविषया, स्त्रीविषयो वा। तथा च वसिष्ठः- (५)न ज्येष्ठ पुत्रं दद्यात्प्रतिगृह्णीयाद्वा । न त्वेकं पुत्रं दद्यात् प्रतिगृहा- यावा स हि सन्तानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रातगृतीयाद्वा अन्यत्राऽनुशानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनास्य राज्ञ निवेध निवे शनस्य मध्ये अग्निमुपसमाधाय सम्परिस्तीर्य ब्याहृतीभिर्तुत्वाऽदूर बान्धवं सन्निकृष्टमेव प्रतिगृतीया दिति । विश्वजिति च सर्वस्वदाने गवादिबदपत्यं न देयमिति । विक्रयस्तु सर्वत्र निषिद्ध । तत्र उपपात १. इदमग्रिमं सूत्रं पद्यात्मना निबद्ध तन्त्रवार्तिके। २. छान्दो, ५. २४. ३.'छान्दोग्ये श्रयते' इत्यधिक ख. च. पु ४, मा. सू १, २.६९. आपस्तम्बधर्मसूत्र [(प.६)क.१३. केषु याज्ञवल्क्य आह- (१) मास्तिकां प्रतलोपश्च सुनानां चैव विक्रयः । इति । भवृचनाह्मणेऽपि शुनशेपास्याने दृश्यते-(२) स ज्येष्ठ पुत्रं नि गृह्णान उवाचे' त्यादि । पुत्रप्रकरणे अपत्यशब्दोपादानमपि ज्येष्ठपुत्र विषयत्वस्य लिङ्गम् । न पतन्त्यनेनेत्यपस्यामति । (३)ऋणमस्मिन् सश्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चज्जीवतोमुखम् ॥ इति ॥१०॥ विवाहे दुहितमते दान काम्यं धर्मार्थ श्रूयते तस्माद्दु- हितमतेऽतिरथं शतं देवं तन्मिथुयाकुर्यादिति तस्यां क्रयशब्दस्संस्तुतिमान धर्माद्धि सम्बन्धः ॥१२॥ आर्षे विवाहे दुहितृमते दान क्वचिद्वद श्रूयते । तस्मादुहितमते रथेनाधिक गवां शत देयम् । तच्च दुहितमान मिथुया कुर्यात् । मिथ्या कुर्यात् । (४)मा देवानां मिथुयाऽकर्भागधेय" मिति दृश्यते । मिथुया कुर्यादिति कोऽर्थः बरायैव पुनर्दद्यादिति । तहानं काम्यं कानिमित्तम् । 'यथा युक्तो विवा हस्तथायुक्ता मजा भवतीति (२.१०.४) ऋषितुल्याः पुत्रा यथा स्युरिति ततश्च धमार्थ न प्रजार्थम्, विक्रयार्थम् । यस्तु तस्यां विवाहक्रियायां ऋयशब्दः क्वचिद स्मृतौ दृश्यते, ल सस्तुतिमात्रम् द्रव्यप्रसादसाम्यात् । न मुख्यत्रयत्वप्रतिपादनार्थम्। कुता ? हि यस्मात् धर्मादेव हेतोः सम्बन्धो दम्पत्योरिति । आर्षे दुहितमते मिथुनौ गावी यावित्यत्राप्येष एव न्याया। अत्रमनु: (१) याला नाऽऽददत्ते शुल्कं ज्ञातयो न स विक्रयः। अहणं तत्कुमारीणामातृशंस्यं च केवलम् ॥' इति । एतच सर्व दान क्रयधर्मश्चाऽपत्यस्य न विद्यत इत्यस्य व्यभिचार- निवृत्यर्थ कर्तव्यमित्युक्तम् ॥ ११॥ अथ दायविभाग एकघनेन ज्येष्ठं तोषयित्वा ॥१२॥ इत्यापस्तम्बधर्मसने द्वितीय प्रश्न प्रयोदशी कण्डिका ॥ १३ ॥ 00000000000 १. या.स्मृ. प्रा. २३६. २. ऐ. बा. ७. ३.१५. ४. तै. सं. १, ३.६ ५. म स्मृ. ३.५४ दायभागः] उज्वलोपेने द्वितीया प्रश्नः । अथ दाबविभाग:- जीवन् पुत्रेभ्यो दा विभजेत् समं क्लीयमु. न्मत्त पतितं च परिहाय ॥१॥ एकेन प्रधानेन केनचिदनेन गवादिना ज्येष्ठ पुत्रं तोषयित्वा तृप्तं कृत्वा. जीवन्नेव पुत्रेभ्यो दाय विभजेत् । सममात्मना परस्परं च तेषाम् । सामान्याभिधानात् क्रमागतं स्वयमार्जिनं च क्लीयादीन बजयित्वा । क्ली. बादिग्रहणं जास्यन्धादानामप्युपलक्षणम् । यथाह मनुः-- (१) अनंशी क्लीवपतितो जात्यन्धधिरी तथा । उन्मत्सजडमूकाश्च ये च चिनिरिन्द्रियाः इति । अन्धादीनां पुसद्भावे तेऽप्यंशहराः । एवमुन्मत्तपनिती(२) निवृत्ते निमित्ते क्लीबादयस्तु न भर्तव्याः ! अत्र विभागकालः स्मृत्यन्तर- वशाग्राह्यः । तन्न नारद:- (३) मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि मरणात्पिर्युपरतस्पृहे ॥ इति । यदा पुत्राणां पृथक्पृथक् धर्मानुष्ठाने शक्तिश्रद्ध भवतः स्लोऽपि काल । 'तस्माद्धा पृथकिक्रये ति(४) दर्शनादिति । "जीवनि तिवचन जीव. नेवाऽवश्य पुत्रान् विभजेत् एष धर्म इति प्रतिपादनाय । अन्यथा तद- नर्थकम् । अजीवतोऽप्रसङ्गान् । स्मृत्यन्तरेषु स्वयमार्जितं पितुरिच्छया विषमविभागो दर्शितः। न स धर्य इत्याचार्यस्य पक्षः । माया अ- प्यंशो न दर्शितः । आत्मन एवांशस्तस्या अपीति मन्यते । वक्ष्यति च 'जायापत्योन विभागो विद्यते' (१.१४. १६) इति । कोचतु पितु-वंशावित्याहुः । 'द्वावंशी प्रतिपद्यत विभजनात्मनः पितेति दर्शनात् । अयमप्यावार्थस्य पक्षो न भवति । यथा पुत्राणा- मेकैक एबांशस्सभार्याणां तथा पितुरपीति । यद्वा पुत्राणामेवांशसाम्यं आत्मनस्त्वाधिक्येऽपि न दोषः। तत्र हारीत:- 'पिता याप्रयणः पुत्रा इतरे ग्रहाः यद्याअयणः स्कन्देदुपदस्येद्वा १. 'अनहीं' इति ड पु म. स्मृ. ९ २०१. २. वृत्यनिमित्ते क्लीबादयस्तु न भर्तच्याः, इति ड. पु उन्मत्तपतित्तौ निवृत्तनि. मित्तौ इति च. पु. ३.नार, स्मृ१३.३. ४. म.स्मृ.९.१११. वचनात् इति. क.घ. पुस्तकयोः । आप००३० आपस्तम्बधन मृत्रे [(प.६)क.१४. इतरेश्यो गृहीशादिति विभागादा पित्रोर्जीवनामावे पुत्रभागेभ्यो ग्राहमित्युक्तं भवति । इति जीवद्विभाः ॥ ६ ॥ अथ मृते कुटाम्बनि तद्धनस्य गतिमाह- पुत्राभावे यः प्रत्यासन्नः सपिण्डः ॥३॥ 'पुत्राभावे' इति वचनात सत्सु पुत्रेषु त एक गृह्णीयुरविशेषास. मम् । तत्र नारदीये विशेष:- (१) यच्छिष्ट प्रीतिदायेभ्यो दवाणे पैतृकं च यत् । भ्रातृभिस्तद्विभक्तव्यमृणी स्यादन्यथा पिता ॥ इति । कात्यायनस्तु- (२) भ्रात्रा पितृव्यमातृभ्यां कुटुम्घार्थमृणं कृतम् । विभागकाले देयं तद्रिक्थिभिस्सर्वमेव तु ॥ इति ।। अत्र याज्ञवल्कृय:-- (३) पितुरुर्व विभजतां माताऽप्यंशं समं हरे दिति । तत्र नोक्त पुरैरेन सह वृत्तिरस्या इति । तथा चमतुः- (४) पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरोभावे न स्त्री स्वातव्यमर्हति ॥' इति । एवं मातुरच्यभावे तद्धन भत्कुललब्धं स्वयमार्जितं व तत्पुत्रा अ मत्ताश्च दुहितरस्लमं गृहीयुः । (५)स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी । अप्रत्ता चेत्समूढा तु लभते (६)मानमात्रकम् ॥इति बृहस्पतिः । पितृकुललब्धं चाप्रता एव दुहितरः ! (७)मातुस्तु यौतक यत्स्थात् कुमारीभाग एव स." इति मनुः। अथाऽप्रत्ता दुहितरः पुत्राश्च जननी तदा । (८)जनन्या संस्थिताय तु समं सर्वे सहोदराः ।। भजेरमातृकं रिक्थं भगिन्यश्च सनामयः । इति मानवमेव । १ सा.स्मृ.१३३२. २ कात्यायनीयस्मृतौ नास्ति. ३. या स्मृ२.१२३. ४, म.स्मृ ९. ३. बौ. घ. २. २, ४६, मुदितबृहस्पतिस्मृतौ नेदं वचनमुपलभ्यते । परन्तु 'जनन्यां संस्थितायाँ' (९ १९१.) इतिश्लोकव्यानावसरे कुलकभट्टेनेद बचन बृहस्पतिवचनवनवोदाहृतम् । ६. सान मातृकम् , इति इ. पु ७.म. स्मृ.९.१३१ ८. म. स्मृ. १. १९९० दायविभागः] उज्ज्वलोपते द्वितीयः प्रश्नः। अत्र व्यास:- (१) असंस्कृतास्तु ये तत्र पैतृकादेव ते धनात् । संस्कार्थी मातृभिज्येष्ठैः कन्यकाश्च यथाविधि ॥ इति । अत्र क्रमविवाहे बृहस्पति.:-- (२) ब्रह्मक्षत्रियविद्रा विप्रोत्पन्नास्वनुक्रमात् । चतुनिकभागेन भजेयुस्ते यथाक्रमम ॥ क्षत्रजास्त्रिोकभागा विड्जो तु येकभागिलौ ।' इति । मानवे च स्पटमुकम्-- (३) सर्व वा रिक्थजात तशधा प्रविभज्य तु । धम्य विभागं कुर्वीत विधिनाऽनेन धर्मवित ॥ चतुरोऽशान् हरेद्वितः त्रीनशान क्षत्रियासुतः । वैश्यापुनो हरेयशमंशं शूद्रासुतो हरेत् ॥ इति । यस्य तु ब्राह्मणी बन्ध्या मृता वा तत्र क्षत्रिवादिसुतास्त्रियकमा. गाः। यस्य त्वेकल्यामेव पुत्रस्सा सर्वे हरेत् शूद्रापुत्रवर्जम् । यथाह देवल:-- (४)आनुलोम्येकपुत्रस्तु पितुल्सर्वस्वभामवेत् । निषाद एकत्रस्तु विप्रत्वस्थ तृतीयभाक् ॥ द्वौ सपिण्डस्सकुल्यो वा स्वधादाता तु त हरेत्' इति । निषादः पारशवः । क्षेत्रविषये बृहस्पतिः- (६)न प्रतिग्रहभूया क्षत्रियादिसुताय वै । यद्यप्यस्य पिता दद्यान्मृते विप्रासुतो इरेत् । शुद्यां द्विजातिभिर्जातो न भूमभागमहति । सजातावाप्नुयात्सर्वमिति धर्मों व्यवस्थितः ॥ इति ॥ याज्ञवल्क्यः-- (६)जातो हि दास्यां शूद्रेण कामतोऽशहरो मवेत् । मृते पितरि कुर्युस्त भ्रातरस्त्वभागिनम् ॥ इति । भार्याविषये विष्णु:-- (७)मातरः पुत्रभागानुसारतो भागहारिण्य' इति । अत्र, औरस. पुत्रिकाबीजक्षेत्रजो पुत्रिकासुतः । १. २. ४. ५: ५. इमानि वचनानि मुद्रित तत्तद्ग्रन्थेषु नोपलभ्यन्ते । ३.म स्मृ. ७. १५२. १५३. ६.या, स्मृ. २. १३३. आपस्तम्बधर्मसूत्रे [(प.६.)क.१४. पुनर्भवश्च कानीनस्लहोटो गूढसम्भवः । दत्तः क्रीतस्वयदा कृत्रिमश्वाऽपविद्धकः। या कचोत्पादितच पुनाख्या दश पञ्च च । अनेलेच क्रमेणैषां पूर्वानाचे परः परः । पिण्डदोऽशहरश्चेति प्रायेण स्मृतिषु स्थिताः । औरसो धर्मपत्नीजः । 'सवर्णापूर्वशास्त्रविहिताया मिति पूर्व मुक्तः । गौतमः(१)-'पितोत्सृजेत्पुत्रिकामनपत्थोऽग्नि प्रजापति चेष्टास्म. दर्थमपत्यामिति संवाद्येति । बृहस्पतिः- 'एक पचौरसः पिध्ये धने स्वामी प्रकीर्तितः ततुल्या पुत्रिका प्रोक्ता भर्तव्यास्त्वपरे स्मृताः ॥ इति । (२)पुत्रिकायां कृतायों तु यदि पुत्रोऽनुज्ञायते । समस्त्र विभागः स्यात् ज्येष्ठाता नास्ति हि स्त्रियाः॥ इति । याज्ञवल्क्य:-- (३)अपुत्रण परक्षेत्रे नियोगोत्पादितः सुतः। उभयारण्य लो रिक्थी पिण्डदाता च धर्मतः ॥ इति । अयमेक पवोत्पादयितु:जजा, क्षेत्रजस्तु क्षेत्रिणः । । वृहस्पति..--- 'पुत्रोऽथ पुत्रिकापुत्रस्स्वर्गप्राप्तिकरावुभौ । रिक्थे पिण्डाम्बुदाने च समौ सम्परिकीर्तितौ ॥ इति । काश्यपः--- सात पौनवा कन्या वर्जनीया कुलाधमाः । बाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥ उपक स्पर्शिता या च या च पाणिगृहीतिका। अग्निं परिगता या च पुनर्भूप्रसया च या # . कात्यायन:- क्लीवं विहाय पतितं या पुनर्लभते पतिम् । तस्यां पौनर्भयो जातः व्यक्तमुत्पादकस्य स.॥ इति । (पितृवेश्यनि कन्या तु यं पुत्रं जनयद्गहः । १.गौ, २८. ३.या,स्मू.२.१२७, द्वादश पुत्राः] उज्वलोपेते द्वितीयः प्रशनः । तं कानीनं वदेभाम्ना बोदुः कन्यासमुद्भवः ॥ इति । नारद:-- (१)कानीनश्च सहोदश्च गूढायां यश्च जायते । तेषां वोढा पिता शेयस्ते च भागहराः पितुः !' इति । वसिष्ठः-- (२) अप्रत्ता दुहिता यस्य पुत्र विन्देत तुल्यतः । पौत्री मातामहस्तेन दद्यापिण्ड हरद्धनम् ॥' इति । अनूढायामेव मृतायां मातरि मातामहस्य पुत्रः । अन्यथा वोदुः। (३) या गर्मिणी संस्क्रियते ज्ञाताजातापि वा सती। वोदुस्स गर्भो भवति सहोढ इति चोच्यते। (४)उत्पद्यते गृहे यस्य न च झायेत कस्यचित् । स गृहे गूढ उत्पन्नस्तस्य स्याधस्य तल्पजः दत्तः पूर्वमेघोक्तः । पैठीनति:--'अथ दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहण द्यायेण जाता ते असंगतकुलीनाद्यानुष्यायणा भवन्तीति । (५)मातृणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरवीत् ॥ (६)क्रीणीयाधस्त्वपत्यार्थे मातापित्रोर्यमन्तिकात् । स क्रीतकस्सुतस्तस्य सदशोऽसदृशोऽपि वा । (७)मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्य स्वयं दत्तस्तु स स्मृतः ॥ इति । (साशं तु प्रकुर्यातां गुणदोषविवर्जितम् । पुत्रं पुत्रगुणैर्युक्तं स विशेयस्तु कृत्रिमः ।। (९)मातापितृभ्यामुत्सृष्ट तयारस्यतरेण वा । यं पुत्र प्रतिगृढीयादपविद्धः स उच्यते ॥ इति । सर्व पते समानजातीया, (१०)सजातीय स्वयं प्रोकस्तनयेषु मया विधिः ॥ इति याज्ञवल्क्यवचनात् । १.ना. स्मृ १३,४. २. व स्मृ १७.२५ ३. म. स्मृ. ९.१७३ ४.म स्मृ ९.१७० ५.म. स्मृ ९१८२, ६.म. म.९.१७४, ७.म.स्मृ.९.१७७ ८.म. स्मृ.९.१६९ ९.म.स्मृ.९.१७१. १०.या. स्मृ. २. १३३. आपस्तम्बधर्मसूत्रे [(प.६.)क. १४. -~~ चनोत्पादितस्तु कादयः, इति । याज्ञवल्क्य:- (१) पिण्डदोऽशहरश्चैषां पूर्वामाथे पर परः। इति (२) श्रेयस श्रेयसोऽभावे पापीयान रिकथमहति । इति । 'क्रमादेते प्रवर्तन्ते मृत पितरि तद्धने । (३)ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥ इति । 'सर्व ह्यनौरलस्यैते पुत्रा दायहराः स्मृताः । और से पुनरुत्पन्ने तेषु ज्यैष्ठयं न तिष्ठति । तेषां सवर्णा ये पुत्रास्ते तृतीयांशमागिनः । शेषास्तमुपजीवेयुर्मासाच्छादनसम्भृताः ॥ इति । (४) षष्ठ तु क्षेत्रजस्यांशं प्रयापैतृकाद्धनात् । औरसो विमजन् दायं पियं पञ्चममेव वा ॥' इति । वृहस्पतिः- 'क्षेत्रजाद्यास्तुतास्त्वन्ये पञ्चषट्सप्तभागिनः' इति । हारीतः- 'विभाजिष्यमाण एकविशं कानीनाय दद्यादिशं पौनर्भबायकोन- विशं यामुष्यायणायाऽधादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरानौर सायेति । बसिष्टः- (६) पुत्रं प्रतिग्रहीष्य निति प्रक्रम्य तस्मिश्चेत्प्रतिगृहीने औरस उत्पद्यते चतुर्थभागभागिति । एवमतेषु शास्त्रेषु विधमानेषु यदाचार्येण पूर्वमुक्तं तेषां कर्मभिः स्सम्बन्धो दायेनाऽव्यतिक्रमश्चोभयो रिति तद्धर्मपत्नीजे पुत्रे सति क्षे. प्रजादीनां समांशहरत्वप्रतिषेधपरं वेदितव्यम् । अधाविभाज्यम् । अत्र मनु:- (६) अनुपअनन् पितृद्रव्यं श्रमेण यदुपार्जयेन् । १.या.स्म.२.१३२. २. म स्मृ. ६. १८४० ३.ना.म.१३.४९. ५.व. छ.१५.६.९.६.म. स्मृ.९.२०८, दायविभागः] उज्वलोपेते द्वितीया प्रश्नः । स्वयमहति लब्धं तनाऽकामो दातुमहतीति । कात्यायन:- 'नाऽविद्यानां तु वैधेन देय विद्याधनान कचित् । समं विद्याधनानां तु देयं वैधन तद्धनम् ॥ परभक्तप्रदानेन प्राप्तयिद्यो यदाऽन्यतः । तया प्राप्त तु विधिना विद्याप्राप्त तदुच्यते । इति । पितामहपितृभ्यां च दत्त मात्रा च यद्भवेत् । तस्थ तन्नाऽपहर्तव्यं(१) शौर्यहार्य तथैव च ॥ इति । यावल्क्य:- (२)"क्रमादभ्यागतं द्रव्यं हृतमयुद्धरेत य: । दायादेभ्यो न तद्याद्विद्यया लब्धमेव च ॥ पत्यौ जीवति यस्त्रीभिरलङ्कारो धृतो भवत् । न तं भजेरन् दायादा मजमानाः पतन्ति ते॥' व्यास:-- 'साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् । शौर्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ।। तस्य भागद्वयं देयं शेषास्तु सममागिनः ।। इति पुभदायविभागः । तदभाचे तु भृतस्य य. प्रत्यासन्नः सपिण्ड, सकिम् ? 'दाय हरेते'ति ( १४. ५.) वक्ष्यमाणेन सम्बन्धः। (३) लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डमागिनः । सप्तमा पिण्डदातेषां सापिण्ज्यं साप्तपूरुषम् ।' इति सपिण्डलक्षणम् । नेषु यो य. प्रत्यासनस्स स गृढीयादिति। भार्यो तु रिक्वग्राहिणस्लपिण्डाद्या रक्षेयुः, न तु दायग्रहणमित्याचार्य- स्य पक्षः। श्रूयते हि-(तस्मात् स्त्रियो निरिन्द्रिया अदायादीः' इति। मनुरपि-- (५) अनिन्द्रिया अदायादाः स्त्रियो नित्यमिति श्रुतिरिति । अत्र सपिण्डाद्यभावे बृहस्पति:--- 'अन्यत्र ब्राह्मणाकि तु राजा धर्मपरायणः । १. शौर्य विद्याधनं तथा इति. ध. पु. शौर्य भार्याधनं तथा इति. उ. पु. २. या, स्मृ. २.१९९. ३ मत्स्यपु. अ. १८ श्लो. २९. ४.ते.मं. ६.५.८. ५. म. स्मृ १. १८. निरिन्दिया यमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः, इति मुद्रित. पुस्तकपाठः । बोधायनसूत्रे तु प्रायस्संवदति ( ३.२. ४७.) पाठः । आपस्तम्बधर्मसूत्रे तत्त्रीणां जीवनं दद्यादेष दायविधिस्मृतः ।। अन्नार्थ तण्डुलप्रस्थमपराले तु सेन्धनम् । वसनं त्रिषणक्रीतं देयमेकं त्रिमालतः। एतावदेव लावीनां चोदितं विधवाधनम् । वसनस्याऽशनस्यैध तथैव रजकस्य च ॥ धनं व्यपोश तच्छिष्टं दायादानां प्रकल्पयेत् । (१)धूमावसानिकं प्राहा सभायां स्नानतः पुरा । बसनाशनधासांसि विगणच्य बवे मृते ॥' इति । व्यास:-- 'द्विषाहनः परो दायः खियै देयो धनस्य तु । यञ्च भी धनं दत्तं सा यथाकाममाप्नुयात् ॥' इति । पणानां वे सहले परिमाणमस्य विषाहनः । एष परो दाय: स्त्रिया नाधिक इति । एतत् प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्का- थाम् । एवं (२) पत्नी दुहितरवे'त्यादीनि यानि पल्या बायप्राप्तिपराणि तान्येवमेव द्रव्यानि । गौतमस्तु पुत्रामा पत्न्यास्सपिण्डादिभिस्स मांशमाह-(३) पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् । स्त्री चाऽनपत्यस्ये' ति। अस्थार्थ.-अलपत्यस्य रिक्थं पिण्डसम्बन्धात्सपिण्डाः प्रत्यास- त्तिक्रमेण भजेरन् । तदभावे गोत्रसम्बन्धास्सगोत्रा ! सदभावे ऋषिस. 'म्बन्धास्तमानप्रवराः स्त्री च पत्नी च । ( अत्र स्त्रिया पृथानदेशात् च शब्दाच यदा सपिपड़ा मजेरन् तदा स्त्रीसह सैरेकमंशं गृहीयात् । ततश्च 'पितुरूर्व विभजतां माताप्यश सम हरे दिति सपिण्डादिभि- स्लहग्रहणमुक्तमिति । वयमग्न्येतमेव पक्षं रोचयामहे )। अब पितरि भ्रातरि सोदर्यै च जीवति सोदर्यो भ्राता गृहीयादित्येके मन्यन्ते । तथा च शङ्क-- 'अपुत्रस्य स्थर्यातस्य द्रव्यं भ्रातृगामि, तदभावे मातापितरौ लमे. यातां, पत्नी वा ज्येष्ठति । देवल:--- 'ततो दायमपुत्रस्य विभजरे सहोदराः। कुल्या दुहितरा बापि नियमाणः पिताऽपि च ॥ सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥ इति । १. धूमावसानिकं श्रान्यं सन्ध्यायां स्नानतत्परा । इति ह भूमावसनिक इति. घ. पु. २. या. स्मृ. २. १३८. ३. गौ.ध, २८, २१, २२. ( ) कुण्डलान्तर्गतो मायः च पुस्तकेऽधिकपाठतया परिगणितः । दायभाग: उज्वलोपेते द्वितीयः प्रश्नः । (१)संसृष्टिनस्तु ससृष्टी सोदयस्य तु सोदरः । दद्याचाऽपहरेच्चांश जातस्य ३ मृतस्य च । अन्योदर्यस्तु ससृष्टी नाऽन्योदयधनं हरेत् । असंसृपक्ष्यपि चाऽदद्यात्सोदयों नाम्यमातृजः । शति । अत्र सौदर्य इति विशेषवचनात 'पनी दुहितरश्चयन भ्रातृग्रहणं भिन्नोदरविषयमिति । प्रत्यासत्यतिशचात(२) पिते त्याचार्यस्य पक्षः। नभाने सोदर्य , तदभावे नत्पुत्रः, तदभाव भिन्नोदरा', तदभावे पितृव्य इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्र लभेरनिति ॥२॥ तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु योजयेत् ॥३॥ सपिण्डामा आचार्यो दायं हरेत् । तस्याऽपयभावे अन्तेवाली हरेत् । हृत्वा तदर्थेषु धर्मकृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा उपयुञ्जीत ॥३॥ दुहिता या ॥४॥ दुहिता वा दायं हरेत् । पुत्राभाष इत्येके । अनन्तोले विषय इत्यन्ये ॥४॥ सर्वाभावे राजा दायं हरेत् ॥ ६ ॥ सर्वग्रहणात् बन्धूनां सगोत्राणां चायभावे ॥५॥ ज्येष्ठो दायाद इत्येके ॥ ६ ॥ एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः। सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः(३) 'सर्व वा पूर्वजस्येतरान् विभृयापितृवदिति ॥ ६ ॥ देशविशेषे सुवर्ण कृष्णा गावः कृष्णं भौमं ज्यष्टस्य ॥७॥ क्वचिदशे सुवर्णादि ज्येष्ठस्य भाग इत्याहु. । भूमो जात भौम धान्यं कृष्णं भाषादि कृष्णायसमित्यन्ये ॥ ७ ॥ रथः पितुः परिभाण्डं च गृहे ॥ ८॥ १ या. स्म. २. १३८, १३९. २. पितैवेति वयम् इति च. पु. ३. गौ, ५.२८.३. आपध०३१ आपस्तम्बधर्मसूत्रे [(प.६)क.१४, स्था पितुरंशः (१) गृहे च यत् परिभाण्डमुपकरण पीठादि तदपि ॥८॥ अलङ्कारो भार्थायाः ज्ञातिधनं चेत्येके ॥ ९ ॥ भायास्तु धृतोऽलङ्कारोऽशा, झातिभ्यः पिनादिभ्यश्च यल्लुब्धं धनं तच्चे. त्येवमेके अन्यते ॥ ९॥ * तच्छाधिप्रतिषितम् ॥१०॥ ज्येष्ठो दायद इति यदुक्तं तच्छाविरुद्धम् ॥१०॥ येन विरुद्ध तदर्शयति- (२)"मनुः पुत्रेभ्यो दार्थ व्यभज"दित्यविशेषेण श्रूयते ॥११॥ पुनेश्य इति बहुवचन निर्देशादविशेषेण श्रवणम् ॥ ११ ॥ अत्र चोधम्- अथापि(१) "तस्माज्ज्येष्ठ पुत्र धनेन निरवसाययन्ती" त्येकवच्छ्यते ॥ १२ ॥ अथापि ननु चेत्यर्थ । ज्यष्ठ पुत्रं धनेन निरवसाययन्ति पृथक्कुर्वन्तीत्येकव. दपि श्रूयते । यथा एक एव ज्यष्टी दायादः तदनुरूपमपि श्रूयते इति ॥१२॥ परिहरति- अथापि नित्यानुवादमविधिमाहुायविदो यथा तस्मादजावयः पशूनां सहचरन्तीति । तस्मात् स्नातक- स्य मुख रेफायतीव । तस्मात् बस्तश्च श्रोत्रियश्च स्त्रीकामतमावति ॥ १३ ॥ १. एतदनन्तरं उपलक्षणमेतत् वाहनस्य इत्यधिक ध.पु.

  • एतचितानन्तरं यतोऽपि नानुवाद। ॥ ११ ॥ स्पष्टम् ॥ इत्यधिकपाठो दृश्यते

छ. पुस्तके। २. मनुः पुत्रेभ्यो दायं व्यभजत् स नाभनिदिष्ठ ब्रह्मचर्य वसन्तं निरभजत इति (तै. स. ३. १.९. ) तत्तिरीयश्रुतौ श्रूयते । तत्र पुत्रेभ्य इत्यविशेषेणैव विभागः श्रुतः । न तु ज्येष्ठस्य विशेषोऽभिहित इत्यर्थ । 'नाभानेदिष्ठः' इसि मनुयुत्रस्य कस्यचिन्नाम । अस्यैव नाभाग इति संज्ञा । अस्य कथा भागवते ( ९ ४.) अनुसन्धेया ! ३, तत्रैव तैत्तिरीयश्रुतौ (तै. सं. २. ५.२, .) दायविभागः] उज्जवलोपंत द्वितीयः प्रश्नः । अधापीति परिहारोपक्रमे । पशूनां मध्ये अजावाऽवयश्च जातिभेदेऽपि सह चन्ति । रेफा शोभा । इह तु तद्वत्यभेदोपचारः। ततः क्यम् । स्वातकस्य मुखं कुण्डलादिना शोभते । स्वशब्दो वाक्यालङ्कारे । श्रोत्रियस्य स्त्री- कामतमत्वमाचार्यकुले चिरकाल ब्रह्मचारिवासात । यथैतानि वाक्या. नि दृष्टान्तमात्रमनुवदन्ति न किचिद्विदधति तस्मात् 'ज्येष्ठ पुत्र'मित्या. दिकमप्यविधिरित न्यायविद आहुः । न केवलमयमेवानुवादः, किं तर्हि 'मनुः पुत्रेभ्य' इत्ययमप्यनुवाद एव ॥ १३ ॥ सर्वे हि धर्मयुक्ता भागिनः ॥ १४ ॥ हिशब्दो हेतौ। यस्मादेवाऽनुवादी न कस्यचिद्विधायको तस्माचे धर्मयुक्ताः पुत्रास्सर्व एते भागिनः ॥ १४ ॥ यस्त्वधर्मेण द्रव्याण प्रतिपादयति ज्येष्ठी. ऽपि तमभागं कुर्वीत ॥ १५ ॥ यस्तु ज्येष्ठोऽप्यधर्मेण द्रव्याणि प्रतिपादयति विनियुके तमभाग कुर्वीत जीव. द्विभागे पिता भाग न दद्यात् । ऊर्ध्व विभाग(१) पितुद्रातरः। अपिश- ब्दात् किमुतान्यमिति ज्येष्ठस्य प्राधान्य स्याप्यते ॥ १५ ॥ जीवन पुत्रेभ्य(२)इत्यनेन दम्पत्योस्सहभावो दर्शितः । तत्र कार. णमाह- जायापत्योर्न विभागो विद्यते ॥ १६ ॥ स्पष्टम् ॥ १६॥ कस्मात् ? पाणिग्रहणाडि सहत्वं कर्मसु ॥ १७ ॥ कर्मार्थ द्रव्यम् । जायायाश्च न पृथक्कर्मस्वधिकारः किं तर्हि ? सह- भावेन-'यस्त्वया धर्मश्च कर्तब्यस्सोऽनया सहति वचनात् । तत्र किं पृथक् द्रन्यणेति ॥ १७ ॥ (३)तथा पुण्यफलेषु ॥ १८ ॥ पुण्यफलेषु स्वर्गादिष्वपि तथा सहत्त्वमेव । (४) दिवि ज्योतिरजर. मारभेता' मित्यादिभ्यो मन्त्रलिङ्गभ्यः ॥ १८ ॥ १. विभागेऽपि प्रातर इति. च. पु. २. इत्यत्र भार्या या भागो न दर्शितः। इति इ.इ.पु. ३, इदमप्रिम च सूत्रमेकतया लिखितं क. पु.। आपस्तम्बधर्मसूत्रे [(प.६.)क.१५. द्रव्यपरिग्रहेषु च ॥ १९ ॥ द्रव्यपरिग्रहेषु च द्रध्यार्जनेष्वपि तथा लहत्वमेव । तत्र पतिरा. जथति, जाया गृहे निर्वहनीति योगक्षेमाधुभयायप्ताविति द्रव्यपरिग्रह- ऽपि सहत्वम् ।। १९ ॥ एतदेवोपपादयति- नहि भतुर्विप्रवासे नैमित्तिके दान स्तेषमुपदिशन्ति॥२०॥ हि यस्मात् भर्तुर्विप्रवासे सति नैमित्तिके 'छिन्दत्पाणि दधादि'त्यादिके दाने ते भार्यांया न स्तेवमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात झ्यादेव स्तेयम् ।, नैमित्तिके दान इति वचनातू व्ययान्तरे स्तेयं भव. स्येव । एतदेव द्रव्यसाधारण्येऽपि दम्पत्यावषभ्यं-यत् पतिर्यथेष्ट वि. नियुझे जाया त्वेताबदेवेति । न च पत्युस्स्वयमार्जितस्य विनियोगे जायाया अनुमत्यपेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा राष्ट्र । अत एव भायांयारस्तेयशङ्का, न भर्तुः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने चतुर्दशी काण्डका एतेन देशकुलधर्मा व्याख्याताः ॥ १ ॥ 'ज्येष्ठो दावाद' (२. १४. १६.) इत्यादिकं शास्त्रविप्रतिषेधादप्रमाण- मित्युक्तम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । शास्त्रविप्रतिषिद्धा मातु. लसुतापरिणयनादयोऽप्रमाणं विपरीताः प्रमायामिति । गौतमोऽध्याह--- (१) देशकुलधर्माश्वाऽऽनायैरविरुद्धाः प्रमाण' मिति ॥ १ ॥ मातुश्च योनिसम्बन्धेभ्यः पितुश्वाऽऽसप्तमाद्यावता वा सम्बन्धो ज्ञायते तेषां प्रेतेपदकोपस्पर्शनं गर्भान परिहाप्याऽऽपरिसंवत्सरान् ॥२॥ मातुर्योनिसम्बन्धा मातुलादयः । पितुश्वासप्तमात् पुरुषात् सम्बन्धास्सपि- पडायः पैतृण्वस्त्रेयादयश्च तेभ्य आरभ्याऽऽसप्तमादित्यन्वय । यावता पा. न्तरेण सम्बन्धो ज्ञायते स्मयते जन्मना नाशा वाऽमुष्याऽयमस्मत्कूटस्थस्य १. गौ. घ. ११.२. प्रेतोदकदानम् । उज्वलोपेत द्वितीयः प्रश्नः । वश्य एवंनामेति । तथा च मनु:- (१) सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकमावस्तु जन्मनाबारवेदने ।' इति । य एवंभूनाः पुरुषास्तेषां प्रतेधु मृतेषु उदकोपस्पर्शन मरणनिमित्तं स्नानं कर्नव्यम् । गान् बालान् अपारेमवत्सरानपरिपूर्णलवत्सरान् परि हाप्य वर्जयित्वा । बालेषु मृतेषु मानं न कर्तव्यमिति ॥ २॥ मातापितराव तेषु॥३॥ वालेछु मृतेषु मातापितरावेवोदकर्पशन कुर्याताम् ॥ ३ ॥ हरिश्च ॥ ४॥ ये च तान् बालान् मृतान् हरन्ति नेऽप्युदकोषस्पर्शन कुर्युरिति । एवमाचार्यस्थ पक्षः॥४॥ भार्यायां परमगुरुसंस्थायां चाकाल भोजनम् ॥ ५ ॥ भाया पत्नी। परमगुरव आचार्यमातापितरः। संस्था मरणम् । भाया- यां संस्थितायां परमगुरूणां च संस्थायां सत्यां न केवलमुदकोपस्पर्शन, किं तर्हि ? अपरेयुः आ तस्मान्कालात अभोजन च ॥ ५ ॥ किंच- आतुरव्यसनानि कुरिन् ॥ ६॥ आतुरत्व व्यज्यते यैस्तानि च कुरिन् भार्यादिमरणे ॥६॥ कानि पुनस्तानि ? केशान्प्रकीर्य पांमुनोप्यैकवाससो दक्षिणामुखास्स- कृपमज्योत्तीयोपविशन्त्येवं निः॥ ७ ॥ प्रकीर्य केशान् पासूनावपन्ति । ओप्य एकवासस अनुत्तरीयाः। दक्षिणामुखाः दक्षिण दिशं निरीक्षमाणाः सदुपमज्ज्य उदकादुत्तीर्य तीर उपविशन्ति दक्षिणामुखा पच ॥ ७॥ एवं निः॥८॥ एवमुक्तप्रकारेण त्रिरुपमज्योपविशेयुः ॥ ८॥ १. म. ५.६.. २४६ आपस्तम्बधर्मभूत्रे [(५.६.)क. १५. तत्प्रत्ययमुदकमुल्सिच्याप्रतीक्षा ग्राममेत्य यत्रिय आहुस्तरकुर्वन्ति ॥ ९ ॥ ततः तत्प्रत्ययं तेषां मृताना भार्यादीनां यथा प्रत्ययो भवति–मधमुदक दत्तमित्ति, तथोदकमुस्लिञ्चन्तिा त्रिरित्यनुवृत्तस्त्रि आचारात्पिश्यत्वाच बालसातिलमिश्र हस्तास्यां । भारद्वाजाय यज्ञशर्मणे एतत्तिलोदकं ददा- मीति प्रयोग । उसिच्या प्रतीक्षाः पृष्ठतोऽनिरीक्षमाणा प्राममेत्य गृहं प्रविश्य । अनेन बहिरिद कर्मेति गम्यते । यत्तत्र मृतविषये स्त्रियः कर्तव्यमित्याहुः तत्कुर्वन्ति अग्न्युपस्पर्शनगवाललनादीनि । एतत्प्रथमेऽहनि । द्विती यादि(१)वहरहरअलिनकोत्तरवृद्धिरैकादशाहरिति पितृमेध उक्तंद्र ध्यम् ॥१॥ इतरेषु चैतदेवैक उपदिशन्ति ॥१०॥ 'आकालमभोजन' (२.१५, १) मित्यादि यदुक्तं तदितरेषु भार्यादि. भयोऽन्येस्वपि सपिण्डेषु भूतेषु कर्तव्यमित्येके आचार्या उपदिशन्ति ॥१०॥ शुचीन्मन्नवतस्सर्वकृत्येषु भोजयेत् ॥ ११ ॥ एकान्तेऽपि विधिप्रतिषेधानुसारिणः शुचयः, तान् । मन्त्रवत: (२)अ धीतवेदान् सर्वकृत्येषु श्रौतेषु गायेंषु स्मार्तेषु च कर्मसु देवेषु पित्र्येषु मानुषेषु च भोजयेत् । (३)अन्ते 'ततो ब्राह्मणभोजन मिति स्मृत्यन्तरे दर्शनात् ॥ ११ ॥ देशतः कालतः शौचता सम्यक्प्रतिग्रहीतृत इति दानानि प्रतिपादयति ॥ १२ ॥

  • एतदन्तर-

ब्राह्मणश्चैतस्मिन् कालेऽमात्यान केशश्मभूणि वा वापयते ॥ ११ ॥ अमात्या. प्रधाना. । स्पष्टमन्यत् ॥ ११॥ समावृत्तान वा वपेरन् ॥ १२ ॥ पूर्वापवादोऽयम् । अमात्येन से गुरुकुलात समावृत्ताः स्नातका. न केशादि वाप- मेरम् ॥१२॥ न विहारिण इत्यन्ये ॥ १३ ॥ विहारिणो बालाः । तेऽपि न ॥ १३ ॥ इत्यधिकं. घ. पुस्तके. १. आप. पि. सू. २, अधीताविस्मृतवेदान्' इति. ह. पु ३. 'अन्ततः' इति. च-पु. अहविष्यहोमः ] उज्वलोपेते द्वितीयः प्रश्नः । सप्तम्यर्थे तसिल ! देश प्रयागादिः । काला सूर्यग्रहणादिः । (१)शो. चं कृच्छ्रादिपरिसमाप्तिः। सम्यक् समीचीनः प्रतिग्रहीता 'तुल्यगुणेषु वयो। वृद्धश्रेया नित्यादि । एतेषु दानानि देशान्यवश्यं प्रतिपादयति दद्यादिति १२ यस्यानो न क्रियते यस्थ चाऽग्रं न दीयते नसोक्तध्यम् यस्याऽनस्यैकदेशः अग्नौ न क्रियते न हूयते (२)यस्माद्वोदधृत्याऽग्रं न दीयतेन तद्भोक्तव्यम् ॥१३॥ न क्षारलवणहोमो विद्यते ॥ १४ ॥ यत् भक्ष्यमाणं पश्यतो लालोत्पद्यते तत् क्षार गुड(३)मरीचिलिकु चादि । (४)क्षारलवणसमृष्ट न होतव्यम् ॥ १४ ॥ तथाऽधरान्नसंसृष्टस्य च ॥ १५॥ अवरानं कुलुत्यादि । तत्संसृष्टस्त्राध्यन्नस्य होमो न विद्यते ॥ १५ ॥ अथ यस्यैवंविधमेव भोज्यमुपस्थितं (५)तस्य कथं होमः ? तबाह - अहविष्यस्य होम उदीचीनमुष्णं भस्माऽपोह्य तस्मि जुहुयातधुतमहुतं चाग्नौ भवति ॥ १६॥ औपासनात् पचनाद्वा ऽग्नेरुदीचीनमुष्ण भस्माऽपोह्म तस्मिन् भस्मनि जुहुयात् वैश्वदेवमन्त्रैः । एषोऽहचिभ्यस्य होमः । तदेवं क्रियमाणं हुतं च भवति हवनार्थनिर्वृत्तः । अहुत चाऽनौ भवति । भस्ममात्रत्वादिति । अत्र बोधायन:-- (६)अथ यथेतदेवानं स्यादुत्तरतो भस्ममिधानकायनिरुह्य तेषु जु. हुयादिति। (७)अपर आह-यान्यहविष्याणि व्यञ्जनान्यहरहर्मोज्यानि तेषा- मेष संस्कारस्सकञ्च होमोऽमन्त्रक इति ॥ १६ ॥ उत्तरे द्वे सूत्रे स्पष्टे-- न स्त्री जुहुयात् ॥ १७॥ १.शौच कृच्छादि इति छ. च. पु. २. 'यस्य ब्राह्मणस्यान न दीयत' इति क.च. पुस्तकयोरधिकम् । ३. 'गुडसुधालिकुवादि' इति ड, पु. ४. क्षारलवणं, कृत्रिमलवणमिति कुल्लूकः । तिलमुद्गादते शेव्यं सस्य गोधूमकोद- बौ। घान्यक देवधान्यं च शमीधान्यं तथैक्षत्रम् । स्विनधान्यं तथा पण्यमूलं क्षारगणस्मृतः ॥ इति निर्णयसिन्धौ । ५. तस्य कथ भोजनम् ? इति प.पु. ६. बौधा. यू. ७. अपरे मन्यन्ते 'इति. घ. पु. आपस्तम्बधर्मसूत्रे [(प.६.)क.१५ नाऽनुपेलः॥१८॥ आन्नप्राशनाही नाऽप्रयता भवन्ति ॥ १९ ॥ अन्नप्राशनात्प्राक् गर्भा बाला नाऽप्रयता भवन्ति रजस्वलादिस्पर्शनेऽपि । गोलमस्तु अप मार्जनादिकमिच्छात ! यथाह (१) अन्यत्राऽपांमार्जन:- धावनावोक्षणेभ्यः ॥ १९ ॥ आ परिसंवत्सरादित्योके ॥ २० ॥ यावत् सवत्सरो न परिपूर्यते तावनाप्रयता गर्मा इत्यफे मन्यते॥२३॥ यावता चा दिशो न प्रजानीयुः ॥ २१ ॥ यावद्दिग्विभागझालं नाऽस्ति तावश्वाऽप्रयता भवन्ति ॥ २१ ॥ (२)ओपनयनादित्यपरम् ॥ २२ ॥ उपयनादाक् नाऽप्रयता गर्भा (३)इत्यपरदर्शनम् ॥ २२ ॥ अत्रोपपत्ति- अत्र शधिकारशास्त्रैर्भवति ॥ २३ ॥ हि यस्मादत्रोपनयने सति विधिनिषेधशास्त्रैरधिकारो भवति ॥२३॥ सा निष्ठा॥२४॥ उपनयनमानि परामृशत्तस्तच्छदस्य निष्ठाशब्दसमानाधिकरण्यात स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानमधिकारस्येति ॥ २४ ॥ स्कृतिश्च ॥ २५॥ अस्मिन्नर्थे स्मृतिरपि भवति-(४)उताऽब्रह्मचारी यथोपपादमूत्रयु रीषो भवति माऽस्याचमकल्पो विद्यते इति (६) प्रागुपनयनात्काम- चारवाभक्ष' इति गौतमः ॥ २५ ॥ इत्यापस्तम्बधर्मसूने द्वितीयप्रश्ने पञ्चदशी कण्डिका ॥१५॥ - इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमित्रविरचित्तायामु- ज्जवलायो द्वितीयप्रश्ने षष्ठः पटलः ॥ ६ ॥ १. गौ, २.६. 'अपमार्जन' इति मैसूरपुस्तकपाठः २. ओपनयमादित्येके इति घ. ३ घ, पुस्तके भवतीति'इतीतिकरणान्त सूत्र पठित्वा इति करणो हेतौ' इति व्याख्यातम् । ४. 'उते त्यादि विएत इत्यन्तं घ. पुस्तक एवास्ति । ५. गौष, २. १. अथ ससमः पटलः॥ सह देवमनुष्या अस्मिल्लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा क. माण्धारभन्ते सह देब्रह्मणा चाऽमुष्मिन् लोके भव- न्ति । अथैतन्मनुः शाशब्दं कर्म प्रोवाच । (१)प्रजानि- इश्रेयसाथ च ॥ १॥ (२)श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः। पुरा किल देवाश्च मनुष्याश्वाऽस्मिन्नेव लोके सहैव बभूवुः । अथ त सहभावमलहमाना देवा- कर्मभिः श्रौतस्स्मालैंगबैश्च यथावदनुष्ठिनेवि जग्मुः मनुष्यास्तु नधा क- तुमसमर्था अहीयन्त होना अभवन् इहैव लोक धिनाः । यत एवं कर्म- णां सामर्थ्यम् अत इदानीमपि तेषां मनुष्याणां मध्ये ये तथा कमीप्यारभन्ते कुर्वन्ति यथारमन्त देवाः, ते देव ब्रह्मणा च सहानुष्-ि न लोक भवन्ति त्रिवि टपे मोदन्ते(३) । अथैवहीनान्मनुष्यान दृष्ट्वा मनुवैवस्वतः श्राद्धशब्द श्रा. द्धमिति शब्यमानमेतकर्म प्रोवाच । किमर्थम् ? प्रजानि.श्रेयसाय, तादयें च. तुर्थी । प्रजानां निश्रेयसार्थम् । निश्श्रेयलाचेति पाठे छान्दसो यकारस्य चकार। अपर आइछान्दसो लिङ्गव्यत्ययः । प्रजानिश्श्रेयसं चास्य कर्मणः फलमिति ॥१॥ तन्त्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥ २॥ तत्र श्राद्धकर्मणि पितर पितृपितामहप्रपितामहाः देवताः । ब्राह्मणा- स्तु भुजाना आहवनीयार्थे आहवनीयकृत्यं वेदिताः। त्रीणि श्राद्ध क रणानि-होमो, ब्राह्मणभोजन, पिण्डदान चोति । अत्र भोजनस्य(४)प्र- धानत्वख्यापनार्थोऽयमर्थवादः॥२॥ मासि मासि कार्यम् ॥ ३ ॥ तदिदं कर्म माले माले कर्तव्यम् । वीप्सावचनाद्यावजीविकोऽभ्यासः १. प्रजानिश्श्रेयसाय च इति पृथक्सूत्र च . पु. २.मासि श्राद्धाविधित्मया इति ड.पु. ३. एवंविधान इति स्व. पुस्तके टिप्पणीपाठः । एव हीयमानान् इति च, पृ. ४. 'प्रधानतमत्व' इति च घु. आप.ध० ३२ आपस्तम्बधर्मसूत्रे [ (प.७.)क.१६. अपरपक्षस्थाऽपराहः श्रेयान् ॥ ४ ॥ अपरपक्षस्य यात्यहानि तेवपराह्नः प्रशस्ततरः॥४॥ तथाऽपरपक्षस्य जघन्यान्यहानि ॥५॥ यस्यैव पक्षस्य यान्यहानि पञ्चदश(१) तेषामुत्तरमुत्तरं प्रशस्त. सर्वेष्वेवाऽपरपक्षस्याऽहरसु क्रियमाणे पितॄन प्रीणाति । कर्तुस्तु कालाभिनियमात्फलाविशेषः ।। ६ ।। सर्वेभ्वेवाहस्सु पितृणां तृप्तिर विशिष्टा । यस्तु कर्ता प्रतिपदाहिके काले नियमेन श्राद्धं करोति सर्वेषु मासषु प्रतिपद्येव द्वितीयायामेवेत्यादि तस्य कर्तुस्तस्मारकालाभिनियमात फलविशेषो भवति ॥६॥ कोऽसाचित्याह- प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥ ७ ॥ यः प्रतिपदि नियमेन श्राद्ध करोति तस्यापत्ये प्रजासन्ताने श्री- प्राय जायते । प्रायेण स्त्रियो जायन्ते ॥ ७॥ हितीये स्तेनाः ॥ ८॥ जायन्ते चोराः पुत्राः ॥ ८ ॥ (२)तृतीये ब्रह्मवर्चसिनः ॥ ९ ॥ (३)बताध्ययनसम्पत्तिब्रह्मवर्चसम् ॥२॥ चतुर्थे क्षुद्रपशुमान् ॥१०॥ क्षुद्राः पशवोऽजाव्यादयः तद्वान कर्ता भवति । उत्तरत्राप्येकवचने(४) कर्तुादो द्रष्टव्यः ॥ १०॥ पञ्चमे पुमांसो बहपत्यो न चानपत्या प्रमीयते ॥११॥ १.तेषां यथोत्तरं श्रेयस्वम्' इति इ.च. पु. २. तृतीये क्षुद्रपशुमान् कर्ता भवति ॥ चतुर्थे ब्रह्मवर्चसिनः । ३. बताध्ययनसम्पत्तिब्रह्मवर्चसम् । आयस्तम्धस्तु तृतीयचतुर्थयोविपरीतफलमाह-- तृतीये ब्रह्मवर्चसिनः । चतुर्थे क्षुद्रपशुमान् ॥ इति पाठो ध पुस्तके । ४ कर्तुग्नुवाद , इति घ, षु । श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। पुमास एव भवन्ति,(१) बहवश्च भवन्ति, न चाहनपत्यः प्रमीयते जीव- स्वेव पुत्रेषु सन्निहितेषु च स्वय म्रियते । न नेषु मृतेषु, न देशान्तर गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥ षष्ठेऽध्वशीलोऽक्षालश्च ॥ १२ ॥ अध्वशील. पात्थः । अक्षशीलः कितवः ॥ १२॥ सप्तमे कर्षे राद्धिः ॥ १३ ॥ कर्षः कृषिः । राद्धि. सिद्धिः॥१३॥ अष्टमे पुष्टिः ।। १४ ॥ स्पष्टम्।। १४॥ नवम एकखुराः ।। १७ । अश्यादयः॥१५॥ दशमे व्यवहारे राद्धिः ॥ १६ ॥ व्यवहारो वाणिज्यम् , शास्त्रपरिज्ञान वा ॥ १६ ॥ एकादशे कृष्णायसं अघुसीलम् ।। १७ ॥ कृष्णमयः कृष्णायणम् । पुसीसे लोहविशेषौ ॥ १७ ॥ द्वादशे पशुमान् ॥ १८ ॥ द्वादश्या बहवः पशवो भवन्ति ॥ १८॥ त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापस्यो युवमारिणस्तु भवन्ति ॥ १९ ॥ त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनी थानि भवन्ति । किं तु ते पुत्रा युवमारिण युवान एव नियन्ते(२) ॥ १९ ॥ चतुर्दश आयुधे राधिः संग्रामे जय. ॥२०॥ पञ्चदशे पुष्टिः ॥ २१ ॥ १. बहवश्व भवन्ति, मव्याः रूपविद्यादिमिदशोभमाना भवन्ति, इति घ. द.पु । २. 'अयुवमारिण' इत्यन्ये इत्यधिक ख. 3 पु. ! आपस्तम्बधर्मान्ने [.(प..)क.१६, स्पष्टम् ॥ २१॥ तन्त्र द्रव्याणि तिलमाषा ब्रीहियवा आपो मूलफलानि च ॥ २२ ॥ तत्र श्राद्धे तिलादीनि द्रव्याणि यथायथमवश्यमुपयोज्यानि ॥ २२ ॥ लेहवति स्वेवाऽन्ने तीव्रतरा पितृणां प्रीति धीयांसंच कालम् ॥ २३ ॥ यद्वा लद्वा अन्नं भवतु स्नेहवति तु तस्मिन्नाज्यादिभिरुपसिक्ते पितृ- णां तीव्रतरा प्रष्टतरण प्रीतिर्भवति । सा च द्राधीयास च कालमनुवर्तते ॥ तथा धर्माहतेन द्रव्येण तीर्थे प्रतिपन्नेन ।। २४॥ धर्मार्जितं यद्रव्यं पात्रे च प्रतिपादितं तेनापि तथा तीवतरा पित णां प्रीतिर्दाधीयांस च कालमिति ॥ २४ ॥ संवत्सरं गव्धेन प्रीतिः ॥ २५ ॥ उत्तरत्र मांसग्रहणादिहापि मांसस्य ब्रहणम् । गव्येन मांसेन संवत्सरं पितॄणां प्रीतिर्भवति ॥ २५ ॥ भूयासमतो माहिषेण ॥ २६ ॥ माहिषेण मांसन, अतः सम्वत्सरात् भूयास बहुतरं झालं पितृणां प्रीतिर्भवति ॥ २६ ॥ एतेन ग्राम्धारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् ॥ २७।। एतेन माहिषेण मांसेनाऽन्येषामपि ग्राम्याणामजादीनामारण्यानां च शशा- दीनां मास मेध्य व्याख्यातम्-पितृणां प्रीतिकरमिति । मेध्यप्रणं प्रति. षिद्धानां मा भूदिति ॥ २७ ॥ हत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने षोडशी कण्डिका ॥ १६ ॥ श्राद्धकल्पः] उज्जवलोपेले वित्तीयः प्रश्नः । खड्गोपश्तरणे खड्गासेनाऽऽनन कालम् ॥ १ ॥ खड्गचर्मोपस्तारणेष्वासनेप्पविप्लेभ्यो ब्राह्मणेभ्यो दत्तेन्द स्वड्गमां- सेनाऽनन्त कालं प्रीतिभवति । आननत्यमिनि पाडे स्वार्थ बञ् ॥१॥ तथा शतबलेमत्स्यस्य मासेन ॥ २॥ शतवलिबहुशल्यको रोहितायः ॥ २ ॥ वाणिलस्य च ॥ ३॥ व्याख्यातो वागल. । तस्य मानानन्त्य काल प्रीतिभवति॥३॥ प्रयतः प्रसन्नमनास्पृष्टो भोजयेदाह्मणान् ब्रह्मविदो योनिगोत्रमन्शान्तवास्थसम्बन्धात् ।। ४ ॥ प्रयतः इनानाचमनादिना शुद्धः। सनसनाः अव्याकुलमनाः । सृष्टः उत्सा. हवान् । (१) सृष्टश्चेब्राह्मणवध हत्याऽपी'तिदर्शनात् । (२) वृत्तिसमताय- नेषु क्रमः' इत्यत्र च सर्ग उत्साहः । एषभूतो ब्राह्मणान् भोजयेत् । कहि- शान् ? ब्रह्मविद आत्मविदः । यान्यादिभिरसम्बन्धान योनिसम्बन्धा मातुः लादयः। गोत्रसम्बन्धा लगोत्राः । मन्त्रसम्बन्ध ऋस्विजा चाव्याश्च । अन्ते. वासिसम्बन्धारिशष्या आचार्याश्च ॥४॥ गुणहान्यां तु परेषां सक्षुदेतः सोदयोऽपि भोजयितव्यः॥ यदि परे योनिगोत्रादिभिरसम्बन्धा वृत्तादिगुणहीना एव ल. भ्यन्ते, तदा समुदेतो विद्यावृत्तादिभिर्युक्तः सोदयोऽपि भोजयितव्यः किमुत मातुलादय इत्यपिशब्दस्याऽर्थः ॥ ५॥ एतेनाऽन्तेवासिनो व्याख्याताः ॥ ६ ॥ एतेन सोदर्येण अन्तेवासिनः बहुवचन निर्देशात् पूर्वत्र निर्दिष्टा योन्या- दिमिस्सम्बन्धास्लर्व एव व्याख्याता. अन्येषामभावे समुदेता भोजयि. तव्या इति। अत्र मनु:- (३) एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः। अनुकल्पस्तु विज्ञेय' सदा सद्भिरनुष्ठितः। १. गौ घ. २२.११. २.पा. सू.१ ३.३८, ३.म. स्मृ. ३, १४७, आपस्तम्बधर्मसूत्रे [(प.७.)क.१७. (१)मातामह मातुलं च स्वस्त्रीय श्वशुरं गुरुम् । दौहित्र(२) विट्पति बन्धुमृधिग्याल्यौ च भोजयेत् ॥ इति॥६॥ अथाप्युदाहरन्ति ॥ ७॥ सम्बन्धिनो न भोज्या इत्यस्मिन्नर्थे धर्मशा वचनमुदाहरन्ति । ७६ सम्भोजनी नाम पिशाचभिक्षा नैषा पितृन् गच्छति नोऽथ देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ।। ८॥ परस्पर भुञ्जतेऽस्यामिति सम्भोजनी । अधिकरणे ल्युट् । नामेदमस्याः पिशाचभिक्षायाः । नैषा पितॄन गच्छति नाऽपि देवान् ! किं तु क्षीणपुण्या परलो. प्रयोजनरहिता सती इहैव चरति लोके यथा गौमतवत्सा गृहास्यन्तर एव चरति न बहिर्गच्छति तदेतत् ॥८॥ तदद्याचष्टे- इहैव सम्भुञ्जतीति दक्षिणा कुलास्कुल विनश्याति ॥९॥ सम्भुञ्जती पररूपरभोजनस्य निमित्तभूता दक्षिणा श्राद्ध दानक्रिया गृहात् गृहं गत्वा इहैव लोके नश्यतीत्यर्थः ॥९॥ अथ बहुषु तुल्यगुणेषूपस्थितेषु कः पारग्राहा ? तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सम् ॥ १० ॥ यो वयसा वृद्धस तावग्राह्यः । तत्रापि यो द्रव्येण कृशः ईप्सन् लि- समानश्च भवति स ग्राह्यः(३) । अद्रव्यकशोऽपि अवृद्धोऽपि, योस्तु समवाये यथारुचीति ॥ १०॥ पूर्वयुनिवेदनम् ॥ ११ ॥ श्रादिनात्पूर्वेयुरेव ब्राह्मणेभ्यो निवेदयितव्यम्-वः श्राद्धं भविता तत्र भवताहवनीयाथै प्रसादः कर्तब्ध इति ॥ ११ ॥ अपरेईितीयम् ॥ १२॥ अपरेशुः श्राद्धदिने द्वितीयं निवेदनं कर्तव्यमद्य भामिति ॥ १२ ॥ १. म स्मृ.३.१४८, २. विट्पतिर्जामाता। ३. यद्वा वयो वृद्धो ग्राह्योऽद्वव्यकृशोऽपि । द्रव्यकशोऽयवृद्धोऽपीति । इति पाठः च. पु. । श्राद्धकल्पः] अजयलोपेते द्वितीया प्रश्नः । तृतीयभामन्त्रणम् ॥ १३॥ आमन्त्रणमाह्यानं भोजनकाले सिद्धमागम्यतामिति तत्तृतीय भवति॥१३॥ त्रिप्रायमेके श्राइमुपदिशान्ति ॥ १४ ॥ न केवलं निवेदनमेव त्रिभवति । किं तर्हि यश यावच्च श्राद्धे त सर्व त्रिरावयमित्येके मन्यन्ते । अत्र पक्षे होलभोजनपिण्डानामप्या बृत्तिस्तस्मिन्नेवाऽपराहे ॥ १४ ॥ यथाप्रथममेवं द्वितीय तृतीयं च ॥१५॥ येन प्रकारेण प्रथमश्राद्धं तथैव द्वितीय तृतीय च कर्तव्यम् ॥ १५ ॥ सर्वेषु वृत्तेषु सर्वतस्समवदाय शेषस्य प्रास वराय प्राश्नीयाद्यथोक्तम् ।। १६ ॥ सर्वेषु श्राद्धेषु त्रियषि वृत्तेषु समाप्तेषु सर्वतस्त्रयाणां श्राद्धानां य ओद. नशेषस्ततस्समवदाय प्रासवराय॑ प्राश्नीयात् यथोक्तं गृह्ये (१) 'उत्तरेण यजुषा शेषस्य प्रासवराय प्राश्नीया'दिति। तत्र प्रयोगः(२)पूर्वनिवेदनम् । तद्वत् परेयुः प्रातर्भोजनकाले आमन्त्रणं-सिद्धमागम्यतामिति । ततो होमादिपिण्डनिधानान्तमेकैकमपवृज्य ततः सर्वतस्लमवदाय पासाथ- राध्यस्य(३) प्राणे निविष्टेति प्राशनमिति ॥ १६ ॥ उदीच्यवृत्तिस्त्वासनगलानां हस्तेषूदपात्रानयनम् ॥१७॥ प्रागुदशौ विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसिद्धयर्थं सा नः पातु शरावती ॥' इति वैयाकरणाः । तस्याः शरावत्या उदतीरवर्तिन उदीच्याः । तेषां वृत्तिराचार आसनेषूपविष्टानां ब्राह्मणानां हस्तेषूदपानादर्य पात्रादादायायदानमिति । (४)पिनरिदं तेऽय॑म् , पितामहेद तेऽध्ये, प्रपितामहेदं तेऽयमिति मन्त्रा आश्वलायनके(५) । यद्यप्युदी २. पूर्वेचुर्नवावरेभ्यो निवेदन, इति च. पु. । ३. 'प्राणे निविष्टोऽमृतं जुहोमि ब्रह्माणि म आत्माऽमृतत्वाय' इति मन्त्रः । ४. 'अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यातू' ततस्तिलान् श्राद्धभूमौ विकिरेत् , इति अधिक पाठो घ. ४ पुस्त कयो. । १.आ.प.गृ २१,९. ५. आश्व.यू.४ आपस्तम्बधर्मसूत्रे [ (प.७.)क,१७. च्यवृत्तिरित्युक्तं, तथापि प्रकरणसामर्थात् सर्वेषामपि भवति ॥ १७ ॥ 'उद्धियतामौ च क्रियता मित्थामन्त्रयते ॥ १८ ॥ होमकाल 'उध्रियतामग्नौ च क्रियतामित्यनेन मन्त्रेण ब्राह्मणानामन्त्रयते । मन्त्र(१) अधीष्टे चति लोट्प्रत्ययः ॥ १८ ॥ 'काममुध्रियता काममन्नौ च क्रियता मित्यतिसृष्ट उद्धरेज्जुहुयाच ॥१९॥ अथ प्रामणाः काममुद्भ्यिता कायमग्नौ च क्रियतामिस्पतिसृजेयुः अनु. जानीयु. । तश्चातिसृष्ट उद्धरेज्जुहुयाच्च । उद्धरणं नाम ब्राह्ममाथै पक्कादना. दन्यस्मिन् पाने पृथक्करणम् । तत्सूभकारेण शापितमष्टकाश्राद्धे ॥१९॥ श्वभिरपपात्रैश्च श्राहस्थ दर्शनं परिचक्षते ॥ २० ॥ (श्चभिरिति बहुवचनात् प्रामलकरादीनां तादृशानांग्रहणम् ।) अप. पात्राः पतितादयः, प्रतिलोमादयश्च । तै. श्राद्धस्य दर्शनं परिचक्षते गहन्त शिष्टाः । अतो यथा से न पश्येयुस्तथा(२)परिश्रिते कर्तव्यमिति ॥२०॥ चित्रशिपिविष्टः परतल्पगाम्घायुधीयपुत्रशू- द्रोल्पन्नो ब्राहाण्यामित्येते श्राद्धे भुञ्जाना पङ्क्तिदूषणा भवन्ति ॥ २१ ॥ (३)श्वित्रदिवत्री श्वेतकुष्ठी । शिपिविष्टः खलतिः। विवृतशेफ इत्यन्ये । पर• तल्पगामी यः परतल्पं गत्वा अकृतप्रायश्चित्तः तस्य ग्रहणम् । आयुधीयपुत्र. क्षत्रियन्तिमाश्रितो य आयुधेन जीवति ब्राह्मणः, तस्य पुत्रः। शूद्रेण ब्राह्मण्यामुत्पन्नश्चण्डालः । न तस्य प्रसङ्गः । 'ब्राह्मणान् ब्रह्मविद्' इत्यु. कत्वात् । तस्मादेवं व्याख्येयम्-क्रमविवाहे यः शुद्रायां पूर्वमुत्पाद्य पश्चात् ब्राह्मण्यामुत्पादयति तस्य पुत्रः शूद्रोत्पन्नो ब्राह्मण्यामिति । स हि पिता शूद्रः सम्पन्न । श्रयते हि(४) तज्जाया जाया भवति सदस्यां जायते पुनरिति । स्मथते च- (६) यदुच्यते द्विजातीनां शुद्राहारपरिग्रहः । न तन्मम मतं यस्मात्तत्राऽयं जायते स्वयम् ॥ इति । १.पा सू.३.३.११६. () कुण्डलान्तर्गतो भागः घ. पुस्तक एवास्ति । २. 'परिश्रितेन' इति, क.च.पु. ३.वित्री. म शिवत्री कुष्ठी. इति घ. पु.। ४, ऐ. बा. ७, ३. १३. ५. या. स्मृ.१.५७. । श्राद्धीयब्राह्मणः ] उज्वलोपेते द्वितीया प्रश्नः । (१)एते श्विव्यादयः श्राद्धे भुञ्जाना। पति दूषयन्ति । अतस्ते न भोज्या इति ॥ २१॥ त्रिमधुस्त्रिसुपर्णस्त्रिशाचिकेतश्चतुर्मेधः पश्चाग्निज्ये. ष्ठसामिको वेदाध्याय्यनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुजानाः पद्धिपावना भवन्ति ॥२२॥ 'मधुवाता ऋतायत' इत्येष तृचः(२)त्रिमधुः । तत्र हि प्रत्यूचं त्रयो मधुशब्दाः । इह तु तदध्यायी पुरुषस्त्रिमधुः । त्रिमुमणं (३) चतुष्कपर्दा युवति सुपेशा' इत्यादिकस्तृचो वावृचः। अन्ये तु तैत्तिरीयके(४, ब्रह्म मेतु मा'मित्यादयः त्रयोऽनुवाका हत्याहुः । तत्र हि य हमे त्रिसुपर्णमा याचितं ब्राह्मणाय दद्यादिति श्रूयते 'आमहम्मान पति पुनन्तीति च। पूर्ववत्पुरुषे वृत्तिः । त्रिणाचिकेत. नाचिकेनाऽग्निर्बह्वीधु शवासु विधीयते (१)तैत्तिरीयके, कठवल्लीषु, शतपथे च । तं यो वेद मन्त्रब्राह्मणन लहस त्रिनाचिकेत (६)नाचिकेताग्नेस्त्रिश्चेतेत्यन्ये । विरजानुवाकाध्यायीत्यन्ये,(s), प्राणापानेत्यादि । चतुर्मेधः अश्वमेध', सर्वमेधः, पुरुषमेधा, पितृमेध, इति चत्वारो मेधाः । तदध्यायी चतुर्मेधः । चतुर्णा यशानामाहतेत्यन्ये । पञ्च ग्निः १, इतः पूर्व वृषलीपतिः वृषली शुदकन्या अदत्ता रजस्वला च वृपली तस्याः पतिः निषिद्धब्दयविकेता तिलकम्बलरसविकता। राजभृत्य. रजसकाशात् मृति वेतनं गृहाति स राजभृत्य. ॥ ब्राह्मण्यामेवोत्पन्नस्सन् अस्योत्पादयिता सन्दिावः स तदुत्पन्न एवेति । शिपिविष्टादय श्राद्धे मुजाना ,... इति पाठो घ. पुस्तके। २. मधु वाता ऋनायते, मधु नक्तमुतोषसि, मधुमानो बनस्पति (ते. सं. ४. २. १.) इति तिस्र ऋचः त्रिमधु.। ३ चनुष्कपर्दा युवत्तिः, एकस्सुपर्णन्ससमुद्रम् , सुरण विप्राः, इति तिम्. ऋचः (ऋ. सं. ८. ६. १६.) ४ ब्रह्ममेतु माम् , ब्रह्ममेधया, ब्रह्ममेधवा, ते. आ. (महानारायण पनिषदि.) ( ३८, ३९, ४०.) इति त्रयोऽनुवाका त्रिसुपर्णः । ५, तैत्तिरीयके, ब्राह्मणे तृतीयाष्टके एकादशे प्रपाठक आम्नातः। कठोपनिषदि प्रथ- मादित्रिषु वल्लीषु, शतपथे। ६. नाचिकेता स्त्रिश्चेतेत्यन्ये, इति. च. पु. ५. प्राणापानन्योनादानसमाना मे शुध्यन्ता ज्योतिरह विरजा विपाप्मा भूयास स्वाहा. (ते. आ. ( महाना.) ९५ ) इत्यादिः विरजानुवाकः । आप ध०३३ आपस्तम्बधर्मसूत्रे [(प.७)क.१७. सभ्यायलयामा सह (१) पचानां काटकानीनामध्येता का ज्येष्ठ साम तलवकारिणां प्रसिद्ध उदु त्य, चित्रमित्येतयोर्गीतम् । तद्वायतीति ज्येष्ठ. समागः । ज्येष्ठलामिक इति शाठे ब्रीह्यादित्वात् उनू ! वेदाध्यायी स्वाध्या. यपरः । अनूचानपुत्र विद्यपुत्र । श्रोत्रिय इत्यपि पठन्ति । तदादरार्थ द्रष्टव्यम् । एते श्राद्धे भुञ्जानाः पड्रिं शोधयन्ति । वेदाध्यायीत्यस्याऽनन्तर मितिशब्दं पठन्ति । सोऽपपाठः । एतेन पञ्चानीत्यविभक्तिकपाठो व्याख्यातः॥२२॥ न च नक्तं श्राद्धं कुर्वीत ॥ २३ ॥ श्राद्धकर्मण्यारब्धे कारणाद्विलम्बे मध्ये यदादित्योऽस्लमियात् तदा श्राद्धशेषं न कुर्वीत, अपरेझुर्दिवैच कुालेति ॥ २३ ॥ आरब्धे चाऽभोजनमासमापनात् (अन्यत्र राहुदर्शनात) ॥ २४ ॥ पूर्वेधुनिवेदनप्रभृत्यापिण्डनिधानान्मध्ये कर्तु जनप्रतिषेधः । अ. नन्तरमन्यत्र राहुदर्शनादिति पठन्ति । न च नक्त'मित्यस्यापवादः राहु- दर्शने नकमपि कुर्वीतेति । उदीच्यास्त्वेतमायेण न पठन्ति । तथा च पुर्न व्याख्यातम् । प्रत्युत 'न च नक्त'मित्येतत् सोमग्रहणविषयमिति व्याख्यातम् । पठ्यमानं तु न च नक्तमित्यस्यानन्तरं पठितुं युक्तम् ॥२४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रइने सप्तदशी कण्डिका ॥ १७ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु. ज्ज्वलायां द्वितीयप्रश्ने सप्तमः पटलः ॥७॥ १. सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृजा, रुणकेतुकाख्या' पञ्च चयनविशेषाः तैत्तिरीयब्राह्मणे ३ याष्टके दशमादिषु त्रिषु (काठके. १. २. ३) प्रपाठकेषु आम्नाता' पञ्चाग्नयः । छान्दोग्योपनिषद्याम्नातपञ्चाग्निविद्या- ध्यायी पञ्चाग्निरिति मनौ (३. १८५) मेधातिथिः । अथाऽएमः पटलः ।। विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ॥ १ ॥ विलयनं नवनीत मलम् । यस्य दध्नो हस्तादिना मन्थनमात्र न जलेन मिश्रणं तन्मथितम् । तथा च नैघण्डुका:--- (१) तक्र ादश्विन्मथितं पादाम्वर्धाम्बु निर्जलमिति । यन्त्रपीडितानां तिलानां कलक पिण्याकम् ! मधुमासे प्रसिद्ध । मांस. मप्रतिषिद्धमपि । एतद्विलयनादिकं वर्जयेत् ॥ १॥ कृष्णधान्यं शूद्रान्नं ये चान्येऽनाश्यसम्मताः ॥ २ ॥ कृष्णधान्य(२)माषादि । न कृष्णानीहयः । शूदान पक्कापक्क च ये चान्येऽनाश्यत्वेनाभोज्यत्वेन सम्मता तांश्च वर्जयेत् ॥२॥ (३)अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ३ ॥ अहविष्य कोद्वादि । अनृत मिथ्यावचनम् । क्रोधः कोपः येन च कृते नोक्तेन वापरं क्रोधयेत् , तञ्च वर्जयेत् ॥३॥ स्मृतिमिच्छन् यशो मेधां स्वर्ग पुष्टिं द्वादशै. तानि वर्जयेत् ॥ ४॥ स्मृतिरधिगतस्य स्मरणम् । यशः ख्याति । मेधा प्रज्ञा । द्वादशैतानि विलयनादीनि वर्जयेत् स्मृत्यादिकमिच्छन् । पुनर्वर्जयेदिति गुणार्थोऽ नुवादः स्मृत्यादिकं फलं विधातुम् । द्वादशैतानीति वचन विलयनादे. रपि परिग्रहार्थम् , अहविष्यादिकमेवानन्तरोतं मा प्राहीदिति ॥ ४ ॥ अधोनाभ्युपरि जान्वाच्छाद्य निषषणमुदकमुपस्पृश. ननग्निपकवृत्तिरच्छायोपगत्तस्थानासनिकस्सं- वत्सरमेतद्वतं चरेदेतदष्टाचत्वारिंशत्स- स्मितमित्याचक्षते ॥५॥ १. अमरको. २. का. वै, ५३. २. कुलुत्यादि इति घ. च. पुस्तकयो , कृष्णकुलत्यादि. इति इ.पु. ३. 'भविष्यमित्यादि वर्जये दित्यन्तमेकसूत्रं क. पुस्तके परम् । आपस्तम्बधर्मसूत्रे [(प.८.)क.१८. अधोनाभ्युपरि जान्वाच्छाद्यति व्याख्यातम् (१.२४.११) त्रिषवण त्रिषु सवनेषु प्रातमध्यन्दिने लायमिति उददमुपस्पृशन् स्नान कुर्वन् । अनग्गि- पत्रवृत्ति, वृत्तिः शरीरयात्रा, ला अग्निपक्केन न कार्या । अग्निग्रहणात् कालपकस्याऽऽनाइरदोषः। अच्छायोपगतः छायामनुपगच्छन् । स्थानास निकः स्थानासनवान् । दिवास्थानं राधाबालन न कडा चिच्छयनम् । एतत् विलयनं माथित मित्यारभ्याऽनन्तरमुक्त सवत्सरं व्रत चरेत । एत इतमष्टाचत्वारिंशवर्षसाध्येन ब्रह्मचारिव्रतेन सम्मित सदृशं यावत्तस्य फलं तावदस्यापीत्याचक्षते धर्मशाः । न केवल मृत्यादिकमेव प्रयो जनमिति। अपह आह-'विलयनं मथित'मित्यादिकं व्रतान्तरं स्मृत्यादिकाम- स्थ। अधोनाभी'त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारि णो गृहस्थस्य च भवति। तथा च बौधायन:- (१) अष्टाचत्वारिंशत्सम्मितमित्याचक्षते तस्य सङ्क्षपः संवत्सरः। सं संवत्लरमनुव्याख्यास्यामः-स यदि ब्रह्मचारी स्थानिय मेव प्रति. पद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि बापाय स्वा तीर्थ गत्वा स्नात्वेत्यादि ॥५॥ नित्यश्राद्धम् ॥ ६॥ अधाऽहरहः कर्तव्यं श्राद्ध मुख्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥ बहिमाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७ ॥ तन्निस्यश्राद्धं बहिनामाकर्तव्यं तस्याऽनसरकारः शुचौ देशे अन्नं संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आःप्रयता इति पूर्व- मेव प्रायत्यस्य विहितत्वात् ॥ ७॥ तत्र नवानि द्रव्याणि ॥८॥ तत्र नित्यश्राद्धे द्रव्याणि नवान्येव प्राह्याणि ॥८॥ कानि पुनस्तानि ? यैरनं सस्क्रियते येषु च भुज्यते ॥९॥ यैर्भाण्डेरनं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥९॥ १, नेदमद्योपलभ्यमानबौधायनीये धर्मसूत्र उपलभ्यते । नित्यश्राद्धम् ] उज्वलोपेन द्वितीयः प्रश्नः । तानि च भुक्तवद्भयो दद्यात् ॥ १०॥ तानि भाण्डानि कांस्यादीनि च भुकवद्भयो ब्राह्मणेभ्यो दद्यात् । एवं प्रत्यहम् ॥१०॥ समुदेतांश्च भोजयेत् ॥ ११ ॥ समुदतवचनं गुणाधिक्यार्थम् ॥ ११ ॥ न चाऽसदगुणायोच्छिष्टं प्रयच्छेत् ॥ १२ ॥ भाण्डेषु यल भुक्तशिष्टं तदिहोच्छिष्टम् । तदप्यतद्गुणाव भुक्तवर्ता ये गुणास्तद्रहिताय न दद्यात् तागायत दयादिति(१) ॥ १२ ॥ एवं संवत्सरम् ॥ १३ ॥ एवमेतन्नित्यशाद्धं सवत्सरं कर्तव्यमहरहः ॥ १३ ॥ तेषामुत्तमं लोहेनाजेन कार्यम् ॥ १४ ॥ तेषां संवत्सरस्थाहां उत्तमम इस्समाप्तिदिनम् । लोहेन लोहितवर्णन अजेन श्राद्धं कर्तव्यम् । दृश्यते चाप्यन्यत्राऽस्मिन्नथै लोहशब्द:-(२) 'लोहस्तूपरो भवत्यप्यतूपरः कृष्णसारङ्गो लोहितसारको वेति । च. मकेषु च भवति (३) श्यामं च मे लोहं च म' इति ॥ १४ ॥ मानं च कारयेत्पतिच्छन्नम् ॥ १५ ॥ मान विष्ण्यं घेदिका | दृश्यते हि मिनोतरस्मिन्नर्थ प्रयोगः अनेणाअग्नीनं चतुर उपनाचं विमितं विमिन्वन्ति पुरस्तादुन्नतं पश्चा. निनतमिति। स पवायमुपसर्गरहितस्य प्रयोग । तं भानं कारयेत् कर्म- करैः, प्रतिच्छन्नं च तद्भवति तिरस्करिण्यादिना । इदमपि ग्रामादबहिरेव ।। तस्योत्तरार्धे ब्राह्मणान् भोजयेत् ॥ १६ ॥ तस्य मानस्योत्तरस्मिन्नर्धे ब्राह्मणा भोजयितव्याः॥ १६ ॥ उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च पितृनित्युपदिशन्ति ॥ १७ ॥ १. तदलाभे एतानि भुक्तबद्भयो ददाति उच्छियानि श्राद्धे भुक्तवद्य एव दद्यात् ॥ इत्यधिक घ. पुस्तके। २. लोहेन इति प. पु. ३ ते स. ४. ७, ५. "अग्नाविष्णू सजोषसा" इत्याद्या एकादशानुवाकाः चमका इ. त्युच्यन्ते 'चमे' शब्दघटित्वात् । आपस्तम्वधर्मसूत्रे (प.८.)क. २२. तस्यैवं कृतस्य कर्मणो महिन्ना उभयान् पश्यति, काश्च कांश्च ब्राह्मणन्भु. जानान् तस्मिन्नेव च माने पितॄन् यथा ब्राह्मणान् भुजामान् प्रत्यक्षेण पश्यति तथा माने समागतान् पितृनपि प्रत्यक्षेण पश्यतीत्युपदि शन्ति धर्मज्ञाः ॥ १७॥ कृताकृनमत ऊर्ध्वम् ॥ १८॥ अत ऊर्व मालिश्राद्धं क्रियताम्, मावा कारि । अकरणेऽपिन प्रत्यवाय इति ॥१८॥ श्राद्धन तृर्ति निवेदयन्ते पितरः ॥ १९ ॥ हि यस्मादन्त्येऽहनि यद्दर्शनमुपगच्छन्ति, तच्छ्राद्धेन तृप्तिं हि वेदयन्ते जापयन्ति कर्तारम् । तस्मात् तत् कृताकृतमिति ॥ १९ ॥ अथ पुष्टिकामस्य प्रयोगस्तिष्येणेत्यादिच्छिष्ट दारित्यन्त एकः । लिष्येण पुष्टिकामः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ऽष्टादशी कण्डिका ॥ १८॥ गौरसर्षपाणां चूर्णानि कारयित्वा तैः पाणिपादं प्र. क्षाल्य मुखं कणों प्राश च यदातो नातिवाति तदा. सनोऽजिनं वस्तस्य प्रथमः कल्पो वाग्यतो दक्षिणा- मुखो भुञ्जीत ॥ १॥ पुष्टिकामः पुरुषो वक्ष्यमाणं प्रयोगं कुर्यात् । तिष्येण(१) 'नक्षत्रे च लुपी त्यधिकरणे तृतीया । तिथे नक्षन्ने गौराणां सर्षपाणां चूर्णानि कर्मः करैः कारयेत् । कारयित्वा तच्चूण पाणी पादौ प्रक्षाल्य मुखं कौ च प्रक्षा. ल्य चूर्णशेष प्राश्नीयात् । प्रास्येदिति पाठे प्रास्येत् विकिरेत् । एतावत् प्रतितिष्यं विशेषकृत्यम् । परंतु प्रत्यहं कर्तव्यम् । प्राइप च यदासनं वा. तो नातिवाति अधो नातीत्य वाति तदासनस्तारशासनः भुञ्जीतेति व. क्ष्यमाणेन सम्बन्धः । तत्र बस्ताजिनमासनं स्यादिति मुख्य कल्पः । वाम्यतो दक्षिणां दिशमभिमुखो भुञ्जीत ॥ १ ॥ अनायुष्यं त्वैवंमुखस्य भोजनं मातुरित्युपदिशन्ति ॥२॥ पुष्ट्यर्थप्रयोग.] उज्वलोपेते द्वितीयः प्रश्नः। यदेवमुखस्य दक्षिणामुखस्य भोजनं तत् भोक्तुर्या माता तस्या अनायुष्यमनायुष्यकरमिति धर्मशा उपदिशन्ति । तस्मान्मातृमता नेतं कार्यमिति ॥२॥ औदुम्बरश्चमसः सुवर्णनामा प्रशास्नः ॥ ३ ॥ चमु भक्षणे । यत्र चम्यते स चमसो भोजनपात्रम् ! औदुम्बरस्ता- नमयः सुवर्णन मध्येऽलंकृतरस प्रशास्तः प्रशस्तो भोजने ॥३॥ नचाऽन्येनाऽपि भोक्तव्यम् ॥ ४॥ नचान्यनोपि कर्तुः पित्रापि तत्र पाने मोक्तन्यम् । अपिर्धात्वार्था नुबादी । भोकव्य इति पुंलिङ्गपाठेऽप्येष एवार्थः ॥ ४ ॥ यावद्भासं सन्नयनस्कन्दयन्नाऽपजिहीताऽपजिहीत वा कृत्स्नं प्रासं असति सहानुष्ठम् ॥ ५॥ यावदेव सकृत् ग्रसितुं शक्य तावदेव सन्नयन पिण्डीकुर्वन् । अस्कन्द- यन् भूमावन्नलेपानपातयन् कृत्स्न प्रासं असीतेन्यन्वयः । सहाङ्गुष्ठम् आ स्येऽपि प्रासप्रवेशे यथाङ्गुष्ठोऽप्यनुप्रविशति तथा सर्वानेव प्रासानु तेन प्रकारण असति प्रसतो मध्ये क्रियान्तरविधिः-नाऽपजिहीत भोजन पात्रं लव्येन पाणिना न विमुञ्चेन । अपजिहाँत वा विमुश्चेवा । किमर्थमिदम् यावता न प्रकारान्तरं सम्भवति, सत्यं, 'प्रकमात्तु नियम्यत' इति न्यायेन य एव प्रकारप्रथमे भोजने स एवाऽऽन्तादतुष्टातव्य इत्येवर्थ मिदम् ॥ ५॥ न च मुखशब्दं कुर्यात् ॥ ६ ॥ भोजनदशायामिदम् । एवमुत्तरम् ॥ ६॥ पाणिं च नाऽवधूनुचात् ॥ ७ ॥ पाणिरत्र दक्षिणः ॥७॥ आचम्य चोवौं पाणी धारयेदामोदकीभावात् ॥ ८ ॥ भुक्ताऽऽचम्य पाणी ऊवी धारयेत् यावत प्रगतोदको शुष्कोदको ततोऽग्निमुपस्पृशेत् ॥ ९॥ भुक्ता नियमेनाग्निरुपस्प्रष्टव्यः ॥४॥ भवतः॥८॥ आपस्तम्वधर्मसूत्रे [(१.८.)क.१९ दिवाचन भुञ्जीताऽधन्मूल फलेभ्यः ॥ १०॥ मुलानि कन्दा । फलान्यानादीनि । सेभयोऽन्यद्दिवा न भुञ्जीत । तद्भक्ष नदोषः ॥१०॥ स्थालीपाकामुदेश्यानि च वर्जयेत् ॥ ११ ॥ (१)तेन सर्पिमता ब्राह्मण भोजथे' दित्यादौ ब्राह्मणो भूत्वा न भु. जीत अनुदेश्यानि च पितृभ्यो देवताभ्यश्व सङ्कल्पितानि च न भुञ्जीत ॥१॥ सोत्तराच्छादनश्चैव यज्ञोपवीती भुजीत ॥ १२ ॥ उत्तराच्छादनभुपरिधासः । तेन यज्ञोपवीतेन यज्ञोपतिं कृत्वा भुञ्जीत । नाऽस्य भोजने “अपि वा सुत्रमेवोपबीतार्थ" इत्ययं कल्शे भवतीत्येके । समुच्चय इत्यन्ये ॥ १२॥ नैयमिकं तु आई लेहवदेव दद्यात् ॥ १३ ॥ यन्त्रियमेन कर्तव्यं मासि श्राद्धं, तत् स्नेहव्ययुक्तमेव दद्यात् । न शुष्कम् ॥ १३॥ तक विशेषः-- सपिसिमिति प्रथमः कल्पः ॥ १४ ॥ स्पष्टम् ॥ १४॥ अभाव तैलं शामिति ॥ १५ ॥ सर्पिषोऽभावे तैल मालस्याऽआवे शाकम् । इतिशब्दाचान्यदे युक्तम् ॥ १५॥ मधालु चाधिकं श्राद्धकल्पेन सर्पिाह्मणान् भोजयेत् ॥१६॥ मधासु पूर्वपक्षेऽपि श्राद्धविधानेन सर्पिमिश्रमन्नं ब्राह्मणान् भोजयेत् ॥१६॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्विनीयप्रश्ने एकोनविंशी कण्डिका ॥ १९ ॥ पुष्टिकामप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। मासि श्राद्ध तिलानां द्रोणंद्रोणं येनोपायेन शक्नुयात् तेनोपयोजयेत् ॥ १ ॥ येनोपायेनोपयोजयितुं शक्नुयात् अभ्य, उद्वर्तने, भक्ष्ये, भोज्ये चेति तेनोपायेन मासिधा तिलानां द्रोणं द्रोणमुपयोजयेत् । तत्रैकैकस्य ब्राह्म- णस्थतिलानां द्रोण द्रोणमुपयोजयितुमशक्यत्वात लनुदितानुपयोजये त् । द्रोणंद्रोणमिति वीप्सावचनं तु प्रतिमालिश्राद्धमुपयोजनार्थमित्ति केचित् । अन्ये तु एवंभूताः प्रबलाः प्रयत्नेनान्विष्य भोजयित. व्या इति ॥१॥ समुदेतांश्च भोजयेन्न चाऽतद्गुणायोच्छिष्टं दद्युः ॥२॥ व्याख्यातमिदम् । दयुरिति बहुवचनं तथाविधकर्तृबहुत्वापेक्षम् । वचनव्यत्ययो वा ॥२॥ अथ पुष्टिकामस्यैवाऽपरः प्रयोग आ पटलसमाते:- उदगयन आपूर्यप्राणपक्षस्यै करात्रमधरायमुपोष्य ति. ध्येण पुष्टिकामा स्थालीपाकं श्रपयित्वा महाराज- मिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्टयर्थेन सिद्धिं वाचीत ॥३॥ पुष्टिकामः पुरुष एकरात्रावरमुपवासं कृत्वा उदगयन आपूर्यमाणपक्षम्य पूर्वपक्षस्य सम्बन्धिना तिष्येण तस्मिन्नक्षत्रे स्थालीपाकं श्रपयित्वा (१)महाराज वैश्रवणं यजेत । आज्यभागान्ते महाराजाय स्वाहेति प्रधान होम | स्विष्टकृदादिजयादयः। परिषेचनान्ते तेन सर्पिष्मता स्थाली- पाकेन ब्राह्मणं भोजयेत् । उत्तरविवक्षयेद वचनम् ! भोजयित्वा सिद्धि वाचयीत पुष्टिरस्त्विति ॥ ३॥ एवमहरहरापरस्मात्तिष्यात् ॥ ४ ॥ एवमिदं स्थालीपाकश्रपणादिलिद्धिवाचनान्तमहरहा कर्तव्यमापरस्मा. तिष्यात् यावदपरस्तिष्य आगच्छति ॥४॥ द्वौ द्वितीये ॥५॥ १ कुबेराय वैश्रवाणाय । महाराजाय नमः। (तै आर. १. ३१.) इति मन्त्रे वैश्रवणस्य महाराजपदेन सामानाविकरण्यात् ।। आप० ध०३४ आपस्तम्बधर्मसूत्रे [(प.८)क.२०० द्वितीये तिथ्ये प्रा द्वौ भोजयेत् । अन्यत्समानम् । एवमातृतीयात् ॥५॥ श्रीस्तृतीये ॥ ६ ॥ तृतीये तिष्ये त्रीन् भोजयेदाचतुर्थात् ॥ ६ ॥ एवं संवत्सरमभ्युञ्चयेन ॥ ७ ॥ एवमेतत्कर्म यावत्सवत्सरः पूर्यते तावत् कर्तव्यम् । ब्राह्मणभोजन चाऽभ्युञ्चयेन भवति । चतुर्थीप्रभृति चस्वारः, पञ्चमप्रभूति पञ्चेत्यादि। एवं कृते फलमाह - महान पोषं पुष्यति ॥ ८॥ महत्या पुष्टया मुक्तो भवति ॥ ८ ॥ आदित एवोपचासः ॥ ९ ॥ उपवासस्वादित एव पुष्यो भवति । न प्रतिषुभ्यम् ॥ ९॥ आत्ततेजसा भोजनं वर्जयेत् ॥ १० ॥ आततेजांसि तवाजिनादीनि । तानि नोपभुञ्जीत ॥ १० ॥ भस्मतुषाधिष्ठानम् ॥ ११॥ बजेधेदित्येव । भस्मतुषांश्च नाऽधितिष्ठेत् नाऽऽकामेत् ॥ ११ ॥ पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ १२ ॥ एकेन पादेन पादान्तरस्य प्रक्षालन अविष्टानं च वर्जयेत् न कुर्यात् ॥१२॥ प्रेङ्खोलनं च पादयोः ॥ १३ ॥ प्रेजोलन दोलनमितस्ततश्चालनम् ॥ १३ ॥ जानुनि चाऽत्याधानं जवायाः ॥ १४ ॥ एकस्मिन जानुनि इनरस्या जङ्गया. अत्याधानमवस्थापनं च वर्जयेत् । नश्च नलवादनः ॥ १५ ॥ स्पष्टम् ॥१५॥ स्फोटनानि चाऽकारणात् ॥ १६ ॥ पर्वसन्धीनां स्फोटनानि वर्जयेत्तू अकारणात, कारणं श्रमवातादि । वादनस्फोटनानीति समासपाठेऽप्येष एवार्थः ॥ १६ ॥ पृष्ट्यर्थप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । यज्ञायत्परिचक्षते ॥ १७ ॥ यच्चान्यदेवं उक्तव्यतिरिकं तृणच्छेदनादि शिधा परिचक्षते गर्हन्ते तंदपि वर्जयेत् ॥१७॥ योक्ता च धर्मयुक्तेषु द्रव्यपरिग्रहेषु च ॥ १८ ॥ एकश्चशब्दोऽनर्थकः । केचिन्नैव पठन्ति । धर्माविरुद्धा ये द्रव्यप. रिग्रहास्तेषु च योक्ता उत्पादयिता स्थानिरीहस्स्यात् ॥ १८ ॥ प्रतिपादयिता च तीथै ॥ १९ ॥ तीर्थ गुणवत् पात्रं, यज्ञो वा । तत्र द्रव्यस्याऽर्जितस्य प्रतिपाद- यिता स्यात् ॥ १२ ॥ चन्ता चाऽतीर्थ यतो न भयं स्यात् ॥ २० ॥ यन्ता नियन्ता अप्रदाता अतीर्थे अनक्षता च स्यात् । यतः पुरुषादन- दानेऽपि न भयं स्यात् । भयसम्भवे तु पिशुनादिभ्यो देयम् ॥ २० ॥ सङ्ग्रहीता च मनुष्यान् ॥ २१ ॥ अर्थप्रदानप्रियवचनानुसरणादिभिर्मनुष्याणां सङ्ग्रहणशीलस्स्यात्र भोक्ता च धर्माविप्रतिषिद्धान् भोगान् ॥ २२ ॥ धर्माविरुद्धा ये भोगाः स्त्रक्चन्दनस्वभार्यालेवनादया. तेपांच भोगशीलस्स्यात् ॥ २२ ॥ एवमुभौ लोकाभिजयति ॥ २३ ॥ एवं महत्या पुष्टया युक्त उक्त प्रकारमनुतिष्ठन्नुभो लोकायभिजयति भोगेनेमं लोक, तीर्थे प्रतिपादनेन चाऽमुं लोकमिति ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने विंशी काण्डका ॥ २० ॥ इति चापस्तम्वधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु. ज्ज्वलायां द्विनीयप्रश्नेऽष्टमः पटलः !! ८॥ 'सोचमाणां समयपदानी' त्युक्तं पुरस्तात् । के पुनस्ते आश्रमाः ? इत्यत आह- चत्वार आश्रमा गार्हस्थ्य, माचार्यकुलं, मौनं, वानप्रस्थयामिति ॥ १॥ आश्राम्यन्त्येषु श्रेयोऽर्थिनः पुरुषा इत्याश्रमाः । एषा सामान्य संशा । गृहे तिष्ठत्ति कुटुम्बरक्षणपर इति गृहस्थः । तस्य मावो गार्हस्थ्यम् । स एक आश्रमः । आचार्यकुल तत्र चासो लक्षणया सोऽप्येकः। 'मनु अवबोधन' मनुत इति मुनिज्ञानपरः । तस्य भादो मौनम् । सोऽपरः । वन प्रतिष्ठत इति वनप्रस्थः । स एव वानप्रस्थः । प्रज्ञादित्वादण । तस्य भावो वानप्र. स्थ्यम् । इतिशब्दः परिसमाप्त्यर्थ । एतावन्त एवाऽऽश्रमा इति । चतुर्णा मेवोपदेशेऽपि चत्वार इति वचनं "(१)काश्रम्यं त्वाचार्याः प्रत्यक्ष- विधानात् गार्हस्थ्यस्येति स्मृत्यन्तरोत मा ग्राहीदिति ॥ १॥ तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति ॥ तेष्वाश्रमेषु चतुर्ध्वपि यथाशास्त्रमध्यप्रस्समाहितमना भूत्वा यो वर्तते, स क्षेममभयं पदं गच्छति । अनेनाऽऽश्रमविकल्प उक्तो वेदितव्यः निश्रेयसायिनाऽन्यतमस्मिन्नाश्रमे यथाशास्त्रमवाहतेन वर्तितव्यमिति । तथा च गौतमः-(२)'तल्याऽऽश्रमविकल्पमके ब्रुवत' इति ॥ २॥ सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ॥ ३ ॥ उपनयनप्रभृति य आचार्यकुले बालोऽष्टाचत्वारिंशद्वर्षादानामन्यत- मस्त सर्वेषामाश्रमाणां समानः ॥३॥ सर्वेषामनूत्खगों विद्यायाः ॥ ४ ॥ अनूत्सर्ग. छान्दलो दीर्घः । विद्याया अनूस्सोऽपि सर्वेषामाश्रमाणां समानः । तस्मादाचार्यकुले वासस्समान इति ॥४॥ बुध्वा कर्माणि यत्कामयते तदारत ॥ ५ ॥ प्रत्याश्रमं यानि कर्माणि विहितानि, तानि बुध्या गृहस्थस्यैतानि १. गो. ध. ३. ३६. २. गो. ध. ३, १. आश्रमाः] उज्ज्वलोपेते द्वितीयः प्रश्नः । कर्तव्यानि । एषामन नुष्ठाने प्रत्यवायः । फलं चेदमेषाम् , एतानि शक्या न्यनुष्ठातुं, नैलानी याचार्यादुपश्रुत्य यत्कर्म फल वा कामयेत तदारभेत तमाश्रमं प्रतिपद्यतेति ॥ ५॥ तत्र गार्हस्थ्यस्य पूर्वमेव प्रपञ्चितत्वादध्यश्नानन्तर प्रतिपित्सित स्याऽऽचार्यकुलस्य स्वरूपमाह- यथा विद्यार्थस्य नियम एतेनैवान्तमनुपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः ॥६॥ यथा विद्यार्थस्य उपकुर्वाणस्य ब्रह्मचारिणः 'अथ ब्रह्मचर्यावधि रि. त्यारभ्याऽग्नीधनाधिनियम उक्त.. अतस्तेनैव नियमेनाऽऽन्तमाशरीरपाता. दनूपसीदतः उपसदनमेवानुपसदनं तस्कुर्वतः आचार्यकुले शरीरन्यास. परि- त्यागो भवति ब्रह्मचारिणः नैष्टिकस्य । तत्रैवाऽऽमरणात्तिष्ठत्, नाऽऽश्रमा न्तरं गच्छेत् । यदि तमेवाश्रममात्मन. क्षेमं मन्येतेति मनु.-- (१) आचार्य तु खलु प्रेते गुरुपुत्रे गुणान्विते ! गुरुदारे सपिण्डे वा गुरुवदृत्तिमाचरेत् । एषु त्वविद्यमानेषु स्थानासन विहारवान् । प्रयुक्षानोऽग्निशुश्रूषां साधयेहेहमात्मनः ।। एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः । स गच्छत्युत्तमं स्थानं न चेहाऽऽज्ञायते पुनः ॥' इति॥६॥ अथ परिवाजः ॥ ७॥ अथाऽनन्तर परिबाजो धर्म उच्यते । दृष्टादृष्टान् सर्वानेवाऽऽरम्भान् परित्यज्याऽऽत्मलाभाय सन्यासाश्रमं परिवजतीति परिबाट सन्यासी अत एव ब्रह्मचर्यवान प्रव्रजति ॥ ८ ॥ अत एव ब्रह्मचर्याश्रमादेव ब्रह्मचर्यवानविप्लुतब्रह्मचर्यः प्रव्रजति परिव्रज्यां कुर्याद्यदि तथैव पक्वकषायो भवति । श्रूयते च(२) 'ब्रह्मचर्यादेव प्रव. जेत् गृहाद्वा वनाद्वेति, यदहरेव विरजेत्तद्हरेव प्रबजेदिति च । अत्र केचिदाहुः-'अत एवेति वचनात् गृहाश्रमं प्रविष्टस्य तत्परित्यागेना- श्रमान्तरमातिराचार्यस्याऽनभिमतैवेति लक्ष्यते । तत्रायमभिप्रायः-दार- परिग्रहे सति 'यावज्जीवमग्निहोत्रं जुहुयादिति श्रुत्या विरुध्यते । स १.म.म. १४७-२४९. २. जाबालो. ४. आपातम्वधर्मसूत्र [ (प.९.)क.२१. कथं प्रव्रजेदिति । तस्मात्सत्यपि बैराग्ये कास्यस्य कर्मणः परित्यागेन नित्यानि नैमित्तिकानि च कर्माणि कुर्वन् प्रतिषिद्धानि वर्जयन् गृहस्थ एक मुच्यत इति । तथाऽऽह याज्ञवल्क्य:- (१) न्यायार्जिलधनस्तत्त्वज्ञरमनिष्टोऽतिथिप्रियः । श्राद्धकृलत्यवादी च गृहस्थोऽपि विमुच्यते॥' इति । अथ योऽनाहिताशिस्तभ्य विरक्तस्य मुन्याश्रमप्रवेशे को विरोधः ? ऋणश्रुतिविरोधः--(२)जायमानो वै ब्राह्मणस्त्रिभिणया जायते ब्र- ह्मचर्येणर्षिभ्यो यचेन देवेभ्यः प्रजा पितृभ्य' इति । मनुरपि--- (३) ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अपनाइव मोक्षं तु सेवमानो बजत्यधः॥ इति । मोक्षो मोक्षाश्रमः। नन्वेवं ब्रह्मचर्यादपि प्रवज्या नोपपद्यते । अथ तत्र(४) 'वदहरेव विरजेदिति श्रुत्या युक्तं प्रबजितुं तदा विरक्तस्थ, (५)गार्हस्थ्यादपि भविष्यति । स्मर्यते च-- (६) प्राजापत्या निरुप्योष्टि सर्ववेदसदक्षिणाम् । आत्मस्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहादिति ॥ तथा यो गृहस्थो वृद्धो मृतमार्यः पुनारक्रियायामसमर्थः, तस्यापि युज्यते प्रवज्या। तस्माद्यदहरेव बिरजे दि(७)त्येष एव कालः प्रव्रज्याया, सर्वमन्यविरक्तस्येति युक्तम् । एवकारस्तु सूत्रे श्रुत्यनुसारेण प्रयुक्तः । यथा 'गृहाद्वा वनाद्वेति ब्रुवाणैव श्रुतिब्रह्मचर्यादेव प्रबजेदित्याह, तथेति ॥८॥ तस्योपदिशान्ति ॥ ९ ॥ तस्य परिवाजा कर्तव्यमुपदिशन्ति धर्मज्ञाः ॥९॥ अनग्निरनिकेतस्हयादशोऽशरणो मुनिःस्वाध्याय एको. स्मृजमानो वाचं ग्रामे प्राणवृत्ति प्रतिलभ्यानि- होऽनमुनश्चरेत् ॥ १० ॥ ब्रह्मचारिणस्समिदाधानाद्यग्निकार्य गृहस्थस्योपासनाद्याग्निहोत्रादि वानप्रस्थस्य(८) 'श्रामणकेनाग्निमाधायेति विहितेऽनौ होमादि । तस्य ४. जाबालो. ४. ५. गृहस्थस्यापि इति च. पु. ७. एक एवांश' इति ड, पु. गौ. ध. ३. १७. ६.म. स्मृ.६.३०. ८. सन्यासिधर्माः ] . उज्ज्वलोपेत्ते द्वितीयः प्रश्नः। २७१ तु नैवविध किश्चिदग्निकार्यमस्तीत्यनाग्निः । निकेतो निवासस्थानं स्वभूतं तदभावादनिकेतः । शर्म सुखं वैषयिक तदम्य नास्तीत्यशर्मा : किञ्चिदपि शरण न प्रतिपन्नः न वा कस्यचिच्छरणभूत इत्यशरण । स्वाध्यायः प्रणवा. दिपवित्राणां जपः । अत्र बौधायन:---- 'वृक्षमूलिको वेद सन्न्यासी वेशे वृक्षस्तस्य मूलं प्रणवः प्रणा- वात्मको वेदः प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापति रिति । तत्रैव वाचं विसृजेत् । अन्यत्र मौनव्रता स्यात् । यावता प्राणा धियन्ते सा प्राणवृत्तिः । तावती भिक्षा मामे प्रतिलभ्य । एतावानस्य प्रामे प्रवे शः। अन्यदा बहिर्वासः इहार्थाः कृण्यादयः परलोकाश्च जपहोमा. दयो यस्य न लन्ति सोऽनि नमुत्र इत्युक्तः। एवंभूतश्चरेत् । नैकस्मिन् प्रामे अहमपि वसेत् । अत्र गौतमः-(१)न द्वितीयामपतु रात्र ग्रामे वसेदिति (२)वर्षातु ध्रुवील'इति च ॥ १० ॥ तस्य मुक्तमाच्छादनं विहितम् ॥ ११ ॥ यत् परैर्मुक्तं परित्यक्तमयोग्यतया, तत् तस्य विहिनमाच्छादन, तद्वा. स आच्छादयेत निर्णिज्येति गौतमः ॥ ११ ॥ सर्वतः परिमोक्षमेके ॥ १२ ॥ सर्वेरेव वासोभिः परिमोक्षमेक उपदिशान्ति। न किञ्चिदपि वासो विभृयात् । नग्न एव चरेदिति । अपर आह- सर्वतो विधितो निषेधतश्चाऽस्य परिमोक्षमेके ब्रुवते । न किञ्चिदस्य कृत्यं न किञ्चिदस्य ज्यामिति ॥ १२ ॥ एतदेवोदाहरणैः प्रपञ्चयति- सत्याचते सुखदुःख वेदानि लोकममुं च परि. त्यज्याऽऽत्मानमन्विच्छेत् ॥ १३ ॥ सत्यं वक्तव्यमिति योऽयं नियमस्ते परित्यज्य तथा तत्र वक्तव्यमनू तं (३) ताद्ध सत्याद्विशिष्यत" इत्यादिके विषये अनृतं वक्तव्यमिति योऽयं नियमस्तं व परित्यय । सुख मृष्टभोजनादिजन्यम् । दु ख शीत. वातादिजन्यम् । वेदान् स्वाध्यायाध्ययनम् । इमं लोक ऐहलौकिक काम्य कर्म ! अमुं च लोकं पारलौकिकं काम्यं कर्म । सर्वमेतत् परित्यज्य आत्मान- १. गौ.ध. ३.२१. २. गो. ३.१३. ३ म. स्मृ. ८.१०४. आपस्तम्बधर्मसूत्रे [ (प.९.)क.२१. मध्यात्मपटलो(१-२२. २३)क्त मन्दिच्छेत् उपालीतेति । तदेव ज्ञानबलावल. बनेन हतविधिनिषेधा ये स्वैरं प्रवर्तन्ते सिद्धाः तेषां मतमुपस्या अर्थतेशामेव स्वैरचारिणा(१) किं तत्र प्रमाणम् १ तबाह- बुद्धे क्षेमप्रापणम् ॥ १४ ॥ आत्मनि बुद्धेऽवगते सति तदेव ज्ञानं सर्वमशुभं प्रक्षाल्य क्षेमं प्रा. पयति । श्रयते हि--- (२)'न कर्मणा वर्धते नो कनीयान । तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेने ति(३) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मान प्रदूयन्ते' इति च ॥ स्मर्यते च-- (४)यथासि समिद्धोऽग्निभस्मसात्कुरुतेऽर्जुन । झालाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ॥ १४ ॥ तदिदं निराकरोति- तच्छार्विप्रतिषिद्धम् ॥१॥ यानि यतेरेध कर्तव्यप्रतिपादनपराणि शास्त्राणि, तैरेव तद्विप्रतिषिद्धम् । (५)कुध्यन्तं न प्रतिक्रुध्येदाक्रुश्नः कुशलं वदेत् ! सप्तद्वारावकीणों च न वाचमनृतां वदेत् ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिपलेत काचित् ॥ इति अतो यतिमेव प्रकृत्य यानि विहितानि कर्माणि तानि कर्तव्या नि । यानि च निषिद्धानि तानि च वजनीयानि ॥ १५ ॥ 'बुद्धे क्षेमप्रापण मित्येतत् प्रत्यक्षाविरुद्धमित्याह- बुद्ध चेत्क्षेमप्रापणमि हैव न दुःखमुपलभेत ॥ १६ ॥ आत्मवोधमात्रेण चेत् क्षेमं प्राप्यते, तदा इहैव शरीरे दुःखं नोपलभेत जानी । न चैतदस्ति । न हि आनिनां मूर्धाभिषिक्तंमन्योऽपि क्षुधादुःख- मेव तावत् क्षणमात्रमपि सोढुं प्रभवति ॥ १६ ॥ १. किंत्राणम् इति. च.मु ३. छान्दा ५ २४. ३, ४. श्रीमद्भ.ग. ४.३७ ५. म. स्मृ. ६.४८, ५० वानप्रस्थाश्रमः] उज्वलोपेते द्वितीय प्रश्नः । एतेन परं व्याख्यातम् ॥ १७ ॥ परलोके भवमपि दुःस्त्रमेतेन व्याख्यात-न स्वैरचारिणां निवर्तत इति । तस्मात् कर्मभिः परिपक्वकषाय एव प्रशासनननिदिध्यासनैः साक्षा. स्कृतात्मस्वरूपः प्रतिषिद्धेषु कटाक्षमप्यनिक्षिपन्नष्टाङ्गयोसमिरतो मु. च्यत इति । अत्र बोधायनः(१)--एकदण्डी त्रिदण्डी वेति । गौतम (२)-'मुण्डश्शिखी वेति ॥ १७ ॥ अथ वानप्रस्थः॥ १८॥ अनन्तरं वानप्रस्थाश्रम उच्यते॥ १८॥ अत एव ब्रह्मचर्यवान् प्रव्रजति ॥ १९ ॥ प्रव्रजति प्रकर्षेण ब्रजति अपुनःप्रवेशाय वनं प्रतिष्ठिन इति । तथा च मौतम (३)- 'श्राम चन प्रविशेदिति । गतमन्यत् , उत्तरं च ॥१९॥ तस्योपदिशन्त्येकानिरनिकेतस्स्थादशोऽशरणो मु. निखाध्याय एवोत्सृजमानो वाचम् ॥ २० ॥ कः पुनरेकोऽग्निः न तावदोपासना ,ब्रह्मचारिशत् । तस्माल्लौकि- केनौ यथापूर्व सायंप्रातस्तमिध आदध्यादित्यर्थो विवक्षितः । अपर आह-श्रामण केनानिमाधाये' ति गौतमः । अस्यार्थ:-श्रा- मणकं नाम वैखानसत्रम् । तदुक्तेन प्रकारेण एकोऽग्निराधेयः । तस्मिन् सायमातरग्निकार्यमिति । (४)तथा च बौधायन:-'वानप्रस्थो वैखान- सशास्त्रसमुदाचारो, वैखानसो बने मूलफलाशी तपशीलस्तवने - दकमुपस्पृशन् श्रामणकेनाऽग्निमुपसमाधायेत्यादि । अन्यगतम् ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकविंशी कण्डिका ॥ २१ ॥

  • एतचितानन्तरं अत्र यदुदाहृतं 'झानेन सर्व दक्षत' इति तत्र ज्ञानदशायाः प्रागा-

जितानि कर्माणि प्रायश्चित्तेन ज्ञानेन वा दह्यन्त इत्युच्यते, न पुनमनदशायां स्वैरचारोऽनु. ज्ञायते । यस्य हि स्वशरीरेऽपि वीभत्सा स कथं पश्वादिभिरविशेषत्रीसङ्गमादौ प्रवर्तत" इति भागः क. पुस्तक एवास्ति अधिकपाठतया परिगणितः व. पुस्तके टिप्पण्याम् १. बौ. व. २. २. १०.४०. २. गो. ध ३.२२. ४. तथा च बौधायनः इत्यादिनन्यो नास्ति इच. पुस्तकयोः । बौ.५.२.६,१६.१५, आप० ध०३५ २७४ आपस्तम्बधर्मसूत्र [(प.९)क.२२. तस्यारण्यसाच्छादनं विहितम् ॥ १॥ अरण्ये भवमारण्यसजिनवल्कलादि ॥१॥ ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयश्चरेत् ॥ २ ॥ ततो मूलादिभिर्वर्तयन् वृत्तिः प्राणयात्रा तां कुर्वश्चरेभरणशीलः स्थात् ॥२॥ अन्ततः प्रवृत्तानि ॥ ३ ॥ मूलादिभिः स्वयंगृहीतः कश्चित्कालं वर्तयित्वा अन्ततः अन्ते प्रवृत्तानि स्वयसेव पतितानि असिनियेदिति वक्ष्यमाणेन सम्बन्धः । तान्य. भिनिश्रिय तैर्वतयेदिति ॥३॥ ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ॥ ४ ॥ ततः कियन्तञ्चित्कालमभक्षः ततो वायुभक्षः तत आकाशमभि निश्रयेत् न किञ्चित् भक्षयेदिति ! अभिनिश्रयण सेवनम् ॥ ४ ॥ तेषानुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥५॥ संयुज्यते संश्रयत इनि संयोगः । तेषां मूलादीनां मध्ये उत्तरमुत्तरं समाश्रयणं फलतो विशिष्टमिति द्रष्टव्यम् ॥ ५॥ अथ धानप्रस्थस्यैवाऽऽनुपूर्व्यमेक उपदिशन्ति ॥ ६॥ अथेति पक्षान्तरोपन्याले । पूर्व ब्रह्मचर्यादेव वनप्रवेश उक्तः । एके नवाचार्यास्तस्यैव वानप्रस्थस्याऽऽनुपूर्ध्य कर्मोपदिशान्ति ॥ ६॥ विधा समाप्य दारं कृत्वाऽग्नानाधाय कर्माण्यरभत्ते सोमावराानि यानि श्रूयन्ते ॥ ७ ॥ ब्रह्मचर्ये स्थितो विद्यां समाप्य गृहस्थश्च भूत्वाऽग्नीनाधाय कर्माणि कुर्यात् । कानि ? सोमावराध्यानि अपराध पश्चाध तत्र भोऽवरायः सोमः अवरार्थो येषां तानि सोमावरा.नि सोमान्तानि हविर्यज्ञाख्यानि चातुर्मास्थादीन् हविर्यज्ञान सोमं चेत्यर्थः । यानि श्रूयन्ते श्रुतौ वि. हितानि ॥७॥ गृहान कृस्वा सदारस्सप्रजस्सहाग्निभिर्बहिनामावसेत्॥८॥ वानप्रस्थधर्माः] उज्ज्वलोपेते द्वितीयः प्रश्नः । अथ प्रामाहिररण्ये गृहान् कृत्वा सकुटुम्बस्सहैव चाग्निभिप्रामावहिर्वसेत् । अस्मिन्पक्षे प्रागुक्तमेकाग्निरियेतनाऽस्ति ॥ ८ एको वा ॥९॥ अथवा पुत्रेषु भार्या निक्षिप्य स्वयमेश पत्र बसेत् । अस्मिन् पर्छ 'प्राजापत्य निरुपयेष्टि मिति परिवाज उक्न न्यायेन श्रीताननीनात्मनि समारोप्य श्रामणकेनाऽग्निमाधाय एकानिर्भवेत् ॥ ९ ॥ सिलोज्छन वर्तयत् ॥ १० ॥ व्याख्यातः सिलोज्छ । तेन वर्तयेत् प्राणयात्रां कुर्यात् । इदं सकु. टुम्बस्य एकाकिनश्च साधारणम् । एकाकिन एअत्यन्ये ॥ १०॥ न चाऽत्त अर्व प्रतिगृह्णीयात् ॥ ११ ॥ यदा सिलोछेन वृत्तिर्जाता अरु अई न कुतश्चिदपि प्रतिगृह्णीयात् । ११॥ अभिषिक्तश्च जुहुयात् ॥ १२ ॥ यदा जुहुयात्तदा अभिपित्तः स्नातः । अनुवादोऽयं स्नाने विशेष विधातुम् ॥ १२ ॥ शनैरपोऽभ्युपेवादभिन्नन्नभिमुग्व आदित्यः दकमुपस्पृशेत् ।। १३ ॥ शनैरथेगेन जलाशयं प्रविशेत् । प्रविश्व चाऽभिन्नन् हस्तेनोदक ताड- यन् उदकमुपस्पृशेत् स्नायात् आदित्याभिमुखः ॥ १३ ॥ (१)इति सर्वत्रोदकोपस्पर्शनविधिः ॥ १४ ॥ सर्ववर्णाश्रमसाधारणमेतत् । तथाचोत्तरन तस्य ग्रहणम् ॥ १४ ॥ तस्य इन्द्व्याणामेक उपदिशन्ति पाका भोजनार्थ वासिपरशुदात्रकाजानाम् ॥ १५ ॥ यानि पाकार्थानि ताम्रभाण्डादीनि । यानि च भोजनार्धानि का. स्यादीनि । वासिदादि । तेषां सर्वेषां वास्यादीनां चतुर्णा(२)मेकैकस्य द्वे द्वे द्रव्ये उत्पाद्ये इत्येक उपदिशन्ति । काजमपि वास्यादिवदुपकर. णविशेषो दारुमयः ॥१५॥ बन्दानामेकैकमादायेतराणि दत्वाऽरण्यमवतिष्ठेत ॥१६॥ १. 'इति विविः' इत्येव सूत्रम् च्छ. पृ. २. एकैकस्यां विधायां इति च पु. आपस्तम्बधर्मसूत्रे [(प.९)क.२२. तेषां पानादिसाधनानां द्रव्याणामेकेंक द्रव्य स्वयमादायतराणि भार्याथै दत्वा अरण्यमवतिष्ठेत उपतिष्ठत् आश्रयेदिति ॥ १६ ॥ तस्याऽऽरण्येनैवाऽत ऊध्र्व होमो वृत्तिः प्रतीक्षाच्छादनं च ॥ तस्य वानप्रस्थस्याऽतोऽरण्यप्रवेशादूर्व आरण्येनैव जीवारादिना होमः वृत्तिः प्राणयात्रा प्रतीक्षा अतिथिपूजा च आच्छादनं बल्कलादिना ॥ १७ ॥ येषु कर्मसु पुरोडाशाश्चरवस्तेषु कार्याः ॥१८॥ येषु दर्शपूर्णमालादिषु पुरोडाशा विहिताः गृहस्थस्य, तेवस्थ तत्स्थाने ()चरव, कार्याः ॥ १८ ॥ सर्व चोपांशु सह स्वाध्यायेन ॥ १९ ॥ सर्व च कर्मकाण्ड साझं प्रधानमुपांशु भवति पारायणब्रह्मयशाध्य. धनेन सह । तदप्युपांशु कर्तव्यमिति ॥ १९ ॥ नाऽऽरण्यमभ्याश्रावयेत् ॥ २० ॥ उपांशुवचनादव सिद्ध वचनमाभिमुख्यप्रतिषेधार्थम् । सेनाऽरण्य. स्था यथा नाऽऽभिमुख्येन शृणुयुः तावदुपांशिवति ॥ २० ॥ अग्न्यथै शरणम् ॥ २१ ॥ शरणं गृहं तदग्न्यर्थमेव ॥ २१ ॥ आकाशे खयम् ॥ २२ ॥ स्वग चाऽऽकाश एव वसेत् ॥ २२॥ अनुपस्तीर्ण शम्यासने ॥ २३ ॥ शयनं चाऽऽसन चाऽनुयस्तीर्ण देश कुर्यात् न तु किश्चिदुपस्तीर्य ॥२३॥ नचे सस्पे प्रासे पुराणमनुजानीयात् ॥ २४ ।। नवे धान्ये श्यामाकनीवारादौ प्राहे जाते पुराणं पूर्वसञ्चितं सस्यमनु. जानीयात परित्यजेत् । तत्र मनु:- (२) त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् । जीर्णानि चैव वालासि पुष्पमूलफलानि च ॥' इति ॥ २४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने द्वाविंशी कण्डिका ॥ २२ ॥ १. अनवनावितान्तरूप्मपकलण्डुलप्रकृतिकश्वरः । २. म.स्.६.२५. ब्रह्मचर्यादिप्रशंसा उज्वलोपेत द्वितीयः प्रश्नः । भूयांसं वा नियममिच्छन्नन्वहमेच पात्रेण सायंप्रातरर्थनाहरेत् ॥ १ ॥ इदमेकाकिनो वानप्रस्थस्य ! भूयासं नियममिच्छन्न सस्य सञ्चिनुयात् । कि तर्हि ? अन्वहमेव पात्रेण येनकेनचित सायप्रातश्चाऽर्थमशनीयमात्रमाहरेतू वानप्रस्थेभ्य एव ॥१॥ एवं कियन्तचित्कालं वर्तयित्वा- ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेदन्ततः प्रवृत्तानि ततोऽपो वायुमाकाशमित्यभिनि। श्रयेत् । तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥२॥ सर्व गतम् ॥ २॥ निरूपिता आश्रमाः। अथेदानी पक्षप्रतिपक्षरूपेण तेषामेव प्राधा. स्यमप्राधान्यं च निरूप्यते-- अथ पुराणे श्लोकावुदाहरन्ति- अष्टाशीतिसहस्राणि ये प्रजामीषिर ऋषयः । दक्षिणेनाऽयम्णः पन्धानं ते श्मशानानि भेजिरे ॥ ३ ॥ अष्टाशीतिसहस्राणि ये गृहस्था ऋषयः प्रजामीषिरे प्रजातिमभ्यनन्दन ते अर्थगो यो दक्षिणेन पन्थाः दक्षिणायनमार्गः तं प्राप्य छान्दोग्योक्तेन (१)धूमादिमार्गेण गत्वा पुनरपि सम्भूय श्मशानानि भेजिरे मरणं प्रतिपेदिरे। जायस्व नियस्वत्याजीवं जीवभावमापेदिर इति गृहस्थानां निन्दा ॥३॥ अष्टाशीतिसहस्राणि ये प्रजां नेषिर ऋषयः । उत्तरे. णाऽयम्णः पन्थानं तेऽमृतत्वं हि कल्पते ॥ ४ ॥ ये(२)तु प्रजाति नाभ्यनन्दन् ते उत्तरायणमार्गेण(३) अचिरादिमागण गत्वा अमृतत्व विभक्तिव्यत्ययः, अमृतत्वाय कल्पते वचनव्यत्ययः कल्पते समर्थास्सम्पद्यन्ते ॥४॥ इत्यूर्ध्वरेतसां प्रशंसा ॥ ५ ॥ १. छा. उ ५ १०.३-६ २. प्रजा. इति च ३छा.उ.५.१०.१,२ आपस्तम्बधर्मसूत्रे [ (प.९.)क. २३. गृहस्थादल्ये योऽपि ऊर्ध्वरेतसः। तेषासेषा प्रशंसेति ॥ ५ ॥ पुनरपि लेषामेव प्रकारान्तरेण प्रशंसा- अथाऽपि सङ्कल्पसिद्ध्यो भवन्ति ॥ ६॥ अथाऽपि अपि च सङ्कल्पादेव सिद्धयो भवन्ति तेषामूर्ध्वरेतसाम् ॥६॥ तत्रोदाहरणम् - यथा वर्ष प्रजा दानं दूरदर्शनं मनोज- बता सच्चाऽन्यदेवंयुक्तम् ॥ ७ ॥ यदि महत्यामनावृष्टी(१) सत्यां 'वर्षतु देव' इति ते कामयेरन तदा कामवर्षी पर्जन्यो भवति । यदि वा कश्चिदपुत्रमनुगृह्णीयु:-पुत्रोऽस्य जा. यतामिति स पुत्रवानेव भवति । यदि वा (२)चोलेववस्थितास्तदैव हि. मवन्तं दिवोरन् तथैव तद्भवति। मनल इव जवो येषां ते मनोजवा तेषां भावो मनोजवता । यदि कामयेरन् अमुं देशमियत्यामेव कालकलायां प्रा. प्नुयामेति, ततो यावता कालेन मनस्तं देशं प्रामोति तावता तं देश प्राप्नुयुरिति । यच्चान्यदेवयुक्तम् रोगिणामारोग्यादि तदपि सङ्कल्पादेव तथा भवति ॥ ७॥ यस्मादेवम्- तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टा- नाश्रमानेतानेके ब्रुवते ॥ ८ ॥ तस्माच्छ्रुतित यदहरेव विरजेत्तदहरेव प्रबोदित्यादिश्रुत्यनुगतत्वा. दुक्तेन प्रकारेण प्रत्यक्षफलत्वाच्च एतानूवरेतसामाश्रमान विशिष्टान् गाह- स्थ्यादुत्कृष्टानेके ब्रुवत इति ॥ ८॥ तदिद गार्हस्थ्योत्कर्षप्रतिपादनेन निराकरोति- त्रैवृद्यविद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते ब्रीहियवपश्वाज्यपयाकपालपत्नीसम्बन्धा- न्युञ्चैनीचैः कार्यमिति तैर्विरुद्ध आचारोऽप्रमा- णमिति मन्यन्ते ॥९॥ १. सत्यो इति नास्ति च. पु. १. 'दूरेषु' इति. छ. पु. गाईस्थ्यत्रैष्टयम् ] उज्वलोपेत दितीयः प्रश्नः । ज्यवयवा विद्या त्रिविद्या त्रयो वेदाः नये पाठत श्वाऽधतश्च वि. दन्ति ते विद्याः । तेषु पक्कज्ञानास्त्रेविद्यवृद्धाः । तेषां (१)वेदशास्त्रविदा वेदा एव प्रमाणम् अतीन्द्रियेऽर्थ इनि, निष्ठा निर्णयः । यथाह भगवान जै. मिनिः-(२) चोदनालक्षणोऽर्थो धर्मः, इति(३) प्रत्यक्षमनिमित्तमिति च। ततश्च तत्र वेदे यानि कर्माणि शूयन्ते, किंलक्षणानि ? ब्रीहियवादिभि- स्सम्बद्धानि "उच्चैः ऋचा क्रियते, उपांशु यजु"त्येवंप्रकाराणि तैरुद्ध आचारः प्रमाण न भवतीति मन्यन्ते । एतदुक्तं भवति-सर्वेषु वेदेषु सासु च शाखासु अग्निहोत्रादीनि(४) विश्वसृजामयनपर्यन्तानि कर्मा- पयेव तात्पर्यतया विधीयन्ते । अतो गाईस्थ्यमेव श्रेष्ठम् । ऊवरेजसा त्वाश्रमास्तद्विरुद्धा नैवाऽऽश्रयणीयाः यदि वेदाः प्रमाणमिति । तथा च गौतमः-- 'ऐकाथम्यं त्वाचार्याः प्रत्यक्षविधानात गार्हस्थ्यस्येति । एवं गार्हस्थ्यं प्रशस्यते ॥९॥ श्मशानानि भेजिर इति निन्दा परिहरति- यतु श्मशानमुच्यने नानाकर्मणामेषोऽन्ते पुरु. षसंस्कारो विधीयते ॥ १० ॥ यत्तु गृहस्थानां श्मशान श्रूयते स एष नानाकर्मणामग्निहोत्रादीना- मन्ते पितृमेधाख्यः पुरुषसंस्कारो विधीयते । न तु पिशाचा भृत्वा श्मशानमेव सेवन्त इति ॥१०॥ कुत इत्याह- ततः परमनन्त्यं फलं स्वर्यशब्दं श्रूयते ॥१२॥ तत. परं श्मशानकर्मणोऽनन्तरम, अनन्त्यमपरिमितं स्वर्गशब्दया- ध्यं फलं श्रूयते-'स एष यशायुधी यजमानोऽजसा स्वर्ग लोकमेती'नि । अनन्त्य स्वयमिति(४) यकारछान्दसः उपजनः अपपाठो वा ॥१२॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने त्रयोविंशी कण्डिका ॥२३॥ १. वेदशास्त्रार्थविदा इति छ. पु. २ जै. सू १. १. २. ३. जै सू १. १.४. ४. सहस्रवत्सरसाध्य सत्र विश्वसृजामयनम् । अत्र संवत्सरशब्दो दिनपर इति मीमांसका । खू. मी. ६. ७. १३ ५. यकारोपजनच्छान्दसः इति भवितुं युक्तम् । आपस्तम्बधर्मसत्रे [(प.९.)क.२४ पुनरपि गार्हस्थ्यमेव प्रकारान्तरेण स्तौति-- अशाप्यस्य प्रजातिसम्मृतमानाय आह--प्रजामनु प्रजायसे तदु ते माऽमृतमिति ॥ १ ॥ अथाऽपि अपि च अस्य गृहस्थस्य प्रजापति प्रजासन्तानम् अमृतम् अम. रमणम् आनायो बेद आह हे मयं मरणधर्मन् ! प्रजा जायमानामनु त्व प्रजायसे त्वमेव प्रजारूपेण जायस्ले । तदेव ते मरणशर्मिणः अमृतममरणामिति । नत्व म्रियसे, यतस्त्वं प्रजारूपेण तिष्ठसीति ॥ १ ॥ उपपन्न चैतदित्याह- अथाऽपि स एवायं विरूढः पृथक्प्रत्यक्षेणोपल- भ्यते दृश्यते चाऽपि सारूप्यं देहत्वमे. वाऽन्यत् ॥ २॥ अपि च स एवाऽय पृथरिवरूढः प्रत्यक्षेणोपलभ्यते । स एव द्विधाभूत इव लक्ष्यते । दृश्यते हि सारूप्य द्वयोः। देहमानं तु भिन्नम् । देहत्वमिति स्वार्थिकस्त्वः ॥ २॥ यदि पुत्ररूपेणाऽवस्थान, किमेतावतेत्याह-- ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्ति स्वर्गच वर्धयन्ति ॥ ३ ॥ ते पुत्राशिष्टेषु चोदितेषु कर्मसु वर्तमाना अवस्थिता. पूर्वेषा पितृपिता. महादीनां साम्परायेण परलोकेन सम्बद्धानां कीर्ति स्वर्ग च बर्धयन्ति-अ स्याऽयं पुत्र एवं कर्मा, अस्याऽय पौत्र इति । स्वर्ग च वर्धयन्ति । कीर्ति मता हि स्वर्गवासश्श्रूयते ॥ ३ ॥ एवमवरोऽचरः परेषाम् ॥ ४॥ एवमनेन प्रकारेण अवरोऽवर परेषां कीर्ति स्वर्गच वर्धयति ॥ ४ ॥ आभूतसम्प्लवात्ते स्वर्गजितः ॥६॥ भूतसम्प्लवो महाप्रलयः 1 आ तस्मात्ते पुत्रिणरूस्वर्गजितो भवन्ति ते च ५ पुनस्सर्गे बीजार्धा भवन्तीति भविष्यत्पुराणे ॥६॥ प्रलयानन्तरं सर्गः, तम संसारख्य बाजार्थाः प्रजाः प्रजापतयो भवन्तीति भविष्यत्पुराणे श्रूयते ॥ ६ ॥ गार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । अथाऽपि प्रजापतेर्वचनम् ॥ ७॥ अपि च प्रजापतेरपि वाक्यमस्मिन्नर्थे भवति । गाईस्थ्यमेव वरि. कृमिति ॥७॥ त्री विद्या ब्रह्मचर्य प्रजाति श्रद्धां तपो यज्ञ- मनुप्रदानम् । य एतानि कुर्वते तैरिसह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशं. सन्निति ॥८॥ त्रयाँ विद्यां त्रयाणां वदानामध्ययनम् । ब्रह्मचर्यमष्टाचत्वारिंशदादिकम् । प्रजाति प्रजोत्पादनम् । श्रद्धामास्तिक्यम् । तप उपवासादि । यइमग्निहो- बादिक सोमयागान्तम् । अनुप्रदान अन्तर्वेदि बहिदि च दानम् । य एतानि कर्माणि कुर्वते, तैरित तैरेव सह वयं स्मः त एवाऽस्माकं सहाया! अन्यत्तु ऊर्ध्वरेतसामानमादेक प्रशंसन् पुरुषो रजः पांसुभूवा बंसते नश्यति । इतिशब्दो बचनसमाप्त्यर्थः । यथैवं तर्हि शिष्टेषु वर्तमानाः पुत्राः पूर्वेशं कीर्ति स्वर्ग च वर्धयन्ति, तथा प्रतिषिद्धेषु वर्तमाना अकीर्ति नरकं च वर्धयेयुः ॥ ८ ॥ तत्राह-- तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्ण वनस्पतेन परान हिंसन्ति ।। ६॥ तत्र प्रजासन्ताने ये पापस्य कर्तारः, त एव वसन्ते न परान् पित्रादीन् हिंसन्ति । यथा यदेव पणे वनस्पतेः कोटादिमिक्षितं तदेव पतति, न वनस्पति शाखान्तरं वा पातयति तद्वत् ॥ ९॥ एतदेवोपपादयति-- नाऽस्याऽस्मिल्लोके कर्मभिस्सम्बन्धो विद्यते तश परास्मिन् कर्मफलैः ॥१०॥ अस्येति सामान्यापेक्षमेकवचनम् । अस्य पित्रादेः पूर्वपुरुषस्य अस्मिन् लोके पुत्रकृतैः कर्मभिः सम्बन्धो न विद्यते । दृष्टान्तोऽयम् । यथा पुत्रकृतेषु कर्मसु पित्रादेः कर्तृत्वं नाऽस्ति, तथा परस्मिन्नपि लोके कर्मफलैरपि सम्बन्धो नाऽस्तीत्यर्थः ॥ १०॥ तदेतेन वेदितव्यम् ॥ ११ ॥ आप००३६ २८२ आपस्तम्बधर्मसूत्र [(प.९.)क.२४. यदुकं ये पापवतस्त एक ध्वंसन्ति न परान हिंसन्तीति तदर्थरू पमेतेन बश्यमाणेन हेतुना वेदितव्यम् ॥ ११ ॥ प्रज्ञापतेषणामिति सोऽयम् ॥१२॥ प्रजापतेहिरण्यगर्भस्य ऋषीणां च मरीच्यादीनामथं सर्गो देवादिस्तिर्य- गतः। ते चाचस्ता एव स्व स्वे पदे वर्तन्ते । यदि च पुत्राः पापकृतः स्वयं ध्वसमान परामपि ध्वंझयेयुः, तदैतनोपपद्यते---पुण्यकृतः सुखे. नाऽधापि वर्तन्ते इति ॥ १२॥ अनोदाहरणमाह- तत्र ये पुण्यकृतस्तेषां प्रकृतयापरा ज्वलन्त्य उपलभ्यन्ते ॥१३॥ तत्र स्वर्गे थे पुण्यकृतो वसिष्ठादयस्तेषां प्रकृतयश्शरीराणि परा उत्कृष्टाः उक्लन्त्यः दीप्यमाना उपलभ्यन्ते, विवि यथा सप्तर्षिमण्डलम्। श्रूयते च(१) 'सुकता वा एतानि ज्योतीषि, यनक्षत्राणी'ति । इदमपि प्रमाणं न पुत्राणां धसे पूर्वेषां प्रश्वंस इति ॥ १३ ॥ स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्त. वन्तं लोकं जयति सङ्कल्पासिद्धिश्च स्थान तु तज्ज्यैष्ठ्यमाश्रमाणाम् ॥ १४ ॥ कर्माचयवन पूर्वार्जितानां कर्मणामेकदेशेन भुक्तशेषेण तपसा वा तीवेण कश्चिदूर्ध्वरेतास्महशरीरेणाऽन्तवन्तं लोकं जयतीति यत्चत् स्यात् सम्भ- वदपि । यश सङ्कल्पादेव सिद्धिस्स्यादिति, तदपि स्यात् न तु तदाश्रमाणां ज्यैष्ठयकारणमिति । तदेव 'मैकाम्यं त्वाचार्या' इत्यय. मेव पक्षः स्थापितः । अन्ये मन्यन्ते-सर्वे आश्रमा दूषिता भूषिताश्च । ततस्तेषु सर्वेषु यथोपेदेशमन्यग्रो वर्तमानः क्षेमं गच्छत्तीत्येतदेव स्थि. तमिति ॥१४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्विशी कण्डिका ॥ १७ ॥ इति चापस्तम्बधर्मसूत्रवृत्ती हरदत्तमिश्रविरचितायां उज्ज्वलायां द्वितीयप्रश्ने नवमः पटलः ॥९॥ १. तै. स. ५.५ १. अथ दशमः पटलः ।। व्याख्यातास्तवर्णानां साधारणवैशेषिका धर्मा राज्ञस्तु विशेषाद्वक्ष्यामः ॥ १ ॥ उक्तवक्ष्यमाणसङ्कीर्तनं श्रोतृवुद्धिसमाधानार्थम् । अहिंसासत्यारते. यादयः सर्ववर्णानां साधारणधर्माः । अध्ययनादयस्त्रयाणाम् । अध्यापना- दयो ब्राह्मणस्य । युद्धादयः क्षत्रियस्य । कृष्याइयो वैश्यस्य ! शुश्रूषा शूद्रस्य । राजाऽत्राभिषिको विविक्षितः। तस्यैव हि वक्ष्यमाणं धर्मजातं सम्भवति । तस्य विशेषाद्विशेषतो यद्वक्तव्यं तद्वक्ष्यामः । विशेषानिति द्वितीयान्तपाठस्तु युक्तः ॥ १ ॥ दक्षिणाद्वारं वेश्म पुरं च मापयेत् ॥२॥ वेश्म गृहं पुर नगरं तदुभयमपि दक्षिणाद्वारं मापयेत् कारयेत् स्थप. त्यादिभिः । दक्षिणपावे द्वारं यस्य तत्तथोक्तम् ॥ २॥ अन्तरस्यां पुरि वेश्म ॥ ३ !! सर्वेषामेव प्राकाराणां मध्ये या पूस्तस्यामन्तरस्था पुरि वेश्म मापये. दात्मनः॥३॥ तस्य पुरस्तादावसथस्तदामन्त्रणा मित्याचक्षते ॥४॥ तस्य वेश्मनः पुरस्तादावसथः कारयितव्यः । एत्य वसन्त्यास्मिनि त्याजसथः आस्थानमण्डपः । तस्यामन्त्रणमिति संझा(१)॥ ४ दक्षिणेन पुरं सभा दाक्षणादग्द्वारा यथोमयं सन्दश्येत बहिरन्तरं चेति ॥ ५ ॥ दक्षिणेनेत्येनबन्तम् । पुरमिति(२) एनपा द्वितीयेति द्वितीयान्तम् । पुरस्य दाक्षिणतः अरे समा कारयितव्या ! दक्षिणोदग्द्वारा दक्षिणस्यामु. त्तरस्यां च दिशि द्वारं यस्यास्ला तथोक्ता। किमर्थमुभयन द्वारमिति चेत् । यदहिवृत्तं यच्चाऽभ्यन्तर तदुभयमपि यथा सन्पृश्यतेत्येवमर्थ- मिति ! सैषा तसभा । तस्यां घूतार्थिनः प्रविशन्तीति तदायस्थान १. तत्र यतिथय आमन्त्र्यन्ते इत्याधिकः पाठः च. पु. २. पा. सू. १. ३. ३१. २८४ आपस्तम्बधर्मसूत्रे (प.१०.) कं,२५. सवेवाऽजना अग्नयरस्युः ॥ ६ ॥ वेशमन्यावलथे समायामित्येतेषु सर्वेऽदेव स्थानेषु लौकिका अग्न योऽजनाः स्युः । अविच्छेदेन धार्याः ॥६॥ अग्निपूजा च नित्या यथा गृहमेधे ॥७॥ तेषु चानिषु नित्यमग्निपूजा कार्या। यथा गृहमेधे औपासने सायंप्राल. होम इत्यर्थः । मन्त्रावपि तावेध, द्रव्यमपि तदेव ॥ ७ ॥ आवसथे श्रोत्रियावरायानतिथीन् वासयेत् ॥ ८॥ आवसथाख्ये स्थाने अतिथीन् बासयेत् । ने विशेष्यन्ते श्रोत्रियावरा.- निति । अवरपर्यायोऽवराय॑शब्दः । यदि सर्वान्वासयितुं न शक्नोति श्रोत्रियानपि तावद्वालयेदिति ॥ ८ ॥ तेषां यथागुणमावसथाः शयथाऽनपानं च विदेयम् ॥९॥ तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेय विशेषेण देयम् । आवसथा अपवरकादयः । शथ्या खट्वादयः । अनमोदनादि। पान(१) तक्रादि ॥९॥ गुरूनमात्यांश्च नातिजीवेत् ॥ १० ॥ गुरवः पित्रादयः । अमात्या मन्त्रिणः 1 तानाऽतिजीवेतू भक्ष्यभोज्याच्छा. दनादिषु तामाऽतिशयीत ॥ १० ॥ न चास्य विषये क्षुधा रोगेण हिमालपाभ्यां वाय- सौदेदभाबावुद्धिपूर्व वा कश्चित् ॥११॥ अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन वुमुक्षया रोगेण व्याधिना हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् ! आतपः आदित्यरश्मितापः। एतैः प्रकारैरभावात् बुद्धिपूर्व वा न कश्चिदब्राह्मणोऽव्यबसीदेत् अवसनी न स्यात् । रासो यमपराधो यदाहाराधभावेन कश्चिदवसनः स्यात् । बुद्धिपूर्व वेत्यत्रोदाहरणम् -यदा कश्चित् करमृणं वा दाप्यो भवति. वदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाता निरोद्धण्यः । तथा कुर्वाण राजा इण्डयेदिति ॥ ११ ॥ १. तक्रसूपादि इति च. यु. तक्रादिसूपादि इति क. पु. राजधर्माः] उज्ज्वलोऐते द्वितीयः प्रश्नः । सभाया मध्येऽधिदेवनमुद्धत्याऽवोक्ष्याऽक्षानिवपेशुरमान् वैभीनकान् यथार्थान् ॥ १२ ॥ पूर्वोक्तायाः सभाया मध्ये अधिदेवन यस्योपरि कितवा अझै व्यन्ति तत्स्थानमधिदेवनम् । तव पूर्व काष्टादिना उद्धान्ति उद्धत्याऽवोशति ! अबो- श्य तत्राऽक्षान् युग्मसङ्ख्याकान्वैभीतकान् विभीतकवृक्षस्य विकारभूतान यथार्थान् यावद्भिर्दूतं निर्वर्तते, तावतो निवपति । कः ? यस्तथ राक्षा नियुक्तः सभिको नाम ।। १२ ।। आर्याः शुचयस्सत्यशीला दीवितारस्युः ॥ १३ ॥ आर्याः द्विजातयः । (१)शुचयोऽर्थशुद्धाः । सत्यशीलास्सत्यवादिनः । एवंभूता एव पुरुषास्तत्र दीवितारः देवितारः स्युः । त एव तत्र दीये. युरित्यर्थः । तेच तत्र देवित्वा यथाभाषितं पण सभिकाय इत्वा गच्छेयुः । स च राशे तमायमहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् । स एव च स्थानान्तरे दाव्यतो दण्डये, सभास्थाने च कलहकारान् । तत्र याज्ञवल्क्य:- (२)पलहे शत्तिकवृद्धस्तु समिकः पञ्चकं शतम् । गृतीयाद्भूर्तकितवादितराइशकं शतम् ॥ स सस्यपालितो दद्यादाशे भाग यथावतम् । जितमुद्राहयेज्जैनं दद्यात्सत्यं वचः क्षमी ।" इति ॥ १३ ॥ आयुधग्रहणं मृत्तगीतवादित्राणीति राजाधीने. भ्योऽन्यत्र न विधेरन् ।॥ १४ ॥ आयुधग्रहणादीनि राजाधीनेभ्यो राजाश्रया ये पुरुषास्तेभ्योऽन्यत्र न विशेरन् न भवेयुः । उत्सवादिध्वन्यत्रापि भवतीत्याचारः ॥ १४ ॥ क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते ॥ १५ ॥ यस्य राज्ञो विषये प्रामेऽरण्ये च चोरभयं नास्ति स पच राजा क्षम कृत् क्षेमकरः । न त्वन्यः शत तुभ्यं शतं तुभ्यमिति ददानोऽपि ॥१५॥ इत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ १. शुचयो धर्मशुद्धाः इति च. पु. २. या. स्मृ. २. १९९) २०० २८६ आपस्तम्बधर्मसूत्रे [(प.१०.)क.२६. भृत्यानामनुपरोधेन क्षेत्र वित्तं च ददद्राह्मणेभ्यो यथार्हमनन्ताँल्लोकानभिजयति ॥ १ ॥ भृत्यानामनुपरोधेन मृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो यथाह विद्यावृत्तानुरूप क्षेत्रं वित्त व दद्यात् । एवं दददनन्ताल्लोकानभिजयति॥१॥ ब्रामणस्वान्धपजिगीषमाणो राजा यो हन्यते तमाहुरा. स्मथूपो यज्ञोऽनन्त दक्षिण इति ॥ २ ॥ ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानाया. पजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरे«न्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ इत्याहुर्धर्मशाः । सङ्ग्रामो यज्ञः । तस्य आत्मा यूपस्थानीयः । आत्मेति शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं दक्षिणा ! सूत्रे तु तं यज्ञ इत्याहुरिति गौणो वादः ॥२॥ एतेनाऽन्ये शूरा व्याख्याता प्रयोजने युध्य. मानास्तनुत्यजः ॥३॥ प्रयोजनं चोरादिभिरपहतानां ब्राह्मणखाना प्रत्यायनादि, तदर्थ युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राना व्याख्याता आत्मयूषा यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥ ग्रामेषु नगरेषु चाऽऽर्याञ्छुचीन सत्यशालान् प्रजागुप्तये नियात् ॥ ४॥ आर्याच्छुचीन सत्यशीलानिति ब्याख्यातम् । एवंभूतान् पुरुषान् प्रामेषु नगरेषु च प्रजानां रक्षणार्थ निध्यात् नियुति ॥ ४॥ तेषां पुरुषास्तथागुणा एवं स्युः॥५॥ तेषां नियुक्तानां ये पुरुषा नियोज्या तेऽपि तथागुशा आर्यादिगुणा एव सर्वतो घोजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६॥ सर्वतः सर्वासु विक्षु योजनमानं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यनि- त्यपपाठ:॥६॥ कोशो मामेभ्यः ॥७॥ राजधर्माः उज्ज्वलोपेते द्वितीयः प्रश्नः । २८७ प्रामेभ्यस्तु सर्वासु दिक्षु कोशो रहयः । ग्रामेभ्यः इति(१) यताsa. कालपरिमाणं तत्र पश्चमी वक्तव्येति पञ्चमी॥ ७॥ तत्र यन्मुध्यते तैस्तत्प्रतिदाप्यम् ॥ ८ ॥ तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते ते लियुक्ताः स्वामि भ्यस्तत्प्रतिदछू राक्षा तैस्तत् प्रतिदाप्यम् राजा तैः प्रतिदापयेदिति प्रायेण इन्त्योष्टय वकारं पठन्ति ॥ ८॥ धाम्य शुल्कमवहारयेत् ॥ ९ ॥ तत्र गौतमः- (२) विंशतिभागश्शुल्कः पण्ये' इति । यणिभिर्विक्रीयते हिङ्ग्वादि, तस्य विंशतितमं भागं राजा गृहीयात् । तस्य शुल्क इति संचा। एष धार्यः धर्म्य शुल्कः । तमधिकृतैरेवाऽवहारयेत् ग्राहयेदिति । मूलादिषु विशेषस्तैनेवोक्ता-(३) भूलफलपुष्पौषधिमधुमांसतणेन्धानानां धाष्टि- क्य'मिति ॥९॥ अकरः श्रोत्रियः॥१०॥ श्रोत्रिय. करं न दाप्यः । अन्ये दाप्योः ॥१०॥ सर्ववर्णानां च स्त्रियः ॥ ११ ॥ अकराः । वर्णग्रहणात प्रतिलोमादिस्त्रियो दायाः ॥ ११ ॥ कुमाराश्च प्राक् व्यञ्जनेभ्यः॥ १२॥ व्यञ्जनानि इमरवादीनि । यावत्तानि नोत्पधन्ते तावदकराः ॥ १२ ॥ ये च विद्यार्थी वसन्ति ! १३ ॥ विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्य समाप्तवेदा अकराः॥१३॥ तपस्विनश्च ये धर्मपराः ॥ १४ ॥ तपस्विनः कृच्छ्चान्द्रायणादिप्रवृत्ताः । धर्मपरा , अफलाकाङ्गिणः नित्यनैमित्तिकधर्मनिरताः। धर्मपरा इति किम् ? ये अभिचारकामा मन्त्र. सिद्धये तपस्तप्यन्ते ते अकरा मा भूवनिति ॥१४॥ १. पा. सू. (वा) १. ४. ३१. २. गो. ध १०. २६. ३. गो. घ. १०.२५. आपस्तम्बधर्मसूत्रे [(प.१०)क.२६. शुद्रश्च पादावनेता॥ १५ ॥ यस्वर्णिकानां पादावचेता स शूद्रोऽयकरः ॥ १५ ॥ अन्धमूकबधिररोगाविष्टाश्च ॥ १६ ॥ यतेऽयकरा:यावदान्यादि ॥ १६ ॥ ये व्यर्थी द्रव्यपरिग्रहः ॥ १७ ॥ ये च परिव्राजकादयः द्रव्यपरिप्रहैया निष्प्रयोजनाः शास्त्रतो येषां द्रव्यपरिग्रहः प्रतिषितः तेऽध्यकरः। तथा च वसिष्ठ:--- (१) अकरः श्रोत्रियो राजा पुमाननाथः प्रवजितो बालवृद्धतरुणप्र. शान्ता" इति ॥१७॥ अवुद्भिपूर्वमलस्कृतो युवा परदारमनुप्रविशन् कुमारी वा वाचा बाध्यः ॥ १८ ॥ यत्र परदारा आसते कुमारी वा पतिवरा, तत्र युवा अलङ्कृतः अ. बुद्धिपूर्वमशानादनप्रविशन् वाचा बाध्या-अत्रेयमास्ते,मान प्रविशति ॥१॥ बुद्धिपूर्व तु दुष्टभावो दण्डयः ॥ १९ ॥ यस्तु जाननेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो ब्यानु. रूपमपराधानुरूपं च । दुष्टभावग्रहणमाचार्यादिनषितस्य प्रवेशे दण्डो मा भूदिति ॥ १९॥ सन्निपाते वृत्ते शिश्नच्छेदनं सवृषणस्य ॥ २०॥ सन्निपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदन दण्डः । सवृषणस्येत्युपसर्ज- नस्यापि शिश्नस्य विशेषणम् । सवृषणस्य शिनस्य च्छेदनामिति ॥२०॥ कुमार्या तु स्वान्यादाय नाश्यः ॥ २१ ॥ कुमायाँ तु सनिपात वृत्चे सर्वस्वहरणं कृत्वा देशानिर्वास्या, न शिश्नच्छेदः ॥ २१ ॥ अथ भृत्ये राज्ञा ॥ २२ ॥ अथ सनिपानाप्रभृति ते परदारकुमारों राशा भृत्ये ग्रासाच्छा- दनप्रदानेन भर्तव्ये ॥ २१ ॥ १.च.. १९.१३० नियोगविधिः] उज्वलोपेते द्वितीया प्रश्नः । रक्ष्ये चाऽत कवं मैथुनात् ।। २३ ॥ अतः प्रथमात् सन्निपातान् कय मैथुनाच्च रक्ष्ये यथा पुन्छः मैथुन नाचरतस्तथा कार्ये ॥ २३ ॥ निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ॥ २४ ॥ यदि ते एवं निरुद्ध निर्वेषणमभ्युप्तः अभ्युपगच्छत्तः तदा निर्वेषा- भ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । परदार भजे श्वशुनय वा, कुमारी पित्रे भ्राने वा । अनभ्युपगमे तु प्रायश्चित्तस्य यावजीवं निरोधः ॥ २१ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने ट्विशी कण्डिका ॥ २६ ॥ - चरिते यथापुरं धर्माद्धि सम्बन्धः ॥ १ ॥ चरिते तु निर्वेषे यथापुरं यथापूर्व धर्मात , तृतीयाथै पञ्चमी । धर्मेण सम्बन्धी भवति। हिशब्दो हेतौ।यस्मादेवं तस्मात् अवश्य प्रायश्चित्रं कारयितन्ये । ततो याविवाहादी न कश्चिदोष इति ॥ १ ॥ परदारप्रसङ्गादुच्यते- सगोत्रस्थानीयां न परेभ्यस्समाचक्षीत ॥ २॥ योऽनपस्यः आत्मनश्शक्त्यभावं निश्चित्य क्षेत्रजं पुत्रमिच्छन् भार्या- (१)परत्र नियुङ्क्ते, मृते वा तस्मिन् तत्पित्रादयस्सन्तानकारक्षणः, दि. षयमेतत । कुलान्तरमाविष्टा सगोत्रस्थानीथा। सा हि पूर्व पितृगोत्रा सती(२) भर्तृगोत्रधमैरधिक्रियेत । अतः भर्तृपक्ष्याणां सगोत्रस्थानी. या भवति । भर्ता तु साक्षात्सगोत्रः। सां सगोत्रस्थानीयां न परेभ्यो- उसगोत्रेभ्यासमाचक्षीत-इयमनपत्या, अस्यामपत्यमुत्पाद्यतामिति । सगोत्रायैव तु समाचक्षीत, ताप देवराय, तदभाव(३) सपिण्डेभ्यः ।। कः पुनस्सगोत्रस्य विशेषः १ तमाह-- कुलाय हि स्त्री प्रदीपत इत्युपदिशान्ति ॥ ३ ॥ हि यस्मात् स्त्री कन्या प्रदीयमाना करायच प्रदीयत इत्युपादनमा धम १. परस्मै. इाते. क. पु. २. भगात्रधर्मेऽधिक्रियते । ३. भपिण्डाय. इति. च पु. आप०० ३७ आपस्तम्बधर्मसूत्रे [(प.१०)क.२७, शाः। तस्मात् लगोत्रायैव समाचक्षीतति(१) ॥३॥ तमिम नियोगं दूषयति--- तदिन्द्रियदौर्बल्याद्विप्रतिपन्नम् ॥ ४॥ थाद्यप्येव पूर्व कृतवन्तः, तथाऽपि तदद्यत्वे विप्रतिपत्नं विप्रतिषिद्धम् । कुतः १ इन्द्रियदौर्बल्यात् । दुर्बलोन्द्रिया ह्यधत्वे मनुष्याः। ततश्च शास्त्रन्या- जेनापि भर्तृव्यनिक्रमेऽतिप्रसङ्गस्यादिति ॥४॥ सगोत्रविषयेऽपि यो विशेषस्सोऽपि नास्तीत्याह-- अविशिष्टं हि परत्वं पाणेः॥ ५ ॥ येन पाणिना पूर्वमग्निसाक्षिकं पाणिग्रहीतः कन्यायाः, तस्मात् पा. रन्यो भवति सगोत्रस्थाऽपि पाणिः । यस्मादेवं पाणे. परत्वमविशिष्ट मानसू तस्मादविशेष इति । अविशिष्टमित्यपाठः ।। ५ ।। पाणिरन्यो भवतु, को दोषः ? तहतिक्रमे खलु पुनरुभयोर्नरकः ॥ ६॥ तस्य पाणेर्व्यतिक्रमे उभयोर्दम्पत्योः नरको भवति । खलुपुनरिति प्र. सिद्धिद्योतको निपाती। अतः पत्याऽपि न स पाणिस्त्याज्यः यः पूर्व गृहीतः । माययापि न स पाणिस्त्याज्यो येन पूर्वमात्मानः पा णिर्गृहीतः॥६॥ नियमारम्भणो हि वर्षीथानभ्युदय एवमा- रम्भणाद पत्यात् ॥७॥ आरभ्यतऽजेनेत्यारम्भणः योऽयं दम्पत्योः परस्परनियमः, स आ. रम्भणो यस्य स नियमारम्भणः । एवंभूतो योऽभ्युदयस्ल एवं वर्षीयान् । वृद्धतरः । कस्मात् वर्षीयान् ? पचमुकप्रकारेण नियोगलक्षणेन यदपत्य. मारभ्यते तस्मादेवमारम्भणादपत्याद्वर्षीयानिसि । अपत्यादिति पाठः । आपत्यादिति प्रायेण पठन्ति ॥ ७ ॥ नाश्य आर्यश्शदायाम् ॥ ८॥ आर्यस्त्रैवर्णिका, शूद्रायां परभार्यायां प्रसक्तो राक्षा राष्ट्रान्नाश्यः निर्धास्यः॥८॥ १. "कुलाय कन्या क्वचिद्देशेषु दीयते । गोनजे न केनचिप्यनुभूयते । उक्तं च वृहस्पतिना-अभर्तृका भातृभार्या प्रहणं चातिदूषितम् । कुले कन्या प्रदानं च दशष्व- न्येषु दृश्यते इति" इत्यधिकः पाठ. घ. पु. परस्त्रीगमनप्रायश्चित्तम् ] उज्जवलोपेते द्वितीयः प्रश्नः। २९१ वाशुद्र आर्याथाम् ॥ ९॥ शुदस्तु त्रैवर्णिकस्त्रियां प्रसक्तो बध्यः । एतच्च योऽन्तःपुरादिध्वधि. कृतो रक्षकस्सन स्वय गच्छति, तस्य भवति । अन्यस्य तु पूर्वोक्तं शिश्नच्छेदनमेव । तथा च शूद्राधिकारे गौतम(२)--- आर्यध्यमिग- मने लिङ्गोझारः स्वहरणं च । गाता चद्धोऽधिक' इति । याज्ञवल्क्येन प्रातिलोम्येन गमनाशने वध उक्तः- "(३)सजातावुत्तमो दण्डः आनुलोभ्ये तु मध्यमः। प्रातिलोस्ये वधः(३) पुंसां स्त्रीणां नासादिकृन्तनम् ॥ इति । सोऽनुबन्धाभ्यासाद्यपेक्षा द्रष्टव्यः । तथा 'नाश्य आर्यशुदायामि त्याचार्यवचनमयभ्यासापेक्षम् , ब्राह्मणादेः क्रमविवाहे या शूद्रा, तद्विषः यं वा द्रष्टव्यम् ॥९॥ दारं चाऽस्थ कर्शयेत् ॥१०॥ अस्य शूद्रस्य या दारभूता तेन भुक्ता त्रैवर्णिकस्त्री तां च कर्शयेत् व्रतनियमोपचासै । या प्रजातान भवति तद्विषयमेतत् । (४) ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुधयन्ति प्रायश्चित्तेन नेतरा इति स्मरणात् ॥ १० ॥ सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः पततीत्युपदिशन्ति ॥ ११ ॥ अन्यः पूर्वः पतिः यस्याला अन्यपूर्वा परभार्या, तस्यां सवर्णीयां सकृ. द्वमने पादः पतति । पतितस्य द्वादशवार्षिकं प्रायश्चित्तम् । तस्य तुर्यो शस्त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यमस्य प्रायश्चित्तम् । एतच्च श्रोत्रियभा- यामृतुकाले कामतः प्रथम(५)दूषकस्य । तन गौतमा(६)-वे पर- दारे । त्रीणि श्रोत्रियस्येति ॥१९॥ एवमभ्याले पादः पादः ॥ १२ ॥ एवमभ्यासे प्रत्यभ्यासं पादः पादः पतति ॥ १२॥ १. गो. ध. १२.२.३. २. या. स्मृ. २.२८६. ३. पुसो नार्याः कर्णादिवर्तनम् इति विज्ञानेश्वराहतः पाठः । ४. श्लोकोऽय मानवे एकादशाध्याये १७८ श्लोकानन्तर प्रक्षिप्ततया पठितः । ५. दूषकस्य ब्राह्मणस्य. इति घ. न्व, पु गौ.ध. २२, २९, ३०. आपस्तम्वधर्मसूत्रे [(प.१०)क.२७. चतुर्थे सर्थम् ॥ १३ ॥ अत:-चतुर्थे सचिपाने सर्वश्रेष पतति । तमश्च पूर्णद्वादशवार्षिकं कर्तव्य- भ् । तृतीयं नव वर्षाणि । द्वितीये षड्वर्षाणि। एतच प्रतियोगं स्त्रीभेदेन प्रथमदूषकस्य । एकस्यामेव स्वभ्यासे कल्प्यम् । तत्र- (१) यस पुंसः परदारेषु तच्चैनां चारयेद्वतम् , इति स्मरणात् स्त्रिया अपि प्रतियोगं पादः पादः पतति । तदनुरो धेन कल्प्यम् ॥१३॥ जिह्वाच्छेदनं शुद्रस्थाss धार्मिकमाक्रोशतः ॥ १४ ॥ शूद्रह द्विजातीनामन्यतमं धार्मिके(२)स्वकर्मस्थं यद्याक्रोशति निन्दति गहते, तदा तस्य जिल्ला छेत्तव्योति ! मनुस्तु सामान्य नाह- (३) येलाङ्गेनाबरो वर्णो ब्राह्मणस्याऽपरान्नुयात् । तदनं तस्य छेत्तव्यं तन्मनोरनुशासनम् इति ॥ मौतमस्तु-(४) शूद्रो द्विजातीनतिसन्धायाऽभिहत्य च वाग्दण्डपार. व्याभ्यामहं मोच्या येनोपहत्यादिति ॥ १४॥ बाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् ॥१५॥ यस्तु शूद्रो वागादिश्वार्थस्समीभवति, न तु न्यग्भूतः, तस्य दण्डेन ताडने कर्तव्यम् । स दण्डेन ताडयितव्य: । अयमस्य दण्डः ॥ १५ ॥ पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वधः ॥१६॥ भूम्यादान परक्षेत्रस्य बलारस्थीकार, पुरुषवधादिषु निमित्तषु शूद्रस्सर्वस्वहरणं कृत्वा पश्चाध्या मारयितव्यः॥ १६ ॥ चक्षुनिरोधस्वेतेषु ब्राह्मणस्य ॥ १७ ॥ ब्राह्मणस्य त्वेतेषु निमिचेषु चक्षुषो निरोधः कर्तव्यः। पन्धादिना चक्षुषी निरोद्धव्ये, यथा यावज्जीवं न पश्यति ।न तूत्पाटाये तव्ये (4)'न शारीरो ब्राह्मणदण्डः। अक्षतो ब्राह्मणो बजे दिति स्मरणात् । 'चक्षुनिरोध' इति रेफलोपश्छान्सः ॥ १७ ॥ नियमातिक्रमिणमन्य वा रहसि बन्धयेत् ॥ १८ ॥ १.म.स्स.११.१७७. २. स्वधर्मस्थ. इति च. पु ३. म. स्मृ.८.१७९. ४. गौ. १२.१. ५. गो. ध, १२.४६. उज्वलोपेते द्वितीया प्रश्नः । यो वर्णाश्रमायुक्तानियमानतिकामति तं नियमातिक्रमिणमन्य दा प्रति- षिद्धानां कर्तारं रहसि बन्धयेत् निगलितं निरुध्यात् ॥ १८॥ आसभापत्तेः ॥ १९॥ यावदसौ नियमान् प्रतिपत्स्ये प्रतिषिद्धेभ्यो निवर्तिप्य इति क्यान् ॥ १९॥ असमापत्तो नाश्थः ॥ २० ॥ यद्यसौ दीर्घकालं निरुद्धोऽपि न समापयेत, ततो नास्थः निर्वास्यः२० आचार्य ऋत्विक्स्नातका राजति त्राणं स्युरन्यत्र वध्यातू॥ २१॥ यदि वण्डे प्रवृत्त राजानमाचार्यों बूयात-अहमेनमतः परं वारयि. यामि मुच्यतामयामिति । अतोऽङ्गदण्ड प्राप्तेऽर्थदण्डम् , अर्थदण्डे प्राप्त ताडनेम् , ताडने प्राप्त धिग्दण्डमिति कृत्वा तदशे विसृजेत् । एवम. विजि । ऋत्विगाचार्यों राशस्वभूतो न दण्ड्यस्य । स्नातको विद्यावता भ्याम् । राजा अनन्तरादिः। सर्व एते राक्षस्लमान्याः । अतस्ते दण्ड्यस्य त्राणं स्युः। उक्केन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित् । तेऽप्यन्यन बध्यात् यस्य वधानुगुणोऽपराधः न तस्याऽचार्यादयोऽपि त्राणम् । इन्तब्य एव स इति ॥ २१ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तविंशी काण्डका ॥ २७ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्राविरचितायामु. ज्ज्वलायां द्वितीयप्रश्ने दशमः पटलः ॥१०॥ । अथैकादशः पटलः ॥ क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यस्स- मृद्धस्स भावि तदपहार्यः ॥ १ ॥ वैश्यो वैश्यवृत्तिा परस्य क्षेत्रं कृश्यर्थ परिगृह्य यदि उत्थानं कृषि विषयं यतं न कुर्यात्, तद्भावाश फलं न स्यात् । तत एतस्मिन्निमित्ते स कर्षकस्समृद्धश्चेत्तस्मिन् भोगे यद्भावि फलं तदपहार्यः अपहारयितव्यः । राज्ञा क्षेत्रस्वामिने दादयः ।। अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् ॥ २॥ कीनाशः कर्षकः। तस्याऽवशिनः अस्वतन्त्रस्य निर्धनस्थ कर्मन्यास सचेत कृषिकर्म न्यसेत् विच्छिन्द्यात् तस्य दण्डेन ताडन कर्तव्यं स इण्डेन ताडयितव्यः । अर्थाभावानाऽर्थदण्डः। अपर आह-अवशी अवश्यः अविधेयः यः क्षेत्रं परिगृहाऽवशिनः कीनाशस्य कृषिकर्म न्यसेत् न स्वयं कुर्यात् । तदा स परिग्राहको दण्डेन ताडयितव्य इति। यदि वा अवशिन इति बहुव्रीहिः । यस्य कीनाशस्य वशी स्वतन्त्रः क्षेत्रवानास्ति, स यदि पूर्वकष्टस्य क्षेत्रस्थ कृषिकर्म न्यसेत् न कुर्यात , तस्य दण्डताडनं दण्ड इति राजपुरुष. स्थोपदेशः ॥२॥ तथा पशुपस्थ ॥३॥ पशुपो गोपालः तस्याऽपि कर्मन्याले पालनल्याऽकरणे दण्डेन ताडनं अधरोधनं चाऽस्य पशूनाम् ॥ ४ ॥ ये चास्य पशवो रक्षणाय समर्पितास्तेषां चाऽवेराधनमपहरणं कर्त. ज्यमन्यस्य गोपस्य समर्पणीया इति ॥४॥ हित्वा ब्रजमादिनः कर्शयेत्पशन् ॥५॥ ये पशवो बजे गोष्ठे निस्वास्तं ब्रज हित्वा आदिनसस्यादेर्भक्षयि. तारो भवन्ति, तान् कर्शयेत् बन्धनादिना कशान कुर्यात् । का? यत म- क्षितं तद्वान , राजपुरुषो वा ॥ ५ ॥ नाऽतिपातयेत् ॥ ६ ॥ दण्डानहींः] उज्वलोपते द्वितीया प्रश्नः । नाऽतिनिरोधं कुर्यात् न ताडयेवेति ॥ ६ ॥ अवरुध्य(१) पशुमारणे नाशने वा स्वामिभ्योऽधमृजेत् ॥७॥ यदि पशुपः पशूनवरुध्य पालयितुं गृहीत्वा सभयस्थाने विसृज्यो. पेक्षया मारत् नाशयदा । नाशनं चारादिभिरपहरणम् । स स्वामिभ्यः पशूनवसृजेत् प्रत्यर्पयेत् पश्वभावे मूल्यम् ॥ ७ ॥ प्रमादादरण्ये पशूनुत्सृष्टान् दृष्ट्वा प्राममानीय स्वामिभ्योऽवसृजेत् ॥ ८॥ यदि स्वामिनः प्रमादादरण्ये पशूनुत्सृजेयुः विना पालकेन ततस्तान् दृष्ट्वा प्राममानीय स्वामिभ्यः अर्पयेत् । कः १ यस्तत्र रक्षकत्वेन राक्षा मियुक्तः ॥८॥ पुनः प्रमादे सकृदयरुध्य ॥ ९ ॥ पुनः प्रमादादुत्सृष्टेषु सकृदवरुध्य स्वामिभ्योऽवस्टजेत ॥९॥ तत ऊर्च न नक्षत् ॥ १०॥ ततो द्वितीयात् प्रयोगादूर्ध्व 'ग्राममानीयेत्यादि यदुक्तं तन्न सूक्षेत ना. द्रियेत तस्मिन् विषये उपेक्षत ॥१०॥ परपरिग्रहमविधानादान एधोद के मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः ॥ ११ ॥ एधाश्चोदकं च एधोदकम् । पासो गवाद्यों यबसादिः । सर्वत्र वि. बयलप्तमी । यः परपरिग्रहोऽयमित्याविद्वानजानन् पधादिकमादत्ते गृह्णा. ति, स तस्मिन्विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा वाध्यः निवार्यः॥ ११३ विदुषो वाससः(२) परिभोषणम् ॥ १२॥ यस्तु विद्वानेवाऽऽदत्ते तस्य वाससोऽपहारः कर्तव्यः ॥ १२ ॥ अदण्ड्यः कामकृते तथा पाणसंशये भोजनमाददानः॥१३॥ तथाशब्दस्य भोजनमित्यनेन सम्बन्धः । प्राणसंशथदशायामेधो. 'पशून्मारयेश्नाशयेद्वा' इति छ, पु. २. परिमोक्षणम् , इति, क, पु. 9. आपस्तम्वधर्मसूत्रे [(प.११.)क.२९. दकादेरादाने कामकृतेऽप्यदण्डशः । तथा भोजनमप्याददानः प्राणसंशये ज्द दण्डया इति ॥१३॥ प्रासानिमित्त दण्डाकर्मणि राजानमेनस्पृशति ॥ १४ ॥ प्राप्त दण्डनिमित्तं यस्य तस्मिन् पुरुष दण्डाकर्मणि इण्डस्याऽकि- थायां यदि दद्ययार्थलोमेन वा प्राप्तदण्ड न कुर्यात् तदा तदेनो राजान- मेव स्पृशति ।। १४॥ इत्यापस्तम्बधर्मसुत्रवृत्ती द्वितीयप्रश्ने ऽष्टाविंशी कण्डिका ॥ २८ ॥ ननु(१) शाफलं प्रयोक्तरि, तत्कथमन्यकृतमेनोऽन्यं स्पृशतीति, बहुविधत्वात् कर्तृभेदस्येत्याह- प्रयोजयिता मन्ता कति स्वर्गनरकफलेषु कर्मसु भागिनः॥ १॥ धर्ममधर्म का प्रकुर्वाणं यः प्रयुक्त-इदमित्यं कुर्विति, स प्रयोजयिता । स चाऽनेकप्रकार:-आझाएकोऽभ्ययिता अनुग्राहक इति । भृत्यादे निकृष्टस्य प्रवर्तना आज्ञा । गुर्वादेरामध्यस्य प्रवर्तनाऽभ्यर्थना । अनुग्रहो द्विविधः--उपदेशस्तत्लधर्माचरणं चेति । तत्र य इत्थमर्थमुपदिशति त्वं शत्रुमित्थं व्यापाइय, धर्माजनेऽय तेऽभ्युपाय इति स उपदेष्टा । यः पुनः केनचिजियोलितं पलायमानं वा निरुणद्धि निरुद्धश्च हन्यते स निरोद्धाऽनुग्राहकः । मन्ता अनुमन्ता यस्याऽनुमतिमन्तरेणाऽर्थो न निवर्तते स राजादिको धर्माधर्मयोरनुमन्ता । कर्ता साक्षाक्रियाया निर्वर्तकः । एते त्रयोऽपि स्वर्गफलेषु नरकफलेषु च कर्मसु धर्मेम्वधर्मेषु च भागिनः फल स्यांशभागिनः अंशभाजः । सर्वेषां च यथाकथंचित् कर्तृत्वम् ॥१॥ यो भूय आरभते तस्मिन् फलविशेषः ॥ २ ॥ तेषु प्रयोजकादिषु यो भूय आरभते यस्य ब्यापारोऽर्थनिवृत्चावधि- कमुपयुज्यते तस्मिन् फलविशेषो भवति ॥२॥ यद्यप्येवम्--- कुटुम्बिनौ धनस्येशाते ॥ ३ ॥ कुटुम्बिनी दम्पती । तो धनस्य परिग्रह विनियोगे च ईशाते । पद्य १. पूर्वमीमांसासूत्रस्या ( जै. सू. ३. ७. १८.) नुवादोऽयम् । साक्ष्यविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। प्येवं, तथापि भर्तुरनुक्षया विना स्त्री न विनियोक्तुं प्रभवति । भर्ता तु प्रभवति । तदेतेन वेदितव्यं न हि भर्तुर्विज्ञवाले नैमिक्षिके दाने स्तेय मुपदिशन्तीति (२.१४. २०) ॥३॥ तयोरनुमतेऽन्येऽपि तडितेषु परन् ॥ ४ ॥ तयोर्दम्पत्योरनुमतेऽनुमती सत्यामन्येऽपि पुत्रादयः तयोरैहिके वासु. धिमकेषु च हितेषु वर्तेरन् द्रव्यविनियोगेनाऽपि ॥ ४ ॥ विवादे विद्याभिजन सम्पन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ॥५॥ अर्थिप्रत्यार्थिनोप्रितिषिद्धो वादो विवाद । तत्र विद्यादिगुणसंयु- क्ता निर्णतारस्स्युरिति वाक्यशेषः । विद्या अध्ययनसम्पद, अध्ययनस. हितं शास्त्रज्ञानं वा । अभिजनः कुलशुद्धिः । वृद्धाः परिणतवयसः । मेधा- विनः ऊहापोहकुशलाः । धर्मेषु वर्णाश्रमप्रयुक्तेषु अविनिपातिनः, विनिपातः प्रमाद: तद्रहिताः॥५॥ सन्देहे लिङ्गतो दैवेनेति विचित्य ॥ ६ ॥ ते च निर्णयन्तस्सन्देहस्थलेषु लिङ्गतोऽनुमानेन दैवेन तप्तमाषादिना इतिशब्दः प्रकारे । यश्चान्यदेवंयुक्तं वचनव्याघातादि तेन च विचि स्यार्थस्थितिमन्विष्य निर्णतारस्स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः॥६॥ अथ साक्ष्यविधिः- पुण्याहे प्रातरनाविद्धेऽपामन्ते राजवत्युभयतस्समा ख्याप्य सर्वानुमते मुख्यत्सत्यं प्रश्नं ब्रूयात् ॥७॥ पुण्याहो देवनक्षत्रम् , प्रातमध्याहादिषु अपविद्धे अग्निमिध्वा तत्समीपे अपामन्ते उदकमुपनिधाय तत्समीपे राजवति धिष्ठिते सदसि | राज- ग्रहणं प्राविवाकादेरुपलक्षणम् । उभयत उभयोरप्रित्यार्थिनोड्समाख्या. प्य किमहं युवयोः प्रमाणभूतः साक्षीत्यात्मानं ख्यापयित्वा । यदि वा उभयतः उभयोरपि पक्षयोस्सत्यवचने व असत्यवचने च साक्षिणो यद्भावि फलं तत्, सत्यं ब्रूहनृतं त्यक्त्वा सत्येन स्वर्गमेध्यसि । (१)अनुतेन महाघोरं नरकं प्रतिपत्स्यसे॥ १. उक्त्वाऽनृतं. इति. व. पु. आप००३८ आपस्तम्बधर्मसूत्र [(प.११)क.२९. इत्यादिना प्रकारे समाख्याप्य प्राविधाकादिभिः पृष्ट इति शे. वः । सर्वानुमते अर्थिप्रत्यर्थिनोस्सन्यानां चाऽनुमतौ सत्यां सभ्यो मुख्यः साक्षिगुणैरुपेतो दोषैश्च वर्जितसाक्षी प्रश्नं पृष्टमर्थ सत्यं थ- थाssस्मना जातं तथा ब्रूयात् ॥ ७॥ अन्ते राजा दण्डं प्रणयेत् ॥ ८॥ साक्षिणाऽनृतमुक्तमिति प्रतिपन्ने राजा(१) दण्डं प्रणगेत् । अत्र मनु:- (२)यस्य दृश्येत सप्ताहा(३)दुक्तलाक्ष्यस्य साक्षिणः । रोगोऽग्निीतिमरण (४)दाप्यो दण्ड च तत्समम् ॥ इति ॥ ८॥ न केवलमसत्यवचने राजदण्डः किं तर्हि ? नरकयात्राधिक: साम्पराये ॥१॥ साम्पराय: परलोका, तत्र नरकश्च भवति, न तु, (५) राजभिधूतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥ इत्यस्यायं विषय इति ॥९॥ सत्ये स्वर्गस्सर्वभूतप्रशंसा च ॥ १० ॥ सत्य उक्त स्वर्गो भवति । सर्वाणि च भूतान्येन प्रशसन्ति अपि देवा ॥१०॥ सा निष्ठा या विद्या स्त्रीषु शुद्रेषु च ॥ ११ ॥ स्त्रीषु देव च या विद्या सा निष्ठा समाप्तिस्तस्यामप्यधिगतायां विद्या- कर्म परिसिष्ठतीति ॥ ११ ॥ आर्वणस्य वेदस्य शेष इत्युपदिशान्ति ॥ १२ ॥ अथर्वणा प्रोक्तमधीयते ये ते आथर्वशिकाः । वसन्तादिभ्यष्टक् । तेषां समाम्नायः । “आथर्वणिकस्यकलोपश्च" आथर्वणः । वेदस्य शेष इत्युपदिशन्ति धर्मज्ञाः-या विद्या स्त्रीषु शूद्वेषु चेति ॥ १२ ॥ कृच्छा धर्मसमाप्तिस्समाम्नानेन लक्षणकर्मणा तु समाप्यते ॥ १३ ॥ तस्य २.म. स्मृ.८.१०८, १.तं दण्डयेत् इति क. पु. ३ उक्तवाक्यस्य इति च पु. ४. ऋण दाप्यो दम च सः इति. च. पु. मुद्रितपुस्तकेषु च। ५. म, स्मृ ८. ३१८, उज्ज्वलोपेते द्वितीयः प्रश्नः । समाम्नानं प्रतिपदपाठः । तेन धर्मसमाप्ति कृच्छ्रा न शक्या कर्तुम् । किं तु लक्षणकर्मणा समाप्यते येन सामान्येन भिन्नानामप्यधिगमो भवति तल्लक्षणं, तस्य कर्मणा करणेन समाप्यते । कर्मणास्विति द्वित. कारपाठोऽयमार्षः । आदिति वा निपातस्य प्रश्लेषः। स च सद्य इत्यस्यार्थे द्रष्टव्यः ॥ १३ ॥ तन्त्र लक्षणम् ॥ १४॥ सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्ध. ग्विनीतानां वृद्धानामात्मवतामलालुपानामदा- म्भिकानां वृत्तसादृश्यं भजेत एवमुभौ लोकावमिजयति ॥ १५ ॥ पूर्षण गतम् ॥ १५ ॥ स्त्रीभ्यस्तविणेभ्यश्च धर्मशेषाप्रतीपा. दिस्येक इत्येके ॥ १६ ॥ उक्तव्यतिरिक्ता ये धर्मास्ते धर्मशेषास्तान स्मादीनामपि सकाशात प्रतायादित्येके मन्यन्ते । ते च प्रतिजनपदं प्रतिकुलं च भिनास्तथैव प्रति- पत्तव्याः । तत्र द्राविडाः कन्यामेषस्थे सवितादित्यपूजामाचरन्ति भूमौ मण्डलमालिख्य, इत्यादीन्युदाहरणानि ! विरुकिरध्यायपरिस. माप्त्यर्था ॥ १६ ॥ इत्यापस्तम्बधर्मसुत्रवृत्तौ द्वितीयप्रश्ने एकोनविंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ श्रीहरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रइने एकादशः पटलः ॥ ११ ॥ समाप्तो द्वितीयः प्रश्नः॥ ARRIO- समासमिदमुज्वलोज्वलितमापस्तम्बधर्मसूत्रम् ॥ अशुद्धसंशोधनम् ॥ पृ० प० १० १७ २६ २० ३ १४ १६ २८ RO " 95 ११ अशुद्धम् सम्म यजुष्यधि मूलोदसंकजो सहाव्यजिन आपग० इष्टापुतसुकृत छुतिविप्रति मेधोहरण स्वार्थमष्टाहटाई कर्माण्यारमने आचाचार्यकुले प्रथमप्रश्न विरचितम्या पुरुषात तपस्व्यज आत्मालिन्दा यीतेति (२९) विशेष उपालसानि उपलिसकेश अनभिमाषितो निर्गमनामर्गा शूद्रापतित देखनष्टव्यः द्विताया यो रादीनां कार्तिक विधिरय चाऽऽमातृकल्य नुलेखणा ॥२१॥ मीहीरे सर्वासा पुच्छवचन्ताम् शुद्धम् सम्भवे यजुष्पवि मुलोदकसंज्ञो इहायजिन आप. इछापूर्तसकुत च्छ्रुतिविप्रति मेधाहरण दृष्टार्थमदृष्टार्थ कर्माण्यारभते आचार्यकुले प्रथमप्रश्ने विरचिताया पुरुषात् तपस्ब्यूज आत्मनिन्दा यतीति (२८) विशेष उपलिबानि उपलिसकेश अनभिभाषितो निर्गमनमा शुद्धपतित सनद्रष्टव्यः द्वितीया चोरादीनां कार्तिको विधिरय चाऽमातुकल्य नुलेपणा ३९/४) १६ २ " २३ १ ६० १२ नीहारे सर्वासा पुन्छवनक्षत्रम् अशुद्धसंशोधनम्। २ पृ० पं० 95 १ २२ 9 २७ 39 अशुद्धम् कर्ममिवद्धानों वसव्या पुस्तकाति तिवर्ष पूर्वः सर्वानद्या इयम्य नमावत्येव सूतिकादेक्या मान्थेषु लेपानुच्छिष्ठानम्युच्छि स्पर्शनमान मूषिकलांग बा वचनाद्वित्वा कुत्सयिवा पाकनोम्ली सलावृक्या ८७ 5D << २४ २४ ६ ९७ " तत,न्तैच 33 ३० कर्मभिर्वृद्धानां वक्तव्या पुनस्तानि त्तिवर्षपूर्वः सर्वानयो उद्यम्य नभवत्येव सूतिकोदक्या अन्येषु लेपानुच्छिष्टानप्युच्छि स्पर्शनमात्र मूषिकलांग वा वचनाहिता कुत्सयित्वा पाकेनाम्ली सलावृक्ष्या तसन्नैव वृन्दचराः लक्ष्मणवर्जम् धरादिस्त्रीज्यम्जनया भौक्तव्यं दीक्षणीयेष्टिः त एते अमोज्याना स्वधर्मेण च अंशो मन्वन्तराणि तदलाभे ब्रह्म कार्यमविद्या अमावध्यस्यन्ते मपाल्य सर्व एवं स्वकीय येऽनुतिष्ठन्तीति 91 १०३ २४ ९ वृन्दचाराः लक्ष्मणबज धरादिस्वव्यास नया मोकव्यं दक्षणीयेष्टिः तापते अभाज्यानो वधर्मण बामन्वन्तराणि स्तदलामे २२ 93 १ २ 39 ८ कार्यमीवद्या अमावधयस्यन्ते मपल्य १२४ १२५ १२६ सर्व एच २७. स्वकीय येऽनुतिष्ठन्तीति . अशुद्धसंशोधनम् । go २७ 39 मेतदिति विलगाया घटादेरित पृथिब्दा एतदिति बिसोया घटादेखि पृथिव्या १३४ २ १५ " ६ करणापेशमः भविरोलक्षणा ऐकायम स्वाक्ष्यवृतम् निघातार्यादि प्रदेशामाच्छाप ग्रवृत्तस्य शाक्त्या करणोपशमः अविरोधलक्षणा ऐकायम साक्ष्यनृतम् निर्मातानि प्रदेशमाच्छाद्य प्रवृत्तस्य 91 ९ १४० १४२ २४ ततस्त्रयहम् ८ 91 १ हरीतो सव्यवहारो लच्छास खटाई झारीती संव्यवहागे उच्छ्वास खट्वानाम् १६६ ९ " " भ्रणहा चक्रम्येत स्वांगस्य विप्रजत 19 भ्रूणहा चक्रम्येत खट्वाङ्गस्य विप्रनजत यहान् वपेरन (१०-७) काल (७-७) मन्यन्ते वपेरन (७-७) काल (१०-४) १ 19 " १६६ " R २ नित्षेति अहिताप्ति पयस्विनीमति त्यातत्वेन नीत्वेति साहितामि पथस्विनी न भवति अत्यन्तत्वेन प्रशस्त ६ to " भशुद्धसंशोधनम् । शुद्धम् पृ० पं० अस्तं यन्तम् १८० १८३ १८४ "४ १ १०८. १४ १९४ २०१ 91 अस्तंयस्तं बर्जयेत्पात्रस्य स्त्युपगार्थ शषाणि शर्माधानादि चण्डालोपम्पर्श पक्रमकम् प्रथमयोगः स्वाहत्येताभ्यां सवोक्षद मुद्दिव्या मित्येक माथवर्णिकानां बनाणः मधुपका आतरि नध्वंसयोग राजन शास्त्रोष्यर्थ द्वारनर्मीश्च आवहरेन् अस्मिन्नुदति स्वपन्नोभीनमुत्तो अपरशुः गृहाथात् प्रातगृहीयात वजयेत्पात्रस्थ स्च्युपभोगार्थ शेषाणि गर्भाधानादि चण्डालोपस्पर्श परम्पका प्रथमप्रयोगः स्वाहेत्येताभ्याम् अयोक्षेत मुद्दिश्या मित्येके माणिकानां छुवाणः मधुएको मातरि भावसंयोग राजानं शास्त्रेष्वर्थ द्वारानीच आवहेरन यस्मिनुदेति च स्वपनभिनिवृक्को १६ ९ २० ३ " २२० २२४ ३३५ १ अपरेयुः गृह्णीयात् प्रतिगृह्णीयात् २२ ३२ ६ वेश्यनि प्रवर्तग्ये एवमतेषु प्राप्तयिद्यो मन्यते ज्यष्टं समानाधि वेश्मनि प्रवर्तन्ते एवमेतेषु प्रासविद्यो मन्यन्ते ज्येष्ठं सामानाधि ५ २४७ ५ अशुद्धसंशोधनम् । भाशुद्धम् ४ ६ २१४ २४ वाघ्राणसस्य सम्मुनतीति अपरेद्यः प्रासावरायल्य अधीष्टेच चित्रश्विनी वाधाणसस्य सम्भुल्जती अपरेछुः पासवराय॑स्य अधीष्टचे चित्रविश्वनी २६६ 39 १८ " " ६७ para शाखास १७ " ) J1 २ व्योनादान अनगि केशाश्मश्रु कारयेत्पति ब्राह्मणन्भु च्यानोदान अनग्नि केशरमधु कारयेत्प्रति ब्राह्मणान्भु " २६२ वर्षादानाम समिद्धोग्नि भस्म त्येतनास्ति वर्षादीनाम समिद्धोग्निस्म स्थतन्नास्ति २ 95 वृद्धविद्धानां स्त्रविद्या प्रजापति अमरमर्ण त्रै विधवृद्धानां विद्य प्रजाति अमृतममरणं २७९ २८० ४ ४ 93 " २८९ घट्विशी षड्विशी नियुक्त दुईलेन्द्रिया आरम्यते द दुबलोन्द्रया " दक्ष ४ " २९१ २९२ e श्वछेदन धार्मिक आचार्यादयोपि चावरोधन १६ आचार्यादयादि चावराधन २९४ उज्वलायामुघृतानां ग्रन्थान्तरवाक्यानांप्रतीकसूची। अकिरा:- श्रापस्तम्बधर्मसूत्रम्- १५१४ २०८ १० ३१ २१ २१७ २० अनानि न प्रक्षालयीत अतिथीनेवाग्रे अथो यकिन अदण्ड्यान्दण्डयन अदिवास्वापी अधासनशायी अनृतं छोक्त्वा अन्यत्रोपसंग्रहणात अपि दुष्कृतकारिणः अपि वा सूत्रमेव ४११२ उत्तरेण यजुषा ७ 7! 99 ब्रह्मक्षत्रविशा भुक्त्वा ९२२२ ब्रह्मचारी शुना दष्टः ८६ १५ अमरकोश:- औपचस्तन्तूपवासः १७८१४ सर्गश्च प्रतिसश्चि २ हप्ते यस्मिन्नस्तमेति २२५ २३ आपस्तम्बगृह्यसूत्रम्--- अजिनमुत्तरमुत्तरया १७१४ अदितेऽनुमन्यस्व ३ २५५ १२ उपोषिताभ्यां पर्व १७९२० एतदहविजानीयात 9 एवमन्यस्मिन्नपि २५ १५ गर्भाष्टमेषु ब्राह्मण चतुर्थिप्रभृत्याषोडी तेन सर्पिष्मता १५०१७ २६४ ५ दधि मध्विति संसृज्य दशम्यामुत्थिताय नवस्वस्तरे संविश ९ पुरस्तादुदग्वा १८० ९ प्राचीः पूर्वम् ९ वसन्ते ब्राह्मण २ वेदमधीत्य स्नास्यन् आकालममोजनम् आचार्यकुले आचार्याधीनस्स्यात् ८ 39 ११३ २८ ३९ २ 17 9 " १८६ ३ १८.२५ ८९ ३ आचार्यप्राचार्य आचार्याय वा आर्याधिष्ठिता आर्याः प्रयताः आसीनस्त्रिराक्षामेत् आहिताग्निरनड्वान् उत्तमेन वैहायस उत्तरैर्ब्रह्मसदन उत्सवश्लाघः उड्मुखो उपासने गुरुणां " यत्रास्मा अपचिति १८९ १० 99 १९४ ४ " ३९ श्राप०१० अन्धान्तरीयवाक्यानां पृ०६० पूजा वर्णज्याया पूःप्राणिनः १४० जयेतस्याऽऽचार्यकुले ऋषमश्चाऽन्नाऽधिक : कालयोमोजलं काषायचैके क्रोधादर्दीच १२२१२ १५१५ १८ ६ प्रक्षालयीत प्रामुखोऽनानि प्रेतसंक्लस प्रोषितो भैक्षात बुद्ध चेत्क्षेमप्रापणम् ब्रह्मणि मिथः क्षत्रियं हत्वा ३ १४८ २५ १८६ ५ गृहमेधिनो ग्रामे प्रतिष्ठेत जायापत्योः न विभागः १२३ ११६ ब्राह्मणमानञ्चइत्वा ११७१६ ज्येष्ठो दायादः १४१ १४ १२० १५ ३४ १९ २१२ ६ तत्परिवृत्ती तस्य विधि. तावत्काल तेषामभ्यागमनं वेषामुत्सन्नाः तेषु सर्वेषु २१२ ६ २३२ १४ २१२ ७ १२० २३ " ? ३ १२०२१ ब्राह्मणस्य गोरिति ! मनसा चाऽनध्याये मातरि पितरि मासं प्रदोषे यत्र क्वचाग्नि यथायुक्तो विवाहः यदुच्छिष्टं प्राश्नाति यस्य कुले नियेत वर्णज्यायसां च विद्यया स्नाति विधूय कविः विलयन मथित श्मशानवच्छूद्र श्मशाने सर्वतः श्रोतियं वा कर्म टीवनमैथुनयोः सगोत्राय दुहितरं सल्यानते सन्ध्योश्च बहिः सन्धाननुस्तनिते सखावृक्येकसक सलावृक्यामेकसूक तैष्यां पौर्णमास्या विवर्षपूर्व दशवर्ष पौरसख्य दोषवक्ष कर्स धर्मविप्रतिपत्ती न पतितैल्स न समावृत्ता वरन् न हि भर्तुविश्वासे नास्मार्थमभिरूपं मान्सवाघमानः बाध्य भार्यश्शूद्राया २१२ २ १४९ ३ २२८ १२०२१ ११८ मिहत्व भूतदाहान् पादनम् पितुज्येष्टस्य च धातु " प्रतीकमची। 99 93 3) स्नातस्तु काले 99 ७ . पृ० पं० सर्वतोपेत सर्ववर्णानां स्वधर्म १२०१४ २१४ २२ सावित्र्या समित् स्तेनोऽभिशास्तः २१९ ६ स्तेनः प्रकीर्ण १११ १६४ २ स्वकर्म ब्राह्मणस्य १९४२० २२८ ९ आपस्तम्बपरिभाषा- अर्थान्तरत्वात् ७० १२ जुहोतिचोदना १५२ ३ स प्रयाणां वर्णानां श्रापस्तम्बमस्त्रप्रश्न:-- १८८१९ श्रापस्तम्बश्रौतसूत्रम्--- अपि वोपांशु अण्यल्पशो लोमानि १९८ ऋत्वे वा जायां एवमत जवम् दोषनिर्धातार्थानि न तस्य लायं १७८ १५ नाऽनुवषट्करोति यदि द्विपिता स्यात् २३० १२ यस्य हविषे वत्साः २ यावन्तो यजमानस्य १५६ २२ आश्वलायनगृह्यसूत्रम्-- दिवाचारिभ्य इति दिवा १९२ 9 पितरिद तेऽयम् मुखमने ब्राह्मणः समादिष्टे त्वध्यापयीत अश्ये स्वाहा पृ० पं. सहधर्मचरतं २२४ १० हत्वा भित्वा च शीर्षाणि ईशावास्योपनिषत- तत्र को मोहा ४ उशना:-- उपाकर्मणि चोत्सर्ग पर्वणी तिहास क्संहिता- अव शुन अन्त्राणि १०३ १२ इन्द्रश्च मृडयाति ७८ चतुष्कपदा यदन्ति यच्च दूरके येन धौरुया पृथिवी च ऐतरेयब्राह्मणम्- तज्जाया जाया २५६ कठोपनिषत्- एष सर्वेषु भूतेषु १२७ १६ मृत्युमुखात्प्रमुच्यते १२२ 3 सा काष्टा सा परा गतिः १३१ कात्यायनस्मृतिः- क्ली विहाच पतितं २३६२७ नाविद्याना परभक्तप्रदानेन प्रवर एषामविवाहः २२१ १० भ्राना पितृव्यमातृभ्यां सतीयानामविवाह २२१ १३ कात्यायनवार्तिकम्-- दूतवणिग्भ्याञ्च २१५१८ धेनोग्यायो काश्यपः- उपक स्पर्शिता या च सप्त पौनर्भवाः कन्याः १३ ४ ८ १४० ४ ४ ४ अन्थान्तरीयवाक्यानां पृ०६० कौटिल्य:- पञ्चारली स्थपथः १४२ १७ 19 २६८१८ तद्धार्या पुन्नेषु चैवं तद्विदाञ्च स्मृतिशीले तस्याश्रमविकल्प सिष्ठेत्पूर्चामासीत तिस्त्रोऽष्टकाः देशकुलधर्माश्च द्विजातिकर्मभ्यः ४ २४४ २० " ८९ ९ न तिष्ठन्नुख तोदकेन न दोषो हिंसायां न द्वितीयामपर्तुम् २१६ २७१११ नप्रावृत्य शिरः गोपथब्राह्मणम्- अथाद्धिलाधमानो १५२६ अथैतद्ब्रह्माचारिकः ४० २४ तस्मा एतत्प्रोवाच १२ २४ तस्मादब्रह्मचारी ते देवा अब्रुवन् नान्यन्त्र संस्कृतः ६ ३ नोपरिशायी पञ्च ह वा एते ब्रह्मचारिणि ४२ २३ स यदहरराचार्य कुले २७ २४ गौतमधर्मसूत्रम्- अथापरं यह अनुगमनशुश्रूषा ३ अनुलोमाःपुलः २२९ अन्यत्रा अभोज्यभोजने १५२१७ अशुचिकरनिर्वेषः असन्निधौ सद्भार्या २१२२ असमानप्रवरैर्विवाहा २२१ अस्थन्वतां सहस्र १४८ १५ आचार्यश्रेष्ठो गुरूणां ७२४ आर्यस्त्यभिगमने २९१ ऐकाचम्यन्त्वाचा कार्तिकी फाल्गुनी कौसाक्ष्य १४४ २ न शारीरोग्राम नाञ्जलिना जलं पिबेत् पतितचण्डाल पिण्डगोत्रर्षि पितोत्सृजत्युत्रिका प्रतिलोमास्तु प्रागुपनयनात्कामचार २४० १६ 3) ९ ४ मार्यादिरग्निः मन्नवाह्मणमुचारयत सचं नित्यं ब्राह्मणस्य मुण्डशिशखी मूलफल वर्जयेन्मधुमांस वर्णा आश्रमाश्च वर्षाव ध्रुवशीला वित्तेनानति विनिमयस्तु रसानां विंशतिभागाशुल्कः २८७१३ ४० १५ गाश्च वैश्यवत २७११२ १ २२४ ३ गुर्वनिवेशन प्रामश्च न प्रविशेत् तदलामे क्षत्रियवृत्तिः ११४ १७ २८७ प्रतीकसूची। ५ अग्नये होमुचे $1 ४ 35 वेदो धर्नमूलम् शूद्रो द्विजातीन् २९२ १३ श्रामणकेनाग्नि २७० २७ सज्योतिष्याज्योतिषः सर्वथा सु वृत्तिरशक्ती सर्व वा पूर्वजस्य २४१२१ सृष्टश्वेदूब्राह्म २५३ ११ छान्दोग्योपनिषत्--- अचिरादिमार्गेण तद्यथेषीकातूलं १२३२८ २३१ तद्यथेषीका २४२ तस्य तावदेव चिरं १२२ ९ तत्वमसि १२५१० धूमादिमार्गेण २७७ १९ न वधेनास्य हन्यते १२७ १०३ १० श्वेतकेतुहरुणे: स आत्मा तत्वमसि १२७ १६ जाबालोपनिषत- ब्रह्मचर्यादेव २६९ २५ यहरेव विरजेत २७०१२ तैत्तिरीयब्राह्मणम्- तस्मात्प्रदादुदकन्नाचामेत दिविज्योतिरजरमारभेताम् २४३ २६ न कर्मणा लिप्यते नमो रुद्राय वास्तोष्पतये १७२ ३ पवमानस्सुवर्जनः यत्करम्दै होति ९७१२ येम सूर्यस्तपति तेजसेद्धः ३ वसन्ता ब्राह्मणः ४२० तैत्तिरीयसंहिता- १५२ २७ अग्निः पशुरासीत् अग्ने गृहपते आपो अस्मानू आयो हि ष्ठा मयोभुवः १४९२४ इन्द्रो यतीन् ३ इमं में वरुण १५० इमाँ रुद्राय तवसे १७२ काममाविजनितो १८२ ११ जायमानो वै तस्वा यामि ब्रह्मणा १५० २ तस्मास्त्रियो निरिन्द्रियाः २३९ २५ त्वन्नो अग्ने वरुणस्य ३ धानाः करम्भः मधु वाताऋतायते २५७ ६ मा देवानां मिथुयाका २३२ १२ यो वै श्रद्धामनारभ्य ११२ ९ श्यासच मेलोहञ्चमे २६११५ सकृतां वा एतानि २८२ १३ हंसशुचिषत् १ हिरण्यवर्णाः १४९ २४ तैत्तिरीयारण्यकम्-- अजामेकांल्लोहित १२८ १ आनन्द ब्रह्मणो विद्वान १२१ १४ मटचीहतेषु कुरुषु " २ ८ १२२२५ तत्सृष्ट्वा तस्माद्वा एतस्मात तस्यैवं विदुषो तानि वा एनान्यवराणि त्यागेनके अमृतत्वं दक्षिणं बाहुसुदरते दर्भाणां महदुपस्तीर्य " ६७ ६ अन्यान्सरीयवाक्यान पृ०० उपसर्गस्य २५७ १४ ८ " १६३ १० " ९ १९८ १२ प्राणापानव्यानोदान ब्रह्ममेतु मां य इमं त्रिसुपर्ण यतो वा हमानि ये भुताः प्रचरन्ति सत्यं ज्ञानसनन्त घहाविदाप्नोति १३४ २८३ २० १८८ १३४ २५ १२३ ६ " ऋत्व्यवास्त्व्यवा एनपाद्वितीया एण्यादन कालाध्वनोः कृत्यचः कृत्यानां करि कृत्यल्युटो बहुल गृधिदाच्योः - $ ११३ ४ गोमचरणाम २ १९२० १०० १३ २४० २७ २३८ १२ ८८ १८ २३८ १० १ २२२ १० सन्ध्याहीनो देवल:-- आनुलोम्यकपुत्रस्त ततो दायमपुत्रस्य तेषां सवर्णा ये पुत्राः थावत्स शुद्धि मन्येत सर्व धनौरसस्य नारदा- आसप्तमात्पञ्चमान्च कानी ना सहोडच ज्यायसोज्यायसो भावे यामुष्यायणको माता मातृष्वसा मातुर्तिवृत्त रजसि यच्छिष्टं प्रीतिदायेभ्यः निरुक्तम्- अध्यक्षरसाम्यात् पाणिनिः- ग्लानिस्थ यापोल्संज्ञा विभाषा तयोर्यावचि द्वन्द्वाच्चूदषहा नक्षन्ने च लुपि सयुंसकमनपुंसकेन निपातैर्यधदिहन्त पुरणगुण पूर्वन्तु भाषायां प्रत्यभिवादेऽशूढ़े प्रथमायाश्च द्विवचने २३१ ८ ७ ७८ १७८ १४५ १३ मवे छन्दसि ११३१० १९८ १२ १ 4 अण कर्मणि चेति २५१९ अधीष्टेच 9 १४३२० ४ यत्तश्चाध्यकाल राजाहस्सखिभ्यष्टम् वाक्यस्य टेः वा छन्दसि विभाषा श्यावा बोपसर्जनस्य वृत्तिसर्गतायनेषु व्यवहपणोः ३४ १५ अहोदन्तात् अमोह एतेभ्यः मार्शलायां भूतवच इसराभ्योपि दृश्यते ९ २५३११ ११४ १४ २२८ २३ प्रतीकसूची। ७ पृ० ० सपा मुलुक " पारस्करगृह्यसूत्रम्--- वनं प्रवेक्ष्यन् १७२५ पैठीनसि:- अथ दत्तक्रीतकृत्रिम असमानायां २२१२८ मूत्रोचारे कृते शौचं ८८ २१ बचब्राह्मणम्- अशितव्यं वपायां ऋणमस्मिन्सन्नयति २३२ ६ मध्य शेषामङ्गाना १३२ २ स ज्येष्ठ पुत्रम् २३२ ३ घरटेष्मणा चर्मण्यं २ बृहदारण्यकम्-- अभयं वै जनक १२१ १५ पू० पं० पुत्रोऽथ पुत्रिकापुनः ब्रह्मक्षत्रियविदाः शूचा द्विजातिमिर्जातः २२ स्त्रीधन तदपत्यानां बौधायनः- अङ्गाध्यायी १५९ १८ अथ यतत् २४७ २० अथाकाश उत्क्षिपति १९१२४ अप्रमता रक्षथ १८२ अतुस्नातां तु १८१२६ एक एव ऋषिः २२३ ४ एकदण्डी २७३ एकां शाखामधीत्थ १५९ १७ कल्पाध्यायी १९ काममितरेषु १८९ १९ केशकीटनखरोम कौशं सूत्रं वा १९४ २८ गृहस्थो ब्रह्मचारी वा १७८ गोत्राणान्तु सहस्त्राणि २२३ २ तेषां ग्रहणे द्वादशरानं १८७२८ ब्राह्मणः क्षत्रियो वो यानि दक्षिणनः २१२११ वानप्रस्थो वैशानसा २७३१८ वृक्षमूलको वेद वेदानां किञ्जिदधील्य १५९ १७ श्रान्तो दृष्टपून २०११५ सगोत्राञ्चेदु सूत्रप्रवचनाध्यायी १५९ १८ स्वाध्यायिन कुले भगवद्गीता-- ज्ञानानिमल्सर्वकर्माणि रसोऽप्यस्य परं दृष्ट्वा १४ 1) 9 तदेतत्प्रेयः पुत्रात् आत्मज्योतिस्सम्राट ९ इदं सर्व यदयं ३ १२४ १३ तस्माद्ब्राह्मणः पाण्डित्यं १३५ २८ नाऽन्यदतोऽस्ति द्रष्टा १२७ १७ श्रोतव्यो मन्तव्य १२६ २० बृहस्पति:-- अनार्थ तण्डुलप्रस्थं २४० २ अन्यन्त्र ब्राह्मणात् एतावदेव साध्वीनां २४० एक पौरसः पित्र्ये क्षेनजाधास्वताः २३८ १० धनं व्ययोह २४० ६ धूमावसानिक त प्रतिशहभूर्देया ४ " ७ ग्रन्थान्तरीयवाण्यानां पृ० प. २३७१२ ९ "१३ पृ० ५० श्रीयन्ते चाऽस्य कर्माणि २० यथैवालि समिद्धोऽग्निः २७२ ११ मट्टपाद:-- श्रेयो हि पुरुषप्रीतिः भार्गव:- अशीतिर्यस्य वर्षाणि १४९ भारद्वाजसूत्रम्- अथ यधनाहिताग्निः २२७ ८७ ३ ६ उत्पद्यते गृहे यस्थ उद्धृते दक्षिणे पाणी उपाकर्मणि चोत्सर्ग उभयत्र दशाहानि धर्व भाभे कशे मुक्त्वा ऋणानि त्रीण्यप्राकृत्य ऋतुरूस्वाभाविकस्स्त्रीणां एतदेव चरेदब्द एतदेव तं कृत्स्नं एतास्तिस्नस्तु भार्या) एवञ्चरति यो विप्रः एष वै प्रथमः कल्पः एपु त्वविद्यमानेषु कर्णश्रवेनिले रात्रों कासिमुपवीतं स्यात् १४१ १ १४१ ३ २२२१९ ८३ १९ २५३ २५ अकामतस्तु राजन्य अजा गावो महिष्यश्च अनाऽस्य माता सावित्री अनिर्दशाया गोः क्षीरं अनिन्द्रिया अदायादाः अनुमन्ता विशासिता १०१ ३ ११५२२ ८ काममुत्पाद्य कृष्यान्तु क्रीणीयाधस्त्वपल्यार्थे क्रुध्यन्तन्न प्रतिक्रुध्येत गुरुवदगुरुपत्नीषु गोडी वैष्टी च माध्वीच २७२ १९ अनुपधनस्पितद्रव्य अनृतश्चसमुत्कर्ष अनंशो कीबपतितो अपशस्त्रं विषं मांस अमावास्याचतुर्दश्योः अमावास्यामष्टमी च अचकीणी तु काणेन असपिण्डा व या मातुः ११५१२ 59 ११७ २३ १५० ९ 99 २२० २९ १५७ भाचार्य तु खलु १६१ १३ २७१ २६ मात्मनश्च परित्राणे थापाशुद्धा भूमिगताः आयुष्मान्भव सौम्येति आयुष्य प्राङ्मुखो भुक्त आरण्यांश्च पशून् सर्वान आहेच स नखानेभ्यः उत्तरेषु च शिष्टेषु चण्डालान्त्यस्त्रियो गत्दा जनन्यां संस्थितायान्तु जीवितात्ययमापन्नः तद्धि सत्याद्विशिष्यते तासामाधाश्चतस्वस्तु तृणानि भूमिरुदक त्रिभ्य एव तु वेदेभ्यः त्र्यब्द चरेद्वा नियतः त्यजेदाश्वयुजे मासि १६८ १९ १९२२७ १४० २२ २२४ २३ २७६२४ प्रतीकसूची। ५० पं० दिवाचरेभ्यो भूतेभ्यः द्विजोऽध्वगः क्षीणवृत्तिः धर्मार्थो यन्न न स्याता ७८ १७ २९८ २३७ १० 93 २३२ २२ २९२११ ७ १८७ २९८ १३ २२४ २२ ६ १५४ १६४ न चोत्पातनिमित्ताभ्यां न निशान्ते परिश्रान्तः न मांसभक्षणे दोषः न वासोभिस्सहाऽजह नाग्नि मुखेनोपधमेत् नेक्षेतोद्यन्नमादित्य नैत्यके जाऽस्त्यानध्यायः नोदाहरेत्तस्य नाम पतितं पतितेत्युक्त्वा पत्यो जीवति कुण्ड पिता रक्षति कौमारे पितृवेश्मनि या कन्या पुत्रिकायर्या कृतायां पूर्ण सन्ध्यां जपंस्तिष्ठेत् पैतृष्वसेयी भगिनीं प्रतिवातेऽनुबाते च प्राजापत्यानिरूप्येष्टि बलवानिन्द्रियग्रामः ब्राह्मणक्षत्रियविशा ब्राह्मादिषु विवाहेषु भार्यायै पूर्वमारिण्यै भ्रातृणामेकजाताना मातापितृभ्यामुत्सृष्टं मातामहं मातुलञ्च मातापितृविहीनो य: १९२ यथा खनन्खनित्रेण ११५२० यस्य श्येत समाहात् या गर्भिणी संस्क्रियते ७५ १२ यावदेकाऽनुदिष्टस्य २७२ १९ यासा नाऽऽददते शुल्क येनाङ्गेनावरो रसा रसैनिमातव्याः २ राजभितदण्डास्तु रूपसत्वगुणो १७१ ११ लशुनं गृजनं चैत्र वित्तं बन्धुर्वयः वृषलीफेनपीतस्य २ वेदानधीत्य वेदौ वा वेदोऽखिलो धर्ममूलं २३४ १७ व्यत्यस्तपामिना २३६३२ शय्यासने चाऽध्युषिते शासनं द्विजातिभिग्राह्य १६६ २ शुनां च पतितानाच २२२ १७ शूद्रोऽपि दशमी गतः ३६ २४ श्रद्धाभूतं वदान्यस्य २७० १४ श्रेयसश्रेयसोऽभावे षत्रिशदाब्दिकं चर्य २९१ १५ षष्ठं तु क्षेत्रजस्यांश २२४ १९ सदृशं तु प्रकुर्याता २१९ २४ सपिण्डता तु पुरुषे सव्याहती सप्रगवां ,, २५ । सर्वान् रसानपोहेत 9 सनञ्च तान्तवं रक्तं २३७ २१ सर्व वा रिस्थजातं तत् संवत्सरेण पतति १०१ ५ सायं प्रातद्विजातीनां स्नातकवतलोपेच 95 १०८ १५ १३ ११ २३८ १५ २ २२६ ११५ ८ 5 ” १० ९ मातुस्तु यौत ११७ ६ मांस भक्षयिता यत्पुंसः परदारेषु ४. आप०धक ब्रन्थान्तरीश्चाक्यानां 33 २३५१५ १६७ २२ २४० १४ ४ " १६४ १९ २८५१७ " २४१ $3 नीरत्नं दुष्कुलादपि चत्वारो वेदधर्मज्ञाः २२९ ६ जातो हि दास्यां शूद्रेण मत्स्यपुराणम्--- दिवा सन्ध्यासु कर्णस्थ लेपमाजश्चतुर्थाद्याः २३९ २१ नास्तिक्य व्रतलोपश्च महाभारतम्- पञ्चदश्यां चतुर्दश्यां अम्भस्य पन्था बधिरस्य पन्या: २१८ २५ पस्यौ जीवति यस्स्त्रीमिः मामांसासूत्रम् (जैमिनिः) पत्नी दुहितरश्चेति चोदनालक्षणोऽथों धर्मः पिण्डदोशहरः प्रत्यक्षमलिमित्तम् पितुस्ठा विभजता शास्त्रफलं प्रयोकरि ९ प्राणिनां (वर्णिनां) विरोधे वनपेक्ष स्यात् वेदं व्रतानि वा पारं मुण्डकोपनिषत् शुचि गोतृनिकृत्तीयं तस्य आसा सर्वमिदं १२९ २९ सजाताबुत्तमो दण्डः ब्रह्म वेद ब्रह्मैव भवति १२२ १८ स सम्यक्पालितो भिद्यते हृदयग्रन्धिः ९ सजातीयेप्वयं १२३ १६ संसृष्टिनस्तु यमः- वसिष्ठः-- इलेष्मातकस्य शल्मल्या अकरोत्रियः याश्यवरक्य:- अग्निदो गरदश्चैव अन्योदर्थस्य संसृष्टी अप्रत्ता दुहिता यस्य अपुत्रेण परक्षेत्रे आततायिनमायान्त ऋतुस्नातामात्रेयी अरोगिणी भ्रातृमी २२२ कामन्तु केशकीटान् अविप्लुतब्रह्मचर्यः कौमारदारत्यागिने आहरेद्विधिवदासन् २२० गृहस्थो विनीतरोधः इज्याचारदमा पतितेनोत्पादितः एवं गच्छन् स्त्रियं क्षामा १८११४ दिग्दाहपर्वत ग्लहे शतिकवृद्धस्तु २८५१६ न ज्येष्ठं पुत्रं न्यायाजितधनः २७० ४ न शुद्रायोच्छिष्ट यदुच्यते द्विजातीनां पतितोत्पन्नः क्रमादभ्यागनं २३९ ११ पुनं प्रतिग्रहीष्यन् गन्धलेपक्षयकरं ८८ १६ । ब्राह्मणस्तु शुना दष्टः २ २८८ १६१ १६ ६ १४१२४ २ . " २२११९ २२९ ३ २३१२० १७२ १२ ५ प्रतीकसूची। पृ० पं० " ७ पृ० पं. यथा मातस्माश्रित्य रसा रसैस्समतः ११६ ३ लोमानि मृत्योर्जुहोति वाजसनेयि ब्राह्मण-- ब्रह्मयज्ञो ह वा ६७ (१) विष्णुः-- असगोत्रा अङ्गानि वेदाश्चत्वारः ६४ १५ ज्ञानस्वरूपं मातरः पुत्रभागानुसारतः २३५ २८ यत्र क्वचनोत्पादितस्तु १ व्यास:- असंस्कृतास्तु द्विषाहनः परो दायः पितामहपितृभ्याच मातुस्सगोत्रामध्येके २२१ साधारण समाश्रित्य २३९ १६ स्नात्वा समुद्ववेत्कन्या २२१ ३ शंखलिखितौ- अपुत्रस्य स्वर्यातस्य २४० २५ दारानाहरेत नोन्मत्तमूकान शातालप:-- परिणीय सगोत्र २२२ १३ मातुलस्य मतां १५ श्वेताश्वतरोपनिषत्-- एको देवस्सर्वभूतेषु १२७ १४ संवतः-- पितृदारान् समारुह्य १४५ ९ सामवेदः-- कया नश्चित्र आभुवत् १० १५ सुमन्तु:---- पितृयत्न्यस्साः २२३ हारीत:- पित्ता झामयणः पुत्रा इतरे २३३ २७ विभजिष्यमाणः श्विनी कुष्ठयुदरी स्त्रीष्ववकीणी ७ 6 (१) अनोज्वलाकारेण विष्णूक्तत्वेन यानि वचनान्युदाहृतानि तेष्वेकमपि वचन पुण्यपत्तनमुम्बईमुद्रितस्मृतिसमुच्चयान्तर्गतविष्णुस्मृतौ श्लोकात्मिकायां नोपलभ्यते, किन्तु या कलिकातनगरे पृथक् विष्णुस्मृतिर्मुद्रिता गद्यपद्यामिका तत्र सर्वाणि वचनान्युपलभ्यन्ते। इयमेव च गौतमवसिष्ठपराशरस्मृतीर्मुक्त्वाऽन्यासा सर्वासां तदीयाना स्मृतीना दशा । अतो नेमास्स्मृतयः तत्तन्निबन्धनकारैरुद्धृता । याश्चोद्धृता नैतास्ता इति स्पष्टमवगम्यते । श्रीमदापस्तम्बधर्मसूत्रगतानां पदानां सूची। असे १,२५,४ अगारस्य २, ३, २२, २३, अगाराणि १,२८, १९

  • अकर: २,२६,१०

अमारे २, ४, १४ अकर्ता १, ३, १५ अगुरवे १, १४, १४ अकारणात १, ७, १०, १, १५, ६, अगुरुतल्पे १, २१, १० १,२६,११,३१, ७,१,३२, अगृधमानकारन:१,१२,८ २८, २,२०,१६ अकार्षात् १, २६, १३ अग्नयः २, २५, ६ अकुर्वि १, १३, २० अग्नि *१, ४, १६:१८, *1,१५

  • अकृतप्रातराशः १,११,१९

१८,*१, २५, ६.१३*२३, *२५, अकृत्वा १, २५, ११ २, १, १३, २, ३,२०,२,६,१, अक्त: १,८,२

  • २, १२, ६,*९, ११,२,१९,९
  • अक्रीतपण्यैः १, २०, १६

अग्निः १, १९, १३, २, ६, २, ३, अक्रीतराजक. १, १८, २३

  • अक्रोधः १,२३,६

अग्निना १, १५, १७

  • अक्रोधनः १, ३, २३

अग्निपूजा १, ४, १५, * २, २५, ७ अक्षशीलः २, १६, १२ अक्षार १,२६,३,१,२८, ११ अग्निपु २, ५, १५ अक्षान् २, २५, १२ अक्षीर १, २६, ३, १, २८,११ अग्निस्पर्शाम् १, २५, ३ अखाय १,१७, १७

  • अग्निहोत्रम् १, १४, १

अगन्ता १,३,१२ अग्निहोत्रस्य २, ७, १४

  • अगन्धसेवी १, २, २५

अग्नीन् १, १८,३२, २, २२, ७ अगारं १, २८,११ अग्नीषोमीयसंस्थायाम् १, १८, २४

  • एतच्चिचाङ्कितानि पदानि सूत्रारम्भकाणि । तद्यत्रैकंपदमे एकत्रैव सूत्रारम्भकं, तत्र तत्प.

दस्यादावेव चिहं कृतम् । यदि बहुत्र, तदा तत्सूत्रसख्यासमीपे चिलं कृतम् । अत्र संख्यात्रयं वर्तते । प्रथमसख्या प्रश्नावबोधिका । द्वितीयसख्या कण्डिकाविषयिणी । तृतीय. संख्या सूत्राचमर्शिनी। यत्तु पदभेकस्यामेव कण्डिकाया वारद्वयं वारत्रयं वाऽऽवर्तते तत्र सूत्रसंख्यैव दत्तेति वेदितव्यम् । अग्निभि. २, २२,८ अग्निष्टोम २, ७, ४ श्रीमदापस्तम्बधर्मभूगताना अतिथिभ्यः २, ८, ३ अः १, १६, १४ अतद्गुणाय २,१८,१२, २,२०,२ अग्नौ अतिक्रमे १,१,३५, १, २,९ १,३,४२, १, १५, १२, २,

  • अतिकान्ते १,१,२८

३.९,२, १५, १३, १६, २, १७, अतिक्रामति १,१३, ४ १८, १९, २, २९, ७ अन्याधेयम् १, ३,६ अतिकामेत् २, १२,६८, अरन्याधेयात् २,११,१३ अतिजीवेत् २, २५, १० अग्न्युत्पाते १, ११, २६ अतिथयः १, १४, १, २, ७,५ अग्न्युदकशेषेण १, ४, २० अतिथिः २, ६, ३, ५, २, ५, १२, १३, १५,१७,२,८,१ अग्रम् *२, ४,१०, २, १५, १३

  • अतिथिम् २, ८, १४

अग्रदिधिषु २, ३२, २२ अग्रे २, ४, ११, २८

  • सरलास्नुः 1,३, २२

अतिथिवत् २, ४, २१ अङ्गम् १, १६, २७, २, ३.३, २, १३,१४ *अतिथीन् २, ४, ११, २, ७, १६, २, अङ्गहीनः १, २९, ११ अङ्गानाम् १,२, १ *२,८,१३ अतिथीनाम् १, १५, १, २, ७, २,

  • अङ्गानि १, २, २८

२,८,२ अचलम् १,२२,४ अतिथेः २, ७, ३ अछम्बट्काराय १, १२, ३ अतिपातयेत २, २८,६ अच्छायोपगत २, १८,५ अतिप्रवर्तेरन् २, १०, १४

  • अजनवादशील; १, ३, १३

अतिस्थं २, १३, ११ अजस्त्रा: २,२५,६ अजावय: २, १४, १३ अतिवाति २, १९, १ अजिनं* १, ३, १०, २, १९, १

  • अतिव्यवहारः १,२८, ४॥

अजिनानि १, २, ४०१, ३,९ अतिसृज २, ७, १५, अजेन २, १८, १४ अतिसृजेत 1, ८, ३१ अनलौ १, २५, १ अतिसृष्टे २, १७, १९ अणिक: १,१९,१ अतिसृष्ठेन २, ७, १५ अणीयान् 1, २३,२ अतीयात् १,३३, १६ अतः १,१, १,*१. ५, १०७१, अतीर्थ २,२०, २० ११, ३४ *१, २१, १९, २,१६, अतृप्तिः २, १, ३ २६२,१८,१८,१२,२१,८,१९, अत्यन्तं १, १८, ७, १५, १, २१, ३ २, २२, ११, १७, २,२६,२३ अतिरात्र २, ७,४,

  • एतचितार्थ. एतत्सूच्यादौ टिप्पण्या द्रष्टव्यः । पदानां सूची।

अत्याधानम् २,२०,१४ अत्याश १, २३.५

  • अथ 1, १,१०१, २, ७, १८,

अधिजिगांससान: १, १०, १३ अधिजिगासमानस्य १, १०, १७ अधिदेवगम् २, २५, १२ अधिनित्य २, ३,९ अधिष्ठानम् २, २०, १२ अधिहस्त्यम् १,८, २२ अधीते १, १२, ३ अधीत्य १, १०, १७, *२, ५, २, ३: २, ६,४ अधीयान: १,१०, १३ अधीयानेषु १, १०, १८, अधीमीत १, ९, १, ५, ८, १३, २७, १,१०, १३, १५, १८७१,११, ६, १२, १९, ३१, १, १२, ३, १, ""

  • अथो १, ५, ८
  • अदण्व्यः २,२८, १३

अदम्भः १,२३,६ अदर्शनम् १, ८,३०, अदाम्भिकानाम् १, २०, ८, २, २९, १५ अदिवाशी १, २७, ७

  • अदिवास्वापी १, २, २४

अदुष्टकर्मणां १, १, ६, अद्भिः १, १६, २, २, १, १३, १५७ २, ३, ९, २, ४, २४, २, ६, १४ अद्रोहः १,२३, ६ अधः १,४,१४, *२,१,८, अधर्मः १, २०, ६, ७, १, २८, ११ अधर्मचर्यया २,११,११

  • अधर्माणां १, २१, ११
  • अधर्माहतान् १, २८, ११

अधर्मेण २, १४, १५ अधश्शय्या, २,३,१३ अधस्ताव १,५,२१

  • अधासनशायी १,२, २१

अधि २,१, १ अधिक* २, ३, ६, २, १९, १६ अधिक: १, २४, ४, २, २९, ९ अधिका २,६, १३ अधिकारः २, १५, २३ अधिगतानां २, १०, १३ अधीहि १,१०,१५ अधेनुः १, ३१, ११ अधेनुम् । अधोनामि १,२४, ११, १, २८, ११, २,१८,५

  1. अधोनिवीतः १, ६, १९

अध्ययनम् १९,४२,४,२६३

  • २,६,१३७२,१०,५

अध्ययनविघ्नेन १,८, २६ अध्ययनसंवृत्तिः १, ५,९ अध्ययनात् १, ५, २३ अध्ययनार्थेन १, १४, २ अध्ययनसांवृत्तिः २, ६, १३, अव्यवसिते १, ९,७

  • अध्यात्मिकान् १, २२, १

अध्यापनम् १,२,८७१, ३२, ३,

  • एतच्चिदार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्वधर्मसूत्रगतानां

अननियोगपूर्वम् १, १९, १२ १४१ २,१०,५६७ अध्यापयति १,७, २८

  • अननूतन्१,११,३१

अध्यापयन्तम् १,१३,१३ | अननूचानम् २, १०, ९ अध्यापयितुः २, ५, १५ अनन्तदक्षिणः २, २६, २ अध्यापयेत् *१, १०, १४, १६, १, ११, अनन्तर १, ५,२३, १,८, ३१ अनन्तान् २,२६,१ १२, १,३२,४ अनन्तेवाली १,८,२७, 1, १८, २ अध्यायः १,१,३१, १, २, ४ अध्याय १, १२,७०, १२, २० अनन्त्यम् २,२३, १२ अनन्यस्य १,२३, २ अध्यायमू१,९,१ अध्याये १, ५, २३ अनपच्छादयमानः१,८, २५ अध्येष्यमाणः १, ९, १३, १, १३, ६ अनपत्या २,१६,११ अध्वनि १, ८, १२

  • अनपाश्रितः १, ६, १७

अध्वशीलः २, १६, १२ अनपिहित: १,१०,८ अनपेक्षया १,२२,६

  • अध्यापन: १,६,११

अनक्काशी १,२७,७ अनलिभाषितः १, ८, १४

  • अनग्निः २,२१,१.

अनभिमुखम् १, ६, २० अनमिपळवृत्तिः २, १८,५ अनभिसन्धिपूर्वम् १, २६, ७ अनन्नौ १, ११, ३० अनमुत्रः २,२१,१० अनर्थकम् १, १२, ७ अनः १,२२, ७ अनहद्भयः २, ९,६ अनडुहोः १, १५, ३० अनहद्भिः १,१७,२ अनड्वान् २,९,१३ अनतिदूरे १, ६, २१ अनवशेषम् २, ८, ३ अनतिसृष्टेन २, ७, १५ अनश्नताम् २,९,१३ अनत्याशः १,२३,६ अनश्चन् १, २७७९ अनधीयानः २, १०,९ अनष्ट १, १४, २५ अनधीयानाय २, ४, १६ अनसूया १,२३,६ अनध्ययनम् २, ५,१

  • अनसूयुः १, ३, २४, १,२०, ५

अनध्याय 1, १२,७

  • अनाक्रोश्यम् १, २६, ३

अनध्यायः १, ९, ७, ११, १६, २२, अनाममात्१,७,२६ अनाचार्यः १, ८, ९८ १,१०, २०:२८, १, ११,४, २३, अनाचार्यसंबन्धात् १, ६, ३४

  • १, ३२, १२, १५

अनध्याये १, ५, २५, १, ११, २० अनात्म्यम् १,२३, ५

  • एतच्चिह्नार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । १६

पदानां भूची। अनात्ययः १,१,२७ अनाधं १, १७, १७, १,१९, १४ अनापत् १,८,२६

  • अनापीते १, १७, ९
  • अनामयम् १,१४, २४

अनायुष्यम् १, ५, ३. *२, ११, २

  • अनार्यव १, २६, ७
  • अनार्थाम् १, ७, १०
  • अनाविस्त्रानुलेपणः १, ३२, ५

अनावृत्तिम् १, २५, १ अमावसम्मताः २,१८, २ अनाश्वान् २, १२, १३, १४

  • अनासन्नः १,६,२१

अनाहूतः १,८,१७ अनासनयोगविहिते १, ६, २६ अनिकेत: २, २१, १०, २०, अनिमित्तम् २, १०, ३ अनिमित्ते १,३१, १० अनिर्दशायाः १, १७, २४, अनिर्देशे १, १६, १८ अनिवृत्तौ १, ४, २६ अनिह. २, २१, १० अनीप्सितः १, १९, १० अनु२, २४,१ अनुकथयेत् १, ७, २२ अनुकाइन् १,८,२५ अनुख्याता २,६,२ अनुगच्छेत् १, ६, ८

  • अनुगमनम् २, ४, २७

अनुगृह्य २,५,६ अनुचिकीर्षन् २, ५, ८ अनुजानीमात २, ९, ३, २, २२, २४

  • अनुज्ञातः 1,६,२

अनुज्ञातारम् १,२५,५

  • अनुज्ञाते १ २५,५

अनुज्ञापय १,१०, १३, *२, १२, ८ अनुज्ञाय, २८,११ अनुतिष्ठति २, ७, ७ अनुतिष्टन् १, २३, ६ अनुतिष्ठन्ति १, २२, ४ अनुतिष्ठेत् १, २२, १, ५, ८ अनुस्थितायाम् १, १६, १९ अनुदेश्यम् 3, २, २२ अनुधावेत १,६,९ अनुपरोधम् २, ९, १२ अनुपरोधेन २, ९, १०, २, २६, १ अनुपस्तीर्णासनशायी १, ३, ४ अनुपस्तीणे २, २२, २३ अनुपस्थकृतः १,६,१४ अनुपेतः २, १५, १८ अनुपेतस्य २, ९, ७ अनुपेताः १,२,१ अनुपेतौ १, १, ३२ अनुप्रदानम् २, २४, ८ अनुप्रविशन् २, २६, १८ अतुबद्धः १, ७, १४

  • अनुमाविनाम् १, १०,६

अनुमतिपूचं १, २८, ५ अनुमते २, २९,४ अनुमानेन १, ३, २७ अनुमीयन्ते १, १२, १० | अनुलेपणानि १, ११, ११

  • एतचिह्नार्थः सूच्यादौ ट्रिपण्या द्रष्टव्यः । श्रीमदापस्तम्वधर्मसूत्रगताना

१७ अनुखेपणः १, ३२, ५ | *अन्तराले २, १, १० अनुवर्तमानः १, १२, १२ अन्तरिक्षलिगेग २,४,२ अनुवाकाध्ययनम् १,११,१६ अन्तरेण १, ३१, १६, २, १२, ६ अनुवाक्यम् १,११,६ अन्तर्धाय १,३०, १५

  • अनुवाति १, ६, १५

अन्तधिने १, ३, ४१ अनुव्याहारौ १, २९, १५ अन्तर्वत्नीः अनुप्रत २,१, १७ अन्तवन्तम् २,२४, १४ अनुस्तनिते १, ९, २० अन्तश्शवम् १, ९, १४ अनुस्मरेत् १, ७, २३

  • अन्तश्शवे १, १६, २०

अनुस्मयते १, २, ५

  • अन्तश्चाण्डाल १,९,१५

अनूचानपुनः २,१७, २२ अन्ति १,२,२ अनूच्यते १, १, १० अन्ते २, ३, १८१२,२३, १०६२,२९,७ अनूत्तिष्ठेत् १, ६, ३१ अन्तेवामिनः २, १७,६ अनूत्धाय *१,६,७,३५, १, १७,३ अन्तेवासिनम् १, ६, ३३ अनुत्पद्यन्ते १, २, ३, ४, अन्लेवासी १, ८, २७, २, १४, ३ अनूत्पद्यते १, २०, ३ अन्ध २, २६,१६ अनूत्सर्गः २,२१,४ १,१०,२८, १, १६, २१७१, अनूपलीदतः २, २१, ६ १५,४, १४, १,१९, १४, १,

  • अनदासि १, ३०, १२

२०, १२, २, ३,२, ९, ११,२, अनुतं १, २६, ३, २, १८, ३

  1. अनृते २, २९,८

१७७२,८,४,२,१८,९.

  • अनृत्तदर्शी १, ३, ११

अनपानम् २, २५, ९ अनृतसंकरे १, ११, १५ अन्नप्राशनातू २,१५, १९ अनेनाः १, १९, १५ अन्नलेपान १,१५,२३ अनैपुणं १, ८, २७ अन्नसंस्कारः २, ३,१ अनैश्चारिकान १, २२, १

  • अन्नसंस्कतारम् २, ६, १६

अन्ततः २,२२,३२, २३, २ अन्नस्य १,२०, १५, २,१,३६६

  • अन्ना १, १९, १५

अन्तरम् २, २५, ५

  • अन्तरस्याम् २, २५, ३

अन्नाथम् १,३, २६ अन्नानि १,३१, १,२६,१७ अन्तरा १,२४, १२ अन्तरास्ये १, १६, ११ अन्नाधिनं २, ४, १३ एतचिलार्थ सूच्यादा टिप्पण्या द्रष्टव्यः । ४१ आप०५० पदानां सूची। अन्ने १, १६,२३, २, ३,१०.२,१६, २३ अन्यैः १, १७, ५, १, २६, अन्वक्स्थानिनः १, ६, २९ अन्नायकामम् १,१,२४ अन्वक्स्थानीये १, ६, ३४ अन्नेन १,२०, १५ अन्य १,२४, १३, *२, ५, ७, २,२७,१८ अन्ववस्येत् १, १८, ७, १५; १, २१, ३ अन्यः १,१०,१८,१,२३, २ अन्वहं २, २३, १

  • अन्वारुह्म १,१४,१५

अल्यत् १, ८, १४, १, ११, ३४, १, अन्वारोहेत १, ८, १२ १४,१*१,१६,२४, १,१७, २७% अन्वाहार्यपचनः २, ७, २ १,३२, २९,२,१, १४१ *२,१०, अन्विच्छेत् २, २१, १३ ६२, १९,१०,२,२०, १७, २, २३, ७,२, २४, २,८७ स्वीक्ष्य २, १३, ९

  • अन्यतरः २,६,१०

अपः १, १५, ७, १, १६६

  • अन्यतराभावे २,११,१३

१,२५, ११, १,२६, ७, २, ३, ३. अन्यन्त्र १,२,१९, १, ३, २५६१,६, २, १२, ९, २, २२, ४, २, २३, २ अपच्छिन्द्यात् १,१६, १७ १७,१,७,२६, २७, १,१०,५ अपजिगीषमाणः १, २४, २१, २,२६,२ २७,२१, अपजित्य १, २४, २१ अन्यपूर्वायाम् २, २५, ११ अपजिहीत २, १९, ५ अन्यस्मिन् २, १२, १८ अपण्यानि १, २०, ११ अन्यस्यां १, ९, १२ अपतनीयानि १, २५,९ अन्यां १,१३, ७, १, ३१, २३, २, अपतनीयेषु १, २६, १२ अपतनीयौ १, २९, १५ अन्यान १,७,१३, १,१५,१३,१,२१,६. अपत्यस्य २,१३, १० अन्यानि १, ४, ३, १, ५, १०,१, अपत्यात् २,२७,७ अपत्ये २,१६, ७ अन्ये १, ४, ७, १,१५,३९,२, २, ७, अपपर्यावत्तेत १, ७,२ अपपात्रागमनम् १,२१,१७ अन्येन २,१९,४ अपपात्रेण १, १६, ३० अन्येभ्यः १,३, ३४ अपपानेभ्यः१, ३, २५ अन्येषां १, ५, १३, १, २८, १४ अपपान; १, २१, ६, २, १७, २० अन्येषु १, २१,६१, २६, १२, १, अपरम् १,२७,९२, ५५, २२ अपरपक्षस्य २, १६,४,५,६ २१, १९

  • एतबिहाथ. सूच्यादी टिप्पण्यां द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगतानां

अपरयोगम् १, १७, २० अपेयात् १, ७, २; १, ३२, २१ अपररात्रम् १, ५, १२, १,३२, १५ अपैशुनम् १, २३, ६ अपरराने १, ९, २३ अपोह्य २,१५, १६

  • अपराधेषु १, ८, २९

अप्रतिवृष्टम् १,३०, १३ अपराहः २,१६,४

  • अप्रनियातम् १,६, २३

अपरिगृहीतम् २,१०,६, अप्रतिलोमयन् १, २,२० अपरिमितम् २, २, ३, २, ९, १३

  • अप्रतिष्टब्धः १, ६, १६

अपरिमितान २, ७, १६ अप्रतिष्टितम् २, १२, ११ अपरिमिताभिः २, ७, १६ अप्रतीक्षाः २,१५,९ अपरिमिते २, २, ६

  • अप्रतीमायाम् २, ९, ४

अपरिसंवत्सराम् २, १५, २ अप्रमत्ता: २,१३७६ अपरिसंवत्सरायाम् १,१०, ११ अप्रमागम् २, २३,९ अपरेण २, ३, २० अप्रगतः १, १४, १५, १, १५, ८, १८,

  • अपरेयुः २, १७, १२

अपत्तौं १, ११, २३: २७, ३१७ अप्रयतम् १,१६,१४,२१,१,२९,१४ अपवर्ग २, ३, २० अप्रयताम् १,१५,१३ अपवादाः १,२८,३ अप्रयताय १,९४, १७ अपस्चाने १, ११, २६

  • अप्रयतेन १, १४, १७

अपहन्ति १, २५, ११ अप्रवेदिताम् १, ११, १३ अपहार्यः २, २८, १ अप्राणायामशः १,२६, १५ अप्राणिहिसायाम् १,२६, ६ अपाम् २३२,१,२,२९,. अपावृत्ते १, ११, १४ अप्रायत्ये १,११,२१ अपास्थति १,१८, ३२ अप्रायश्चित्तम् १,१८, ११ अप्रियाः २, ७,५ अपि*१, २, ३,२, २३,६, २, २४, ७ अपिगृह्य १, ४, अप्रोक्षितम् १, १५, १२, २, १२,५ अपितृकस्य १, ११, २ अपक्ष १,२,३०*१, ३, ३९, १,११,१४, अपिधानम् १, १०,८ १,१५,२,१०,१,३०,२१, १,३२,७ अपिधान्याम् २, ४, ३ अबहुपादस् २, ६,८ अबुद्धिपूर्वम् २, २६, १८ अपूपस्य १,१६,१७ अपूर्व २, १३, १ अब्रह्म १,५,७ अपेयम् १, १५, १७, २१११,२६, ७ अब्राह्मणः १,२७, १४

  • एतचिह्नार्थ सूच्यादौ टिप्पण्या द्रष्टव्य । पदाना खची।

अधुवन् २, १३,६ अभिवादनप्रत्यभिवादने १,५,१७ अब्राह्मणाय १,३१,२४

  • अभिवादनाय २, ४, १७

अब्लिङ्गामिः १,२६, ७ अभिवादयीत २,५,१२, १६, १.१४, १५,१९ असक्ष्यः १,१७, ३८,१,२६, ७ अभिवाद्यः २,४,१७ अभागम् २, १४, १५ अभिवाद्यन् १, १४, १३, १७, अभावात् २,२५,११

  • भावे २, ४,१४,२, ८, ९, २, १९, १५, अभिविपश्यति १,५,८

अभिक्रान्तम् १, २९, ७ अभिव्याहरेत् १,१२,५ अभिनन् २, २२, १३ अभिव्याहत्य ८,११ अभिजन १, १, १२,२,२९, ५ अभिशस्त: १,२४,६; १,२८,१७, १,२९, अभिजयति १,२०,९, २,७,१६,२,११, ८, २,२,६ अभिशस्तात् १,३,२५ ४१ २,२०,२३, २,२६,१,२,२९,१५ अभितिष्ठेत २,१२,५ अभिशस्ताय १,२४, १५

  • अभिनासः १,८,३०

अभिशलति १,१९,१५ अभिदग्धे १,१७,१०

  • अभिषिक्तः २,१२,१२

अभिव्हेत् १, २८,१५ अभिषेचने २,६,१० अभिनित * २,१२,१३, २२, अभिसंधिपूर्वम् १,२६,७ अभिनिःश्रयेत २,२२ ४,२,२३,२ अभिहृतं १,४,७

  • ममिनिस्मृतानाम् १, ९,१६
  • अभीचार १,२९,१५

अभिपीट्यतः १,५,२२ अभोजनम् १,२६,४, २,१७,२४ अभिप्रसारणम् १,६,४ अभोज्य १,२६,७ अभिप्रसारथीत १,६,३, १,३०,३५ अभोज्यम् १,४,१२, १, १६, १६, २१;

  • अभिभाषितः १,६,६

२२,१,१७,२८,१,१८,१०,१६:२१, अभिभाषेत १,८,१४ २७१३ अभिमन्यते १,२८,१,१७, अभ्यकः १,८,२ अभिमुख*१,६,२०, १,३०,२३, २, ३, अभ्यमायाम् १,११,२१ २२,५४४, ३, ६,७, २,२२,१३ अभिरूपम् २,८,४ अभ्यधिसृश्य १,५,२१ अभिवदेव १,१४,१० अभ्यधिमन्यते १,१९,१३ अभिवादनम् १,५,१२,१९, १,१४,१२, अभ्यवायीत् १,२७,११ अभ्यवेयुः १,२५,११

  • एतबिदार्थ. सूच्यादौ टिप्पण्या प्रत्य श्रीमदापस्तम्वधर्मसूत्रगतानां

अभ्यस्येत १,२७,८ अभ्यागच्छेत २,५,४,२,७,१२,१३,१५, अभ्यागमनम् १,१,३३,१,२,६ अभ्यागम्य २,५,४,२,६७ अभ्याश्रावयेत् २,२२,२० अभ्यासे २,२७,१२ अभ्युच्चयेन २,२०,७ अभ्युदय. २,२७,७ अभ्युदये १,२०,२ अभ्युदाहरन्ति १, २५, १० अभ्युदित १,१२,२२ अभ्युदितः २,१२,१४ अभ्युदत्य २,७,१३,१५, अन्यथतम् १,१९,११ अभ्युपाश्रयेत् १, २९, १ अभ्युपेयात् २, २२, १३ अम्येत: १, ८, ७

  • अभ्रम् १,११,२७

अमत्रम् ११३,३६ अमन्नेज १, ३, २५ अमन्त्रेभ्यः २, ४, २४ अमातृकस्य १,११,१ अमात्यान् २, २५, १० अमावास्यायाम् १,३१,२१ अमावास्यास१,९,२८ अमुं २, २१,१३ अमुग्मिन् २, १६, १ अमृतः१, २२, ७ अमृतम् २, २४,१ अमृताः १, २२,४ अमृतत्वसू २, २३, ४ अमृतत्वाय २, ५, १८ अमेध्य १, १६, १४, २४, अमेध्यसेवी १,१६, २६ अमेध्यैः *१, १६, १५, १,१७,५ अमोहः १, २३, ६ अयं १, २०, ६, २, २४, २६ १२. अयाचितवतः १,२७, ७

  • अयाज्य: २,१०,१०

अयोगः १, २३, ५ अयोनौ १, २६, ७ अयोमिना १, २, ३५ अरण्यम् २, २२,१,१६३२० अरण्यवासिनः २,९,१३ अरण्या१, ४, १४ अरण्ये १,९,१४,१,११,३०*१, १४, २८,२१, २४, ११,२,२५,१५, २, २८,८ अरण्येन २,२२, १७ अरिक्तानि २, १, १५ अरोषः १,२३,६ अर्थः १, २४, १९ अर्थम् १,८,१६, १, २०, १; * २,१२ १७, २, २३,१ अर्थवाहिणः१,२४, २३ अर्थस्य २, १०, ३ अर्थाः १,२०, ३

  • अर्धपञ्चमान १, ९, ३

अर्धमासान् १, २९, १४ अर्धरात्रा १, ९, २४ अर्धशाणीपक्षम् ३, २४, ११

  • अधन १, २,१४
  • एतचिहार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । पदानां धूची।

अवरोहणानि १,३२,२५ अर्ययः २, २३,३,४, अवर्णसंयोगेन १,२,३८ अर्हत. २,१०,१ अर्हति १,१४, १२ अवलेखनानि १,८,५

  • अवशिनः २,२८,२

अन्तिम् १, १३, १४ अवसादेत् २,२५,११

  • अलकार: २,१४,९

अलं कुर्वीत १, ३२, ६ अवसृजेत २,२६, २४, २, २८, ७,६, अक्स्फूर्जति १,१२,३ अलकृतः २,२६, १८ अलंकृत्य २, ११, १७ अवस्फूर्जत् १,१२,५ अवहारयेत् २,२६,६ अलब्ध्वा १,२२,६:१,२४,१७ अलोभः १, २३, ६ अवहितपाणिः १,६,१०,१,१४, १५ अलोलुपानाम् १, २, ८, २, २१, १५ अवाझ्यः १,२,३८ अवकोणी १, २६, ८ अवाचीनपाणिः २,४,५ अवगाद.१,११,१४ अवात्सीः २,७,१३

  • अवगाहनम् २,२,९

अवासानि १,४२९ अवगाहेत १, १५, १६ अवाध्यते १,२७,४ अवनातम् १,१७, ५ अक्किथयन् १,६,१३ अवतिष्ठत १, २५, १२, २, २२, १६ अविकृतैः १,२१,२ अवधाय १,१७, १६, १, ३१, २६ *अविचिकित्सा १,१३,१ अवधूनुयात २,१९, ७ अविज्ञातम् १,२४,८ अवभृथ: २,७,१० अविद्वान् १,१,११, २,२८,११ अविधि २,१४,१३ अवस्थम् १, २४, २२ अविधिना १,११,१५,११,१८,३१ अवमृष्टम् १,१६, २५ अवमेहेतु १,३०, १७ अविनिपातिनः २,२९,५ अचिप्रक्रमणम् २,५,२ अव २, १३, ९,२,४,४ अविप्रतिपन्ने १,१,१३ अवरवयस: १,१४,१० अविप्रतिषिद्धम् १,१२,६ अवरक्यलम् १,१४,२३ अवरान्नसंसृष्टल्य २,१५,१५ अविमनाः १,६,१३ अवशय॑म् १,१,१६, २,२०,३ अविरोधः १, २३, ६ अवराध्यन २,६,१४ अविशिष्टम् २, २७, ५ अविशेषेण २, १४, ११ अवरुष *२,२८,७,९,

  • अवरोधनम् २,२८,४
  • अविहितः १,२०, १४

अवरोथे १,९,१५

  • अविहितम् १, ११, १६
  • एतविक्षार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना
  • अविहिता १,२०, १०

अष्टमे १, १, २२,२,१६,१४ अवृत्तौ १,१८, ६ अष्टाक्यः १,१०, २ अवेक्षेत १, १२, ७, २, ६, १७ अष्टाचत्वारिंशत् * १, २,१२,१,३०,२ अवेत्य १,२४, २२

  • अष्टाशीतिसहस्राणि २, २३, ३, ४,
  • अष्टौ २, ९, १३

अवोक्ष्य २, १, १३, २, ३, १५६२, असमयेन १, १३, १० असंयोगसयोगः १,२१, ८ अव्यग्रः २, ४,९,२,२१,२ अव्यतिक्रमः २, १३, २ असंवृत्तौ १, १४, ४ असंवेशनं २, १, १६ अव्यपदेशः ३, ८, १३ असंस्कृतायां २, १३, ३ अशको १, ३, ३८ असंस्पृशन् १, १५, १३ अशब्द:१, २२, ७ असन्दर्श १, २,२९ अशरणः २,२१,१०, २०,

  • असमापत्तौ , २७, २०

अशरीरः १,२२,७ असमावृत्त: २, ६, १२ अशर्मा २, २१, १०, २०.

  • असमुदेतः २, ४, १७
  • अशिष्टः२११, १

असमेत्य २, ११, ५ अशुचि १, २९, १४ असैमाध्य १,१४, २७ अशुचिकरनिर्वेषः १,२९,१८३२, १२,२२ असिना १, १६, १६ अशुचिकराणाम् १, २९, १७ असूया १,२३, ५ अशुचिकराणि १, २१, १२, १९, असौ १, ५, १२, १,३१, १७ अशुचिकरौ १, २९, १५ अस्कन्दयनू२,१९, ५ अशुचिलिप्सानि १, २, २९ अस्सयन्तं १, ३१, २०

  • अशुदाणाम् १, १,६

अस्तमिते १,४,१५, *१,३१,३, १,३२,८ अनन्तः २,९,१३ अस्ति १, २, १७, १६, ४,१,१२,११ अश्नन्ति १,१९, १३ अस्तु २,६,२,१,७, १४ अश्नाति १,२७, ७ अस्पर्शः १, २२, ७ अपनीयात् १, १७, १४, २, ६, १९ अस्मत् १,२९, ९

  • अश्राद्धन १, १०, ३०

भस्मा १,२९,९ अश्रु१,१६,१४ अस्मात् १,२८,७ अश्व १,२५, १४ अस्मिन् १, १४, ३ अष्टमास्यां २, ३,२० अस्मै, १, ४, ५, २, ४, २०, अधमीषु २, ३,८ २, ६,२२,७,१२

  • एतचिवार्थः सूच्यादौ टिप्पण्यां द्रष्टव्यः। पदानां सूची।

आमते १,९,१० अस्य १,४,२९ आगसं १,१७,१३, २, ५, १७ अस्त्यायः १,२३, ६ अहं १, ४, २४, १, ५, १२, १, १३, आङ्गिरसेन १, २,२ आचक्षते १,२०, ६,२,३, ९, २, २५,४ २०५१, २२,६,२,१३,६ आचक्षीत्त १,२५, ४, १,३१, ९ अह: १,९, २२, १, १०, २८,१, आचमनकल्पः २,३,५ ११,११,१,१२, ५, २, १२, १४ अहनि २, १,७१६, २,१६, ७ आचमनम् १,१६,१२ आचमने १,१५,१ अहन्यभानस्य १, २२,४ आचमयेत् १,१५, ३, २,५,६ अहरहः १, ४, २३, १,१२,१५,२,३. आचम्य १,१५, २, १, १५, १७ ६, २,२०, ४ २३,२,२,१,२,१९,८ अहर्षः १, २३, ६ आचरिते १, ८, ११

  • अहविर्याजी १, १८, २९

आचरेत १, २२,८

  • अहविष्यम् २, १८,३

आचामेव १, ४, २०, २१, २१, ६,

  • अहविष्यस्य २, १५, १६

अहस्सु २,१६,६ २०११०० १३:१,१७, ३ अहानि २,१६,५ आचार'१,२१, ११, २, २३, ९ अहितम् १, २२, ६ आचारम् २,६,१ अहिरण्ये १, ११, ३० आचारात् १, ४,८ अहीयन्त २, १६, १ आचार्य. १, १,१४, १,३,४३, १,५,२०; अहुत १,१५, १६ १,८,६९१९,२८,२,४,२५,२,५, अहुतेषु २, ७, १५ ४, *२,८,६२,१०,१, २, १४, अहोरात्रान १, १०, १० ३,२,२७, २१

  1. अहोरात्रौ १, ९, २८

आचार्यम् १, ४, २३, १,६,१३,१,८, आकालम् १,११,२५,२६, २,१५,५ आकाशम् २,२२,४,२२, २३, २ आचार्य कुलस् १,८, २२, २, २१, १

    • आकाशे २, २२, २

आचार्यकुलाय १, ३, ३३ आक्रुश्य १,२६,३ आचार्यकुले १,२, ११, १,१३,१ ९, आक्रोशतः २, २७, १४ आगच्छेत् २, ७, १० आचार्यद्वारम् १४,१ आगतं २,६,१ आचार्यदारे १, ७, २७, १, २६, ११

  • एतच्चिदार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मस्त्रगतानां

२५ आचार्य पुग्ने १, ७, ३०

  • आत्मन् १, २२, ६.१, २३,१

आचार्यवत् १, ७, २५, ३०१,१४, ५ आत्मनः १,६,३३,१,३१,२१,२,७, आचार्यस्य १, ४, २५, १, ६, ३४,२, १२, २,९,१२,२,१२,१२ आत्मप्रयोजनः १, ३, ३५ आचार्य हिते १, २६, ११

  • आत्मप्रशंसाम् १, ७, २४

आचार्याः १,७,१२ आत्मयूपः २, २६,२ आचार्यात् १,५,७ आत्मलाभात् १, २२, २

  • आचार्याधीनः १,२, १९

आत्मलाभीयान् १, २२, ३ आचार्याभावे २,१४, ३ आत्मवनाम् १,२०,८,२२९,१५ आचार्याय १, ३, ३१, २, ५, ७ आत्मसंयुक्तम् १,१०, २५ आधार्थस्य १, ७, २१ आत्मसंयोगेन १,८,६ आचार्य १,५, २०, १,१०,४*१०९१, आत्माधीनम् १, ५५, २२ आत्मानम् १,२३,१,१,२५,८१, आचार्येण १, ५, १८ २८,१५, १७, २,५, १७१२,९, ११, आचिनोति १,१,१४ आच्छादनम् २, २१, ११, २,२२, १३ आत्मार्थम् २, ८, ४ १७, आत्मार्थेषु १, ८, २६ आच्छाद्य १,२४, ११११, २८, ११, २, आग्नेयीम् १, २४, ९

  • आथर्वणस्य २, २९, १२

माच्छिद्य १,५,४; १,३०, २४ आददानः २,२८, ११, १३,

  • आजिपथे १, २४, २१

भाददीत १, २९, ६ आजीवन्ति १, १८, १९ आदध्यात्१,१५,१२,१,२७, १ आजू गुप १,४, २४ आदाय १,८, २२,१,२८, २०७२, आज्य २, २३,९ २२, १६,२, २६, २१, २, २४,१६ आतम्च्य १,२९, १४

  • आदितः २,२०,९

आताभ्यां २, २५, ११ आदित्य १,३०, २३, १,३१,२०,

  • आतमितोः २, १०, १५

२, २२, १३

  • आत्ततेजसाम् २, २०, १०

आदित्यः १,३१, २१,२,६,२

  • आतुरव्यञ्जनानि २, १५, ६

आदित्ये १, ५, १८ आतुरस्य २,११,७ आदिन: २, २८, ५ आत्म २,११,९ आदीप्य १, २८, १५

  • एतचितार्थ. सुच्यादौ टिप्पण्या द्रष्टव्यः । RE

पदानां सूची। आयच्छेत् १, २५, ७, २, १२, १५ आधाः २,१२,३ आयैः २, ३, १६ आयतनम् १,३२, २४ आदियेठ २,१०,४ आयुः १,५, १५

  • आधाने २, ११, १४
    • आयुधग्रहणम् २,२५, १४

आधाय १,२५,१,४,२,२२, ७ आयुधम् १,२०,१२,१,२९, ६ आयुधीयपुनः २, १७, २१ आधाल्य, २,१, १३ आधिम् १, १८, २० आयुधे २, १६,२० आनदुहस् १,१७, ३१ आयुषः २, ७,४

  • आनदुहेन १, १,५,

आयुष्कामम् १, २२ आलीय २,२८,८ आरण्यम् २, २२,१,२०, आनुपूय॑म् २, २२, ६ आरण्यानां २,१६, २७ आनुमानिकात् १, ४, ८ आरण्येन २, २२, १७

  • आरब्धे २, १७, २४

आनुवाक्यम् १,११,६ आनृशंसम् १,२३,६ आरमते १, २८, ९, २,२२,७, २,२९,२ आन्तं १, १, १३, २,२१, ६ आरमन्ते २, १६, १ आपणीयम् १, १७, १४ आरभेत १,४,२६,२, २१,५

  • आपदि १,८,१६, १,२०, ११, २, ४, आरभ्य १,२३,२

आरम्मणात् २,२७,७ आपद्यते २, ११,१० आरम्मणान् २, ५, १८ आपद्यमानः १,८,२७ आरात* १,३१,२,३३ आपूर्यमाणपक्षस्य २, २०७३ आरूढः १,११,१४ आमिशस्त्यम् १, २१, ८, १, २६, ६ | *आरोग्यम् १,१४,२६ आसं १,१८,१,*३. आरोग्याणि २,११,१७ आरोहणे १, ३२,२५ आमन्त्रणम्,२,१७,१३,२,२५,४ आसन्नयते २, १७, १८ आर्जवम् १, २३, ६ आमन्य १,६,३७ | *आई १, १६, १५ आममांसं १,१७, १५ आन् १,३०,२४ आममांसेन १, ११,४ आर्य: २,०७,८ आस्नातम् १,११,३३ आर्यम् १, २३, ६, २, २७, १४ आम्नायः २,२४,१

  • आर्यसमय: १,१२,८

आने १,३०,३ आर्यसमयेन १,१२,६ ५ एतचिवार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना ३७ आर्यस्त्रीणाम १, २१, १३ आर्याः १,२०, ७, १,२९, ९* २, ३, १२,१०,१२,*२,२५, १३ आर्याणाम् १, २०,८,१,२१, १७, २, आर्थान् २, २६, ४

  • आयोविष्ठिताः २,३,४

आर्याय १,३, ४० आर्यायाम् २, २७, ९ आयैः १, २८, १३, १, २९, १

  • आर्षे २, ११, १९

आलस्य २, ३,३ आलम्भे १, १६, १४ आलितमुखः १,८,२ आवम् १,२०१६ आवजितेन १, ४, २१ आवर्तयेत् १, २६, १५ आवसथः २,८,१२, २५,४

  • आवसथम् २,६,१५

आवसथा: २,२५, ९ आवसथात् १,३१, २,३,

  • आवसथे २, २५, ८

आवहेरन् २, १२, १७२,

  • आदिकम् १, ३,

आविशेत १,८,११

  • आवीसूत्रम् १, २, ३६

आवृत्य १, २३, २ आश्यान: १,१९, २ आश्रमाः २,२१,१ आश्रमाणाम् २, २४, १४ आश्रमानू२,३३,८

  • आश्वमेधिकम् १, २४, २२

आषाढ १,११,१६ आसन २, ५,८ आसनं १,३०,८,१,३२, ९, २, ४, १६:२,६,७,८,२, ७, १७ आसनगताना २,१७,१७ आसनात् १,६,३२ आसताभ्याम् १,२५, ११

  • आसने २, ५, ५, २, २७, १५

आसीत १, ६, २६, १,८,८१,२७, १०७२, १२, १३ आसीदेत १,६, १०, ११, १,१५, १८ आसीन: १, ६, ६,१, १२, २; *1,१६,२

  • आसीने १, ६, २७

आसः२, १२,१ आसेबते १, १८,११ भास्थात् १,१६,१२ आज्ञावान, २, ५, १८ आह ११५,८२,७,१५,२,२४,९ आहरणम् १, ७,२१ आहरन् १, ३, २५ आहरेत् १,४, १३, १,७, २० १,२७, २७२, २३,१ आहवनीयः २, ७,२ आहवनीयाथै *१, ३, ४४, २, १६,२ आहारयेत् २, ६, ७, ११, १२, माहिताशि २, ७, १३ आहिताग्निः २, ९, १३ आहुः१,४,२८, २,१४, १३, २,१५, ९.२,२६,२ आहूतः १,८,७ .

एतम्बितार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । पदाना बची।

  • आहूताध्यायी १, ५, २६

आहूय २, ६, १६ आहृतं १,१६, ३२ आहृताम् ११९,१३ आइत्य१,४,१४,२,४, २१ आहियमाणं २, १२, ११ ३६, १,१९,४, १२, १३, १५, १, २०, ६,१,२१,८,१०,१८,१,२३७६,१,२४, १५,१,२५,१३,१,२८,२, १६, १९, १,२९, १, ७, ८, ९, १६, १८,१,३०, १,३,१,३१, ६, १२, १३, १४, १७, १८,२४,१,३२, ९, १०, १२, २४, २, २,३, २, ३, २, ९, १०, ११, २, ४,१४, १४, १५, १७, १८,२,५३, १३, इच्छतां १, १, ३४, १, २, ६ १४ १५, १६, १७०२,८,११,१३, २, इच्छन् १,३,९१,९,१३,१, १३, १९, २, १८, ४, २, २३, १ १२,१६,२३,२,१३, ५, ६, ११, २, इच्छामि १, २२,६ १४,६,९,११, १२, १३, २,१५, १२, इच्छेत् १, ३१, ३१ २०,२२, २,१७,९,१८,१९,२१,२२, २, १८,५,१७,२,१९,२, २, २१,१, इत् १,२२, ५,२, २४, ८ २,२२,२,४, १४, २, २३, २, ५, ९, इतर.१,८, २० २,२४,१,८, १२, २, २५, ४, ५, १४, इतराणि २,२२, १६ २,२६,२,३,२७,३,१५, १६, २१, २, इतरान् १,२,३२ २८, ११, २,२९,१,६,१२,१६, इतरेतरयाजाः १, २९, ८ इदं १, २२, ५, २, ६, १७ इतरेतराध्यापकाः १, २९, ८ *इदानी २, १३,६ इतरेषां १, १, ७, १, २६, २, १२, इद्धे २, २९, ७ इन्द्रधनु: १,११, २७, १,३१, १८

  • इतरेषु २, १५, १०

इन्द्रियकामम् १, १, २५ इतरः २, ११, ८ इन्द्रियदौर्बल्यात् २,१०,१३, २,२७,४ इन्द्रियप्रीत्यर्थस्य २, १०, ३ इति १, १, १०, ११, ३३, १, २, २, ३७, इन्द्रियाणि 1, १६, ७ ३८,१,३, २६, १,४,६, २४, २८,६, ५,८,९,१२, २३, १,६,४,३३, १,७, इन्द्रियैः १, २३, २ १,७,११, २१, २४,१,८,५,७,१५, इन्धनं १, १५, १२ ३३, ३१, १,१३,१०,२२,२४, १,१०, इमं १,२०,१, २,२१,१३ २,४,७,८,१०,१२,१५,१, ११, ३, २४, २१,१,१२,१,२,३,५,१४, १,

  • इघुमात्रात् १,१५,१९

१३,१,९,१०,११,१४, १८, १९,१, इष्टम् १३, २६ १३, १,१७,२३,२८, ३१,१,१८,२, १३, इष्टापूर्तम् २, ५, ३

  • एतचिनार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्ममधगताना
  • इष्टि १, २७, २

इष्ट्या २,२०,३ ईप्सतः १, १९,६ ईसन् १, ५, १५, २, १५, १० ईप्सेत् १, १, १२, १, १९, ३ ईयामि २, १३, ६ ईशाते २, २९, ३ इघिरे २, २३, ३, ४, उच्छवासात् १,२४, २४,१,२८,१८, १, २९, १ उच्यते १,२२,५, २,२३,१० उत्क्रामेत् 1, २४, १३ उत्तरम् १,३,१००२,४, २२ उत्तरः २,४,६२,२२,५,२,२३,२ उत्तरतः २, ४, २४ उत्तरपूर्वे २, ३, २३ उत्तराणि १, २६, १२ उत्तराई २, १८, १६ १, ३०, ७, २, १, १४:४२, उत्तरेण उ उक्तम् १,११,३४५२,१७, १६ उक्त: १,८,१२ उका २,२,५ उक्त्वा १,१०,१५,१,२६,३, २,१,२ उक्थ्यसमितम् २, ७, ४ उग्रतः १,७,२०, २१,१,१८,१ उच्चरेत् १,३१, उच्चैः २, २३,९ उच्चओषा २, ५, ९

  • उस्तराम् १, 4,6

उच्छिष्टः १,१६,१७ उच्छिष्टम् १,३,२७१३७, १,४,१७ २, ५, ११११,६, ३५, १,१७,३७ १,३१,२५,२,५,७,२,१८, १२, २, उत्तरैः २, ३, २३, *२, ४, ४ उत्तरोत्तरस्मिन् २, १२, २२ उत्तिष्टेत * 1, ७, १, २, ४, १७ उत्तीर्य * १, १५, ११, २, १५, ७ उत्थानाभावात् २, २८, १ उत्थाय १, ५, १२,१,३२, १५ उत्पन्चायाम् १,७,१४

  • उत्पादयितुः २, १३, ५

उरसन्नश्लाका १,२,२७ उत्सनाः १,११,१० उत्सर्जनात् २, ५,१५ उत्सादनात् १,८,५,१,११,११ उत्तिरूप* २,१, १४,२,१५,९ उत्सृजन् १,११,१९ उत्सृजमान: १,२६,११,२, २१, १००२७ उत्सृज्य १,१०,१८ उत्सृष्टान् २, २८,८ उदकम् १,९६,१५, १,२७,१,५,१,२८, उच्छिष्टलेपान १,१५, २३

  • उच्छिष्टाशनवर्जम् १, ७, ३०

ठच्छिष्टाशनातू १, ७, २७ एतश्चिद्धार्थ सूच्यादौ टिप्पण्या द्रव्यः । पदानांची। उदाहरिष्यामः १, २२, ३, १, २३, ४ ११, २,१४,२,४,१४,१६, २,५५, ४, २,६,११,१२, २,५,१३,१७, २,८, *उदिते १, , १८ ९, २,१२,१३, २,१५,९, २,१८,५७ उदीची: २, १, १३ उदीची २, १५, १६ उदकपूर्वाणि २, ९,८

  • उदीच्यवृत्तिः २, १५, १७

उदकल्पर्शनं १, १०,५ उद्वेश्य, १९, १७ उदकान्तम् १,११,१९ उद्धत्य २,२५, १२ उदकाभ्यवायो १, २७, ११ उद्धर २,६१८ उदकुम्मम् १,४, १३ उद्धरेत् २, १७, १९ उदके १, १७, १६ उद्धार्य २, १२, २३ उदकेन १, ४, २१, २, ७, ४ *उद्धृतानि २, ६, १७ उदकोफ्स्पर्शनम् १, १, ३०, ३७१ १, उद्धृतेषु २, ७, १५ २, ६, १,४,३० १,१०,१, *२,१,उद्धियताम् २, १७, १८, १९,

  • उधताम्१,१९, १३

उद्धकोस्पर्शनविधिः २, २२, १४ उद्यन्तम् १,३१, २० उड्गयने २, २०,३ उद्यम्य १,१५, ७ उदरद्वारा २,२५,५ उन्मत्तः १,१९,१ उदङ्मुखः १,३१,१ उन्मत्तानाम् २,११९

  • उदधाने २, ३, २१

उपगच्छेत् १, ८, २३ उधानानि २,१,१५ उपचारः २,१,११ उड़पानं २, १५, १७ उपजिनेत १, ७,४८७ उपविष्टद्रयः २, ७, ८, उदपान्नाद १,१३,१ उदपात्रानयनं २, १७, १७ पदध्यातू १,१५,२१, २१, १४ उदरारम्मणान् २, ५३११ उपदिशान्ति १, २, ३८, ४१, १, ५, उदवस्यति २, ५, ७ ८; १, १२, १२, १, १२७२,१०, उदाचारेषु १, ३, १५,*3, ८, ३ ११,२,१४, २०७२, १५, १७ उदामन्त्रण १,८, १५ २, १७, १४३२.१८, १७१२,१९, उदाहरन्ति १, १९, १३, १५, १, २१२, २१,२००२, २२, २५,१०,१,३०, २६; १,३२, २३, ६, १५,२,२७,३,११०२, २९, १२ ७२, २३,३ उपदिशेत् २, १०, १३ 2 एतचिहार्यः सुच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना उपदेशनम् १, २, ७ उपवेष्टिती १,८,२ उपद्रष्टा २,६,२

  • उपव्युषम् १,९, २३

उपचमेत् १,१५, २० उपशोषयेत् २, १०, १७ उपधान २,६, १५ उपश्रोता २, ६,२ उपनयते १, १, ११ उपलहणम् १, ५, १८, १, १०, १७, उपनयनम् १,१,९,२९,३६, १, १, १४,८ उपसंग्रहणात् १, ७, २७ उपनयनप्रभृति २, २१, ३ उपसंग्राह्याः १, ७, १३, १, १४, ६ उपनयनात २,१५, २२ उपसंग्राह्यौ १, ५, २२ उपनयीत १,१,११ उपसंगृहीयत् १, ५,२१,१, ६, २९७१, उपविधाय १, ३, ३१ ७, १३, १,१३, १३, १४, ११ उपनिषदाम २, ५, १ उपसंगृह्य १,८,१९, १, २८,८३,५,४ उपसज्य २, १५, ७

  • उपसंत्रायः १, ५, २०

उपयुक्त १, ५, ७ उपसंजिघृक्षेत १, ८, १९ उपयुञ्जीत १, २८, ७ उपसमाधाय २, ६,१, उपयोगे २, ३, १३ उपासमाधास्यन् २,१,१३ उपयोजयेत् १, ७, १८, १, १५, १५, उपसमिन्ध्यात् २,१, १३ उपसीदेत् १, ६, १२ १,१७,१६२, १४, ३, २,२०, १ उपरि १, ३१, १५ उपसेचनम् २, ७,४ उपरिजानु १, २४, ११, १, २८, ११ उपस्तरणम् २,६१५ उपस्थाप्य २,५,४ २,१८,५ उपरिशय्याम् २, ६, १५ उपस्पर्शन, २, ५, १० उपस्पर्शनम् १, ३१,६ उपरुन्ध्यात १,८, २६, २,९,११ उपस्पृशति १, १६, ११ उपलमेत , २१, १६ ऊपलभ्यन्ते १, १६ १२, २, २४, १३ उपस्पृशन् १,२८, ११, २, १८,५ उपलिसकेशश्मश्रुः १, ८,२ उपस्पृशेत् १, ७, १०, १, १५, ७, उपलिसे १,९,५ १, १६,५,८,९,१४,१,२६, ७, उपवास: १,८,३०,१,२४, १७, २, १, ४,२,३,१४,२,२०,९ २,१९, ९, २, २२, १३ उपविशन्ति २, १५, ७ उपस्पृश्य १,१६,१०,१४,१,२६, उपदीताथै २, ४, २३ १५,१,२७,१,२, १२, १३

  • एतचिह्नार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । पदानां सूची।

उमौ १, ५, २२ उपहतः१,१५,१६ उरस्समं १, ५, १६ उपहतम् ,१६, २१७२८॥ उपहरति १,४,३ उलूक १,१०,१९ उल्कायां १,११,२६ अपहृतम् १,१६, २२, ३१,

  • उपाकरण १,११,७

अष्ट्र १, १७, २९

  • उपाकरणादि २, ५, १६
  • उष्टक्षीर १, १७, २३

उपाकुर्वीत १,११,६ उष्ण २०१५, १६ उपाकृत्य १,९,१,२,५,१

  • ऊर्जम् २, ७,३

उपात्त: १,१२,५ ऊर्ध्वम् १, २, १०, *१, ९, २४ उपानही १,८,२

  • अब रेतसाम् २, २३, ५,
  • उपानही १, ७, ५

अध्र्वान् १, ३०, २४ उपाय २,१०,११ ऊौं २, १९,८ उपायच १,१,६ उपायेन २,२२,१ अचम्१,१२.५,१,३१, २४ उपालभेत १, ८, २९ ऋजुः १,५,११, उपावर्तते २,७,१० ऋतुं १, १, २८ उपांशु २, ५, १४, २, २२, १९ अतुः १,१,३५

  • डपालने १, १५, १
  • तौ २, १, १७

उपासीत १, ६, १३ ऋत्विक् * १, १४, १०, २, ८, ६ उपेतं १, १९,८ २,२७,२१

    • उपेतः २, १,७

ऋत्विजे २, ८, १२, ११, १९ उपेत्य २, ५, १४ ऋत्विजम् २, १०,९ उपोष्य १,२६, १५, १,२५, १, २, ८, *रवे २, ५, १६ १४, २, २०,३ ऋद्धिम् १, १३, ९ उभयम् १,३, ९, २,२५, ५ मैऋषभः १,२४,४ उभयतः १, १०, १७,* १, २८ १५, ऋषयः १, ५,४, २, २३, ३, ४.

  • २, ३,१७, २, २९, ७

ऋषीणाम् २, २४, १२ उभयवृद्धिम् १, ३, ९

  1. उभयान २,१८,१७

एक १,१९,७ उभयोः १, २७, ५,

  • उभाभ्याम् १, ५, २२

एक: २,२२,९

  • एतचिहार्थ सूच्यादौ टिप्पण्यां द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना

रतं १,१०,१८;*१,२५३८२, एकखुर १,१७, २९ एकखुरा: २,१६,१५ एकधनेन २, १३, १२ एकपाणि 1,४, २१ एकरानम् २, ३, १४, २, ७,१६, एकरात्रेण १, २७, ११ एकवत् २, १४, १२ एकवरः १,६,१९ एकवाससः २,१५.५ एकहक १,१०, १९ एकसुके १, ११, २९ एतत् १,७,३१ एतदादयः १,१६८ एतदादि १, १३, ६ एतदादीनि १, १३,१ एतस्मात् १,५,२ एतस्मिन् १, १, २२, २, १, ७ एता, ३१, २२, २४, एतान् २, ४,९,२, २३, ८ एतानि, १, 4, ३, *१, १८, २; *९ ३१, १८, २, ४, १४, १२, १०, एताभिः १, १, २ एकाग्निः २, २१, २० एकानम् १,२६,६ एकादशाभ्याम् २, ३, २२

  • एकादशे १, २, २५, २, १६, १७
  • एकाध्यायी १, ६, २४

एकान्तसमाहितम् 1, २०, ८, २, २९, १५ एकाहम् १, ३९, १७ एके १, २, ३७,१,१, २२६१, ६,४३३३ १,७,२६१,९,२४० १,१०,७११०० १२९१,११,३२२, २४,१,१३,१४३ १.१४, २१३१,१५, १९७१,१६,४७६ १३३१,१८,१३२ १, २१, १२१०१, ३०.१९३.२,६,८०९:१९९२,९,६२, १२, १५:२३, २,१४, ६, ९०२,११, १०० २०० २.१७, १४७२,२१,१२, २२, ६. १५० २,२३,८७२,२६, १६ एकैकम् १, २२, १६ एकैकाम २, ६, ४

  • एतेन १, ४,७

एतेषाम् १, ११, २५१, २०, १४, १,२४,५ एतेषु १,७,३१, १, ११, १७, २. २०१७ एल्य २,१५,९ एवान् १,४,१४ एधोदके १, ५५, २२, २, २८, ११ एन: १,२५,५२,२८, १४ एनयोः २,१,७ एनमः २,६,२ एवम्मुखस्य २,१९,२ एवंविध. १, ३, २६ एवंवृत्तः २,११,४

  • एतच्चिदार्थः सूच्यादौ दिग्पण्यां द्रष्टव्यः ।

४३आप०१० पदाना भूची नएसंवृन्तौ २, ४, ६५ शुलतः १, ३, २६ एषः १,११५ करा १,१७, २६ करब १,१७,१९ करवाणि १, ६, ३७ करोति १,२७, ११ कौँ २, १९, १

  • कर्तपत्यम् १, ५, ३

कर्तव्यम् १, १२, १९ कर्ता २, २९, १ एषां २, ९, १३ ऐणेयन १, ३,३ ऐलकम् १,१५, २२ श्रो ओकार १,१३,६ ओप्य ३, १५, ७

  • ओषधि १, ७, ४; १, ११, ५,१,

कर्म १, १८, ११, १,२५, ४, १, २६,०१,३०, १४ १६, २२, ओषधीः १, १६, १५ ओष्ठौ १, १६, ३,१७ कर्मणाम् २, ८, १२ कर्मणि २, ४, १९ कर्मनामधेयम् १, २९, कर्मन्यासे २, २८, २ कर्मफलशेषेण १, ५, ५, २, २, ३ कर्मफलैः २, २४, १० कर्मभिः १, ४, २३, २, २, ७, २, ११,१४२, १३, १, २,१६,१७ औदुम्बरः १, २, ३८,* २, १९, ३ मोपवस्तम् २, १, ५ औपाकरणे १,१०,२

  • औासने २, ३, १६
    १,१९,२*१.२४,१५,१,२९, १

कर्मयुक्तः १, ६, ११ कर्मयोगे १, १२,९ कर्मलमासम् १, २४, २४ कर्म १,२९, ४२, ९, १२, २,१४, १७६२,२२, १८, २, २४,३. कण्ट १,०१३ कण्वः 1,19,३ कपयेत् १,८,६ कथा १,२८,१ कदाचन, १, १५,२,४, १४ कपाल २, २३, २ कर्माणि १,१,६१, ४, २६, २९, १, ५, ९, १०१,२८, ९,२,११,

  • एतशिवार्थः सूच्याही टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगतानां

काभ्यास: १,२६, ७.१,२९, १८ कर्मावयवेन २, २४, १४ कर्शयेत् २, २७, १०, २,२८, ५ कारणात १, १८, १० कारयित्वा २, १९,१ कारयव 1,6, ३, २, ७, १२, २, १८ कार्यम् २, ४, २२, २,१६,३,२, १४, कल्पते २, ५, १८, २, २३.४ कल्मषम् *१, २४, २६. १, २८,१८,१, कल्याणी २, ४, १४ कविः १, २२, ५, १, २३, १ कश्चित् १, १९, ५, २, १४, १४,२, कार्या १, १३, १, २, ११, १३ कार्याः २, ३, १९; १, २२, १८ काला १,१०,५,१,११,१२,१७ १९, १,१,२८, २०७२,१६, २३. कवायपः१,२७,१० काशन २, २२, १५ काञ्चुकी १, ८,१ काण्डम् १,११,६

    • काण्डसमापने 1, ११, २
  • काण्डोपाकरणे १, ११, १

काण्व १,१९,०१,२८,१ काम १,२३, ५,१,२६, १३ कामः १,२६, १३ कामम् *१,३२,१६,२,५,३, १२, १ ११७२, १७,१९ कामकृते २, २८,१३ कामयते २, २१,५ कामलिङ्गेन २, ४,१ कामात् २,११, २० काम्यम् २,१३,११ काम्यानि १, १,२० कायाः १,२३, २ कालतः २,१५, ११ कालयोः ३,१,२ काखात्१,९३,२० कालान्तरे २, १, ५ कालाभिनियमात् २, १६, ६ काले १,८, ७, ९, २२, *२, ४, १३

  • काषायस् १,२,४१

काष्ठा १,२२,७ काठात १,१३,१ कासम् २, ३,३ किञ्चित् १,३०, १५ किये १,२०, १२

  • कीटः १, १६, २६

कीनाशस्य ३, २८, २ कीतयेत् १, ६, ३० कीर्तिम् १, ३४, ३ कीलालौषधीनाम् १, १५, २५ कुक्कुट १,३१, १५

  • कुक्कुट: १,१७, ३२

कुटिम् १, २४, ११, २१

पतनिवार्थः सूच्यादौ टिप्पण्या कम पदाना मूला। कुटुम्मिनः २, ५, १

  • अच्छूद्वादशरात्रम् १, २४६

कुटुम्बिनम् २, ६,५ कृच्छूद्वादशनस्य, ३५, ७

  • कुटुम्बिनौ २, २९, ३

कच्दादशवाभ्यासः १,२४, २०

  • कृच्छसंवत्सरम् १, २५, ९

कुणिको १, १९, ७ सळूसंवत्सरः १, २७, ८ कुतः १,११,११ कुत्सौ १, १९, ७ कृतप्रायश्चित्तः १, ६७, ९

  • कुत्सयित्वा १, १७,४
  • कृतभूमौ १, १७, ८

कुनखि २, १२, २२

  • ता २,१८,१८
  • कुमाशः २, २६, १२

तान्नम् १,१७, १७ कुमारीम् २, २६, १८

  • कृतात्रख्या १,१०,४
  • कुमायाम् २, २६, २१

कृतावसथः २,८,१ कुमार्याः १, ३१,८ कृत्वा १, ३, ४२ कुमालनाय१,३२, २४ कृत्स्नम् २,१९,५ कुरुते १, ७, १२ कृषि २,१०,८ कुर्यात् १, ३, ३५, १, ८, ३, १,३०, १५ अकुष्टे १, ३०, १९ कुर्वते २, २४, ८ कृष्णम् १, ३, ३, ४,१,२७, ११, कुवन्ति २, १५, ९

  • १,३०, ११, २,१४,५

कुर्वीत १, ४, २०, १, ११, ६, १, १३, Wणधान्यम् २, १८, २ कृष्णा: २,१४, ७ कुर्वीरन् २, १५, ६ कृष्णाम्१,९,२२ कृष्णायसम् ३,१६,१७ कुलवायाः १,१९, १४ केचित् १, ५,५ कुलधर्माः २, १५,. कुलास २,१७९ केशः १, १६, २३

  • कुलाय २, २७,३

कशान २, ३, ३, २, १५, ७ केशानां १, १६, १४

  • कुशलम् १,१४, २३

कौत्स १, २८, १ कुस्त्या १,३९ २३ कौत्सा, १९, ४ कुहक १,२०,५ क्या १,१७, २८ कृच्छ्रम् 1, १३, १.

  • एलचितार्थः सूच्यादौ टिपण्या नव्या । श्रीमदापस्तम्बधर्मसूत्रगतानो

क्रयधर्म: २, १३, १० क्षुद्रपशुमान् २, १६,१. क्रयशब्दः२, १३, ११ क्षुद्राचरितान् १, ३२, १८

  • क्रव्याद: १,१७,३४

क्षुदान १,३२, १८ ऋज्यादसाम्१,२१, १५ क्षुधा २, २५, ११ क्रियते २, १५, १३ क्षेत्रम् २, २६, १, *२, २८, १ क्रियताम् २, १७, १८, १९, क्षेत्रकर्मविशेषे ३, २, ४ क्रियमाणम् १, २०६७ क्रियमाणे २,१६, ६, ७, क्षेत्रेण १, ६, ७

  • Qचक्रौञ्च १, १५, ३६
  • क्षेमकृत २, २५, १५

क्रोधः १,२३, ५ क्षेमम् १, २३, ३, २, २१,२ क्रोधम् २, १८,३ क्षेमप्रापणम् २, ११, १४, १६ क्रोधयेत् २,१८,३ क्षेमे २, ५, १७ क्रोधादीन् १, ३१, २७

  • क्रोश. २, २६, ७
  • कीबः १, १८, २७

खट्वाङ्गम् १,२९, १ कीबम् २, १४,१ खट्वायाम् १,६,४*१, १५,२१ क्क २,१,१३, २,७,१३ खडामांसेन २, १७,१ शत्रवृद्धिम् १, ३, ९

  • खड्गोपस्तरणे २, १७, १

क्षत्रिय १, १, ४, १, १८, ९

  • खण्डेन १, १४, १४

क्षत्रियम् १, १४, १४, ११, २४, १ खराजिनम् १, २८, १९, २१, क्षत्रियः १, १४, २२ खलु १, १३, ४, २, २७,६ क्षत्रियवत् २,१०,८ खपवर्जम् १,१७, ३७ क्षत्रियस्य १, १, २७, २, १५, ७ ग क्षवधुम् २,३,२ गच्छतः २,१३,१ क्षवधौ १, १६, १४ गच्छति १,२३,३ क्षायी २, ३, ११

  • आच्छन्तम् १,६,८

क्षार१, २, २३, १,४,६,२,३, १३: गच्छेत्त१, ४, १५, १, ८, १७, २२६ १,२८,६,१,३१, १३, १, ३२, २० क्षीणपुण्या १,१७.८ गतिः १,१३, १२,१५:१७१ क्षीयन्ते २, ४, १४ गते १,८,१४ क्षीरविवार १, १५, १९ गतौ २, ४, २८

  • एतबिहार्थ. सूच्यादौ टिप्पण्या द्रव्य । पदानांची।

गाहपत्य. २, ७,२ मत्वा १,११,१९, १,१६,१४,१, गार्हस्थ्यम् ३,२१,५ २१,११,१५, ४.११.१२, गन्धः १,२०,३ पाव: २,१४,७ अन्धवाः १,२०,६ गावौ २,११,१८ मन्धान १,२०, १२ गीत १,१०, १९, २, २५, १४ गन्धानां १,२०, १५

  • गुणहान्याम् २,१७,५

गन्धे १, २८, ११ गुणान् २,१०,२ गन्धः १, २०, १५ गुप्त्वा १,४, २४ गमयन्ति २, ७, ५ गुरवः १,१४, ६ गमयेत १, ५, १६, २, १०, १४ गुरवे १, ३, २५ गरीयानू २, १२, २२ गृहम् १,६,१,३३, १, ७, १७, १, गईभ १,१०, १९ ८, १४, १७,*१,२४, २४

  • गर्दभेन १,२६,८

गर्भम् १, २४, गुरुकर्मसु १, ५, २४ गर्भद्वादशेषु १, १, १९

  • गुरुतल्पगामी १,२५, १, १,२८, १५

गर्भशातनम् १, २१,८ गुरुदारम् १,१५, ११ गर्भाः २, १५, १९ गुरुप्रसादनीयानि १, ५, ६ गर्भान २, १५, २ गांष्टमेषु १, १, १९

  • गुरुलखिम् १, २१, ९

गर्भकादशेषु १, १, १९ गुरुलंनिधौ १, १०, १५ गहन्ते १,२०, ७

  • गुरुसमाये १, ५, १४

गवय १,१७,२९ गवाम् *१,९,२५,१,१६, १४, १, गुरूणा५१,१५,१ १७, १९४१,२०, १२५ १, २४,१ गुरोः १, २, २०, २९; *१, ३, १५१३३; गन्यः १,२४, २१ गव्युतिः १, १८, १ १५७२४१, ३२,१०, २, ५, ३ गव्येन २,१६, २५ गुरौ १, ५, १२, १, 4, २७ गां १,३१, ९ गुर्वासखिम् १, २१,१ माः *१,२४, १४,१,३०,२३, २५, गुहावयम् १, २२, ५ गान्धर्वः १, ११, २. गुदाशयल्य १,२२, ४ गार्दभम् १, ३२, २५ गृहमेधिनः २, ३, १३

  • एतमिमाः सन्यादौ टिप्पण्या या 29

श्रीमदापस्तम्बधर्मसूत्रगतानां ग्रामेभ्यः २, २६, ७ गृहमेधिनोः २, १, १, १५ गृहमेथे १, ४, २९, २, २५, ७

  • ग्रामेषु २, २६, ४

गृहमेधोपदेशनम् १, २, ७ ग्राम्याणाम् १, ११, १५ आम्यारण्यानाम् २,१६, २७ गृहस्थस्य २,९,१३ ग्रासम् २, १९,५ गृहाणाम् २,७,३ ग्रासवराय॑म् २, १७, १६

  • गृहाणि १, ८, २३

मासाः २,९,१३

  • हान् २, २२,८

ग्रासे २, २८, ११ गहे २, ४,३२, १४,८ ग्राहयेत् ३, ८, २५ गृहीरन् १, १८, ३ ग्रीष्मे १, १, १९ मोः १, ३१, ६*८, घ गोत्र २,१७,४ घोषवान् १,११,८ गोमेण १,६,३० च गोधा 1, १७, ३७ व १, १, ३, इत्यादि मोपायति १, ३१, २१ चक्रवत् २, २,३ गोषयेत् १, ४, २३ चक्रवाक १,१५,३५:१, २५, १४

  • गामधुपहिः २,८,५

| *चक्षुनिरोधः २, २७, १७ गोरक्ष्य २, १०, चक्षुषा १,५१८,२,५१८ गौः २, ८, १२, १७, ८ चक्षुषी १, १६, ७ गौरवम् १, ६, ३४ बक्रमण २, ५, ८

  • गौरसर्षपाणाम् २, १९,१

चक्रम्येत १, २९, १ असति २,१९, ५ वण्डास. २, २,६ ग्रहणे १, ११, २६ चण्डालोपल्पर्शने २, २,८ चतुरः १,१,३ ग्रामसूकर १,१७, २९ चतुर्थकालाः १, २५, ११ ग्रामम् १,९,१८,१,३१, २३, २, चतुर्थकाले १,२७, ११ १५,९७२,२८,८ चतुर्थे २, १६, १०, २, २५, १३ ग्रामात्१,३०,७,८१,३१, ३३ चतुची २, ५, १६ प्रामारण्ययोः १, ११, ९

  • चतुर्दशे १, १६, २०

ग्रामे १, १५, २२, १, २४, १४, १९, चतुर्भिः २, ३, २३ १,२९, १, २, २१, १०, २, २५, १५, चतुर्मेधः २, १७, २२ चतुर्विशात् १, १, २७

  • ग्रामेण १,६,७
  • एतचिद्धार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । पदानई रची।

चेष्टति १, ६, २८ चोदयेत् १, १४, २ चत्वारः १,१,४,२,२१,१ चन्द्रमयोः १, ११, २६, २७, चन्द्रमसौ १, ३१, २२ चन्द्रमाः १,३१, २१ चमसः २, १९९३ चरतः १,२०,६ खरति २,१७,८ खरन्तम्१,३, २६ चरवः २, २३,१८

  • चरितनिर्वेषस्य १, १८, १२

चरितब्रह्मचर्यम् १, ८,३१

  • चरिते २, २७, १

चरित्वा १, २४, २०, २, १०, २३ रेत १, १, २८.१, २,६२६१,२०, छन्दःकल्पः २,८,११ छन्दसः १,११,३१ छन्दोविचित्ति, २, ८, ११

  • छदैयित्वा १, १०, २२

छाया १, २०१३ छाय१,३०,१७

  • छायायाम् १,३०,१६

। छित्वा १,२६,६ छिनम् १, १६, १६ जगतः १,२३,२ जग्मुः २,१६,१ जवन्य २,११, ११ जधल्या २,११,१० जघन्यमवेशी १, ४, २८ जघन्यानि २,१६, ५ जड़वाया. २, २०, १४

  • जटिल. १, २, ३१

चरेयुः १, २९, ४ चर्म १,२०, १२ चर्यमाणम् १, २०१३ चयंया १,३१, २१ चलमू १,१९,६ चलनिकेतम् १, २२, ४

  • चातुर्मासीषु १,१०,१

चारणम् १,१४, १२

  • चारी १, १८, ३.

चिकित्सकस्य १, १९, १४ चीकीर्षन १, ६, २८ चिन्तयन् १, २३, १ चूर्णानि २, १९, १ धेट: १, १७.३० चेत् १, ३, ४ जनयतः १,१,१८ जनयति जनयितुः २, १३, ६ जनयेत् ., ३१, १७ जन्म १,१,१७ जन्मतः १,१,५ जपेत् *११२६, १४, १, २७, १, १, ३१, २४, २, ७, १४

  • एतचितार्थ सूच्यादौ टिप्पण्यां द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना

जष्कर्मणि १, १५, १ ज्यम् २, २४, १४ जयति २, २४, १४ ज्योतिषम् २, ८, ११ जागरणम् १, ३२, ११ ज्योतिषाम् २, २, ११ जातिम् २, २, ३ ज्वलन् २,६७३

  • जातिपरिवृत्ती २, ११, १०, ११, ज्वलन्त्यः २,२४, १३

जात्याचारसंशये ३, ६,१

  • ज्वलिताम् 1, २५, २
    • जानुनि २, २०, १४

जायते २, २, ६, २,१६, ७ हेरिका १, २५, १४ जायन्ते १, ५,४ जार्या २,५,१६ तं १, १,१६, इत्यादि

  • जायापस्योः २,१४, १६

तच्छक्तिविषये १, ६, २८ जिह्वाच्छेदनम् २, २५, १४ तण्डुल १, १५, १९

  • जीवन २, १४, १

तण्डुलैः १, ११, 6 जीविते १,२३, ३ | तत् १, १, १७, इत्यादि जुहुयात् ५, २६, १३, २, ३,१६,२, *ततः १,१,३० इत्यादि ७,१५:२ १५, १६, १७,२,१७, *तत्प्रत्ययम् २, १५,९ १९१,२२, १२ तत्र १, ३, ४३, इत्यादि जुहोमि २, १२,५

  • तथा १, २, २३ इत्यादि

ज्ञातिधनम् २, ९४, ९ तथागुणाः २,२६, ५ ज्ञातिम् १,२८,६ सदतिक्रमे १, ५,२ ज्ञातिषु १,१०, ३ सदधीना १,७,१४ तदन्तेवासिनम् १, ६, ३३ ज्ञानात् १,२३,२ ज्ञापयेत् १,८,१६

  • ददभावे २, १४, ३

ज्ञायते २,९५,२ तहान २,६,१ जायमाने १, ९, तदर्थेषु २, १४, ३ ८ ज्ञेयात् १,२३,२ तदह, १,८,१८,*१,९,१८,१,११,

  • ज्या १,२,३४

ज्येष्ठः *२,१४,६१५ तदा १,७,१३ ज्येष्ठम् २, १३, १२, २, १४, १२ तदासनः २, १९,१ ज्येष्ठ साभिकः २,१७, २२ तद्रव्याणाम् १,८,६ ज्येष्ठस्य १, ४, ११, २,१४, ७ तद्धितेषु २, २९, ४

  • एतचिह्नाथः सूध्यादौ टिप्पण्या द्रष्टव्यः । पदानां भूची।

तयोगाः ६, १०, ११

  • तद्वयतिक्रमे २, २५, ६

तनुत्यजः २,२६,३ तन्तुम् २,१३.६

  • तप १,१२,१,२,

तालन २, ५, तावत्कालं १,११, २७ तावन्तं १,१०,५

  • तासां १, २४, १९

तिलतण्डुलान् १, २०, १३ तिलभक्षः १, २६, १५, १, २७, १ तिलमाथा. २, १६, २२ तिलानाम् २, २०, १ तिष्ठति *१, ६, २६; १, २३, २ तिष्टन १, ५, १२, १, १२, २, *१, तपशब्दः १,५१ तपसा २, २४, १४

  • तपस्विनः २,२६, १४

तपस्वी १, ५,११ तप्ताभिः १, १५, ६ तप्यते १, १२, २ तमसः१.१,११ तया १,९,१३,१,३२,२ तयोः १,१४, २२ तर्पमन् २, ७, १३ तर्पयित्वा २,९,१ तपयेत् २, ६, १४ तस्करभयम् २,२५,१५ तस्करेभ्यः २, २६,६ तस्मात् १, ३, २६ इत्यादि

  • तस्मिन् 1, १, १२ इत्यादि

तस्मै १, १, १५ तल्य १, २, ९ इत्यादि तस्याः १,९,१३ तिष्ठन्तम् १, ६, ७ तिष्ठेत् २, १२, १४ तिष्यात् २, २०, ४ तिष्येण * २, १८, २०, २, २०, ३ तिः २, १,१३

  1. तीक्ष्णम् १,२५, ७

तीर्थे २, १६, २४, २, २०, १९ तीव्रतरा २,१६, २३ तु १, ३, २९ इत्यादि अतुल्यगुणेषु २, १७, १० तुषाधिष्ठानम् २, २०, ११ तुष्टिः १, २३, ६ ताः १,४,३ तानू १,१५ २३ तानि १, २३, ६ तामली १, २, ३७ तूष्णीं १, ५, १, *१, १४, १६, १, २८,८ तृणकाष्टेषु १, १५, १४ तृणका? १, २१, २ तृणच्छेदन १, ३२, २८ तृणलवाहः १, ११,८ सृणानि २, ४, १४

  • एतविद्यार्थः सूच्यादौ टिपण्या दृष्टव्यः । श्रीमदापस्तम्बधर्ममूत्रंगताना

तृणेषु १, २७, १० तृणैः २, २१, २, २, २३, २ तृतीय १२,१७,१३,१५, तृतीथया २, ७, १६ तृतीये *२, १६, ९, ३, २०, ६ तप्तिम् २, १८, १९ तृप्तिः २, १,६ ते १, १, ३२ इत्यादि तेजस्कामम् १, १, २३ तेजसस्कायम् १, २२, ६ तेजोविशेषेण २, १३, ८ तेन १, ३, ३२

  • तेषां 1,१,५
  • तेषु १,१०,५
  • तैल १, १५, १६

तैलम् २, १९, १५ ऋतैष्यासू १,९,२ तोक्म १,२०, १२ तोपयित्वा २, १३, १२ तौ १, १४, २२ त्याग.१,२३,६ पु २,१६,१७ त्रयः २,९,१३,२,१२,३

  • प्रयाणां १, १८,९
  • त्रयीम् २, २४, ८

प्रयोदशे ३, १६, १९ प्राणम् २, २४, २१ निः१, १६, २७ *३, १, २४, २१; २, १५,८ निःप्रायम् २, १७, १४ त्रिणाचिकेत: २, १७, २२ त्रिभि. *१, २,१५,१,२५, ११, १,०७,९,११,

  • त्रिमधुः २,१७, २२

त्रिवर्षपूर्वः १, १४, १२ त्रिवृत १, २, ३३ त्रिःश्रावणम् १, १३, १० विषवणम् १, २८, ११, २, १८, ५ त्रिसुपर्णः २,१७, २२ नीन् १,१०, १०,* २, २०, ६ विद्यकम् १, १, २८

  • विद्यवृद्धानाम् २, २३, ९

त्यहम् १,११,२३,१,२७,७,१, २९, १७ यहा: १,१०,२ त्र्यहान १,२९, १७ त्वक २, ५, १८ त्वचम् १,२५,१३ त्वरेत २, ५, ३ दक्षिणम् *१, ५, १६,२१,१६, २४ दक्षिणतः २,४,५ दक्षिणा १,७,८२, १७, ९ दक्षिणाम् १, २५, १, २, ३१,२ दक्षिणाः १, ४, ३ दक्षिणाद्वारम् २, २५, २ दक्षिणानाम् १, ३१, ८ दक्षिणापराम् १, ३१, २ दक्षिणामुखः १, ३१, १२, १९, १ दक्षिणामुखाः २, १५, ७ दक्षिणावृत्तानाम् १, २, ३३ दक्षिणेन १, ५, २१, १, १६, ७२,

  • एतचिह्नार्थ सूच्यादौ टिप्या द्रष्टव्यः । पंदानो सूची।

दक्षिणोदरद्वारा २, २५, ५ दण्डम् २,११,१२,२९,८ दण्डः १,२,३८ दण्डताडनम् २, २७, १५, २,२८,२ दण्डयुद्धवर्जम् २, १०,८ दण्डयुद्धाधिकानि २,१०, ७ दण्डाः १,८,३० दण्डाकर्मणि २, २८, १४ दण्डाय २,११,३ दण्डाथै १, २९, ३ दर्शनम् २, २, ११, २, १७, २० दर्शनार्थः १,८,१७,२२, १,२८, ६ दर्शनीयापत्यः २, १६, १९ दर्शने १, ३१, २०, २, २, ८ *११; दश १,१९, १३,१,२४, ३ दशम २, ३, २२ दशमे १, १, २४

  • दशवर्षम् १, १४, १२
  • दशवर्षः १, १४, २२
  • दहे १, ९, २३

दाताः २,११,७,१ दान,२२,१५ दानम् १, १२, १५, २,१०,५. २, १३, १०, ११, दानानि २, ९,८२, १५, १२ दाने २, १४, २० क्षनेन १, १९, ६

  • दान्तः १,३,१९

दायम् २,१४, १५.११%, दायादः २,१४,६ दायाधम् २,१०,५

  • दायेन २, १३,२

दारम् १,३२,६२२, २२,७२, दत्वा १,७,२२,१,१८, ६,१५६ ददद १,२७,२२,२६,९ ददाति २, ७,६ ददामि २, ७, १.

  • दह्निः १, १६, १७

दयात् १, ४, ५, २, ७,१७ दाः १, १७,४ दधि २, ८, ८

  • दधिधानी १, २९, १३

दधिधाल्याम् १, २९, १४ दन्तप्रक्षालन १,८,५ दन्तप्रक्षालनम् १,३२,९ दन्तप्रक्षालनानि १, ८, २२ दन्तस्खलन २,५,९ दन्तान १,३१, २६ दाव्यतिक्रमिणे १, २८, १९ दाव्यतिक्रमी १, २८, १९ दारुमयम् १,१७, १२ दारे २, १, १८, २, ५, १०२,११, १२ दारेण २,१, १७, दासकर्मकरम २, १,१५ दम्भः १,२३,५ दर्षति १, १३, ४

  • एसचिहार्थ सूच्यादो टिप्पण्या दाव्य । श्रीमदापस्तम्बधर्मसूत्रगेताना

दृष्टश्रुताभ्याम् १, ३, २७

  • दृष्ट्वा १,२४, १३, २, १२, १६६२,
  • दासा: २,४,२१

दास्या १,१६,३२ दिधिषूपति २, १२, २२ दिवम् २, १६, १

  • दिवा १, ११, १५,१,३०,१४,१,३१,

२१,२,१९, १० दिव्यान् २, ७, १६ दिशम् १, २५, १, १,३१, ३ 'दिशः २, १५, २१

  1. दीक्षितः १, १८, २३

दीक्षितस्य १,१८, २५ दीयते २, १५, १३ दीबितारः २,२५, १३ दुःखम् २, २१, १६ दुःखे २, २१, १३ दुर्दर्शम् १, २२, ८ दुर्विवतुः १, ३२, २४ दुष्कृत्तकारिणः १, १९. १३ दुष्टभावः २, २६, १९ दुष्प्रलम्भः १,२०,५ दुहितरम् २, ११, १५ दुहिता २, १४, ४ अदुहितमतः २, १२, २ दुहितमते २, ११, १८, २, १३, ११ दूरके १, २, २ दूरेदर्शनम् २, २३, ७ ढतिः १, ३, २१ देथे २, ४,१०, १६, २, १०, २% २, १३, ११ देयौ २, ११, १८ देवगन्धर्वाः १,२०, ६ देवताः १, ३०, २३, २, १६,२ देवत्तानाम् १, ३१, ५

  • देवताभिधानम् १, ३१,४

देवताभ्यः २, ४, ६ देवतार्थे १, ३, ४३ देवताद्वारम् १,३०, २५ देववित्रम् २, ३, ९ देवमनुष्याः २,१६,१

  • देवम् १, ६, १३
  • देवा: १,१६, १

देवान् २, १७, ८ देवानाम् १, ११, ३

  • देवेभ्यः १, १३, १

देवैः २, १६, १ देशम् १, १५, १७ देशकुलधमाः २, १५, १ देशत: २, १५, १२

  • देशविशेषे २, १४, .

देशात् १, ६, ३२ देशान् १, ३१, १८ देशे १, ९, ८; १,११, १९,२,३, १५, २३, २, ४, २४, २, १८,५ देहत्वम् २, २४, २

  • देहल्याम् २, ४,२

दृश्यते *१, ४, ५, २, २४, २ दृष्टम् १,१६, ३०

  • दृष्टः २, १३,७
  • तिचिवार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः। पदानां सूची।

देवप्रश्नेभ्यः २, ११, ३

  • दूदानाम् २,२२,१६

द्वानिशतम् २, ९, १३ देवेन २, २९, ६ द्वादश १,२,६१,२४, २०, १,२८, दोषम् १, १४, ३, *१, २१, २०, २, ११,१,२९, १७,२,१८,४ अद्वादशावरायम् १, २, १६ दोष. १, २९, ७, २, २, ८२, १३, द्वादशाहम् १,२९, १७, २, ३, १३ द्वादशाहसम्मितम् २, ७, ४ ३ दोषफल २, २, ५, १२,१२, १९ द्वादशाहा: १,१०, ४ दोषफलम् १, २९, २ द्वादशाहान् १, २६, १७ दोषफलाह

  • द्वादशे १, १, २६, २, १६, १८

दोषफलैः २, २, ७ द्वाभ्याम् १.११, २५ दोक्वत १,२६, ७ दोषवत्त १,२६, १२ द्वितीयं २,१५, १२, १५, दोषदन्ति १, २१, १९ द्वितीयः १, २४, १९ दोषवान् २, १३, ४ द्वितीयया २, ७, १६

  • दोषाणाम् १, २३,

३ द्वितीये १२, १६, ८, २, २०, ५ दोषान् १, २३, ४,१,३१, २७ द्विवस्त्रः १, ६, १८ दोषेण २, ६, १९ द्विषतः २, ६, १९ द्व्यशः २,१७, १० द्विषन् २, ६, १९

  • द्रव्यपरिग्रहेषु २, १४, १९

द्विषन्तम् १, ३१, १७ दव्यपरिग्रहः २, २६, १७ द्वौं १, १३, १९, २, २०, ५ द्माणाम् २, २२, १५ द्वयहम् १,२९, १७ द्रयाणि १, ४, ३, २, २, ३,२, १२, यहान १,२९,१७ १, २, १४, १५, २,१६, २२, २, १८,८ द्रव्येण २, १६, २४ द्वाधीयांसम् २, १६, २३ गुह्येत् १, १, १५ द्रोणंद्रोणम् २,२०,१ द्रोहः १, २३,५ द्वन्द २,२२,१५ धनस्य २,२९,३ धनेन २, १४, १२ धर्मः १,२०,६; धर्मम् १, १३, ४, १, २०, ३ धर्मकृत्य १, २९, १४

  • एतथिवार्थः सूच्यादौ टिप्पण्या व्यः । श्रीमदापस्तम्बधर्मस्त्रयताना

धर्माहतेन २,१६, २४ अधर्मण धर्मेभ्यः १,१, १३, १,८,३१ धर्मेषु १, २१, २०, २, २९, ५ धर्मोपदेशात् १, ३२, १२ धर्मापनतस्य १,१८, १४ धान्यम्१,२०,१२ धान्यस्य १,२०, १३ धारयति २, १२,९ धारयेत् १,३,१०,२, १९५८ धार्मिकम् २, २७, १४ धारा: १,११,८ धार्म्यः १, १५, २२ धार्म्यम् १,७, २१, १,२९, ८, १२, धर्मकृत्येषु १, ७, १८, २, १४, ३ धर्मगोपायम् १, ४, २४ अधर्मचर्यया २, ११, १०

  • धर्मज्ञलमयः १, १, २

धर्मतः १,७, १९ धर्मपशः २, २६, १४ धर्मपुरस्कार. २, ६, ५

  • धर्मप्रजासम्पन्ने २, ११, १२

धर्मप्रदाद. १, ३२, २४ धर्मभेदातू २, ४, , धर्मयुक्तः २, ८,६ धर्मयुक्ताः २, १४, १४ धर्मयुक्तेषु २, २०, १८ धर्मरुचिः १, ५, ११

  • धर्मविप्रतिपत्तौ १, ४, १२

धर्मव्यतिक्रमः २, १३, ७ धर्मशेयान २, २९, १६ धर्मसंनिवाः १, २८, १० धर्मसमातिः २, २९, १३ धर्महानिः १,२०, ४ धर्माः २,२५,१ धर्मात २, १३, ११,२, २७, १ धांतिक्रमे १, १३, ४ धर्माधमौ १,२०,६ धर्मान् १, १, १४, १, २०,१ धर्मानुष्ठानम् २, २, ३ धर्मार्थकुशलम् २, १०, १५ धर्मार्थम् २, ६, १, २, १३, ११ धर्मार्थयुक्तः १, ४, २३

  • धर्मार्थसन्निपाते १, २४, २३

धर्माविप्रतिषिद्धान् २, २०, २२

  • धावन्तम् १,६,९
  • धुर्यवाहप्रवृत्तौ १, २६, २

धेनुमच्या १, ३१, ११

  • धेनोः १, १७, २४
  • धेन्वनदुहोः १, १७, ३०; १, २६, १

ध्यायति १, ५,८ ध्रुवः १, २२, ७, १, २३, २ ध्वंसते २, २४, ८ सन्ति २, २४, ९ स नकुल १,२५, १४ नक्तं १, ११, १४*३०, १,१६,३२, १, ३१, २१,२,४,८२,१७,२३ नख २, ३, ६, नववादनः २,२०, १५

एतच्चिद्धार्थ सध्यादौ टिप्पण्या द्रव्यः । ४८ पदानां सूची।

  • मलै २, २०, १५

नास्तिक १, २०१५ निकष १,४, १३ नगर २,२६,६

  • नगरप्रवेशनानि १, ३२, २१

निजामः २, ७, १४ नगरेषु २, २६,४ निखनेत् १, ३, ३८ निखातेपु १, १५, १४ नमः १,१५.९ निगन्तव्यम् १, १३, ११ नवा १,७,३ नदीतरणम् १, ३२, २६ निगमेषु १, ९,४ नित्यः १, २२, ७, २,२३,२, २,४,५ नम. १, ३, २४ नयति २, १३,६ नित्यप्रततः १, ४,४२, ५, १ नित्यप्रश्नस्य १, ११, १७ नरक २,२९, १ नरकः १, १३, ४, २,२७,६ * २,२९, ९ *नित्यम् १, १३, १४, *२, १, १२, सरकाय १, १२, १२

  • १५, *२, ४, २२
  • चवमे १, १, १३, १२, १६, १५ नित्यश्राद्धम् २, १८, ६

नबमेन २, ३, २१

  • नित्या १, १४, ९:१, २८,९, २,२५,७

नवानि २,१८,८ नित्या: २, ५, १०

  • नये २, २२, २४

नित्यानुवादम् २, १४, १३ नष्टवत्सा २,१७,८ निध्यात् १, ४, १४ नाकपृष्ट १, २३,१ निचयेत् २, ४, २४ नादा: १,१०० निपुणः १, २३, २ नाना २,१,२२,२,४,७ निपुणम् १, २२, ८ नानाकर्मणाम् २, २३, १० निमित्तम् २,१०,१

  • नानाग्नीनां १, १२, १०

निमिते १, २०, ३ नाम २, १७.४ नियमः २, ५, १५, २, २१, ६ नामवेयग्रहण १, ८, १५ नियमम् २, २३, १ नान. १,५,१७ नियमविलोप. २,१०,१

  • नाना १,६,३३

नियमा. १, ४,७ नावम् १, ३२, २७

  • नियमातिक्रमणम् २, २७, १८

नियमातिक्रमम् १, ४, २५ नियमातिक्रमात १, ५, ४ नाश्यः २,२६,२१, २,२७,८, २०७

  • नियमातिक्रमे २, १२, १८

नासिके नियमारम्भण, २, २५, ७ नावि १,१७,६ भाशने १, २८,७

  • एतविधार्थः सूच्यादौ टिप्पण्या ब्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रमतानां

नियमेषु *१, ५, १,२, ५, १७ निशाया:१, १२, ११ नियमः २,१०,१७ निःश्गुल २, ५,९ निश्शेयसम् १,१,6 नियुज्थात् ३, ४, १९ निरये २, २,६ निष्क्रमणप्रवेशने १,२४, १५ निरवसाययन्ति २, १४, १२ निष्टयानि २, ५,९ निराकृतिः १, १८,३३ निष्ठा २, १५, २४, २, १३, १३२ निराकृल्य २, ८, १४ निरुक्तम् ३,८,११

  • निष्फलाः १,२०,२

नितिम् १, २६॥ नि:सवति १,५,२ निर्घातः १,२३,५ निहितम् १, २२, निदिष्टे १,१८,२६ निहीनतरवृत्तिः ३, ५५ निदोषः १, १९,६ मोफ१,५, १६, २, २३, ९ अनिलिखितम् १, १७, १२ भीवीम् १,१६,१४ निपेत् ३, ६, १६ नीहारे १,११, २१, २४ निसते १, २९, १४ जुदन १, २५, ११ निषः १, २४, १०६२, १२, २२ नृत्त २,२५,१४ मिसिके १,१४,२. निर्देषम् २, १०, १३ निषाभ्युपाये २, २६, २४ नैयग्रोधस्कन्धजः १, २, ३८ निईण्यते १, २४, २६ १, २८, १८% नैयमिकं २, १९, १३ नैयमिकानि १, १३, १२ निहत्य १,१३, ३, २, ४, २४ नै पुरीध्यम् १, २७, ३ निवरेत् २, २५, १२ न्यस्तायुध २,१०, १२ निवर्तन्ते १, ५, १० न्यायविरसमया२,७,१३ न्यायविदः १,१४, १३ निवर्तयेत् १, ४, २७ निवर्तत २, न्यायसंहिता १, २२, १

  • निवृत्त १,८,३७

प निवेदनम् २, १७, ११ निवेशनम् १,१८,१ पक्तिदुषणाः ९, १०, ११

  • निवेशे १, १३, १९, २२,

पतितपावनाः २,१७, २१ पचने २, ३, १६ निभाया १,६,११,३१, ११, पच्यते ३, ७,२ ३२,६१२: भ्युष्य २,३,१५

  • एसच्चिदार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः ।

१५ आप.ध. पदानां सूची। पञ्चदशे २, १६, २१

  • पश्चनखानाम् १,१७,३७
  • पञ्चमे २, १६, ११

पसवर्ष १,१४, १२ पलादिनः २, १४, २२ एणमाणन २, १०, ९ पण्डितः १, २३, ३ पण्यानाम् १,२०, ११ पततः १,३१, १९ पतति १, २१, १. १, २१,१०. अपतनीयवृत्तिः १, २९, १४ पतनीयानाम् १,२८, १४ पतनीयानि १,२१,७, १८, पतनीयेभ्यः १, २, १९

  • पतनीयौ १, १९, १६

पसन्तः १,१६, १२ पतित ९, ११,९ पतितम् १, २८, ६, २, १४, १ पतितल्य १, २१, २० पतितायाम् १, २८,९ पतितः १,२१५ पतितौ 1, ६,९ पतिवयसः १, १४, १८ पत्नीसंबन्धानि ३, २३, ९ पन्थाः १,२४, १२, २,११, ५,६, पन्थानम् २, २३, ३, ४, पः १,१७, २१, १, २९, १४, १२, परगहम् १,७,२४ परतल्पगामी २,१७, २५ परतल्पा १,११,९ परत्वम् २,२७, ५ परदार २, २६, १८ परपरिग्रह १,२८, १ परपरिग्रहेषु १, २८, २ परमगुरुसंस्थायाम् २, १५,५ परमा १, २२,७ परमेष्ठी १, २३, २ पररेतसः २,१३,६ परशु२, २२, १५ परस्मिन्नू २, २,६२, २४, १० परस्मै परा: २,२४, १३ पाडावृत्तानाम् २,१०,१२ पसन् २, २४,९ पसरीकाः १,१७, २६ परावतः २, ५,१६

  • परिक्रुटम् १, १८, १७

परिगृह्म २, २०, १ परिचक्षते १, ११, २१, १, १५, २७, १,३२, १९, २,१०, १२,२,१७, २०७१७२०१७ परित्यज्य १, २१, १३ परिचाय १, १६, १४,१.२८, १९, २१, परिसा परिर्ट सायाम् २, २, ७ परिभा २, १४, ८ परिमृजेत् १, १६, ३: ५ परिमृज्य २, ३,१५ परम्१,२२,२

  • एतचिवार्थः सूच्यादौ टिप्पण्या बटव्यः । श्रीमदापस्तम्वधर्मस्त्रगतानां

५१ परेत्य २, १३,

  • परिमुष्टम् १, १५, ११

परीष्ठ २, १२, २२ परिमोक्षम् २, २१, १२ परुषम् १,३१,५ परिमोषणम् २, २८, १२ परिवर्जयेत् २, ५, १० परेभ्यः १, २१, २०६ २, २७, २ परिवापनम् १,१०,६ परेषाम् २, १७, ५, २, २४, ४ पश्विास्य १,२५, ६

  • परोक्षम् २, ३, ९

परिवित्त २, १२, २२ परोपवास: १, २, १७ परिविन्न २, १२, २२ पर्णम् २, २४,९ परिविविदानेषु २, १२, २२ पण: २, २२, २, २, २३, २ परिवृत्तौ २, २, ३ पर्यवध्यात् १, ३, ४०, १, १०, ३० परिवृद्धिः २, २, ४, ५, पर्याहित १, १२, २१ परिवेषे १, ११, २७ पर्युषितम् १, १५, १७ परिवाजः २, २१, | पर्युषितैः १, ११, ४ परिवत्स १, ११, ३४

  • पर्वणि १,२६, १५

परिषेचनम् २, ३, १५, १७. पर्वच *२, १, ४, २, ३, ८ १८,२,४,७ पलाण्डु, १७, २६ परिष्वज्य १, २५.२ पवित्रम् २, ३,९ परिसमूहेत् १, ४, १८ पवित्रार्थान् १, २७, २ परिसमूह १, ४, १६ पवित्रमन्त्रैः १, २६, ७ परिसंवत्सरात् २,८, ७, २, १५, .. पशु २,२३,९ परिसंवत्सरान् २, १५, २ पशुकाममू१,१,२६ परिहरमाणः १,८,२८ पशुपस्य २, ३८,३ परिहाण्य १, १३, १०, १, १७, १५ पशुम् १,१८, ६, १५, १,२५,१३, १,३०,१४०२,१०, पशुमान्२,१६,१८ ७२,१४,१,२,१५,२ पशून्१,३,२७१,३२, २४, २, परीक्षार्थः १,२६,६ परीमाणेन १,३०,२ पशूना, ९, २७२, १४, १३६२, परीवादं २, ५, १२ १६, १७, २,२८,४ परीवादान् १,३१,6 पश्चात् २,३,१५,२,४, २५ परीवादौ १,२३,५ पश्यतः १,७,१३ परीवृक्षानः २, ५, १८ पश्यति २,१८,१७

  • एतशिवार्थ- सध्यादौ टिप्पण्या Rest १२

‘पदान रची। पश्या,२१,१ पापका १, ११,१६ पश्येत् १,6,145,१४,३। पापकृतः २,१४, १, २२,६१, २३, १

  • पमानम् २,१,२०

पासून २, १५, ७ पारायणास्य १,१६, ७ पायलेज १,२६,८ पार्थिवानु २, ७, १६ पाकाथम् २,१२, १५ पार्दन २,१,११ पाचयेत् २,८,४

  • पालाश: १,१,३८

पाठा!,१२,१०

  • पालाशम् १,३२, ९
  • पाणि २, १९,

पावमानीभिः १, ३,२

  • पाणिग्रहणात् २,१,१*२, १४, १५

पावमान्यादिभिः १, २,६ पाणिना, ४, १८, १,५,२१,१, पाशिनः १, १९, १४ पिण्याकम् २,१८,१ पाणिपाद २, १९,१ पितरः १, १९, १३, १, २०, ६, २,

  • पाणिसंक्षुब्धेन १, ५,२१

१६, २६२,१८, १९

  • पाणिसमूतम् ३, १२,५

पितरम् १,८,२३ पाणी ३, १२, १३, २, १९, . पितरि १, १०,४३, १४, ५ पाणे २,२७,५ । पिता १,१,३२, १, १४, २२ पाण्योः १, १०, २७ पितातुनौ 1, १४, २२ पात्रेण २, २३,१ पितामहः१,१,३२ पादम् १,५,२१ पितु: *१, ४, ११३ १, २१, ८,२, पादः २,२७, ११1१२, पादयोः २, २०१३ पितृभ्यः १, १३, १ पितलिङ्गेन २, ४, ५ पादस्य २, २०१२ पादावने का ३,२६, १५ पितृन्य १, १४, १. पादावनेजनम् १,३१,१ पितृणाम् २, १६, १३ पादुकी !,१ पितॄन् २, १६५६१६, १७, १२, पादुके १, ३२, ९ पिप्पली १, १०, १२

  • पादूनम् १,२,१३

पादौ १, 1951, १५, १७२३॥ पिबेत् १, २, ३ पिशाचभिक्षा १,१७, पापम्१,१५,१११,२०११ पिट १, १

  • एतचितार्थः मुख्यादौ टिप्पण्या व्यः । श्रीमदापस्तम्बधर्मसूत्रगताना

पीत्वा १, २५, ११ पुरीषप्राशनम् १, ११, १६

  • पुण्य: १,१९,४

पुरीषयोः १, ३०, १४, १६, २३, २४७ पुण्यक्रिया १,२९,५ पुण्यकृतः २,२४, १३ पुरीषलेपान् ।, १५, २३

  • पुण्यम्१,३१,१४

पुरीषे १, ३०, १५, १८, १, ३१, १ पुण्यफलेषु २ १४, १८ पुरुषवधः १,२१,

  • पुण्यस्य १,१९,९,१०९
  • पुरुषवये २,२७, १६

पुण्याहम् १,१३,९ पुरुषशिरः १, २८, २१

    • पुण्याहे २, २६, ७

पुरुषसंस्कारः २, २३, १० पुरुषाः २, २६,५ पुत्रत्वस्थ १,२८,९ पुरुषात् २, १५, २ पुत्रम् १,८, २५, २,१, ११, २, पुरुः १, ११, ६ १३,६२,१४१२, पुरोडासाः २, २१, १८ घुत्राः २, १३, पुरोहितम् २, १०, १५

  • पुश्रान् १,२६,९

पुष्करसादो १, २८, १

  • पुत्राभाये २,१४,२

पुष्करसादिः १, १९, ७ पुत्रेभ्यः २, १४, १:११, पुष्ठि. २, ४, ९, २, १६, १४, २१, पुनः १, १३,४ पुष्टिकामः २, १८, २०७२, २०, ३

  • पुमांसः २, १६, ११

पुष्टिसंयुक्ताः २, ३, १२ पुनस्सम्भवे १, ५,५ पुष्टिम् २, ७, ३, २, १८, ४

  • पुनम्सर्ग २, २४, ६

पुष्टयर्थेन २, २०, ३ पुरम् १, २२,७२, २५१२५ पुष्पं २, २८,१ पुष्यति २, २०, पुरस्तात् १,१६,१३०२, २५, ४ पुरा *२,७,१४२, १३,६२,१६," पूजयेत् २, ५,४ पुराणम् २, २२, २४ पूजयेयु. २, ४, २१ राणे १, १९, १३, १, २९, ७२, पूजा 1,१३११,१३,२,१,१४,५ पूजाम् २, ७, १२ पुरि १, २५, ३ पूजायाम् १,३०,५,२,६,६ पुरीषम् 1, १५, २३ पृतिखष १,१७,३७ पुरीप २,५९

  • पूसिगन्धः १,१०, १४
  • एसनिवार्यः सुध्यादौ विष्णभ्या | ५४

"पदानां सूची। प्रतिबन्धे १, १६, १७ पूर्व ३, ११, १० पूर्वः १,१, ५१, २१, २०, २, ७, प्रकृतिवत् १, २, १. प्रकृत्या १,१८,१०. प्रक्षालनम् २, २०, १२ प्रक्षालयीत १,२,२८, २९, १,३, ३६ प्रक्षाल्य १,६१, १,१५,१७,२३,

  • पूर्वयोः १, २४,६
  • पूर्ववत्याम् २, १३, ३

पूर्वस्मात् १,१३, २० हपूर्वस्मिन् १, १,८ पूर्वापरान् २, ५, १७ पूर्वेण *१,३०, ७, २, १, १४ पूर्वद्युः २, १४, ११ पूर्वेषाम् १, ५, १७, २, १३,७, २, प्रचलाक 1,२५, १४ प्रजा २,१२,४ प्रजाम्१,३,२६१,३२, २४, २, ७, ३,२,११,१७,२,२३, पूर्वोत्थायी १, ४, २८ पृच्छेत् १, १४, २३, २, ६, १ पृथक् २, २४,२ पृथिव्याः १,२३, २, पृथुक १,१७,१९, पृष्ठतः २,१२,१२, पृष्ठलप् १,१५१.

  • पृष्ठाख्दा १,९,२७

पैशुन १, २६, ७ पोषम् २,२०, ८ पोरसख्यम् , १४, १२ पौर्णमास्याम् ,, ९, १२, १, ३५, १ पौलकसा २, ३, ६ प्रकीर्णकेश २, १०, १२ प्रकीर्णकेशः १, २५, ४ प्रकीर्य प्रकृतयः २,१४,१३ प्रजागुप्तये २, २६, ४ प्रजातिम् २, २४, १,८% प्रजादानम् २, २३, ७ प्रजानिःश्रेयसम् १, ९, १३ प्रजानि श्रेयलाय २,१६,१ प्रजानीयु २, १५, २१ प्रजापतिः १,१९, १३ प्रजापतेः २, २४, , *१२, प्रजायसे २, २४,१ प्रजायाम् २,५,१० प्रजावृद्धिः २, ७, ४ प्रज्ञाम् २,२,३ प्रणयेत् २, ११, १, २,२९, ८ प्रणिहितात्मा १, ४, २९ प्रति १,६,२४ भविगृहीतृतः २, १५, १२ प्रतिगृतीयात् १, १२, ११ प्रतिगृह्माणि १,१४,१ प्रतिग्रहण ३, १५,५

  • प्रतधिलार्थः सुच्यादी टिप्पण्या ध्या श्रीमदापस्तम्बधर्मसूत्रमताना

प्रतिग्रहणानि २, १०, प्रतिधातन् २, ५, ११ प्रतिच्छन्नम् २,१८,१५ प्रतिजानीते २,६,२ प्रतिष्ठेत १, २४, १४ प्रतिदाव्यम् २, २६, ८ प्रतिपत्तव्यम् २, १०, ११ प्रतिपद्यते २, २, ३ प्रतिपद्येत १, ७, २५, १, १३, प्रतीक्षा २, १२, १७ प्रतीच्छामि १.२२,६ प्रतीयात २, २९, १६ प्रतुदाम् १,१७, ३३ प्रत्यक्१,३१,१ प्रत्यक्षफलत्वात् २,२३,८ प्रत्यक्षवत् २, १२, २१ प्रत्यक्षेण २, २४, २ प्रत्यभिचदेत् १, १४, १७ प्रत्यवराहेत् २, , १ प्रत्यवायः २, १३,८ प्रत्याचक्षाणानाम् ११३, २६ प्रत्याचक्षीत १, ३, १६ १,१४, २ प्रत्याचक्षीयाताम् २, ४, १३ प्रत्यापत्तिः १, २४, २५, १, २८, १८,१,२९,१ प्रल्यासन्नः २,१४, २ प्रत्युत्तिष्ठेत् १, ६, ३१, २, ४, १६, प्रतिपन्नेन २, १६, २४ प्रतिपादयति २, १४, १५,२, १५, १२

  • प्रतिपादयिता २,२०, १९

प्रतिपादयेत् २, ११, १७, १९; प्रतिपानार्थम् १,२०,२१ अप्रतिपूरुषम् १, २, ३ प्रतिप्रेक्षणयोः प्रतिधूयात १, ६,६ प्रतिमन्त्रम् २, ३,१६

  • प्रतिमुखम् २, १२, ११

प्रतिराद्धः १, २४, २१ प्रतिलभ्य १, २९, १०, ११, १० प्रतिवचनः २, ३, ११ पतिषिद्धाचारेषु १, २६, ७ प्रतिषिद्धानाम् १, २१, १४ प्रतिषेधयन्ति १, २८, ३

  • प्रतिषेधेत् १, ८, २०

प्रतिष्ठिते १,८,१० प्रतिसंहरेत् १,60 प्रतिसूर्य १, ११, २४ प्रत्युत्थाय १, १४, १०, १७, प्रत्युपविष्टः १, १९,१ प्रत्युपवेशयते १, १९, १ प्रत्युपसीदेत १, ६, २४ प्रथमं १, २५, २,२, १४, १५ प्रथमः २,१९,१,१४, प्रथमे १, १, ३५, १, २, ९, १२, प्रदक्षिणी कुर्यात २, १२, ११ प्रदक्षिणीकृत्य १, ७, २,१, ३२, २० प्रदरोदके १,१५,५

  • एतविद्यार्थः सुच्यादौ टिप्पण्या द्रष्टव्यः । पदान रची।

प्रदिष्टं १, ३, ३१ प्रदीयते ३, १४, ३ प्रदोषे १,९१७*१, १०, २६; *१, प्रविशति १, २,११ प्रविशेत् १, २५, ६॥ १३१२८,११ प्रधानैः २, 6, १३ प्रपितामहादि १, २, ५ प्रबुवाणः १, ११, १, प्रयातू १, ३, ३१, १,३१, १८, प्रभवन्ति १,२३, २ प्रविश्य १,२८, १५ प्रवृतानि २, ३२, ३, २, २३, २ प्रवृत्तिः १, १२, ११ प्रवृत्तिकारणम् १, ४,९ प्रवेशयेत् १, ३, ३९ प्रव्रजति २,२१,८,१९, प्रनजित: १,१८, ३१ प्रशंसन् २, २४, ८ प्रशंसन्ति १, २०१७ प्रशंसा २,७,८२, २३, ५ प्रशस्ताः २,१६, ३ प्रशास्त. २,१९, ३ प्रशास्तम्१,३१, १४ प्रसन्नमनाः २,१७, ४ प्रसवाः १,१३,८ प्रसार्य १,५,१६ प्रभृतधोदके १, १५, २२ प्रमत्तः १.२९,२ प्रमाणम् १,१,२२,२३,९

  • प्रमादात १,४, २५, २,२८,८

प्रमादे २, २८, ९ प्रमीयते २,१६, ११ प्रमुक्तः १,१९, १५ प्रयच्छेत् १, ६, ३५, १, १७, ३, १, ३१,२५,२,११,१५,२, १८, १२ प्रयतम् १,१५,११ प्रयत. १,११,१९, १, १५, २, ३, १३, १७,२३७१,११,१२,१७, ४ ग्रयताः २, ३," प्रथमणम् १,१५,१०,२२, प्रयुआनः २,१३,९ प्रयोगात् १, १२, १० प्रयोजने २, २६, ३ प्रयोजयिता ३, २९,१

  • प्रवचनयुक्तः १,३२,१

प्रबहे १,११,

  • प्राक १,४, १९

प्रागपवर्ग २, ३, २२ प्रामुखः १,३१,१ प्राचार्य १,८,१९ प्राचार्याय १,८,१९ प्राची: २,१, १३ प्राचीनाबीतीः १,४,५ प्रालि १, ५, १६, २, १०, १२ प्राजापत्यः २,७,१

  • एतविहार्यः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रमताना

५७ प्राणम् २,१२,१५ प्राणवियोगात् २, ११, १ प्राणवृत्तिम् १, २९, १, २, २१, १० प्राणसंशये २ २८, १३ प्राणायामश. १,२६, १५ प्राणिनः १, २२, ४ प्राणिनाम् ३, २६, २ प्राणेन २, ५, १८ प्रात. १,३,२५, १, ५, १२ प्रातराशात् १,५,१३ प्राध्वम् १, २२,८ प्रासम्१,२,२

  • प्राप्त निमित्त २, २८, १४

प्राप्ते २, २२, २४ प्राप्नुयात् १, ६, २२ प्राप्य १,१८,८,१५, १, २१, ४ प्रायत्य १, ३१, २१ प्रायश्चित्तम् १, १, ३४, १, २, ६, १, २५, १४, १:२६, १०, २, २,८ प्रायश्चित्तवति १, १८, ११ प्रायश्चित्तार्थः १, २४, ४ प्रार्थयेत् १, ७, ९ प्रावरणम् १, ३०,१४ प्रावृत्य १, ३०, २५ प्राशने १,२६, ७ प्राश्नाति १, ४,१ प्राश्नीयात् १, २६, ९, २, १७, १६ प्राश्य १,१०, २३, २,१९६१ प्रासादे १,१७, ७ प्रियम् २, १, ७, २, ७, १४

  • प्रियाः २,७,५

प्रियातू १,८,१४ प्रीणाति २,१६,६ प्रीत्युपलश्चितः १, १२, ११

  • प्रीतिः १, ४, १०, २, १६, २५

प्रेक्षण १,९,११ प्रेक्षेत १, ७, ३

  • प्रेखोलनम् २० २०, १३
  • प्रेसौ १, ३१, १६
  1. प्रेतसंक्लप्तम्

१०, २८ प्रेतान्ने १, ११, २१ प्रेतेषु २, १५, २ प्रेषणानि १,८,१५ प्रेषितः १,७,२५ प्रेषकरः १, १८, २८ प्रोक्षणम् २,२,१ प्रोक्ष्य *१, १५, १५, १, १६, ७ प्रोक्षेत् २, ३,९ प्रोथयित्वा २,१२,२ मोदकयो १,१०,२७ प्रोदकीभावात् २, १९,6 प्रोवाच ३,१६,१

  • प्रोषितः १, ३,४२

साँप्रोष्य १, ५, १४; *१, १४, ७ प्लवः १,१७, ३३ प्लवेत् १,२,३०

  • प्लावनम् १,५,१७

फल २,२,४,५, फलतः २, २२,५२, २३, २ फलवन्ति १,१,६

  • एतच्चिवार्थः सूच्याद। टिप्पण्या द्रष्टव्यः । पदानां सूची।

फलवर्जम् १, १७, १९ फालविशेषः १, ३०, ५, ६, १६, ६, २, २९,२ फलाभाचे २, २८, १ फला) १,२०, ३ फले २,२८,११ फलैः १, ११, ५, १, ११, १२,२२, बहुमिन्नः २, १६, १९ बहूनि १, २५, १ बतपत्यः २,१६,१७ बादरः१, २०३८ बाव्यः २,२६, १८, २,२८, ११

  • बालान् २, ४,१२
  • फाणित १,१७, १९

बधिर २, २६,१६ बन्धयेत् १,२७, १८ बन्धु २,११,१७ बभूवः २,१६,१ बहिण १, २५, १४ बलम् २,२,३ बलयः २,३,१२

  • बलविशेषेण २, १०, १७

बलीनाम् * २, ३, १५, १८ बलीयः १,३०, बलीयसी १,४,८ बस्बजैः १,२१,१ बस्तस्य २,११,१

  • वस्ताजिनम् १, ३, ६

बाहुभ्याम् १, ६, २२, *१, ३२, २६ बाह्येषु १, ९, १८ बिन्दवः १, १६, १२ विभ्यन्तः २, १३,६ विनत् १, २५, १० बिसोायाः १, २३, २ बीजल्य ३, २,४ बीजानि २, १३, ६ बीजार्थाः २, २४, बीभत्समानः २,५,४ बुद्धिपूर्वम् १, ४, २५० २, २५, ११७

  1. बुद्ध २, २१, १४, १६

बुध्वा १,२१,२०,२,११,१७,

  • २,२१,५

अभूर्षा २, १०,१ बोधयेत् १, ४, २५ ब्रह्म १, ५,२,१५,१३: १,१३, ६, ७*१८, ब्रह्मचर्यकाले १, ३१, २१ ब्रह्मचर्य १, १, २८, १, २, ६, २, बहिः १, ३०, ८, १, ३१, ३, २, 1 बहिर्लोम १, २८, १९, २१% बहिर्वेदे १, १३, १२ बहुपादे १,८,९ ब्रह्मचर्यबा २, २१, ८, १९,

  • एतचिहार्थ सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्ममूत्रंगताना

५९ ब्रह्म धर्यविधि. १, २, १८ ब्रह्मचारिवासः १, २, ११ ब्रह्मचारिणः १, २, १७, १,१४. १, ५, १०१,८,१ ब्रह्मचारो १, ३, २६, १, ४, २९, १, ५,११, २,९,१३ ब्रह्मणा २,१६,१

  • ब्रह्मणि १, १३, १७

ब्रह्मयज्ञः १, १२, ३ ब्रह्मवत् १,५,७ ब्रह्मवर्चसकामम् १, १,२९ ब्रह्मवर्चसम् १, ३, २६ ब्रह्मवर्चसिनः ५, १६,९ ब्रह्मविदः २, १७,

  • ब्रह्मवृद्धिम् १, ३,९

ब्रह्मसदने २, ४,४ ब्रह्महत्याम् १,२५,११ ब्रह्महसंस्तुताः १, १, ३२ ब्रह्मा १,२३,१ ब्रह्मोज्झम् १,२१, ब्राह्मण १,१,४१,२४,२१ ब्राह्मणः१,३, २८,1,५,१६, १, १४, २२,१,२७, ११०१,२९, ६ २,२,६,* २, ४, २५, २८, श्राहाणम् १,१, १०, ११, १, ३, ९, २६, १, ७७,११, १, १०,८,१, १२,११,१७,२८७१,१८, २६ १,३०,२३, २, ७, ११, १५, २, १२,६२, १३, ५,२,२०,३

  • ब्राह्मणमात्रम् १,२४, ७

ब्राह्मणवचनात् २,१,१९ श्राह्मणसम्भाषा २,२,१. ब्राह्मणस्य १, १,२७,१,२,३३, ३८, १, ३,३१,१५, २२. १, १६, १४,१, १८, १०, १,२०, १००

  • १, ३१,६२,१०,५३२, १२,

५७२,२७, १७ ब्राह्मणस्वानि २, २६, २ ब्राह्मणाः २,१६,२ श्राह्मणान् २,१०,१६, *२, १२, २,१७,४,२,१८,१६,

  • ब्राह्मणाय २,४,१६

ब्राह्मणेन १, ९, १३, २, ४,२६, २, ११,५ ब्राह्मणेभ्यः २,२६,१ ब्राह्मणोकाः *१, १२, १०, १३, ग्रामण्याम् २,१७,२१

  • ब्राझे २, ११, १७

ब्रुवते २, २३, 4 गुवाणः २, ७,१७ ब्रूयात् १, ४,०४,१,३१, ११, १२६ १३, १४, भ

  • भक्तापचयेन १, २५, ८

भक्षयति २, ६,२० भक्ष्यम् १,१७,३० भक्ष्याः १,९, १३ भक्ष्ये २,५,५ भक्ष्यैः २, ६, १४ भगिनीषु १, १४,८ भजेत १,२०, ८, २, २९, १५

  • एतचिह्वार्थः सूच्यादी टिप्पण्या द्रष्टव्यः । दानों सूची।

१,१७, १९ भिक्षा, ७, १४ भिक्षाम् १, १९, १३, १, २४, १५, १,२८, १९, १,२९," भिक्षाचर्यम् १, ३, २५ भिक्षाच१,२६,११ मिक्षायाम् १, ७, १४ सिक्षेत १, ३, २८

  • भिषक १, १८, २१

भुक्तवद्रयः २,१८,१० भुक्त्वा *१, ३, ३६,*!, ६, ३५, तिक्रमे १,२८, २० ईया १, ३, २८ स्यया १,३,३० 1१,४, २९, २, २४,६ व्यया १,३,२९ यत्पुराणे २, ३४, ६ पाधिष्ठानम् २, २०, ११ काः २,१,१० १ भनिहितस्य १, ११, ७ ।२,९,११,२,१३,६ भुज्यते २, ४, २४, २, १०,५

  • भुजानम् 1,१६,३३

मुानः १,२८,११ भुजानाः २,१७, २१, २२, भुजानान २,१८,१७

  • मुजानेषु १, १७, ३

भुजीत १,२,२२, १, ३, ३२, ४२६ १,१७,६८,१, १८, ६, १५ १,३१, १, २, ८,३, २, १९, १७ १००१२० भुञ्जीयाताम् २, १,७ भुम्जीरन १, १८, २६ भुब.१,१२,५ भूः १, १२,५ भूतम् २, ३, १० भूतदाहीयान १, २३, ३, ४१ १,३१, २७ भूतबलि: १, १२, १५ भूतिकर्मस १, १३, ९ भूमिः १, ११, २४ भुमिगतास १, १५, २ म् ३,१५, ५ 1,१७, ३५,१, २५, १४ २, १०३ २,१०,१ एतचिहार्थ सूच्यादी टिप्पण्या दृष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना भोजयित्वा १, ३, ४५, २, २०, ३ भोजयेत् २, ४, ११, २, १५, ११ २, १७,४१२,१८, ११, १६३२, १९,१६, २,२०, ३ भोज्याम् १, १९, १३ भोज्ये २,५,५ भौमम २, १४, . भूमिचले १, ११, २६ भूमौ १, ३, ३८; १, ११, ८, १, १५, १३, २, १२,११ भूम्याम् १,३०, १५ भूम्यादाने २, १५, १६ भूयः १, १, ८, १, १३, १९, २०, । १, २९, ३, २,६,१८,२, २९, २ भूया २,६,१७

  • भूयांसं २, १६, २६, २, २३, १

भूयांसि १, २८, ९ भूत्यानाम् २, २६,१ भृत्ये २, २६, २२ भेजिरे २, २३, ३ अक्षम् १, ३, २७, * ४३, भैक्षात् १, ३, १२ १,५, १२,१,१०, १५ भोक्तव्यम् १, ४, ११, १, १६, १८, १,१७,९,१,१८,९,१०, १२, १३, २५, १,१९, ६९, १०, ११० भ्रातुः १,,११ नातृव्यम् १,३१,१७

  1. नातृषु १,१४,८

भ्रक्षेपणं २, ५, ९ भ्रूणध्ने १, २९, १ भ्रूणहा १, १९, १५, १, २८, २१ म

  • मधाम २,११,१६

मडूक १,२५,१४ मत्त २,११,९

  • मत: १,१९, १

मत्स्यः १,११,२७ मत्स्यस्य २,१७,२ मत्स्यानां १, १५, ३० मथितम् २, १८, १ मद्यम् १, १५,२१ मधु १,२, २३,१,४,६,१७ १५. *१,१८,१२,१०,१ मधुना २,७,४ मधुपर्कः २,८,७ मध्यन्छिने २, ७,६ मध्यसमम् १, ५, १६ मध्ये *२, ३, २२, २, २५, ११ मनः २,७,१४ भोक्तव्या १, १९,७

  • भोका २, २०, २२
  • भोदयमाणः १,१६,९

भोगान् 1, २८, ७, ११, २, २०, २२ भोजनम् १, १, ३३, १, २६, ३, २, १,२, ५,२,१९, २२, २०, १०, २, २८, १३ भोजनार्थ २,२२, १५ भोजने १,१५,१,२,८, १४ भोजयितव्यः २, १७,५

  • एतचिहार्थ सूच्यादी टिपण्या द्रष्टव्यः । पदानां सूची।

मनला १, ५, ८* २५, १, ११, महाराजम् २,२२,३ महासत्राणि १, १२, १४ २०,*१, ३२,१३,१७,#२.५, १८ मनुः २,१४,११,२, १६,१ मा २, ३, ११, २, १३, ६

  • मनुष्यप्रकृतीनाम् १, ११, ३

मांस १, १७, १९ मनुष्यशिरसः १, १७, ३९ : मांसम् १, १६, १६, १, १८, १, १, मनुष्यस्य १,२१, १५ २०,१२,१,२५,१३, २, ५,१५, २, मनुष्याः २, १६, १ १६,२७, २,१८,१,२,१९,१४ मांसभक्षणम् १, २१, १४ मनुष्याणाम् १,२०, १५, *१,२१,१६ मांसानि १, २, २३, १, ४, ६

  • मनुष्यान १,२०, १२

मनुष्येभ्यः १, १२, १५ मांसेन १, ७,४

  • मनुष्यैः १, १५, ५, १, २०, १५ *माजिष्ठम् १, ३, १

मनोजवता २, १३, ७

  • मातरम् १,८,२३, १,१४, २१
  • मातरि १,१०,४१, १४, ५

मन्ता २, २९, मन्त्र२,१७०४

  • माता १, ५, १६,१,२८, ९

मातापितरौ १, १२, १८ *२, १५, ३ मन्त्रवतः २, १५, ११ मन्त्राणाम् १, १२, ९,२,३,१३ मातापित्रोः २, १०,. मन्थति १, २९, १४ मातु.१,२१,८,*२, ११ १६३ मन्यन्ते २, २३,९ २, १५,२२, १९, २ मन्युम् १, २९, ७ मातुल १,१४,१० मन्युः १,२६, १३, १, २९, ७ मात्रे १, ७, १५ मन्युभ्याम् १, २६, १३

  • मानम् २,१८,१५

मन्यू,२३, ५ मानसम् १, ११, २१ मन्येत १, १५, १३ माने २, १८, १७ मरीचे १,२०, १२ मापयेत् २, २५, २ मारणे २, २८, ७ मलबद्वाससा १,९,१३ मार्गम् १,१८,१ महान १, २२,७ मार्दवम् १, २३, ६ महान्तम् १,५,९२१, २२, ६ मार्टि, १९, १५ महापथम् १,१६,१४

  • माली १, ८,२

महापथे १, ११,९ मासम्१,९,१ महायज्ञाः १, १२, १४ मासान् १,९,३ मयं २, २४,१

  • एतधिलार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रमतानां
  • मासि १, १६, ३
  • माखिश्राद्धे २. २०,

माखौ १, १३, १९

  • माहानदम् १,२७, १

माहिषेण २, १६,२६ मितमोजिनः १,२५, " मिथ: १, १३, ५७, १,२०,१४१, २९, ८*२,११, २०

  • मिथुनीभूय १, ३२, २

मिथुनौ २, ११, १८ मिथुया २, १३, ११

  • मिथ्या १,२८, १६ १, २९, १२
  1. मिथ्याधीत १, २६, १०

मीमांसमानस्य २, ६, १९ मीमांसितस्य २, ६, १९ मूक २, २६, १६

  • मूढस्वस्तरे १,१५, १३

सून १,१५, २३, १, २१, १६, १, ३०, १४, १५, १६, १८, २३, २४४ १,३१,२,३ मूत्रम् *१,१५, २३, १,३१,१ मूल १,११,५१,१५,११,१,२१,१

  • मलम् १, ३२, २४

मूलफलानि १, १८, १, २, १६, २२ मूलफलेभ्यः २, १९, १० मूले २, २८, ११ मूलैः २, २२, २, २, २३, २

  • मूषिकला १, १६, २७

मृगयोः १,१६, १४ मृगी १,१७, २३ मृत्युः १,३२, २४ मृदुः*१,३,१७, १,५,११ मृदुः१, १७, ३९ मृण्मये १,१७,९ मृण्मयेन २, मृयोद्यम् १, २३, ५ मे १, २९, १, १, ३१, १७ मेखला १, २, ३३ मेधाम् २, २, ३, २,१८, ४ मेधाविनः २,२९,५ मेयम् *१, १७, ३१, २, १६, २७ मेने १, १९, १३ मैथुनम् *१, २, २६, १, ३२, १,२, मुकम् २, २१, ११ मुखं २, १४, १३, २, ११, १ मुखशब्दं २,१:,६ मुखेन १, ७, ८ मुख्यः २,२९,७ मुच्यते १, २४, २२

  • मुन्न १,३१,१

मुण्डा १,१०,८ मुनि. २, २१, १०, २० मुनेः २, ५, १३ मुष्यते २, २६, ८ मुसलम् १,१५,४

  • मुहून् १,८, २२

मुहूर्तम् *१, ११, २८, १, १५, ८ मुह्येत् +, २३," मैथुनयोः १, ३०, २२

  • मैथुनवर्जन २, १,९
  • एतचिहार्थः सूच्यादौ टिप्पण्या दृष्टन्या । पदानां सूची।

भैथुनात् २, २६, २३ मैथुने १, ९, १२, २, १३, ३ मोक्षः १, २५, ४ मोघम् २, १३, ६ मोदेत १, २२, ८ मोहः १,२३, ५

  • मौजी १, २, ३३, ३५,

मौनम् २, २१, १ नियेत १,१६, १८ य या १,१११ अच्छेत् १, २६, ११ यजुष्पवित्रेण १, २,२ यजेत १, २६, यज्ञ १,२७,२ यज्ञः १, ४,४२, ७, १, २,१०,१, यथाकर्म २,१०,१३ यथागमम् १, १७११३ यथागुणम् २,२५,९ ययाध्यायम् १,११,१९ अथापुरम् २, २७, १ यथापूर्वम् १,१४,८ यथासात्रम् १,८,३० यथार्थानू २,२५, १२ यथार्हन् २, २६, यथालाभम् १, ४,३

  • यथावकाशम् १,१, २५

यथावयः २, ६,७ यथाविधि १,८,७ यथाशक्ति १, ७, १९, १, ८, २२, 1, १२, १५, २,१० २

    • यथाश्रुति २, ९, ९

यथोक्तम् २, १०, यथामानसम २,९,१ यथोपदेश १, ४, १६, १, १८, ५, २ ४,१,२,५,४,२,२१,२ यदशनीयं २, ३, १२ यदा २,१३,६ यदि १, ५, नयहच्छायाम् १,१४,४

  • पहच्छासन्निपाते १,२८, ८

यस्मात १,१५१४

  • यस्मिन् १, ६, ३४

यस्य १,१,३२ यस्याम् १,३२,४ या २,२९,१६

  • याम् १,७,१२

यज्ञतन्त्र २, ११, १९ यज्ञम् २,२४,८ यज्ञाथै १, १८, २६ ११,३,१, १५, १३ यज्ञेषु १, १३, ८ यज्ञोपवीतो १, ६, ८,1, १५, ६, यज्ञे १, यत्१,२,२

  • यतः १, १९, ११

यत्र १,१०,१८ यथतु २,१३,१ यथा १,१, २७,

  • एतचिहाथ- सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमहापस्तम्वधर्मसूत्रगताना

यन्ता २,२०,२० युग्मान २, २५, १२ यमसादने २,१३, ६ युक्यासः १, १८, १, १ २८,३ यमसूक्षीराणि १,१७, २३

  1. युद्ध २,१०, ११

यमस्य २,१३,६ युदयमाना, २, २६,३ यया २, ५,१४ युनक्ति २, ५, १५ यव २,१६, २२, २, २३, २ युवमारिणः २, १६, १९ यशः २,१८, युबा २,२६,१८ याचन् २०११,१५ ये १, ७, १२ याजकाः १,२९,८ येन २,८,१२,१८,३, १,२०, ३ याजन २,१०,७ येषाम् १,११,१४ याजनम् २,१०,५ येषु *१, २६, ६३, १८, ९ याथाकामी १, ४, १९ 2. २, १४, ९ स्यान १, ७,१३, अयोक्ता २, २०१८ यानम् १,७. ५,*१,८,१२, योगः १,२३, ६ योगमूलः १, २३, ३, ५, योगान् १, २२, १

  • यानस्य २,११,७

यानात् २,९,२ योगेन १, १३, २० यानि योजनम् २,२६,६ योनि २, १७, ४

  • यावत् १, ११, २४

योनिषु, २, ७ थावता १,१,२२ यावतीम् ६, ७, १९ योनिलम्बन्धे १, २१, 6

  • यावत्सन्निपातम् २, १, २१

योनिसंबन्धेभ्यः २, ११, १६, २, १५, २ यावदध्ययनम् १, १३, १३ यावदर्थसम्भाषी १, ३, १६ रक्तदन १, ७, ११

  • शवदासीनः१, ६, २२

रक्षथ ३,१३, ६ यावनासम्२,१९,५ रक्षन्ति २,१३,६ यावन्तः १, २, १ रक्षा १,१८,१ युक्तः १, २२, ८ रक्षेत् ३, २४,१८ युक्तम् ११४, १ रक्ष्यम् २,२६,६ युका २,१२,४ युगपत् २,१२,९ रजः १,१९, ६, २, २४, ८

  • एतश्चिझार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः ।

र ४७ आप०० 26 पदानो मुची।

  • रजस्वलः१,७,११

राद्धिः २, १६, १३, २० धा२,१४, राध्यति १, १२, १२ रखान्, १५, १५,१,२०, १२, राहुदर्शनात् २, १५, २४ रसानाम् १,२०, १५ रिक्त १,१०,८ रसैः १, २०, १५, २,६, १४

  • रिपाणिः १, ८, २३.१, १५, ७

रहाशील: १, ३, १४ रुदन् १,३२, २४ रहसि १, ४, २५, २, २४, १८ रुद्राय १,३१, २४, २, ४, २४ राक्षस: २, १२, २ रूपम् २,२,३ रेखा: २,१,१३ रागान, २०, १२,१,३०,१० रेतः १,२६,७ राजकुलात २,४,२१ राजनि१, १७, १५ रेतसः १, १५, २३ रेतोधाः २, १३, ६ राजस्य १,१४,२०,२,४,१८ रेफायति १,१४, १३ राजन्यः१,३,२९,१,५,१६७२, २,६ रोगसम्बन्धान २, ४, १२ राजन्यम् १,१,१९ शेगाविष्टाः २, २६, १६ राजन्यस्य १, २, ३४ ३८, १, ३, रोगेण २,२५, ११ राजन्ये २, ४, २६ रोदन १,१०, १९ राजवति २, २९, ७ रोष. १,२३,५ राजा २,८,६२,१०,१५,२,११, रोहिणीम् १, २, २२ १, ३, ४,२,१४,५,२,२५, ५, रोहिण्याम् १, ९,२ २, २६, २, २,२७, २१, २, २९, ८ रौदः २,४, ६ राजाधीनेभ्यः २, २५, १४ रौद्रीम् १, ३१, २४ रौरवम् १, ३, ५ शाजानम् १,८,२३, १,२५, ४,२, ७, १२, २,१०,१४, २, २८, १४ राज्ञा २,२६, २२ लक्षणकर्मणा २, २२, १३ राज्ञाम् १,१८,२८ लक्षणम् २,२९, १४ राज्ञः १, ३१,५२, ११, ५,२, लक्ष्मणवर्जन १,१७, ३६ लवण १,२,२३७ १,४,६, १, १५, राज्ञे २,८,७ १५, १, २६, ३२,३, १३, २ रात्रिम् १, ९, २०७१, ३१, २२, १, १५,१४

  • एतचिहाथ सूच्यादौ टिप्पण्या नष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना

$$ व श्याः १,७, १२ वः२,१३,६ वक्ष्यामः १,१,२१,२६,१२,२, लवणवर्जनम् २, ३, १३ लवणहोमः २, १५, १४, लवणानि १, १७, १५ लासम्१, ३, २५ लिखित्वा २, १, १३ लिङ्गम् २, १३, २३ लिङ्गतः ०, २१,६

  • लुष्यते १, ८, २१

रहेपाः १,१५, २३, लेपान २, २, १, २, ४, २४ लोकम् २, ४, ५, २, २१, १३, २,२४,१४ लोकयोः २, २, ३ लोकान् २, ७, १६, २, २३, १ लोके १, १३, ९, १, २२, ५, १, २४,१५,१,२८,१८,१,२९,१, लोको १, २०, ९, २, ४, १५, २, ११, ४, २, २०, २३, २,२९, १५ लोमः १, २३,५ लोम २, ३,६ लोमसहरणम् २, ५, १५ लोमानि १, २५, १३ लोष्टविमर्दन १, ३२, २८ लोष्टम् १, ३०, २४ लोहितकेन १, २४, १४ लोहितस्य १, १६, १४ लोहेन २,१८,१४ लौकिकम् ), २.१ लौकिक्या १, १३, . लौहम् १, १७, ११ वचनम् १, १३, १०, २, २४, ७ बचनात्१,१०,९ वणिज्या १,२०, १०, २,१०,,

  • वत्सतन्तीम् १, ३१, १५

वत्तेन १,३१, १० वध २,१०,१७ वधम् २,१०, १२ वधे १,२५,४

  • वख्यः २, २७, ९, १६॥

वध्यात् २,२७,२१

  • बध्यानाम् १,९,२६

वनस्पति १, ११, ५, १, १७, १९ वनस्पतीन् १,३०, २४ वनस्पतीनाम् १, ५,४१, २, ४ वनस्पतेः २, २४,५ वन्दित्वा , २७, १० वपनम् १,१०,९ वपायाम् १,१८,२५ दपेरन् १, १०, १२, ३, ८ वमजनम् १,३२,७ वयम् १,२८, ११ क्यसे १, १५, ७ वयस्यम् १,१४,२३ क्योविशेषे १, १४, १३ वयोवृद्धः २, १७, १० वर्जयते १, १८, ३१

  • एतचिह्नार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । रदानां सुनी।

वर्जयेत् १, १, ३३, १, २१, २०७१, ३०, १०:१४११६, २९९२३१, ३१,३१,८,२०,२७११,३२,१७ ३,७९,२१, २५, २,५, १५, २, १९, ११, २, २०, १०, १२ वर्णम् १, २५,१२, १,२७,११४२,२,३ वर्णः २, ११, १०, ११, वर्णज्यायसाम् १, ११, २, २.११,८ वर्णपरिश्वलायाम् १, २, ७ वर्णयोः १,२४, ६ वर्णव्यतिक्रान्तायाम् १, ९, १२ वर्ग: १,१,४ वर्णानाम् १, १, ७, १, ५, १७, १, १८,१२,११,१ वर्णान्तरे २, १३, ३ वर्षाशरदम् १,३२१ वर्षीयान् 1, २३, २०२, २७, ७ वर्षेः १, २५, ११, १, २७, ११ बश: २,७१४ वशाम् १,२०, १२ वंश्याः १,७, १२ वषट्काराः १, १२, ३ वषट्काराणाम् १, १२, ३ वसतः १,३१, २२ वसताम् १,५,१३ वसन्ति २,१६, १३

  • वसन्ते १, १, १९

बसीत १, ३, ९, १, ३०, १२ वसेत् १,१३,१९, १,२४,२१,२,२२,८ वस्त्रम् १,२,४१ बत्राणि १, ३, ५ वहति १, १९, १३ वा १,१,११ चाक २, ४, १४ चाक्यसमाप्तिः १, १२,४ वाक्यस्य २, ५,११ वाक्यानि १, १३,९

  • वाक्येन २, ५, ११

वाग्यतः १,२४, ११७१, ३०, ८७२, १२,१३, १४३२,१९,१ वाच१,६,१३,१,२६,११,२, १२, १३, २, २१,१०,२०% वाचयीत २,२०,३ वाचा १, २, २०७१, ५,७१,१३, वर्णः २,११,८ वर्तते २,२,३ वर्तमानः १,२६११, २, ५, १७ २, २१, २ वर्तमानाः २,२४, ३ वर्तमानाना १, १५, १३ वर्तयन् २, २२, २३ २, २३, २ वर्तयेत् १, २२, १० वर्तेरन् २, २९,४ वर्मनी 1, २४, १२ वर्धते १, १३, १८ वर्धयन्ति २, २४, ३ वर्षति १, ११,८ वर्षम् २, २३, ७ वर्षधारा १, १५,४ वर्षाणि १,२,१२,१,१९,१३,१,२८१११

  • एतचिदार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्मधर्मसूत्रगताना

वाचि २, १५, १५ वाजसनेयकम् १, १७, ३१ वाजलनेयिब्राह्मणम् १, १२, ३, ७, वाणिज्य २,१०, वातः १, १२, ३, ५, २,१९,१ वातकर्म २, ५,९ वाते १, ११, २७, २८, १, १२, ३ वादितशब्दाः १, १०, १९ वादित्राणि २, २५, १४ वानप्रस्थः २,२१,१८ वानप्रस्थस्य २,२२,६ वानप्रस्थ्यम् २,२१,१ वापनम् २,३,६ वापयेत् १, २, ३२ वामः २,१३,६ वायति वायस, २५, १४ वायात्१,१२, ५

  • त्रायु१,११५८

बायुम् २, २२, ४, २, २३,२ वारुणीभिः १,२६,७ वाक्षः १,२,३०

  1. धाधुषिक: 1, १८, २२

वाणिसस्य २,१७, ३ वाायणिः १, १९, ५,१,२८, २ वाायणीयम् १, १९,6

  • बासा १, २, ३,1, १५, १५. १,

३०, १२, २, ३,३२, ४, २२, २,२१,३ वासन्तिकयोः १. ११, १६ वासयेत् २,२५, ८ वाससः २, २८, १२ वालला २,३,७ वाससि १,३०, १०, २, ५, ५ वास्तु २,४,२४ वासि २, २३, १५ वास्तोष्पतये १, ३१, २४ विकथाम् १, १३,७ विकल्मषस्थ १, २२, ४ विकिराणाम् १, १५, ३२ विकृताः १,१७, ३९ विक्रीणीयात् १, २०, १३ विचित्य २, ११, ३, २, २९, ६ विजानीयात १,९, २२ विज्ञायते २, ६, २०, २, ७, ५, १६ वितथः २, ६,२ वित्त २,२६,१

  • विदुष. २, २८, १२

विदेयम् २, २५, ९. विद्यते 1, १३, ५, १२, १५, १७३ १,२१५५,१, २२, २, १, २४, २५ १,२८,१८१,२९, ११ २, १३,८, १०२, १४, 185२, १५७१४१२, २४,१०,२,२५,१५ विद्यया १,२०, १५, *1, ३०, १, २, ५, १३, १४, विद्या १,१, १२७ *१,३०, ३.२, २९, ५,११ विद्याकर्म १, १, १३, १, ५, २ विद्यातः १, १, १६ विधानाम् 1, ११, २६,१,२०, १५

  • एतविहार्थः सूच्यादी टिप्पण्या अष्टव्यः । पदानां सूची।
  • विप्रतिषेधे १, ३०.१

विद्याम् १, ४, १२, १६, १, ८, २५

  • विप्रवाले १, ३, ३३, ३४, २,१४, २०

१,११,७,*१,१२, ९,*२, २२, वित्रजत १,२९, विप्रोष्य *१,८,१८,१, ११, ९ विद्यायाः विद्यार्थस्य १, १,९,१,२,१७,२,२१,६ विश्रूयात १, ३१, २२ विभजेत् २, १४, १ विद्यार्थाः २,२६, १३ विभागः २, १४, १६ विद्यासंप्रदाने २, ५, १७ विभाजः १,२३,२

  • विद्युत् १, ११, २३

विरते १, ११, २८ विद्युति १, ९, ११,*1, ११, २१ धिोरन् २, २५, १४ विस्मेत् १,९,२,१,१८,८,१५,१,२१,४ विरम्य २, ८, १४ विद्योतते १, १२, ३ विद्योतमाने १, १, २२, १, १२, ३ विरसस्य १,१८,४ विराजति १, २३,१ विद्योतेत १, १२,५ विध १, १२, १५, १३७ विराट २, ३, ११ विधिः १,११,१८१, २७, ७ विरुद्धः २, २३, ९ विरूढः २, २४, २ विधिना 1, २३, ६; १,२४, २४,१, विरोचेत ३, ५, १४ २८, १८३ १,२९,३ विधीयते २, २३, १०

  • विलयनम् २, १८, १
  • विचादे २, २९, ५

विधूम १, २२, ५ विनश्यति २,१७,१ विवाहम् १, १, ३३ विनिमयः १,२०, १४ विवाहः २, १०, १२, १२, ४ विनियोगे १, १३, १७ विवाहमाना: १, २९,८ विनिहितात्मा १, ८, २७ विवादे २, ११, १५, १२, १३, ११ विनीतानाम् १,२०, ८, २, २१, १५ विशिष्टः २, २२, ५, २, २३, २ विपश्चित् १, २२, ७ विशिष्टान् २, २३, ८ विपाकात १,१०, विशेषात २, २५, १ विप्रतिपन्नम् २, २५,४ विशेषेण १, १०, १३, विप्रतिपन्नानाम् २, १०, १३ विषम् १, ३२, २५ विप्रतिविद्धम् १, १३, २१, २, १४,

  • विषमगताय १, १४, १४

विषमगते १, ७, २० १०६२,२१,१५ विप्रतिषिद्धा ३, ८, १२ विषयम् १, २२, ५

  • एतचिह्नार्थ सूच्यादी टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना

विषये २, २५, ११, १५ विष्टपे १, २२, विष्णुक्रमाः २, ७, ९ विसृजेत् २, १२, १३ विसम्भपूर्वाः २, ५, १० विहरन्तः १, २५, ११ विहारात् १,१०, विहारे २, ९,९ विहितः २, ९, १० विहितम् १, १६, १२, २, २१, ११, वृद्धान् २,४,१२ वृद्धानाम् १, १३, १६१, १५, १; १,२०,८,२,२९, १५ वृद्धिम् १, २७, १० वृषलीपतिः १, ११, २३ वृष्टिः १, ११, २३ बृहति १, ३०, २४ वेत्ता बीतः १,६, १५ वृक्षम् १,११,१४ वृक्षमूलम् १,२९, १ वृक्ते १, ३, २६ वृणीते २, १०,९ वृत्तम् १, ८,१,१,२०, ८२, २९, १५ वृत्तसादृश्यम् १,२०,८,२,२,१५ वृत्तिः १, ६,३४,१, ७, २६, २७, ३०१,८,२४, १,२८,१९, १, ३०,४२, २२,१७ वृत्तिम् *१, १८, ८, ९५*१, २१, ४ वृत्त १, १३, १९, २२, २, २, ६ २,२६,२० वृत्तेषु २,१७, १६ वृथाकर्माणि १, ४, २० नृद्धतराणाम् १,५,११,१३, ३ वृद्धतराय १,१४ १३ वृद्धतरे १, ७, २९ वेदः २,८,१० वेददक्षिणाम् १,७, १९ वेदशब्दः २,८,१२ वेदस्य २, २९, १२ वेदाः*१, १, ३, २, २३, ९ वेदाध्ययनम् १, १,६ वेदाध्यायः २,८,५ वेदाध्यायम् १,२४,६ वेदाध्यायी २, १७, २२ वेदान् २, २१, १३ वेदानाम् २, ६,४ वेदितव्यम् १, २९, ११, २, २४,११ वेदेभ्यः १, ५, १० वेश्म २, २५, २,३६ देटिसशिराः १, ६, १०, १, १४, १९ वेष्टिती १,८,२ दै १,१,१० वैणः २, २,६ वैभाजनम् १, २२, ७ वैभीतकान् २, २५, १२

  • वैरमणे १,१०,२

वैस्यातनार्थम् १, ४, १ वैशेषिका २,२५,१

  • एतच्चिद्धार्थ. सूच्यादौ टिपा द्रष्टव्यः । ७२

पदानां ची। वैश्यः १,३,३०, १,५, १६, २, ३, ६ वैश्यम् १, १, १९, १, १४, २५ वैश्यस्य १, १, २७, १, २, ३६, ३८ बजेत १, २५, १ नतम् २,१,११५, २,१८५ अताजि १, ३०, ६ ब्रतेन १,३०, २, ३, ब्रतेषु १, १, २७ नात्य २,५,१३,१५% श्रीहि २, १६, २२, २, २३,९ बीहीन् २, ६, १६ शकृत् १,२,१६,१५ शकृत्पिण्डेन १, १,५ शक्तिविषये १, २, ३३* १, १५८ १,३०,१३, २५, २,६,८ शक्तिविषयेण २,११,१७,* २,१२, १ शक्नुयात १,७,१२, २०,१ वैश्ये १, २४, २, २, ४, २६ बैश्वदेवे २, ३, १, २, ९,५ वैबुवतम् १, २२, ७ वैहायसम् २, ४, ध्यतिब्रजेत् १, १४, २७. १, २८, ८ व्यन्जनेभ्यः २,२६, १२ व्यभजत २,१४,११ उयभिडास १,०, १५ व्यर्थाः २, २०१७ व्यवहरेत १, २०, ११, १६: व्यवहारे २,१६, १६ व्यवेयात् १,१०,१. व्याकरणम् २,८,११ व्याख्यातम् २,१६, २७, २,२१,१७ व्याख्याता: १,४,७, २, १५, १७ २, १५, ६२,२५, १२, २६, ३ व्याख्यास्यामः १,१,१ व्यावर्तते १, १३, ७ ब्वाहत्तिमिः १, २, ३ न्युदका १, ११, २४ गुदस्यन् १,२०, ११ च्युपजाप १,८,१५ व्युपतोद. १, ८ १५ व्युवाच १,३२,२४ व्यद्धः १, २८,४ ब्रजम् २, २८,५ अशनैः २, २०,

  • शतं १, २४, २,२, १३, ११

सातवर्षः १,१४, २२ शतबलेः २,१७,२ १३ शब्दम् १,१०,१८ शब्दकर्मस १,१०, २१ शब्दाः १,१०, १९ शब्दार्थ २, ८, १२ शमः १,२३, ६ शम्याप्रासात्१.९,६२२ सम्योषा १,२८ ३, शयने १,२७, १०, २, ५, ५, शयान: १,१२, २,२,३२,३ शयीत १, ३२, १६ शयीयाताम् २, १,८

  • पश्चिह्नार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रमतानां

शव्या २,१,२१ २, १४,१०,२, १५,२३,२, २१,१५ शिखा १,१०,८ शरयानपानम् ३,२५,९ शिवाजरः १, २, ३२ शययायाम् १,३२,४,२, २०१५

  • शय्यासने १,८११७२, २२, २३

शिखाया.१,१०,९ शिद्धाणिका १, १६, १४ शरणम् २,२२,२१ शरदि १, १, १९ शिपिविष्टः २,१७, २१ शरम १,१७, २९ शिरः १, १६, ७;*१, ३०, १५ शरावण १, २४, १४ शिरसः १,३०, १४

  • शरीरम् १, १, १८

शिल्पाजीपानाम् १, १८, १८ शरोरन्यास. २, २१, ६ शिवम् २, ४, २३, २, ५, ३ शर्यक शिशिरयोः १,२५,५ १,१७,३७ शिश्न २, ५, १८ शल्यकृन्तस्य १,१९,९४ शशिरध्वजः १, २४,११ शिश्नम् १, २५, १ शिश्नछेदनम् २, २६, २० शश १,१७, ३७ शिष्टेषु २, २४, ३ शस्त्रम् १,१८,१९ शाक १,१७, १९ शिष्येभ्यः १, ३२, १२, २, ५, ९७ शीक्षा २,८, शाकम् २,१९, १५ माके २,२८, ११ शील २,११,१७ शाखान्तरे *१, १०, २०७१, १२, ४ शीलयेत् १,३०, ७ शाखाम् २, ६,४

  • शुक्तम् १,१०,२५,१,१७,१८६२०,

शाणी १,२,४० शुक्कम् १,२९,१४

  • शान्तः १,३,१८

शुचयः २,१८,७२, २५, १३ शान्तिः शुचिः १, २२, ७ शालान्तरे २,१५,

  • शुचीन् २, १५, ११

शाश्वतिकः १, २३, २ शुचौ १. ११, १९, २, ४, २४,२,१८, ७ शास्ता २, १०, १३

  • शुद्धा १, १९, ७
  • शास्त:१,७,२६
    • शुनः १,२१, १५

शास्तुम् २, ६३

  • शुना १, १५, १६, १, १६, ३०

शास्त्रम् १, १२, ११२, १०, १४ शुन्धने १, ३०, २४ शास्त्रविहितायाम् २, १३, १ शुल्कम् २, २६९ शास्त्रैः १, १३, २१; *२, १०, १३, शुश्रूषमाण. १,६,१३ एतचिह्नार्थ. सूच्यादौ टिप्पण्या द्रष्टव्यः । ४० प्रा०० पदानां सूची।

  • श्रूषा १, १३, १, १४, ५, १,२८,९

शूद्र १, १४,२६, *२, ४, १९, २१, शुद्धः १,५, १६, १,१७,१५१, २१, २, श्मशानानि २, २३, ३

  • श्मशाने १, ९,६

श्मश्रु२, ३,६ श्मश्रु: १,९,२ श्मश्रुभिः १, १६, १३ श्यावद २.१२, २२

  • श्यावान्तपर्यन्तौ १, १६, १०

श्रद्धाम् २, २४,८ श्रद्धायाम् १, १२,५ श्रपयित्वा २,२०, ३ श्राद्धकल्पन २, १९, १६

  • श्राद्धभोजने १, ११, २२

श्राद्धम् २, ५, १५, २, १७, १४, २६६ शूद्रगमनम्१, २१, १३ शूद्रतः १,२०, २१, शूमिधुनौ २, ६, १ शूद्रवत् १,२५,१४ शुद्रवर्जम् १, १८, १३ शुदस्य ,१,७*१,२६, ४,२, २७,१४ शूद्राः १, १,४२, ३, ४ शूदनम् २,१८,२ शूद्राय १,३,४१

  • शूदायाम् १, ९, ११,१,२६,

२, २७,८ शूढे १, २४, ३ शूद्रेण १, १६, २२ शूनेषु २, २९, ११

  • दोच्छिष्टम् १, २१, १७

शूद्रोत्पन्नः २, १७, २१ शून्यागरिम् 1, २९, १ शूशः २,२६, ३ शेषः २, २९, १२

    • शेषभोजी २, ८, २

श्राद्धशब्द २,१६,१ श्राद्धस्य २,१७, २० श्राद्ध २,१७, २१, २२;

  • श्राद्धन ३, १४, १९
  • श्रावण्याम् १,९,११,२७, १

श्रुत २, ११, १७ श्रुतम् १,८, २३, १, १३, २७

  • श्रुतर्षयः १, ५,५

श्रुतात् १,८,२८ श्रुतिम् १, १३, १९

  • श्रुति. १, ४, ८

श्रुतितः १, १, ९, २, २३, ८ श्रुतिलक्षणम् १, ३०, ९ श्रुतिविप्रतिषिद्धम् १, ४, ५ श्रुतिविशेषात् १, ३०, ५ श्रूयते १, १२, २, ९, २, १३, ११; २, १४, १२७२,२३, १२ शेषस्य २, १७, १६ शेषात् १,१०,२६ शौचता २,१५, १२ शमशानम् २, २३,१० मशानवत् १,९,९ श्मशानसंस्तुताः १,२,५

  • एतच्चिदार्थ सूच्यादौ टिप्पण्या दृष्टव्यः । श्रीमदापस्तम्बधर्मसूत्रगताना

स श्रूयन्ते १, १३, २२, २,२२,७,२,१३,६ । श्वोभूते १, २६, १५, १, २७, १, श्रेयसाम् २, ५, ११

  • २,१, १०*२,९,१६२, १३,१३

श्रेयसीम् २, ७, १२ ष श्रेयान १,१,५२, १२, ३, २, १६ #घडगः२,८,१० ४, २,१७,१० षड्भिः २, ३, १६ श्रेष्ठम् १,१,१७ पण्डकस्य १,१९, १४ श्रोत्रसमम् 1, ५, १६ षण्मासान् १,२८,१९ श्रोत्रियः १, १४, १२,१, १८, ३३ *षष्ठे २, १६, १२ षोडश २, ९, १३ २, ६,४२, १४, १३, २,१७, २२, २, २६,१० टीवन २, ५,९ ओत्रियम् १, १४, २७, १, २४, २४ लेवन १,३०, २१,१,३२, २८

  • श्रोन्नियसंस्थायाम् १, १०, ११
  • श्रोत्रियाभ्यागमे १, १०, १३

सङ्कल्पयन् १, ५,८ श्रोत्रियाय २, ७, १७ सङ्कल्पसिद्धयः २, २३, ६ श्रोत्रियावराव्यांन् २, २५, ८ सङ्कल्पसिद्धिः २, २४, १४ श्रोत्रियेभ्यः १, ३,३४ सङ्कल्पेन १, २९, ३ श्रोन्ने १, १६, सकृष्य २,४,२४ श्रोत्रेण २,५,१८

  • संग्रहीता २, २०, २१

काबमानः १,२,३० संग्राम १, २५, १२ श्लेष्मोडके १, २०, १२ सञ्चक्षीत १,३१, १९ श्लोकान् १, २२, ३ सन्दर्शने १, ९, १७ श्लोको १, १९, १३, २, २३, ३ सम्हश्येत १,२५,५

  • ध १,१०,११

सन्देहे २, ११, २, ३, २९, ६ श्वचण्डालेभ्यः २, ९,५ सन्नयन २,१९, ५ श्वभि. २, १७, २० सन्निपतेयु, १, ११, २३ सन्निपातः २, १, २० सन्निपातम् २० १२, १. श्वशुराय २, ८,७ वाजिनम् १,२८,२१ सन्निपाते १, ८, १९, *२, २६, २० श्वाबिट १, १७, ३७ सन्निष्पा १,२९,९

  • श्वित्रः २, १७, २१

सन्निहिते २, ५,५,९ श्वेतकेतुः १, ५, ६, १, १३, १९ सम्प्रत्यपरन्यत १५१९,९ एसच्चिद्वार्थ सूच्यादौ टिप्पण्या द्रष्टव्यः । इदानां सूची। संसाधयति २, ५,९ सम्प्रयोगः १,२४, २० सम्बध्यते २,११,१४ संसाधयेत् २, ९, १ संसृज्य २, ४, २४ सम्बन्धः २,१३,१, २, १५,१, २,२४, सज्येरन् १, १०, २१ १०, २,२७,

  • संसृष्टां १, ३१, १०

सम्बन्धान २, ५, १७ सम्बन्धेषु १,१०,३ संस्कतारम् १, १, १२ संस्कारः २, ३, ४ सम्भाषायाम् २, २,८,*१०० सम्भाषितुम् १, ९, १३ सस्कारः१,१,१,१,२,१,२,३,१ सम्भाषेत १,९,१३ संस्कुर्वन्ति २, १८, ७ सम्भाष्य १, ९, १३ संस्कृतम् २, ३, ९ सम्भुञ्जसी २, १५, ९ संस्क्रियते २, १८,९ सम्भोजिनी संस्तुतम् १,३,४३ सम्मित २,१८,५ सुस्तुतिः १, १२, १४ संयोगः २, २२, ५, २, २३,२ संस्तुतिमात्रम् २, १३, ११ संवत्सरम् १, १,३०, १,२६, ११, १, संस्थायाम् २, १५, ५ २५,*२, १६, २५, २, १८, संस्पृश्य १, १५, १७ ५,१३, २, २०१७ संस्पृष्टस्य २, १५, १५ संवत्सस १,१,३५ स. १, १, १४ इत्यादि संवत्सरान १, २,१ सकाशे १,६, ५:२९, ३५,१, ८, २१५ सवत्सरे १,१३, १९ सकुष्टिकम् १, ५, २१ सबाह्य १,६,१

  • सकृत् १, १६,५९,२,३, १८, २,

संविभाग: १,२३, ६, २, ९, १० १५, ७,२, २८.९ संविशन् ।, ४, २४ सकृत्सन्निपाते २,२७, ११ संविशेत् १, ६, २६ २७:१, ३२, १५ सक्तु १,१७, १९ साविष्टः १, ६,५

  • सगोत्रस्थानीयाँ २, २७, २

सवेशनम् २,१, १९

  • सगोत्राय २, ११, १५

संवेशयेत् १,६१ सङख्या २,८,१२ संव्यवहारः१,२१,५ सङख्याय 1,२,१ संशये २, १२, १९, २१, सधान्नम् १, १८, १६ संश्लेषयेत् २,१२, १२ सचेल: १,१५, १६ संसपेत् १, ६, ३२ सतः १,६, ४,१, १५,१०,२,४,१४

  • एतश्विवार्थः सूच्यादौ टिप्पण्या द्रष्या। श्रीमदापस्तम्बधमत्रमताना

सतनम् १,८,२९, १,२१,११ सति १, १२, ६, २, ३, १९ ससी २, १३, १४ सत्वानि १,३१, २१ सत्यम् १, १२, ५,२, २९, ७ सत्यवचनम् १,२३,६ सत्यवादी १,७,११ लत्वशीलाः २, २५, १३ सत्यशीलान २,२६,४

  • सत्यानृते २, २१, १३
  • सत्ये २, २९,१०

सत्रेषु १,१०,९ सत्सु १,९,१९

  • पदा १,४, १४, १, ५, १२, १९,

१,६,११,२२,८ सहार: २, २३,८ मद्भिः १, १६, ११, १, २४, २० सद्यः २, ५,२ सन्ति १, २८, २ सन्धिनीक्षीर १,१७, २३ सन्धौ *१, ९, २०१,११,९ सन्ध्योः *१, ११,१३,१,२७, ५,

  • १. ३०,८

सपत्न. १,३१,१७ सपिण्डः २,१४, २ सप्त १,२८,१९

  • सप्तभिः १,२,३

सलम२,३,२० सतमात् २, १५,२

  • सप्तमे १,१, २१, १२, १६, १३

ससरानम १,२६,४ सप्तरात्रेण १,२७, ४ सप्लागारम १, २४,१५ सप्ताहम् १,२९,१७ सप्ताहान्१,२९,१७ सप्रज' २, २२,८ सप्रदोषम् १, ९, २२, १, १०, २८ सब्रह्मचारिणि १, ७, २९,*१, १०, १२

  • लभा १,८,१३,२,१५, ५
  • सभाः १,३,१२,१,३२, १९
  • समाया. २,२५, १२

समम् २,१४,१ समक्षम् १,३२,१० समध्ययनम् १,११,९ समयपदानि १, २३, ६ समर्थः १, १, २७, २, ९, १२ समवदाय २,१५,१६ समवयसाय १,२९,८ समवेक्ष्य २, ११, समवेतानाम् २, ३,१८ समाख्याने १, २१, २० समाख्याय २,२९,७ समागमे १, ५, १४, १, १४, ७ समाचक्षीत २, २७, २

  • समाजम् १, ३३, २.

समाजान १,३, १२, १,३२,१६ समादिष्टम् १, १३, १३ समादिष्टे १, ७, २८ समादेशः १, १३,५ अलमाधिविशेषात १,३०,५ समान: २,२१,३

  • समानयामे १,५,१३
  • एतचिह्नार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । पदानो सूची:

समृद्धम् २,७,१७ समेत्य १, ५, १८, २, ६, ७,

  • २,९१,६

सम्यक१,२०, ८२, १५, १२, सर्गः २, २४, १२ सर्पशीर्षा १, १७, ३.

  • सर्पिः १, १०, २३, *२,१९,१४,१६,

सर्पिषा २, ७,४ सपिपी १,१५,१६ सर्पिष्मता २, २०,३ सर्वम् *१, ३, २५, *१, १७, २१, १; २२, ७,१,२३,७२, २२,१९, समानपतौ १, १५, २ समानागार १, ९, १० समापत्तेः २, २७, १९ समापनयोः १, ११,७ समाप्नुयात् १,२५,२,८७ समाप्प २,२२,७ समाप्यते २, २९, १३ समाम्नामेन २, २९, १३ समाम्नायसमाप्तौ २, ८, १२

  • समावृतः १,७,१५
  • समावृत्तम् २,५,४
  • समावृत्तस्य १,७,३१

समादृत्ताः१,१०,७ समावृत्ते १, १३, ५ समावृत्तेन *१, १४, ६, १, १८, ९ समाहितः १,३२६,१,५,७,१,१३,१९ समाहितम् १, १, १२ समाहृत्य १,३,३१ समित्सहस्रम् १, २७, १ समिद्धम् १, ४, १८ समिधः १,४, १६ समिद्धार १, ४, १५ समीक्षायाम् २, ५,३ समीक्ष्य २,१०,२ समीभवतः २, २७, १५ समुदतम् १, १, १२, २, ५, ७ समुदेतः २, १७,५

  • समुदेतान २, १८, ११, २, २०, २

समूहन्या१,४, १८ समूह २, ४, २४ समृद्धः २, २८,१ सर्वकन्येषु २, १५, ११

  • सर्वजनपदेषु १, २०, ८, *२, २९, १५
  • सर्वत, १,८,१०
  • सर्वत्र १, १४, १६
  • सर्वदा १७, २१

सर्वधर्मेषु १, ८, २५

  • सर्वनाम्ना १,१४, २०

सर्वभूतपरीवादाक्रोशान २, ५, १२ सर्वभूतप्रशंसा २, २९, १० सर्वभूतानि १, २३, १

  • सर्वभूतेषु १, २२, ७

सर्वभूतः १, ३, ६ सर्ववर्णानाम् 3, १८, १३, *२, २० २, २, २५, १२, २६,११ सवर्णभ्यः

  • सर्वविद्यानाम् २, ५, १

सर्वाम् १, ३२, २

  • एतञ्चिवार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्मभूगताना

सर्वाणि १, ४, २९, *२, ९, ८ सर्वान १, १८, ३३; *१,३०, १०, सर्वानुमते २, २९, . सर्वानी १, १८, ३३ सर्वाभाव २, १४,५ सर्वाश्रमाणाम् १, २३, ६ सर्वास, ११, २६ साह्नम् १, ५, २३ सर्वे १, १०, १९, १, १४, ६, १, २२, ४,१,२३,२*२,१४, १४ सर्वेभ्यः १, १, १०

  • सर्वेषाम् १, १८, १८
  • पर्वषु १, १०, २१

स. २, ११, ७, ९, सलावृकी १, १०, १९ 'सलावृक्याम् १,११, २९ सवनगतम् १,२४,६ सवनानि २, ७,६ सदनानुकल्पम् १,२५,११

  • सवर्णा २, १३,१
  • सवर्णायाम् २, २५, ११

सवृषणम् १,२५,१ पवृषणल्य २,२६, २० सव्यम् १,१६,७ सव्येन १,५,६ सशरीरः २, २४, १४ सशिराः १, ३२, . सस्ये २, २२, २४ सह १,२९,१२,१४,१३ सहत्वदमभ्यः २,११,१७ रूहत्वम् २,१४, १७ सहृवचनम् १,१३,१०

  • सहवसन् १,८,१७

सहशय्या २,की, २१ सहस्त्रम् १,२४,१ सहसत्वः १,२१,१५ सहाष्टम् २, १९, ५ सहापत्यात् १, ५,२ सहापत्ये १, २१,८ सांवतत २, ११, २० सांशयिकी १,३२, २७ सांशित्य १,२९,

  • सा १,२४,१६

साङ्गम् १, २९,११ सादने २, १३,६ साधयेत् २, ५,१४ साधारण २, २५,१ साधुताम् २,६,२ साधुष्ठानम् १, २२, ६ सान्त्वयति २,७,6

  • सान्दयित्वा २, ३, १४

सापराये २, १३, ६, २, २९, ९ सापरायेण २, २४, ३ साम १, १२,५ सामपविग १, २,२ सामयाचारिकम् १, ७, ३१ सामयाचारिकान् १,११ सामशब्दा.१,१०,१९ साम्नाम् १,१०, २० सायम् १,३,२५*१, ४,१३,१ एतच्चिद्वार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । पदानां सूची।

  • १७,१,८,१६, २,५,६,२,२३,१

सारूप्यम् २, २४, २ सार्वकालिका १, ११, २६, १३३, सार्वगामी १, २३, ६ सार्ववर्णिकम् १, ३, .. सावतरणम् २,६,१५ सावित्री १,१,१० सावित्रीम् १, २६, १५ सावित्र्या १,२७, १ सावित्र्याः १,१, २८ सांशयिकीम् १, ३१, २७ साहसम् २, १३, ७ सिक्तत्रा १, २६,७

  • सिवा १, १६, २९,३१,

सिद्धः १,१४, २० सिद्धिः १,२८, १२, २, ९, १३ सिद्धिम् २, २०, ३

  • सिद्धे २, ३,१०

सिध्यति १,५, ११ सिध्यन्ति सिलोज्छः २, १०,५ सिलोम्छेन २, २२,१० सिषाधयिषन् २, १२, १७ सीदति २,१३,९ सीम्नः २, ९, ४ सीमिन १, ९, १६ सीसम् २, १६, १७ सुकृताशाम् १,२०, १२ सुख २, २१, १३ सुखम् २,२,२ सखे २,२,३ सुपर्णा. १, १७, ३५ सभिक्षाः १, १८,५ सुभूतम् २, ३,१३ सुयुक्तः १, ५, २३६१,६, २५ सशम् १, २५, ३११६

  • मुरापः १, २५,३

भरापानम् १, २१,८ सुवा १,१२, ५ सुवर्णनामः २,१९, ३ सुवर्णम् १,१८, ६, *१५, २:१४, ७

  • सविचित्तन् २,११,३

सुषिराम् १, २८,१५ मुस्नातम् १,३२, १० सूकराणाम् १, २१, १५ सूतकायास् १,१६, १९ सूत्रम् २, ४,२३ सूएसंसृष्टेन २, ३, १९ सुक्षत् २, २०,१० सूर्मिम् १, २५, २; १, २८, १५ सूर्याचन्द्रमसोः *१, ११, २६, २७, सूर्याचन्द्रमसौ १, ३१, २२ सृष्टः २,१७, सेन्द्रियः १, २९, १० सेवमान १, ३७, ११ सेवस्व १, २२,६ सेवेत १, ३२, १०

  • सैरी १, २, ३७
  • सोत्ताच्छादनः २, १९, १२

सोदर्यः २, १५,५ सोपानत् १, ६, १०, १, १४, १९:१,

  • एतचिहार्थः सूच्यादी टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्यधर्म सभाताना

२,१४, २०

  • स्त्रीशससा,१, २०

सोमावराध्यामि २, २२, ७ स्त्रीषु २, २४, ५, २, २९, ११ स्कुप्त्वा १,३२,२६ स्तनयति १, १२, ३

  • स्थानासन २,५,८

स्तनयित्नु. १, ११, २३ स्थानासनाभ्याम् १, २५, ११ स्तनयित्नुना १, ९, २३ स्थानासनिक २,१८,५ स्तनायखौ २, ११, २१ स्थालीपाका २,१,१० स्तनयेत १,१२,५ स्थालीपाकम् २, २०,३ थालीपाकान् २, १९, ११

  • स्तुतिम् १, ३२, १०

स्तेन: १, १९, १५ *१, २५, ४१, स्थावरम् १,१९,६

  • स्नातः१,८,७

२८,१६ *२, २,६ स्तेनाः २,१६, स्मातकः २,८,६,२,२७, २१

  • स्तेयम् १, २१, ८; *१, २५, १९ स्नातकवत् १,३०,४

स्नातकतानि १,३०, ६ स्तेये २, २७, १६ स्नातकस्य २, १४.१३ स्त्रियः १,१४, १८, २०, २, १५, १ नाति १, ३०, १ स्नानम् १,३०,८ स्त्रियम् १, ७, ३,८३१, १४, २८ स्नायात् १, २, ३० स्नेहवत् २, १९, २३ स्त्रियाः १, १६, १४, ११,२८, २०, २, स्नेहवति २, १६, २३ स्पृशति १, २५,५,१, २९,५३,०८ १४ स्त्रियाम् १, ९, १२

  • स्पृहतीम् १, ३१, १

स्फोटनानि २, २०,१६ स्त्री १, २९, १३, २, १५, १७, २, स्म १,१४, २२ स्त्रीः २,४,१२ स्मः २, २४८ स्त्रीकामतमौ २,१४, १३ ल्मयेत १,७,६,७, स्त्रीगमनम् १, २१,८ स्मरेत् २, ८, १४

  • खोणाम् १, ३, २६, *१, २६, ५,

स्मर्थते २, ४, २५ स्मितेषु २, ५, ८ स्लीप्रायम् २, १६, ७

  • स्मृति. २, १५, २५
  • खीभिः १, ३, १६

स्मृतिम् २, १८,४

  • स्त्रीभ्यः २,२१,१६

स्यात१,१,२७ एतच्चिवार्थः सूच्यादौ टिप्पण्या द्रष्टव्यः । ४८आप०५० पदानां सूची। ल्पाताम् १०१,३२

  • बकर्म २,१०,५
  • स्वधर्मयुतम् २, ५,५

स्वधर्मानुष्ठाने २, २,२ स्वधर्मे १,१८,१३ स्वधाकारः १,१३,१

  • स्वपन् २, १२, १३, १४,

स्वपिति १, ४, २८

  • म्पनम् १, ४, २२, २,१२, १६

स्वप्नपर्यन्तम् १, ९,२१,१.११, २९ स्वप्नान्तम् १.१०, २२

  • स्वप्ने १,१६,१४

स्वयम् १, ३, ३६, १, ४,२६,११,१६, ६१,३२, १३, २,७,१३, १५७२, २२१ २२ १, १३, १, २, २१, १०, २०, स्वाध्यायम् १,१२,२,३,५, ३ स्वाध्याये १, १५, १, १, २६, ११ ल्वाध्यायेन २, २२, १९ स्वानि २, २६, २१, २, २७, १६ स्वाभाविकम् १, ३०, ११ स्वामिनः १, २८,३ स्वामिने २, ३, १० स्वामिनी २, ४, १३ स्वासिभ्यः २, २६,२४, २,२८,७, ८, स्वाहाकारः १,१३, १ स्वैरिकर्मठ १, ८, ४, १, ११, १० स्वैरिकमाणि १, ३, १५ ह ह १, ३, २६, इत्यादि इत्वा १, २४,१,६, २४,१,२५,१२ हन्ति १, २१, २, ७, हन्यते २, २६, २ हन्यन्ते १,९,२६ हन्यात् १,२५, ४

  • स्वर्गम् १, ५, १५, २, ७५, २,१८,

४, २, २४, ३ स्वर्ग: २,४,९२, ६,६,२,२९,१. स्वर्गजित. २, २४, ५ स्वर्गद्वार १, १३, ६ स्वयंशब्दम् २, २३, १२ स्वस्तरान् १,८,१३ म्वस्ति १, १३, १ स्वस्त्ययनम् १,५,९ स्वस्त्ययनाथन २,१६,९

  • स्वाम् १.३०,१७

स्वाधीय. १, ३१, २१ बाध्यायः १, १२, १, २, ३, ५, हरीनौ १, २८, १ हरेत् २,१४,५

  • हारः २,१५, ४

हर्षः १, २३, ५ अहविः १, ४, २ हविषा १, ३, ४३ हव्यम् १,१९,२३

  • हस १,१७, ३५, १, २५, १४

हस्तेन १, १६, ११६ *१, ३१, ७, २, । एतचिह्वार्थ सूच्यादी टिप्पण्या द्रष्टव्यः । श्रीमदापस्तम्बधर्म मूत्रपदसूची ।। ३, १५, १६ हल्तेषु २,१७,१७ हारिणम् १, ३, ३

  • हारिदम् १, ३, २

हारीतः १,१३,११, १,१८,२, १,११, १२, १, २०, ५,१६,१, २९,१०,१६ हादयित्वा १, २५, १३ हास २,५,९ हि १, १, १०

  • हितकारी १, २, २०

हितम् १, २२, ६

  • हित्वा २,२८,५

हिनस्ति १, ३३, २४ हिमातपाभ्याम् २, २५, ११ हिसन्ति २, २४,१ हिसायां.१, २५, १४ हिंसाथ १, २९, ७ हिसार्थेन १, १६, १६, हुतम् १, ३, २६, २, १५, १६

  • हुतायाम् १,१८, २५

इत्वा २, १४, ३ हृदयङ्गमाभिः १,१६,२ हृदयेन १, ७, ९

  • हृष्टः १,१३, ४

हेमन्त १, २७,५ होतव्यम् २, ७, १५ होमः २, १५, १६, २,२२, १० होमाः २, ३,१२ होसात् २, ५,१४ होयामि २, ७,१५

  • वीभान १, ३, २०

शुभमस्तु गृतच्चिदार्थ सुच्यादौ टिप्पण्या द्रष्टव्य ।

"https://sa.wikisource.org/w/index.php?title=आपस्तम्बधर्मसूत्रम्&oldid=201435" इत्यस्माद् प्रतिप्राप्तम्