15.1
प्रवर्ग्यं संभरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे तूष्णीं काण्टकीं समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोति १
अथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्यात् । यजुरेव वदेदित्येके २
देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादायाभ्रिरसि नारिरसीत्यभिमन्त्रयते ३
साग्निक्या व्याख्याता ४
उत्तिष्ठ ब्रह्मणस्पत इति ब्रह्माणमानन्त्रयते ५
उपोत्तिष्ठति ब्रह्मा । उभावुत्तरमर्धर्चं जपतः । आददते कृष्णाजिनम् । अनुनयन्त्यजां पुंश्छगलामश्वं वृषाणमिति ६
प्रैतु ब्रह्मणस्पतिरिति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः ७
अपि वास्यैते संभाराः परिश्रितेऽभ्युदाहृता भवन्ति ८
अग्रेणाहवनीयं मृत्खनः । पूर्वःपूर्व इतरः ९
उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य देवी द्यावापृथिवी इति मृत्खनमभिमन्त्रयते । ऋध्यासमद्येति मृत्खनेऽभ्रिया प्रहृत्य मखस्य शिर इत्यपादाय मखाय त्वेति हरति । मखस्य त्वा शीर्ष्ण इति कृष्णाजिने निवपति १०
एवं द्वितीयं च हरति ११
तूष्णीं चतुर्थं यावतीं मृदं प्रवर्ग्यपात्रेभ्य आप्तां मन्यते १२
एवमितरान्संभारान् १३
अभिमन्त्रणे विकारः १४
इति प्रथमा कण्डिका
15.2
इयत्यग्र आसीरिति वराहविहतम् । देवीर्वम्रीरिति वल्मीकवपाम् । इन्द्रस्यौजोऽसीति पूतीकानजलोमानि कृष्णाजिनलोमानि च संसृज्याग्निजा असि प्रजापते रेत इति १
आयुर्धेहि प्राणं धेहीत्यश्वेनावघ्राप्य मधु त्वा मधुला करोत्वित्यजयाभिदोहयति २
अभिदोहनमेकेऽवघ्रापणात्पूर्वं समामनन्ति ३
बहव आर्याः परिगृह्य हरन्ति ४
उत्तरेण विहारमुद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधति ५
मधु त्वा मधुला करोत्विति मदन्तीरुपसृजति ६
ये चोखासंसर्जनाः संभारा यच्चान्यद्दृढार्थ उपार्धं मन्यते ७
अथात्यन्तप्रदेशः ८
यत्किंच प्रवर्ग्य उदककृत्यं मदन्तीभिरेव तत्क्रयते ।
नैनं स्त्री प्रेक्षते न शूद्रः ९
न कुर्वन्नभिप्राणिति १०
अपहाय मुखमनभिप्राणन्वेणुना करोति ११
न प्रवर्ग्यमादित्यं च व्यवेयात् १२
यत्र क्वच विप्रक्रान्ते प्रवर्ग्यं आदित्योऽस्तमियात् कृतान्तादेव विरमेत् । श्वोभूते शेषं समाप्नुयात् १३
संप्रक्लिश्य मृदं मखस्य शिरोऽसीति पिण्डं कृत्वा यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यां निगृह्य महावीरं करोति व्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा प्रादेशमात्रमूर्ध्वसानुमुपरिष्टादासेचनवन्तं मध्ये संनतं वायव्यप्रकारम् १४
इति द्वितीया कण्डिका
15.3
गायत्रेण त्वा छन्दसा करोमीति प्रथमम् । त्रैष्टुभेनेति द्वितीयम् । जागतेनेति तृतीयम् १
अपि वा सर्वैरेकैकम् २
मखस्य रास्नासीत्युपबिलं रास्नां करोति ३
अदितिस्ते बिलं गृह्णात्विति वेणुपर्वणा बिलं करोति ४
तृतीयवेलामतिनयति ५
यावद्देवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तं मन्येतेत्यपरम् ६
सूर्यस्य हरसा श्रायेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मखो ऽसीत्यनुवीक्षते ७
एवं द्वितीयं तृतीयं च करोति ८
तूष्णीमितराणि ९
एतस्या एव मृदो दोग्ध्रे करोति हस्त्याष्ठ्ये प्रसेचनवती यथा स्रुगदण्डैवम् १०
वर्षीय आध्वर्यवं प्रतिप्रस्थानात् ११
आज्यस्थालीं रौहिणकपाले च परिमण्डले घोटप्रकारे १२
घर्मेष्टकां कुलायिनीमिति यदि साग्निचित्यो भवति १३
नाप्रवर्ग्ये स्यातामित्यपरम् १४
श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्ति १५
अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपवेभिराज्येनेति १६
वृष्णोऽश्वस्य शकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसीति १७
एवं द्वितीयं तृतीयं च धूपयति । तूष्णीमितराणि १८
शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते १९
अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैरवस्तीर्य तेषु महावीरानुपावहरति २०
इति तृतीया कण्डिका
15.4
अर्चिरसीति प्रथमम् । शोचिरसीति द्वितीयम् । ज्योतिरसि तपोऽसीति तृतीयम् १
तूष्णीमितराण्यन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य गार्हपत्ये मुञ्जानादीप्योपोषत्यर्चिषे त्वेत्येतैः प्रतिमन्त्रं प्रतिदिशम् २
अपि वा सर्वैः सर्वतः ३
पच्यमानान्मैत्र्योपचरत्यभीमं महिना दिवमिति ४
उत्तरया वा ५
पक्वेषु सिद्ध्यै त्वेति घृष्टी आदाय भस्मापोह्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्योद्वासयति ६
देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमानः पृथिव्यामाशा दिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्य सूर्यस्य त्वा चक्षुषान्वीक्ष इत्यनुवीक्षते ७
एवं द्वितीयं तृतीयं चोद्वासयति । तूष्णीमितराणि ८
अथैनान्प्रदक्षिणं सिकताभिः पर्यूहतीदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीति । विशेति राजन्यस्य । पशुभिरिति वैश्यस्य ९
अथैनान्प्रभूतेनाजापयसा छृणत्ति । गायत्रेण त्वा छन्दसा छृणद्मीत्येतैस्त्रिभिस्त्रिभिरेकैकम् १०
अपि वा सर्वैरेकैकम् । तूष्णीमितराणि ११
अथैनान्पृष्णाजिन उपनह्यासजति देव पुरश्चर सघ्यासं त्वेति १२
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १३
इति चतुर्थी कण्डिका इति प्रथमः पटलः
15.5
प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि १
परिश्रयन्ति पत्न्याः २
पश्चाद्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च । उत्तरतः प्रतिप्रस्थाताग्नीध्रश्च ३
मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वाग्रेण गार्हपत्यं दर्भान्संस्तीर्य तेषु महावीरानुपावहरति देव पुरश्चर सघ्यासं त्वेति ४
उपरिष्टात्काल एष मन्त्रो भवतीत्य परम् ५
अत्रैव सर्वं परिघर्म्यम् ६
अथौदुम्बराणि । सम्राडासन्दीं नितराम् । राजासन्द्या वर्षीयसीमेके समामनन्ति । मौञ्जीभी रज्जुभिरेकसराभिर्व्युताम् ७
चतस्रः स्रुचः ८
द्वे अनिष्टुब्धे ९
निष्टुब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्याः १०
स्रुवौ शफौ महावीरसंमिताव्रस्खौ धृष्टी मेथीं मयूखान्षट् शकलान्काण्डकीं च समिधं त्रयोदश वैकङ्कतान्परिधीन्वैकङ्कतानि घर्मेन्धनानि । खादिराणि पालाशान्यौदुम्बराण्यर्कमयाणि कार्ष्मर्यमयाणि वैणवानि शमीमयानि वा ११
त्रीणि कार्ष्णाजिनानि धवित्राणि शुक्लकृष्णलोमानि १२
तेषां वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते १३
औदुम्बरदण्डानीत्यपरम् १४
द्वौ रुक्मौ रजतसुवर्णौ १५
शतमानौ भवतः १६
अथ मौञ्जानि १७
वेदौ १८
तयोरन्यतरः परिवासितः १९
अभिधानीं निदाने त्रीणि विशाखदामानि प्रभूतान्मुञ्जप्रलवान् । रौहिणयोः पिष्टान्यफलीकृतानाम् । खरेभ्यः सिकताः । मौञ्जे पवित्रे । दर्भमये इत्यपरम् २०
प्रोक्षणीनामावृता प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्रयते २१
इति पञ्चमी कण्डिका
15.6
ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामः । होतर्धर्ममभिष्टुहि । अग्नीद्रौहिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतः सामानि गायेति १
यजुर्युक्तं सामभिराक्तखमित्युपांशूक्त्वोमिन्द्रवन्तः प्रचरतेत्युच्चैरनुजानाति २
प्रचरतेति वा ३
यमाय त्वा मखाय त्वेति सर्वं परिघम्यमभिपूर्वं त्रिः प्रोक्षति ४
प्रोक्षितानि व्यायातयति ५
अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुप
चरितौ ६
एतस्मिन्काले प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं संस्करोति ७
नैतस्य संस्कारो विद्यत इत्यपरम् ८
अत्र दध्यधिश्रयति ९
अथैतां सम्राडासन्दीमादायाग्रेणाहवनीयं पर्याहृत्य पुरस्ताद्राजासन्द्याः सादयति १०
तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपावहरति देव पुरश्चर सघ्यासं त्वेति ११
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १२
अथैतां मेथीं मयूखान्विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति होतुः समीक्षायै १३
एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुम् १४
एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरम् १५
उत्तरतो बर्कराय १६
तेषु विशाखदामानि व्यायातयति १७
तान्येव व्यायातितानि भवन्त्योद्वासनात् १८
तैरेनान्काले बध्नन्ति १९
ततः खरानुपवपति २०
उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयमेकम् २१
उत्तरपूर्वं द्वारं प्रत्युच्छिष्टखरं करोति बाह्यतो निःषेचनवन्तम् २२
उत्तरेणाहवनीयं शृतदध्यासादयति २३
इति षष्ठी कण्डिका
15.7
शकलान्काण्टकीं च समिधम् १
अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याप्रच्छिन्नाग्रेण वेदेनोपरिष्टात्संमार्ष्टि देव पुरश्चर सघ्यासं त्वेति २
प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्हुत्वा देवस्त्वा सविता मध्वानक्त्विति स्रुवेणोपर्याहवनीये महावीरमक्त्वा पृथिवीं तपसस्त्रायस्वेत्यपरस्मिन्खरे राजतं रुक्मं निधाय प्रतिष्ठाप्य महावीरमन्यस्मै वा प्रद य द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयत्यर्चिषे त्वेति । तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वेति । तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वेति । तेषां मूलैरुत्तरेषामग्राणि तपसे त्वेति ३
तान्व्यत्यस्तानुपरि रुक्मे निदधात्यर्चिरसि शोचिरसि ज्योतिरसि तपो ऽसीति ४
संसीदस्व महाँ असीति तेषु महावीरं प्रतिष्ठाप्याञ्जन्ति यं प्रथयन्त इति स्रुवेण महावीरमनक्ति । अभिपूरयति वा ५
अध्यधि महावीरमसंस्पृशन्यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्गम् ६
मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति ७
सिद्ध्यै त्वेति धृष्टी आदत्तोऽध्वर्युः प्रतिप्रस्थाता च ८
तपो ष्वग्ने अन्तराँ अमित्रानिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य चितः स्थ परिचित इति प्रदक्षिणमङ्गारैः पर्यूह्य ९
इति सप्तमी कण्डिका
15.8
वैकङ्कतैः परिधिभिः परिधत्तः १
मा असीति प्राञ्चावध्वर्युर्निदधाति । प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता २
एवमवशिष्टानां पूर्वेणपूर्वेण मन्त्रेणाध्वर्युः । उत्तरेणोत्तरेण प्रतिप्रस्थाता ३
अध्वर्युरेव दक्षिणतस्त्रयोदशं निदधात्यन्तरिक्षस्यान्तर्धिरसीति ४
दिवं तपसस्त्रायस्वेति सौवर्णेन रुक्मेणापिधायाभि
र्गीर्भिरिति तिसृभिरभिमन्त्र्य धवित्राण्यादत्ते । गायत्रमसीति प्रथमम् । त्रैष्टुभमसीति द्वितीयम् । जागतमसीति तृतीयम् ५
तैरेनं त्रिरूर्ध्वमुपवाजयति मधु मध्विति ६
तेषामेकं प्रतिप्रस्थात्रे प्रयच्छति । एकमाग्नीध्राय ७
आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति ८
तमभिमुखाः पर्युपविशन्ति । पुरस्तादध्वर्युः । दक्षिणतः प्रतिप्रस्थाता । उत्तरत आग्नीध्रः ९
अव्यतिषङ्गमूर्ध्वं धून्वन्तः प्रणवैः संराधयन्त इन्धानाः समञ्जन्तो वाग्यता आसते १०
प्रज्वलिते रुक्ममपादत्त इति विज्ञायते ११
यत्राभिजानाति यभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदध्वर्युर्महावीरमभिमन्त्रयते दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेन १२
यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्म इति १३
अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति १४
धवित्राण्यादायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तानि प्रतिप्रस्थाताग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति १५
यथालोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्तेऽपश्यं गोपामिति १६
अनुवाकशेषं तु परिश्रिते प्रतिप्रस्थाता पत्नीं वाच
यति त्वष्टीमती ते सपेयेति १७
इत्यष्टमी कण्डिका इति द्वितीयः पटलः
15.9
ततः संप्रेष्यत्यग्नीद्रौहिणौ पुरोडाशावासादयेयि १
अनिष्टुब्धयोः स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति । दक्षिणं परिधिसंधिमन्वेकम् । उत्तरं परिधिसंधिमन्वितरम् २
सावित्रेण रशनामादायादित्यै रास्नासीत्यभिमन्त्र्य पूर्वया द्वारोपनिष्क्रम्य त्रिरुपांशु घर्मदुघमाह्वयतीड एह्यदित एहि सरस्वत्येहीति ३
प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य त्रिरुच्चैरसावेह्यसावेहीति यथानामा भवति ४
अदित्या उष्णीषमसीति रशनया घर्मदुघमभिदधाति । वायुरस्यैड इति वत्सम् ५
पूषा त्वौपावसृजत्वित्युपावसृज्य यस्त स्तनः शशय इति घर्मदुघमभिमन्त्रयते ६
उस्र घर्मं शिंषोस्र घर्मं पाहि घर्माय शिंषेति निदाय वत्सं बृहस्पतिस्त्वोपसीदत्वित्युपसीदति ७
दानवः स्थ पेरव इति स्तनान्संमृश्याश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेति वर्षीयसि दोग्ध्रे दोग्धि ८
तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् ९
यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तदुपोत्तिष्ठन्तावग्नीधे पयसी प्रदाय पूर्वावतिदुत्य शफोपयमानाददाते । गायत्रोऽसीति प्रथमम् । त्रैष्टुभोऽसीति द्वितीयम् । जागतमसीत्युपयमनं प्रतिप्रस्थाता १०
यत्राभिजानात्युपद्रव पयसा गोधुगिति तदाग्नीध्रोऽनुप्रपद्यते ११
सहोर्जो भागेनोप मेहीति पय आह्रियमाणं प्रतीक्षते १२
इति नवमी कण्डिका
15.10
इन्द्राश्विना मधुनः सारघस्येति महाबीरे गोपय आनयति १
स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्युद्यन्तमूष्माणमनुमन्त्रयते २
मधु हविरसीत्यजापयः ३
अजापयस आनयनमेके पूर्वं समामनन्ति ४
सूर्यस्य तपस्तपेत्यूष्माणम् ५
द्यावॄपृथिवीभ्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं परिगृह्य प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षेण त्वोपयच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छति ६
देवानां त्वा पितॄणामनुमतो भर्तुं शकेयमित्यादायोत्थाय तेजोऽसि तेजोऽनुप्रेहीति हरति ७
व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे समुद्राय त्वा वाताय स्वाहेति ८
अपान्य पञ्चोत्तराण्यग्नये त्वा वसुमते स्वाहेति ९
एतस्मिन्काले प्रतिप्रस्थाता दक्षिणं रौहिणं प्रतिष्ठितं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषां स्वाहेति १०
अपरेणाहवनीयं दक्षिणातिक्रामन्विश्वा आशा दक्षिणसदिति ब्रह्माणमीक्षते । विश्वान्दवानयाडिहेति होतारम् । स्वाहाकृतस्य घर्मस्येति घर्ममभिमन्त्र्याश्राव्य प्रत्याश्राविते संप्रेष्यति घर्मस्य यजेति । अश्विना घर्मं पातमिति वषट्कृते जुहोति । स्वाहेन्द्रावडित्यनुवषट्कृते ११
घर्ममपातमश्विनेत्यनुवाकशेषेणोपस्थायोपर्याहवनीये धार्यमाणं प्रतिप्रस्थाता शृतदध्नाभिपूरयति १२
इषे पीपिह्यूर्जे पीपिहीति विक्षरन्तमनुमन्त्रयते १३
इति दशमी कण्डिका

अथैनं दिशोऽनु प्रहावयति त्विष्यै त्वा द्युम्नाय त्वेन्द्रियाय त्वा भूत्य त्वेति १
प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं निधाय पूर्वस्मिन्खरे राजतं रुक्मं निधाय तस्मिन्महावीरं प्रतिष्ठापयति धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारयेति । क्षत्राणि धारयेति राजन्यस्य । विशं धारयेति वैश्यस्य २
नेत्त्वा वातः स्कन्दयादिति ३
यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेत् ४
अत्र प्रतिप्रस्थाता पूर्ववदुत्तरं रौहिणं जुहोति ५
अथैताञ्छकलानुपयमनेऽञ्जञ्जुहोति पूष्णे शरसे स्वाहेत्येतैः प्रतिमन्त्रम् ६
षष्ठं शकलं सर्वेषु लेपेष्वक्त्वानन्व्रीक्षमाण उदञ्चं निरस्यति रुद्राय रुद्रहोत्रे स्वाहेति ७
पुरस्ताद्रौहिणहोमाच्छकलानेके समामनन्ति ८
अथाप उपस्पृश्य तूष्णीं काण्टकीं समिधमाधायैतस्मादेव शेषादुपयमनेनाग्निहोत्रं जुहोति भूः स्वाहेति । तूष्णीं वा ९
उपयमने शेषं सर्वे समुपहूय भक्षयन्ति १०
असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । उपहूत इति प्रतिवचनः ११
होताध्वर्युर्ब्रह्मा प्रतिप्रस्थाताग्नीद्यजमानश्च १२
सर्वे प्रत्यक्षम् १३
अपि वा यजमान एव प्रत्यक्षम् । अवघ्रेणेतरे १४
हुतं हविर्मधु हविरिति भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति १५
तदुच्छिष्टखरे प्रक्षाल्यान्तर्वेद्युपयमनं निधाय तस्मिन्रुक्माववधाय मदन्तीरानीयापोहिष्ठीयाभिर्मार्जयित्वा निनीयापोऽत्रैव सर्वं परिघर्म्यं ममवधाय १६
इत्येकादशी कण्डिका
15.12
घर्माय संसाद्यमानायानुब्रूहीति संप्रेष्यति । संसाद्यमानायानुब्रूहीति वा १
आ यस्मिन्सप्त वासवा इत्यभिज्ञायाग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः । स्वाहा त्वा नक्षत्रेभ्य इति सायम् २
यत्राभिजानात्यद्धि तृणमघ्न्ये विश्वदानीमिति तद्गामवसृज्य मदन्तीरुपस्पृश्योत्तमेनानुवाकेन शान्तिं कुर्वन्ति ३
एवं सायंप्रातः प्रवर्ग्योपसद्भ्यां चरन्ति ४
त्र्युपसत्के षट्कृत्वः । षडुपसत्के द्वादशकृत्वः । द्वादशोपसत्के चतुर्विंशतिःकृत्वः ५
एतावन्नाना ६
उत्तरेण मन्त्रेण सायं रौहिणं जुहोति । अपीपरो माह्नो रात्रियै मा पाहि । एषा ते अग्ने समित्तया समिध्यस्व । आयुर्मे दा वर्चसा माञ्जीरिति सायं समिधमादधाति । अपीपरो मा रात्रिया अह्नो मा पाहीति प्रातः ७
अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायमग्निहोत्रं जुहोति । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ८
संसृष्टहोमं वा ९
अग्निष्टोमे प्रवृणक्ति १०
नोक्थ्ये प्रवृञ्ज्यात् ११
विश्वजिति सर्वपृष्ठे प्रवृणक्ति १२
तेन प्रवृज्य संवत्सरं न मांसमश्नीयात् । न रामामुपेयात् । न मृन्मयेन पिबेत् । नास्य राम उच्छिष्टं पिबेत् । तेज एव तत्संश्यतीति विज्ञायते १३
इति द्वादशी कण्डिका इति तृतीयः पटलः
15.13
प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति । पष्ठौहीं ब्रह्मणे । धेनुं होत्रे । रुक्मावध्वर्यवे १
अपरं खरं पूर्वस्मिन्खरे न्युप्योच्छिष्टखरं संकृष्योत्तरेणाहवनीयं सम्राडासन्दीं प्रतिष्ठाप्य तस्यां सर्वं परिघर्म्यं समवधायौदुम्बर्यां स्रुचि चतुर्गृहीतं गृहीत्वा घर्म या ते दिवि शुगित्येतैर्यथालिङ्गं जुहोति २
अपि वा प्रतिप्रस्थाता त्रीन्संनखाञ्छलाकामुष्टीनादाय तेषामेकमाहवनीये प्रदीप्यास्यदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या ते दिवि शुगिति ।
तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य नाभिदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या तेऽन्तरिक्षे शुगिति । तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य जानुदघ्रे धारयति । तमध्वर्युरभिजुहोति घर्म या ते पृथिव्यां शुगिति ३
आहवनीय एवैनमनुप्रहरति ४
अनु नोऽद्यानुमतिरिति परिश्रिते प्रतिप्रस्थाता पत्नीमुदानयति ५
अन्विदनुमत इत्युपनिष्क्रामन्ति ६
अनुहरन्ति मेथीमभ्रिं मयूखान्विशाखदामानि खराविति ७
दक्षिणत उच्छिष्टखरं परिहरति ८
सम्राडासन्द्या द्वावन्तर्वेदि पादौ द्वौ बहिर्वेदि प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतः साम गायेति ९
सर्वे सहपत्नीकास्त्रिः साम्नो निधनमुपयन्ति । अधाध्ये द्वितीयम् । प्राप्यापरेणोत्तरवेदिं तृतीयम् । सर्वत्र संप्रेष्यति १०
इति त्रयोदशी कण्डिका
15.14
दिवस्त्वा परस्पाया इति प्रथमेऽभिप्रव्रजन्ति । ब्रह्मणस्त्वा परस्पाया इति द्वितीये । प्राणस्य त्वा परस्पाया इति तृतीये १
उत्तरेणोत्तरवेदिं सम्राडासन्दीं प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतर्वाषौहरं साम गायेष्टाहोत्रीयं साम गायेति । इष्टाहोत्रीयस्य साम्नो निधनमुपयन्ति । न वार्षाहरस्य २
यद्युपरिष्टात्परिषिञ्चेत्तत्र वार्षाहरं चोदयेत् ३
उदकुम्भमादायाध्वर्युर्वल्गुरसि शंयुधाया इति त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन्पर्येति । निधाय कुम्भं शं च वक्षि परि च वक्षीति त्रिरपरिषिञ्चन्प्रतिपर्येति ४
चतुःस्रक्तिर्नाभिरृतस्येत्युत्तरवेदिमभिमृश्य सदो विश्वायुरित्युत्तरेणोत्तरनाभिं खरौ न्युप्यानुव्यूहति ५
अप द्वेषो अप हृर इति मार्जालीयदेश उच्छिष्टखरम् ६
उत्तरेणोत्तरनाभिं म्खरे हिरण्यं निधाय तस्मिन् प्रचरणीयं महावीरमुपावहरति ७
अत्रैवेतरौ पूर्वापरौ दक्षिणोत्तरौ वा ८
अत्रैव सर्वं परिघर्म्यं सर्वतः परिमण्डलमादित्यस्य
रूपं करोति ९
महीनां पयोऽसीति महावीरे गोपय आनयति । ज्योतिर्भा असि वनस्पतीनामोषधीनां रस इति मधु । वाजिनं त्वा वाजिनोऽवनयाम इति दधि १०
एवं द्वितीयं तृतीयं च पूरयति ११
अपि वाज्यमेव प्रथम आनयेत् । मधु द्वितीये । दधि तृतीये १२
घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण पा त्राणि पूरयति यान्यासेचनवन्ति । अभ्युक्षतीतराणि ।
अरिक्तताया इति विज्ञायते १३
इति चतुर्दशी कण्डिका
15.15
अथ यदि पुरुषाकृतिं करिष्यन्स्यात्समानमा प्रथमस्योपावहरणात् । अत्रैवेतरावुपावहृत्य शिरसो रूपं करोति । अप्रच्छिन्नाग्रं वेदमुपरिष्टान्निदधाति शिखाया रूपम् । अभितो दोग्ध्रे कर्णयो रूपम् । अभितो हिरण्यशकलावाज्यस्रुवौ वाक्ष्यो रूपम् । अभितः स्रुवौ नासिकयो रूपम् । प्रोक्षणीधानीं मुखस्य रूपम् । आज्यस्थालीं ग्रीवाणां रूपम् । अभितो धृष्टी जत्रूणां रूपम् । अभितः शफावंसयो रूपम् । अभितो रौहिणहवन्यौ बाह्वो रूपम् । प्राचीं मेथीं पृष्टीनां रूपम् । अभितो धवित्रे पार्श्वयो रूपम् । मध्ये तृतीयमुरसो रूपम् । मध्य उपयमनमुदरस्य रूपम् । तस्मिन् सर्वं रञ्जुमयं समवदधात्यान्त्राणां रूपम् । उदीचीमभ्रिं श्रोण्यो रूपम् । अभितः शङ्कू सक्थ्यो रूपम् । मध्ये तृतीयं मेढ्रस्य रूपम् । अभितो रौहिणकपाले पार्ष्ण्यो रूपम् । रौहिणपिष्टशेषेणापध्वंसयति मज्जारूपम् । वेदं विस्रस्यानुविकिरति स्राव्नां रूपम् । अवकाभिर्धूपतृणैरिति प्रच्छादयति मांसस्य रूपम् । दध्ना मधुमिश्रेणावोक्षति लोहितस्य रूपम् । कृष्णाजिनेनोत्तरलोम्ना प्रच्छादयति त्वचो लोम्नां रूपम् । सम्राडासन्दीं विस्रस्योपरिष्टान्निदधाति साम्राज्यस्य रूपम् १
इति पञ्चदशी कण्डिका
15.16
उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य । उत्तरवेद्यामन्नाद्यकामस्य १
परो वा पश्चाद्वोद्वासयेत् । अपां मध्य उद्वासयेत् । नदिद्वीप उद्वासयेत् २
यदि नदिद्वीप उद्वासयेन्न परिषिञ्चेत् ३
यं द्विष्याद्यत्र स स्यात्तस्यां दिश्यौदुम्बर्यां शाखायामुद्वासयेत् । ऊर्ग्वा उदुम्बरोऽन्नं प्राणः शुग्घर्मः । इदमहमुष्यामुष्यायणस्य शुचा प्राणमपिदहामीति शुचैवास्य प्राणमपिदहति । ताजगार्तिमार्छतीति विज्ञायते ४
यत्र दर्भा उपदीकसंतताः स्युस्तदुद्वासयेद्वृष्टिका
मस्य ५
उत्तरवेद्यां नित्यं कल्पं ब्रुवते ६
नैनमुद्वासितं वयांसि पर्यासीरन्नाग्नेः प्रणयनात् ७
अत्रैके परिषेचनं समामनन्ति ८
अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्व इति ९
एतत्त्वं देव घर्म देवो देवानुपागा इत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य सुमित्रा न आप ओषधय इति मार्जालीयदेश उच्छिष्टखरे मार्जयित्वोद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये जुहोति । उपतिष्ठन्त इत्येके । इममू षु त्यमस्मभ्यमित्याहवनीये जुहोति । उपतिष्ठन्त इत्येके १०
इति षोडशी कण्डिका इति चतुर्थः पटलः
15.17
यदि घर्मः स्कन्देदस्कान्द्यौः पृथिवीमिति द्वाभ्यामेनमभिमन्त्रयेत १
यदि घर्मेण चरत्सु विद्युदापतेद्या पुरस्ताद्विद्युदापतदित्येतैर्यथालिङ्गं जुहुयात् २
यदि सर्वतः सर्वा जुहुयात् ३
प्राणाय स्वाहा पूष्णे स्वाहेत्येतावनुवाकौ घर्मप्रायश्चित्तानि ४
घर्मेष्टकामुपदधात्युदस्य शुष्माद्भानुर्नातत्यनुवाकेन ।
कुलायिनीं यास्ते अग्न आर्द्रा योनय इत्यनुवाकेन । ऐडिक्या चित्याध्वर्युरग्निमभिमृशंत्यग्निरसि वैश्वानरोऽसीत्यनुवाकेन ५
भूर्भुवः सुवरिति सर्वप्रायश्चित्तानि ६
यदि महावीरः पद्येतोर्ध्व ऊ षु ण ऊतय इति द्वाभ्यामेनमुच्छ्रयीत ७
यदि भिद्येत विधुं दद्राणमिति संदध्यात् । ततो यानि दृढार्थे संश्लेषणानि स्युस्तैरेनमभिदिह्याद्यदन्यन्मांसान्माषेभ्यश्च यदृते चिदभिश्रिष इति ८
यदि घर्ममतिपरीयुर्न वा प्रतिपरीयुः पुनरूर्जा सह रय्येत्येताभ्यामेनं प्रतिपरीयुः ९
मा नो घर्म व्यथित इत्यष्टौ घर्मे व्यथिते प्रायश्चि
त्तानि १०
अपि वा घर्ममेव व्यथितमेतासां चतसृभिरभिमन्त्रयेत ११
यदि घर्मेण चरत्स्वादित्योऽस्तमियादपरस्यां द्वारि दर्भेण हिरण्यं प्रबध्योद्वयं तमसस्परीत्युपस्थायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये हुत्वा प्रवृज्य श्वो भूते वयः सुपर्णा इत्यादित्यमुपतिष्ठन्ते १२
इति सप्तदशी कण्डिका
15.18
यदि घर्मधुग्दोहकाले नागच्छेदन्यां दुग्ध्वा प्रवृज्य तां सुत्यायां ब्राह्मणाय दद्याद्यमनभ्यागमिष्यन्स्यात् १
यदि घर्मधुगि पयो न स्याद्दृतेश्चतुर्थं पादं स्तनं कृत्वा पिन्वयेत् २
यदि दधि दुहीत बार्हस्पत्यं शंसेत् ३
यदि पय आश्विनं सोदर्कम् ४
यद्यु वै लोहितं दुहीत रौद्र्यचो जुहुयात् ५
यदि नश्येद्धातुरृग्भ्यां जुहुयात् ६
यद्यस्यै वत्सो वायोर्नियुत्वत ऋचा जुहुयात् ७
यद्यमेध्यमयज्ञियं वाभिनिषीदेदाग्नेय्यर्चा जुहुयात् । आग्निवारुण्येत्येके ८
यद्येनां वयोऽभिविक्षिपेदाश्विन्यर्चा जुहुयात् ९
यद्युद्वा पतेत्सं वा विजेत शार्दूलो वा हन्यादर्कक्षीरमजाक्षीर आश्चोत्य तेन प्रेचरेत् १०
सुत्यायां प्रवृञ्जनमेके समामनन्ति ११
तत्र मीमांसा १२
यदा पुरस्तादरुणा स्यादथ प्रवृज्यः । उपकाश उपव्युषं समयाविषित उदितानुदित उदिते वा । प्रातः
संगवे माध्यंदिने वा पवमाने स्तुते १३
आग्नीध्रागारे प्रवृज्यः १४
सकृदेव प्रवृज्य इति विज्ञायते १५
तान्येतान्यौपसदैः प्रवृञ्जनैर्विकल्पेरन् १६
दधिघर्मं भक्षयन्ति भूर्भुवः सुवरित्यनुवाकेन १७
इत्यष्टादशी कण्डिका
15.19
व्याख्याता घोरास्तन्वोऽरण्येऽनुवाक्यो गण उत्तरौ चानुवाकौ १
यदि घर्मेण चरस्त्वेकसृक उत्तिष्ठेद्वि गा इन्द्र विचरन्स्पाशयस्वेत्येतमभिमन्त्र्योभयत आदीप्योल्मुकमस्मै प्रत्यस्येदग्ने अग्निना संवदस्वेति २
अथैनमुपतिष्ठन्ते सकृत्ते अग्ने नम इत्यनुवाकशेषेण ३
अथ यदि गृध्रः सलावृकी भयेडको दीर्घमुख्युलूको भूतोपसृष्टः शकुनिर्वा वदेदसृङ्मुखः । यदेतत् । यदीषितः । दीर्घमुखि । इत्थादुलूकः । यदेतद्भूतान्यन्वाविश्य । प्रसार्य सक्थ्यावित्येतैर्यथालिङ्गमभिमन्त्र्योल्मुकप्रत्यसनादि समानम् ४
यदि घर्मधुक्क्रिमिणा स्यादत्रिणा त्वा क्रिमे हन्मीत्यनुवाकेनास्याः क्रिमीन्हन्यात् ५
अपि वा सार्वत्रिकमेतत्प्रायश्चित्तं क्रियेत ६
यमभिचरेत्तस्य लोहितमवदानं कृत्वाहरावद्य शृतस्येत्यनुवाकेन जुहुयात् ७
यमभिव्याहरिष्यन्स्यात्त्रिरात्रावरं ब्रह्मचर्यं चरित्वा गत्वैनमभिव्याहरेद्ब्रह्मणा त्वा शपामीत्यनुवाकेन ८
यं द्विष्यात्तस्य गोष्ठे स्वजमोषधीं निखमेदुत्तुद शिमिजावरीत्यनुवाकेन ९
अपि वा गोष्ठस्यैव दक्षिणां द्वार्बाहुमेतेनैव विचालयेत् १०
यद्युद्गाता पुरुषसाम न गायेदध्वर्युरेवैतेन साम्नोद्गायेद्भूर्भुवः सुवरित्यनुवाकेन ११
इत्येकोनविंशी कण्डिका इति पञ्चमः पटलः
15.20
अवान्तरदीक्षां व्याख्यास्यामः १
पर्वण्युदगयन आपूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे केशश्मश्रु वापयित्वापराह्णे प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववदुपाकृत्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्र औदुम्बरीः समिधो घृतान्वक्ता अभ्यादधाति पृथिवी समिदित्येतैर्मन्त्रैः २
अथ देवता उपतिष्ठतेऽग्ने व्रतपते व्रतं चरिष्यामीति ३
अथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति । प्रथमोत्तमयोर्वा ४
उत्तमेनानुवाकेन शान्तिं कृत्वा ततः संमीलयति वाचं च यच्छति ५
अथास्याहतेन वाससा प्रदक्षिणं संमुखं शिरो वेष्टयित्वास्तमिते ग्रामं प्रपादयति ६
वाग्यत एतां रात्रिं तिष्ठत्यास्ते वा ७
श्वो भूते खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्याथास्य षट्तयमभिविदर्शयति । सप्ततयमित्येके । अग्निमादित्यमुदकुम्भमश्मानं वत्सं महानग्नाम् । हिरण्यं सप्तमम् ८
अपि वादितस्त्रीणि विदर्शयित्वा यथोपपातमितराणि ९
अत्रैतद्वासो गुरवे दत्त्वा वयः सुपर्णा इत्यादित्यमुपतिष्ठते १०
अथास्य ब्रह्मचर्यमधि ११
नित्ये १२
न नक्तं भुञ्जीत १३
यदि भुञ्जीतापज्वलितम् १४
न मृन्मयं प्रति धयीत १५
न स्त्रिया न शूद्रेण संभाषेत १६
नोपानहौ न छत्त्रम् १७
न चक्रीवदारोहेत् १८
न गतासुमीक्षेत् । न स्नायात् १९
अष्टम्यः पर्वाणि चोपवसेद्वाग्यतः २०
न च संविशेत् २१
इति विंशी कण्डिका
15.21
संवत्सरमेतद्व्रतं चरेत् । एतस्मिन्नेव संवत्सरेऽधीयीत १
यद्येतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत् २
संवत्सरे पर्यवेते खिले ऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववद्विसृज्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वावृत्तैर्मन्त्रैः समिध आधायावृत्तैर्देवता उपस्थायोत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्त्वा केशश्मश्रु वापयते ३
अथास्य स्वाध्यायमधि नित्ये ४
नानुत्सृष्टाध्यायोऽधीयीत ५
न नक्तम् ६
नातिदोषमब्रह्मचर्यमापद्य न मांसं खादित्वा न केशश्मश्रुलोमनखानि वापयित्वा न केशान्प्रसाध्य न दतः प्राक्षाल्य ७
नाक्तो नाभ्यक्तो नार्द्रो नार्द्रे नानववृष्टे नाभ्रे न छायायां न पर्यावृत्त आदित्ये न हरितयवान्प्रेक्षमाणो न ग्राम्यस्य पशोरन्ते नारण्यस्य नापामन्ते ८
नाशृतमुत्पतितं न लोहितं दृष्ट्वा । न हर्म्याणि न शरीराणि न शवं नापपात्रम् ९
अध्येष्यमाणः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य मदन्ती
रुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वापरेणाग्निं दर्भेष्वासीनो दर्भान्दूर्वा वा धारयमाणः पराचीनमधीयीत १०
वरं वा दत्त्वोपासने ११
अध्येष्यमाणो नान्या वाचो वदेत् १२
यत्र क्वचाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वा
धीयीत १३
अधीत्य चोत्तमेन १४
न प्रवर्ग्यायोपनिष्क्रम्याप्रविश्यान्यदधीयीतान्यदधीयीत १५
इत्येकविंशी कण्डिका इति षष्ठः पटलः
इति पञ्चदशः प्रश्नः