चातुर्मास्य (वैश्वदेव कण्डिका १-४), वरुणप्रघास(५-८), साकमेध(९-१९), शुनासीरीय (२०-२२)

8.1
अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति १
फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते २
पूर्वस्मिन्पर्वणि पञ्चहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वान्वारम्भणीयामिष्टिं निर्वपति वैश्वानरं द्वादशकपालं पार्जन्यं च चरुम् ३
वैश्वानरो न ऊत्या [१]पृष्टो दिवीति वैश्वानरस्य याज्यानुवाक्ये । [२]पर्जन्याय प्रगायत दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु । [३]अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसाविवास । कनिक्रदद्वृषभो जीरदानू रेतो दधात्वोषधीषु गर्भमिति पार्जन्यस्य । हिरण्य वैश्वानरे ददाति धेनुं पार्जन्ये । सिद्धमिष्टिः संतिष्ठते ४
प्राचीनप्रवणे वैश्वदेवेन यजते ५
पशुबन्धवद्गार्हपत्यादग्निं प्रणयन्नोद्यतहोमं जुहोति ६
ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञायाहवनीयायतन ऊर्णास्तुकां निधाय तस्यामग्निं प्रतिष्ठापयति ७
नानुत्तरवेदिके पाशुकं प्रणयनं विद्यत इत्यपरम् ८
अग्नीनन्वाधाय शाखामाहृत्य वैश्वदेव्या आमिक्षाया वत्सानपाकरोति ९
प्रसूमयं बर्हिः प्रस्तरश्च १०
त्रेधा संनद्धं पुनरेकधा ११
तस्मिन्मन्त्रः १२
तथेध्मः १३
त्रयोविंशतिदारुः १४
त्रीन्कलापान्संनह्यैकधा पुनः संनह्यति १५
पूर्ववद्वैश्वदेव्याः सायंदोहं दोहयति १६
इति प्रथमा कण्डिका
8.2
श्वोभूते पात्रसंसादनकाले पालाशं वाजिनपात्रं प्रयुनक्ति स्रुचं वा १
निर्वपणकाल आग्नेयमष्टाकपालमिति यथासमाम्नातमष्टौ हवींषि निर्वपति २
तेषां पौष्णान्तानि पञ्च संचराणि ३
पिष्टानां पौष्णं श्रपयति ४
तप्ते प्रातर्दोहे सायंदोहमानयति ५
यत्संवर्तते सामिक्षा । यदन्यत्तद्वाजिनम् ६
पशुवत्संप्रैषः । तथाज्यानि ७
पृषदाज्ये विकारः । महीनां पयोऽसीति पृषदाज्यधान्यां द्विराज्यं गृह्णाति द्विर्दधि सकृदाज्यम् ८
उद्वासनकाल आमिक्षां संहत्य द्वयोः पात्रयोरुद्धृत्य वाजिनैकदेशेनोपसिञ्चति ९
अलंकरणकाल आज्येनैककपालमभिपूरयत्याविःपृष्ठं वा कृत्वा व्याहृतीभिर्हवींष्यासादयति १०
उत्करे वाजिनम् ११
पञ्चहोत्रा यजमानः सर्वाणि हवींष्यासन्नान्यभिमृशति १२
पशुवन्निर्मथ्यः सामिधेन्यश्च १३
नव प्रयाजाः १४
चतुर्थोत्तमावन्तरेण पाशुकाश्चत्वारो दुरःप्रभृतयः प्रैषप्रतीकयाज्याः १५
पशुवत्समानयनम् १६
प्रचरणकाल उपांशु सावित्रेण प्रचर्य पूर्ववदेकक
पालेन प्रचरति १७
मधुश्च माधवश्चेति चतुर्भिर्मासनामभिरेककपलमभिजुहोति १८
दक्षिणाकाले प्रथमजं वत्सं ददाति मिथुनौ वा गावौ १९
पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेन नवानूयाजान्यजति २०
इति द्वितीया कण्डिका
8.3
अष्टावाद्याः पाशुकाः परिषवर्जम् १
उत्तमेनोत्तमम् २
देवान्यजेति प्रथमं संप्रेष्यति । यज यजेतीतरान् ३
संवत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते ४
एवं यजमानो जपति । आशास इति मन्त्रं संनमति ५
परिधीन्प्रहृत्य संस्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्यान्तर्वेदि बर्हिरनुविषिञ्चन्वाजिनं गृह्णाति ६
नाभिघारयति ७
वाजिभ्योऽनुब्रूहि वाजिनो यजेति संप्रैषौ । वषट्कृते चमसेन जुहोति । स्रुचा वानुविषिच्यमानयानुवषट्कृते च ८
ऊर्ध्वज्ञुरासीनो ऽनवानं होता यजति ९
वाजिनस्याग्ने वीहीत्यनुयजति १०
त्रयाणां ह वै हविषां स्विष्टकृतेन समवद्यति सोमस्य वाजिनस्य घर्मस्येति ११
उद्रेकेण पशुबन्धवद्दिशः प्रतीज्यान्तर्वेदि शेषं सर्वे समुपहूय भक्षयन्ति १२
असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते १३
उपहूत इति प्रतिवचनः १४
होता प्रथमो भक्षयति यजमान उत्तमः । यजमानः प्रथमश्चोत्तमश्चेत्येके १५
वाजिनां भक्षो अवतु वाजो अस्माँ रेतः सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षंकृतस्य वाजिभिः सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामीति भक्षयति १६
पशुवत्समिष्टायजूंषि १७
सिद्धमिष्टिः संतिष्ठते १८
इति तृतीया कण्डिका
8.4
श्वोभूते पौर्णमास्येष्ट्वा प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चस इत्युपोद्य त्र्येण्या शलल्येक्षुकाण्डेनेक्षुशलाकया वा लौहेन च क्षुरेणौदुम्बरेण नि केशान्वर्तयते वापयते श्मश्रूणि १
ऋतमेव परमेष्ट्यृतं नात्येति किंचन । ऋते समुद्र आहित ऋते भूमिरियं श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तय इति निवर्तयति २
तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति यजमानो जपति । ब्राह्मण एकहोतेति चानुवाकम् ३
तस्य पर्वस्वन्तरालव्रतानि ४
न मांसमश्नाति न स्त्रियुमुपैति ५
ऋत्वे वा जायाम् ६
नोपर्यास्ते ७
जुगुप्सेतानृतात् ८
प्राङ् शेते ९
मध्वश्नाति १०
मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् ११
ऋतयाजी वा अन्यश्चातुर्मास्ययाज्यन्यः १२
यो वसन्तोऽभूत्प्रावृडभूच्छरदभूदिति यजते स ऋतुयाजी । अथ यश्चतुर्षुचतुर्षु मासेषु स चातुर्मास्ययाजी । वसन्ते वैश्वदेवेन यजते प्रावृषि वरुणप्रघासैः शरदि साकमेधैरिति विज्ञायते १३
इति चतुर्थी कण्डिका इति प्रथमः पटलः
8.5
ततश्चतुर्षु मासेष्वाषाढ्यां श्रवणायां वोदवसाय वरुणप्रघासैर्यजते १
प्ररूढकक्षे यष्टव्यमिति बह्वृचब्राह्मणं भवति २
तस्य वैश्वदेववत्कल्पः ३
वेदौ कृत्वाग्रेण गार्हपत्यं समे प्राची वेदी भवतः ४
उत्तरामध्वर्युः करोति दक्षिणां प्रतिप्रस्थाता । उत्तरे विहारेऽध्वर्युश्चरति दक्षिणे प्रतिप्रस्थाता ५
उभयत्र कृत्स्नं तन्त्रम् ६
अपि पत्नीसंयाजाः ७
एकवत्संप्रैषः ८
द्विवद्ब्रह्मानुजानाति ९
द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं पृथमात्रं रथवर्त्ममात्रं मीतामात्रं प्रादेशमात्रेण वा तिर्यगसंभिन्ने वेदी भवतः १०
अन्तरा वेदी प्रतिप्रस्थातुः संचरः ११
अपरेणोत्तरां वेदिं स्तम्बयजुर्हरन्नाध्वर्युमभिपरिहरति १२
उत्करे निवपति १३
समान उत्करः १४
पञ्चर्त्विजः १५
यदेवाध्वर्युः करोति तत्प्रतिप्रस्थाता १६
यत्किंच वाचाकर्मीणमध्वर्युरेव तत्कुर्यात् १७
युगपत्कालान्वा निगदान् १८
साधारणद्रव्यांश्च संस्कारान् १९
प्रागुत्तरात्परिग्राहात्कृत्वैकस्फ्यया वेदी अनुसंभिनत्ति । दक्षिणस्या उत्तरायै श्रोणेः प्रक्रम्या दक्षिणादंसादुत्तरस्याः २०
उत्तरस्यां वेद्यां पशुबन्धवदुत्तरवेदिमुपवपति २१
काले पशुबन्धवद्गार्हपत्यादग्नी प्रणयतः २२
नोद्यतहोमौ जुहुतः २३
अन्तरा वेदी प्रतिप्रस्थाता प्रतिपद्यते । उत्तरेणोत्तरां वेदिमध्वर्युः २४
पूवोऽध्वर्युरुत्तरवेद्यामग्निं प्रतिष्ठापयति । जघन्यः प्रतिप्रस्थाता दक्षिणस्याम् २५
अग्नीनन्वाधाय पृथक् शाखे आहरतः २६
तथेध्माबर्हिषी २७
मारुत्याः प्रतिप्रस्थाता वत्सानपाकरोति । वारुण्या
अध्वर्युः २८
शमीमय्यो हिरण्मय्यो वा स्रुचो भवन्ति २९
यथादेवतं सायंदोहौ दोहयतः ३०
सद्यस्काला वा वरुणप्रघासाः ३१
एवं सति लौकिकेन दध्नामिक्षाकर्म स्यात् ३२
प्रातर्दोहविकारमेक आमिक्षापयस्यमाहुः ३३
निर्वपणकाल आग्नेयमष्टाकपालमिति नवोत्तराणि हवींषि निर्वपति ३४
सर्वे यवा भवन्ति ३५
अपि वा पौष्णः करम्भपात्राणि मेषाविति यवानां व्रीहीणामितराणि ३६
एतस्मिन्काले प्रतिप्रस्थाता तूष्णीं करम्भपात्रार्थान्यवान्निर्वपति ३७
यजुषाध्वर्युर्मेषार्थान् । मेष्यर्थान्प्रतिप्रस्थाता ३८
तयोरामिक्षावद्दैवतम् ३९
आमपेषाणां पत्नी करम्भपात्राणि करोति ४०
यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानि ४१
आमपेषाणां भेषप्रतिकृती भवतः ४२
मेषमध्वर्युः करोति मेषीं प्रतिप्रस्थाता ४३
इति पञ्चमी कण्डिका
8.6
स्त्रियाः स्त्रिष्यञ्जनानि १ 8.6.1
पुंसः पुंव्यञ्जनानि २
अपि वा पूर्वेद्युरन्वाहार्यपचने वितुषानिव यवान्कृत्वा तेषामीषदुपतप्तानां पत्नी करम्भपात्राणि करो
ति ३
अत्रापि मेषं मेषीं च करोतीति वाजसनेयकम् ४
ऐन्द्राग्नपर्यन्तान्यधिश्रित्यैकादशसु कपालेषु मेषीमधिश्रयति । अष्टासु मेषम् ५
कुम्भीपाक्यौ वा भवतः ६
कायमेककपालमधिश्रित्याप्येभ्यो निनीयाग्नी प्रणयत इति वाजसनेयकम् ७
पशुवत्संप्रैषः । तथाज्यानि ८
पृषदाज्ये विकारः । महीनां पयोऽसीति पृषदाज्यधान्यां सकृदाज्यं गृह्णाति । द्विर्दधि द्विराज्यम् ९
यद्यु वै श्रवणायां संसृज्य गृह्णीयात् १०
उद्वासनकालेऽनैडकीभिरूर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतः ११
तदभावे कुशोर्णा निश्लेष्य मारुत्यां मेषमवदधाति । वारुण्यां मेषीम् १२
अथाभ्यां शमीपर्णकरीराण्युपवपति परःशतानि परःसहस्राणि वा १३
करम्भपात्रेषु चान्वोप्याष्टावुत्तरस्यां वेद्यां हवींष्यासादयति १४
एकां मारुतीं प्रतिप्रस्थाता दक्षिणस्यां करम्भपात्राणि च १५
अत्र मेषप्रतिकृती व्यतिहरतः १६
मारुत्यां मेषीमवदधाति । वारुण्यां मेषम् १७
पशुवन्निर्मन्थ्यौ सामिधेन्यश्च न व प्रयाजानूयाजाः १८
प्रघास्यान्हवामह इति प्रतिप्रस्थाता पत्नीमुदानयत्येतच्च वाचयति १९
तां पृच्छति पत्नि कति ते जारा इति २०
यानाचष्टे तान्वरुणो गृह्णात्विति निर्दिशति २१
यज्जारं सन्तं न प्रब्रूयात्प्रियं ज्ञातिं रुन्ध्यात् । असौ मे जार इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति विज्ञायते २२
संमृष्ट उत्तरोऽग्निर्भवत्यसंमृष्टो दक्षिणः । अथान्तरा वेदी गत्वा यजमानः पत्नी चोत्तरेण वोत्तरां वेदिमैषीके शूर्पे करम्भपात्राण्योप्य शीर्षन्नधिनिधाय पुरस्तात्प्रत्यञ्चौ तिष्ठन्तौ दक्षिणेऽग्नौ शूर्पेण जुहुतः २३
मो षू ण इन्द्रेति यजमानः पुरोऽनुवाक्यामन्वाह । यद्ग्राम इत्युभौ याज्याम् २४
अक्रन्कर्म कर्मकृत इति विपरायन्तौ जपतः २५
अपि वाध्वर्युः प्रतिप्रस्थाता वा जुहुयात् । अन्वारभेयातामितरौ २६
अत्र दक्षिणमग्निं संमार्ष्टि २७
ऐन्द्राग्नपर्यन्तैः प्रचर्यारमत्यध्वर्युः २८
अथ प्रतिप्रस्थाता पूर्वेण सहावदानेन मारुत्याः सर्वां मेषीमवद्यति । उत्तरेण शमीपर्णकरीराणि २९
अथ प्रचर्यारमति ३०
अथाध्वर्युः पूर्वेण सहावदानेन वारुण्याः सर्वं मेष
मवद्यति । उत्तरेण शमीपर्णकरीराणि । अथ प्रचरति ३१
इति षष्ठी कण्डिका
8.7
कायानुब्रूहि कं यजेत्येककपाले संप्रैषौ १
नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति २
तदु हैके पृथगीडे निरवद्यन्ति । तदु तथा न कुर्यात् । सप्तानां हविषां समवदायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति ।
तस्मिन्प्रतिप्रस्थाता मारुत्या अन्ववदधाति ३
उपहूतां प्राश्नन्ति ४
यः प्रवया इवर्षभः स दक्षिणा ५
कामं तु ततो भूयो दद्यात् ६
धेनुर्दक्षिणेत्येके ७
परिवत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास इति मन्त्रं संनमति ८
उभौ वाजिनाभ्यां प्रचरतः ९
शेषौ समवनीयोत्तरे विहारे पूर्ववद्भक्षयन्त्या मा विशन्त्विन्दव आ गल्गा धवनीनां रसेन मे रसं पृण । तस्य ते वाजोभिर्भक्षंकृतस्येति समानम् १०
पूर्णपात्रवज पूर्ववदिष्टिं संस्थापयति ११
पूर्णपात्रस्य स्थाने सौमिकोऽवभृथः १२
चतुर्गृहीतान्याज्यानि १३
वारुण्यै निष्कासेन तुषैश्चावभृथमवयन्ति १४
तुषा ऋजीषधर्मं लभन्ते १५
वारुणमेककपालमेके समामनन्ति १६
नायुर्दां नाभिप्रव्रजनमन्त्रं न साम गायति १७
सर्वा दिशोऽवभृथगमनमाम्नातम् १८
नोदीचीरभ्यवेत्या इत्येके १९
यां दिशं गच्छेयुस्तथामुखाः प्रचरेयुरित्येके २०
वहन्तीनां स्थावरा अभ्यवेत्याः २१
तदभावे याथाकामी २२
उदकान्ते स्तरणान्तां वेदिं कृत्वा तस्यां हवींषि सादयति २३
अपि वा न वेदिः २४
शतं ते राजन्भिषजः सहस्रमित्यपो दृष्ट्वा जपति २५
अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभितिष्ठन्ते २६
अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति २७
तृणं प्रहृत्य स्रौवमाघारयति २८
यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात् २९
इति सप्तमी कण्डिका
8.8
अग्नीदपस्त्रिः संमृड्ढीति संप्रेष्यति १
आपो वाजजितो वाजं वः सरिष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै संमार्ज्म्यपो अन्नादा अन्नाद्यायेति मन्त्रं संनमति २
अग्नेरनीकमप आविवेशेति स्रुच्यमाघारयति ३
वागस्याग्नेयीत्यनुमन्त्रयते यजमानः ४
लुप्यते प्रवरः ५
अपबर्हिषः प्रयाजानिष्ट्वाप्सुमन्तावाज्यभागौ यजति ६
अप्स्वग्न इत्येषा । अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निं च विश्वशंभुवमापश्च विश्वभेषजीरित्य
प्सुमन्तौ ७
निष्कासस्यावदाय वरुणमिष्ट्वा कृत्स्नं निष्कासमवदायाग्नीवरुणौ स्विष्टकृदर्थे यजति ८
नोत्तरं क्रियते ९
अपि वौपभृतं जुह्वामानीयापबर्हिषावनूयाजौ यजति १०
देवौ यजेति प्रथमं संप्रेष्यति । यजेत्युत्तरम् ११
तुषाणां स्थालीं पूरयित्वाप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तरिति १२
अपि वा न सौमिकोऽवभृथः । तूष्णीं तुषनिष्कासमप्सूपवपेत् १३
इमं विष्यामीति पत्नी योक्त्वपाशं विमुञ्चते १४
देवीराप इत्यवभृथं यजमानो ऽभिमन्त्र्य सुमित्रा न आप ओषधय इत्यपः प्रगाह्य सशिरस्कावनुपमक्षन्तौ
स्नातः पत्नी यजमानश्च १५
अन्योऽन्यस्य पृष्ठे प्रधावतः १६
काममेते वाससी यस्मै कामयेयातां तस्मै दद्याताम् । नहि दीक्षितवसने भवत इति वाजसनेयकम् १७
उद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य
पाश इत्युदकान्तं प्रत्यसित्वा समिधः कृत्वाप्रतीक्षास्तूष्णीमेत्यैधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते १८
अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम् १९
सर्वं वा वापयेत् २०
मन्त्रादिर्विक्रियते । यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेनेति समानम् २१
अपि वा स्नात्वोप्त्वा केशश्मश्रूण्यरण्योरग्नीन्समारोप्योदवसाय निर्मथ्य पौर्णमासेन यजते २२
यज्ञो ह वा एष यद्वरुणप्रघासा नह्यवकल्पते यदुत्तरवेद्यामग्निहोत्रं जुहुयादिति वाजसनेयकम् २३
इत्यष्टमी कण्डिका इति द्वितीयः पटलः
8.9
ततश्चतुर्षु मासेषु पूर्वस्मिन्पर्वण्युपक्रम्य द्व्यहं साकमेधैर्यजते १
अग्नये ऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकं सूर्येणोद्यता २
साकं वा रश्मिभिः प्रचरन्ति ३
सिद्धमिष्टिः संतिष्ठते ४
मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुम् ५
न बर्हिरनुप्रहरति ६
सिद्धमिष्टिः संतिष्ठते ७
मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् ८
यत्सांतपनस्य बर्हिस्तद्गृहमेधीयस्य ९
अपि वा नेध्माबर्हिर्भवति । न सामिधेनीरन्वाह । न प्रयाजा इज्यन्ते नानूयाजाः १०
अयजुष्केण वत्सानपाकृत्यापवित्रेण गा दोहयति ११
स वै खलु पर्णशाखया वत्सानपाकृत्य पवित्रवति संदोह्य यथैतदमावास्यायां क्रियते तं चरुं श्रपयतीत्येके १२
अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्राणि प्रयुनक्ति १३
स्थालीं कपालानां स्थाने १४
निर्वपणकाले १५
इति नवमी कण्डिका
8.10
चतुरो मुष्टीन्निरुप्य बह्वन्वावपति १
कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण चरुमुपदधाति । ध्रुवोऽसीति मन्त्रं संनमति । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति २
अधिश्रयणकाले प्रातर्दोहवत्सर्वा यजमानस्य गा दोहयित्वा तस्मिञ्छ्रपयति ३
संप्रैषकाले यदन्यदिध्माबर्हिषस्तत्संप्रेष्यति । आज्य ग्रहणकाले ध्रुवायामेव गृह्णाति ४
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य प्रोक्षणीशेषं निनीय पवित्रे अपिसृज्यान्तर्वेदि विधृती निधाय ध्रुवां स्रुवं च सादयति ५
एतावसदतामिति मन्त्रं संनमति ६
उद्वासनकाले शरं निधाय यावन्तो यजमानस्यामात्यास्तावत ओदनानुद्धरति ७
अतो भूयसो यदि बहुरोदनो भवति ८
उद्धृतानुत्पूतानलंकृतानभिघारितानासादयति ९
दक्षिणाग्नौ पत्न्याः प्रतिवेशमोदनं पचति १०
तं नाभिघारयति ११
द्वयोरुद्धरणं वाजसनेयिनः समामनन्ति । दक्षिणा
देव मरुतो गृहमेधिनो यजति १२
इति दशमी कण्डिका
8.11
उत्तरस्मात्स्विष्टकृतम् १
ओदनयोर्निम्ने कृत्वा तत्राज्यमानीय तत आज्यार्थान्कुरुत आज्यस्थाल्या वेति वाजसनेयकम् २
एवं कुर्वन्न ध्रुवायां गृह्णीयात् ३
आज्यभागाभ्यां प्रचर्य जुह्वामुपस्तीर्य सर्वतः समवदाय मरुतो गृहमेधिनो यजति ४
सर्वेषामुत्तरार्धात्सकृत्सकृदवदायाग्निं स्विष्टकृतम् ५
न प्राशित्रं न यजमानभागम् ६
इडान्तः संतिष्ठते ७
ये यजमानस्यामात्या हविरुच्छिष्टाशास्ते ओदनशेषान्प्राश्नन्ति । ऋत्विजोऽन्ये वा ब्राह्मणाः ८
प्राश्नन्ति ब्राह्मणा ओदनं यः स्थाल्याम् ९
सुहिता एतां रात्रिं वसन्ति प्रतीता अनवर्तिमुखिनः १०
प्रतिवेशा अपि पचन्ते ११
गा अभिघ्नते १२
आञ्जतेऽभ्यञ्जते १३
अनु वत्सान्वासयन्ति १४
अनिष्कासितां स्थालीं निदधाति १५
अप्रमृष्टं दर्व्युदायुवनमन्ववदधाति १६
पराचीनरात्रेऽभिवान्याया अग्निहोत्र्यै च वत्सौ बध्नाति १७
ब्युष्टायां पुराग्निहोत्रात्पूर्णदर्व्येण चरन्ति । हुते वा १८
शरनिष्कासस्य दर्वीं पूरयित्वर्षभमाहूय तस्य रवेते पूर्णा दर्वि परापतेत्यनुद्रुत्योत्तरया गार्हपत्ये जुहुयात् १९
यद्यृषभो न रूयाद्ब्रह्मा ब्रूयाज्जुहुधीति २०
यस्य रवते जुहोति तां दक्षिणां ददाति २१
मरुद्भ्यः क्रीडिभ्यः स्वतवद्भ्यो वा पुरोडाशं सप्तकपालं निर्वपति । साकं सूर्येणोद्यता साकं वा रश्मिभिः प्रचरन्ति । सिद्धमिष्टिः संतिष्ठते २२
इत्येकादशी कण्डिका
8.12
ततो महाहविषस्तन्त्रं प्रक्रमयति १
तस्य वारुणप्रघासिकेनोत्तरेण विहारेण कल्पो व्याख्यातः २
निर्वपणकाल आग्नेयमष्टाकपालमित्यष्टावुत्तराणि
हवींषि निर्वपति ३
ऐन्द्रस्य चरोः स्थान इन्द्राय वृत्रघ्ने चरुमेके समामनन्ति । अग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वो अध्वरे स्थात् । अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी । स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य
वीहि स्वाहेति स्रुच्यमाघारयति । वागस्याग्नेयीत्यनुमन्त्रयते यजमानः ४
सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालभभिजुहोति । धेनुर्दक्षिणर्षभो वा प्रवयाः । इदावत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास
इति मन्त्रं संनमति ५
ऐन्द्राग्नतुषानप्सु प्रतिपादयति ६
सिद्धमिष्टिः संतिष्ठते ७
इति द्वादशी कण्डिका इति तृतीयः पटलः
8.13
तदानीमेव पितृयज्ञस्य तन्त्रं प्रक्रमयति १
वेदं कृत्वाग्रेणान्वाहार्यपचनं यजमानमात्रीं चतुःस्रक्तिं वेदिं करोति २
प्रतिदिशं स्रक्तयोऽवान्तरदेशान्प्रति मध्यानि ३
उद्धता खाता भवति ४
न प्राची वेदिरुद्धत्या । पितृयज्ञो हि । न दक्षिणा । यज्ञो हि । उभे दिशावन्तरोद्धत्या । उभये हि देवाश्च पितरश्चेज्यान्त इति विज्ञायते ५
ये के च देवसंयुक्ता मन्त्रा देवेभ्यः पितृभ्य इति तान्संनमति । यथा भवति पृथिवि देवपितृयजनीति ६
अविकारो वा परवाक्यश्रवणात् ७
प्रागुत्तरात्परिग्राहात्कृत्वा दक्षिणाग्नेरग्निमाहृत्य मध्ये वेद्या उपसमादधाति ८
एतस्मिन्पितृयज्ञ आहवनीयकर्माणि क्रियन्ते ९
अग्नीनन्वाधायेध्माबर्हिराहरति १०
समूलं बर्हिर्दाति ११
उपमूललूनं वा १२
वर्षीयानर्थादिध्मो द्राधीयांश्च १३
अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्रप्रयोगः १४
निर्वपणकाले सर्वतो वेदिं परिश्रित्योत्तरेण द्वारं कृत्वा दक्षिणतः प्राचीनावीती हवींषि निर्वपति । उत्तरतो वा । यज्ञोपवीती सोमाय पितृमत इति यथासमाम्नातम् १५
अथैकेषाम् । सोमाय पितृमत आज्यं पितृभ्यो बर्हिषद्भ्यः षट्कपालं पितृभ्यो ग्निष्वात्तेभ्यो धाना अग्नये कव्यवाहनाय यमाय वा मन्थं यमायाङ्गिरस्वते पितृमते १६
उदकुम्भः प्रोक्षणीभाजनं भवति १७
प्रोक्षण्युद्रेकेण यवान्संयुत्य त्रिष्फलीकृतांस्तण्डुलान्विभागमन्त्रेण विभज्य धानार्थान्निधायेतरान्पिष्टानि कृत्वा दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युपधाय दक्षिणाग्नौ प्रथमेन कपालमन्त्रेण धानार्थं कपालमधिश्रयति १८
अधिश्रयणकाले ऽधिश्रयणमन्त्रेण तण्डुलानोप्य बहुरूपा धानाः करोति १९
विदह्यमानाः परिशेरत इति विज्ञायते २०
इति त्रयोदशी कण्डिका
8.14
संप्रैषकाले पत्नीवर्जं संप्रेष्यति १
आज्यग्रहणकाल उत्तरेण गार्हपत्यं चतुर्गृहीतान्याज्यानि गृह्णाति २
प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते ३
स्तरणकाले बर्हिषा त्रिः प्रसव्यं वेदिं स्तृणन्पर्येति ४
औद्धवान्धारयमाणस्त्रिरस्तृणन्प्रतिपर्येति ५
औद्धवः प्रस्तरः ६
प्रस्तरस्य ग्रहणसादने तूष्णीम् ७
न विधृती ८
द्वौ परिधी परिदधाति ९
मध्यमोत्तरौ १०
सर्वान्वा यदि सर्वानावाहनकाले परिधीँरपोर्ण्विति वाभिज्ञाय दक्षिणं मध्यमे परिधावुपसमस्येत् १२
उद्वासनकाले धाना उद्वास्य विभागमन्त्रेण विभज्यार्धा आज्येन संयौति १३
अर्धाः पिष्टानामावृता सक्तून्कृत्वाभिवान्यायै दुग्ध
स्यार्धशरावे सक्तूनोप्यैकयेक्षुशलाकयेक्षुकाण्डेन वा दक्षिणामुखस्त्रिः प्रसव्यमनारभ्योपमन्थति १४
शलाकास्थं मन्थं कृत्वैकैकशो हवींष्यासादयति १५
दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकश आसाद्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते १६
अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीति संप्रेष्यति १७
एकां सामिधेनीं त्रिरन्वाह । उशन्तस्त्वा हवामह इत्येताम् १८
एकामनूयाजसमिधमवशिष्य समश इध्मं त्रैधं विभज्य त्रिरादधाति १९
समानमा प्रवरात् २०
नार्षेयं वृणीते न होतारम् २१
आश्राव्याह सीद होतरिति । एतावान्प्रवरः २२
अपबर्हिषः प्रयाजानिष्ट्वा जीववन्तावाज्यभागौ यजति २३
आ नो अग्ने सुकेतुना रयिं विश्वायुपोषसम् । मार्डीकं धेहि जीवसे । त्वं सोम महे भगं त्वं यून ऋतायते ।
दक्षं दधासि जीवस इति जीववन्तौ २४
अत्र वेद्याः परिश्रयणमेके समामनन्ति २५
इति चतुर्दशी कण्डिका
8.15
विस्रस्य यज्ञोपवीतानि प्राचीनावीतानि कुर्वते । विपरिक्रामन्त्यृत्विजः । विपरिहरन्ति स्रुचो हवींषि परिश्रयणानीति १
दक्षिणेन जुहूमुपभृतं सादयति । दक्षिणेनोपभृतं ध्रुवां दक्षिणेन पुरोडाशं धानास्ता दक्षिणेन मन्थम् २
समानत्र जुहूषट्कपालौ ३
ब्रह्मयजमानावित्येके ४
षडवत्तः पञ्चावत्तिनां पञ्चावत्तश्चतुरवत्तिनाम् ५
संभिन्दन्पुरोडाशस्यावद्यति ६
द्विः प्रथमस्यावद्येत्पञ्चावत्तिनः ७
जुह्वामुपस्तीर्य सोमाय पितृमतेऽनु स्वधेति संप्रेष्यति ८
सकृत्पुरोडाशस्यावद्यति सकृद्धानानां सकृन्मन्थस्य ९
दक्षिणतोऽवदायाभिघार्योदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्ना स्वधेत्याश्रावयति १०
अस्तु स्वधेति प्रत्याश्रावयति । सोमं पितृमन्तं स्वधेति संप्रेष्यति । ये स्वधामह इति यजति । स्वधा नम इति वषट्करोति ११
स्वधाकारं तु प्रतिषिध्य बह्वृचवाजसनेयिनामाश्रुतप्रत्याश्रुतान्येव विदधाति १२
द्वे पुरोऽनुवाक्ये अन्वाह १३
ऋचमुक्त्वा प्रणौति । अपरामुक्त्वा प्रणौति १४
त्वं सोम प्रचिकित इत्येता आम्नाता भवन्ति १५
एका याज्या १६
अग्निष्वात्ताः पितर इत्येषा । ये अग्निष्वात्ता येऽनग्निष्वात्ता अंहोमुचः पितरः सोम्यासः । परेऽवरेऽमृतासो भवन्तोऽधिब्रुवन्तु ते अवन्त्वस्मान् । वान्यायै दुग्धे जुषमाणाः करम्भमुदीराणा अवरे परे च । अग्निष्वात्ता ऋतुभिः संविदाना इन्द्रवन्तो हविरिदं जुषन्तामिति पितृभ्योऽग्निष्वात्तेभ्यः १७
उपांशु परिश्रिते पितृयज्ञेन चरन्ति १८
एतेनैव कल्पेन पितॄन्बर्हिषदो यजत्यग्निष्वात्तान् १९
अग्निं कव्यवाहनं स्विष्टकृदर्थे यजति २०
यां देवतां यजेत्तद्धविषः प्रथममवदानमवद्यति २१
स चावदानकल्पः २२
मन्थ इडामवद्यति मन्थं वैव २३
मन्थं होत्र आदधाति २४
तं होतावजिघ्रति २५
इति पञ्चदशी कण्डिका
8.16
ब्रह्माध्वर्युरग्नीद्यजमानश्च १
अपि वा न यजमानः २
समशो वा प्रतिविभज्यावघ्रेण भक्षयित्वा बर्हिषि लेपान्निमृजन्ते ३
उदकुम्भमादाय यजमानः शुन्धन्तां पितर इति त्रिः प्रसव्यं वेदिं परिषिञ्चन्पर्येति ४
निधाय कुम्भमया विष्ठा जनयन्कर्वराणीति त्रिरपरिषिञ्चन्प्रतिपर्येति ५
हविःशेषान्संप्लोम्नाय पिण्डान्कृत्वा तिसृषु स्रक्तिषु निदधाति पूर्वस्यां दक्षिणस्यामपरस्यामिति । एतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम् ६
त्रीन्परान्पितॄनन्वाचष्टे । षष्ठं प्रथमे पिण्डे । पञ्चमं द्वितीये । चतुर्थं तृतीये ७
उत्तरस्यां स्रक्त्यां रिप्ललेपं निमृज्यात्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रम्य सुसंदृशं त्वा वयनित्यैन्द्र्यर्चाहवनीयमुपतिष्ठन्त ऐन्द्रीणां वा ८
आ तमितोरुपस्थायाक्षन्नमीमदन्त हीति पङ्क्त्या गार्हपत्यमुपतिष्ठन्ते ९
एतयैव परिश्रितं प्रविशन्ति १०
अत्रैके भक्षणपरिषेचने समामनन्ति ११
अवघ्रेण सर्वभक्षाः १२
आञ्जनादि पिण्डपितृयज्ञवदा पङ्क्त्याः १३
यदन्तरिक्षमिति पङ्क्त्या पुनरेति १४
विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते । विपरिक्रामन्त्यृत्विजः । विपरिहरन्ति स्रुचः १५
अपकर्षन्ति परिश्रयणानि १६
औपभृतं जुह्वामानीयापबर्हिषावनूयाजौ यजति । देवौ यजेति प्रथमं संप्रेष्यति । यजेत्युत्तरम् १७
सूक्तवाकं प्रति निवीतानि कुर्वते १८
न पत्नीः संयाजयन्ति १९
न समिष्टयजुर्जुहोति २०
सर्वमन्यत्क्रियते २१
संतिष्ठते पितृयज्ञः २२
इति षोडशी कण्डिका इति चतुर्थः पटलः
8.17
प्रतिपुरुषमेककपालान्निर्वपति यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावत एकातिरिक्तान् १
यावन्तो गृह्याः स्मस्तेभ्यः कमकरमिति निरुप्यमाणेषु यजमानो जपति २
तूष्णीमुपचरिता भवन्ति ३
उत्तरार्धे गार्हपत्यस्याधिश्रयति ४
तानभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यासाद्य पशूनां शर्मासीति मूते समावपति ५
मूतयोर्मूतेषु वा ६
कोशापिधानेन हरन्तीत्येकेषाम् ७
एक एव रुद्रो न द्वितीयाय तस्थ इति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति ८
उत्तरपूर्वमवान्तरदेशं गत्वाखुस्ते रुद्र पशुरित्याखूत्कर एकं पुरोडाशमुपवपति ९
असौ ते पशुरिति वा द्वेष्यं मनसा ध्यायन् १०
यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात् ११
चतुष्पथ एकोल्मुकमुपसमाधाय संपरिस्तीर्य सर्वेषां पुरोडाशानामुत्तरार्धात्सकृत्सकृदवदाय मध्यमेनान्तमेना वा पलाशपर्णेन जुहोति १२
इति सप्तदशी कण्डिका
8.18
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहेति भेषजं गव इत्येताभ्यां चातुष्पथमग्निं परिषिञ्चति । अवाम्ब रुद्रमदिमहीति यजमानो जपति १
त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणमग्निं परियन्ति २
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेरिति यजमानस्य पतिकामा परीयात् ३
ऊर्ध्वान्पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं यजामह इति यजमानस्याञ्जलौ समोप्य भग स्थ भगस्य वो लप्सीयेत्यपादायैतेनैव कल्पने त्रिः समावपेयुः ४
पतिकामा याश्चैवं समावपेयुस्तथैव मन्त्रं संनमयत्यः ५
परीत्यपरीत्य समावपन्तीत्येके ६
तान्मूते समावपति मूतयोर्मूतेषु वा ७
एष ते रुद्र भाग इति वृक्ष आसजति वृक्षयोर्वृक्षेषु वा ८
अपि वा मूतयोः समोप्य विवधं कृत्वा शुष्के स्थाणौ वल्मीकवपायां वावधायावततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति ९
अपः परिषिच्याप्रतीक्षास्तूष्णीमेत्यैधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते १०
इत्यष्टादशी कण्डिका
8.19
आदित्यं घृते चरुं पूर्ववन्निर्वपति १
अश्वः श्वेतो दक्षिणा २
गौर्वा श्वेतः श्वेतन्यङ्गो वा ३
सिद्धमिष्टिः संतिष्ठते ४
आग्नावैष्णवमेकादशकपालं निर्वपेच्चक्षुष्कामो बार्हस्पत्यं चरुं ब्रह्मवर्चसकाम ऐन्द्रं पशुकामः सारस्वतं
प्रजाकामः पौष्णं प्रतिष्ठाकामः ५
एतेषां यत्कामयेत्तदनुनिर्वपेत् ६
सिद्धमिष्टिः संतिष्ठते ७
संतिष्ठन्ते साकमेधाः ८
अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम् । सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते । यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीः । अग्निरीशान ओजसा वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेनेति समानम् ९
इत्येकोनविंशी कण्डिका इति पञ्चमः पटलः
8.20
ततो द्व्यहे त्र्यहे चतुरहेऽर्धमासे मासि चतुर्षु वा मासेषु शुनासीरीयेण यजते १
तस्य वैश्वदेववत्कल्पः २
निर्वपणकाल आग्नेयमष्टाकपालमिति दशोत्तराणि हवींषि निर्वपति ३
वायव्यस्य पयसः प्रातर्दोहवत्कल्पः ४
अथैकेषाम् । पञ्च संचराणि निरुप्य वायव्या यवागूः प्रतिधुग्वेन्द्राय शुनासीराय पुरोडाशो द्वादशकपालः । इन्द्राय शुनासीराय स्रुचा जुहुत नो हविः । जुषतां प्रति मेधिरः । प्र हव्यानि घृतवन्त्यस्मै हर्यश्वाय भरता
स जोषाः । इन्द्रर्तुभिर्ब्रह्मणा वावृधानः शुनासीरी हविरिदं जुषस्वेति शुनासीरीयस्य याज्यानुवाक्ये । सौर्य एककपाल इति ५
नव प्रयाजानूयाजाः ६
पञ्चप्रयाजं त्र्यनूयाजमित्येके ७
संसर्पोऽस्यंहस्पत्याय त्वेति मासनाम्नैककपालमभिजुहोति ८
द्वादशगवं सीरं दक्षिणा ९
षड्योगं वा १०
उष्टारावित्येकेषाम् ११
उष्टारं वा १२
अश्वं श्वेतमेककपालस्य गां वा श्वेतम् १३
इति विंशी कण्डिका
8.21
अनुवत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास इति मन्त्रं संनमति । सिद्धमिष्टिः संतिष्ठते । संतिष्ठन्ते चातुर्मास्यानि । अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम् । सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते । एकं मासमुदसृजत्परमेष्ठी प्रजाभ्यः । तेनाभ्यो मह आवहदमृतं मर्त्याभ्यः । प्रजामनु प्रजायसे तदु ते मर्त्यामृतम् । येन मासा अर्धमासा ऋतयः परिवत्सराः । येन ते ते प्रजापत ईजानस्य न्यवर्तयन् । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे । अग्निस्तिग्मेनेति समानम् १
चातुर्मास्यैरिष्ट्वा सोमेन पशुना वा यजते २
फाल्गुन्या उद्दृष्टे सोमाय दीक्षते ३
तं ततो नानीजानमपरा फाल्गुनी पर्यवेयात् ४
इति वै खलूत्सृजमानस्य ५
अथ पुनरालभमानस्य फाल्गुन्याश्चतुर्दश्यां शुनासीरीयेणेष्ट्वा ६
इत्येकविंशी कण्डिका
8.22
पञ्चदश्यां वैश्वदेवेन यजते १
एतेनैव पशुकामो यजेत यस्मिन्नस्यर्तौ भूयिष्ठं गोषु पयः स्यात् २
एतेनैव प्रजाकामः पशुकामो वा यजेत ३
अथैकेषाम् । वैश्वदेवेनेतरेषां पर्वणां स्थाने पशुकामो यजेत यावत्सहस्रं पशून्प्राप्नुयात् । अथेतरैः स्वकालैर्यजेत ४
शुनासीरीयेण ग्रामकामो वर्ष्य उदके यजेत ५
वर्ष्यमुदकमन्ववसाय तत उदकार्थान्कुरुते ६
एतेनैव प्रजाकामः पशुकामः पुष्टिकामो ब्रह्मवर्चसकामोऽन्नाद्यकामो वा यजेत ७
पर्वभिश्चातुर्मास्येषु मासान्संचष्टे ८
पञ्चसांवत्सरिकाणि व्याख्यास्यामः ९
त्रीनृतून्संवत्सरानिष्ट्वा मासं न यजते । द्वौ पराविष्ट्वा विरमति १०
चैत्र्यां तूपक्रम्य द्वाविष्ट्वा मासमनिष्ट्वा त्रीन्परानिष्ट्वा विरमति ११
अथ पञ्चदशवार्षिकाणि १२
एतान्येव द्विः १३
त्रिरपरिमितं वाभ्यस्येत् १४
विज्ञायते च स त्रिषुत्रिषु संवत्सरेषु मासं न यजत इत्येतद्वचनोऽभ्यासः १५
पञ्चसांवत्सरिकेषु वैश्वानरपार्जन्या पञ्चहोता च नाभ्यावर्तेत १६
एकोपक्रमत्वात् १७
यथान्वारम्भणीया यथान्वारम्भणीया १८
इति द्वाविंशी कण्डिका इति षष्ठः पटलः
इत्यष्टमः प्रश्नः

  1. १.९८.२
  2. ७.१०२.१
  3. ऋ. ५.८३.१