आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च/तृतीयः पटलः

पटलः १

पटलः २

पटलः ३

पटलः ४

पटलः ५

पटलः ६

पटलः ७

पटलः ८


अथ तृतीयः पटलः
सप्तमः खण्डः
३० आग्नेयस्थालीपाकः ।
(तस्य धर्माः)
अथैनामाग्नेयेन स्थालीपाकेन याजयति ॥ आपस्तम्बगृह्यसूत्र ७.१ ॥
टीकाः
अनुकूलावृत्ति ७.१
अथेति वचनादेतस्यामव रात्र्यां स्थालीपाको भवति ।
स्थाल्यां पच्यत इति स्थालीपाकः ।
तस्य देवताविधानंाग्नेयोनेति ।
ननुविधास्यते"अग्निर्देवता स्वाहाकारप्रदान"इति, सत्यम्, अपरमपि तत्र भवतिअग्निस्विष्टकृत्द्वितीय इति ।
ततश्च स एव यदि देवताविधिः स्यात्द्विदेवत्यमिदं हविः स्यात् ।
ततश्च निर्वपणकाले ताभ्यामुभाभ्यां सङ्कल्पः क्रियेत ।
यद्यपि वस्तुतो गिणभूतः स्विष्टकृद्यागः तथापि प्रधानवत्तत्र चोद्यतेऽअग्निस्विष्टकृद्वितीयऽइति ।
ततश्च तस्मा अपि सङ्कल्पः क्रियेत ।
तस्मात्केवलोऽयमाग्नेयस्थालीपाक इति ।
(वक्तव्यमेवमाद्रेयस्यैव प्रदानस्य)यद्यप्रत्तदैवतमित्येतत्प्रायश्चित्तं भवति ।
स्विष्टकृतस्तु प्रत्तदैवमित्येतदेव ।
ऽएनां याजयतीऽति वचनात्सहत्वमुभयोरस्मिन् कर्मणि नास्ति ।
वध्वा एवोदं कर्म, वरस्य त्वार्त्विज्यमेव ।
तेन यदिदं स्थालीपाकरिवेषणं ब्रीह्यादिदक्षिणा च तत्वधूधनस्यैव भवति ।
यत्रैदमुच्यतेऽपद्रीहि पारीणह्यस्येशोऽइति (तै.सं.६२१) ॥ १ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१
ननुऽअथ पत्न्यवहन्तिऽऽश्रपयित्वाऽइत्येतावदेव वक्तव्यम्॑यतौत्तरत्रऽअग्निर्देवताऽ(आप.गृ.७५) इति विधानादाग्नेयत्वं सिद्धम्ऽ स्थालीपाकेनेति तु श्रपयित्वेति विधानात्, एनां याजयतीति चान्वारब्धायामिति विधानात्॑तः किमर्थमिदमधिकमारभ्यतेऽअथैनामाग्नेयेन स्थालीपाकेन याजयतिऽइति ? उच्येते सूत्रं तावदृषिप्रणीतं नानर्थकं भवितुमर्हति ।
तेन लोके व्युत्पत्तिसिद्धाध्याहारादिभिरपि यस्सूत्रस्यार्थस्सम्पाद्यते सोऽपि वेदार्थोनुष्ठेय उच्यतेध्रुवमरुन्धतीं च दर्शयित्वा, अनन्तरं यत्राग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति पत्न्यामन्वारब्धायां जुहोति, न पर्वसु पार्वणविकारेषु च ।
एवमतिदेशेषार्थतया सूत्रमर्थवदेव ॥
अन्येयाजयतीति वचनात्वरादन्योऽप्यस्य स्थालीपाकयागस्य कर्तेति ।
तन्न॑प्रकरणेनास्य विवाहाङ्गत्वात्ऽसह्ङ्गं प्रधानम्ऽ (आप.प.२३९) इति साङ्गस्य प्रधानस्यैककर्तृकत्वात् ॥
केचितुत्तरत्र न केवलमग्निर्देवतेति विधिः,ऽअग्निस्स्विष्टकृत्द्वितीयः इत्यपि ।
तेन द्विदैवत्योऽयं स्थालीपाको मा भूत, किन्त्वेकदैवत्य एवेत्येवमर्थमाग्नेयेनेति विधानम् ।
तेनाग्नेय एव सङ्कल्पितस्य व्रीह्यादेरर्थाक्षिप्तो लौकिको निर्वापः कार्यः ।
ऽएनां याजयतिऽइति तु नास्मिन् कर्मण्युभयोरधिकारः, किन्तु वध्वा एव ।
वरस्तु ऋत्विक्स्थानीयः ।
तेन होमादौ द्रव्यत्यागस्स्त्रीधनादेवेति ।
तन्न॑वध्वेकाधिकारे हि प्रकरणावगतविवाहाङ्गत्वबाधः,अधिकारसाध्यभेधेन शास्त्रतदर्थयोर्भेदात् ।
आचारसिद्धवरकर्तृकत्वबाधापत्तिश्च॑न्यार्त्विज्येऽप्यविरोधात् ॥ १ ॥
पत्न्यवहन्ति ॥ आपस्तम्बगृह्यसूत्र ७.२ ॥
टीकाः
अनुकूलावृत्ति ७.२
अरुन्धतीदर्शनानन्तरमगारं प्रविश्य व्रीहीन् यवान् वा नवानग्नये संकल्पितान्निर्वपति यावद्धोमाय ब्रह्मणभोजनाय च पर्याप्तं मन्यते ।
प्रोक्षणञ्च तूष्णीं संस्कृताभिरद्भिः ।
ततस्तान्<पत्न्यवहन्ति> ।
ऽएना पत्याऽइत्यादिवत्सावहन्तीति सर्वनाम्ना निर्देशे कर्तव्ये पत्नीग्रहणं पत्नीकर्मेदं यथा विज्ञायेत ।
इतरथा याजमानं विज्ञायेत ।
वधूरिह यजमानेति कृत्वा पार्वणादिषु पत्युरवहननं प्राप्नोति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२
स्थालीपाकार्थ व्रीह्यादिकम् ।
ऽसावहन्तिऽइति वक्तव्येऽपत्न्यवहन्तिऽइत्याधिकाक्षरात्पत्न्यवघातमेव कुर्यात्, न तु श्रपणादिकमपि ।
तदादिकं वर एव ।
केचित्पत्नीत्यारम्भादवहननं पत्नीकर्मैव, न तु यजमानकर्म ।
यजमानकर्मत्वे हि सहाधिकारे पार्वणादौ पत्युरवहननं स्यात्, तस्य तत्र यजमानत्वात् ।
अत एव पार्वणादौ नान्वारम्भः॑पत्न्यवहन्तीतिवत्पत्न्यामन्वारब्धायामित्यवचनादिति ।
मैवम्॑वध्वेकाधिकारस्यैव निरस्तत्वात् ॥२॥
३१ स्थालीपाकहोमः, तस्यावदानसंख्या ।
श्रपयित्वामिघार्य प्रचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायां स्थालीपाकाज्जहोति ॥ आपस्तम्बगृह्यसूत्र ७.३ ॥
टीकाः
अनुकूलावृत्ति ७.३
ततस्तानवहतांस्त्रिष्फलीकृतान् प्रक्षाल्य श्रपयति वरः ।
अग्रेरुपसमाधानादिवचनं तन्त्रविधानार्थ कालविधानार्थ च प्रतिष्ठताभिघारणान्ते कथं तन्त्रं प्रतिपद्येत, न प्रागिति ।
तेनाभिघारणमसंस्कृतेनाज्येन भवति ।
अत्रापि सकृदेव पात्रप्रयोगः ।
तथा शम्याः
विवाहशेषत्वादस्य ।
नेत्यन्ये ॥३॥
आज्यभागान्तवचनं अन्वारम्भकालोपदेशार्थम् ।
स्थालीपाकादित्यनर्थकम्, तस्य होमार्थत्वात् ।
न च वाच्यं ब्राह्मणभोजनार्थ स्थालीपाको, होमस्त्वाज्यादेव प्राप्नोतीति ।
यागविधानात्देवताविधानाच्च ।
एवं तर्हि शैलीयमाचार्यस्ययत्रोभयं हविर्भवत्याज्य ञ्चौषधयश्च तत्र प्रधानाहुतिविशेषणं करोति स्थालीपाकादन्नादपूपादाज्याहुतिरुति ।
तेन यत्र विशेषणं नास्ति तत्रैकमेव हविरिति सिद्धं भवति ।
तेनाग्रयणे
आज्यस्याभावः ।
ततश्च सकृदुपघातपक्ष एव तत्र भवति, आज्याभावेनोपस्तरणाभिघारणयोरसम्भवात् ।
विवाहे चऽयथा स्थानमुपविश्येऽत्यत्र आज्याहुतिरिति विशेषणाभावादाज्यमेव तत्र धर्मवद्धाविः, लाजास्त्वधर्मका इति सिद्धम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.३
उद्वास्य सौकर्यादपरेणाग्निं प्रतिष्ठाप्य ।
प्रतिष्ठितमभिघारयति ।
ओषधिहविष्कोऽप्यत्र तन्त्रविधानं क्रमार्थमित्युक्तमेव ।
ऽआज्यभागान्तेऽन्वारब्धायाम्ऽ ।
उपस्तरणप्रभृत्यन्वारम्भः प्रधानहोमान्तम् ॥३॥
सकृदुपस्तरणाभिघारणे द्विरवदानम् ॥ आपस्तम्बगृह्यसूत्र ७.४ ॥
टीकाः
अनुकूलावृत्ति ७.४
अनेन पौरोडाशिकोऽवदानकल्प इह प्रदर्शितो विज्ञेयः ।
ऽतस्मादङ्गुष्ठपर्वमात्रऽ(आप.श्रौय२१८९) मित्याद्यपि भवति ।
पञ्चावत्तञ्चपञ्चावत्तिनाम् ।
प्रत्यभिघारणं च हविषः लाजावदानवत् ।
उपस्तीर्य द्विरवदाय द्विरभिघारयतीति वक्तव्ये सकृद्वचनमुपस्तरणाभिघारणयोश्चतुरवत्तसंपादनार्थतां ज्ञापयितुम् ।
तेन चतुरवत्ताभावे उपस्तरणाभिघारणयोरप्यभावः ।
यथाऽसकृदुपहत्य जुहुयात्ऽ(आप.गृ. ७७)"दध्न एवाञ्जलिने"(आप.गृ.२२१०) ।
त्यादौ ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.४
होमदर्व्या स्रुवेण दर्व्यन्तरेण वा सकृदुपस्तरणं कार्यम् ।
ततश्चरोर्द्विरवदानम् ।
त्रिर्जमदग्नीनाम्, सकृच्चाभिघारणम् ।
ततः स्विष्टकृदर्थ चरोः प्रत्यभिघारणम् ।
अस्यैष्टिकावदानविधिप्रदर्शनार्थत्वादाचाराच्च ॥४॥
देवतामाह
३२ तस्य देवताविधानम् ।
अग्निर्देवता स्वाहाकारप्रदानः ॥ आपस्तम्बगृह्यसूत्र ७.५ ॥
टीकाः
अनुकूलावृत्ति ७.५
प्रधानद्वित्वादुत्तरविवक्षया सिद्धानुवादोऽयम् ।
अग्निरेव देवता पूर्वस्य होमस्य येयमाग्नेयेनेति विहिता ।
उत्तरस्यान्या विधीयत इति ॥६॥
स्वाहाकारेण प्रदानं प्रक्षेपो यस्मिन् स<स्वाहाकारप्रदानः ।
>स्थालीपाकस्य होमः ।
अविशेषात्पूर्वश्चोत्तरश्च ।
तत्र स्वाहाकारसंयोगाद्देवताशब्दश्चतुर्थ्यन्तो भवति अग्नेये स्वाहा, अग्नये स्विष्टकृते स्वाहेति ।
ऽजुहोतिचोदनः स्वाहाकारप्रदानःऽ(आप.प.३४)
इत्येव सिद्धे वचनमिदं कल्पान्तरेषु केषुचित्मन्त्रेण प्रदानञ्चोदित"ममुष्मै स्वाहेति जुहुयात्, ऋचा वा तद्देवतये"तिऽपुरोनुवाक्यामनूच्य याज्यया जुहुयाऽदिति च तत्प्रतिषेधार्थम् ।
एवमपिऽस्थालीपाकाज्जुहोत्यग्नये स्वाहेत्येव वक्तव्यंऽस्विष्टकृति च स्विष्टकृते स्वाहेति ।
इदं तु वचनं पार्वणातिदिष्टेषु यथोपदेशं देवता इत्यत्र मन्त्रप्रतिषेधार्थम् ।
तेनऽपौर्णमास्यां पौर्णमासीऽ(आप.गृ.७२८) इत्येवमादिषु यत्र स्थालीपाकस्य देवतैव चोद्यते तत्र देवताशब्देनैव होमः, न तद्दैवत्येन मन्त्रेणेति सिद्धम् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.५
अग्निर्देवतेति विहिताग्निविशेषणार्थमयं परिभाषेक्तानुवादः ।
कथं विशेष्यते?इति चेत्, सोऽग्निस्स्वाहाकारप्रदानश्चेद्देवता, स्वाहाकातयोग्यया चतुर्थ्या विभक्त्या युक्तश्चेदित्यर्थः ।
नन्व न्वारब्धायामग्नये जुहोतीऽति वक्तव्ये किमर्थमधिकाक्षरंऽअग्निर्देवता स्वाहाकारप्रदानःऽइत्युपदिश्यतेऊउच्यतेशब्दो देवता, नार्तः अर्थोऽपि यागे चोदितचतुर्थ्यन्तस्ववाचकसब्देनैवोपकरोति, अर्थस्योद्देष्टुमशक्यत्वात्॑ुपाकारान्तरस्य च दुर्निरूपत्वादिति मीमांसकमतमिह नाभिमतम्॑र्त एव देवतेति स्वमतज्ञापनार्थम् ।
कथमिति चेत्?कर्मणि प्रयोगानर्हस्य प्रथमान्तस्याग्निशब्दस्य प्रयोगात् ।
नन्वर्तस्य देवतात्वे सत्यप्युकारश्शब्देनैवेति नानुष्ठाने विशेषः ।
मैवम्॑न केवलं चतुर्थ्यन्तशब्दोच्चारणमेवानुष्ठेयम्, किन्त्वर्थस्य ध्यानमपीति ।
अत्र तु ज्ञातकंऽआग्नेया इति तु स्थितिःऽ(निरु.८३७)
इत्यादि निरुक्तकारवचनम् ॥
केचित्कल्पान्तरेषुऽअमुष्मै स्वाहेति जुहुयातृचा वा तद्दैवत्ययाऽइति विकल्पः चोदितः ।
स माभूदस्माकम् ।
पार्वणेषु तद्विकारेषु चऽअमुष्मै स्वाहाऽइत्येव जुहुयादित्येवमर्थमिति ॥५॥
३३ तत्र सकृदुपघातपक्षः ।
अपि वा सकृदुपहत्य जुहुयात् ॥ आपस्तम्बगृह्यसूत्र ७.६ ॥
टीकाः
अनुकूलावृत्ति ७.६
यया दर्व्या होमस्तयैव<सकृदुपहत्य>जुहुयात् ।
अत्र पक्षे उपस्तरणाभिघारणयोप्यभाव इति सिद्धम् ।
केचित्कुर्वन्ति ।
जुहुयादिति वचनं स्विष्टकृत्यपि प्राप्यत्यर्थम् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.६
अथवा दर्व्या सकृत्स्थालीपाकाद्गृहीत्वा जुहुयात्, न तु पूर्ववच्चतुरवत्तं पञ्चावत्तं वा अपूर्वत्वाद्दर्विहोमानाम् ॥६॥
अग्निस्स्विष्टकृत्द्वितीयः ॥ आपस्तम्बगृह्यसूत्र ७.७ ।
टीकाः
अनुकूलावृत्ति ७.७
<अग्निः स्विष्टकृद्द्वितीयो> भवति देवतात्वेन ।
द्वितीयवचनं पूर्वेण तुल्यधर्मत्वज्ञापनार्थम् ।
तेनऽयथोपदेशं प्रधानाहुतीरित्यादौ स्विष्टकृतोऽपि ग्रहणं भवति ।
तथाऽसकृदुपहत्य जुहुयात्ऽऽस्वाहाकारप्रदानऽइत्येतयोश्च प्रवृत्तिः ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.७
देवतेति शेषः ।
स्थालीपाकशेषात्द्वितीयो होमः कर्तव्यः ।
तस्मिनग्निस्स्विष्टकृद्देवतेतेयर्थः ।
अर्थसिद्धेऽपि द्वितीयेऽद्वितीयऽ इति ग्रहणे प्रयोजनंऽसदसस्पतिर्द्वितीयःऽ(आप.गृ.८२) इत्यत्र वक्ष्यते ।
केचित्पूर्वहोमेन तुल्यधर्मत्वज्ञापनम् ।
तथा च सतिऽयथोपदेशं प्रधानाहुतीःऽइत्यत्र स्विष्टकृतमपि हुत्वा जयादीत्येवमादि भवेदिति ॥ ७ ॥
अस्य त्ववदानविधिमाह
३४ तत्र उपस्तरणादिविधानम् ।
सकृदुपस्तरणावदाने द्विरभिघारणम् ॥ आपस्तम्बगृह्यसूत्र ७.८ ॥
टीकाः
अनुकूलावृत्ति ७.८
अत्रापि पौगोजाशिकस्विष्टकृतोऽवदानकल्पः प्रदर्शितो विज्ञेयः ।
"तेन द्विः पञ्चावत्तिनः उत्तरमुत्तरं ज्यायांसम्, न हविः प्रत्यभिधारयतीऽ(आप.श्रौ.२२१३,४,५) ति विशेषाः इहापि द्रष्टव्यः ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.८
सकृदुपस्तरणमवदानं च द्विरभिघारणं च कार्यम् ।
जमदग्नीनां तु द्विरवदानम् ।
अवदानं दैवताज्ज्यायः ।
नापि हविः प्रत्यभिघारणम्॑ैष्टिकसौविष्टकृतावदानविधिप्रदर्शनार्थत्वात्, आचाराच्च ॥८॥
मध्यात्पूर्वस्यावदानम् ॥ आपस्तम्बगृह्यसूत्र ७.९ ॥
टीकाः
अनुकूलावृत्ति ७.९
<पूर्वस्य>प्रधानहोमस्येत्यर्थः ।
उपघातपक्षार्थ वचनम् ।
चतुरवत्तपक्षे तु पौरोजाशिकत्वात्सिद्धम्, ननु तत्रापि"पूर्वार्धाद्वितीयं पश्चार्धात्तृतीय"मित्येतयोर्देशविशेषयोः प्रतिषेधार्थ स्यात् ।
यद्येवं उत्तरवत्तरस्योति स्विष्टकृति नारब्धव्यं, विशेषाभावात् ।
तस्मात्चतुरवत्तपक्षे पौरोडाशिक एव विधिः ।
इदं तु वचनमुपघातपक्षार्थम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.९
हविषो मध्यात्पूर्वस्य दैवतस्यावदानं कार्यम् ।
उपघातपक्षार्थ एवायमारम्भ ।
चतुरवत्तपक्षे त्वैष्टिकविधिप्रदर्शनबलान्मध्यादङिगुष्ठपर्वमात्रावदानम् ।
ऽतिरछ्टीनमवद्यति पूर्वार्धाद्द्वितीयमनूचीनं चतिरवत्तिनः पश्चार्धात्तृतीयं पञ्चावत्तिनःऽ (आप.श्रौ.२१८९) इत्यवदानस्थानसिद्धेः एतेनोपघातपक्षे चतिरवत्तधर्म उपस्तरणादिर्न प्रवर्तते इति दर्शयति ॥९॥
मध्ये होमः ॥ आपस्तम्बगृह्यसूत्र ७.१० ॥
टीकाः
अनुकूलावृत्ति ७.१०
आघारसम्भेदो <मध्यम् ।
>अत्रापि पौगोडाशिक एव होमदेशो दर्शितो विज्ञेयः ।
तेनाहुतीनामनेकत्वेऽपूर्वा पूर्वा संहितामिऽ(आप.श्रौ.२१९९) त्येवमादयो विशेषा इहापि भवन्ति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१०
<होमः> प्रक्षेपः ।
दैवतस्य अग्ने <र्मध्ये>आघारसम्फेदे ।
प्रधानाहुतिबहुत्वेऽपूर्वा पूर्वा सांहिताम्ऽ(आप.श्रौ.२१९९) इति च भवति ।
अयं तूभयपक्षार्थः ॥१०॥
उत्तरार्धादुत्तरस्य ॥ आपस्तम्बगृह्यसूत्र ७.११ ॥
टीकाः
अनुकूलावृत्ति ७.११
अयमप्युपघातपक्षार्थ आरम्भः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.११
उत्तरार्धाद्धविष उत्तरस्य स्विष्टकृत अवदानं कार्यम् ।
अयमपि पूर्ववदुपघातपक्षार्थ एव ॥११॥
उत्तरार्धपूर्वार्धे होमः ॥ आपस्तम्बगृह्यसूत्र ७.१२ ॥
टीकाः
अनुकूलावृत्ति ७.१२
अत्रापि पौरोडाशिकस्य स्विष्टकृतो धर्मो विज्ञेयः ।
तेनाःऽसंसक्तामितराभिऽ(आप.श्रौ.२२१६)रिति विशेष इहापि भवति ।
होमग्रहणे आश्रियमाणे उत्तरार्धपूर्वार्ध इत्यस्य लेपयोः प्रस्तरवदित्त्युत्तरेणापि सम्बन्धस्सम्भाव्येत ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१२
तस्य स्विष्टकृतो <होमोऽग्नेरुत्तरार्धपूर्वार्धे> ।
अस्यापि प्रदर्शनार्थत्वात्ऽअसंसक्तामितराभिराहुतिभिःऽ(आप.श्रौ.२२१)६) इत्यपि भवति ॥१२॥
होमोपस्तरणाद्यर्थदर्वीद्वपलेपयोः पात्रप्रयोगार्थ संस्तीर्णस्य च वर्हिषः प्रतिपत्तिमाह
लेपयोः प्रस्तरवत्तूष्णीं बर्हि रङ्त्वा (क्त्वा) ग्नौ प्रहरति ॥ आपस्तम्बगृह्यसूत्र ७.१३ ॥
टीकाः
अनुकूलावृत्ति ७.१३
यस्मिन् बर्हिषि प्रतिष्ठितं हविराज्यं च तस्मात्किञ्चिदुपादाय तद्वर्हिरन्नस्य चाज्यस्य च यौ लेपौ तयोः प्रस्तरव त्तूष्णीमङ्त्वा
प्रस्तरवदेव तूष्णामग्नौ प्रहरति ।
अत एव प्रतिपत्तिविधानादपरेणाग्निं बर्हिषः स्तरणं भवति ।
हविषश्च तत्रासादनम् ।
कल्पान्तरे च स्पष्टमेतत् ।
शृतानिहवींष्यभिधार्य उदगुदावास्य बर्हिष्यासाद्येति ।
केचिदग्निपरिस्तरणादञ्जनं मन्यन्ते ।
प्रस्तरवदिति वचनात्त्रिषु स्थानेष्वञ्जनं भवति ।
तत्र चतुरवत्तपक्षे यया होमाः तस्यामग्रस्य, ययोपस्तरणाभिघारणे तस्यां मध्यस्य, आज्यस्थाल्यां मूलस्य चाञ्जनं भवति ।
उपघातपक्षे तूपस्तरणांभिघारणार्थाया दर्व्या अभावादाज्यस्थाल्यां मध्यस्य मूलस्य चरुस्थाल्याम् ।
अक्तस्य तृणमपादायेत्येतदपि भवति ।
तथा यया होमस्तस्यां प्रतिष्ठापनं च आग्नीध्रकर्म च स्वयमेव करोति ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१३
<लेपयोः>दर्वीद्वयलग्नयोः पात्रासादनार्थ संस्तीर्ण<बर्हिः>प्रस्तरवत्तूष्णी मङ्क्त्वा तद्वदेवाग्नौ प्रहरति ।
इदमपि प्रदर्शनार्थम् ।
तेनाञ्जनादिसंस्रावान्तं श्रौतवत्तूष्णीं करोति ।
ननुप्रस्तरवदितीहानुपपन्नम् ।
बर्हिषोऽग्रमध्यमूलानां द्वयोर्दर्व्योः प्रस्तरवदञ्जनासम्भवात् ।
उच्यतेहोमदर्व्यामग्रमनक्तिः, इतरस्यां मध्यमूलेःऽअन्याल्लोपौ विवृद्धिर्वाऽ(आप.प.४.१३) इति वचनाम् ।
एव त्रिर्द्विवी ।
ऽअशापरम्ऽइति पक्षे सकृदेवोपस्तरणाद्यर्थायां मूलं, होमार्थायां मध्याग्रे ।
अन्ये तु आज्यस्थालीं ध्रुवास्थाने पक्षत्रयेऽपि कुर्वन्ति, अञ्जनस्योपयुक्तपात्रलेपप्रतिपत्त्यर्थत्वात्ऽइडान्तं वाऽहवनीये शंय्वन्तं गार्हपत्येऽ (आप.श्रौ.३१४६) इति पक्षेऽआज्यस्थाल्यां मूलम्ऽ(आप.श्रौ.३१४७) इति दर्शनाच्च ।
इह तु पक्षे लेपयोरिति द्विवचनमाज्यौषधलेपाभिप्रायम्, न तु पूर्ववदाघारद्वित्वाभिप्रायम् ॥
केचित्कल्पान्तरादपरेणाग्निं यस्मिन् बर्हिषि हविराज्यं च प्रतिष्ठितं तस्माद्वा, परिस्तरणाद्वा किञ्चिदुपादायाञ्जनमिति ।
तन्न॑ कल्पान्तरोक्तबर्हिः प्रतिष्ठापनोपसंहारस्य पाक्षिकत्वेन नित्यद्वद्धक्रममपि परिषेचनं न निवर्तते, अग्नयङ्गत्वादित्याह
सिद्धमुत्तरं परिषेचनम् ॥ आपस्तम्बगृह्यसूत्र ७.१४ ॥
(आना)<उत्तरं>तन्त्रं जयादि यथासिद्धमत्रापि कर्तव्यमित्यर्थः ।
कथं च सिद्धम्?उपजुहोतीतिवचनात् ।
प्रधानहोमानन्तरं तेनोपहोमानामुपरिष्टाद्वर्हिषोऽनुप्रहरणं भवति ।
अन्यथा प्रधानहोमानन्तरमुपदेशादुपहोमानां पुरस्तादनुप्रहरणं स्यात् ॥१६॥
अत्र कृत्वेत्यध्याहर्तव्यम् ।
<परिषेचनं कृत्वा>परिषेचनान्तं कृत्वेत्यर्थः ।
किमर्थमिदम् ?परिषेचनान्ते ब्राह्मणभोजनाद्येव कर्म प्रतिपाद्येत नान्यदित्येवमर्थम् ।
अन्ये तु सिद्धमुत्तरं परिषेचनमित्ये कमेव योगं पठन्तो व्याचक्षते ।
तेनेह स्थालीपाके प्रधानहोमानन्तरं तन्त्रशेषस्य प्राप्तस्य पर्षेचनमेव सिद्धमन्यदसिद्धमिति ।
तेनोपहोमानमिह लोपश्चोद्यत इति ।
तेषामुत्तरमिति व्यर्थम् ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१४
स्पष्टेमेतत् ।
ततः प्रणीताविमोकोऽपि ।
केचित्सिद्धमुत्तरमिति पदद्वयमेकं वाक्यम् ।
सिद्धमाविकृतम् ।
उत्तरंतन्त्रशेषं जयादि ।
एताच्चेहोत्कृष्य पधितमपिऽयथोपदेशं प्रधानादुतीर्हुत्वा जयाभ्यातानान्ऽ(आप.गृ.२७) इति श्रौतक्रमस्य बलीयस्त्वात्प्रधानतुल्यधर्मकस्विष्टकृतोऽनन्तरमेव ।
तथाऽपरिषेचनम्ऽइत्यप्यानन्तर्यविध्यर्थम् ।
परिषेचनान्तं कृत्वा ब्राह्मणभोजनमेवेति ।
तन्न॑ सिद्धमुत्तरं परिषेचनमिति प्रतीताभ्यर्हितसामानाधिकरण्यान्वयबाधेन महादोषवाक्यभेदकल्पनापेक्षत्वात् ।
तथा वचनाभावादिह जयाद्येव नास्ति, दूरे क्रमबलाबलकथा ।
तथाऽपरिषेचनम्ऽइत्यस्यापि सिद्धमुत्तरमित्येतदन्वयनिराकाङ्क्षत्वात्कृत्वेत्यध्याहारो निर्बीजः ।
आनन्तर्य तु पाठप्राप्तं न विधेयमेव ।
तस्माद्वरं यथोक्तशङ्कानिवृत्यर्थमेवेदं सूत्रमिति ॥१४॥
३५ स्थालीपाकशेषात्ब्राह्मणभोजनम् ।
तेन सर्पिष्मता ब्राह्मणं भोजयेत् ॥ आपस्तम्बगृह्यसूत्र ७.१५ ॥
टीकाः
अनुकूलावृत्ति ७.१५
<सर्पिष्मतेति>वचनमतिशयार्थमभिघारणेन प्रागपि सर्पिष्मत्वात् ।
लौकिकेन सर्पिषा प्रभूतेनोपसिच्येत्यर्थः ।
यो दक्षिणत आस्ते स इह ब्राह्मणः तं भोजयेत्वधूर्वरो वा ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१५
<तेन>हविश्शेषेण ।
<सर्पिष्मता>प्रभूतसौकिकाज्योपसिक्तेन ।
<ब्राह्मणं>दक्षिणतो दर्भेषु निषादितं<भोजयेत्>तस्येह प्रकृतत्वात् ।
इह तु सर्पिष्मतेति मतुवतिशयार्तः ।
भोजयेदिति बलाच्च(वचनात्) होमब्राह्मणभोजनायालं च रु कार्यः ॥१५॥
३६ स्थालीपाकदक्षिणादानम् ।
योऽस्यापचितस्तस्मा ऋषभं ददाति ॥ आपस्तम्बगृह्यसूत्र ७.१६ ॥
टीकाः
अनुकूलावृत्ति ७.१६
<अस्य>वरस्य<योऽपचितः>पूज्यः आचार्यः,<तस्मै ऋषभं> स्थालीपाकस्य दक्षिणां<ददति>वधूः ।
स्वकुलादानीयर्त्विजे वराय दातव्या सती दक्षिणा जायापत्योः अन्योन्यदानप्रतिग्रहाभावात्तदाचार्याय चोद्यते ।
तेनासौ परिक्तीतो भवति ।
दृश्यते चायं न्यायो धर्मशास्त्रे"न पिता याजयेत्पुत्रं न पुत्रः पितृयाजनम्"इत्याद्युक्त्वाऽऽचार्याय दक्षिणां दद्युरुतु ॥१९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१६
नन्विदं सूत्रमयुक्तमिव प्रतिभाति ।
ऽयोऽस्यापचितस्तमितरयाऽ(आप.गृ.३९) इति वद्वरादन्यस्य दानकर्तृत्वप्रतीतेः, इह चान्यस्याभावात् ।
यद्यपि पत्नी विद्यते, तथापि तस्या भर्तुरपि प्रवासे सहाधिकारेषु कर्मसु मध्यग धनत्यागेऽनुमतिद्वारेणाव कर्तृत्वाभ्युपगमात् ।
अथ अत्रऽएनां याजयतिऽइति वचनाद्वधूर्यजमाना ।
सा स्त्रीधनाद्वरस्यापचिताय ददाति ।
तेन च ऋत्विग्भूतो वर आनतो भवति ।
न च वरायैव दानम्, जायापकत्योरन्योन्यदानाद्यभावादित्युच्यते, नैव तत्॑वध्वेकाधिकारे ह्यस्योभयतो विवाहाङ्गसन्दष्टत्वेन प्रतिपन्नविवाहाङ्गत्वबाधः ।
अधिकारसाध्यभेदेन शास्त्रतदर्थयोर्भेदात् ।
अथ उभयाधिकारविवाहसिध्यर्थमेव वधूरनेन प्रधानकर्मणापि यागेन संस्क्रियते, तर्हि वध्वेकाधिकारमित्युक्तिमात्रमिति वृथा स्त्रीधनव्ययः ।
तस्मात्शूत्रं यथोपपन्नं स्यात्तथा व्याख्येयम् ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१६
अत्रोच्यतेएवं तर्ह्यध्याहारेण वा विपरिणामेन वा व्याख्यायते ।
योऽस्यात्मनेऽपचितः पूज्यः तस्मा ऋषभं ददाति ।
यद्वा येऽस्य श्थालीपाकयागस्य कर्तुरपचितस्तस्मा एतद्यागकर्ता ऋषभं ददाति, न तु स्थालीपाकयागान्तराणां कर्ता॑तेषामपूर्वत्वात् ।
अथवाअस्येति षष्ठ्या अयमिति विपरिणामः ।
योऽयं लोके विद्याभिजनादिसम्पत्त्या अपचितः तस्मा अयमेतत्स्थालीपाककर्ता ऋषभं ददाति ।
सर्वथा त्वेतद्विकृतिष्वपि स्थालीपाकान्तरेषु ऋषभदानं नास्त्येव ॥१६॥
३७ पार्वणस्थालीपाकः ।
एवमत ऊर्ध्व दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः ॥ आपस्तम्बगृह्यसूत्र ७.१७ ॥
टीकाः
अनुकूलावृत्ति ७.१७
<अतः>स्थालीपाका<दूर्ध्व>दक्षिणां वर्जयित्वा<उपोषिताभ्यां>ऽपर्वसु चोभयोरुपवास,(आप.ध.२१४) इत्यनेन प्रकारेण कृतोपवासाभ्यां गृहमेधिभ्यां<पर्वसु> पौर्णमासीषु चामावास्यासु च एवमेवाग्नेयस्थालीपाककल्पेन स्थालीपाकः कार्यः ।
कल्पातिदेशोऽयम्पर्वसु स्थालीपाकः कार्यः, तस्य च"आग्नेयेन स्थालीपाकेन याजयती"त्येवमादिः तस्मा ऋषभं ददातीऽत्येवमनातः कल्प इत्यर्थः ।
अत्रोपोषिताभ्याऽमिति द्विवचननिर्देशादुभावप्यधिकारिणौ तत्र तु पत्न्येव ।
दक्षिणा चेह नास्तीत्येतावान् विशेषः ।
तत्र पार्वणे विवाहनिमित्ता विशेषाः सकृत्पात्राणि शम्या इत्यादयो न कर्तव्याः ।
अन्वारम्भोऽपि न कर्तव्यः, यजमानकर्मत्वात् ।
अत्र चोभयोर्यजमानत्वात् ।
अस्तु तर्ह्यन्यो याजयिता, अन्वारम्भश्चोभयोः ।
तदपि न, ज्ञापकात् ।
यदयं हृदयसंसर्गान्वारम्भं विदधाति तत्
ज्ञापयति न पार्वणादिष्वन्वारम्भो भवतीति ।
अन्यथा पार्वणातिदेशादेवान्वारम्भः सिद्धस्स्यात् ।
पाणिग्रहणादधि गृहमेधिनोर्व्रतम्ऽइत्यादौ साङ्गं विवादृकर्म विवक्षितम् ।
तेन संवेशनान्ते विवाहिकर्मणि निष्ठिते पञ्चमहायज्ञादीनां गृहस्थधर्माणां प्रवृत्तिः ।
पार्वणस्थत्वस्य प्रागपि संवेशनात्स्यात् ।
पाकादूर्ध्व पर्वप्राप्तौ प्रवृतेतिर्भवति ।
तदर्थमाह अत ऊर्ध्वमिति ।
तस्य च पौर्णमास्यामुपक्रमो नामावास्यायाम् ।
श्रौतयोस्तथा दर्शनात् ।
तत्स्थानापन्नत्वाच्चानयोः ।
छन्दोगाश्चामनन्ति अमावास्या चेत्पूर्वमापद्यते पौर्णमासेनेष्ट्वाथ तत्कुर्यात् ।
अकृत्वा पौर्णमासीमाकाङ्क्षोदित्येकेऽ(खा.ग.२१२) इति ।
ऽपर्वसु चोभयोरुपवासऽइत्येव सिद्धे उपोषिताभ्यामिति वचनमस्मिन् कर्मणि
उभयोरव्याधिकारप्रदर्शनार्थम् ।
एवमप्युभाभ्यामित्येव वक्तव्यं नोपोषिताभ्यामिति ।
तस्मात्पर्वसु चोभयोरुपवास इति प्राप्तमुपवासं प्रकृत्यंशेनानूद्य द्विवचनेन द्वयोरधिकारः प्रदर्श्यते उपोषिताभ्यामिति ।
तेन यजनीयेऽहन्येव स्थालीपाकस्सिद्धो भवति ।
पञ्चदश्यां पूर्वेद्युः कर्म ।
तथा चाश्वलायनः"अथ पार्वणस्थालीपाकः ।
तस्य दर्शपूर्णमासाभ्यामुपवासः ।
इध्माबर्हिषोश्च सन्नहन"(आश्व.गृ ११०१,२,३)
मिति ।
उभाभ्यां पर्वसु कार्य इत्युच्यमाने पर्वस्वेव स्थालीपाकस्स्यात्, उपवासश्च, निर्देशतुल्यत्वात् ॥२०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१७
<अतः>स्थालीपाका<दूर्ध्व> <उपोषिताभ्यां>ऽपर्वसु चोभयोरुपवासःऽ(आप.ध.२१४) इत्यादिविधिना कृतोपवासाभ्यां जायापतिभ्यां <पर्वसु> पौर्णमासीष्वमावास्यासु च द्वितीयासु<दक्षिणावर्ज> ऋषभदानवर्ज<एवमे>वंप्रकार एतत्स्थालीपाकसदृशो होमः कर्तव्य इति विधिः ।
धर्मशास्त्रे तुऽश्वोभूते स्थालीपाकऽ(आप.ध.२११०) इत्युपवासादिधर्मसम्बन्धार्थोऽनुवादः ।
सादृश्यं चात्र द्रव्यदेवतादिसमस्तधर्मनिबन्धनम् ।
यथाऽएतस्यैव रेवतीषुऽ(ताण्ड्य.ब्रा.१७८१) इति, यथा वाऽमासमग्निहोत्रं जुहोतिऽइति ।
तत्र तुऽएतस्यऽऽअग्निहोत्रम्ऽइति पदाभ्यां, इह तु एवंपदेनेति भेदः ।
ननुदर्वीहोमेष्वतिदेशो नास्ति, अपूर्वत्वात्तेषाम् ।
सत्यम्, नास्ति चोदनालिङ्गात्, वचनात्त्वतिदेशः केन वार्यते ?
केचित्नायं धर्मातिदेशः, सौर्यादिष्विव हविर्दऐवतस्यानुपदेशात् ।
अतः कल्पातिदेश एव॑ऽश्वोभूतेऽन्वष्टकां, तस्या मासिश्राद्धेन कल्पो व्याख्यातःऽइतिवदिति ।
नैतत् ।
हविर्दऐवतस्यानुपदेशेऽपि मासमग्निहोत्रं जुहोतिऽइत्यादिषु धर्मातिदेशस्य दृष्टत्वात् ॥
अपरे तुएकस्य तूभयत्वे संयोगपृथक्त्वम् (जै.सू.४३५) इति न्यायेन प्रकृतस्यैव स्थालीपाकस्यऽएवं पर्वसु कार्यःऽ इत्याधिकारान्तसम्बन्धविधिरिति ।
एतदपि न॑ेवं सतिऽएष कार्यऽइति सूत्रं स्यात्,ऽनत्वेवं कार्य इति ।
किञ्चि पर्वस्वन्वारम्भोऽपि स्यात्॑ यतस्समस्तधर्मकस्यैव प्रकृतकर्मणोऽधिकारान्तरविध्युपगमः ।
धर्मातिदेशे तु यथा नान्वारम्भस्तथोक्तमेवऽअथैनामाग्नेयेमऽइति सूत्रमतिदेशविशेषार्थमिति वदता भाष्यकारेण ।
अत्र चऽअत ऊर्ध्वम्ऽइति वचनं विवाहमध्येऽपि पर्वारम्भार्थम् ।
यद्यष्यत ऊर्ध्वमित्यविशेषवचनं, तथापि पौर्णमास्यामेवारम्भः ।
कालैक्येन प्रयोजनैक्यात्, स्थानापत्त्या च स्यामेवारम्भदर्शनात् ।
व्यक्तं चैतच्छन्दोगानाम् ।
ऽअमावास्या चेत्पूर्वमापद्येत पौर्णमासेनेष्ट्वाथ तत्कुर्यात्, अकुर्वन् पौर्णमासीमाकाङ्क्षेदित्येकऽइति ।
तस्मात्साथालीपाकानन्तरं पौर्णमासी चेत्पूर्वमागच्छेत्,तदा विवाहमध्येऽपि पर्वारम्भः ।
मासिश्राद्धस्य त्वारम्भश्चतुर्थाहोमान्ते अपरपक्षे॑सिष्टाचारात्, बोधायनवचनात्, कर्ममध्ये कर्मान्तरारम्भस्यायुक्तत्वाच्च ।
तथा वैश्वदेवस्यापि,ऽतेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्याऽ(आप.ध.२३१३) इत्यादिव्रतं सपत्नीकश्चारित्वा प्रशस्तेऽहन्यारभ्भः ॥१७॥
पूर्णपात्रस्तु दक्षिणेत्येके ॥ आपस्तम्बगृह्यसूत्र ७.१८ ॥
टीकाः
अनुकूलावृत्ति ७.१८
पात्रशब्द उभयलिङ्गः ।
धान्यमुष्टिशतस्य पूर्ण पात्रं<पूर्णपात्र>मित्याहुः ।
दक्षिणा चेयं ब्रह्मणे देया ॥२१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१८
धान्यादेः पूर्ण यत्किंचित्पात्रं<पूर्णपात्रम् ।
यद्वा>
ऽअष्टमुष्टि भवेत्किञ्चित्किञ्चिच्चत्वारि पुष्कलम् ।
पुष्कलानि च चत्वारि पूर्णमात्रं प्रचक्षते ॥ऽ
इति वचनात्धान्यमुष्टीनां अष्टाविंशत्याधिकं शतं पूर्णपात्रम् ।
पात्रशब्दश्चोभयलिङ्गः ।
तुशब्दात्पर्वस्वयं विकल्पो, न वृषभदाने ॥ १८ ॥
३८ औपासनहोमः ।
सायं प्रातरत ऊर्ध्व हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् ॥ आपस्तम्बगृह्यसूत्र ७.१९ ॥
टीकाः
अनुकूलावृत्ति ७.१९
अस्मात्स्थालीपाकादूर्ध्व याश्च एतो आहुती ब्रीहितण्डुलैर्यवैर्वाजुहुयात् ।
अत ऊर्ध्वमित्यस्य पार्वणवदेव प्रयोजनम् ।
तेन तस्यामेव रात्रावारब्भः ।
तस्मादूर्ध्व दम्पत्योस्सायमशनम् ।
एते आहुती इत्युच्यते ये अग्निहोत्राहुती आहिताग्नेस्ते एते इति प्रतिज्ञापनार्थम् ।
तेन तद्धर्माणामत्रप्रवृत्तिः ।
यथाऽपालाशी समित्द्व्यङ्गुले मूलात्समिधंऽ(आप.श्रौ.६१०४) इत्येवमादीनां प्रादुष्करणहोमकालयोष्च ।
तच्चोक्तमाश्वलायनकेतस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ (आश्व.गृ.१९५) इत्यादि ।
हस्तेनेति दर्व्या अपवादः ।
तन्त्रस्य चानुपदोशादपूर्वत्वम् ।
परिस्तरण्तु भवत्येव ।
परिषेचनं त्विहैव विधीयते ॥२२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१९
सायं प्रातरित्याग्निहोत्रकालानां चतुर्णामुपलक्षणम्॑ग्निहोत्रानुकारित्वादौपासनहोमस्य ।
<अत ऊर्ध्व>स्थालीपाकान्ताद्विवाहा दूर्ध्वम्॑विवाहस्यैवात्र परमप्रकृतत्वात्,न क्वनन्तरप्रकृतत्वात्पर्वण ऊर्ध्वम्, यतो न प्रासङ्गिकप्रकृतपरामर्शस्स्वरसस्सर्वनाम्नाम् ।
स्थालीपाकान्तादिति च स्थालीपाकं विधाय,ऽअत ऊर्ध्वम्ऽइति वचनात् ।
अस्य चारब्भोऽनन्तरं रात्रावेव यदि नव नाड्यो नातीताः ।
अतीताश्चेदपरेद्युस्सायमेवाग्निहोत्रारम्भवेलायाम् ।
अत्र हस्तेनेत्यादिना कृत्नविधानम् ।
हस्तेनेति विधानाद्दर्व्यादिनिवृत्तिः ।
तम्जुलैर्यवार्वेति विधानात्पाकस्य ।
उभयतः परिषेचनमिति परिसङ्ख्यानात्पार्वणधर्माणाम् ।
वेश्वदेवेऽपीत्थमेव व्याख्यानम् ।
ऽएतेऽइति विशेषणादत्रापि द्वितीयाहुतिः स्विष्टकृत्स्थानीत्या अङ्गमित्यर्थः तेनेतां विस्मृत्य कर्मसमाप्तौ नेषा पुनर्होतव्या ।
किन्तु सर्वप्रायाश्चित्तमेव ॥१९॥
३९ तत्र देवताविधानम् ।
स्थालीपाकवद्दैवतम् ॥ आपस्तम्बगृह्यसूत्र ७.२० ॥
टीकाः
अनुकूलावृत्ति ७.२०
देवतैव दैवतम् ।
अग्नये स्वाहेति पूर्वाहुतिः ।
अग्नये स्विष्टकृते स्वाहेत्युत्तरा ॥२३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२०
अयंऽएते आहुतीऽइति प्रप्तस्यानुवादः पूर्वाहुतेर्विकल्पं वुधातुम् ॑यथापात्नीवतेऽनानुवषट्कारोति ।
अपि वोपांश्वनुवषट्कुर्यात्ऽ(आप.श्रौ.१३१४९,१०) इति ॥२०॥
सौरी पूर्वाहुतिः प्रातरित्येके ॥ आपस्तम्बगृह्यसूत्र ७.२१ ॥
टीकाः
अनुकूलावृत्ति ७.२१
<सौरी>सूर्यदेवत्या ।
सूर्याय स्वाहेति वा पूर्वाहुतिर्भवति ।
अन्यत्समानम् ।
तत्र यथाकामी प्रक्रमेत ।
प्रक्रमात्तु नियम्यते ॥ २४ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२१
<सौरी>सूर्यदेवत्याऽसूर्याय स्वाहाऽइति पूर्वाहुतिः प्रातर्होमे इत्येके ॥२१॥
उभयतः परिषेचनं यथा पुरस्तात् ॥ आपस्तम्बगृह्यसूत्र ७.२२ ॥
टीकाः
अनुकूलावृत्ति ७.२२
अस्य होमस्य परिषेचनं<अभयतः>पुरस्तादुपरिष्टाच्च कर्तव्यम्, यथा पुरस्ताच्चोदितमग्निं परिषिञ्चति पूर्ववत्परिषेचमिति ॥ २५ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२२
<उभयतः>एतयोराहुत्योः पुरस्तादुपरिष्टाच्च<परिषेचनं यथा पुरस्ताद्विहितं>ऽअग्निं परिषिञ्चतिऽ(आप.गृ.२३)
ऽपूर्ववत्परिषेचनमन्वमंस्थाःऽ(आप.गृ.२८) इति ।
पाकयज्ञेषु सप्तसु न विद्युद्वृष्टी ।
ऽसैषा मीमांसाग्निहोत्र एव सम्पन्ना ।
अथो आहुः ।
सर्वेषु यज्ञक्रतुष्वितिऽ(तै.का.३१०९) इतेयत्रऽतदिदं सर्वयज्ञेपूपस्पर्शनं भवतिऽ(आप.श्रौ.४१७) इत्यत्र च सर्वशबेदोन प्रकृतपरामर्शिना प्रकृतश्रौतसर्वयज्ञानामेव परामर्शात् ।
अस्मादेव हेतोःऽद्विर्जुहोतिऽ(आप.गृ.२११) इत्यादिना परिसङ्ख्याय कृत्स्नविधानाच्चाग्निहेत्रिकविधावपि नैव विद्युद्वृष्टी ॥२२॥
४० पार्वणबिकृतयः ।
पार्वणेनातोऽन्यानि कर्माणि व्याख्यातान्याचाराद्यानि गृह्यन्ते ॥ आपस्तम्बगृह्यसूत्र ७.२३ ॥
टीकाः
अनुकूलावृत्ति ७.२३
पर्वसु भवः पार्वणः ।
तेन<पार्वणेन>स्थालीपाकेनातेऽस्मात्पार्वणा<दन्यानि कर्माणि व्याख्यातानि यान्याचारादूगृहायन्ते>
ज्ञायन्ते तानि सर्वाणि ।
अयमपि कल्पातिदेशः ।
योऽयं पार्वणस्य कल्पःऽएवमत ऊर्ध्वऽइत्यादिः पूर्णपात्रस्तु दक्षिणेत्येक इत्येवमन्तः स एव सर्वेषां पाकयज्ञानां कल्प इत्यर्थः ।
तत्रोपवासः पार्णादन्यत्र न भवति ।
पर्वसंयोगेन प्रकरणान्तरे विधानातुपोषिताभ्यामित्यस्य चाविधायकत्वात् ।
नन्विस्मिन् वैवाह्के धर्मा आम्नाताः पार्वणस्यापि तत एवातिदिष्टाः ।
ततश्चान्येषामपि तत एवातिदेशः कर्तव्यः ।
ऽदक्षिणावर्जऽऽपूर्णपात्रस्तुदक्षिणेत्येकेऽइत्यस्य विशेषस्य परिग्रह्र्थस्तु पार्वणेनातिदेशः ।
ऽअतोऽन्यानिऽइति वचनं समानजातीयपरिग्रहार्थम् ।
तेन पक्वगुणेष्वेव स्थालीपाकेषु पशुषु चायमतिदेशो नाज्यगुणकेषु ।
केचित्तत्रापीच्छन्ति ।
कर्माणीति वचनात्कर्मणामेव पार्वणव्याख्यातत्वम् ।
न कालरर्तृधर्माणाम् ।
तेन निऋतिं पाकयज्ञेने (आप.ध.१२६) त्यत्रं पत्नीवत्वं पर्वनियमश्च न भवति ।
हृदयसंसर्गादिषूपवासश्च ।
व्याख्यातानीति वचनात्व्याख्यानमेव पार्वणेनान्येषां कर्मणां, न प्रसृतिविकृतिभावः ।
तेनानारब्धपार्वणस्यापि कालगमे सर्पबल्यादौप्रकृत्तिर्भवति ।
आचाराद्यानि गृह्यन्त इति वचनातस्मिन् शास्त्रे अऽनुपदिष्टानामपि शास्त्रान्तरदृष्टानां पक्वगुणकानामयमुपदेशो भवति ।
यथाकाम्यानां स्थाने काम्याश्चरवःऽषडाहुतिश्चरुऽरित्येवमादीनाम् ॥२६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२३
<पार्वणेम> वैवाहिकेन स्थालीपाकेन ।
<अतोऽन्यानि>अस्मादन्यानि सर्पबल्यादीनि<यान्याचारादूगृह्यन्तेतानिकर्माणि व्याख्यातानि>तेष्वेतद्धर्मातिदेश इत्यर्थः ॥
ननुकथं पार्वणशब्दवाच्यत्वं वैवाहिकस्थालीपाकस्य?इति चेत्नित्यस्तावत्ऽउपोषिताभ्यां वर्वसु कार्यऽ(आप.गृ.७१७) इति पर्वसु भवत्वात्पार्वणः ।
तस्य च पार्वणस्यायं प्रकृतित्वे सम्बन्धीतिऽतस्येदम्ऽ(पा.सू.४३१२०) इति पार्वणशब्दादण्प्रत्यये कृते पार्वम इत्येवं रूपं भवति ।
यद्यपि कर्मान्तराणामप्ययं प्रकृतिः, तथाप्यस्य पार्वणसम्बधितया व्यपदेश्यत्वमेव युक्तम् ॑यथोऽत्र कर्मणि द्रव्यदेवतयोरप्यतिदेशः ।
कर्मान्तरेषु त्वितरधर्माणामेवेति ।
नन्वेवमपि शीघ्रावगतस्य नित्यस्य पार्वणस्य प्रकृतित्ये सम्भवति किमिति विलम्बितावगम्यस्य वैवाहिकस्य प्रकृतित्वमुच्यते ?इति चेत्न, वैवाहिक एव धर्मोपदेशपौष्कल्यात्, इतरत्र तदभावाच्च ।
प्रसिद्धश्चैष न्यायःयस्य पुष्कलो धर्मोपदेशस्सोऽन्येषां प्रकृतिः॑न हि भिक्षुको भिक्षुकान् याचितुमर्हतीति ।
तस्माद्युक्तं वैवाहिकस्यैव प्रकृतित्वम् ।
अस्य च वैवाहिकस्य पार्वणशब्दावाच्यत्वं धर्मसास्त्रे व्यक्तमेव ।
ऽपर्वसु चोभयोरुपवासः ।
औपवस्तमेव कालान्तरे भोजनम् ।
तृप्तिश्चान्नस्य ।
यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ।
अधश्च शर्यायाताम् ।
मैथुनवर्जनं च ।
श्वोभूते स्थालीपाकः ।
तस्योपचारः पार्वणेन व्याख्यातःऽ(आप.ध.२१४....११) इति नित्यस्य पार्वणेन व्याख्यानाभिधानात्, पर्वसम्बन्धिनः कर्मान्तरस्यात्रासम्भवात्, नित्यस्य च नित्येनैव व्याख्याने आत्माश्रयदोषात् ।
नन्वत्र केचित्ऽयच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहमिऽइत्येतच्छब्देनैकवचनान्तेनऽपर्सु चऽइति बहिवचनान्तनिर्दिष्टपर्वाहः परामर्शानुपपत्तेः,ऽपाणिग्रहणादधि गृहमेधिनोर्व्रतम्ऽ(आप.ध.२११)इति परमप्रकृतं पाणिग्रहणनक्षत्रं परामृश्यते ।
तेन प्रतिसंवत्सरं पाणिग्रहणनक्षत्रे प्रियभोजनादि कार्यम् ।
श्वोभूते च स्थालीपाकः कर्तव्यः ।
तस्य च क४ आन्तरस्योपचारः पार्वणेन नित्येन व्याख्यात इत्याहुः तत्कथं धर्मशास्त्रे व्यकेतं वैवाहिकस्य पार्वणशब्दवाच्यत्वमिति ।
तन्न॑यतोऽत्र व्रतमेव परमप्रकृतम्, पाणिग्रहणस्य तु तदवधितया कीर्तनमात्रम् ।
नक्षत्रं तु गम्यमानमेव ।
गम्यमानं चैतच्छब्देन पराम्रष्टुं प्रियभोजनादिना विशेषयितुं च नार्हम् ।
तदाहुराचार्याः
"गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतीतिवत् ॥"
(तन्त्र.वा.११७) इति ।
अतश्चात्रऽपर्वसु चऽइत्युद्देश्यगतबहुत्वस्याविवक्षितत्वात्श्रुताव्यवहितस्य प्रकृतस्यपर्वाहस्यैव परामर्शो विशेषणं च युक्तम् ।
अतौपवासादेरिव प्रियभोजनादेरपि पर्वसम्बन्धात्ऽश्वोभूते स्थालीपाकःऽइत्युपवासादिधर्मविधानार्थमेव ।
ऽउपोषिताभ्यां पर्वसु कार्यःऽइति गृह्यविहितस्य स्थालीपाकस्यानुवाद एव, न कर्मान्तरस्य विधिः ।
अनुवादे च तस्योपचार इति दूरस्यस्य परामर्शो घटते ।
विधौ त्वस्योपचार इति स्यात् ।
एवं च यद्यपिऽश्वोभूते स्थालीपाकःऽइत्यापाततोऽनुवादस्वरूपः॑तथापि यस्येमे विधीयमाना उपवासप्रियभोजनादयो धर्मास्सम्बन्धिनस्तस्योपचारः पार्वमेन व्याख्यात इति साध्याहारमेवेदं सूत्रं व्याख्येयम् ।
तस्माद्धर्मशास्त्रेऽपि वैवाहिकस्य पार्वणशब्दव्यपदेश्यस्यैव प्रकृतित्वम्, न नित्यस्येति सिद्धम् ।
नन्वेमपि शीघ्रबोधकत्वात्वैवाहिकेनेति वक्तव्ये, किमर्थमस्य विवाहाङ्गस्यापि सतो विवीहसम्बन्धं तिरस्कृत्यऽपार्वणेनऽइत्याह ?उच्यतेइतराङ्गवदस्य न शम्याः ॑किन्तु शिष्टाचारसिद्धाः परिधयएवेत्येवमर्थम् ।
अत्र च अतोऽन्यानीत्याहएतत्सदृशान्येवौषधप्रधानहवींषि सर्पबल्यादीनि कर्माण्यनेन व्याख्यातानि, न त्वनेन तत्सदृशानि पशुप्रभवप्रधानहवींषि वपाहोमादीनीति वक्तुम् ।
कुत एतत्?
ऽतत्र सामान्याद्विकारो गम्येतऽ(आप.प.३३९) इति परिभाषावचनात् ।
किञ्च अतोऽन्यानीत्यस्य नञ्समासप्रभेदविग्रहवाक्यत्वात्ऽनञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थावगतिःऽ(वै.प.७४) इति नञ्समासभेदार्थनिर्णयात्, वाक्यसमासयोर्भिन्नार्थत्वे चासमर्थसमासापत्तेः ।
औषधानि हवीमषि पशुप्रभवानि च कानि कतिधा च ?इति
चेत्पुरोडाशः, ओदनो, यवागूस्तण्डुलाः, पृथुकाः, लाजाः, सक्तवः, पुष्टानि, फलीकरणानि, धानः, करम्भाः, सुरेत्यौषधानि द्वादशाविधानि ।
पयो, दध्या, ज्य, मामिक्षा, वाजिन, भवदानानि, पशुरस,श्शोणितं, त्वक्, वपेति, पशुप्रभवानि धशविधानि ।
ऽअथ कर्माण्याचाराद्यानि गृह्यन्तेऽ(आप.गृ.११).इति प्रकृतेऽप्यत्र पुनर्वचनं गृह्यप्रश्नेऽनुक्तानां महाराजस्थालीपाक गणहोमादीनामेतद्विकृतित्वं वक्तपम् ।
ननुयद्यनेनैव सूत्रेण औषधहविष्केषु कर्मसु पार्वणतन्त्रातिदेशः, किमर्थऽअस्तामिते स्थालीपाकःऽऽपार्वणवदाज्यभागान्तेऽ (आप.गृ.१८.५.६) इति सर्पबलौ पुनर्वचनम् ?उच्यतेयद्यपि श्रौतआप्रयणे वैश्वदेवादीनां भूयस्त्वेन पौर्णमासतन्त्राशङ्कायां ऐन्द्राग्नस्य मुख्यत्वात्ऽमुख्यं वा पूर्वचोदनाल्लोकवत्ऽ(जै.सू.१२२२३) इति सिद्धान्तन्यायेनऽआमावास्यं तन्त्रम्ऽ(आप.श्रौ.६२९५) इति दर्शितम्, तथाप्यत्रान्येषां हविषां बहुत्वेऽप्यौषधस्य मुख्यत्वात्पार्वणतन्त्रतैवेति मुख्यन्यायं मन्दबुद्धिहितार्थ दर्शयितुमेव पुनश्चोक्तंऽपार्वणवदाज्यभागान्तेऽइति ।
तेन मासिश्राद्धे अष्टकाकर्मणि च पार्वणमेव तन्त्रम् ।
यद्यप्यष्टकायां वपाहोमस्य मुख्यस्यापूर्वत्वं, तथाप्यन्येषां कृत्स्नविधानाभावादौषधत्वात्ऽस्विष्टकृत्प्रभृति समानमापिण्डनिधानात्ऽ(आप.गृ.२२८) इति दर्शनाच्च पार्वणमेव तन्त्रम् ।
अपूपहोमे तुऽपार्वणवत्ऽ(आप.गृ.२२१) इति पुनर्वचनमपूपमांसौदनपिष्टान्नहोमानां स्थाने अनुकल्पेन विहितस्यौषधहविष्कस्यापि दधिहोमस्य पार्वणतन्त्रप्राप्तिं ज्ञापयितुम्, न त्वपूपहोमार्तम्॑तस्यौषधहविष्ट्वादेव पार्वणतन्त्रप्राप्तेः ।
तत्स्थानापन्नेषु च तद्धर्मप्राप्तिर्दृष्टा ।
यथाऽयस्य हविषेवत्सा अपाकृता धयेयुस्तत्स्थाने वायव्यां यवागूं निर्वपेत्ऽ(आप.श्रौ.९१२३) इति सान्नाय्यस्थाने विहिताया यवाग्वास्सान्नाय्यधर्माः ॥
केचित्नित्यस्य पार्वणस्य यः कल्पस्स एव सर्वेषां यज्ञानां कल्पः ।
यद्यपि वावाहिकेधर्माम्नानं, तथापि नित्यस्यैव कल्पादिदेसोऽदक्षिणावर्जऽइत्यस्य परिग्रहार्थः ।
अतोऽन्यानीति वचनादेतत्सदृशानां पक्वगुणानामेव स्थालीपाकानां पशूनां चायं विकल्पो, न त्वाज्यगुणकानाम् ।
कर्माणीति वचनात्कर्ममात्रस्यैव व्याख्यानं, न तु कर्तृतद्धर्मकालादीनाम् ।
तेनऽगर्दभेनावकीर्णी निऋतिं पाकयज्ञेन यजेत, (आप.ध.१२६८) इत्यत्र पशौ न पत्नीवत्त्वं नापि हृदयसंसर्गादिषु पर्वणो नियमः, विशेषतश्चोपवासस्य धर्मशास्त्रे पर्वसम्बन्धेन विधानात् ।
व्याख्यातानीति वचनादन्येषां नैतद्विकृतित्वम् ।
तेनानारब्धपार्वणोऽपि तेष्वधिकारी ।
हृदयसंसर्गादिषु पुनस्तन्त्रविधानं आज्यहोमवन्नियमार्थम् ।
एतद्गृह्योपदिष्टेषु यत्र वचनं तत्रैव तन्त्रं, नान्यत्र ।
तेनाग्रयणे तन्त्रलोप इति तन्न॑यत उपदिष्टधर्मकस्य वैवाहिकस्य धर्मातिदेशेऽपि नैव दोषः ।
प्रत्युत नित्यस्य कल्पादिदेशे पर्वादीनामप्यतिदेशाद्दोषः ।
कर्माणीति वचनान्नेति चेत्न॑तस्योद्देश्यसमर्पणोपक्षीणत्वात् ।
अखण्डग्राहिणश्चोदकस्योच्छ्टङ्खलत्वात् ।
दक्षिणाभावस्तु प्रयोजनं तस्यऽयोऽस्यापचितस्तस्मा ऋषभं ददातिऽ(आप.गृ.७१६) इति सिद्धम् ।
तथा सदृशेष्वयमतिदेश इत्युक्तिमात्रम्, असदृशेष्वपि पशुष्वभ्युपगमात् ।
पक्वत्वात्सादृश्ये द्रव्यत्वादाज्येऽपि स्यात् ।
न चैवं व्याख्यातशब्दः प्रकृतिविकृत्त्वाभावार्थः ।
ऽएतेन वैश्वसृजा ज्यो व्याख्यातः (आप.श्रौ.१९१५१) इत्यादौ प्रकृतिविकृतित्वस्य दृष्टत्वात् ।
तथा नैकस्मिन्नाग्रयणे तन्त्रलोपफलार्थ नियमार्थानि बहूनि सूत्राण्यारब्धव्यानि ।
अविकृतमातिथ्यमाग्रयणं चेच्येतावन्मात्रसूत्रादेव स्वाभिमतसिद्धेः ।
अतस्तानि तन्त्रसूत्राणि यथोक्तप्रयोजनार्थानि ।
आग्रयणमपि तन्त्रवदेव ॥२३॥
४१ तत्र होमदेशविधानम् ।
यथोपदेशं देवताः ॥ आपस्तम्बगृह्यसूत्र ७.२४ ॥
अग्निं स्विष्टकृतं चान्तरेण ॥ आपस्तम्बगृह्यसूत्र ७.२५ ॥
टीकाः
अनुकूलावृत्ति ७.२५
पार्वणेनातोन्यानीत्ययं कल्पातिदेशः इत्युक्तम् ।
तेन पार्वणे ये देवते यस्च स्थालीपाकः तेषां सर्वेषु कर्मसु प्रवृत्तिः ।
तत्र तत्रेपदिष्टाभिस्तु देवताभिः पार्वणदेवतयोः बाधे प्राप्ते तन्निवृत्त्यर्थ वचनं तत्र चोदितानां देवतानां देशविधानार्थञ्चयोऽयमग्निः पार्वणोयश्च स्विष्टकृत्, तावन्तरेण तयोर्मध्ये ता देवता यष्टव्या इति ।
तत्र पार्वणस्याग्नेः पार्वणमेव हविः तत्र तत्र विहितानां तत्र तत्र विहितम् ।
स्विष्टकृतस्तु सर्वोहविश्शेषः, अन्यत्र तथा दर्शनात् ।
अन्ये तु तत्र विहितादेव हविषः पार्वणदेवतयोरपीज्यामिच्छन्ति ।
अपर ईह नात्र पार्देवते अनूर्द्यते अग्निश्च स्विष्टकृच्च ।
किं तर्हि ?आगन्तुके एते अनेनैव वचनेन विधीयेते ।
तत्र हविषोऽनुपदिष्टत्वात्
अग्नेराज्यं हविः ।
स्विष्टकृतस्तु सर्वो हविश्शेष इति ।
सर्वथा सर्वेष्वेव पार्वणातिदिष्टेष्वग्निः पूर्व यष्टव्यः ।
तथा च श्रौतेषुऽयेन यज्ञेनेत्र्सेत्कुर्यादेव तत्राग्नेयमिति ।
यथा भाष्यं व्याख्यायते ।
पार्वणव्याख्यातेषु सर्वेष्वेव कर्मसु यथोपदेशं देवता यजति अग्निं स्विष्टकृतं च यजति योयमग्निस्विष्टकृत्पार्वणे द्वितीयो देवताविशेषः तं च यजति तस्मादेव हविषः ।
यत्तत्र तत्रोपदिष्टानां हविरिति ।
तत्र यथोपदेशं देवता इत्यनुवादः स्विष्टकृतस्समुच्चयविधानार्थः ।
असति समुच्चये तेषु तस्य प्रवृत्तिर्न स्यात् ।
तत्र तत्रोपदिष्टभिर्देवताभिर्निवर्तितत्वात् ।
अग्नेरिव स्विष्टकृतोऽपि प्रधानदेवताच्चोदितत्वात्ऽअग्निस्विष्टकृद्वितीय इति ।
अन्तरेण इत्यनेन तु तस्यैव स्विष्टकृतो देशो नियम्यतेप्रधानाहुतीष्टोपहोमांश्चान्तरणोग्निं स्विष्टकृतं यजतीति ।
तेनयत्राप्युत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते,ऽआज्याहुतीरुत्तराः जयादु प्रतिपद्यतऽइति च क्रमपरं वचनं तत्रापि नित्यमग्निस्विष्टकृदस्मिन्नन्तराले यष्टव्यो भवतीति ।
प्रकरणाच्च प्रधानाहुतीरुपहोमाश्चान्तरेणेत्यर्थोऽपि लभ्यते ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२५
अत्रास्वपदो विग्रहः, अव्ययीभावसमासत्वात् ।
अध्याहारश्च, साकाङ्क्षत्वात् ।
यथोपदेशं सर्पवल्यादिषु याश्च यावत्यश्च येन येन प्रकारेण मन्त्रविधानादिनोपद्ष्टां देवतास्ता एव भवन्ति, न पार्वणदेवताः न तेषु पार्वणं प्रधानं समुच्चेतव्या इत्यर्थः ।
ननु विकृतावुपकारमुखेन तज्जनकानां धर्माणामतिदेश, प्रधानं चोपकार्य, नोपकारजनकम् ।
पार्वणे च स्थालीपाकहोमयोः प्रथमो होमः प्रधानम् ।
अतस्तस्यातिदेश एव नास्ति ।
दूरे तत्समुच्चयाशङ्का, यन्निरासायेदं सूत्रं स्यात् ।
ऽषड्भिर्दीक्षयतिऽ(तै.सं.५१९) इत्यत्र तुप्राकृतीनां दीक्षाहुतीनां अङ्गत्वादतिदेशः, अदृष्टार्थत्वाच्च समुच्चयः, यथोपदिष्टानां प्रकृतिकॢप्तक्रमबाधभयादन्ते निवेशश्च युक्त एव ।
सत्यमेवम्॑किन्तु गार्ह्यकर्मानुष्ठातॄणां मध्ये ये मन्दबुद्धयोऽङ्गप्रधानयोरतिदेश्यानतिदेश्ययोश्च अनभिज्ञास्ते पार्वणेनेत्य विशेषेणातिदेशप्रातिभासात्ऽषडिभिर्दीक्षयति, इत्यादौ दर्शनमात्राच्च प्रधानातिदेशतत्समुच्चयावुपदिष्टप्रधानानामन्ते निवेशं च मन्यन्ते ।
तन्निरासायेदं सूत्रम् ॥२४॥
अथ वैकृतप्रधानहोमानां स्थानमर्थादग्निमुखसौविष्टकृतयोश्च विदधाति
ऽयथोपदेशं देवताःऽ(आप.गृ.७२४) इत्यनुवर्तते ।
यथोपदेशं देवताः ये विकृतावुपदिष्टाः ते <अग्निं स्विष्टकृतं चान्तरेण> आग्नेय सौविष्टकृतयोर्होमयोर्मध्ये भवेयुः ।
अत्र च स्विष्टकृतमितिवदग्निमित्यपि सिद्धानुवादात्, अन्यतश्च प्राप्त्यभावात्, योगविभागे नाग्निमुद्दिश्य जुहुयादित्यन्योऽप्यर्थो विधीयते ।
विभक्तस्य सूत्रस्य चायं विवक्षितोर्ऽथः सर्वेषु तन्त्रवत्स्वौषधहोमेषु दधिहोमेषु चेपकरणसमापनयोश्च शिष्टाचाराऽदग्नये स्वाहेऽत्याज्येन अग्निमुखाख्यमङ्गहोमं सर्वेभ्योऽपि प्रधानहोमेभ्यः पूर्व जुहुयादिति ।
नन्वत्रऽस्विष्टकृतऽमिति व्यर्थम् ॑सर्वत्र स्विष्टकृतश्शेषप्रतिपत्त्यर्थत्वात्स्वत एवासावन्ते एव भवतीति ।
नैवम्विकृतिषु द्विविधाः प्रधानहोमाःपार्वणविकारा अपूर्वाश्च॑तेषामुभयोषामप्यन्त एव स्विष्टकृद्यथा स्यादित्येवमर्थत्वात् ।
अन्यथा यद्धोमाङ्गं स्विष्टकृत्तदन्त एव स्यात् ।
तथाग्निमिति चोभयेभ्यः प्रधानाहुतिभियः पूर्वमेवाग्निमुखमित्येवमर्थ स्विष्टकृद्वन्नियम इति ॥
केचित्ऽयथोपदेशं देवता अग्निं स्विष्टकृतं चऽइत्येवमन्तमेकं सूत्रम् ।
तस्यार्थःऽअग्निस्स्विष्टकृत्द्वितीयःऽ(आप.गृ.७७० इत्यत्र स्विष्टकृतः प्रधानहोमतुल्यधर्मत्वज्ञापनात्विकृतिषु च पार्वणप्रधानलोपे सति तस्यापि लोपस्स्यात्, स मा भूदित्यनेन सूत्रेणऽयथापदेशं देवताःऽइत्यनूद्य, अग्निं स्विष्टकृतं च कुर्यातिति तासु तस्य समुच्चयो विधीयते ।
तथाऽअन्तरेणऽइति पदमेकं सूत्रंऽअन्तरा त्वाष्ट्रेणऽ इत्यादिवत् ।
प्रकरणाद्वैकृतप्रधानहोमानां जयादीनां च मध्ये सर्वास्वपि विकृतिषु स्विष्टकृन्नित्य एवेत्यर्थः ।
इतरथा क्वचित्तस्य लेपः स्यात्,ऽस्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यतेऽ(आप.गृ.९४) इत्यादि परिसङ्ख्येति कृत्वेति ।
तन्न,विभागे साकाङ्क्षयोर्द्वितीयान्तयोःऽअग्निं स्विष्टकृतं, इत्येतयोः अन्तरेणेत्यनेन सम्बन्धाकाङ्क्षेण एकवाक्यत्वे सम्भवति वाक्यभेदस्यायुक्तत्वात्,ऽअग्निस्स्विष्टकृद्द्वितीयःऽइत्यस्य प्रयोजनान्तरपरत्वाच्च ।
तथापि यदि स्विष्टकृतः प्रधानतुल्यधर्मकत्वं, तदा तल्लोपेऽपि प्रधानलोपप्रायश्चित्तमेवापद्यते ।
तथाऽअन्तरेणऽइत्यस्य यथोक्तश्रुतसम्बन्धन्यन्वयसम्भवे अप्रकृतगम्यमानान्वयो न युक्तः ।
व्यर्थ चैतत्॑स्वमते स्विष्टकृतस्समुच्चयविधानादेव त्रिदोषायाः परिसङ्ख्याया अपि निरस्तत्वात्, तस्य सर्वत्र नित्यत्वेनालोपसिद्धेः ॥२५॥
अविकृतमातिथ्यम् ॥ आपस्तम्बगृह्यसूत्र ७.२६ ॥
टीकाः
अनुकूलावृत्ति ७.२६
या गौरतिथय आलभ्यतेऽगौरिति गां प्राहेतिऽतदातिथ्यं नामकर्म<तदविकृत>मपूर्व पार्वणधर्मास्तद्वपाहोमे न कर्तव्या इत्यर्थः ।
इदमेव ज्ञापकं न स्थालीपाकेष्वेव सोऽतिदेशः ।
किं तर्हि ?सर्वेषु पक्वगुणेषु पशुष्वपीति ।
तेनाष्टकायां काम्यपशुषु च शास्त्रान्तरदृष्टेषु पार्वणाधर्मसिद्धिः ॥२८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२६
अतिथिर्यस्य कर्मणो निमित्तं त<दातिथ्यम्>, गवालम्भ इत्यर्थः ।
त<दविकृतं>यथोपदिष्टमेव स्यात् ।
नात्रऽअग्निमिद्ध्वाऽ (आप.गृ.११२)इत्यादि सामान्यमपि तन्त्रम्, पार्वणं तु दूरे॑ऽकृत्स्नविधानात्यजतेरपूर्वत्वम्ऽ(जै.सू.८१५) इति न्यायात् ।
ऽकृत्स्नविधानं च तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेकोन्नातमेन वा पलाशपर्णेनोत्तरया जुहोतिऽ(आप.गृ.२२४) इति ।
एतच्च प्रदर्शनार्थम् ।
तेन वपाहोमानन्तरं कुंशुकहोमसर्षपहोमफलीकरणहोमादयोऽप्यपूर्वा एव॑कृत्स्नविधानस्य तुल्यत्वात् ।
ननुऽनानग्नौ प्रधानम्ऽइति याज्ञिकवचनात्वैश्वदेवबलिहरणानि तावदङ्गानि ।
अग्नौ होमेषु च आग्नेयसौविष्टकृतावन्तरेण ये होमास्त एव प्रधानाः ।
तौ तु सर्पबल्यादिसामान्यादङ्गमित्याशङ्क्याह
४२ वैश्वदेवः ।
वैश्वदेवे विश्वे देवाः ॥ आपस्तम्बगृह्यसूत्र ७.२७ ॥
टीकाः
अनुकूलावृत्ति ७.२७
ऽआर्याः प्रयता वैश्वदेवऽइति चोदिते वैश्वदेवाख्ये कर्मणि देवतोपदेशोऽयं निर्वापकाले सङ्कल्पार्थम् ।
यास्तु तत्र देवताः षड्भिराद्यैः प्रतिमन्त्रं (अपा.ध२३१६) इत्येवमाद्याः ताः प्रदानकाले देवताः, तेन विश्वेभ्यो देवेभ्यः इति सङ्कल्प्य गृहस्थेन स्वगृहे पाकः कार्यः ।
तथा पक्वादेवान्नाथोमा बलयश्च तस्यै तस्यै देवतायै ।
ऽअहरहर्भूतबीलऽरित्येवमाद्याः पञ्चमहायज्ञानामुत्पत्तिविधयः ।
ऽआर्याः प्रयताऽइत्यादिकस्तु तेषामेव प्रयोगविधिः ।
तस्मात्न पृथक्पञ्चमहायज्ञाः कर्तव्याः तत्रैव वैश्वदेवं यदग्नौ क्रियते स देवयज्ञः ।
यत्बलिहरणं स भूतयज्ञः ।
यद्दक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः ।
यदग्रं च देयमित्यादि स मनुष्ययज्ञः ।
तत्र वैश्वदेवे सोमाय स्वाहेति द्वितीयाहुतिरिति मन्त्रव्याख्याकारेणोक्तम् ।
न च षडेभिराद्यैरिति विरोधः ।
तस्य प्रधानदेवताविषयत्वात्, स्विष्टकृतश्च तान्त्रिकत्वात् ।
अथ कस्मादिहैव वैश्वदेवस्य कृत्स्नकल्पो नोपदिश्यते?उच्यतेइहोपदेशे तस्य कल्पस्य सर्वचरणार्थता न स्यात्, इष्यते च ।
तस्मात्सर्वचरणसाधारणेषु सामयाचारिकेषूपदेशः ।
अथ तंहि देवतोपदेशः तत्रैव कस्मान्न कृतः ?इहोपदेशप्रयोजनमस्मिन् गृह्ये तदपि वैश्वदेवं कर्मोपदिष्टं यथा स्यादिति ।
तेनास्मदीयानां स एव वैश्वदेवकल्पो नान्येषु धर्मशास्त्रेषु चोदितः ।
यज्ञोपवीतिना प्रदक्षिणमित्यादि परिभाषाप्रवृत्तिश्च भवति ॥२९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२७
वैश्वदेवमिति कर्मनामधेयम् ।
प्रवृत्तिनिमित्तं च, विश्वे सर्वे देवा अत्रेज्यन्त इति ।
इह च मन्त्रवर्णसिद्धानां देवतात्वस्याविधेयत्वात्, आग्नेयादयष्षडपि होमाः बलिहरणानि चानग्निदेश्यान्यपि सर्वाण्येव प्रधानानि॑न तु किञ्चिदपि शेषापरनामाङ्गम्, इत्येवं सूत्रार्थः ।
अयं भावःयादिनानग्नौ प्रधानम्, किन्तु शेष एवेति तर्ह्ये तच्छेषलक्षणे तृतीयाध्याये दृश्येत ।
न तु दृष्टम्, नापि सूत्रकारेक्तं दृश्यते ।
किन्तु पुण्डपितृयज्ञे तावदापस्तम्बेन हेमः पिण्डदानं चोभयं प्रधानमुक्तम्, पिण्डदानं प्रकृत्यर्यदि जीवपिता, न दद्यात्, आहोमात्कृत्वा विरमेत्ऽ(आप.श्रौ.१९८) इति ।
यदि हि पिण्डदानस्याङ्गता, तदा प्रधानभूतहोमानुष्ठाने सति, तस्याप्यनुष्ठानं स्यात्, न विरामः ।
तस्मादत्र प्रधानस्यैव पिण्डदानस्यऽनासोमयाजी सम्मयेत्ऽ(तै.सं.२५५) इत्यादिवदनारभ्भलक्षण एव विरामः ।
कात्यायनस्तुप्रत्युत पक्षे पिण्डदानमेव प्रधानं, होमस्तदङ्गमित्याहऽजीवपितृकस्य होमान्तम्, अनारम्भो वाऽ(का.श्रौ.४१२४,२५) इति ॥
तथा सर्पेशानबल्योरपि होमा बलयश्च प्रधानम् ।
अवभृथे त्वनग्नावेव प्रधानम् ।
सोमाङ्गत्वेऽप्यस्य प्रधान्यं स्वाङ्गापेक्षया ।
तथैव राक्षसे गर्दभपशौ अनग्नावेव प्रधानम् ॑ऽअप्यस्ववदानैश्चरेयुःऽ(आप.श्रौ.९१५३) इति वचनात् ।
वपायास्तूपदेशमतादग्नौ होमः ।
ऽयदि वपा हविरवदानं वा स्कन्देत्ऽ(आप.श्रौ.९१८१५) इति वपायाः पृथग्ग्रहणात् ।
एवमनग्नावप्यन्यानि बहूनि प्रधानम्॑ऽऔपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात्ऽ(आप.ध.२३१७) इति परिसङ्ख्यया चास्य वैश्वदेवस्यापार्वणा विकारत्वात् ।
सर्पबल्यादिषु तु पार्वणविकारत्वात्तावदङ्गम् ।
किञ्च वैश्वदेवमन्त्रेष्वपिऽअग्नये स्वाहा, अग्नये स्विष्टकृते स्वाहाऽइत्येतयोरप्याम्नानात्प्राधान्यम् ।
ननुवैश्वदेवमन्त्राणामपि न प्रत्यक्षस्समाम्नायः, स कथमवगम्यते?इच्यतेऽषड्भिराद्यैः प्रतिमन्त्रम्ऽऽअपरेणाग्निं सप्तमाष्टमाभ्याम्ऽ (आप.ध.२३१६,२०) इत्यादिसूत्रैः क्रमेण विनियोगात्क्वचिदाम्नानमस्तीत्यवगम्यते ।
तच्चाम्नानं प्राग्विवाहमन्त्रेभ्यः, भाष्यकार वचनात् ।
ततश्च ब्रह्मयज्ञपारायणयोरप्येतेषामेवंक्रमेणाध्ययनं वेदितव्यम् ।
सर्वप्राधान्ये च प्रयोजनमेषामेकतरमप्यकृत्वा प्रयोगे समापितेऽपि तत्प्राग्भोजनात्सप्रायश्चित्तं साङ्गमनुष्ठेयम्॑कृते तु भोजने पाकयज्ञलोपप्रायश्चित्तमेवेति ।
केचित्वैश्वदेवे विश्वे देवा देवता विधीयन्ते निर्वापकाले सङ्कल्पार्थम्, ईशानयज्ञवत् ।
यास्तु धर्मशास्त्रे मन्त्रविनियोगात्कल्पितास्ताः प्रदानकाले देवताः ।
इह च देवतोपदेशो वैश्वदेवस्य गार्ह्यपरिभाषाप्राप्त्यर्थः ।
तत्र तस्योपदेशस्तु सर्वचरणार्थः ।
इदं च वैश्वदेवं न पञ्चमहायज्ञेभ्यः पृथग्भूतम् ।
ऽअहरहर्भूतबलिःऽ(आप.ध.११२१५) इत्यादयश्च पञ्चमहायज्ञानामुत्पत्तिविधयः ।
ऽआर्याः प्रयता वैश्वदेवेऽ (आप.ध.२३१) इत्यादिस्तु प्रयोगविधिः ।
तत्र यदग्नौ क्रियते स देवयज्ञः, यत्बलिहरणं स भूतयज्ञः, यद्दाक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः, यच्चाग्रदानं स मनुष्ययज्ञः, इति ।
तन्न, स्वमते श्रुत्या चोदितान् विश्वान् देवान् वचनं विनापनीय, तेभ्यस्सङ्कल्पितस्य हविषो देवतान्तरेभ्यो मन्त्रवर्णात्कल्पितेभ्यो दातुमयुक्तत्वात् ।
ईशानबलौ तु भवशर्वादिशब्दानामीशानाभिधानत्वात्, अर्थस्य देवतात्वमिति सूत्रकारमताच्च, युक्तं भवायेत्यादिभिर्मन्त्रैर्दानम् ।
यत्तु मीढुष्यै जयन्ताय चास्मात्स्थालीपाकाद्दानं तदप्यभ्युदयेष्ट्यादिवत्सवनीयपुरोडाशवच्चऽत्रीनोदनान् कल्पयित्वोत्तरैरुपस्पर्शयित्वोत्तरैर्यथास्वमोदनेभ्यो हुत्वाऽ(आप.गृ.२०४) इति वचनैः स्थालीपाकांशद्वये पूर्वदेवतापनयेन देवतान्तर विधानाद्युक्तम् ।
पञ्चमहायज्ञेभ्यो न पृथग्वैश्वदेवमित्यपि न॑प्रकरणान्तरात्संज्ञाभेदाच्च कर्मभेदावगतेः ।
नच कर्मभेदे तेषां प्रयोगो दुरुपपाद इति प्रमितभेदापह्नवो युक्तः, यतो भाष्ये वैश्वदेवस्य तेषां च प्रयोगः पृथगेवोपपादितः ॥
अथ प्रयोगभाष्यमीषद्भेदं सिख्यतेवैश्वदेवस्य कर्मोच्यतेऽप्रसङ्गात्पञ्चमहायज्ञानां च ।
समावेशनजपान्ते विवाहे समाप्ते
वैश्वदेवमन्त्रणामुपयोगे यद्व्रतंऽद्वादशाहमधश्शय्याऽ(आप.ध.२३१३) इत्यादि तत्स्वामित्वाविशेषात्सपत्नीकश्चरित्वा प्रशस्तेऽ हन्यारभ्यऽआर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारस्स्युःऽइत्यादिविधिना सिद्धेऽन्ने तिष्ठन्नन्नसंस्कर्ता भार्यादिःऽभूतम्ऽइति स्वामिने प्रब्रूयात् ।
तत्ऽसुभूतं साविराडन्नं तन्माक्षायिऽइति स्वामी प्रतिब्रूयात् ।
ततो यदि प्रयाणे गृहेवा वैश्वदेवस्य होमस्य स्थानेऽग्निरुपसमाधातव्यः, तत्र धर्मसास्त्रोक्तविधिना उपसमादधाति ।
एवमन्यत्राप्यौपासनहोमादिषु ।
अथ गृहमेधिनो यदशनीयमन्नं ततो होमार्थ हविष्यमन्नं पात्रे कल्पयति ।
अहविष्यं श्रारलवणावरान्नसंसृष्टं द्वितीये ।
हविष्यमन्नं देवयज्ञार्थ तृतीये ।
सर्वतस्समवदाय अग्रार्थ चतुर्थे ।
सर्वत एव समवदाय मनुष्ययज्ञार्य पञ्चमे यदि ब्राह्मणतर्पणं नावकल्पते ।
ऽमनुष्येभ्यो यथाशक्ति दानम्ऽ (आप.ध.११२१५) इति वचनात् ।
ततः परिषेचनं कृत्वा प्रथमकल्पितादन्नाद्यथाहुतिमात्रं अङ्गुष्ठपर्वमात्रंऽअग्नये स्वाहेऽत्यादिभिः षडैहुतीर्हुत्वा उत्तरं परिषेचनम् ।
अथ उदीचीनमुष्णं भस्मापोह्य तस्मिनहविष्यं स्वाहाकारेण जुहोति॑ऽयस्याग्नौ न क्रियते यस्यचाग्रं न दायते न तद्भोक्तव्यम् (आप.ध.२१५१३) इति वचनात् ।
अथ षडाहुतिहोमशेषमहविष्यहोमशेषेण संसृज्यान्नेन सूप संसृष्टेन धर्मशास्त्रोक्तेन विधिना रौद्रान्तं बलिं हृत्वाग्रं ब्राह्मणाय दत्वा, ब्राह्मणोक्तत्वा दपार्वण व्याख्यातं सन्निपातीतिकर्तव्यताकं देवयज्ञं कुर्वीत ।
देवयज्ञेन यक्ष्य इत्यागूर्य, विद्युदसि ।
औपासने पचने वा कल्पितादन्नात्, तदभावे हविष्यमन्नं व्रीहियवादि, आकाष्ठात्, देवेभ्यस्स्वाहेति हस्तेन जुहुयाते॑सन्निपातीतिकर्तव्यतयोरौपासनहोमवैश्वदेवयोर्हस्तेन होमस्य दृष्टत्वात् ।
मन्त्रवच्चोभयतः परिषेचनम्, तयोर्दृष्टत्वादेव ।
वृष्टिरसि ।
वषट्कारहोमेषु विद्युद्वृष्टी इत्युपदेशः ।
अथ प्राचीनावीती पितृयज्ञेन यक्ष्ये इत्युक्त्वा विद्युदासि ।
शुचौभूमौ कल्पितादोदनाथस्तेन अङ्गुष्ठप्रदेशिन्यावन्तरेण पितृभ्यः स्वधास्तु, इति दद्याताहुतिमात्रम् ।
वृष्टिरसि ।
पित्र्यं बलिहरणविधिनेत्युपदेशः ।
अथ बलिहरणस्य होमतुल्यत्वात्यज्ञोपवीती भूतयज्ञेन यक्ष्य इत्युक्त्वा, वुद्युत् ।
शुचौ भूमावेव हस्तेनऽइदं भूतेभ्योऽस्तुऽइति दद्यात् ।
वृष्टिः
बलिहरणविधिनेत्युपदेशः ।
अथ दानस्य होमतुल्यत्वात्यज्ञोपवीती मनुष्ययज्ञेन यक्ष्य इत्युक्त्वा, विध्युत ।
ब्राह्मणतर्पणं, सङ्कल्पितस्य वा दानम् ।
वृष्टिः
दानमाज्ञमित्युपदेशः ।
ब्रह्मयज्ञं तु पूर्वमेव कुर्वीत अग्निहोत्रमौपासनं वा हुत्वा॑ऽउतित आदित्येऽ(तै.आ.२११) इति वचननात् ।
तस्य कर्मोच्यतेऽब्रह्मयज्ञेन यक्ष्यमाणःऽ(तै.आ.२११) इत्यादि ब्राह्मणोक्तदेशे यथाविध्याचामेत् ।
अस्मिंस्त्वाचमने विशेषःऽदक्षिणत उपवीयऽइत्यारभ्यऽसकृदुपस्पृश्यऽ(तै.आ.२११) इत्येवमन्ते विगुणे कृतेऽयदि यजुष्टऽइतिऽभुवस्वाहाऽइति होमः प्रायश्चित्त्म् ।
ऽदाक्षिणेन पाणिना सव्यं प्रोक्ष्यऽइत्यारभ्य शेषे विगुणे कृतेऽयद्यविज्ञाताऽइति प्रायश्चित्तम् ।
अथ क्रम उच्यते ब्रह्मयज्ञेन यक्ष्ये इत्युक्त्वा, विद्युत ।
आचमनम् ।
आसनकल्पनादि सावित्रीजपान्तं कृत्वा वेदस्यादित आरभ्य यथाध्यायमध्ययनमध्यायः कृत्स्नस्य वेदस्यासमाप्तेः॑ऽश्रावण्यां पौर्णमास्यामध्यायमुपाकृत्यऽ(आप.ध.१९१) इति वचनात्येन प्रकारेणाध्यायो येन च क्रमेणा धीर्यतेऽविना चाम्नानैः आदिप्रदिश्टानुषङ्गप्रख्यादिभिः, उत्सृजनुत्सृज्योत्सृज्य, वाचा मनसा च यावत्तरसं यावच्छक्यमधीयीत ।
परिधानीयां कृत्वा, वृष्टिरसि ।
एवमहरहः कृतान्तादारभ्य यावत्समाप्तो वेदः सहैकाग्नि विधिकाण्डेन ।
समस्तमधीत्य वैश्वदेव मन्त्रानधीत्य ततः प्रसुग्मन्तेति प्रश्नद्वयधीयीत ।
एवं विनियोगदर्शनात्,ऽऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थितिः, ॥
इति वचनाच्च ।
यद्यनेकशाखाध्यायी ततोऽनेनैव विधिना द्वितीयं पुनरधीयीत ऋग्यजुस्साम्नां क्रमेण अध्ययने यद्यनध्यायस्स्यात्, तदैकां वर्चमेकं वा यजुरेकं वा साम कृतांतादेवारभ्याभिव्याहरेत् ।
यदा ब्राह्मणस्य क्रमेण तदाऽभूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमीऽत्यभिव्याहरेत् ।
एवं यावज्जीवं ब्रह्मयज्ञं कुर्वीत ।
मनुष्ययज्ञान्तेऽसर्वान् वैश्वदेवेभागिनः कुर्वीत, (आप.ध.२९५) इत्यादिविधानेन सर्वेषु पत्न्यन्तेषु भुक्त्वत्सु, पाकपरिवेषणपात्रेभ्यो लेपान् सङ्कृष्योत्तरतः शुचौ देशे रुद्राय सम्पदानभूताय निनयेत्,ऽरुद्रायस्वाहाऽइति ।
नित्यवच्चनिनयनम्॑प्रतिपत्तिकर्मत्वात् ।
ऽएवं वास्तु शिवं भवतिऽ(आप.ध.२४२३) इत्यर्थवादः ।
ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्ऽ (पू.मी.४३१) इति न्यायात् ।
फलं वा, सूत्रकारेणोपदिष्टत्वात्ऽयएतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्चऽ(आप.ध.२४९)
इति ।
एवमृते महायत्रेभ्यः सायं रौद्रान्तं कृत्वा वैहायसमाकाशे भूतबलिं कुर्वीत ॥
अन्य आहुःऽनक्तमेवोत्तमेनऽ(आप.२४८) इत्येवकारस्य व्यवहितान्वयाद्वैहायसमेव सायमिति ॥
इदानीं प्रसङ्गात्सर्पवलेस्तदुत्सर्गस्य च देवतामुपदिशति
पौर्णमास्यां पौर्णमासी यस्यां क्रियते ॥ आपस्तम्बगृह्यसूत्र ७.२८ ॥
टीकाः
अनुकूलावृत्ति ७.२८
"श्रावण्यांऽपौर्णमास्यामस्तमिते स्थालीपाक"इत्यादि पौर्णमास्यां यत्कर्म चोदितं तत्र पौर्णमासीदेवता ।
का सा ?यस्यां तत्कर्म क्रियते श्रावण्यै पौर्णमास्यै स्वाहेति ।
एवं स्थालीपाकाद्धोमः ।
ततो यथोपदेशं किंशुकानि समिध आज्याहुतयश्च, ततः स्थालीपाकात्स्विष्टकृत् ।
ततो जयादि ।
ऽयस्यां क्रियतऽइत्यनुच्यमाने पौर्णमास्यै स्वाहेत्येव होमः स्यात् ॥३०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२८
यस्यां पौर्णमास्यां श्रावण्यां मार्गशीर्ष्या च निमित्तभूतायां स्थालीपाकः क्रियते, तस्य सैव पौर्णमासी देवता ।
अयमर्थः सर्पबलौऽश्रावण्यै पौर्मास्यै स्वाहाऽइति स्थालीपाकस्य होमः ।
उत्ससर्जने तुऽमार्गशीर्ष्यै पौर्णमास्यै स्वाहाऽइति ॥२८॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने सप्तमः खण्डः ॥
अष्टमः खण्डः
४३ उपाकरणम् ।
उपाकरणे समापने च ऋषिर्यः प्रज्ञायते ॥ आपस्तम्बगृह्यसूत्र ८.१ ॥
सदसस्पतिर्द्वितीयः ॥ आपस्तम्बगृह्यसूत्र ८.२ ॥
टीकाः
अनुकूलावृत्ति ८.२
द्विविधमुपाकरणम्काण्डोपकरणमध्यायोपाकरणञ्चेति ।
तथा समापनम् ।
तथा चान्यपरे वाक्ये दर्शनं"काण्डोपाकरणे चामातृकस्य काण्डसमापने चापितृकस्ये"ति (आप.ध.११११२) अध्यायोपाकरणं तु प्रसिद्धंश्रावण्यां पौर्णमास्यामध्यायमुपाकृत्येति ।
(आप.ध.१९१०) ।
तथा समापनं तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत्,इति ।
(आप.ध. १९२०) तत्र द्विविधेऽ<प्युपाकरणे समापने> <चार्षियेः प्रज्ञायते> काण्डानुक्रमण्यां काण्यऋषित्वेन स तत्र देवता ।
तत्र सदसस्पतिर्द्वितीयः ।
काण्डऋषये हुत्वा सदसस्पतये होतव्यमित्यर्थः ।
तत्र प्राजापत्यं सौम्यं आग्नेयं वैश्वदेवमिति काण्डानि ।
प्रजापतिः सोमोऽग्निर्विश्वेदेवा इति काण्डर्षयः ।
सारस्वतं नाम सङ्कीर्णानि काण्डानि ।
यताह बौधायनःपौरोडाशिकं याजमानं होतारो हौत्रं पितृमेध इति सब्राह्णणानि सानुब्राह्मणानि प्राजापत्यानि ।
आर्ध्वयवं ग्रहाः दाक्षिणानि समिष्टयजूंष्यवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि ।
अग्न्याधेयं पुनराधेयं अग्निहोत्रमग्नुपस्थानमग्निचयनं सावित्र नाचिकेतचातुर्होत्रियवैश्वसृजारुणा इति सब्राह्मणानि सानुब्राह्ममान्याग्येयानि ।
राजसूयः पशुबन्धः इष्टयो नक्षत्रेष्टयो दिवश्येनयोऽपाघाः सत्रायणमुपहेमाः सूक्तान्युपानुवाक्यं याज्या अश्वमेधः पुरुषमेधस्सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानीति (बौ.गृ.३१२१२४) अस्माकञ्च गृह्यमन्त्रप्रश्नद्वयमप्येकाग्निकाण्डं नाम वैश्वदेवकाण्डे द्रष्टव्यम् ।
तत्र काण्डोपाकरणे तस्य काण्डस्य ऋषिर्यः तस्मै होमः प्रजापतये काण्डऋषये स्वाहेति ।
ततस्सदसस्पतिमद्भुतमिति मन्त्रेण क्रमप्राप्तेन सहितमन्त्रस्वाध्यामार्थ विवाहप्रकरणे पठित ।
तस्यैव विनियोगप्रदर्शनार्थ इदं सूत्रमस्मिन् प्रदेशे पछितम् ।
अन्यथोपनयनानन्तरमेव वक्तव्यं स्यात् ।
एवं तस्य तस्य समापने तस्मै तस्मै काण्डर्षये होमः ।
सदसस्पतये द्वितीयः ।
न जयादयः, प्रापकाभावात् ।
सूत्रान्तराश्रयणेन केचिज्जुह्वति ।
तानीमानि चत्वारि वेदव्रतानि यानि प्रतिकाण्डमुपाकरणानि ।
यानि समापनानि तानि व्रतविसर्जनानि ।
अध्यायोपकारणे तु सर्वेषां काण्डर्षीणां होमः ततस्सदसस्पतेः ।
जयादयश्च भवन्ति वा, न वा ।
तत्र काण्डोपाकरणसमापनयोरु दगयनादिप्राप्तेरुपनयनानन्तरं तदानीमेव प्राजापत्यं काण्डमुपाकृत्य श्रावण्यां पौर्णमास्यामुपाकृत्य प्राजापत्यस्य काण्डस्याध्ययनम् ।
तैष्यामुत्सर्गः ।
तत्रैतावता कालेन प्राजाप्तयकाण्डस्य समाप्तौ तेनोत्सर्गः ।
अथ सौम्यस्योपाकारणम् ।
अथ यावदध्यायोपाकणं तावत्प्राजापत्यस्य काण्डस्य धारणाध्ययनं शुक्लपक्षेषु ।
कृष्णपक्षेष्वङ्गाध्ययनम् ।
श्रावण्यामुपाकर्म ।
अथ सौम्यकाण्डस्याध्ययनम् ।
तैष्यामुत्सर्गः ।
काण्डसमापनम् ।
एवमितरयोः ।
सर्वत्र उत्सर्जनादूर्ध्व पूर्वगृहीतस्यांशस्य दारणाध्ययन मङ्गाध्ययनञ्च होमः प्रथमःकल्पः ।
अथ ये सारस्वतं पाठमधीयते तेषामुपनयनानन्तरं तदानीमेव चत्वारि वेदब्रतानि क्रमेण कृत्वा कालेऽध्यायमुपाकृत्य यथापाठमध्ययनं तैष्यामुत्सर्गः ।
पूर्ववद्धारणाध्ययनमङ्गाध्ययनं च पुनरुपाकरणमित्यादि ।
आद्यकल्पे तु केचिदुत्सर्जनं न कुर्वते ।
ओपाकरणादधीत्य पुनरुपाकुर्वते ।
अन्ये तूत्सृज्य पुनरधीयते ।
वेदव्रतानि च यदा कदाचित्कुर्वते ।
तेषां मूलं मृग्यम् ।
सर्वेष्वपि पक्षेषु शुक्रियाणां पृथगुपाकरणमुत्सर्जनञ्च ।
तत्र प्रयोगःपर्वण्युदयगयन इत्यारभ्याज्यभागन्ते सोमाय काण्डर्षये स्वाहेति सदसस्पतिमिति च हुत्वा जयादिपरिष्चनान्ते मदन्तीरुपस्पृश्येत्येवमादि प्रतिपद्यते ।
एवमेव पूर्ववत्विसृज्येत्यत्रापि प्रयेगः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.२
अत्र विषयशुध्यर्थमध्यायस्य च प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यानां काण्डानां च तत्तत्काण्डाख्यव्रतानां चोपाकरण समाप नयोश्च स्वरूपमुच्यतेतत्राध्यायस्योपाकरणं, श्रावण्यां पौर्णमास्यां विहितहोमपूर्वक मध्यायानामारम्भः ।
समापनं च, तस्य तैष्यां पौर्णमास्यामित्यादिषु होमपूर्वकमेवाध्ययनोत्सर्गः ।
काण्डानामुपाकरणं तुक्रमप्राप्ते काले होमपूर्वकमेव तत्तत्काण्डानामध्ययनोपक्रमः ।
समापनं चैषां तत्तत्काण्डाध्ययने समाप्ते होमपूर्वकमेवोत्सर्गः ।
ये एते काण्डानामुपाकरणसमापने ते एव व्रतानामिति, न भेदोम, अध्ययनाङ्गत्वात्सर्वेषां ब्रह्मचारिव्रतानाम् ।
सारस्वतपाठाध्ययने तु काण्डानां सङ्कीर्णत्वेन यथाकाण्डमध्ययनासम्भवात्, व्रतान्येवोदगयने काण्डवदेकैकशः उपाकृत्य संवत्सरं चरित्वा विधिवदुत्सृजेत् ।
चत्वार्येव च वेदव्रतानि, न तु गृह्यान्तरोक्ते सावित्रसम्मिताख्ये वेदव्रते, सवित्रसम्मिताख्यकाण्डयोरभावात् ।
ऽचौलोपनयनं, चत्वारि वेदव्रतानि, (गौ.ध.८१५) इति गौतम वचनाच्च ॥
तथा विषयशुध्यर्थमेव प्रयोगभाष्यमल्पभेदमेव लिख्यते ।
आपस्तम्बदर्शनानुगतेपदेशेनाध्यायोपाकरणादीनां कर्मोच्यते ।
तत्र तावदध्यायोपाकरणस्य श्रावण्यां पौर्णमास्यां आचार्यश्शिष्यैस्सह कृतप्राणायामोऽध्यायमुपाकरिष्यऽइति सङ्कल्प्य महानद्यां विधिवत्स्नात्वा पवित्रपाणिः नव ऋषीन् तर्पयेत्ऽप्रजापतिं काण्डऋषिं तर्पयामि ।
सोमं काण्डऋषिं तर्पयामि ।
अग्निं काण्डऋषिं तर्पयामि ।
विश्वान्देवान् काण्डऋषिं तर्पयामि ।
सांहितीर्देवता उपनिषदस्तर्पयामि ।
याज्ञिकीर्देवता उपनिषदस्तर्पयामि ।
वारुणीर्देवता उपनिषदस्तर्पयामि ।
ब्रह्माणं स्वयंभुवं तर्पयामि ।
सदसस्पतिं तर्पयामिइति ।
ततोऽग्नेरुपसमादानाद्यग्निमुखान्ते अन्वारब्धेष्वन्तेवासिषु नवाज्याहुतीर्जुहोतिऽप्रजापतये काण्डऋषये स्वाहा ।
सोमाय काण्डऋषये स्वाहा ।
अग्नये काण्डऋषये स्वाहा ।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा ।
सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ।
याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ।
वारुणीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा ।
ब्रह्मणे स्वयंभुवे स्वाहाऽ ।
सदसस्पतिमित्येतयर्चा नवमीमादुतिं जुहोति ।
तत आचार्यप्रमुखाः दर्भेवासीना दर्भान् धारयमाणा वेदस्यादितश्चतुरोऽवरार्ध्याननुवाकानधीयीरन् ।
अथ जयादि परिषेचनान्ते ब्राह्मणतर्पणम् ।
एवमेवोत्सर्गे, न ततोऽधिकंस्मृत्यन्तरोपसंहारेणापि,किन्तु यथापस्तम्बीयं सूत्रम् ।
तथा नादितो वेदस्यानुवाकानामध्ययनम् ।
जयादयस्तु भवन्ति ।
सौम्यादृते काण्डोपाकरणसमापनयोश्च न सूक्तोपहोमदेवतोपस्थानजयादयः ।
सौम्यस्यैव सूक्तजयादयः ।
एवमापस्तम्बमत एवावस्थिताः केचित्कुर्वते यथोक्तम् ॥
अथ प्राजापत्ये व्रते पूर्ववत्स्नात्वा सोमाग्निविश्वेदेववर्ज्यानां तर्पणम् ।
अग्निमुखान्ते चान्वारब्धे व्रतिनि जुहोतिप्रजापतये काण्डऋषये स्वाहा ।
ऽप्रजापते न त्वदेतान्यन्यःऽ(तै.ब्रा.२८१२) इति सूक्तेन प्रत्यृचं षडाहुतीः, चतस्र उपहोमाहुतीः सांहितीभ्य इत्यादिभिरेव, सदसस्पतिमित्येतयैव सदसस्पतिं च ।
ऽअग्ने व्रतपते काण्डऋषिभ्यः प्राजापत्यं व्रतं चरिष्यामि, तच्छकेयं तन्मे राध्यताम् ।
चायो व्रतपते, आदित्य व्रतपते, व्रतानां व्रतपते काण्डऋषिभ्यः, प्राजापत्यं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् ,ऽ ।
(तै.आ.७४१३) इत्येतैश्चतुर्भिः यथादेवतम् ।
ततो जयादि, ब्राह्मणतर्पणं च ।
एवमेव समापने प्रयोगः संवत्सरे संवत्सरे पर्यवेते ।
तत्रोपस्थानमन्त्रेषु अचारिषमशकमराधीति विशेषः ।
केचित्सौम्ये केशश्मश्रुवापनस्य दृष्टत्वात्प्राजापत्यादिष्वपीच्छन्ति ॥
एवमेवाग्नेये वाश्वदेवे च ।
अग्नये काण्डऋषये स्वाहा॑ऽअग्ने नयेऽ(तै.ब्रा.२८२)तिषडृचं सूक्तम्,॑ऽअग्ने व्रतपते काण्डऋषिब्यः आग्नेयं व्रतं चरिष्यामीऽत्याग्नेये विशेषः ।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा॑ऽआ नो विश्वे अस्क्रागमन्तुऽ(तै.ब्रा.२८६३) इति षडृचं सूक्तम् ।
वैशवदेवं व्रतं चरिष्यामीऽति वैश्वदेवव्रते विश्षः ॥
सोमस्य काण्डोपाकरणसमापने शुक्रियकल्पोक्ते ।
अत्राप्युक्तं यत्तदुच्यते पूर्ववदुपाकृत्याग्नेरुपसमाधानाद्यग्निमुखान्ते, सोमाय काणेडऋषये स्वाहा ।
ऽसोमो धेनुऽ(तै.ब्रा.२८३१) मिति षडृचं सूक्तम् ।
उपहोमान् सदसस्पतिं च हुत्वा, एवं पुर्ववदुपाकृत्य, मदन्तीमुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्न औदुम्बरीस्समिधो घृतान्वक्ता अभ्यादधातिऽपृथिवी समित्ऽ(तै.आ.७४२१) इत्यादिभिः ।
अथ देवतोपस्थानम्ऽअग्ने व्रतपते काण्डऋषिभ्यः सौब्यं व्रतं चरिष्यामिऽइत्यादिभिः ।
ततः प्रभृति शुक्रियमन्त्रब्राह्मणानुवाकानां प्रथमपदानि युञ्जतेऽ(तै.आ.७२)ऽसविताऽ(तै.आ.८१२) इति वाभिव्याहार्य वाचयित्वा जयादि प्रति पद्यते ।
परिषेचनान्तं कृत्वा मदन्तीमुपस्पृस्य, उत्तमेनानुवाकेन शान्तिं कृत्वा ततस्सम्मीलनादि यथाशूत्रम् ।
श्वोभूतेऽवयः सुपर्णाः (तै.आ.७४२३) इत्यादित्योपस्थानान्ते ब्राह्मणभोजनम् ।
अथास्य स्वाध्यायविधिः शुक्रियकल्प एवोक्तः ।
एवं समापने ।
विशेषस्तुऽद्यौस्समिदादित्य व्रतपतेऽइत्याद्यावृत्ताः समिदाधानोपस्थानमन्त्राः ।
उत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्वा केशश्मश्रु वापयित्वा ब्राह्मणभोजनम् ।
(नत्र प्रभृतिव्याहरणं)
अथ सूत्रमाक्षिप्यते ननुऽउपाकरणे समापने च ऋषिर्यः प्रज्ञायतेऽइति यः प्रजापत्यादीनामन्यतमः काण्डानुक्रमण्यां काण्डऋषित्वेन समाम्नायते स ऋषिः देवतेति व्यर्थमेवेदं सूत्रम् ।
काण्डोपकरणेष्वेतान् पुरस्तात्सदसस्पतेः ।
जुहुयात्काण्डसमाप्तौ च श्रुतिरेषा सनातनी ॥
(काण्डा.२११)
इति काण्डानुक्रमण्यां काण्डर्षिदेवतात्वस्य सिद्धत्वात् ।
सत्यम्, अत एव प्रजापत्यादयश्चत्वारः प्रधानहोमदेवताः॑ सांहित्यादयस्स्वयम्भुपर्यन्ताश्चत्वार उपहोमदेवताः ।
तेनैते चत्वारस्सर्वकाण्डानामुपाकरणसमापनयोरनुवर्तन्ते प्रधानानुवर्तित्वादङ्गानामित्येवं परं सूत्रम्, न देवतात्वविधिपरम् ॥१॥
ननुसदसस्पतिरध्यायोपाकरणसमापनयेर्नवमः ।
काण्डेपकारणसमापनयेष्षष्ठः ।
एवमयमद्वितीयोऽपि किमर्थ द्वितीय इत्युच्यते? ।
द्वतीयस्य स्विष्टकृतः स्थानेऽयं सदसस्पतिर्भवेदित्येवमर्थम् ।
इदमर्थमेव च पूर्वत्रऽअग्निस्तिष्टकृद्द्वितीयःऽ(आप.गृ.७७) इत्युक्तम् ।
उपाकरणसमापनयोराज्यहविष्कयोः स्विष्टकृदेव नास्ति, कथं तत्स्थाने सदसस्पतिविधिः?इतिचेतनेनैव वचनेनास्य प्रसङ्गो विधीयते, यथा अग्निहोत्रे द्वितीयस्या आहुतेश्शातपथेन ब्राह्मणेन ।
तेनाग्नेरुत्तरार्धपूर्वार्धेऽस्मै होमः ।
एतद्विस्मरणे स्विष्टकृल्लोपप्रायश्चित्तं च ।
होमो लिङ्गक्रमाभ्यांऽसदसस्पतिमद्भुतम्ऽइत्येतया होतव्य इति स्पष्टत्वात्सूत्रकारस्यानादरः केचित्ऽउपाकरणे समापने च यः काण्डऋषिः प्रज्ञायते तस्य द्वितीयस्सदसस्पतिः ।
काण्डऋषेरुपरुष्टादयं मन्त्रस्सदसस्पतिर्विनियुज्यते, न तु विवाहे, उद्दीप्यस्वेति ऋग्द्वयमिव ।
विवाहमध्ये पाठस्त्वध्ययनविध्यर्थःऽइत्येवं सदसस्पतिमन्त्रस्य विषयज्ञापन व्याजेन एतयोः कर्मणोः प्रयोगकल्पस्यान्यत्र प्रसिद्धस्यात्राप्रसिद्धत्वातवश्याश्रयणीयस्य इह शास्त्रेऽभ्यन्तरीभावोऽस्य सूत्रस्य प्रयोजनम्, ततश्च क्रियाप्रवृत्तिरिति ।
तन्न॑सूत्रस्थस्य सदसस्पतिशब्दस्य मुख्यार्थदेवतापरत्वसम्भवेऽपि मन्त्रप्रतीकं लक्षयित्वा तेन लक्षितेन मन्त्रलक्षणाया अयुक्तत्वात्, उक्तविधयानयोरिहैव प्रयोगस्य प्रसिद्धत्वात्, अन्यत्रप्रसिद्धस्याभ्यन्तरीभाववैमर्थ्याच्च ॥२॥
ऽयस्याग्नौ न क्रियते न तद्भोक्तव्यम्ऽ(आप.ध.२१५१३) इति धर्मशास्त्रवचनात्शरीरस्थित्यर्थमपि भोजनं द्विजस्य वैश्वदेवशेषेणैव भवितव्यम् ।
चतूरात्रमहूयमानोऽग्निर्लौकिकस्सम्पद्यतेऽइति वचनादहुतेऽग्निहोत्रे सर्वक्रत्वर्थोऽग्निर्लौकिकस्स्यात् ।
ततश्च ज्वरादिभिरुपद्रवे सत्यपि वैश्वदेवाग्निहोत्रादेः तत्प्रायश्चित्तानां वा होमानामवश्यकार्यत्वादृत्विगन्तरालाभे सत्यपि द्वयोरपि स्त्र्यनुपेतयोः येन केनचित्प्रकारेण मन्त्र अङ्गलोपेनापि तत्र प्रसक्तिः ।
तथा वैश्वदेवस्य श्राद्धादिषुऽअथ गृहमेधिनोयदशनीयस्य होमा बलयश्चऽ (आप.ध.२३१२) इति वचनात्, सुवर्चका यवक्षाराभ्यां लवणेन चावरान्नेन च कोशधान्यापरनाम्ना माषादिना तिलव्यतिरिक्तेन संसृष्टस्यापि भवति हविषो होमे प्रसक्तिः ।
तदुभयनिषेधार्थमाह
४४ वैश्वदेवे निषिद्धः कर्ता निषिद्धानि च द्रव्याणि ।
स्त्रियानुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते ॥ आपस्तम्बगृह्यसूत्र ८.३ ॥
टीकाः
अनुकूलावृत्ति ८.३
पाकयज्ञाधिकारे सर्वत्रायं प्रतिषेधः श्रद्धादिष्वप्यवरान्नानि कोशीधान्यानि माषादीनि कृष्णधान्यानि चणककोद्रवादीनि ।
<परिचक्षते> वर्जयन्ति सिष्टाः ।
"न स्त्री जुहुयात् ।
नानुपेतः ।
न क्षारलवणहोमो विद्यते"इति प्रतिषेधेनैव सिद्धे उत्तरार्थोऽयं प्रतिषेधः ।
किञ्च "पाणिग्रहणादि गृह्यं परिचरेत्स्वयं पन्त्यपि वा पुत्रः कुमार्यन्तेवासीवे"(आश्व.गृ.१९१)ति आश्वलायनवचनेन पन्त्यादीनामौपासनहोमप्राप्त्याशङ्कायां प्रतिषेधः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.३
सेत्रिया<अनुपेतेन> अनुपनीतेन च<होम> होममात्रं श्रौतं स्मार्त च शिष्टाः<परिचक्षते>वर्जयन्ति यस्मात्तस्मादेव ताभ्यां न होतव्यमिति वाक्यशेषः ।
होममिति च सामान्याभिधानेन श्रौतहोमेऽपि स्त्र्यनुपनीतौ शिष्टाः वर्जयन्तीति ज्ञापनात्गार्ह्यअधिकारापवादः ।
क्षारेत्यादि वायाख्यातप्रायमेव ।
यत्तु धर्मशास्त्रेऽन क्षारलवणहोमो विद्यते ।
तथावरान्नसंसृष्टस्य चऽ(आप.ध.२१५१४,१५) इति तत्
ऽउदीचीनमुष्णं भस्मापोह्य तस्मिन् जुहुयात्ऽ(आप.ध.२१५१६) इति विधानार्थोऽनुवादः ।
यदपि तत्रेवऽन स्त्री जुहुयात्नानुपेतःऽ (आप.ध.२१५१७,१८)इति तत्क्षारादि यथोष्णभस्मनि हूयते, तथा तस्मिन्नापि स्त्र्यनुपनीताभ्यां न होतव्यमिति निषेद्धुम् ॥३॥
अस्य प्रतिषेधस्य प्रतिप्रसवमाह
यथोपदेशं काम्यानि बलयश्च ॥ आपस्तम्बगृह्यसूत्र ८.४ ॥
टीकाः
अनुकूलावृत्ति ८.४
योऽयं स्त्र्यादीनां प्रतिषेधः स काम्येषु कर्मसु नादरणीयः<यथेपदेशमेव>तानि कर्तव्यानि ।
तथा<बलयश्च>यथोपदेशमेव कर्तव्याः ।
सिध्यर्थे यदस्य गृहे पण्यं स्यादिति काम्योदाहरणम् ।
एवमतऊर्ध्व यदशनीयस्येत्यादि बलीनां होमे चोदितस्य स्त्र्यादिप्रतिषेधस्य बलिषु प्रसङ्गाभावात्ज्ञापकमिदंहोमधर्मो बलिषु प्रवर्तत इति ।
तेन अपरेणाग्निं दक्षिणं जान्वाच्येत्येवमादि बलिष्वपि भवति ।
ऽन काम्येषु बलिषु चऽइत्योव सिद्धे यथोपदेशमिति वचनमुपदेशादेवैषां प्रवृत्तिः स्वशास्त्रेण शास्त्रान्तरेण वा न प्रतिनिधित्वेन ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.४
यानि<काम्यानि>येन प्रकारेणोपदिष्टानि तानि तथैव भवन्ति, नैव तत्र क्षारादिवर्जनम्,ऽयदस्य गृहे पण्यं स्यात्ऽ(आप.गृ. २३५) इत्युपदेशस्य गृहशब्देन विशेषितत्वात् ।
यदि तत्र क्षारादिवर्जनमिष्टं स्यात्, तदाऽयदस्य पण्यं स्याऽदित्योतावदेव ब्रूयात् ।
तथा बलयश्च यथोपदेशमेव ।
न तु क्षारादिनिषेधः,ऽसति सूपसंसृष्टेन कार्याःऽ(आप.द.२३१९) इत्यारम्भसामर्थ्यात् ।
अन्यथाऽगृहमेधिनो यदशनीयस्य होमा बलयश्चऽइति वचनादेव क्षारादिव्यतिरिक्तशाकमांसादिसूपसंसृष्टेनान्नेन कार्यास्स्युः ।
अत्र चऽयदशनी यस्य होमा बलश्चऽइति होमसाहचर्यात्बलिष्वपि या क्षारादिनिषेधशङ्का सावार्यते ।
केचित्यथोपदेशं काम्यानि बलयश्चेत्यस्मादेवज्ञापनाद्धोमधर्माणां बलिष्वपि प्रसक्तिरिति ।
तेषां सर्पबलौ सक्तुनिर्वापे स्वाहाकारो दुर्वारः ॥ ४ ॥
४५ होनार्थमुपात्तस्याग्नेः स्वयं प्रज्वलने प्रयाश्चित्तम् ।
सर्वत्र स्वयं प्रज्वलितेऽग्नावुत्तराभ्यां समिधावादध्यात् ॥ आपस्तम्बगृह्यसूत्र ८.५ ॥
टीकाः
अनुकूलावृत्ति ८.५
<सर्वत्र>सर्वेषु पाकयज्ञेषु अग्नौ स्वयं प्रज्वलिते धमनादि पुरुषप्रयत्नमन्तरेणेत्यर्थः ।
एतस्मिन्निमित्ते संप्राप्ते उत्तराभ्या मृग्भ्यां द्वे समिधावग्नावादध्यात्ऽउद्दीप्यस्वऽऽमा नो हिंसीरिति ।
आदधातिचोदितत्वात्स्वाहाकारो नास्ति ।
सर्वत्र गृहणात्सर्व पाकयज्ञेष्वयं विधिर्भवति ।
अन्यथा प्रकरणाद्विवाह एव स्यात् ।
सर्वत्र लौकिके वैदिकेगार्ह्ये वाग्नाविति ।
एककर्मकालेष्वित्यन्ये ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.५
<सर्वत्र> सर्वाचारलक्षणेषु कर्मसु ।
अन्येसर्वदा अकर्मकालेष्वपीति ।
स्वयंप्रज्वलितेऽग्नौ प्रयत्नमन्तरेणौपासने प्रज्वलिते ।
उत्तराभ्यां ऋग्भ्यांऽउद्दीप्यस्व जातवेदःऽइत्येताभ्यां समिदावादध्यात् ।
प्रत्यृचमेकैकां समिधमादद्यात्, स्वतस्सधनभेदे क्रियाभेदात् ।
आदधातिप्रहरतीत्याद्यजुहोतिचोदितेषु न स्वाहाकारो विहितः ।
प्रस्तरप्रहरणेऽपिऽन स्वाहाकरोतिऽ(आप.श्रौ.३६७) इत्येतत्, आदधातीत्यादिष्वपि प्रतिषेधदर्शनार्थम् ।
अन्ये तुऽन स्वाहाकरोतिऽइत्तेष प्रतिषेधः अजुहोतिचोदितेष्वप्याददातीत्यादिषु स्वाहाकागं ज्ञापयतीति ॥५॥
आपन्माश्रीः श्रीर्मागादिति वा ॥ आपस्तम्बगृह्यसूत्र ८.६ ॥
टीकाः
अनुकूलावृत्ति ८.६
एताभ्यां यजुर्भ्या एते समिदावादध्यादिति मन्त्रविकल्पः ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.६
ऽउद्दीप्यस्वेऽति ऋग्द्वयेन आपन्मेत्येतद्यजुर्द्वयं विकल्प्यते ॥६॥
४६ विवाहदिनाविस्मरणम् ।
एतदहर्विजानीयाद्यदहर्भार्यामावहते ॥ आपस्तम्बगृह्यसूत्र ८.७ ॥
टीकाः
अनुकूलावृत्ति ८.७
<एतदहः>एतन्नक्षत्रम् ।
<विजानीयात्>न विस्मरेत् ।
<यदहः>यस्मिन्नक्षत्रे भार्या<आवहते>तत्कुलादानयति ।
यस्मिन्नक्षत्रे पाणिग्रहणं कृतं तत्न विस्मर्तव्यमित्यर्थः ।
आवहत इत्यनेनादिपाणिग्रहणं विवक्षितम् ।
अविस्मरणोपदेशे प्रयोजनं संवत्सरे संवत्सरे तस्मिन्नक्षत्रे कर्मविशेषः ।
कः पुनरसौ ?ऽयच्चैनयोः प्रियं स्याऽदि (आप.ध.२१७) त्यादि सामयाचारिकेषूपदिष्टः ।
न चासौ विधिः ।
पार्वणविशेषो यदि स्यात्तस्योपचारः पार्वणेन व्याख्यात इत्येतदसम्जसं स्यात् ।
अथ स विधिरेवेह कस्मान्नोपदिश्यते?उच्यते इहोपदेशे प्रकरणाद्विवाहाङ्गत्वं विज्ञायेत ।
ततश्च शम्यादयोऽपि विवाहधर्माः स्युः किञ्चि सर्वचरणार्थः तत्रोपदेशः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.७
यस्मिन्नहनि गृहप्रवेशनादि स्थालीपाकान्तं कर्म करोति त<देतदहरवधित्वेन>विजानीयात्तत आरभ्य त्रिरात्रमुभयोरधश्शय्योत्यादिकर्तुम् ।
केचित्यस्मिन्नक्षत्रे व्वाहेऽभूत्तस्य न विस्मरेत् ।
धर्मशास्त्रेऽश्वोभूते स्थालीपाकःऽ(आप.ध.२११०) इप्युपदिष्टकर्म प्रतिसंवत्सरं कर्तुम् ।
तस्यचेहोपदिष्टस्य तत्रोपदेशः कथं विवाहाङ्गत्वं शम्याश्च मा भूवन्, सर्वचरणार्थता च कथं स्यादिति ।
प्रकृतत्वादेव च स्थालीपाकादारभ्य त्रिरात्रमुभयोरधश्शय्येत्यादि भविष्यतीति ।
तन्न॑यथोक्तकर्मान्तरे विधेरेव निरस्तत्वात्ऽपार्वणेनऽ(आप.गृ.७२३) इत्यत्र ॥७॥
४७ विवाहे दम्पत्योर्ब्रह्मचर्यविधिः ।
त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्य क्षारलवणवर्जनं च ॥ आपस्तम्बगृह्यसूत्र ८.८ ॥
टीकाः
अनुकूलावृत्ति ८.८
स्थालीपाकादारभ्य<त्रिरात्रमुभयोः>दम्पत्योः<अधश्शय्या>नोपरि खट्वादौ ।
<ब्रह्मचर्य> मैथुनवर्जनं,<क्षारलवणयोश्च वर्जनं>भोजने ।
तत्र क्षारलवणवर्जनं स्थालीपाकात्प्रागध्वनि न भवति ।
ब्रह्मचर्य तु तत्रापि भवति ।
चतुर्थ्या समावेशनविधानातिदं तु ब्रह्मचर्य वचनं दार्ढ्यरथम् ।
यद्यपि सहशयनमुभयोः, तथापि मैथुनवर्जने यत्नः कार्य इति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.८
<उभयो>र्दम्पत्योः स्थालीपाकादारभ्य त्रिरात्रम<धश्शय्या>स्यात्, न तु ख्ट्वादौ ।
नापि पृथक्शय्या, उभयोरिति ग्रहणात् ।
तथाष्टाङ्गमैथुनवर्जनलक्षणं<ब्रह्मचर्य>स्यात् ।
मैथुनस्याष्टाङ्गत्वमपि बृहस्पतिनोक्तम्
ऽस्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणःऽ ॥
इति ।
एतच्च स्थालीपाकात्प्रागप्यध्वनि,ऽशेषं समावेशने जपेत्ऽ(आप.गृ.८१०) इत्युत्तरत्र क्रमविधानात् ।
अत एवात्र सूत्रे शय्यैक्यात्
दुर्वारमपि मैथुनमतिप्रयत्नेन वर्जनीयमित्येवमर्थस्तान्निषेधः ।
तथैव<क्षारलवणवर्जनं च>स्यात् ।
चकारान्मधुमांसदन्तधावनाञ्जनाभ्यञ्जनानुलेपनस्नग्धारणानां वर्जनमपि ।
यद्वा ब्रह्मचर्यपदेनैव मध्वादि सप्तकमपि निषिद्धम् ।
चकारस्तूक्तसमुच्चयार्थ एव ।
सर्वत्र त्रिरात्रमित्येव ॥८॥
४८ स्वपतोः तयोर्मध्ये दण्दनिधानम् ।
तयोश्शय्यामन्तेरण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ॥ आपस्तम्बगृह्यसूत्र ८.९ ॥
टीकाः
अनुकूलावृत्ति ८.९
<तयोः> दम्पत्योः<शय्यामनतरेण>शयनस्य मध्ये <दण्डः>क्षीरिवृक्षोद्भवः<गन्धेन>सुरभिणा<लिप्तः>पुष्पैश्चालङ्कृतः<वाससा सूत्रेण वा> <परिवीतः तिष्ठति>स्थापयितव्यः ।
अन्योन्यसंस्पर्शो मा भूदिति ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.९
<तयोः>व्रतस्थयोर्दम्पत्योर्यावत्त्रिरात्रमभिन्ना शय्या ता<मेवान्तरेण>तस्या एव मध्ये, न तु त्रिरात्रादूर्ध्व नानाशय्या मेकाशय्यां चान्तरेणापीति॑तयोरिरि प्रकृतपरामशात् ।
दण्डो गन्धलिप्तः चन्दनानुलिप्तः ।
गन्धस्य प्रदर्शनार्थत्वात्पुष्पैरप्यलङ्कृतः ।
<वाससा सूत्रेण वा परिवीतस्तिष्ठति>स्थापयितव्यः ।
अस्मिंश्च दण्डे गन्धर्वो विश्वावसुर्भावयितव्यः,ऽउदीर्ष्वातो विश्वावसोऽइति मन्त्रलिङ्गात् ।
अत एवायं दण्डो नैयग्रोध औदुम्बर आश्वत्थः प्लाक्षो वा,ऽएते वै गन्धर्वाप्सरसां गृहाःऽ(तै.सं.३४८)
इत्यर्थवादात् ॥९॥
४९ विवाहशेषहोमः, समावेशनं च ।
तं चतुर्थ्यापररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वापरेणाग्निं प्राचीमुपवेश्य तस्याश्शिरस्याज्यशेषाद्व्याहृतिभिरोङ्कारचतुर्थाभिरानीयोत्तराभ्यां यथालिङ्गं मिथस्समीक्ष्योत्तरयाऽज्यशेषेण हृदयदेशै संमृज्योत्तरास्तिस्रो जपित्वा शेषं समावेशने जपेत् ॥ आपस्तम्बगृह्यसूत्र ८.१० ॥
टीकाः
अनुकूलावृत्ति ८.१०
<अपररात्रो>रात्रेस्तृतीयो भागः<उत्तराभ्या>मुदीर्ष्वात इत्येताभ्याम् ।
अत्र प्राप्तस्य निधानस्य विधानं पुनस्तस्मिन् शयने दण्डस्य निधानं मा भूदिति ॥९॥
<उत्तराः>सप्त प्रधानाहुतीर्जुहोतिऽअग्ने प्रायश्चित्तेऽइत्येवमाद्याः ।
तत्रादितश्चतुर्षु मन्त्रेषुऽत्वं देवानां प्रायश्चित्तिऽरित्ययमनुषङ्गः ।
उत्तरे मन्त्रास्त्रयः ।
आज्यभाग इत्यन्वारम्भकालोपदेशः ।
जयादि प्रतिपद्यत इति च तन्निवृत्तिः ॥१०॥
तन्त्रशेषं समाप्य ततः<तामपरेणाग्निं>अग्नेः पश्चात्<प्राचीं>प्राङ्मुखीं<उपवेश्य> यो हुयस्याज्यस्य शेषः तस्मादवदाय दर्व्या<तस्या> वध्वा<श्शिरसि व्याहृतिभिरोङ्कारचतुर्थाभिः> स्वाहाकारान्ताभिः प्रतिमन्त्रमानयति ।
ततः<उत्तराम्यामृग्भ्यां>ऽअपश्यं त्वेऽत्येताभ्यां<यथालिङ्गं मिथः>अन्योऽन्यं युगपत्<समीक्षेत्,> पूर्वया वधूः उत्तरया वरः ।
ततो वर <उत्तरयर्चा>ऽसमञ्जन्त्विऽत्येतया वधूवरयोरुभयोर्हृदयदेशौ समनक्ति तेनैवाज्यशेषेण सकृत्गृहीतेनाज्येन सकृदेव मन्त्रे चोक्त्वा ।
ततः
<उत्तरास्तिस्त्रो जपति>ऽप्रजापते तन्वऽमित्याद्याः ।
ततः<शेष>मनुवाकशेषंऽआरोहोरुऽमित्यादि<समावेशने>समागमनकाले <जपेत्> ।
समावेशनं च तस्मिन्नेवापररात्रे नियमेन भवति ।
इदमेव समावेशनं मन्त्रवत्नान्यानि ।
परिषेचनान्तवचनमानन्तर्यार्थम् ।
परिषेचनान्ते एतदोव कर्म यथा स्यात् ।
तेन भोजनं प्रागेव भवति ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.१०
चतुर्थ्या अपररात्रे इति विवृत्यार्थपाठः ।
चतुर्थ्या रात्रेःचतुर्थस्याहोरात्रस्यापररात्रे रात्रेरपरत्र तृतीयभागे तं दण्डं<उत्तराभ्यां>ऽउदीर्ष्वातऽइत्येताभ्यां<उत्थाप्याद्भिः प्रक्षाल्य> शयनादन्यत्र<निदायाग्नेरुपसमाधानादि>तन्त्रं प्रतिपद्यते ।
<आज्यभागान्ते> कृते <वध्वमन्वारब्धायां उत्तराः>ऽअग्ने प्रायश्चित्तेऽइत्याद्यास्सप्ताहुतीर्जुहोति ।
तत्र द्वितीयतृतीययोरपिऽत्वं देवानांऽइत्याद्यनुषङ्गः ।
ततोऽन्वारम्भवर्ज जयादौ प्रणीता मोचनान्ते कृते <अपरेणाग्निं> वधूं<प्राचीं>प्राङ्मुखीमुपवेश्य हुतशेषादाज्यमादाय<तस्याश्शिरसि> <व्याहृतिभि>रोङ्कारचतुर्थाभिस्वाहाकारान्ताभिस्सर्वेषामन्ते सकृदानयति ।
केचित्प्रतिमन्त्रमिति ।
अथोत्तराभ्यांऽअपश्यं त्वा मनसाऽइत्येताभ्यां<यथालिङ्गं>, पूर्वया वधू रुत्तरया वरः,<मिथः>अन्ययोन्यं युगपत्<समीक्ष्य उत्तरयाऽसमञ्जन्तुऽ>इत्येतया<आज्यशेषेण हृदयदेशौ>युगपदङ्गुष्ठविसंरसिनीभ्यां समनक्ति,ऽसमापो हृदयानि नौऽइति द्विवचनलिङ्गात् ।
अथ <उत्तरास्तिस्रःऽ>प्रजापते तन्वं मेऽइत्याद्या जपित्वा शेषमनुवाकशेषंऽआरोहोरुम्ऽइत्यादिकं<समावेशने> समावेशनकाले जपेत् ।
समावेशनं च वध्वा सह मैथुनार्थ शयनम्,ऽऋतुसमावेशनेऽ(आप.गृ.८१३) इत्युतुलिङ्गात् ।
एतच्च रागप्राप्तसमावेशनाश्रितं विवाहकर्मार्थ क्रमजपयोर्विदानम्, यथा भोजनपर्यायव्रताश्रितं पयआदिविधानम् ।
केचितसत्यपि रागे कर्मार्थमस्मिन् क्रमे समविशनं नियतमेवेति ।
समावेशनान्तरेषु तु अकर्मार्थत्वादेव नायं जपः ।
बौधायनेन तु विकल्पोऽभिहितः (बौ.गृ.२७१२) इति ।
अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि कर्तव्यं स्यात्तदा पूर्वऽआरोहोरुम्ऽइत्यादिजपः ।
ततोऽविष्णुर्योनिम्ऽइत्यादिभिरभिमन्त्रणम् ॥१०॥
अन्यो वैनामभिमन्त्रयेत ॥ आपस्तम्बगृह्यसूत्र ८.११ ॥
टीकाः
अनुकूलावृत्ति ८.११
<अन्यो वा ब्रह्मणः कश्चितेनौ जायापती समागमिष्यन्तौ अनुवाकशेषेणा>भिमन्त्रयेत ।
न स्वयं वरो जपेत् ।
तत्र यत्
वधूवासः प्रागनेन परिधापितं तत्व्रतान्ते विमुच्यान्यत्वासः परिधाय संस्पृशति वधूः ।
तेन हस्तस्पर्शने दोषदर्शनात्परादेहि शाबल्यमित्येतासु ।
व्रतचर्यायां तु दण्डेनान्तर्हितत्वादसेस्पर्शः ।
तद्वासः श्वोभूते परादेहि शावल्यमित्येताभिश्चतसृभिः ऋग्भिस्सूर्याविदे ब्राह्मणाय वरो दद्यात् ।
यथा वक्ष्यतिऽवधूवास उत्तराभिरेतद्विदे दद्यात्ऽ(आप.गृ.९११) इति आश्वलायनेनाप्युक्तंऽसूर्याविदे वधूवस्त्रं दद्यात् ।
अन्नं ब्राह्मणेभ्यःऽ(आश्व.गृ.१८१३,१४) इति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.११
व्यक्तार्थम् ।
इदं चऽअहं गर्भमदधाम्ऽइत्यादि लिङ्गविरोधेऽपि श्रुतेर्बलीयस्त्वात् ॥११॥
५० रजस्वलायाः स्त्रियाः प्रथमर्तावुपदेशः ।
यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्तिऽयां मलवद्वाससऽ(तै.सं. २.५.१) मित्येतानि ॥ आपस्तम्बगृह्यसूत्र ८.१२ ॥
टीकाः
अनुकूलावृत्ति ८.१२
<मलवद्वासा>इति रजस्वलाया अभिधानम् ।
यदेतिवचनं विवाहादूर्ध्वमपिप्राप्यर्थम् ।
अन्यथा विवाहमध्य एव स्यात्॑प्रकरणात् ।
संशासनं च प्रथमर्तौ सकृत्भवति ।
तदेव सर्वार्थ भवति ।
यथा ब्रह्मतारिण उपनयने ।
एनामित्यनुच्यमाने अन्य एनौ संशास्तीत्येवं विज्ञायेत ।
ऽअन्यो वैनाऽविति प्रकृतत्वात् ।
ब्राह्मणप्रतिषिद्धानीत्युच्यते लोकपरतिषिद्धान्युपरिशय्यासनादीनि लोकत एव प्रत्येतव्यानीति ज्ञापनार्थम् ।
कर्माणीति वचनात्कर्मणामेव शब्दान्तरैरवबोधनम्, न ब्राह्मणवाक्येन संप्रैषः ।
ऽएतानीऽतिवचनंऽयां मलवद्वासऽसमित्यादीनां प्रतिषिद्धानां विहितानां च संशासनं यथा स्यात् ।
तेनऽतिस्त्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेत्"(तै.सं.२५१) इति विहितयोरपि संशासनं भवति ।
एवञ्चऽब्राह्मणप्रतिषिद्धानीऽति प्रतिषिद्धग्रहणमुपलक्षणम् ।
तत्रऽयां मलवद्वाससऽमिति वाक्ये स्नानात्प्राक्समागमप्रतिषेधः ।
ऽयामरण्यऽइति देशप्रतिषेधः ।
स्नातायामपिऽयां पराचीऽमिति पराङ्मुख्या गमनप्रतिषेधः ।
ऽया स्नातीऽति त्रिरात्रमध्ये स्नानस्य प्रतिषेधः ।
ऽयाभ्यङ्तेऽइत्यभ्यञ्जनस्य ।
ऽया प्रलिखतऽइति शिरसि प्रलेखनस्य कङ्कतादि ना ।
ऽयाऽङ्तेऽइति चक्षुषोरञ्जनस्य ।
ऽया दतःऽइति दन्तधावनस्य ।
ऽया नखानीऽति नखनिकृन्तनस्य ।
ऽया कृणत्तीऽति कार्पासादेस्तन्तुकर्मणः ।
ऽया रज्जुऽमिति रज्जुक्रियायाः ।
ऽया पर्णेनेऽति पर्णेनाशनस्य ।
ऽया खर्वेणेऽति खर्वेण पात्रेण ।
एकदेशविलुप्तं कर्वम् ।
ऽतिस्रोरात्रीऽरित्येतेषां प्रतिषेधानां कालनियमः ।
ऽअञ्जलिना वा पिबेऽदित्यादिर्भोजने पात्राविधिः
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.१२
<मलवद्वासाः>कालनिर्गतेन शोणितेन मलिनं वासो वसनं यस्यास्सा॑रजस्वलेत्यर्थः ।
रूढशब्दत्वाद्यदृच्छया निर्मलवासा अपि यदेयं रजस्वला स्यात्, तदा पतिरेवैनां<ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति>लौकिकभाषया श्क्षयति ।
कानि तानि ब्राह्मणप्रतिषिद्धानीत्यत आहऽ<यां मलवद्वाससऽ> <मित्येतानि ।>
ऽयां मलवद्वाससं संभवन्तिऽ(तै. सं.२५१६) इत्येतद्ब्राह्मणचोदितानि, तान्येतान्यपि सर्वाणीत्यर्थः ।
अथ तानि सुग्रहार्थ क्रमेणोच्यनतेन स्नानात्पूर्व मैथुनम् ।
तदेव न स्नानादूर्ध्वमप्यरण्ये ।
तदेव न स्नातयापि पराङ्मुख्या अनिच्छन्त्या वा ।
अपूर्णे त्रिरात्रे न स्नानम् ।
न तैलाभ्यञ्जनम् ।
न कङ्कतादिना शिरसि लेखनम् ।
न चक्षुषोरञ्जनम् ।
न दन्तधावनम् ।
न नखनिकृन्तनम् ।
न कार्पासादिना तन्तुकरणम् ।
न रज्जुक्रिया ।
इत्येतान्येकादश ।
अथाशनपात्रमञ्जलिरखर्वो वा ।
खर्वः अल्पः, खण्डो वा दग्धोऽपि वा ।
ततोऽन्योऽखर्वः ।
अत्र चामी मैथुनादिनिषेधा अमैथुनादिसङ्कलप विधयो वेति भाष्ये न विविक्तम् ।
न्यायतस्तुऽतिस्त्रो रात्रीर्व्रतं चरेत्ऽ(तै.सं.२५१) इति वचनात्ऽनेक्षेतोद्यन्तमस्तंयन्तमादित्यम्ऽइत्यादि प्राजापत्यविधिवत्सङ्कल्पविधय एव ॥१२॥
५ ऋतुसमावेशनम् ।
रजसः प्रादुर्भावात्स्त्रातामृतुसमावेशन उत्तराभिरभिमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र ८.१३ ॥
टीकाः
अनुकूलावृत्ति ८.१३
<रजसः>लोहिकस्य ।
<ऋतौ> यत्<समावेशनं>तत्र कर्तव्ये,<उत्तराभिरऋग्भिः>ऽविष्णुर्योनिऽमित्यादिभिः त्रयोदशभिर<भिमन्त्रयेत ।
ऽ>रजसः प्रादुर्भावेऽभिमन्त्रणं बवति ।
न संशासनवत्प्रथम एवर्तौ ।
ऽस्नाताऽमित्येतत्ब्राह्मणप्रतिषिद्धानां सर्वेषां प्रतिप्रसवार्थम् ।
<स्नातां>कृतमङ्गलामित्यर्तः ।
तेनाञ्जनाभ्यञ्जनान्यपि भवति ॥१४॥
इति श्रीहरहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायामष्टमः खण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.१३
रजसः शोणितस्य ।
<प्रादिर्भावात्>काले निर्गमात्कारणात्, न मालिन्यादेः ।
<स्नातां> पूर्णे त्रिरात्रे स्नातां भार्याम् ।
<ऋतुसमावेशने>ऋतुकालीनसमावेशनकाले ।
ऽऋतुश्च स्त्रीणां रात्रयष्षोडश स्मृताःऽ(म.स्मृ.३४६) इति मनुवचनात् ।
उत्तराभिःऽविष्णुर्योनिं कल्पयतुऽइत्यादिभिस्त्रयोदशभिर<भिमन्त्रयते> ।
अत्र रजसः प्रादुर्भावात्स्नातामितिवचनाच्चतुर्थऽहनि प्रायत्यार्थमनया स्नातव्यमेव ॥१३॥
नवमः खण्डः
२. ऋतुगमनकालः ।
चतुर्थिप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति ॥ आपस्तम्बगृह्यसूत्र ९.१ ॥
टीकाः
अनुकूलावृत्ति ९.१
<षोडशीमिति>पञ्चम्यर्थे द्वितीया ।
आषोडश्या इत्यर्थः ।
आङ्चाभिविधौ ।
रजसः प्रादुर्बावादारभ्य चतुर्थीषोड श्यौ गृह्येते, प्रकरणात् ।
चतुर्थीप्रभृत्याषोडश्याः सर्वा रात्रय ऋतुगमनकालाः ।
तत्रापि<उत्तरामुत्तरां युग्मां> रात्रिं<प्रजानिश्श्रेयसं>विद्यादिति ।
ऋतुगमन इति वचनात्वैवाहिके प्रथमगमने सत्यपि ऋतुनिमित्तेनायमुपदेशः प्रवर्तते ।
चतुर्थ्या अपाररात्रे नियमेन गमनं भवति ।
तत्र च शेषं समावेशने जपेत् ।
उत्तराभिरभिमन्त्रयत इति च गमनमन्त्राणां समुच्चयो भवति ।
तत्र पूर्वमृतुगमनमन्त्राः ।
पश्चात्समावेशनमन्त्राः ।
विपरीतमन्ये ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.१
चतुर्थीप्रभृतीति दीर्घेमार्थपाठः ।
<चतुर्थी>रात्रिमारभ्याषेडशी॑ङबिविधौ, द्वितीया च पञ्चम्यर्थे॑ाषोडश्या इति यावत् ।
<उत्तरामुत्तरां युग्मां>रात्रिं प्रति ऋतुगमने ऋतौ मैथुने कृते,<प्रजानिःश्रेयसं,>प्रजाः पुत्राः तेषां निश्श्रेयसं आयुरादीप्सितगुणसम्पत्तिर्भवती<त्युपदिशन्ति>मन्वादयः ।
एतदुक्तं भवतित्रयोदशसु रात्रिषु ऋतुगमने शुक्लाधिक्ये सति पुत्रा जायन्ते ।
उत्तरोत्तरासु च युग्मासु यथाक्रमं तरतमभावेन ते सद्गुणाधिका भवन्ति ॥१॥
संस्कारकाण्डे कर्मान्तरव्याख्यानमसङ्गतमपि मन्त्राम्नानक्रमेणैव कार्यमित्युत्तरसूत्रजातं यावत्पटलान्तरमारभ्यते
१. धनादिप्राप्त्यर्थ प्रस्थितस्य मध्ये परिक्षवादौ दुर्निमित्ते जाते कर्तव्यो जपः ।
अर्थप्राध्वस्य परिक्षवे परिकासने चाप उपस्पृश्योत्तरे यथालिङ्गं जपेत् ॥ आपस्तम्बगृह्यसूत्र ९.२ ॥
टीकाः
अनुकूलावृत्ति ९.२
अध्वानं प्रस्थितः प्राध्वः ।
अर्थः प्रयोजनम् ।
यत्किञ्चित्प्रयोजनमुद्दिश्य योऽध्वानं प्रस्थितः, तस्य<अर्थप्राध्वस्य ।
परिक्षवे>
<परिकासने>वा दुर्निमित्ते प्राप्ते प्रायश्चित्तं अप उपस्पृस्योत्तरे ऋचौ <जपेत्>ऽअनुहवं परिहवंऽ इत्येते ।
परितः क्षवः<परिक्षवः>सर्वतः स्थितैर्जनैःकृतक्षवथुः ।
तथा परिकासनम् ।
उपस्पर्शनं पाणिना संस्पर्शः, स्नानमाचमनं वा ।
तत्र यस्मिन् कृते प्रयतो मन्यते तत्र तत्कुर्यात् ।
यथालिङ्गमित्यनुपपन्नम् ।
परिक्षवपरिकासलिङ्गभावात् ।
अथ पूर्वस्यामृचि परिक्षवशब्द एकतोश विकृतो लिङ्गमित्युच्यते तथाप्युत्तरस्यां परिकासनलिङ्गं नास्त्येव ।
तस्मादेवं व्याख्येयमेतयोर्निमित्तयेरेकस्मिन्नपि सति मन्त्रयोरेतयोर्जपः कार्यः ।
अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्विति ।
तत्र पृष्ठत आह्वान<मनुहवः> ।
सर्वत आह्वानं<परिहवः> ।
परिवादोऽभिशंसनम् ।
<परिक्षव>उक्तः ।
<दुःस्वप्नः>प्रसिद्धः ।
दुरुदितम्<अल्पायुरित्यादि ।>
<अनुहूतं परिहूतमिति> शकुनेरशोभना वागुच्यते ।
<अशाकुनं>अनिमित्तभूतम् ।
<मृगस्य> सृगालादेः ।
<अक्ष्णया सृतम्>तिर्य्यग्गमनमपसव्यादि ।
एतेषामेकस्मिन्नपि निमित्ते द्वयोरपि मन्त्रयोर्जपः कार्यः ।
परिक्षवपरिकासनयोश्च लिङ्गाभावेऽपि ।
परिक्षवशब्दस्तु क्षवधुलिङ्गं न भवति, रूपभेदात् ।
एकदोशविकारस्तु परिक्षवस्यापि संभवति ।
तन्निमित्ते तु अन्यस्मिन् प्रकरणे एतद्वक्तव्यम् ।
इह च वचनप्रयोजनं विवाहार्थ गच्छ तोऽपि एतेषु निम्त्तेषु प्रायश्चित्तमेतत्यथा स्यादिति ।
प्रकरणान्तरे तु श्रुतानां विवाहादूर्ध्वमेव प्रवृत्तिः ।
इदं तु अर्थप्राध्वस्येति वचनात्सर्वार्थ च भवति ।
प्रकरणात्विवाहेऽपि स्वाध्यायस्थाननियमार्थ च मन्त्रयोरेतयोरिह पाठः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.२
<अर्थः>प्रयोजनं, धर्मार्थ तदुपकारकाणि ।
अर्थमुद्दिश्य यः प्रसिद्धमध्वानं प्रस्थितः सोर्ऽथप्राध्वः, न तु स्नान, ब्रह्मयज्ञोदक यग्यघासादि कमुद्दिश्य समीपदोशं प्रति निर्गतः ।
तस्य<परिक्षवे>क्षवधौ <परिकासने>कासे च दुर्निमित्ते जाते <अप उपस्पृश्य> उपस्पर्शनमाचमनं स्पर्शनमात्रं वा यथातुष्टि कृत्वोत्तरेऽअनुहवं परिहवम्ऽइत्येते <यथालिङ्गे>परिक्षवे पूर्वा, परिकासने चोत्तरां<जपेत्> ।
जपत्वाच्चानयोश्चातुस्स्वर्यमेव ।
अत्र च यथालिङ्गमित्यनेनैतत्ज्ञापयतिपूर्वया वर्णव्यत्ययोन परिक्षव एव प्रकाश्यः, उत्तरया त्वध्याहृतं परिकासनमेव ।
यथा चैते ऋचौ क्षवधुकासावेव तात्पर्येण प्रकाशयतः, तथा व्याख्याते भाष्यकारेण ।
केचित्यथालिङ्गमिति न केवलं परिक्षवे परिकासने चानयोर्जपः अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्वपीति ॥२॥
२ तत्रैव चित्रियवृक्षादिदर्शने जपः ।
एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पतिं शकृद्रीति सिग्वातं शकुनिमिति ॥ आपस्तम्बगृह्यसूत्र ९.३ ॥
टीकाः
अनुकूलावृत्ति ९.३
एवमित्यनेनऽअर्थप्राध्वेऽति च, अप उपस्पृश्येति च,ऽजपेदिऽतिचापेक्ष्यते ।
एवञ्च यथालिङ्गवचनं विस्पष्टार्थम् ।
<चित्रियः>प्रसिद्धः तत्रार्तप्राध्वः चित्रियं वृक्षमासाद्याप उपस्पृश्यऽअग्निरस्त्विऽति एतयर्चानुमन्त्रयते ।
ऽनयश्सकृत्सदेऽइति<शकृद्रीति>मुपतिष्ठेत ।
ऽसिगसीऽति<सिग्वातम्>अन्यकृतम् ।
आत्मसंस्पृष्टो वाससा कृतो वातः सिग्वातः ।
सिगसि नासीति दीर्घान्ते प्राप्ते छान्दसो ह्रस्वः ।
<शकुनिं> शुभां वाच मनुमन्त्रयेत उद्गातेव शकुनेऽऽकत्येतयर्चा अशुभवचने तु प्रागुक्तो जपः ।
केचिदिदमपि तत्रैवेच्छन्ति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.३
एवमित्यनेन अर्थप्राध्वोऽप उपस्पृश्येत्याकृष्यते ।
इहोत्तरैरिति करमविभक्तिदर्शनाद्वनस्पत्यादीनि यथालिङ्गमभिमन्त्रयते ।
न तु पूर्ववज्जपेत् ।
<चित्रियं>लोकप्रसिद्धम्,चयनमूलं वा ।
<वनल्पतिं> पुष्पैर्विना फलवन्तम् ।
अस्य प्रदर्शनार्थत्वात्
वृक्षमप्येवाविधंऽआरात्ते अग्निःऽइत्येतयाभिमन्त्रयते ।
ऽनमश्शकृत्सदेऽइति<सकृद्रीतिं>सकृत्सन्ततिम् ।
ऽसिगसिनसिऽ<इति सिग्वातम्> ।
सिचो वस्त्रस्य वातस्सिग्वातः ।
स चान्यकृतः स्वदेहसंस्पृष्टश्चोदमङ्गलः ।
ऽउद्गातेव शकुनेऽइत्येतया<शकुनि>मशोभन वाचम्,ऽप्रति नस्सुमना भवऽइति मन्त्रलिङ्गात् ॥
केचित्शुभवाचं, अशुभदर्शने तु पूर्वसूत्रेणोक्तो जप इति ॥३॥
३ दम्पत्योः परस्परं प्रीतिजनकं कर्म ।
उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरं ब्रह्मचर्य चरित्वा स्थालीपाकं श्रपयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायां स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा तेन सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्विं वाचयीत ॥ आपस्तम्बगृह्यसूत्र ९.४ ॥
टीकाः
अनुकूलावृत्ति ९.४
यदि वरस्य मनो वर्ध्वा न तुष्येतथ तस्सिद्धिकामेन वध्वाः पित्रादिना तपोयुक्तेनेदं कर्म कर्तव्यमज्ञातं वरस्य ।
वशीकरणार्थत्वात् ।
औपासने च कर्तव्यम् ।
तदुक्तं पुरस्तात्ब्रह्मचर्यविधानस्य दृष्टार्थत्वात्यावता तपसार्थसिद्धिं मन्यते तावत्कर्तव्यम् ।
पुनर्वस्वोश्चेदं कर्म भवति ।
ऽश्वस्तित्येणऽ(आप.गृ.९५) इति वचनात् ।
किं पुनस्तत्कर्म?स्थालीपाकः,पाठार्चनं च ।
सर्व कर्म पार्वणवत् ।
विवाहप्रकरणे तूपदेशात्सकृत्पात्रप्रयोगः शम्याश्च ।
कालस्य चानियमः ।
विवाहप्रकरणे चास्यास्समाप्तिः तच्छेषभूतस्य वासोदानस्योपरिष्टादुपदेशादवगन्तव्या ।
एवमर्थमेव च तस्योपरिष्टादुपदेशः ॥४॥
सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः ।
ततः स्विष्टकृत्, ततो जयादि ॥५॥
पार्वणातिदेशातेकस्यैव ब्राह्मणस्य भोजने प्राप्ते बहुत्वं विधीयते ।
तेन स्थालीपाको महान् कर्तव्यः ।
सर्पिष्मद्वचनं नियमार्थ परिषेचनादूर्ध्व पार्वणधर्माणां सर्पिष्मत्वमेव भवतीति ।
तेनऽपूर्णपात्रस्तु दक्षिणेत्येकंऽइत्येतन्न भवतति ।
<सिद्धिं> <वाचयीत>तैर्भुक्तवद्भिः सङ्कल्पसिद्धिरस्तित्वति वाचनम् ।
परिषेचनान्तवचनं कर्तृनियमार्थम् ।
कथम्?यो होमस्य कर्ता स एव व्राह्मणभोजनं सिद्धिवाचनं च कुर्यादिति तेन यदुत्तरं कर्म परिकिरणादि तस्य वधूः कर्त्रीति ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.४
<उभयो>र्जायापत्योःऽत्रिरात्रमुभयोरधश्शय्याऽइत्यधिकारात्, इह अन्वारब्धायामिति स्त्रीलिङ्गनिर्देशाच्च ।
<हृदयसंसर्ग> मनसोस्सम्प्रीतिमीप्सुः वध्वा हितैषी पितृभ्रात्रादिरपापोऽपि त्रिरात्रादनूनं यावन्मनस्तोषं<ब्रह्मचर्य चरित्वा>तस्यौपासन एव स्थालीपाकश्रपणाद्यग्निमुखान्तं कृत्वा तस्यामन्<वारब्धायां स्थालीपाकादवदाय>ऽप्रातरग्निम्ऽइत्यादिभिस्सप्तभिर्मन्त्रैः प्रत्यृचं प्रधानाहुतीर्हुत्वा जयादि प्रतिपद्यते ।
तदनन्तरं स्विष्टकृदादि तन्त्रशेषं पार्वणवत्समाप्य,<तेन>हुतशेषेण<सर्पिष्मता युग्मान्> <द्व्यवरान्>द्वाववरौ संख्यातो येषां तान्<ब्राह्मणान्>यथालाभं<भोजयित्वा>तैरेव भुक्तवद्भिः कर्मफलसिद्धिरस्त्विति<सिद्धिं वाचयीत> ।
तेन सर्पिष्मतेति च पार्वणसिद्धानुवादो युगिमानिति विधातुम् ॥४॥
४ पतिवश्यकरं कर्म (पाठाख्यायाः ओषध्याः यवैः प्रकिरणम्, तां स्वहस्तयोराबध्य ताभ्यां पत्युस्समालिङ्गनं च)
श्वस्तिष्येणेति त्रिस्सप्तैर्यवैः पाठां परिकिरति"यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि"इति ॥ आपस्तम्बगृह्यसूत्र ९.५ ॥
टीकाः
अनुकूलावृत्ति ९.५
<श्वो>यत्करणीयं कर्म<तत्तिष्येण> नक्षत्रेणसम्पाद्यत इति कृत्वा पूर्वेद्युस्सिद्धिवाचनान्ते कर्मणि कृते पित्रादिना ऋत्विजा यजमानभूता वधूः यत्र प्रदेशे पाठा तिष्ठति तत्र गत्वा तां<पाठां त्रिस्सप्तैः>एकविंशत्या<यवैः परिकिरति>ऽवारुण्यसीऽत्येताभ्याम् ।
त्रिस्सप्तैरिति छान्दसो निर्देशः पाठा ओषधिविशेषः ।
आथर्विणिकास्तु पाशेत्यधीयते ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.५
पाठोत्थापनादि भर्तृपरिग्रहणान्तं कर्म श्वोभूते परिद्युस्तिष्यो भवतीति कृत्वा पूर्वेद्युः<श्वस्तिष्यः>पुनर्वसू इत्यर्थः ।
तस्मिन्नक्षत्रे पित्रादिना सिद्धिवाचनान्ते कर्मणि कृते, अनन्तरं वधूर्यत्र भूमौ पाठास्ति तत्र गत्वा तां<पाठां त्रिस्सप्तैः>एकविंशत्या यवैःऽयदि वारुण्यसिऽ इत्येताभ्यां<परिकिरति>परितो वपति ।
त्रिस्सप्तैरिति छान्दसं रूपम् ॥५॥
श्वोभूते उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया ॥ आपस्तम्बगृह्यसूत्र ९.६ ॥
टीकाः
अनुकूलावृत्ति ९.६
कृत्वा परिकिरणमुपोष्य ततः<श्वोबूते>तां पाठां इत्थापयति खनित्रेण खात्वोत्खिदति<उत्तरयर्चा> "इमां खनीमी"त्येतयी ।
ततस्तामुत्तराभिः स्तिसृभिः ऋग्भिः अभिम्नत्रयेतऽउत्तानपर्णेऽइत्येताभिः ।
तस्या मूलं द्वेधा प्रच्छिद्य हस्तयोरावध्नाति उत्तरयर्चाऽअहमस्मीऽत्येतया ।
प्रतिच्छन्नां यथा भर्ता न पश्यति तथेत्यर्थः ।
उभयत्र मन्त्रस्यावृत्तिः आबध्य ततो रात्रौ शय्याकाले भर्तारं परिगृह्णीयात् ।
<उपधानलिङ्गया>ऋचाऽउपतेऽधाऽमित्येतया उत्तरयेति वक्तव्ये उपधानलिङ्गयेति वचनं परिग्रहे विशेषविधानार्थम् ।
यथा मूलयोः
अन्यतरदधस्तादुपधानं भवति इतरच्चोपरिष्टादपिधानं तथा परिग्रहः कर्तव्यः ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.६
परेद्युर्वधूरेव तां पाठांऽइमां खनामिऽइत्येतया खमित्रेणोत्खायऽउत्तानपर्णेऽइत्यादिभि<स्तिसृभिरभिमन्त्र्य>तस्याः मूलं द्विधा छित्वा
उपायेन भर्तुरदृश्ये कृत्वाऽअहमस्मि सहमानाऽइत्येतयाभ्यस्तया स्व<हस्तयोराबध्य> रात्रौ <शय्याकाले>ऽउपतेऽधाम्ऽ<इत्युपधानलिङ्गया> <बाहुभ्यां भर्तारं परिगृह्णीयात्> ।
उपधानलिङ्गयेति ज्ञापनं च कर्माङ्गम् ॥
केचिताबध्य पाठामूलयोर्हस्तयोरुपधानमेकोऽन्यश्चापिधानं यथा स्यात्तथा परिगृह्णीयादिति ॥६॥
वश्यो भवति ॥ आपस्तम्बगृह्यसूत्र ९.७ ॥
टीकाः
अनुकूलावृत्ति ९.७
यदि भार्या भर्तरि न रमते तदा नैवैतत्कर्म भवतीति प्रदर्शनार्थमिदं<वश्य>ः पतिर्भवति भार्यायाः न भार्या भर्तुरिति ॥९॥
इदं स्पष्टम् (तासर्थदर्शनम् ) वश्य इति पुल्लिङ्गनिर्देशात्वधूरिह यजमाना ॥७॥
अस्य अधिकारान्तरसंयोगमाह
५ सपत्नीबाधनं कर्म ।
सपत्नीबाधनं च ॥ आपस्तम्बगृह्यसूत्र ९.८ ॥
टीकाः
अनुकूलावृत्ति ९.८
न केवलमुभयोर्हृदयसंसर्गसाधनमेवैतत्कर्म, किं तर्हि?<सपत्नीबाधनच्च>सपत्न्यप्यनेन बाधितुं शक्येत्यर्थः ।
अस्मिन्नपि पक्षे
औपासन एवाग्निः योऽस्या विवाहेन सम्पादितः या सप्तनीं बाधते ।
विवाहभेदाध्द्यग्निस्संसृज्यते ।
तथा च राजसूय इत्युक्तं"तस्या औपासने प्रतिनिहितम्"(आप.श्रौ.१८१६१४) इति ।
तथाअग्निसंसर्गो बौधायनीयेऽभिहितः संसर्गादूर्ध्वमपि तस्मिन्नेव भवति ।
यथा बाध्यमाना सपत्नी न जानाति ।
केचित्पूर्वस्मिन्नेवाग्नौ द्वितीयं विवाहमिच्छन्ति ।
तेषामपि तस्मिन्नेव कर्म ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.८
सपत्नी बाध्यते येन तत्<सपत्नीबाधनम् ।
>एतत्कर्म सपत्नीबाधनमपि भवति ।
अधिकारान्तरं च युक्तम्॑य एकया संसृष्टहृदयोऽप्यन्यां तत्सपत्नीं भार्या तदधीनधर्मादावपि लोभान्न बाधते सोऽपि कथं नु नाम तदधीनधर्मा द्युपेक्षयापि तां बाधेतैवेत्येवमर्थत्वादस्य कर्मणः ॥८॥
अथान्यदपि सपत्नीबाधनमाह
६ क्षयरोगग्रस्तायां भार्यादौ तन्निवृत्तिकरं कर्म ।
एतेनैव कामेनोत्तरेणानुवाकेन सदाऽदित्यमुपतिष्ठते ॥ आपस्तम्बगृह्यसूत्र ९.९ ॥
टीकाः
अनुकूलावृत्ति ९.९
<एतेनैव>सपत्नीबाधनेन<कामेन उत्तरेणानुवाकेन>"उदसौ सूर्यो अगात्"इत्यनेन<सदा>अहरहः<आदित्यमुपतिष्ठते ।>
सदार्थकएवकारः पौनर्वाचनिकः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.९
एतास्मिन्नेव कामे वधूःऽउदसौ सूर्यो अगात्ऽइत्यनुवाकेन प्राग्भोजनादहरहरादित्यमुपतिष्ठते ।
सदेति वचनं च सिद्धेऽपि सपत्नीबाधनकामे कर्मान्तरं वेति ॥९॥
यक्ष्मगृहीतामन्यां वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर्यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत् ॥ आपस्तम्बगृह्यसूत्र ९.१० ॥
टीकाः
अनुकूलावृत्ति ९.१०
<यक्ष्मा>राजयक्ष्माक्षयरोगः ।
तेन गृहीतां<भार्या अन्यां वा> स्वां स्त्रियं मातृप्रभृतिं ज्ञात्वा भैषज्यमिदं कर्तव्यम् ।
किं तत्?
उत्यतेब्रह्मचर्येण युक्तः<पुष्करस्य संवर्तमूलैः>परिमण्डलाकारैः मूलैः ।
संवर्तमूलैश्चेत्यन्ये ।
संवर्तिका नवदलमिति नैघण्टुकाः ।
<उत्तरैर्मन्त्रैः>"अक्षीभ्यां ते नासिकाभ्यां"इत्यादिभिः ।
<यथालिङ्गं>तस्या अक्ष्यादीन्यङ्गानि समृश्य<प्रतीचीनं>यथा तथा<निरस्येत् ।>
यथालिङ्गवचनात्प्रतिमन्त्रं सम्मर्शनं निरसनं च ।
एकैकेन मूलेन सम्मर्खनम्,बहुवचनस्य सर्वापेक्षत्वात् ।
आन्त्रादीनामन्तर्गतत्वात्
बहिस्तत्प्रदेशे सम्मार्जनम् ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.१०
<राज्यक्ष्मणा गृहीतां, अन्यां वा> राजयक्ष्मणोऽन्यैः कुष्ठादिभिर्गृहीतां वा वधूं तद्धितैषी उक्तलक्षणब्रह्मचर्ययुक्तः<पुष्करस्य>पद्मस्य <संवर्तिकाभि>र्दलैर्मूलैश्चऽअक्षीब्यां तेऽइत्याद्यृग्रूपैष्षड्भिर्मन्त्रैः<यथालिङ्गं>मन्त्रलिङ्गप्रतिपन्नानि भाष्ये व्याख्यातान्यक्ष्यादीन्यङ्गानि<संमृश्य> प्रतिमन्त्रं तानि<प्रतीचीनं निरस्येत्> ।
एतेन भैषज्येनागदा स्यादिति तात्पर्यम् ॥
केचित्यक्ष्मगृहीतां भार्या अन्यां वा मात्रादिं पुष्करस्य संवर्तैः परिमण्डलाकारैः मूलैरिति ॥१०॥
७ वधूवाससो दानम् ।
वधूवास उत्तराभिरेतद्विदे दद्यात् ॥ आपस्तम्बगृह्यसूत्र ९.११ ॥
टीकाः
अनुकूलावृत्ति ९.११
विवाहकाले यत्<वासः>परिधापितं, तत्<एतद्विदे>ब्राह्मणाय दद्यात्, योऽस्मिन् प्रश्ने पठितान्मन्त्रान् सार्थान् वेद तस्मै ।
केचित्भैषज्यशेषमिदं मन्यन्ते ।
आनन्तर्यात् ।
तेषां वधूवास इति विशेषणमन्यस्याः स्त्रियाः यक्ष्मगृहीतायाः वाससो दाननिवृत्त्यर्थम् ।
एतद्विद इति च भैषज्यकर्मकृत इत्यर्थः मन्त्रेषु तु परादेहि इत्यादिषु विवाहकाले परिहितस्य वधूवाससः स्पर्शनिन्दा ।
सूर्याविदे ब्राह्मणाय तद्दानं च दृश्यते ।
कल्पान्तरे च तद्व्यक्तम् "चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात्"(आश्व.गृ. १.८.१३) इति ।
तस्मात्भैषज्यशेषत्वमनुपपन्नम् ।
यत्पुनरुक्तं आनन्तर्यादिति, तत्र कारणमुक्तमेव ।
कथम्?एवमन्तं विवाहप्रकरणं स्यादिति ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.११
यस्या<वध्वा>इदं भैषज्यं क्रियते तस्या<वासः> ।
<एतद्विदे>एतत्कर्म समन्त्रार्थ यो वेत्ति तस्मैऽपरा देहिऽइत्यादिभिश्चत भ्र्द तसृभिर्दद्यात् ।
केचित्विवाहकाले वध्वा यदाच्छादितं वासस्तद्रिमुच्यासंस्पृशन्नेव पञ्चम्यांऽपरा देहिऽइत्यादिभिश्चरितव्रताय<एतद्विदे>सूर्याविदे, य एतान्मन्त्रान् सार्थान् वेद तस्मै दद्यात् ।
असंस्पर्शस्चऽक्रूरमेतत्कटुकमेतत्ऽइति लिह्घात् ।
अस्य च समावेशनानन्तरमुपदेष्ट व्यस्य इहोपदेशो हृदयसंसर्गार्थे कर्मणि शम्याज्ञापनार्थमिति ।
नेदं युक्तम्, सन्निहितकर्मपरित्यागेन वासोदानस्य अतिव्यवहितविवाह अर्थज्ञानानुदयात्, अस्मदीयानामाचाराभावाच्च ॥११॥
इन्थं सुदर्शनार्येण साहसैकप्लवाश्रयात् ।
कृच्छ्रात्तीर्णोऽतिगूढार्थस्तृतीयपटलोदधिः ॥१॥
अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा ।
सन्मार्ग प्रवणत्वेन तत्क्षमध्वं विपश्चितः ॥२॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने नवमः खण्डः ॥
तृतीयश्च पटलः समाप्तः ॥