आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च/प्रथमः पटलः

पटलः १

पटलः २

पटलः ३

पटलः ४

पटलः ५

पटलः ६

पटलः ७

पटलः ८

अथ प्रथमः पटलः
प्रथमः खण्डः
१. सामान्यपरिभाषाः
१ प्रतिज्ञासूत्रम् ।
अथ कर्माण्याचाराद्यानि गृह्यन्ते ॥ आपस्तम्बगृह्यसूत्र १.१ ॥
टीकाः
अनुकूलावृत्ति १.१
नमो रुद्राय यद्गृह्यमापस्तम्बेन निर्मितम् ।
क्रियते हरदत्तेन तस्य वृत्तिरनाकुला ॥
द्विप्रकाराणि कर्माणिश्रुतिलक्षमानि आचारलक्षमानि च ।
तत्र श्रुतिलक्षणानि व्याख्यातानि ।
अथेदानीं यानि कर्माणि विवाहप्रभृतीनि आचारात्प्रयोगात्गृह्यन्ते ज्ञायन्ते, न प्रत्यक्षश्रुतेः, तानि व्याख्यास्यामः ।
किं प्रयोजनं सूत्रस्य?स्मार्तानां कर्मणां अधिकारः ।
तेन
उदगयनादिनियमः."सर्वत्र स्वयं प्रज्वलितेऽग्ना"(आप.गृ.८५) वित्येवमादीनि च गार्ह्येष्वेव कर्मसु भवन्ति, न श्रौतेषि ।
अत्राथशब्देन
श्रौतोपदेशानन्तरं स्मार्तोपदेशं करिष्यामीति वदन् तदपेक्षामस्य दर्शयति ।
तत्र याः परिभाषाः"स त्रयाणां वर्मानांऽ(आप.परि१२) "मन्त्रान्तैः कर्मादीन् सन्निपातयेत्"(आप.परि.२१.)"रौद्र, राक्षसऽ(आप.परि२९)"तदिदं स४ अप्रायश्चित्तऽमित्येवमाद्यास्ता इहापि भवन्ति(इदंकार्याणि) ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१
यो वर्णैरिज्यते नित्यैः कर्मभिश्चोदितैर्निजैः ।
तेभ्योऽ(१) पवर्गदो यश्च तं नमाम्यद्वयं हरिम्(२) ॥१॥
आपस्तम्बमुनिं वन्दे मन्दधीहितकाम्यया ।
योऽनुष्ठेयपदार्तानां क्रमकल्पयत् ॥२॥
यत्कृतं वेदवद्भाष्यमाद्रियन्ते विपश्चितः ।
स कपर्दी चिरं जीयाद्वेदवेदार्थतत्त्ववित् ॥३॥
सुदर्शनार्यः(३)कुरुते गृह्यतात्पर्यनिर्णयम्(४) ।
केवलं वैदिकश्रद्धाप्रेरितो मन्दधीरपि ॥४॥
अथशब्द आनन्तर्यार्थः ।
तदर्थ पूर्ववृत्तमुच्यते ।
इह हि यज्ञा एकविंशतिभेदाः ।
तत्र च सप्त पाकयज्ञसंस्थाः
औपासनहोमो, वैश्वदेवं, पार्वण, मष्टका, मासिश्राद्धं, सर्पबलिं, रीशानबलिरिति ।
सप्त च हविर्यज्ञसंस्थाःग्निहोत्रं, दर्शपूर्णमासा, वाग्रयणं, चातुर्मास्यानि, निरूढपशुबन्धस्, सौत्रामणिः, पिण्डपितृयज्ञादयो दर्वीहोमा इति ।
(५)सप्तैव च सोमसंस्थाःग्निष्टोमो,ऽत्याग्निष्टोम, उक्थ्य, ष्योडशी, वाजपेयो,ऽतिरात्रोऽप्तोर्याम इति ।
एते च नित्याः नियतप्रदिकालीनजीवननिमित्तका इत्यर्थः ।
कुत एते च नित्याः?ऽजायमानो वै ब्राह्मणस्त्रिभिऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेनऽदेवेभ्यः प्रजया पितृभ्यः,(तै.सं.६३१०) इत्यत्रऽयज्ञेनऽइत्यकवचनंऽयज्ञं व्याख्यास्यामःऽ(आप.परि.११) इतिवत्जात्यभिप्रायं मन्यमानस्य भगवतो वसिष्ठस्यऽनैयमिकंह्येतदृणत्रयं संस्तुतम्ऽ(व.सं.११४७) इति
वचनेन एषामवश्यानुष्ठेयत्वावगमात् ।
तथाऽसायं प्रातरत ऊर्ध्वम्ऽ(आप.गृ.७१९.)ऽयावज्जीवमग्निहोत्रं जुहोति,ऽऽवसन्ते ज्योतिष्टोमेन यजेतऽ(आप.श्रौ.१०२५) इत्येवमादिभिः,ऽअहरहः प्रवृज्यन्तेऽ(तै.ब्रा.२१३.), अर्धमासेर्ऽधमासे प्रवृज्यतेऽ(तै.बार.३२८),ऽपुनर्भक्ष्योऽस्य सोमपीथोभवतिऽ (तै.ब्रा.३२३). इत्येवमादिभिः, (१) कर्मण्योरम्भन्यायेन च प्रयोगाभ्यासावगमात् ।
तथैव सोमस्येषट्यादेश्चाकरणे ऐन्द्राग्नशुविभ्रष्टेष्ट्यादि प्रायश्चित्तविधानेन प्रत्यवायोत्पत्त्यवगमात् ।
तथैवऽस एतांश्टतुर्होतॄनात्मस्परणानपश्यत्ऽ(तै.ब्रा.२३७) इति अग्निहोत्रादिसोमान्तानामात्मनिष्क्रयणार्थत्वावगमात् ।
न तु सौर्यादिवत्(२) कोवलं काम्याः उक्तहेतूनां सर्वेषामनुपपत्तैः ।
यत एवैते नित्यां अत एवऽअनाहिताग्नितास्तेयम्ऽ(मनु.११६५). इत्यनाहिताग्निताया उपपातकगणे पाठः ।
अत एव नित्याधिकारविधिप्रयुक्तमाधानम् ।
काम्यसिद्धिस्तु नितयानुष्टानेनैव गुणफलाधिकारविधया प्रासङ्गिकी भवतु ।
मीमांसकमत्या तु यद्यपि काम्याधिकारविधिग्रयुक्तमाधानं, काम्यानुष्ठानैन च नित्यसिद्धिः (३) प्रसङ्गात्॑तथापि कल्पसूत्रकारणां प्रक्रियया साधिकारत्वेन (४)प्रयुक्तिसक्तियोग्यतया अन्यतोऽप्रयुक्तौ नित्याधिकारविधिप्रयुक्तिरप्युपपन्ना ।
यथा(५) विवरणमते स्वविधिप्रयुक्तमध्ययनमिति ।
तस्मात्मन्दमध्यमोत्कृष्टबुद्धिभि (६) स्सर्वैरपि त्रैवर्णिकैरेतेऽवश्यं कर्तव्याः ।
ते च नानासाधनका नानाशाखान्तरस्थाङ्गका मीमांसान्यायसहस्रनिर्धार्यवचनव्यक्तिका मन्दबुद्धिभिरिदानीन्तनैर्(७) दुर्शाना अज्ञाने चानुष्ठातुमशक्ताः कथञ्चन प्रत्यवेयुरितु कृपाविष्टचेतस्कतया सूत्रकारेणऽयज्ञं व्याख्यास्यामःऽ(आप.परि.११) इति परिभाषायामेकविंशतियज्ञान् सामान्यतः (८)
संक्षेपतश्च व्याखायाय तावन्मात्रेणानुष्ठानानुपयोगात्ऽअथातो दर्शपूर्णमासौऽ(आप.श्रौ.११) इत्यारभ्य श्रौता हविर्यज्ञास्सोमसंस्थाः (९)
क्षामवत्यादयो नैमित्तिकाः प्रसङ्गात्काम्याश्च(१०) विशेषतो व्याख्याताः ॥
अथ अनन्तरम् ।
<आचारात्>आङित्युपसर्गस्य अविच्छेदो व्याप्तिरभिप्रेतोर्ऽथः ।
चारः चरणं क४ असु प्रवर्तनम्,ऽपिण्डपितृयज्ञेन चरन्तिऽ(आप.श्रौ.१७२) इत्यादौ दर्शनात् ।
तेन यत्सर्वेषु देशेषु सर्वेषु कोलेषु च सर्वैस्त्रैविद्यवृद्धैश्शिष्टैर्लौकिकप्रयोजनाभावेऽप्यविच्छिन्नमवि(१)गानेनाद्रियमाणं, अतएव मूलान्तरासम्भावात्स्वमूलभूतवेदानुमानेलिङ्गभूतं कर्मसु प्रवर्तनं स आचारः ।
तस्मादाचारातनुमितैर्वेदैः यानि औपासनहोमादीनि पाकयज्ञशब्दवाच्यानि पाणिग्रहणादीनि च यशेष्वधिकारिष्यमाणदेहसंस्कारार्थानि<कर्माणि गृह्यन्ते>ज्ञायन्ते कर्तव्यत्वेन तानि व्याख्यास्याम इति शेषः ।
यत एव आचारानुमेयवेदावगम्यानि गार्ह्यअणि कर्माणि अत एव तेभ्यः प्रथममनुष्ठेयेभ्योऽपि पूर्व श्रौतानां व्याखायानं कृतम्॑प्रत्यश्रुतिविहितेषु जिज्ञासायाः प्रथमभावित्वात्, अनुमितवेदार्थजिज्ञासाया(२) श्चरमभावित्वात्, जिज्ञासाशान्त्र्थत्वाच्च व्याख्यानस्येति ।
अत्र च आचारादित्याचारेणोपलक्ष्य गार्ह्यअणि कर्माणि वदन्नेवं ज्ञापयति इह साक्षादनिबद्धानामपि येषांऽजमदग्नीनां तु पञ्चावत्तम्ऽ (आप.श्रौ.२१८२) इत्यादीनां पदार्थानामाचारः कृत्स्नदेशादिव्याप्तस्स्यात्तेऽपि वेदमूला एवोति ।
कृत्स्नदेशादिव्याप्तिश्चाधिकपौनरुक्त्यादिभिश्श्रौते दर्शनेन गृह्यान्तरैर्र्धमशास्त्रैः न्यायबलेन सम्प्रदायविद्वाख्यातृवचनैर्वा निश्चेतव्या ।
इदं चाधिकारसूत्रम् ।
यान्यङ्गान्युत्तरत्रऽपुरस्तादुदग्वोपक्रमःऽ(आप.गृ१५) इत्यादीनि वक्ष्यन्ते तेषां गार्ह्यकर्मार्थतां, श्रौतानां सार्वत्रिकाणामपि स्वतोऽनिदमर्थतां च ज्ञापयितुम् ।
एतच्च(३) समानोपदेशातिदेशयोरभावात् ॥
केचित्कर्माणीत्येतद्गृह्ये वक्ष्यमाणान्यस्मच्चरणार्थान्येव, न तुधर्मशब्दाधिकृतधर्मशास्त्रोक्तवत्सर्वार्तानि ।
तथा श्रौतानन्तरं गार्ह्यअधिकारः श्रौतोक्तसार्वत्रिकधर्मामामिह प्राप्त्यर्थ इति ॥
२ उदगयनादिकालविधिः ।
उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि ॥ आपस्तम्बगृह्यसूत्र १.२ ॥
टीकाः
अनुकूलावृत्ति १.२
उदगयनादिविधानं दक्षिणायनादिप्रतिषेधार्थम् ।
समुञ्चयश्चोदगयनादीनां न विकल्पः ।
<पुण्याहाः>देवनक्षत्राणि ज्योतिश्शास्त्रे प्रसिद्धानि यमनक्षत्राणि च तद्विहितानि ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.२
उदगयनादयः प्रसिद्धाः ।
पुण्याहास्त्वह्नो नवधा विभक्तस्यायु जो भागाः प्रातस्सङ्गव(१) मध्याह्णसायंशब्दवाच्याः पुण्यनक्षत्रापरपर्यायाः पञ्च ।
ऽसमानस्याह्नः पञ्च पुण्यानि नक्षत्राणिऽ(तै,ब्रा.२५.६)ऽमित्रस्य सङ्गवः ।
तत्पुण्यं तेजस्स्व्यहःऽ (तै.ब्रा.१५६) इत्यादिश्रुतेः ।
युग्मास्त्वश्लीलाः,ऽचत्वार्यश्लीलानिऽ(तै.ब्रा.१५६) इति श्रुतेः ।
केचित्कृत्तिकादिविशाखान्तानि देवनक्षत्राणि पुण्याहाः,ऽयान्येव देवनश्रत्राणि ।
तेषु कुर्वीत यत्कारी स्यात् ।
पुण्याह एव कुरुतेऽ (तै.ब्रा.१५२) इति श्रुतेः ।
उदगयनेत्यादिरयं समासो द्वन्द्वः ।
तेषु कार्याणि ।
गार्ह्यअणीति शेषः ।
एषां समुच्चयः न विकल्पः ।
एतच्च सामान्यविधानं तत्र तत्र विशेषविधानेनापोद्यते नियम्यते च ।
एवमुदगयनादीनां विदाने सत्यपि क्वचिदनियमः प्रतिभासते ।
ऽसर्व ऋतवो विवाहस्यऽ (आप.गृ.२१२.) इति वचनात्यदा दक्षिणायनेऽपि विवाहस्स्यात्तदा समावर्तनं तत्कालसमीपकाल एव ।
इतरथा उदगयनसमावृत्तस्य शरदि विवाहे सति बहुकालव्यवधाने,ऽअनाश्रमी न तिष्ठेत दिनमेकमपि द्विजःऽ ।
(दक्षसं.अ.१) इति निषेधातिक्रमप्रसङ्गात् ।
किञ्च आश्वलायनगृह्येऽउदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाःऽ(आश्व.गृ.१५) इत्यत्र चौलविकारत्वादेव गोदानस्य उदगयनप्राप्तौ पुनस्तत्र तद्विधिः तद्विकारान्तरे समावर्तने उदगयननियमानिवृत्त्यर्थ इति गम्यते ।
तथा बौधायनीये समावर्तनस्य चौलविकारत्वादेव आपूर्यमाणपक्षप्राप्तौ पुनस्तत्र तद्विधि(२) रुदगयनानियमार्त इति गम्यते ।
तथा गृहनिर्माणप्रवेशयोः ज्योतिश्शास्त्रे दक्षिणायनस्यापि विधानातविगीतशिष्टाचाराच्च उदगयनानियमः ।
तथा अपरपक्षेऽप्यापञ्चम्याः
ज्योतिश्शास्त्रादन्नप्रीशन(३)गृहनिर्मामप्रवेशान् रात्रावप्याचरन्ति ।
तथैव यदा पुण्याहाः ज्यौतिषोक्तदोषोपहताः तदा अश्लीलेष्वपि ।
तथैव यदा पुण्याहा ज्योतिषोक्तदोषोपहताः तदा अश्लीलेष्वपि तदुक्तगुणयुक्तेषि(४) अविगानेन कर्माण्याचरन्ति ।
ज्योत्श्शास्त्रमपि (१)
वेदाङ्गत्वादगृह्यमाणकारणत्वात्, शिष्टपरिगृहीतत्वाच्च कल्पसूत्रादिवदादरणीयमेव ।
निर्णये ति शिष्टाः प्रमाणं सर्वत्र ॥
३ यज्ञोपवीतप्रादक्षिण्यादिविधिः ।
यज्ञोपवीतिना ॥ आपस्तम्बगृह्यसूत्र १.३ ॥
टीकाः
अनुकूलावृत्ति १.३
कार्याणि इत्यनुवर्तते ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.३
कार्याणीति सम्बन्धः ।
ननु यज्ञोपवीतं पाकयज्ञेषुऽप्रागपवर्माणिऽ(आप.प.२१५) इत्यादिना सिद्धम् ।
विवाहादिहोमेषु जपादिषु चऽहोमे जप्यकर्मणिऽ(आप.ध.११५१) इत्यादिना ।
अतोऽत्रैतद्विधिर्र्व्यथः ।
सत्यम्॑यत्राप्राप्ति(२)र्हेमन्तप्रत्यवरोहणादिषु तत्रायं विधिस्सार्थ एव ॥
प्रदक्षिणम् ॥ आपस्तम्बगृह्यसूत्र १.४ ॥
टीकाः
अनुकूलावृत्ति १.४
प्रदक्षिणं च तानि कर्तव्यानि दक्षिनं पाणिं प्रतिगतं प्रदक्षिणम् ।
उदाहरणं परिस्तरणादि ।
ननुतदिदमुभयमविधेयं, पूर्वमेव श्रौतेषु विहितत्वात्ऽदैवानीऽति(आप.प.२३५) तत्रोच्यते, इह मानुषेषु जातकर्मादिष्वप्येतयोः प्रवृत्तिरिष्यते९३)तदर्थमयमारम्भः ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.४
कार्याणीत्येव सम्बन्धः ।
इदं तु प्रादक्षिण्यं पाकयज्ञेषु तत्कोटिषु च विवाहादिषु परिभाषासिद्धमपि(४)
तद्वतिरिक्तगार्ह्यरथ विधीयते ।
ऽततापवर्गःऽ(आप..गृ.१६) इति चेत्थमेव ॥
पुरस्तादुदग्वोपक्रमः ॥ आपस्तम्बगृह्यसूत्र १.५ ॥
टीकाः
अनुकूलावृत्ति १.५
अनियमे नियमार्थमिदं वचनम् ।
दक्षिणतः पश्चाद्वोपक्रामो माभूदिति ।
परिस्तरणाद्येवोदाहरणम् ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.५
कार्य इति शेषः ।
अयं तु सर्वेष्वपि यज्ञायज्ञरूपगार्ह्येष्वप्राप्तत्वाद्विधीयते ॥
तथापवर्गः ॥ आपस्तम्बगृह्यसूत्र १.६ ॥
टीकाः
अनुकूलावृत्ति १.६
तेषामपवर्गोऽपि तथा प्रत्येतव्यः ।
पुरस्तादुदग्वेत्यर्थः ।
अपवर्गः परिसमाप्तिः ।
न चात्र उपक्रामापवर्गयोः समानभिदं नियमनं क्रियतेपुरस्तादुपक्रान्ते तत्रैव समाप्यं उदगारभ्यं च तत्रैवेति ।
किं तर्हि यथासंभवं प्रवृत्तिः तद्यथा परिस्तरणस्य पुरस्तादुपक्रान्तस्य तत्रैवापवर्गासम्बवादुदगपवर्गः ।
तत्रापवर्गविधेरानर्थक्यं, श्रौतेष्वेव परिभाषितत्वात्"प्रागपवर्गाण्युदगपवर्गाणि वे"ति (आप.प.२१५) ।
उच्यते ।
यद्यपवर्गविधिः पुनरिह नारभ्यते, अपरेणाग्निं द्वे कुटी कृत्वेऽ(आप.गृ.१९१४). त्यत्र दक्षिणापवर्गता प्राप्नोति, अत्रोपक्रमस्योदग्गतत्वनियमात् ।
अतो विप्रतिषेधे अपवर्गबलीयस्त्वं यथा स्यादित्ययमारम्भः ।
अन्यथा प्रदक्षिणपरिभाषया सामान्यपरिभाषा बाध्यते किञ्चिद्दैवानि कर्माणीति तत्र विशेषितम् ।
अत्र मानुषेषु कर्मादिष्वपि प्राप्यर्थोऽपवर्गनियमः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.६
पुरस्तादुदग्वा क्रियापरिसमाप्तिः कार्येत्यर्तः ।
ननुऽपुरस्तादुदग्वोपक्रमःऽइति विधेरेव समन्तपरिषेकादावर्थसिद्धत्वान्नारब्धव्यंऽततापवर्गः, इति ।
नः अनारभ्यमाणोऽस्मिन् सूत्रे प्राचीलेखोत्पवनादेरुदीचीलेखा(१) कुटीकरणादेश्चापवर्गः प्रत्यक्दक्षिणा च स्यात् ।
अतस्तद्वाधनायेदमारब्धव्यमेव ।
केचित्प्राचीनानां लेखानामुदगुपक्रमः, उदीचीनानां च प्रागपवर्गः, अग्निपरिस्तरणवदुभयाविध्यसम्भवात्(२) इति ॥
४ पित्र्याणामपरपक्षादिविधिः ।
अपरपक्षे पित्र्याणि ॥ आपस्तम्बगृह्यसूत्र १.७ ॥
प्राचीनावीतिना ॥ आपस्तम्बगृह्यसूत्र १.८ ॥
प्रसव्यम् ॥ आपस्तम्बगृह्यसूत्र १.९ ॥
दक्षिणतोऽपवर्गः ॥ आपस्तम्बगृह्यसूत्र १.१० ॥
टीकाः
अनुकूलावृत्ति १.१०
पितृदैवत्यकर्माण्यपरपक्षे कार्याणि ।
"मासिश्राद्धस्यापरपक्षे"(आ.प.गृ.२१.१).ऽया माध्याः पौर्णमास्या उपरिष्टाद्यष्टकेतिऽ (आप.गृ.२११०) तत्रापरपक्ष उपदिष्टः ।
इदं तु नियमनं यानि गयाश्राद्धादीनि देशविशेषेण पात्रविशेषेण काम्यान्युपदिष्टानि अस्माभिश्च परिगृहीतानिपार्वणे नातोन्यानीत्यत्र तेषवपरपक्षप्राप्त्यर्थ च ।
तेन पूर्वपक्षे मृतस्यापरपक्ष एकोद्दिष्टं कर्तव्यं न त्वेकादशेऽहनि ।
अनुष्ठानञ्चै(त्वे) कादशेऽहनि ।
मासिश्राद्धस्यापरपक्षविधेः प्रयोजनं तत्रैव वक्ष्यामः ।
अयं चापरपक्षविधिः कृत्स्नस्योदगयनादेरपवादो न पूर्वस्मादुदग्वा यथायोगम् ।
उदाहरणं परिस्तरणादि ।
तदिदं प्राचीनावीत्यादित्रयमविधेयम् ।
श्रौतेष्वेव परिभाषितत्वात्॑ुच्यतेऽयज्ञोपवीतिना प्रदक्षिणंऽऽतथापवर्गऽइत्येताः परिभाषा अविशेषेणात्र प्रकरणे पठिताः सामान्यपरिभाषाया बाधितत्वात्पित्र्येष्वपि प्राप्नुवन्ति तद्वाधार्थमिदम् ।
अत्र च येषां पित्र्याणां स्वातन्त्र्येण स्वकोले प्रवृत्तिः तेषामेवायं प्राचीनावीतविधिः नत्वन्यत्राङ्गत्वेन प्रयुज्यमानानाम् ।
तेन दैवेषि मानुषेषु च कर्मसु"पितरः पितामहा"इत्यत्र यज्ञोपवीतमेव भवति ।
<अपर आह>"तस्मादभ्याताना वैश्वदेवा"(तै.सं.३४६). इति दर्शनात्"पितरः पितामहा"इत्यस्यापि पित्र्यत्वादेव प्राचीनावीतस्याप्रसङ्गः इति ।
तथा"अपरपक्षे पित्र्याणी"त्यस्मिन्नधिकारे (१) अभिहितं प्राचीनावीतमविशेषेण पित्र्ये कर्माणि साङ्गे प्रवर्तते ।
तेन पित्र्ये आज्यभागन्ते कर्मणि जयादौ च प्राचीनावीतमेव भवति ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१०
कार्याणीत्येव ।
अयं च विधिस्स्वतन्त्रपित्र्योद्देशेन ।
(२) अङ्गानां तु सहप्रयोज्यानां मुख्यकालत्वेन कालविध्यपेक्षाभावात् ।
एष च न पूर्वपक्षमात्रापवादः ।
किं तर्हि?सर्वापवादार्थ विध्यन्तरम् ।
आः!कुत एतद्ज्ञायते ? ।
ऽन च नक्तं श्राद्धं कुर्वीतऽ(आप.ध.२१७२३) इति ज्ञापनात् ।
(३) यदि ह्ययं पूर्वपक्षमात्रापवादस्स्यात्, तत उदगयनादीनां त्रयाणामपवादाभावाद्रात्रावप्रसक्तेः प्रतिषेधो न स्यात्, (४) अस्ति च प्रतिषेधः, इत्यतो ज्ञायते विध्यन्तरमेवेति ।
प्रयोजनं त्वविशेषेण दक्षिणायनेऽप्यपरपक्षेऽह्नि काम्यश्राद्धानि कर्तव्यानीति ।
मासिश्राद्धं तुऽमासि मासि कार्यम्ऽ(आप. धर्म.२१६४) इति (५) वीप्सया दक्षिणायनेऽपि सिद्धमेव ।
नन्वस्मिन् सतिऽमासिश्राद्धस्यापरपक्षेऽ(आप.गृ.२११.) इति विधिः किमर्थः? ।
नियमार्थः ।
तथा हिअपरपक्ष एव मासिश्राद्धम्, न पुनर्दऐवान्मानुषाद्वा(१) विघातादपरपक्षेऽतिक्रान्ते"सर्वोऽपरपक्षः पूर्णमासस्य"इतयादिवत्पूर्वपक्षेऽपि कर्तव्यम् ।
किन्तु प्रारब्धस्मार्तनित्यकर्मव्यापत्तौ प्रायश्चित्तमेव ।
तच्चऽभूर्भुवस्सुवस्स्वाहाऽइत्येको होमस्सर्वप्रायश्चित्ताख्यः ।
ऽयद्यविज्ञाता सर्वव्यापद्वा भूर्भुवस्स्वरिति सर्वा अनुद्रुत्याहवनीय एव जुहुयात्ऽ(ऐ.ब्रा २४३४). इति बह्वृचश्रुतेः ।
अयं चात्रौपासने, नैमित्तिकैकविधिपरश्रुतिस्थाहवनीयशब्दस्य न्यायतो निमित्तवत्कर्मार्ताग्निमात्रप्रदर्शनार्तत्वात् ।
उपवासश्च कार्यः ।
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥
(मनु.११२०३)
इति मनुवचनात् ।
(२) आतमिनोः प्राणायामश्च,ऽनियमातिक्रमे चान्यस्मिन्ऽ(आप.ध.२१२१८.) इति वचनात् ।
एतोषां समुच्चयं एव न विकल्पः,ऽएकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्ऽ(आप.श्रौ. ९१२) इति दर्शितत्वात् ।
प्रसङ्गादन्येषां लोपेऽपि प्रायश्चित्तमुच्यते ।
एवमन्येषामपि प्रारब्धानां प्रायस्चित्तं पाकयज्ञानां व्यापत्तौ, गौमकालेऽप्यतिक्रान्ते ।
गौणकाले ति स४ अप्रायश्चित्तपूर्वकं तेऽनुष्ठेयाः ।
औपासनहोमस्य तु बहुकालातिक्रमे अष्टभ्यो होमकालेभ्यः पूर्व प्रत्येकं सर्वप्रायश्चित्तपूर्वकं (३) अताता होमाः कर्तव्याः ।
अत्रोपवासप्राणायामयोराचारी न दृश्यते ।
ऊर्ध्व तु धार्यमाणेऽप्यग्नौऽअनुगतो मन्थ्यःऽ(आप.गृ.५१७)
इत्याद्यग्न्युत्पत्तिप्रायश्चित्ते भवतः,ऽचतुरात्रमहूयमानोऽग्निर्लौकिकस्सम्पद्यतेऽइति वचनात् ।
यदि पुनरालस्यादिनोत्सन्नाग्निरेव चिरकालं वर्तेत तदा स्मृत्यन्तरतस्तत्कालानुरूपं कृच्छ्रादिकं होमद्रव्यदानं च वेदितव्यम् ।
स्वकालं अनारब्धानां तु पाकयज्ञानां सर्वप्रायश्चित्तं हुत्वाऽरम्भः कर्तव्यः ॥
(४) केचित्पाकयज्ञानां (५) स्वकालेष्वनारम्भे आरब्धानां चाकरणे गौणकालातिक्रमे च चतुर्गृहीतेनाज्येन सग्रहेण सप्तहोत्रा जुह्वति ।
यद्यपिऽसप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्गृहातेनाज्येनऽ(आप.श्रौ.१४१४११) इति श्रौतो दर्वीहोमः यज्ञविभ्रेषे युक्तः, तथापिऽएषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारःऽ(आप.श्रौ.१४१३२.) इत्युपक्रम्यऽआहिताग्नेस्तान् प्रतियादुभयोरितरान्ऽ(आप.श्रौ.१४१५५)
इत्युपसंहारात्, गार्ह्ये विभ्रेषे आहत्य प्रायश्चित्तविधानेनापेक्षितत्वाच्च तद्विभ्रेषेऽपि युक्त एवोति ।
तत्तु कपर्दिस्वामिनोक्तम् ॥
जातकर्मादीनां तु (१) स्वकालातिक्रमे सर्वप्रायश्चित्तपूर्वकं तदनुष्ठानम् ।
कर्माङ्गानां तु लोपे सर्वप्रायश्चित्तं प्राणायामश्च ।
अनुष्ठानं चारादुपकारकाणामाकर्मसमाप्तेः ।
द्रव्यसंस्काराणां तु द्रव्योपयोगात्पूर्वमेव सम्भवताम् ।
पाकयज्ञेष्वाग्निहोत्रिक(२) विधौ चोपनयने चाङ्गव्यापत्तौऽमुवस्स्वाहाऽइति तत्त(३) त्कर्माङ्गाग्नौ होमः ।
ऽअनाज्ञातम्ऽइति तिसृभिश्च होमो जपो वा ।
भुवरनाज्ञातविध्यर्थयोर्विकल्पो वा,ऽब्राह्मणावेक्षो विधिःऽ(आप.गृ.२१०) इतिऽश्रुतितस्संस्कारःऽ(आप.धर्म.२१०९) इति श्रौतप्रायश्चित्तप्राप्त्यर्थत्वात् ।
ननुऽभवःऽ इति दक्षिणाग्नौऽअनाज्ञातंऽइति चाहवनीये ।
सत्यम्, इह तयोरग्न्योरभावात्नैमित्तिकानामप्यङ्गत्वेनेतराङ्गवत्प्रधानाग्नौ होमस्य युक्तत्वाच्च ॥
(४) केचित्सर्वेषु गार्ह्यकर्मसु तदङ्गेषु च भ्रेषेऽअनुक्तमन्यतो ग्राह्यम्ऽइति न्याय्न गृह्यान्तरोक्तानि प्रायश्चित्तान्याहुः, तच्चिन्त्यम् ॥
अलं प्रासङ्गीकेन ।
प्रकृतमुच्यते ।
यत्तुऽअपरपक्षस्यापराह्णश्श्रेयानिऽ(आप.धर्म.२१६५०) इति, तदपराह्णविधानार्थमनुवादः, यथा पात्नीवतेऽसर्वत्रानुवषट्कारो द्विदैवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जम्ऽ(आप.श्रौ.१२१४२) इत्यनुवट्काराभावे प्राप्तेऽपिऽअपि वोपांश्वनुवषट्कुर्यात्"(आप.श्रौ.१३१४९,१०) इति ।
ऽसर्वेष्वेवापरपक्षस्याहस्सुऽ(आप.धर्म.२१६७) इति त्वहर्विशेषणार्थम् ।
अपरपक्षस्याहस्स्वेव मासिश्राद्धं, न पूर्वपक्षस्याहस्सु विकलपेनाप्यभिमतमिति ।
इतरथा आशौचादतिक्रान्तेऽपरपक्षे
दैवात्पितॄणां श्राद्धे तु आशौचं जायते यदि ।
आशौचेऽथ व्यतीते वै तेभ्यश्श्राद्धं प्रदीयते ॥
इति स्मृत्यन्तरात्कदाचित्पूर्वपक्षस्याहस्स्वपि विकल्पेनेदं स्यात् ।
नित्यश्राद्धं तुऽएवं संवत्सरम्ऽ(आप.ध.२१८१३) इति
अत्यन्त(४) संयोगे द्वितीयाबलात्पूर्वपक्षेऽपि ॥७॥
पित्र्याणि कार्याणीति शेषः ।
इदंतु वासोविन्यासभेदविधानं स्वतन्त्रास्वतन्त्रसर्वपित्र्यार्थम्,ऽप्राचीनावीतिना पित्र्याणिऽइत्यनेन वाक्येन अविशेषावगमात्, उद्देश्ये पित्र्यमात्रे लब्धे अधिकाप्रकृत(१) स्वातन्त्र्यविवक्षायां वाक्यभेदापत्तेः, अङ्गेष्वपि प्राचीनावीते विधेयेऽअपरपक्षे पित्र्याणिऽइतिवदनपेक्षितत्वाभावाच्च ।
तेन यानि स्वतन्त्राणि यथा प्रधानाहुतयः, यानि चास्वतन्त्राणि यथा द्वितायनिमार्जनादीनि, तानि सर्वाण्येव प्राचीनावीतिना कार्याणि ।
इत्थमेवऽयज्ञोपवीतिनाऽइत्यपि ।
तेन पित्र्याङ्गान्यपि दैवान्याघारादीनि यज्ञोपवीतिनैव ।
इतराङ्गानां तु पात्रप्रयोगादीनां तत्तत्प्रधानवदेव ॥
केचितङ्गानां प्रधानधर्मता न्याय्येति पित्र्याङ्गानि दैवान्यपि प्राचीनावीतिना, दैवाङ्गानि पित्र्याण्यति यज्ञोपवीतिनेति, तच्चिन्त्यंमे ॥ ८ ॥
तथैव शेषः ॥९॥
पित्र्येषु कार्य इति शेषः ।
अत्रऽप्राचीनावीतीऽ(आप.परि.२.१६)इत्यादिपरिभाषया एषां त्रयाणामपि सिद्धत्वात्
अपाकयज्ञनित्यषोडशश्राद्धाद्यर्थो विधिः ॥१०॥
निमित्तावेक्षाणि नैमित्तिकानि ॥ आपस्तम्बगृह्यसूत्र १.११ ॥
टीकाः
अनुकूलावृत्ति १.११
प्राचीनावीतिना प्रसव्यं दक्षिणतोऽपवर्ग इति पूर्वसूत्रेण सम्बन्धः ।
निमित्तानि यानि नैमित्तिकानि कर्मानि तानि निमित्तमवेक्ष्य तदनन्तरमेव कर्तव्यानि, न तत्र उदगयनाद्यपेक्षा ।
"अगारस्थूणाविरोण"(आप.गृ.२३९) इत्युदाहरणानि ।
तत्रामावास्यायां निशशायामिति वचनात्तावानुत्कर्षः ।
गृहप्रवेशनं नैमित्तिकमिति केचित् ।
नेत्यन्ये ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.११
नैमित्तिकान्याग्रयणातिथ्यसीमन्तादीनि निमित्तावेक्षाणि ।
निमित्तानि व्रीहिपाकादीन्येवानुष्ठानेऽवेक्षन्ते नोदगयनादीनीत्यर्थः ।
अत्रापि सम्भवत पूर्वपक्षादेर्नापवाद ॥११॥
एवं प्रयोगानुवन्धं कालादिकमुक्त्त्वा इदानीं सर्वगार्ह्यप्रधानहोमानां साधारणतन्त्रनामानं प्राच्योदाच्याङ्गसमुदायं प्रयोज्यभेदमाहऽअग्निमिध्वाऽ इत्यादिऽमन्त्र सन्नामःऽ(आप.गृ.२८.) इत्यन्तेन ।
२. अग्निमुखनिरूपणम्
१ परिस्तरणादि ।
अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ॥ आपस्तम्बगृह्यसूत्र १.१२ ॥
प्रागुदगग्रैर्वा ॥ आपस्तम्बगृह्यसूत्र १.१३ ॥
टीकाः
अनुकूलावृत्ति १.१३
उक्ताः पाकयज्ञपरिभाषाः अथ तेषां साधारणतन्त्रं वक्ष्यतेअग्निमिध्वेति ।
तदग्नेरुपसमाधानमित्युच्यते ।
एतच्च कर्माङ्गम् ।
किं पुनरत्राग्निः? पत्नीसम्बन्धेष्वौपासनम् ।
अन्य लौकिकः केचिज्जातकर्मप्रभृति"परिग्रहमग्नेरिच्छन्ति ।
अन्ये पुनः उपनयनप्रभृति ।
अपरे"यत्रान्त्यां समिधमादध्यात्तं वापरिगृह्णीया"दिति ।
यत्र तु प्सिद्धौऽग्निर्नास्ति तत्र श्रौत्रियागारादाहरणं मथनं वा ।
"यत्र क्वचीग्नि"मित्ययं तु देशसंस्कारः सर्वत्र भवति यदि स्यादस्स्कृतो देशः ।
अग्निमिध्वेति प्रकृते पुनरग्निग्रहणं येषु तन्त्रं न प्रवर्तते तत्रापि परिस्तरणं यथा स्यादितिअग्निंपरिस्तृणाति सर्ववेति ।
उपसमाधानं तु तत्रार्थसिद्धम् ।
प्रागुदगग्रैर्वा ।
अथ वा न सर्वतः प्रागग्गैरेव परिस्तरणं किं तर्हि प्रागग्रैरुदगग्रैश्च ।
तत्रोदगग्राः पश्चात्पुरस्ताच्च ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१३
अत्र च अग्निपदार्थविशेषप्रतिपत्त्यर्थ स्मार्तेष्वग्निर्निरूप्यते ।
तत्र याज्ञवल्क्यवचनम् ।
कर्म स्मार्त विवागाग्नौ कुर्वीत प्रत्यहं गृही ।
(या.स्मृ.२९७) इति ।
अस्यार्थगृही गृहस्थः सपत्नीकः स्मार्त कर्म विवागाग्नौ
औपासनाग्नौ कूर्वीत ।
यस्य कर्मणाः प्रयोगे संकल्पावघातान्वारम्भद्रव्यत्यागानुमत्यादिपदार्थद्वारा पत्न्यास्सहत्वं तत्कर्म स्वौपासने कुर्वीत इत्येतत् ।
अथ वा यस्य अग्निसाध्यस्य कर्मणः फलं साक्षात्कर्मान्तरप्रणाल्या वा जायापतिगाम्यन्यतरगामि वा भवति तत्कर्म गृही स्वौपासने कुर्यात्,ऽकुर्वीतऽइत्यात्मनेपदश्रवणादिति ।
एवं च स्मार्तानि पाकयज्ञसीमन्तादीनि औपासनाग्नौ कर्तव्यानि ।
गृहप्रवेशोऽपि तत्कर्मजन्यवास्तुशान्तेः जायापत्यायुराद्यर्थत्वादौपासन एव ।
तथा पित्रादेर्मातामहादेश्च सपिण्डीकरणमप्यौपासने ।
सपिण्डीकरणफलस्य प्रेतत्वनिवृत्त्या पितृत्वप्राप्तिरूपस्याभ्युदयिकमासिश्राद्धादौ सम्प्रदानार्थत्वात्, तत्फलस्य च जायापतिगामित्वादिति ।
अत एव सपिण्डीकरणं सर्वैरपि पुत्रैर्न कर्तव्यम्, एकेनापि कृत्पुतृतया सम्प्रदानत्वसिद्धेः ।
अतो यत्र पत्न्यास्सहत्वं क्रियाफलं वा जायापतिगामि तत्कर्म (१ट.ठस्वैपासने.) औपासन एव ।
यदि तु पुत्रोऽनग्निरनुपनीतादिः संवत्सरे पूर्णेऽवश्यं कर्तव्यत्वात्सपिण्डीकरणं करोति, तदा श्रोत्रियागारादाहृतेऽग्नौ॑वोधायनेनऽअथ वा श्रोत्रियागारादेव तमौपासनम्ऽ(बौ.गृ.६२) इत्यौपासनसंस्तवात्, आचाराच्च ।
अनुपनूतोऽपि पुत्रश्श्राद्धाधिकार्येव, अर्हत्यनुपनीतोऽपि विनाप्यग्निं विनाऽपदम् ॥
(मनु. २१७२)
इति वचनात्,ऽऽन वब्रह्माभिव्याहारयोदन्यत्र स्वधानिनयनात्ऽ(गौ.ध.२५) इति गौतमवचनस्थस्वधाशब्दस्य सकलीर्ध्वदैहिकप्रदर्शनार्थत्वाच्च ।
भ्राता वा भ्रातृपुत्रो वा सपिण्डश्शष्य एव वा ।
सपिण्डीकरणं कृत्वा कुर्यादभ्युदयं ततः ॥
इति वचनात्यदा भ्रातृपुत्रादिः करोति तदा यथोक्तसहत्वफलभागित्वयोरभावात्श्रोत्रियागरादाहृताग्नावेव ॥
अन्ये तुभ्रात्रादिगतपितृत्वप्राप्तिरपि पुत्रगतपूतत्वादिफलवत्पतिगामि फलमित्यौपासने॑तच्छिन्त्यम् ॥
तथा जातकर्मचौलोपाकरणसमापनगोदानसमावर्तनान्यपि ।
तथोमनयनमपि ।
आचार्यकरणसिध्द्यर्थ मुपनयनमिति मतेऽपि नाचार्यस्यौपासने ।
तस्य नित्यधार्यत्वात्ऽत्र्यहमेतमाग्निं धारयन्तिऽ(आप.गृ.१११९) इति सूत्रविरोधात् ।
विवाहोप्यस्मिन्, निर्मन्थ्ये वा, असभ्भवाद्विवाहजन्यौपासनस्य ।
सम्भवेऽपि प्रथमौपासनस्य, न तस्मिन् द्वितीयादिविवाहः ॑ऽयां कामयेत राष्ट्रमस्यै प्रजा ,स्यादिति तस्या औपासनेऽइति प्रतिणार्यमौपासनभेदावगमात्, बौधायनीये अग्निद्वयसंसर्गविधानात्, आटाराट्ट ।
कर्मार्थस्यौपासनस्य संस्कृते देशे, अनुपसमाहितस्यान्यस्य वाग्नेः,ऽयत्र क्व टाग्निम्ऽ(आप.ध.२११३.) इति धर्मशास्त्रोक्तविधिना अग्निप्रतिष्ठापनं कर्तव्यम् ॥
केचितिदं नाग्न्यङ्गं, कर्माङ्गमेवेति प्रतिकर्म कार्यम्, उखायां चाग्नेर्धारणमिति ॥
अथ सूत्रं व्याख्यायते ।
<अग्निमिद्ध्वा>इन्धीतेत्यर्थः ।
यद्यप्यर्थप्राप्तमग्नेरिन्धनं तथाप्येतद्वचनातिद्धमपि पुनरिन्धीत ।
अत्र विध्यर्थे लिङ्गादौग्राह्ये क्त्वाग्रहणमिन्धनस्य परिस्तरणपूर्वकालतानियमार्थम् ।
तेन इन्धनानन्तरं परिस्तरणमेव कार्य, न तु तयोर्ध्येऽवश्यकार्यमपि मूत्रनिरसनादि कर्मार्थसंभारोपकल्पनं च ॥
नन्वेकस्मिन् सूत्रे इन्धनपरिस्तरणयोर्विधाने वाक्यभेदस्स्यात्॑सत्यम्, न तु सूत्रे वाक्यभेदो दोषः ॑सूचनात्सूत्रमिति मिर्वचनात् ।
इत्यमेव व्याख्यानं प्रयोजनं च सर्वत्र त्काग्रहणेषु ।
<प्रागग्रैर्दर्भैरग्निं परिस्तृणाति> ।
सर्वासु दिक्षु प्रागग्रैः कुशैरग्निं परिस्तृणाति ॥१२॥
अथ वा प्रागग्रैरुदग्ग्रैश्च दर्भैरग्निं परिस्तृणाति ।
दक्षिणत उत्तरश्च प्रागग्रैः, पश्चात्पुरस्ताच्चोदगग्रैः ,ऽउदगग्राः पश्चात्पुरस्ताच्चऽ(आप.श्रौ.२१४१५) इति श्रौते दर्शनात् ।
एतान् कुशान् दक्षिणानुत्तरान् करोति , उत्तराश्चाधरान्॑बौधायनभरद्वाजगृह्याभ्या मुक्तत्वात् ।
दक्षिणतः पक्ष उपरिष्टाद्भवत्यधस्यादुत्तरःऽइति ।
अत्रऽअग्निमिद्ध्वाऽइति प्रकृतेऽप्यग्नौ,ऽअग्निम्ऽइति पुनर्वचनं नियमार्थमग्निमेव परिस्तृणाति नान्यदङ्गपीति ।
तेन उत्तरेण पूर्वेण वा निहितमुदकं बहिरेव भवति ॥
केचितितन्त्रकेष्वपि कर्मस्वाग्निः परिस्तीर्य एवेति नियमार्थमिति ॥१३॥
दक्षिणाग्रैः पित्र्येषु ॥ आपस्तम्बगृह्यसूत्र १.१४ ॥
दक्षिणाप्रागग्रैर्वा ॥ आपस्तम्बगृह्यसूत्र १.१५ ॥
टीकाः
अनुकूलावृत्ति १.१५
तत्र दक्षिणाग्राः पश्चात्पुरस्ताच्च ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१५
पित्र्येषु मासिश्राद्धादिषु कर्मसु सर्वासु दिक्षु दक्षिणाग्रैः परिस्तृणाति ॥ १४ ॥
यज्वा दक्षिणाग्रैः प्रागग्रैश्च दर्भैः ।
पश्चात्पिरस्ताच्च दक्षिणाग्रैः, उत्तरतो दक्ष्णतश्च प्रागग्रैः ।
उत्तरानुत्तरान् दक्षिणांश्चाधारान् कुर्यात् ।
तथा प्रागुपक्रम्य प्रसव्यं परिस्तृणाति ॥१५॥
२ पात्रप्रयोगः ।
उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि ॥ आपस्तम्बगृह्यसूत्र १.१६ ।
टीकाः
अनुकूलावृत्ति १.१६
परिस्तरणानन्तरं अग्नेरुत्तरतः पात्रप्रयोगार्त दर्भान् प्रागग्रान् संस्तृणाति ।
प्रथितं स्तरणम् ।
<प्रयुनक्ति> सादयति ।
<न्यञ्चि> न्यग्भूतानि ।
सर्वाणि च द्रव्याणि प्रयोजनवन्ति पात्रग्रहणेन गृह्यन्ते ।
तेनोपनयनादौ मोखलादीनामपि सादनं भवति ।
तत्र यानि देवसंयुक्तानि तानि द्वन्द्वं प्रयुनक्ति ।
द्वे द्वे इत्यर्थः ।
पार्वणादीनि देवकर्माणि ।
अग्निग्रहणमनर्थकमविकृतत्वातग्निमिध्वेति ।
ज्ञापकार्थ चैतत्ज्ञापयतिअग्निपरिस्तरणे विहितोऽयं पात्रप्रयोगे नानुवर्तते इति ।
कदा पुनरसौ ?दर्भाग्रविशेषस्तन्त्राभावे प्रवृत्तिश्च ।
तेन पित्र्येष्वपि प्रागग्राणामेव संस्तरणं अग्नेश्चोत्तरतः तन्त्राभावे च पात्रप्रयोगाभावात् ।
अदिकारात्त्वाग्निप्रतिपत्तावेव ।
तदप्युभयं प्रतित्त्व्यं स्यात्
अधिकारादेवः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१६
अग्नेरुत्तरतोऽदूरेण दर्भान् संस्तूणाति ।
एते च प्रागग्राः, बौधायनगृह्यात् ।
प्रथितं च स्तरणं, समुपसर्गात् ।
उदक्च स्तरमापवर्गः ।
पित्र्येष्वप्यग्नेरुत्तरत एव प्रागग्रैः,ऽउत्तरत उपचारो विहारः,(आप.प.२.१०) इति सिद्धेऽपीहाप्युत्तरेणेति वचनात्, प्रकृतेऽप्यग्नौऽअग्निमित्यधिकशब्दस्य अधिकार्तपरत्वस्य युक्तत्वात्, परिस्तरणवद्विशेषस्यानुक्तेश्च ।
अपवर्गस्तु दक्षिणत एव ।
<देवस्युक्तानि>देवकर्मसंयुक्तानि ।
<पात्राणि>दर्व्यादीनि ।
<द्वन्द्वं,>द्वे द्वे ।
<न्यञ्चि> अधोबिलानि ।
<प्रयुनक्ति> सादयति ।
ननुउत्तरत्रऽमनुष्यसंयुक्तानिऽऽपितृसंयुक्तानिऽइति विशेषणेनैव सिद्धत्वात्ऽदेवसंयुक्तानिऽइति व्यर्थम् ।
न॑दैवानि हि कर्माणि द्विविधानिपुरुषार्थरूपाणि मनुष्यसंस्कारकाणि च ।
तत्रोभयत्रापि देवपात्राणां दर्व्यादीनां द्वन्द्वतासिध्द्यर्थत्वात् ॥१६॥
तत्र मनुष्यस्स्कारकर्मार्थेषु केषुचित्पात्रेष्वपवादमाह
सकृदेव मनुष्यसंयुक्तानि ॥ आपस्तम्बगृह्यसूत्र १.१७ ॥
टीकाः
अनुकूलावृत्ति १.१७
यानि मनुष्यसंयुक्तानि पात्राणि तानि सकृदेव प्रयुनक्ति, न द्वन्द्वम् ।
मनुष्यकर्माणि विवाहादीनि ।
एवकारः क्तियाभ्यावृत्तिप्रतिषेधार्थः ।
पात्र बाहुल्यात्द्वाभ्यां बाहुभ्यां सादनाशक्तावप्युपायेन सकृदेव सादनमिति ।
केचित्मेखलादीनामेव मनुष्यसंयुक्तानां सकृत्प्रयोगमिच्छन्ति, न होमार्थानाम् ।
वयं तु मनुष्यसंयुक्तानि मनुष्यकर्मसंयुक्तानीत्यवोचाम ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१७
<मनुष्यसंयुक्तानि> मनुष्यद्वारा संयुक्तानि अश्मवासोमेखलादीनि सकृदेव क्रियाभ्यावृत्तिपरिहारेण प्रयुनक्ति, पात्रबहुत्वेऽप्युपायेन ।
केचित्मनुष्यसंस्कारकर्मसु दर्व्यादीन्यपि सकृदेवेति ॥१७॥
एकैकशः पितृसंयुक्तानि ॥ आपस्तम्बगृह्यसूत्र १.१८ ॥
टीकाः
अनुकूलावृत्ति १.१८
यानिपितृकर्मस्युक्तानि तान्येकैकशः प्रयुनक्ति एकमोकमित्यर्थः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१८
पितृकर्मार्थानि दर्व्यादीनि स्वधापात्रादीनि च एकमोकं प्रयुनक्ति ॥१८॥
३ पवित्रसंस्कारः ।
पवित्रयोस्संकार आयामतः परीमाणं प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम् ॥ आपस्तम्बगृह्यसूत्र १.१९ ॥
टीकाः
अनुकूलावृत्ति १.१९
पवित्रयोस्संम्कारः तृणं काष्ठं वे त्येवमादिः ।
तयोरायामतो यत्परिमाणं दीर्घप्रमाणं प्रादेशमात्रा (आप.श्रौ.१११९.) वित्येतत् ।
प्रोक्षणासंस्कारः"पवित्रान्तर्हितायामाग्निहोत्रहवण्या"(आप.श्रौ.१११९) मित्यादि ।
तत्राग्निहोत्रहवण्या इहाभावात्पात्रान्तरं प्रापयते ।
उत्तानानि पात्राणि इत्यादि पात्रप्रोक्षणम् ।
तदेतत्पदार्थचतुष्टयं दर्शयति ।
दर्शपूर्ममासयेरिवात्रापि कर्तव्यम् ।
तूष्णीमिति मन्त्रप्रतिषेधः ।
यथा प्रोक्षणे पात्राणामुक्ता क्रिया विस्रंसनञ्चेध्मस्यतदन्तर्भावादेव सिद्धम् ।
इदं तु वचनं नियमार्थम्पवित्रयोरेवायामत परिमाणं यथा स्यात्
इध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोर्मा भूदिति ।
कथं पुनस्तत्र प्रसङ्गः ?एतदेव ज्ञापयतिभवत्यत्रापि दर्शपूर्णमासवत्तूष्णीं संस्कार इति ।
आयामग्रहणमायामपरिमाणस्यैव पवित्रयोर्नियमेन य वा संख्यापरीमाणं दार्शपूर्णमासिकमेवेध्मस्य भवति ।
तेनात्राविद्यमानेष्वनूयाजेषु न एकविंशातिदारुरिध्मो भवति ।
उपहोमास्त्वनूयाजार्थे भवन्ति ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१९
पवित्रयोस्संस्कारो दर्शपूर्ममासाभ्यां तुल्यं मन्त्रवर्ज कार्यः ।
समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते, तृणं काष्ठं वान्तर्धाय छिनत्ति, न नखेन ।
ततो.प उपस्पृशेत् ।
ऽगौद्रराक्षसऽ(आप.प.२९) इति वचनात् ।
ततस्तयोर्मूलादारभ्याऽग्रादद्भिर्मार्जनम् ।
तयोश्चायामतः परिमाणं दर्शपूर्णमासवदेव ।
यद्यपिऽपवित्रयोस्संस्कारो दर्शपूर्णमासवत्ऽइति वचनादेव तद्वदायामतः परिमाणं प्राप्तम्, तथापि यदायामतः पर्मामं प्रादेशमात्राविति तदेव तद्वत्, न त्विह पृथुत्वेनापि साम्यमित्येवमर्थऽआयामतः परिमाणम्ऽइति पुनर्वचनम् ॥
केचित्पवित्रयोरेवायामतः परिमाणं दर्शपूर्णमासवत्, न त्विध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोरिति नियमार्थ पुनर्वचनम् ।
एवं ब्रुवतैव सूत्रकारेण दर्शपूर्णमासवत्तूष्णीमिध्मस्य दर्भाग्रयोश्च संस्कार प्रसिद्ध वदभ्यनुज्ञातः ।
तथैव चाचारः ।
तेन खादिरः पालासो वा शुल्वसन्नद्ध इध्मो विस्रस्य त्रिः प्रोक्षितव्यः ।
पार्वणे च पूर्वद्युस्सन्नद्धव्यः ।
दर्भाग्रे चऽतृणं काष्टं वाऽ(आप.श्रौ.१११७.) इत्यादिविधिवा संस्कृत्याज्ये प्रत्यसितव्ये ।
अत्र च यद्यप्ययमर्थःऽआयामतःऽइति वाऽपरिमाणंऽइति वान्यतरेण सिद्धः तथापि नियमान्तरार्थमेवमुक्तम् ।
आयामत एव यत्परिमाणं तदेव पवित्रयोः दर्शपूर्णमासवत्, न संख्यातः परिमाणम् ।
तेनेध्मस्य संख्यापरिमाणं दार्शपूर्णमासिकमेवऽएकविंशतिदारुमिध्मम्ऽ (आप.१५.६) इति आयामस्यैव पवित्रयोर्नियमितत्वात् ।
यद्यप्यनूयाजाभावादेकविंशत्या न कार्यम्॑तथाप्येतद्वलात्तत्स्थाने जयादयः कल्प्याः इत्यायुक्तं भूयिष्ठं च पूर्वव्याख्यानेनान्यथासिद्धेऽपि सूत्रे कल्पयन्ति ॥
प्रोक्षणीसंस्कारोऽपि दर्शपूर्णमासवत्तूष्णीम् ।
उदगग्राभ्यां पवित्राभ्यां अन्तर्हितायां वेकङ्कत्यां स्नुच्यप आनीय ताभ्यां त्रिरुत्पूय प्रोक्षेत् ।
पात्रपेरोक्षणमपि तद्वत्तूष्णीम् ।
उत्तानानि पात्राणि कृत्वेध्मं च विस्रस्य ताभिस्सपवित्रेण पाणिना त्रिः प्रोक्षेत् ॥१९॥
४ प्रणीताप्रणयनम् ।
अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य ॥ आपस्तम्बगृह्यसूत्र १.२० ॥
टीकाः
अनुकूलावृत्ति १.२०
पात्रप्रोक्षणानन्तरमपरेणाग्निं प्रणीतार्थेपानो पवित्रं निधाय तस्मिन्नुदगग्रे पवित्रे अन्तर्धायाप आनीय्य पवित्राभ्यां उदगग्राभ्यां त्रिरुत्पुनाति प्रागपवर्गम् ।
अग्निग्रहणं पात्राधिकारात् ।
अङ्गुष्ठोपकनीष्ठोभ्यामुत्तानाभ्यां पाणिभ्यामिति कल्पान्तरे दृष्टो विशेषः ।
उत्पूय ता अपस्समं प्राणैर्हरति ।
मुखेन तुल्यमित्यर्थः ।
हृत्वोत्तरेणाग्निं दर्भेषु संस्तीर्णेषु सादयति ।
अग्निग्रहणं पात्रैर्व्यवधानं मा भूदिति ।
सादयित्वा दर्भैः प्रच्छादयति ।
सर्वञ्चैतत्पवित्रहस्तः करोति ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.२०
अग्नेरदूरेण पश्चात्पवित्रान्तर्हिते कस्मिंश्चित्पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति ।
अत्र प्रकृतयोरपि पवित्रयोः पुनर्ग्रहणात्पाण्योः प्रागग्रत्वमाचारसिद्धंऽआङ्गुष्ठोपकनिश्ठिकाभ्यामुत्तानाभ्यां पाणिभ्याम्ऽ(आश्व.गृ.१३३.) इत्याश्वलायनोक्तं च ज्ञापितम् ।
ततस्ता अपस्समं प्राणैर्हृत्वा प्रामस्थानभ्यां मुकनासिकाभ्यां सममुदूधृत्य उत्तरेणाग्निं पुनस्तीर्णेषु दर्भेषु सादयति,ऽदर्भाषुऽइति वचनात् ।
अन्ये पूर्वस्तीर्णेषु ।
ततो दर्भैः प्रच्छादयेतच् ।
अत्रऽअपरेणाग्निम्ऽइत्यग्निग्रहणं पात्राणामपरेण मा भूदिति ।
ऽउत्तरेणाग्निम्ऽइति तु पात्रव्यवदाननिवृत्त्यर्तम् ॥२०॥
५ ब्रह्मवरणम् ।
ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य ॥ आपस्तम्बगृह्यसूत्र १.२१ ॥
टीकाः
अनुकूलावृत्ति १.२१
प्रकृतत्वादग्नेः दक्षिणत ।
तत्रापरेणाग्निं दक्षिणातिक्रम्य तूष्णीं तृणं निरस्योपवेशनमिच्छन्ति । अग्रेणाग्निं परीत्यन्ये ।
"हौत्रब्रह्मत्वे स्वं कुर्वन् ब्रह्मासनमुपविश्य चि(छ)त्रमुत्तरासङ्गं कमण्डलुं वा तत्र कृत्वाथान्यत् कुर्या(खा० ऊ०११२६.)"दिति कल्पान्तरम् ।
कृताकृतमाज्यहोमेषु परिस्तरणम् । तथाज्यभागौ वा ब्रह्मा चेदा(त्या)श्वलायनः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.२१
अग्निमिध्वेति प्रकृतत्वातग्नेर्दक्षिणतो दर्भेषु कंचिद्ब्रह्मणमुपवेशयेत् ।
न तु दर्शपूर्ममासवद्ब्रह्माणं, समानविधानवचनानाम्
चोदनालिङ्गानि विनात्र तदीयस्य ब्रह्मणः प्राप्त्यभावात्,"ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य"इति कृत्स्नविधानाच्च । तेनात्र ब्रह्मधर्माः वरणतृणनिरसनादयो न कर्तव्याः ।
पितृभूतर्त्विक्पक्षेऽपि यः पितुर्ब्रह्मा स एवात्र निषाद्यत इति नियमो नास्ति ॥

अन्ये तु श्रौते ब्रह्मा दक्षिणेनाग्निं दर्भेषु निविष्टो दृष्टः । तथैव बह्वृचानां छन्दोगानां च गृह्ये ब्रह्मेत्येव चोदितः । अतोऽत्रापि "ब्राह्मणं दक्षिणत" इति लक्षणया ब्रह्मैव चोद्यते । तेन सम्भवन्तो ब्रह्मधर्मा इहापीति । तन्न, स्वगृह्यस्थस्य ब्राह्मणशब्दस्य श्रुत्यर्थत्यागेन परगृह्याल्लक्षणाश्रयणस्यायुक्तत्वात् ।
न च दक्षिणतो निषादितस्य ब्राह्मणमात्रस्य ब्रह्मत्वं सूत्रकारस्येष्टम् । यदि हि तथा स्यात्, "यं ब्राह्मणं विद्यां विद्वांसं यशो नर्च्छेत्" (आप.श्रौ.१४१३७). इत्यत्राल्पैरेवाक्षरैः "ब्रह्मणे वरं ददाति" इति ब्रूयात्, न पुनस्त्रिगुणैः "यो दक्षिणत आस्ते तस्मै वरं ददाति"(आप.श्रौ.१४१३९.) इति ।
सम्भवतां धर्माणां प्राप्तौ मन्त्राणामपि प्राप्तिर्दुर्वारा ।

"ब्राह्मणं दक्षिणतो निषाद्य" इत्यत्रानुक्तानां मन्त्रादीनां परिसंख्येयं चेति वदतां चोक्तरीत्या स्वार्थपरत्वे सम्भवति दोषत्रत्रययुक्तपरिसंख्याश्रयणं निर्हेतुकम् ॥२१॥

६ आज्यसंस्कारः ।
आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलतावद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान् प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय परित्रे अनुप्रहृत्य ॥ आपस्तम्बगृह्यसूत्र १.२२ ॥
टीकाः
अनुकूलावृत्ति १.२२
अथाज्यसंस्कार तत्र विलापनमाज्यस्य यस्मिन्कस्मिंश्चिदग्नौ भवति उत्तरत्राज्यग्रहणात् ।
<निर्वापः>आनयनम् ।
पुनराज्यग्रहणमनाघारेऽपि कर्मणि संस्कारः आज्यस्य यथा स्यात् ।
आज्यं सर्वत्र निरुप्य जुहोतीति ।
<निरूहणं>पृथक्करणम् ।
उदग्वचनं पुत्र्येष्वपि यथा स्यात् ।
एतोनोद्वासनं व्याख्यातम् ।
<अवद्योतनं>ज्वलता तृणेनावदीपनम् ।
तत्र द्वे दर्भाग्रे पवित्रवत्संस्कृत्याज्ये प्रत्यस्यति प्रक्षिपति ।
द्वे ग्रहणमेकं वे त्यस्याग्निहोत्रदृष्टस्य विकल्पस्य प्रतिषेधार्थम् ।
तेनाग्निहोत्रिकेऽपि तन्त्रे द्वे एव दर्भाग्रे भवतः ।
ततस्तदाज्यं त्रिः प्रदक्षिणं पर्यग्नि करोति आज्यस्य सर्वतोऽग्निं त्रिरावर्तयति तृणेनोल्मुकेन वा ।
तत्र पित्र्येष्वपि प्रदक्षिणं पर्यग्निकरणमिच्छन्ति ।
<उद्वासनं> निर्हरणम् ।
<प्रत्यूहन> माग्निमा संसजैनम् ।
<पुनराहारं> पुनराहृत्याहृत्य ।
त्रीण्येतानि उत्पवनानि प्रत्यगपवर्गाणि ।
अनुप्रहरणमग्नैः प्रकरणात्
"विस्रस्याद्भिस्संस्पृश्ये"ति कल्पान्तरात् ॥
इति श्रीहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां प्रथमः खण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.२२
यद्यपिऽसर्पिराज्यं प्रतीयात्ऽ(आप.प.२२५) इति परिभाषासिद्धं विलापनं, तथापि विलीनमप्याज्यं होमार्थेऽग्नौ कर्मार्थ पुनर्विलापयेत् ।
ततोऽग्नेः पश्चात्स्थापितायां पवित्रान्तर्हितायामाज्यस्थाल्यां तदाज्यमानयेत् ।
ऽआज्यं विलाप्यऽइति प्रकृतेऽपि पुनराज्यग्रहणमाज्यस्यैव निर्वापादयः न पुनःऽदध्न एवाञ्जलिना जुहोति"(आप.गृ.२२१०) इत्यत्र(२) पशुप्रभवस्य होमद्रव्यत्वेऽपि यदीयतदीयन्यायाद्दध्नो भवेयुरित्येवमर्थम् ॥
केचिततन्त्रकेऽपि कर्मण्याज्यं निर्वापादिभिस्संस्कार्यमित्येवमर्थमिति ॥
अद्रिमित्यग्नेरेव पश्चात्न ब्राह्मणस्येति ।
केचितन्यस्मिन्नग्नौ विलपनं, होमार्थाग्नेरेव पश्चान्निर्वाप इत्येवमर्थमिति ॥
अथाङ्रारानुदीचो <निरूह्य>निर्र्वत्य, तेष्वङ्गारेषु आज्यधिश्रित्य, ज्वलता तृणेनावद्युत्य अधोगामिन्या दीप्त्या द्योतयित्वा, द्वे दर्भाग्रे अनियतायामे तृणाद्यन्तर्धाय छित्वाद्भिस्संस्पृश्य ते युगपदाज्ये प्रक्षिपेत्ऽद्वेऽइत्यधिकशब्दात्, आचाराच्च ।
अथोल्मुकमादायाज्ये प्रदक्षिणं त्रिः पर्यग्नि कृत्वा समन्ततोऽग्निमावर्त्य तदुदगवतारयेत् ।
अत्र निरूहणोद्वासनयोरुदगपवर्गस्यऽतथापवर्गःऽ(आप.गृ.१६) इति सिद्धस्य पुनर्विधानमेतयोर्नित्यमुदगेवापवर्गः न तु दैवे विकल्पेनापि प्रागपवर्गः, नापि पित्र्ये दक्षिणतोऽपवर्ग इति नियमार्थम् ।
तथैव पित्र्येष्वेतयोर्मध्यस्थं पर्यग्निकरणमपि सन्दंशन्यायाद्दैववत्प्रदक्षिणमेव ।
इत्थमेव शिष्टाचारः ।
ततोऽङ्गारान् पूर्व निरूढान्<प्रत्यूह्य> पुनरायतनस्थाग्निना संयोज्य ।
अत्राज्यसंस्कारकाणां अङ्गाराणां प्रयूहनविधानात्ऽअपृवृत्ते कर्मणिऽ(आप.परि.४२१) इति न लौकिकत्वम् ।
अवदेयोतनपर्यग्निकरणाग्नयोस्तु यदा आयतनस्थादुपादानं तदा तयोरग्नयेरपवृत्तकर्मत्वेन लौकिकत्वात्त्त्यागः ।
यदा तु निरूढात्तदा तदा तस्मिन्नेव क्षेपः ।
अथ पूर्ववदुदगग्राभ्यां पवित्राभ्यां<पुनराहारं त्रिरुत्पूय>पुनराहृत्याहृत्य त्रिरुत्पूय ।
अत्र पुरस्तादारभ्य पश्चान्नीत्वा पुरस्तात्परिसमाप्तिः ।
केचिताङो बलाद्विपरीतमाहुः ॥
ततस्ते <पवित्रे अनुप्रहृत्य>ईचारानुकूलं प्रहृत्य, यदि ग्रन्थिस्स्यात्तदा विस्रस्याद्भिससंस्पृश्य प्रागग्रे अग्नौ प्रहरेदित्यर्थः ॥२२॥
इतिश्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने प्रथमः खण्डः
इत्यापस्तम्बीये गृह्यप्रश्ने प्रथमः खण्डः ॥
द्वितीयः खण्डः
७ दर्वीसंस्कारः ।
येन जुहोति तदग्नौ प्रतितप्य दर्भैः संमृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नौ प्रहरति ॥ आपस्तम्बगृह्यसूत्र २.१ ॥
टीकाः
अनुकूलावृत्ति २.१
संमार्जनं सुग्वत् ।
<प्रतितपनं>न्यग्भूतस्य तपनम् ।
अग्निग्रहणमनर्धकम् , अन्यत्र प्रतितपनस्यासम्भवात् ।
तत्क्रियते दर्शपूर्णमासयोस्सम्मार्जने ये धर्मास्तेषामिह प्राप्त्यर्थमाहवनीये गार्हपत्ये वा चोदितं यत्प्रतितपनं तदस्मिन्नग्नौ भवतीति ।
अग्निमात्रं भिद्यते ।
अन्यत्समानं"सुवमग्रैरित्यादि (आप.श्रौ.२४४) ।
अग्नौ प्रहरतीति पुनरग्निग्रहणं सुक्संमार्जनधर्मा इह प्रवर्तन्त इति ।
पाकयज्ञेषु च दर्व्या होमः, कल्पान्तरे दृष्टत्वाद्दर्शनाच्च ।
यजयं समावर्तने दर्व्यामादायाज्येनाभ्यानायन्नित्यन्यपरे वाक्ये दर्वीं प्राप्तां दर्शयति ।
यच्चायं सकृदुपहत्येति उपघातं स्थालीपाकाद्दर्शयति तदपि नादर्व्यामुपपद्यते ।
तत्राज्यहोमेष्वेका दर्वी ।
स्थालीपाकेषु द्वे होमार्थ चावदानार्थ च ।
उभयोरपि सम्मार्जनम् ।
अवदानस्य होमार्थत्वात्यथाग्निहोत्रे स्रुवस्य ।
तत्र दर्वीमग्नौ प्रतितप्येति वक्तव्यम् ।
येन जुहोतीति किमुच्यते ?
"मध्यमेनान्तमेन वा पलाशपर्णेमे"त्यत्रापि यथा स्यात्, अग्निहोत्रे आग्निहोत्रिके च तन्त्रे यथा स्यादिति ।
यद्येवमञ्जलेरपि प्रसङ्गः ।
विवाहसर्पयज्ञादिषु ज्ञापकात्सिद्धम् ।
यदयमौपकार्ये पार्वणवदिति यत्नं करोति तत्ज्ञापयतिअञ्जलिहोमा अधर्मग्राहकाः यावदुक्तधर्माण इति ।
तेन सादनादि त्रयमञ्जलेर्न भवति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१
येन पात्रेण दर्व्या स्रुवेणाञ्जलिना वा जुहोति तदग्नौ प्रतितप्येत्यादि व्यक्तार्थम् ।
दर्व्याश्च होमपात्रत्वंऽदर्व्यामाधायाज्येनाभ्यानायन्ऽ(आप.गृ.१२९) इत्यन्यपरे वाक्ये सिद्धवद्दर्शनात्, आचाराच्च ।
बोधायनेनतुऽनिऋतिगृहीता दर्वीऽइति
दर्वीनिन्दा स्नुवविधानार्था, न तु दर्व्या निषेधार्था ।
अतो दर्वीस्नुवयोर्विकल्पः ।
तत्र केवलाज्यहोमेषु एकैव दर्वी स्रुवो वा, उपस्तरणाद्यभावात् ।
चर्वादिहोमेषु तु द्वे दर्व्यौ स्रुवौ वा उपस्तरणाद्यर्थ होमार्थ च ।
उपस्तरणाद्यर्थस्यापि संस्कारः, उपस्तरणादि प्रदानान्तस्य होमपदार्थत्वात्, श्रौते स्रुवस्यापि संस्कारदर्शनात्, आचाराच्च ।
दर्व्यादीनां त्रयाणां तन्त्रवद्धोमेष्वेव संस्कारः, अतन्त्रकेषु तन्त्रान्तर्गतधर्मानुपपत्ते ।
तेनऽअनुगतोऽपि वोत्तरया जुहुयात्ऽ(आप.गृ.५२०)ऽसर्षपान् फलीकरणमिश्रान्ऽ(आप.गृ.१५६) इत्यादिषु न दर्व्यादीनां संस्कार ।
अत्राग्नौ प्रतितप्याग्नौ प्रहरतीत्यर्थस्द्धाग्निग्रहणमेवनामायं कृत्स्नविधिरिति ज्ञापयितुम् ।
तेनऽस्रुवमग्रेऽ(तै.ब्रा.३.३१)
इत्याद्यैष्टिकस्रुक्संमार्जनधर्माणामिहानुपपत्तिप्रसङ्ग एव ।
केचिताग्नौ प्रतितप्याग्नौ प्रहरतीति प्रयोजनान्तरशून्यादग्निग्रहणादैष्टिकस्रुक्सम्मार्गधर्मा इहापि भवन्तीति ।
प्रतितपनं त्वस्मिन्नेवाग्नौ ।
इह च सम्मार्गदर्भाणामग्नावेव प्रहरणम्, न पुनर्वैकल्पिकम् ।
तथाऽयेन जुहोतीऽत्यत्र सामान्यवचनम्
ऽमध्यमेनान्तमेन वा पलाशपर्णेनऽ(आप.गृ.२२४) इत्याद्यतन्त्रकेऽपि कर्मणि आग्निहोत्रिके च विधौ होमार्थपात्रस्यापि संस्कारो यथा स्यादित्येवमर्थम् ।
अञ्जलेस्त्वपूपहोमे अवदानप्राप्त्यर्थेमऽपार्वणवत्"(आप.गृ.२२१) इति यन्तेनाञ्जलिहोमा अपूर्वा यावदुक्तधर्माण इति
ज्ञापनान्न संस्कार इति ॥१॥
शम्याः परिध्यर्थे विवाहोपनयसमावर्तनसीमन्तचौलगोदानप्रायश्चित्तेषु ॥ आपस्तम्बगृह्यसूत्र २.२ ॥
टीकाः
अनुकूलावृत्ति २.२
अथ परिधीन् परिदधाति ।
दर्शपूर्णमासवत्सर्व तूष्णीं तत आधारसमिधौ ।
कुत एतत्?प्रसिद्धवदभ्यानुज्ञानाच्छम्याः परिध्यर्थ इति<परिध्यर्थे>परिधिकार्य इत्यर्थ ।
<शम्याः>लोकप्रसिद्धाः युरप्रान्तयोः छिद्रैषु कीलरूपाः काष्ठाविशेषा ।
तासां सहेध्मेन सन्नहनम् ।
<प्रायश्चित्तं>अद्भुतोत्पातप्रायश्चित्तम् ।
विवाहे च हृदयसंसर्गार्थे सर्वत्र शम्याः ।
विवाहादिभ्योऽन्यत्र सर्वत्र पार्वणादिषु परिधय एव ।
चौलग्रहणमनर्थकं सीमन्तातिदेशात्सिद्धम् ।
ज्ञापकार्थन्तु, एतत्ज्ञापयतिविवाहादिष्विह संकीर्त्तेष्वेव सम्याः, न तैरतिदिष्टेषु इति ।
तेन सीमन्तादतिदिष्टे पुंसवने परिधय एव ।
पार्वणादिषु च पक्कहोमेषु तथा"एवमत ऊर्ध्व"मिति वैवाहिकेन स्थालीपाकादिति दर्शनात्प्रसङ्गः ॥ २ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.२
विवाहादिषु कर्मसु<परिध्यर्थे>परिधानां कार्ये परिधीनां स्थान इति यावत्,<शम्याः> युगकीलका भवन्ति ।
ताश्च पलाशादीनामन्यतमेन कॢप्ताः परिधिस्थौल्यायामाः, तत्स्थानापन्नत्वात् ।
युक्तं चैतत्, यस्मादेवैविधेविषयै वार्तिककारपादैरुक्तम्
ऽसम्भवन्ती खलेवाली खादिरी किन्नु ब्ध्यते ।
इति ॥
अत्र विवाहशब्देन स्थालीपाकवर्जितः साङ्गो विवाहो गृह्यते ।
तद्वर्जनकारणं पार्वणैनेत्यत्र वक्ष्यामः ।
सीमन्ते शम्याविधानादेव तद्विकारे चौले चौलविकारे च गोदाने सम्याप्राप्तावपि तयोर्ग्रहणं सीमन्तविकारेऽपि पुंसवने तासां निवृत्त्यर्थम् ।
प्रायश्चित्तं चऽअगारस्थूणाविरोहणेऽ(आप.गृ.२३९) इत्यादिना विहितम् ।
अत्र चऽपलाशकार्र्ष्मयऽ(आप.श्रौ१५८)इत्यादिसूत्रोक्तगुणयुक्तांस्त्रीन् परिधीन् संस्पृष्टान् ।
ऽपरिधीन् परिदधारिऽ(तै.ब्रा.३३७) इत्यादि विधानात्तूष्णीं परिदध्यादिति सूत्रकारस्याभिप्राय,ऽशम्या परिध्यर्थेऽइति सिद्धवत्परिधीनङ्गीकृत्य तत्स्थाने सम्याविधानात्, आचाराच्च ॥२॥
८ अग्नेः पूर्व परिषेचनम् ।
अग्निं परिषिञ्चत्यदितेऽनुमन्यस्वे ति दक्षिणतः प्रचीन मनुमतेऽनुमन्यस्वेति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्वे त्युत्तरतः प्राचीनं देव सवितः प्रसुवे ति समन्तम् ॥ आपस्तम्बगृह्यसूत्र २.३ ॥
टीकाः
अनुकूलावृत्ति २.३
परिषेचनमुदकेन पर्युक्षणम् ।
अग्निग्रहणं परिध्यधिकाराद्बहीःपरिधिर्माभूदिति ।
प्राचीनमुदीचानमित्युच्यते प्रागुदग्वा(ग्चा) यतं परिषेचनकर्म यथा॰दिति ।
तथापवर्गस्तु परिभाषासिद्ध एव ।
ऽदेव सवितः प्रसुवेऽतेतावान्मन्त्रः कल्पान्तरेषु भूयस्सु तथा दर्शनात् ।
बोधायनीये च विस्पष्टमेतत्ऽअन्वमंस्थाः प्रासावीरित्मन्त्रान्तान् सन्नमयतीऽ(बौ.गृ.१४.७) ति ।
छन्दोगानामेव त्वयं मन्त्रादिः ।
<समन्तं> सम इत्यर्थः ।
तत्र पुरस्तादुपक्रम्य प्रदक्षिणं सर्वत्र प्रतिमन्त्रमुदकदानम् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.३
अग्निमेवोदकेन परिषिञ्चति न परिध्याङ्गमपि ।
तद्विधिमाह<आदितेऽनुमन्यस्वेत्यादिना ।
प्राचीनं> प्रागायतम् ।
<उदीचानमुदगायतम् ।
समन्तं>सर्वतः ।
अत्रऽदेव सवितः प्रसुवऽइत्येतावानेव मन्त्रः, नर्च आदिप्रदेशः ।
तथा नोत्तरे परिषेचनेऽप्रासावीऽरिति प्रसुवपदस्योहः ।
वैश्वदेवकाण्डे एकाग्निविधावेवमोवाम्नातानांऽअदितेऽनिमन्यस्वऽइत्यादानामष्टानां यजुषां पूर्वोत्तरपरिषेचनस्थेष्वष्टसु व्यापारेषु श्रुतिस्थानाभ्यां विनियोगात्, वाजपेयप्रकरणस्थाया ऋचः स्वतोऽत्रापि विनियोगायोग्यत्वात्, आदिप्रदेशे समुदायलक्षणापत्तेः, यजु प्राये मन्त्राष्टके ऋचोऽप्रतीतत्वात्, ऊहपक्षे आर्षपाठबाधप्रसङ्गात्,ऽतस्मादृचं नोहेत्ऽइति बह्वृचश्रुतिविप्रतिषिद्धस्य ग्रहणप्रसङ्गात्, अस्मदीयानामाचाराच्च ।
विस्पष्टं चैतत्बोधायनानां,ऽश्रन्वमंस्थाः प्रासावीरिति मन्त्रान्तान् सन्नमयतिऽ(बौ.गृ.१४३७) इति ।
एवं चोत्तरपरिषेचनेऽअन्वमंस्थाः प्रासावीःऽइति पूर्वमन्त्रेभ्यो विशेषमात्रस्य पाठः न पुनरबहः ।
यथाग्नौऽएतेनैव त्रैष्टुभेनछन्दसाहरिष्टकामुपदधेऽ इति ।
सन्नामशब्दश्चात्र गौणः ।
अत एवैते मन्त्राः वैश्वदेवकाण्डमुपाकृत्य प्रागुत्सर्जनादध्येतव्याः, ब्राह्मयज्ञपारायणयोश्च ॥३॥
पैतृकेषु समन्तमेव तूष्णीम् ॥ आपस्तम्बगृह्यसूत्र २.४ ॥
टीकाः
अनुकूलावृत्ति २.४
अक्रियमाण एवकारे समन्तपरिषेचने मन्त्रप्रतिषेधार्थमेतत्स्यात् ।
एवकारात्तु दक्षिणतः प्राचीनमित्यादे त्रयस्य निवृत्तिः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.४
पैतृकेषु कर्मसु समन्तमेव परिषिञ्चति, न दक्षिणत प्राचीनम्ऽइत्यादि ।
तच्च तूष्णीम् ॥४॥
९ इध्माधानं, आघारहोमश्च ।
इध्ममाधायाघारावाघारयति दर्शपूर्णमासवत्तूष्णीम् ॥ आपस्तम्बगृह्यसूत्र २.५ ॥
टीकाः
अनुकूलावृत्ति २.५
इध्म इति समुदायस्योपदेशात्पञ्चदशादारुमिध्मं सकृदेवादधाति ।
ऽअभिघार्येऽति कल्पान्तरं दर्शपूर्णमासवदित्त्युत्तरं परिधिसन्धिमन्ववहृत्य दक्षिणं परिधिसन्धिमन्ववहृत्येत्येवमादिता विधाने तूष्णीमिति मन्त्रोच्चारणप्रतिषैध ।
तेन"प्रजापतिं मनसा झ्याय"न्नित्यैतदपि न भवति ।
मनसा मन्त्रोच्चारणं तत्र विधीयत इति कृत्वा काम्यानामाधारकल्पानामिहाप्रवृत्तिः प्रकृतिविषयत्वात्तेषाम् ।
केचित्स्रुवेण पूर्वमाघारमिच्छन्ति ।
अन्ये पुनः उभावपि दर्व्यैव वेदोपभृतोरभावातुपयमनमपि न भवति ।
आसीन एव चोतरमप्याधारं जुहोति ।
न चाभिप्राणिति ।
अत्र प्रमाणमुपरिष्टाद्वक्ष्यामः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.५
इध्ममग्नावादधाति ।
स च खादिरः पालाशो वा पञ्चदशसङ्ख्याकोर्ऽथलक्षणस्थौल्यायामः, इध्मनामधेयात्, श्रौते दर्शनाच्च ।
युगपच्चाधानम्,ऽइध्मम्ऽइत्येकवचनेन समुदायस्य विवक्षितत्वात् ।
तच्च तूष्णीम्, मन्त्रस्याविधानात् ॥
अन्येऽतूष्णाम्ऽइत्यारभ्येदमेकं सूत्रं कत्वा हिरण्यकेशिनां योमन्त्रःऽअयं त इध्मः इति , सःऽअनुक्तमन्यतो ग्राह्यम्ऽइति न्यायेन नोपसंहर्तव्य इति व्याचक्षते ।
तेषां पैतृकेषु समन्तपरिषेचनं समन्त्रकं स्यात् ।
केचित्गृह्यान्तरात्, इध्मोऽभिधार्याधेयः इति ॥
<आघारौ>आघारनामकौ होमौ द्वौ ।
<आघारयति> दीर्घधारया जुहोति, दर्शपूर्णमासवत् ।
ऽउत्तरं परिधिसन्धिमन्ववहृत्य... दक्षिणाप्राञ्चं ऋजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयक्ति (आप.श्रौ.२१२७)ऽदक्षिणं परिधिसन्धिमन्ववहृत्यऽ(आप.श्रौ.२१३११)
ऽप्राञ्चमुदञ्चम्ऽ(आप.श्रौ.२१४१) इत्यादिऽऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यातिषक्तौ वाऽ(आप.श्रौ.२१२८) इति वैकल्पिकास्त्रय आघारपक्षा एव दर्शपूर्णमासाभ्यां तुल्यं कर्तव्याः॑न पुनर्द्वितीयाघारस्यऽपूर्वोर्धे मध्ये पश्चार्धे वा जुहुयात्ऽ (आप.श्रौ.२१४८) इत्यनाघारपक्षोऽपि ।
इमौ च द्वावप्यासीनोदर्व्या तूष्णीमाघारयति, दुर्वीहोमानामपूर्वत्वेनैष्टिकाघारधर्माणां मन्त्राणां चाप्राप्तौः ।
तूष्णीमितिऽतूष्णीं पञ्चाज्याहुतीर्हुत्वाऽ(आप.गृ.२२४) इतिवत्स्वाहाकारस्यापि निवृत्त्यर्थम् ।
अत उभयोरप्याघारयोः प्रजापतिर्देवताऽयत्तूष्णीम् ।
तत्प्राजापत्यम् ।
(तै.ब्रा.२१४) इति श्रुते ।
कथं पुनरिमावजुहोतिचोदनौ दर्वीहोमौ ?उच्यतेयद्यपि जुहोतीत्येवं न चोदनास्ति. तथाप्याघारयतीति दीर्घधा एगुणकजुहोतिचोदनार्थत्वात्, याज्ञिकप्रसिद्धेश्च दर्वीहोमावेव ।
किञ्च अथाज्यभागौ जुहोतिऽ(आप.गृ.२६) इत्याज्यभागौ स्पष्टमेव दर्वीहोमौ॑तत्साहचर्यादाघारावपि तथा ।
यथा अंशोरनारभ्याधीतस्य विनियोगसन्निधेरङावेऽप्यदाभ्यसाहचर्यात्सोमनियोगसम्बन्धः ।
एवं वा व्याख्यानमाधारावाघारयति ।
ऽपुरस्तादुदग्वोपक्रमऽ(आप.ग.१५) इत्येतस्मात्परत्वेन प्रबलांऽतथापवर्गःऽ(आप.गृ.१६)
इति गार्ह्यपरिभाषामनुसृत्य प्रागपवर्गाभ्यामुदगपवर्गाभ्यां वा दीर्घधाराभ्यां जुहोति, न तु कोणदिगपवर्गाभ्याम् ।
नाप्यैष्टिकाघारधर्मा मन्त्राश्च, अपूर्वत्वादेव ।
जेवते तु दर्शपूर्णमासवत्प्रथमस्य प्रजापतिः, द्वितीयस्येन्द्र इत्यर्थ ।
तूष्णीमिति पूर्ववदेव ।
अन्ये तु आघाराविति नामधेयंऽमासमाग्निहोत्रं जुहोतिऽइतिवतैष्टिकाघारधर्मातिदेशकम् ।
अत्र स्रुवेण ध्रुवाया आज्यमादाय आसीनोऽन्यमाघारमाघारयन् (आप.श्रौ.२१२७)ऽजुह्वेहीति जुहूमादत्तेऽ(आप.श्रौ.२१३२) इत्यादिषु सर्वेषु आघारधर्मेषु तन्मन्त्रेषु च प्राप्तेषुऽआघारावाघारयतिऽइति परिसङ्ख्याथम् ।
आघारयतीति दीर्घधाराधर्मकावेव होमौकुर्यात्, नान्यधर्मकाविति ।
ऽतूष्णीऽमिति तुधर्मावान्तरभेदानां मन्त्राणां निवृत्त्यर्थम् ।
दर्शपूर्णमासवदिति त्वनर्तकमेवेत्याहुः ।
तन्न॑दर्वीहोमयोरपूर्वयोः विशेषतश्चाङ्गभूतयोः
धर्मातिदेशानपेक्षत्वात्, स्वतश्च नाम्नो धर्मलक्षणाया अयुक्तत्वात्, आघारयतीत्यत्र च सति गत्यन्तरे परिसङ्ख्याया अन्याय्यत्वात्, आघारव्यतिरिक्तधर्मपरिसङ्ख्याने चातिदेशवैफल्यात्, परिसङ्ख्यायाश्च मन्त्रपरिसङ्ख्यानेऽपि सामर्थ्यात्तूष्णींपदस्य वैयर्थ्यापत्तेःऽदर्शपूर्णमासवद्ऽइति पदं व्यर्थमिति स्वेनैवोक्तत्वात्,ऽआघारावाघारयतिऽति च पदयोरतिदेशपरिसङ्ख्यार्थत्वे होमविधायकशब्दाभावात्, तद्भावाय च परिसङ्ख्यात्यागे सर्वेषामाघारधर्माणां श्ष्टाचारविरुद्धानुष्ठानापातात्, आज्यभागादीनामपीत्थमतिदेशे अभ्युपेये तत्राप्यैष्टिकाज्यभागादिधर्माणां सर्वेषामनुष्ठानप्रसङ्गाच्च ।
तस्मात्पूर्वे एव व्याख्याने सुष्ठु ।
यतोऽपूर्वावेवाघारौ, यतश्चऽसमिदभावश्च, अग्निहोत्रवर्जम् (आप.प.३८,९) इति परिभाषा, अत एव आघारसमिधो र्निवृत्तिः ।
अन्ये कुर्वन्ति ।
तस्मिन् पक्षे परिधिनिधानानन्तरम्॑श्रौते तथा दृष्टत्वात् ।
अनूयाजसमितनुयादाभावादेव निवृत्ता ।
तेनेध्मसन्नहनं परिधिभिस्सहाष्टादशधा, विशातिधा वा न पुनरेकविंशतिधा ॥५॥
१० आज्यभागहोमौ ।
अथाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे समं पूर्वेण ॥ आपस्तम्बगृह्यसूत्र २.६ ॥
टीकाः
अनुकूलावृत्ति २.६
अग्रेरुत्तरभाग उत्तरार्धः, पूर्वभागः पूर्वाधः तयोरन्तरालं<उत्तरार्धपूर्वार्धः> ।
सममित्नि देशतः ।
समं तौ होतव्यौ न विषमावित्यर्थः ।
उपदेशादाघारानन्तर्ये सिद्धे अथेति वचनं सम्बोधनार्थम् ।
किं सिद्धं भवति ?आघारयोराज्यभागयोश्च साधर्म्य सिद्धं भवति ।
तेन जेयोतिष्मत्यग्नौ होमः ।
आघारयोः प्रसिद्धो धर्मः ।
तस्याज्यभागयोरपि प्रवृत्तिः ।
तथा आज्वभागयोः प्रसिद्धो धर्मः आसीनहोमोऽप्युच्छ्वासाभावश्च ।
तस्याघारयोरपि प्रवृत्तिः ।
तेन यदुक्तमुत्तरस्मिन्नप्याघारे स्थानाभिप्राणने न भवत इति तदुपपन्नं भवति ।
<आज्यभागा>वितिहोमयोस्संज्ञा ।
प्रयोजनमग्नेरुपसमाधानाद्याज्यभागान्त इत्येवमादयः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.६
इथ आघारानन्तरं अर्थकृत्यमप्यकृत्वाऽज्यभागनामकावपूर्वौ होमौ जुहोति ।
तत्र प्रथममग्नये स्वाहेति मन्त्रेणाग्नेरु<त्तरार्धपूर्वार्धे, > प्रागुदीज्यामित्र्तः ।
द्वितीयं सोमाय स्वाहेति<दक्षिणार्धपूर्वोर्धे>, दक्षिणपूर्वस्यामित्यर्थः ।
<समं पूर्वेण> आघारसम्भेदमवधिं कृत्वाक्ष्णया रज्वा यावत्यन्तरे पूर्वो हुतः तावत्यन्तर एवोत्तरं जुहोति, न पुनस्सन्निकृष्टं विप्रकृष्टं वा ॥६॥
११ प्रधानहोमानन्तरं जयादीनां विधानम् ।
यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान्राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्त्युपजुहोति । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वस्विष्टं सुहुतं करोतु स्वाहेति ॥ आपस्तम्बगृह्यसूत्र २.७ ॥
टीकाः
अनुकूलावृत्ति २.७
<यथोपदेशमिति> ।
यस्मिन् यस्मिन् कर्मणि या प्रधानाहुतय इत्युपद्श्यन्ते, यथा"अन्वारब्धायामुत्तरा आहुती" (आप.गृ.१४२)रितितास्ता इत्यर्तः ।
<जयाः> "चित्तञ्च चित्तिश्च"(तै.सं.३४४) इत्येवमादयः ।
<अभ्यातानाः> "अग्निर्भूतानां (तै.सं.३४५) इत्यादय ।
<राष्ट्रभृत> "ऋताषाडृतधामे"(तै.सं.३४७) त्यादयः ।
प्रजापते न त्वदेतानीत्येषा<प्राजापत्या> ।
<व्याहृतयः> प्रसिद्धाः ।
विदृतवचनं समस्तनिवृत्त्यर्थम् ।
एतेषामनुपदेशः सिद्धत्त्वात् ।
सौविष्टकृती अप्रसिद्धत्त्वात्पठिता ।
नन्वेषापि सूत्रे पठिता "यदस्य कर्मणोऽत्यरीरिचं यद्वान्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्व स्विष्टं सुहुतं करोतु स्वाहे"ति सर्वप्रायश्चित्तेषु, (आप.श्रौ.३१२९) एवं तर्हि एतत्ज्ञापयति पाकयज्ञविधिरयं अन्येषामपि केषाञ्चित्साधारण इति ।
दृश्यते च कालगिरेयाणामनेन प्रवृत्ति विवाहादिषु"कर्मसु"ये होमाश्चोदिताः तेष्वेतस्य प्राप्त्यर्थ तेषां कालोपदेशार्तमिदम् ।
जयादीनां पुरस्तादाज्यभागयोश्चोपरिष्ठात्प्रधानाहुतय इति नार्थः ।
एतदर्थेनानेन तत्रैवोभयोरप्युपदिष्टत्वात् ।
ऽअग्नेरुपसमाधानाद्यज्यभागान्त उत्तराहुतीर्हुत्वाऽइति"स्थालीपाकाज्जुहोति"इत्यतिदेशात्तत्र प्राप्तिः ।
पार्वणे तु तथा आग्नेयस्थालीपाकविधौ वक्ष्यामः ।
अथ येष्वाऽज्यभागान्तऽइति वाऽजयादि प्रतिपद्यतऽइति वा वचनं नास्ति यथा पण्यफलीकरणहोमे तत्र प्राप्त्यर्थेमिदमुच्यते ।
विवाहादिषु तत्र विधानमनर्थकं, आज्यभागान्ते जयादि प्रतिपद्यत इति वचनात्पण्यहोमादयोऽपूर्वा यावदुक्तधर्माणः ।
इदं तर्हि प्रयोदनं कव्यान्तरोक्तानि नित्यानि नैमित्तिकानिकाम्यानि वा यद्यस्मदादिभिरनुष्ठीयन्ते तदा तेष्वपि एतस्य तन्त्रस्य प्रवृत्तिर्यथा स्यादिति ।
नन्वेतदपि पार्वणातिदेशदर्शनात्सिद्धमाचाराद्यानिगृह्यन्ते इति॑सत्यं पक्वहोमेषु सिद्धं, न त्वाज्यहोमेषुऽकूश्माण्डैर्घृतमिऽत्यादिषु, तस्यापक्वविषयत्वात् ।
विवाहादिषु तन्त्रविधाननियमार्थ यस्मिन् गृहमेधचोदितास्तेषु अत्राग्नेरुपसमाधानाद्याज्यभागान्त इति जयादिप्रतिपद्यत इति वा वचनं तत्रैव तन्त्रप्रवृत्तिः इति ।
तेन पण्यहोमादयो यावदुक्तधर्माण इति सिद्धम् ।
प्रधानाहुतिग्रहणं जयादेराज्यभागान्तस्य च तत्र प्रसिध्द्यर्थम् ।
<उपजुहोतीति> उपशब्द आनन्तर्यार्थः ।
तेन प्रधानाहुत्यनन्तरमुपहोमाः ।
तेनेशानयज्ञे परिषेचनान्ते बलिहरणं भवति ।
श्राद्धे वानुपदेशनं स्थालीपाके च बहिर्रनुप्रहरणं सौविष्टकृतीमित्युच्यते स्विष्टकृद्देवतेति ज्ञापनार्थम् ।
तेनाज्यहोमस्विष्टकृत्पक्वहोमेषु भवति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.७
यथोपदेशं येन हविरादिना विवाहादिषु प्रधानाहुतय उपदिष्टास्तेन तेन विधानेन ता हुत्वा ।
<जयाः>चित्तं च स्वाहे(तै.सं.॰र४४) ति त्रयोदश ।
अग्निर्भूतानामधिपतिस्समावत्वस्मिन्निति(तै.सं.३४७)<राष्ट्रभृतो> द्वाविंशतिः ।
तत्र ऋताषाडित्यनुद्रुत्यऽतस्मै स्वाहेऽत्यन्तेन प्रथमाहुतिं जुहोति ।
ऽताभ्यस्स्वाहाऽइत्येतावतैवोत्त्राम् ।
एवमुत्त्रे पञ्च पर्यायाः ।
तत्रऽनाम स इदं ब्रह्माऽइत्यनुषङ्गः ।
ऽताभ्यः स्वाहाऽइति च ।
ऽभुवनस्य पते... स्वस्तिभिस्वाहाऽइति त्रयोदशी ।
ऽपरमेष्ठीऽत्यादयः पूर्ववच्चत्वारः पर्यायाः ।
ऽसनो भुवनस्य पते..... यच्छ स्वाहाऽइति द्वाविंशी ।
ऽप्रजापते न त्वेतानिऽइति ऋक्प्राजापत्या ।
प्राजापत्ययर्चा वल्मीकवपायामवनयेत्ऽ(तै.ब्रा.३७२) इति श्रुतेः ।
सूत्रकारेणऽप्रजापते न त्वदेतानीऽति प्राजापत्ययर्चा वल्मीकवपायामवनीयऽ (आप.श्रौ.९२४) इति व्याख्यातत्वात् ।
<व्याहृती विहृताः>ऽभूः स्वाहा, भुवः स्वाहा सुवः स्वाहाऽइति ।
<सौविष्टकृती>ऽयदस्यऽ कर्मणः इति ऋक् ।
आत्र चास्याः स्विष्टकृद्देवताक्त्वं लिङ्गादेव सुगमम् ।
देवताज्ञानस्य कर्माङ्गत्वमपि"यो ह वा अविदितार्षेयच्छन्दोदेवताब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुमृच्छति"इत्यादिश्रुतेः, अविदित्वा ॠषिं छन्दो दैवतं योगमेव च ।
योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः ॥
इति स्मृतेश्च सिद्धम् ।
अतो यत्रर्षे यादिज्ञानानां नैवंविधिः तत्र तानि पाक्षिकाणीति गम्यते ।
एवमेता जयादिका
अष्टपञ्चाशदाहुतीः प्रधानहोमानन्तरमुपजुहोत् ।
यत्रापि सर्पबलायादौ पार्वणातिदिष्टः स्विष्टकृत तत्रापि प्रधानाहुत्यनन्तरमेवैताः ।
ततः स्विष्टकृत्॑ क्त्वाप्रत्यत्यात्, उपोपसर्गाच्च ॥
केचित्स्विष्टकृतोऽनन्तरं जयादयःऽअग्निः स्विष्टकद्वितीय (आप.गृ.७७) इति स्विष्टकृत प्रधानतुल्यधर्मत्वज्ञापनादिति ।
ननुयद्यत्यैव सर्वप्रधानहोमानन्तर साधारण्येन जयादय उपदिष्टाः किमर्थ तत्र तत्रऽजयादि प्रतिपद्यतेऽइति वचनम् ? उच्यतेयत्रैतद्वचनं नास्ति पार्वणादौ न तत्र जयादय इत्येवमर्थम् ।
एवं तर्ह्यत्र साधारणविधानमेवानर्थकम् ।
न ॑केवलं जयादिविझ्यर्थत्वात् ।
अन्यथा विवाहादा वेतेष्वन्वारम्भोऽपि स्यात् ।
किञ्च अस्मिन्नसतितत्र तत्रऽजयाभ्यातानानिऽत्यादिमन्त्रसन्नाम इत्यन्ते गुरुर्ग्रन्थः पुनः पुनः पठितव्यस्स्यात् ।
तस्मादन्वारम्भादिनिवृत्त्यर्त ग्रन्थलाघवार्थ चेदं साधारणविधानम् ।
केचित्यत्राज्यभागान्तं पुरस्तात्तन्त्रं तत्र सर्वत्र जयाद्युत्तरतन्त्रम् ।
एतयोर्मध्येऽयथोपदेशं प्रधानाहुतीःऽइत्यादिशेषेण प्रधानहोमानां विधानात् ।
आग्नेयेऽपि च स्थालीपाके जयादिर्विद्यत एव,ऽसिद्धमुत्तरम्ऽ(आप.गृ.७१४) इति पदद्वयसूत्रेण जयाद्युत्तरतन्त्रोपदेशात्
मासिश्राद्धे द्धादौ चऽपार्वणेनऽ(आप.गृ.७२३) इत्यातिदेशात् ।
आज्यहोमेषु जयाद्यनन्तरं श्रौतवत्तूष्णीं परिधीनग्नौ प्रहृत्य तान् दर्वीसंस्रावेणाभिजुहोति॑परिधितत्संस्काराणां श्रौतवदभ्यनुज्ञानस्योक्तत्वात्, कृतकार्याणां प्रतिपत्त्यपेक्षत्वाताचाराच्च ।
शम्याश्चेत्, अस्मिन् काले अपोह्या॑ऽअथ शम्या उपोद्यऽ(बौ.गृ.१४३७) इति बोधायनवचनात्, आचाराच्च ॥७॥
१२ अग्नेरुत्तरं परिषेचनम् ।
पूर्ववत्परिषेचनमन्वमंस्थाः प्रासावीरिति मन्त्रसन्नामः ॥ आपस्तम्बगृह्यसूत्र २.८ ॥
टीकाः
अनुकूलावृत्ति २.८
<पूर्ववदिति> ।
पैतृकेषु समन्तमेव तूष्णीम् ।
अन्यत्र मन्त्रवन्ति चत्वारि परिषेचनानि ॥७॥
सन्नमनं<सन्नामः>, ऊह इत्यर्थः ।
ऽअनुमन्यस्वेऽत्यस्याऽन्वमंस्थाऽइति सन्नामः ।
ऽप्रसुवेऽत्यस्यऽप्रासावीऽरिति ।
प्राक्परिषेचनात्तूष्णीं परिधीनां प्रहरणम् ।
पुरस्तादुपहोमानामेकविंशत्या समिधोऽभ्याधानम् ।
बर्हिरनुप्रहरणमाद्यहोमेषु नास्ति, लेपयोरित्यस्या समिधोऽभ्याधानम् ।
बर्हिरनुप्रहरणमाज्यहोमेषु नास्ति, लेपयोरित्यस्य पख्वहोमविषयत्वात् ।
परिषेचनान्ते प्रणीताविमोकः ।
ब्रह्मा च कर्मान्ते यथेतं प्रतिनिष्कामति ।
मन्त्रसन्नाम इति मन्त्रग्रहणं मन्त्राणामयसूहविधिर्यथास्वात्, अन्यथाग्नेरपि सन्नामस्सम्भाव्येत ।
सन्नामशब्दस्यान्यत्रापि दर्शनात्, यथासन्नमयत्यनुमार्ष्टि वेति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.८
अग्नि <परिषेचनं पूर्ववत्> ।
अयं तु विशेषः, अदितेऽनुमन्यस्वेत्यादिषु त्रिषु अनुमन्यस्वेत्यस्य स्थानेऽअन्वमंस्थाःऽइति , देवसवितरित्यत्रऽप्रसुवऽइत्यस्य स्थानेऽप्रासावीःऽइति ।
अत्र श्रौतवत्प्रणीता विमुञ्चति तूष्णीम्॑कृतकार्याणामासां प्रतिपत्त्यपेक्षत्वात्, प्रणीताद्भ्यो दिशोऽभ्युपनीयऽ(बौ.गृ.१४३८) इति बोधायनवचनात्, आचाराच्च ।
ब्राह्मणश्च यथाशक्ति दानमानादिना सत्कृतो गच्छेत् ॥
अत्रेयं स्थितिः अग्निमिध्वेत्यादि मन्त्रसन्नाम इत्यन्तः प्राच्योदीच्याङिगसमुदायः सर्वगार्ह्यप्रधानहोमानां साधारणः,ऽयथोपदेशं प्रधानाहुतीर्हुत्वाऽइति प्राच्योदीच्यपदार्थापेक्षया होमानां विशेषणं प्राधान्याभिधानात् ।
एवञ्चाहोमेषु नामकरणादिषु तन्त्रस्याप्रसह्ग एव ।
नन्वेवंऽअग्नेरुपसमाधानाद्याज्यभागान्तेऽइति किमर्थस्तत्र तत्र पुनरुपदेशः?उत्यते यत्र पुनःऽअपिवोत्तरया जुहुयात्ऽ(आप.गृ.५२०)
ऽकाममन्युभ्यां वा जुहुयात्ऽ(आप.ध.१२६१३) इत्यादिषु नोपदेशः नैवतत्रेदं तन्त्रमिति नियमार्थः ।
कुत एतत्? केवलाज्यहविष्वेव प्रयोदनान्तरमन्तरेणास्य तन्त्रस्योपदेशात् ।
उपाकरणसमापनादीनां तु तत्र तन्त्रोपदेशाभाव्ऽपिऽकूश्माण्डैर्जुहुयाद्घृतम्ऽइत्यादेरिव तन्त्रार्थित्वावगमातनेन साधारणविधानेनैव तन्त्रम् ।
तन्त्रार्तित्वावगमस्तु गृह्यान्तरेषु तन्त्रवतामेवोपदेशात् ।
आपस्तम्बदर्शनानुगतोपदेशात्, अविगीतशिष्टाचाराच्च ।
यद्येवमाज्यौषधहविष्केऽपि विवाहे किमर्थस्तन्त्रोपदेशः? ।
उच्यतेलाजहोमानां कृत्स्नविधानेन तन्त्रानपेक्षत्वात् ।
उपनयनादिवदाज्यहोमार्त एव तन्त्रोपदोशः ।
तताऽतस्मिन्नुपविशत उत्तरो वरःऽ(आप.गृ४९) इत्यस्यानन्तरमेवग्नेरुपसमाधानादि, न तुऽयथास्थानमुपविश्यऽ (आप.गृ.५१०) इत्यस्यानन्तरमिति क्रमार्थश्च ।
तता केवलौषधहविषि स्थालीपाकेऽपि क्रमार्थ एव ।
यद्यपि श्रौते दर्शनात्पात्रप्रोक्षणानन्तरमवघातादि युक्तम्, तथाप्येतद्वचनबलात्तन्त्रात्पुरस्तादेवेति ।
ऐशानेऽपि स्थालीपाके स्थण्डिलकल्पनान्ते त्त्रम्, नतु पार्वणवद्गृह एव प्रतिष्ठिताभिघारणानन्तरमिति क्रमार्थ एव ।
केचित्कल्पान्तरविहितेषु अपार्वणातिदेशेषु आज्यहोमेषु तन्त्रार्थिषुऽकूश्माण्डैर्जुहुयाद्घृतम्ऽइत्यादिष्वस्य तन्त्रस्य प्राप्त्यर्त यथोपदेशमिति सामान्यविधानम् ।
अत्रत्येषु तु विवाहादिषु येष्वेव पुनर्विधानं तत्रैव, नान्यत्र पण्यहोमादिष्विति नियमार्थ तत्र तत्र तन्त्रविधानम् ।
पित्र्येषु तुऽएकैकशः पितृसंयुक्तानिऽ(आप.गृ.११८) इत्यादिविशेषविधानात्तन्त्रसिद्धिरिति ॥८॥
एवं सर्वगार्ह्यहोमानां साधारणं स्मार्त विधिमुक्त्वा, इदानीं पाकयज्ञेषु वैकल्पिकं श्रौतं विधिमाह
१३ पाकयज्ञशब्दार्थः ।
लौकिकानां पाकयज्ञशब्दः ॥ आपस्तम्बगृह्यसूत्र २.९ ॥
टीकाः
अनुकूलावृत्ति २.९
लोके भवा<लौकिकाः>लोकस्मृतिलक्षणा इत्यर्थः ।
लोकशब्देन शिष्टा उच्यन्ते ।
पाकयज्ञ इति विवाहादीनां संज्ञा विधीयते ।
पाकशब्दोऽल्पवचनः, यथाक्षिप्रं यजेत पाको देव (आप.गृ.२०१५) इति ।
पाकगुणको यज्ञः पाकयज्ञ इति निर्वचने आज्यहोमेषु संज्ञान स्यात् ।
तत्संज्ञाप्रयोजनं"यज्ञं वायख्यास्यामः"(आप.प.११) इत्यत्र एतोषामन्तर्बावः ।
"निऋतिं पाकयज्ञेन यजेते"त्यत्र च धर्मप्राप्तिः ॥ १० ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.९
लोकयन्ति वेदैर्वेदार्थानिति लोकाः त्रैविद्यवृद्धाः शिष्टाः द्विजन्मानः ।
तैर्लोकैराचर्यन्ते यानि कर्मणि तानि<लौकिकानि,>तेषां मध्ये सप्तानां औपासनहोमादीनां<पाकयज्ञशब्दः> संज्ञात्वेन प्रसिद्धः, नतु श्रौतानां विवाहादीनां च, तत्र लोकानामप्रयोगात् ।
यदि लोकप्रयोगादेवैषां पाकयज्ञनामता प्रसिद्धैव, तर्हिऽपाकयज्ञेषु ब्राह्मणावेक्षो विधिःऽइत्येतावतालम्, किमर्थऽलौकिकानां पाकयज्ञसभ्दः, इति ?उच्यतेपाकेन पक्वेन चरुणा साध्यो यज्ञः पाकयज्ञः इत्येवं व्युत्पन्नसंज्ञानुवादात्नान्तरीयकावगतश्चरुरेवाग्निहोत्रिकविधौ हविः, न पुनर्विध्यन्तरवदाज्यादिकमपीति नियमज्ञापनार्थम् ।
बौधायनेन तु अत्राज्यं हविरुपदिष्टम् ।
न त्वाग्निहोत्रिकं हविरिह भवति, अग्निहोत्रधर्मप्रापकप्रमाणाभावात् ।
ऽद्विर्जुहोतिऽ (आप.गृ.२११) इत्येवमादयः पुनः पञ्च पदार्थाः वचनबलाद्भवन्ति ।
देवतास्तु तत्तन्मन्त्रप्रतिपाद्या एव ॥१०॥
तत्र ब्राह्मणावेक्षो विधिः ॥ आपस्तम्बगृह्यसूत्र २.१० ॥
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढीति ॥ आपस्तम्बगृह्यसूत्र २.११ ॥
टीकाः
अनुकूलावृत्ति २.११
तत्र तेषु पाकयज्ञेष्वपरो विधिर्ब्रह्मणावेक्ष इत्याचक्षते ।
ब्राह्मणमात्मनि प्रमाणत्वेनावेक्षत इति<ब्राह्मणावेक्षः> ब्राह्मणदृष्ट इत्यर्थः ।
विधिः प्रयोगः, प्रगुक्त आघारवान् दर्शपूर्णमासप्रकृतिः ।
अयं त्वग्निहोत्र प्रकृतिः ब्राह्मणावेक्षः ।
उभयोर्विकल्पस्तत्रेत्युच्यतेयेषु पाकयज्ञेषु आघारवतस्तन्त्रस्य प्रवृत्तिः तत्रावास्य विकल्पेन प्राप्तिरिति दर्शनार्थम् ।
तेन पण्यहोमादिषु अस्य विधेरप्रवृत्तिः ।
तत्रऽ<द्विर्जुहोती>ऽत्यनेन अग्निहोत्राहुत्योरुभयोर्धमः पाकयज्ञेषु प्रधानाहुतिं स्विष्टकृतं चाधिकृत्य विहितो वेदितव्यः ।
ऽ<द्विर्निमार्ष्टीऽ> <ति> चाग्निहोत्रवल्लेपनिमार्जनम् ।
ऽ<द्विः प्राश्नाती>ऽत्युङ्गुलिप्राशनम् ।
ऽ<उत्सृप्याचामतीऽ> <ति>च यत्तत्रतृतीयं प्राशनं बर्हिषोपयम्योदङ्ङावृत्योत्सृप्याचामतीति तच्चोदितम् ।
<निर्लेढीति>यत्तत्रऽद्विःस्रुचं निर्लेह्य, इति च तच्चोदितम् ।
यावता च विधानेन होमादिसंसिद्धिस्तावदमन्त्रवदग्निहोत्रादेव प्रत्येतव्यम् ।
तद्यथास्रुवेणोन्नयनं, पालाशीसमिदाहुतिधारणार्था, चतुर्गृहीतं पञ्चगृहीतं इति ।
तत्र प्रयोगः अग्निमिध्वा परिसमूह्य, परिस्तीर्य, पर्युक्ष्य,आज्यहोमेष्वाज्यं संस्कृत्य, पक्वहोमेषु स्थालीपाकं स्रुक्स्रुवं संमृज्य यावत्प्रधानाहुति चतुर्गृहीतानि पञ्चगृहीतानि वा समवद्यति ।
यत्रोभयं हविस्तत्र तस्योभयस्य, यथामासिश्राद्धे ।
ततः पश्चादग्नेर्बर्हिष्युपसाद्य पालाशीं समिधमाधाय सर्वानेव मन्त्रान् समनुद्रुत्य सकृदेव प्रधानाहुतीर्हुत्वा प्रातरग्निहोत्रवल्लेपमपमृज्य बर्हिषि निमार्ष्टि यद्यहनि कर्म ।
अथ रात्रौ सायमग्निहोत्रवत् ।
ततस्सौविष्टकृतीं द्वितीयामाहुतिं उत्तराहुतिवज्जुहोतिअग्नये स्विष्टकृते स्वाहेति स्थालीपाकेषु ।
ऽयदस्य कर्मणऽ इत्याज्यहोमेषु ।
इशानयज्ञे तु कर्म तत्र चोदितेन मन्त्रेण ।
ततः पूर्ववल्लेपमवमृज्य प्राचीनावीती दक्षिणतो भूमौ न्मार्ष्टि ।
ततः स्रुचं सादयित्वा अङ्गुलिप्राशनादिनिर्लेपनान्तमग्निहोत्रवत् ।
ततो दर्भैः सुक्प्रक्षालनं, ततः परिसमूहनपर्युक्षणे ।
एतदाग्निहोत्रिकं नाम तन्त्रं सर्वपाकयज्ञेषु आघारवता तन्त्रेण सह विकल्प्यते ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.११
तत्र तेषु पाकयज्ञेषु मध्ये पार्वणादिषु पञ्चसु ब्राह्मणावेक्षो विधिर्भवति ।
यो विधिः प्रत्यक्षमेव ब्राह्मणमवेक्षते, नाग्निमिद्ध्वेत्यादिवल्लोकाचारानुमेयम्, सोऽप्येषु विकल्पेन भवतीत्यर्थ ।
नानयोर्विध्योर्मिथ संसर्गः ।
नापि स्मार्तस्यानेन बाधः ।
प्रत्यक्षब्राह्मणस्यापि स्मृत्यनुवादे कल्पसूत्राधिकारणन्यायेन स्मृतितुल्यप्रमाणत्वात् ।
अत एवऽसर्व पाप्मानं तरति, तरति ब्रह्महत्यां योऽश्वमेधेन यजतेऽ(तै.सं.५३१२) इति श्रुत्याऽयजेत वाश्वमेधेनऽ(मनु११७४) इति मनुस्मृत्यनुवादेनच अश्वमेधद्वादशवार्षिकयोर्विकल्पः ।
बौधायनीये च व्याक्तोऽयमर्थः ।
तत्रोदाहरन्ति
आधारं प्रकृतिं प्राह दर्वीहोमस्य बादरिः ।
अग्निहोत्रं तथाऽत्रेयः काशकृत्स्नस्त्वपूर्वताम् ॥
इति (बौ.गृ.१४४४) तां न मिथः संसादयेदनादेशात्ऽ (बौ.गृ.१५१) इति ।
होममन्त्रादयस्तु विध्यन्तरीया अर्थादाचाराच्चेहापि भवन्ति ।
यद्यस्यापि स्मृतितुल्यमेव प्रामाण्यं, किमर्थऽब्राह्मणावेक्षःऽइति ? ।
उक्तोत्तरमेवैतत् ।
आग्निहोत्रिकविधौभ्रेषेऽयदि यजुष्टऽ(ऐ.ब्रा.२५३४) इति श्रौतं प्रायश्चित्तम् ।
न तु स्मार्तनाशेऽयद्यविज्ञाता सर्वव्यापद्वाऽ (ऐ.ब्रा.२५३४.) इति ॥१०॥
सर्वे प्रधानहोमाः प्रधानहोमत्वसामान्यादेको होम इत्यभिप्रेत्य स्विष्टकृदपेक्षया श्रुतिः द्विर्जुहोतीत्याह, न पुनर्द्विरेव जुहोतीति ।
ऽसप्तदश प्राजापत्यान्ऽ(तै.ब्रा.१३४) इतिवदिह सम्प्रतिपन्नदेवतैकत्वाभावात् ।
केचित्यावन्तः प्रधानहोमास्तावन्ति चतुर्गृहीतानि स्रुचि सहावदाय होममन्त्रान् सर्वाननुद्रुत्य सकृदेव जुह्वति ।
द्विर्निमार्ष्टित्यादि व्यक्तार्थम् ॥
प्रयोगस्तु न परिस्तरणदर्वीसंस्कारोपस्तरणादीनि, अत्रानुपदेशात् ।
चरुपाकस्त्वर्थाद्विद्यत एव ।
तेन चरुणा प्रधानाहुतिस्विष्टकृत्प्राशनभक्षणेभ्यः पर्याप्तेन दर्वीं पूरयित्वापर्णाग्निं दर्भेषु सादयित्वाऽदाय तत्तन्मन्त्रैः सर्वाः प्रधानाहुतीः क्तमेण हुत्वा दर्व्यास्ततो लेपमादाय दर्भैर्निमृज्य शेषात्स्विष्टकृते हुत्वा प्राचीनावीती पुनर्लेपमादायदक्षिणतो भूम्यां निमृज्याय उपस्मृश्य यज्ञोपवीती दर्व्या लेप मङ्गुल्याऽदाय प्राश्य शुद्ध्यर्थमाचम्य पुनरप्येवं कृत्वा उदङ्ङावत्योत्सृप्य दर्व्या हविश्शेषं सर्व भक्षयित्वा तां निर्लेह्याचम्य तां दर्भैरद्भिः प्रक्षलयेदिति ।
ननुवैश्वदेवौपासनहोमयोः कस्मान्नायं विधिः ?उच्यते ।
तत्रऽउभयतः परिषेचनम्ऽ(आप.गृ.७२२)इति एककार्ययोः द्वयोरपि विध्योः परिसङ्ख्यानातत एव बर्हिर्लेपप्रतिपत्त्योरभावाच्च ॥
केचित्पाकयज्ञ इत्यत्र पाकशब्दस्याल्पवाचकत्वात्विवाहादयोऽपि सोमाद्यपेक्षया पाकयज्ञ इति तेष्वप्ययं विधिरिति ।
तन्न॑तेषां मनुष्यसंस्कारार्थत्वेन अप्राधान्यात्प्रधानवाचियज्ञशब्दवाच्यत्वानुपपत्तेः ॥११॥
एकाग्निविधिकाण्डे विवाहमन्त्राणां पूर्वमाम्नानात्विवाहमेव पूर्व व्याख्यास्यन् तस्योदगयनादिनियमापवादेन कालमाह
३. वैवाहिकविषयाः
१.विवाहकालः ।
सर्व ऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम् ॥ आपस्तम्बगृह्यसूत्र २.१२ ॥
टीकाः
अनुकूलावृत्ति २.१२
अथ विवाहविधिः प्रागुपनयनात् ।
शिशिरं परिहाप्योति वक्तव्ये शैशिरौ मासावित्युच्यतेऽउत्तमञ्च नैदाघऽमित्यत्र मासप्रतिपत्त्यर्थम् ।
अन्यथा दिवसोऽपि प्रतीयेत ।
सर्र्वतुविधानं उदगयनापवादः ।
पूर्वपक्षादयस्तु परिभाषाप्राप्ताः विवाहेऽवस्थिता एव यथोपनयने वसन्तादिविधान इति केचित् ।
अन्ये तु पूर्वपक्षादेरप्यपवादं मन्यन्ते ।
तेषामपरपक्षे रात्रौ च न निषिध्यते विवाहः ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१२
<सर्वे षडृतवः> प्रतेयोकं मासद्वयरूपाः विवाहस्य कालाः ।
दादशापि मासाः सापरपक्षादिकाः कार्त्स्न्ये काला इत्यर्थः ।
ऋतव इत्यनेन लक्षणया मासा एव विधित्सिताः, नर्तव इति कुतोऽवगम्यते ?उच्यते शैशिरौ मासाविति मासपर्युदासात् ।
अन्यथा विधिपर्युदासयोरेकविषयत्वात्लघुत्वाच्च शिशिरं परिहाप्येति ब्रूयात् ।
प्रयोजनं तु विवाहस्य पूर्वपक्षादिनियमाभावः ।
यत्र पुनरुपनयनादावेवंविधहेत्वभावादृतोतेव विधित्सा, तत्र द्ववदानद्वारा पुरोडाशस्य यागसाधनत्ववत्सामान्यविध्यवरुद्धपूर्वपक्षादिद्वारेणापि
ऋतोः कर्मसाधनत्वासिद्धेः पूर्वपक्षादिर्नियत एव ।
शिशिरस्यर्तो यौ द्वौ मासौ माघफाल्गुनौ, निदाघस्य ग्रीष्मस्य यश्चोत्तमोन्त्य आषाढः, तानेतांस्त्रीन्मासान्<परिहाप्य> वर्जयित्वा ।
अत्रोत्तममिति तमप्प्रत्ययात्यस्सौरतोऽन्त्यो नैदाघः, यश्चाधिकमासतो द्वितीय आषाढः तावपि पर्युदस्तौ ॥१२॥
सर्वाणि पुण्योक्तानि नक्षत्राणि ॥ आपस्तम्बगृह्यसूत्र २.१३ ॥
टीकाः
अनुकूलावृत्ति २.१३
सर्र्वतुविधानस्य सर्वापवादत्वात्पुण्याहविधानार्थमिदम् ।
तथा च रात्र्यपरपक्षयोः विवाहपिरतिषेधः ।
एवमप्युक्तग्रहणमनर्थकं तत्क्रियते मुहूर्तपरिग्रहार्थं यानि पुण्यानि नक्षत्राणि यानि पुण्योक्तानि मुहूर्तानि तानि सर्वाणि विवाहस्य यथा स्युरिति ।
तत्र नक्षत्राणि ज्योतिश्शास्त्रादवगन्तव्यानि ।
प्रातस्सङ्गवो मध्यन्दिनोऽपराह्णस्सायामित्येते मुहूर्ताः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१३
यानि ज्यौतिषे पुण्योक्तानि शुभफलप्रदत्वेनोक्तानि नक्षत्राणि ।
नक्षत्रग्रहणस्य प्रदर्शनार्थत्वात्तिथ्यादीन्यति ।
तत्र पुण्योक्तानि सर्वाण्यत्रोपसंहर्तव्यानि ॥१३॥
२. विवाहे मङ्गलानुष्ठानम् ।
तथा मङ्गलानि ॥ आपस्तम्बगृह्यसूत्र २.१४ ॥
टीकाः
अनुकूलावृत्ति २.१४
"ब्राह्मणान् भोजयित्वाशिषोवाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि ।
मङ्गलानि स्नातोऽहतवासा गन्धानुलिप्त, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि ।
तान्येतानि सर्वाणि प्रत्येतव्यानि ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१४
शङ्खदुन्दुभिवीणाववादित्रसम्प्रवादनानि कुलस्त्रीगीतानि केशश्मश्त्वादिप्रकल्पनाहतधौताच्छिद्रविचित्रवासोधारणगन्धानुलेपनसुगन्धस्रग्धारणापदातिगमनच्छत्रध्वजादीनि शिष्टाचारप्रसिद्धानि मङ्गलानि विवाहे उपसंहर्तव्यानि ॥१४॥
३. आचारादपि वैवाहिकक्रियाग्रहणम् ।
आवृतश्चास्त्रीभ्यः प्रतीयेरन् ॥ आपस्तम्बगृह्यसूत्र २.१५ ॥
टीकाः
अनुकूलावृत्ति २.१५
मन्त्ररहिताः क्रियाः<आवृत>इत्युच्यन्ते ।
यस्मिन् जनपदे ग्रामे कुले वा या आवृतः प्रसिद्धाः तास्तयैव व्यवस्थिताः यथा प्रतीयेरन्न सर्वत्रैवमर्तम् ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१५
<आवृतः>क्रियाः वैवाहुक्य अविशेषात्समन्त्रका अमन्त्रकाश्च ।
तास्सर्वा आस्त्रीभ्य सर्ववर्णेभ्यस्सकाशादवगम्य प्रतीयेरन् कुर्वीरन् विवोढारः ।
तत्र समन्त्रका ग्रहपूजाङिकुरारोपणप्रतिसरबन्धाद्या आचारसिद्धाः ।
अमन्त्रकाः नाकबलियक्षबलीन्द्राणीपूजादयः ।
ताश्च यथाजनपदं यथावर्ण यथाकुलं यथास्त्रीपुंसं व्यवस्थिता एव ।
न तु सर्वास्सर्वत्र समुच्चिताः ॥१५॥
इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः ॥ आपस्तम्बगृह्यसूत्र २.१६ ॥
टीकाः
अनुकूलावृत्ति २.१६
नक्षत्रप्रशंसार्था गाथा विवाहप्रकरणे वरप्रसङ्गार्थमुदाहृता ।
यदि वराः कन्याया वरयितारः कन्या वरणार्त इन्वकाभिप्रसृज्यन्ते ॥ १६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१६
ते वरास्तैर्दुहितृमद्भिः ।
<प्रतिनन्दिताः>सिद्धार्था भवन्ति ।
तस्माद्वरप्रसङ्गे प्रशस्तमिन्वका नाम नक्षत्रम् ।
ऽइन्वकाशब्दो मृगशिरसीऽति स्वयमेव व्याख्यास्यति ।
तस्मात्ज्ञायतेस्मृत्यन्तरप्रसिद्धा लौकिक्येवयं गाथा, न सूत्रकारस्य कृतिरिति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१६
<इन्काभिः> मृगशिरसिऽनक्षत्रे च लुपिऽ(पा.२३४५) इति सप्तम्यर्थे तृताया ।
ये <वराः>वरयितारो मृगशिरसि प्रसृज्यन्ते कन्यावरणार्थ प्रेष्यन्ते, ते दुहितृमद्भिः<प्रतिनन्दिताः>प्रकर्षेण पूजिताः, सिद्धार्था भवन्तीत्यर्थः ॥१६॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने द्वितीयः खण्डः ॥
तृतीयः खण्डः
४. मघासु गवां क्रयादिना ग्रहणम् ।
मधाभिर्गावो गृह्यन्ते ॥ आपस्तम्बगृह्यसूत्र ३.१ ॥
टीकाः
अनुकूलावृत्ति ३.१
यदि मघाभिः गावः क्रयादिना गृह्यन्ते ताश्च गावः प्रतिनन्तिता भवन्ति ।
तस्मात्गोपरिग्रहे मघाः प्रशस्ताः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१
ऽआर्षे दुहितृमते मिथनौ गावौ देयौऽ(आप.घ.२१११८) इति वचनादार्षे विवाहे वरैर्दीयमाना गावो दुहितृमद्भिर्मघासु गृह्यन्ते ।
एतदुक्तं भवतिआर्ष विवाहं मघास्वेव कुर्यात्, न ब्राह्मादिवत्नक्षत्रान्तरेऽपीति ॥१॥
५. फल्गुनीभ्यां युद्वार्थ सेनाव्यूहनम् ।
फल्गुनीभ्यां व्यूह्यते ॥ आपस्तम्बगृह्यसूत्र ३.२ ॥
टीकाः
अनुकूलावृत्ति ३.२
यदि फल्गुनीभ्यां व्यूह्यते सेना युद्धाकाले साच प्रतिनन्दिता भवति ।
तस्मात्सेनाव्यूहे प्रशस्ते फल्गुन्यौ ।
अविशेषात्पूर्वे उत्तरे च ।
सर्वत्र"नक्षत्रे च लुपी"(पा.सू.२३४५) त्यधिकरणे तृतीया ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.२
अत्र च वधूः फल्गुन्योरेव<व्यीह्यते>नीयते स्वगृह्यात्, न तुऽतां ततःऽ(आप.गृ.५१३) इति वचनात्ब्राह्मादिवत्तदानीमेव ॥
केचित्ऽइन्वकाभिऽरित्यादिऽफल्गुनीभ्यां व्यूह्यतेऽइत्यन्तमुत्तरत्रेन्वकाशब्दस्य व्याख्यानात्शाखान्तरीया गाथेति कल्पयन्तः, मघासु गवां क्रयादिना स्वीकारः, सेनायाश्च युद्धे व्यूहः, अविशेषात्पूर्वयोरुत्तरयोर्वा फल्गुन्योरिति प्रकृतानुपयोगितया व्याचक्षते ॥२॥
६ यां दुहितरं भर्तुः प्रिया स्यादिति कामयते तां स्वातीनक्षत्रे दद्यात्
यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात्प्रियैव भवति नेव तु पुनरागच्छती ति ब्राह्मणावेक्षो विधिः ॥ आपस्तम्बगृह्यसूत्र ३.३ ॥
टीकाः
अनुकूलावृत्ति ३.३
<यां> दुहितरं पिता प्रियां<कामयेत>भर्तुरियं<प्रियास्यादिति तां निष्ठायां>नक्षत्रे दद्यात् ।
एवं दत्ता सा भवत्येव तस्य<प्रिया> ।
अयं चापरोऽस्य नक्षत्रस्य गुणः सा प्तृगृहात्पुनरर्थिनी नागच्छति ।
पतुगृह एव तस्यास्सर्वे कामास्सम्पद्यन्ते ।
अन्ये तु निन्दामिमां मन्यन्ते ।
ब्रह्मणावेक्षो विधिरिति वचनातन्येऽपि स्मृत्यपेक्षा नक्षत्यपेक्षा नक्षत्रविधयो भवन्ति ।
अन्यथा पुंसवने तिष्यवत्विवाहे इदमेव नक्षत्रं स्यात् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.३
इयं भर्तुः<प्रिय स्यादिति यां दुहितरं> पिता कामयेत तां<निष्ट्यायां> स्वातौ वराय दद्यात् ।
सा तस्य<प्रियैव भवति ।
नेव तु> नैव च रोगदारिद्यादिना पीड्यमाना अर्थिनी पुनः पितृगृहमागच्छति॑स्वगृह एव तस्यास्सर्वे अर्थोस्सम्पद्यन्त इति ब्राह्मणावेक्षो विधिः ।
अत्रापि पूर्ववत्स्मार्तपुण्योक्तनक्षत्रैर्विकल्पः ॥३॥
इन्वकाशब्दो मृगशिरसि ॥ आपस्तम्बगृह्यसूत्र ३.४ ॥
टीकाः
अनुकूलावृत्ति ३.४
छन्दसि प्रयुक्तत्वादेतयोरर्थकथनम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.४
एते सूत्रे व्यक्तार्ते ॥४॥
५)
निष्ठ्याशब्दस्स्वातौ ॥ आपस्तम्बगृह्यसूत्र ३.५ ॥
७ विवाहे गवालम्भनम् ।
विवाहे गौः ॥ आपस्तम्बगृह्यसूत्र ३.६ ॥
टीकाः
अनुकूलावृत्ति ३.६
विवाहस्थाने गौरालब्धव्या दुहितृमता ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.६
विवाहस्थाने गौस्सन्निधाप्या ॥६॥
गृहेषु गौः ॥ आपस्तम्बगृह्यसूत्र ३.७ ॥
टीकाः
अनुकूलावृत्ति ३.७
गृहेषु च गौरालब्धव्या तेनैव दुहितृमता ।
तयौर्विनियोगः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.७
तथा गृहेषु शालायां अन्या गौस्सन्निधाप्या ॥७॥
किमर्थमित्यत आह
८ गवा अर्हणीयः ।
तया वरमतिथिवदर्हयेत् ॥ आपस्तम्बगृह्यसूत्र ३.८ ॥
टीकाः
अनुकूलावृत्ति ३.८
या विवाहे गौः तया वरमतिथिवत्पूजयेत् ।
अतिथिवदिति वचनात्मधुपर्केण च ।
"गोमधुपर्करहो वेदाध्याय"(आप.ध.२८५) इति वचनात् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.८
<तया> विवाहस्थाने सन्निधापितया गवा, न त्वनन्तरोक्तया,<वरमतिथिवत्> अतिथिं यथा तथा<अर्हयेत्> पूजयेत् ।
<तया> हविरुत्पत्तिद्वारेणोत्सर्गद्वारेण वा ङ्गभूतया युक्तेन मधुपर्केण वरमवोदाध्यायिनमपि पूजयेदित्यर्थः ॥८॥
योऽस्यापचितस्तमितरया ॥ आपस्तम्बगृह्यसूत्र ३.९ ॥
टीकाः
अनुकूलावृत्ति ३.९
<योऽस्य> वरस्या<पचितः> पूज्यः तेन सहागत आचार्यस्त<मितरया>गृहेषु या गौरालभ्यते तया ।
किमिवेत्यपोक्षायां<अतिथिवदर्हये> दित्येव ।
विवाहे वराय तत्सहेयोभ्यश्चान्यस्मिन्नग्नौ पृतगन्नसंस्कारो भवति ।
वपाहोमश्चतत्रैव ।
अपचितय तत्सहोयेभ्यश्च गृहेषु पृथगन्नसंस्कारः ।
गोश्च वपाश्रपणं होमश्चौपासन एवोत्यनुष्ठानप्रकार ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.९
<योऽस्य> वरस्य पित्राचार्यत्वादिना सम्बन्धी, लोके<चापचितो> विद्या भिजनादिसम्पत्त्या ।
यद्वा, वरस्यापचितः पूज्यः ।
<तमितरया> गृहेषु सन्निधापितया अतिथिवदर्हयेदिति सम्बन्धः ।
एतन्मधुपर्कद्वयमपि विवाहाङ्गं, प्रकरणात् ।
दातृपुरुषार्थत्वे तुऽआचार्यायर्त्विजे श्वशुराय राज्ञो वरायापचिताय चऽइति ब्रूयात् ।
प्रत्युतऽअतिथिः पितरो विवाहश्चऽ(आप.गृ.३१०) इति विवाहसम्बन्धमेवाह ।
ननुवरं चापचितं चातिथिवदर्हयेदिति वक्तव्येऽविवाहे गौःऽइत्यादि किमर्थम्?उच्यतेउभयोः पूज्योर्भिन्नदेशत्वेन भिन्नतन्त्रत्वज्ञापनार्थम्॑ इतरथा सम्भवतां तन्त्रता स्यात् ।
ऽसर्वेभ्यो वैकामविभवत्वात्ऽइति कल्पान्तरे सर्वेभ्यः ऋत्विग्भ्यो विकल्पेन गवैकत्वदर्शनादिहापि वरापचितयोर्विकल्पेन प्रसक्तं गवैकत्वं माभूदिति प्रतिषेधार्थ च ॥९॥
९ गोरालम्भस्थानानि ।
एतावद्गोरालम्भस्थानमतिथिः पितरो विवाहश्च ॥ आपस्तम्बगृह्यसूत्र ३.१० ॥
टीकाः
अनुकूलावृत्ति ३.१०
एतोष्वेव त्रिषु स्नेषु गोरालम्भः नान्यत्र पाकयज्ञेषु ।
अतिथिशब्देनातिथ्यकर्म व्यपदिश्यते"यत्रास्मा अपचितिं कुर्वन्ती" (आप.गृ.१३२) त्येवमादि ।
पितृशब्देनाष्टका कर्म"श्वोभूते दर्भेण गा"(आप.गृ.२२३) मित्यादि ।
विवाहशब्देनानन्तरोक्तस्य ग्रहणम् ।
कल्पान्तरोष्वीशानयज्ञादावपि गोरालम्भ आम्नातः, तत्प्रतिषेधार्थो नियमः ।
एवं ब्रुवता कल्पान्तरे दृष्टा अन्ये विशेषा अभ्यनुज्ञाता भवन्ति ॥ ९ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१०
<अतिथिः>वेदाध्याय्यागतः<पितरः>अष्टकाकर्म,<विवाहश्चेति,> यदेतत्त्त्रयं एतावत्गवालम्बाङ्गक४ अनिमित्तम् ।
एतदुक्तं भवति
यथातिथिः पितरश्च गवालम्भाङ्गकर्मनिमित्तभूताः एवं विवाहोऽप्यस्मादेव वचनाद्विशेषणान्तरनिरपेक्षा इति ।
यद्येतत्सूत्रमेवं न व्याख्यायेत तताऽगौरिति गां प्राहऽ(आप.गृ.१३१५)ऽश्वोभूते दर्बेण गामुपाकरोतिऽ(आप.गृ.२२३)ऽविवाहे गौःऽ(आप.गृ.३६) इत्येतैरेव सिद्धत्वात्
व्यर्थमेव स्यात्॑तेन अवेदाध्यायिभ्यामपि वरापचिताभ्यां धर्मोक्तगोरहितो मधुपर्को देयः ।
वेदाध्याय्भ्यां तु तत्सहित इति ॥
केचितेतत्त्त्रयमेवास्माकं गोरालम्बस्थानम्, न पुनरन्येषामिव विकल्पेनापीज्ञानबसिश्शूलगवापरनामा ।
एवं वदन्नस्माकमपि कल्पान्तरोक्तानपि विशेषान् विकल्पेनानुजानातीति ॥१०॥
अथ विवाहे वर्जनीयाः कन्या आह
१० वरणे वर्जनीयाः कन्याः ।
सुप्तां रुदन्तीं (तीं) निष्क्रान्तां वरणे परिवर्जयेत् ॥ आपस्तम्बगृह्यसूत्र ३.११ ॥
टीकाः
अनुकूलावृत्ति ३.११
वरेषु वरणार्थ प्राप्तेषु या कन्या स्वपिति रोदिति निष्क्तामति वागृहात्, तस्या वरणं न कर्त्तव्यम् ।
अशुभलिङ्गान्येतानीति ।
परिशब्दोऽत्यन्तप्रतिषेधार्थः मनश्चक्षुषोर्निबन्धे सत्यपीति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.११
या वरेषु वरणार्थ प्राप्तेषु स्वपिति, या रोदिति, या वा गृहान्निष्क्तामति, ता एता<वरणे परिवर्जयेत्>अत्यन्तं वर्जयेत्, ऋद्धौ ज्योतिषादिभिर्ज्ञातायामपि॑यतस्स्वापादीनामत्रानृद्धिलिङ्गत्वं प्रबलत्वं च विवक्षितम् ॥११॥
दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत् ॥ आपस्तम्बगृह्यसूत्र ३.१२ ॥
टीकाः
अनुकूलावृत्ति ३.१२
<दता>वाचान्यस्मै दत्ता ।
<गुप्ता प्रयत्नेन रक्ष्यमाणा ।
>दुश्शीला वा सा भवति अशुभलक्षणा वा ।
<द्योता>विषमदृष्टिः ।
<ऋषबा>
ऋषभशीला ।
<शरभा>अतिदर्शनीया ।
जारास्तां कामयेरन् सा च तान् ।
<विनता> विनतगात्रा, कुब्जा वा ।
<विकटा>विस्तीर्णजङ्घा ।
<मण्डा>अपनीतकेशा ।
<मण्डूषिका>मण्डूकत्वकश्लक्ष्णेत्यर्तः ।
वामनेत्यन्ये ।
<सांकारिका>कुलान्तरे जाता कुलान्तरस्यापत्यत्वं गता वा, यस्यां वा गर्भस्थायां माता अस्थिसञ्चितवती ।
<राता> रतिशीला ।
<पाली> वत्सादीनां पालयित्री ।
<मित्रा> वमित्रवती बहुमित्रेत्यर्तः ।
स्वयं वा मित्रभूता< ।
स्वनुजा> यस्या स्वनुजा शोभना स्वयंदर्शनीया सा स्वनुजा वरजननादूर्ध्वमल्पीयसि काले जाता तस्मिन्नेव संवत्सरे जातेत्यन्ये ।
<वर्षकारी> वर्षेणाधिका वर्षकारी स्वेदनशीला इत्यन्ये ।
वर्जयेदित्युच्यते वरणे परिवर्जयेदित्यस्यानुवर्तनं माभूदिति ।
तेन योषु वरणं नास्ति ब्राह्मादिषु विवाहेषु तेषिवप्यासां प्रतिषेधः ।
किञ्चि तदनुवृक्तावत्यन्तप्रतिषेधप्रसङ्गः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१२
दत्ताद्याःपञ्चदश कन्या वर्जयेत् ।
<दत्ता>अनेयस्मै वाचा प्रतिश्रुता, उदकपूर्व वा प्रतिपादिता ।
<गुप्ता>अदर्शनार्थ कञ्चुकादिभिरावृता, प्रयत्नसंरक्ष्यमाणा वा दौश्शील्यादिशङ्कया ।
<द्योता>पिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा ।
<ऋषभा> प्रधाना, ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा, ककुद्वास्ति यस्यास्सा ।
<शरभा> शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, निष्प्रभा वा ।
केचित्दर्शनीया, यतस्सा जारकाम्या ।
<विनता>कुब्जा ।
<विकटा>विकटजङ्घा, विस्तीर्णजङ्घा वा ।
<मुण्डा> अपनीतकेशा, अजातकेशा वा ।
<मण्डूषिका> अल्पकाया, अरुणदती वा मण्डूकत्वग्वा ।
अपरेवामनाङ्गा, दग्धाङ्गा वा ।
<साङ्कारिका>गर्भस्थायां यस्यां सत्यां माता भर्तुरस्थिसञ्चयनकारिका, कुलान्तरस्य दुहितृत्वं गता वा ।
<राता>रमणाशीला कन्दुकादिक्रीडाप्रियेत्यर्थः, ऋतुस्नाता वा ।
केचित्रतिशीला विषयोपभोगशीलेत्यर्थः ।
<पाली>वत्सक्षेत्रादिपालिका ।
<मित्रा>बहुमित्रा, सखी वा ।
<स्वनुजा>शोभनानुजा यस्यास्सा, न तु शोभनोऽनुजो यस्याः शोभनायामनुजायां कदाचित्प्रमादस्स्यादिति ।
केचित्वरजन्मसंवत्सर एव पश्चाज्जातेति ।
<वर्षकारी>वराद्वर्षेणाधिका ।
यात्यन्तं स्रवति सा वा ।
<परिवर्जयेदि>त्यनुशङ्गे सत्यपि वर्जयेदिति पुनर्वचनं ब्राह्मादिषु सर्वेषु विवाहेष्वासां प्रतिषेधार्थम्॑सति गत्यन्तरे ऋद्धावपि परीक्षितायां दत्तेततरासामनिषेधार्थ वा ॥१२॥
नक्षत्रनामा नदीनामा वृक्षनामाश्च गर्हिताः ॥ आपस्तम्बगृह्यसूत्र ३.१३ ॥
सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत् ॥ आपस्तम्बगृह्यसूत्र ३.१४ ॥
टीकाः
अनुकूलावृत्ति ३.१४
नक्षत्रं नाम यासां ता तथा<नक्षत्रनामाः, नदीनामाः वृक्षनामाश्च>रोहिणी गङ्गा करेजोत्यादयः ।
ताश्च विवाहे<गर्हिताः ।
>तथा
<सर्वाश्च रेफलकारोपान्त्याः>एवं भूतं नाम इत्यर्तः ।
करा काला सुवेलेत्यादयः ।
ताः<वरणे परिवर्जयेत्>वरणमप्यासां न कर्तव्यमित्यर्थः ॥ १२ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१४
नक्षत्रस्य नामेव नाम यासां<नक्षत्रनामाः ।
>एकस्य नामशब्दस्य लेपः, उष्ट्रमुखादिवत् ।
एवमिखादिवत्विग्रहः रोहिणी चित्रेत्येवमादयो नक्षत्रनामाः ।
गङ्गेत्यादयो <नदीनामाः> ।
शिंशुपेत्याद्या<वृक्षनामाः> ।
<गर्हीताः>वर्जनीयाः ॥१३॥
रेफो वा लकारो वा यासां नाम्नौपान्त उपधेत्यर्थः यथा गौरी शालीत्यादि ।
शेषं व्यक्तम् ।
अत्र चकारेण गर्हिता इत्यनुकर्षणातासां वर्जनीयत्वे सिद्धेऽसर्वा वरणे परिवर्जयत्ऽइति व्यर्थम् ।
न॑सुग्रहार्थत्वात् ।
अथ वा या एता रेफलकारोपान्ता गौरी शालीत्याद्या, याश्च प्रकारान्तरेणापि स्मृत्यन्तरोक्ता रेफलकारोपान्ताः, यथा सगोत्रा समानप्रवरा पुंश्चलीति तास्सर्वा वरणे परिर्जयेदिति ज्ञापनार्थम् ।
इदं त्विहवक्तव्यमसत्यपि गत्यन्तरे व्यक्तेऽप्यृद्धिलिङ्गे स्रगोत्रादीनां सर्वथानिषेध एव ।
गौर्यादीनां तु न तथा गुप्तादीनामिवेति ॥
केचित्नक्षत्रनामेत्यादिकेयं शास्त्रान्तरगीता गाता, तस्याः पादपूररमानिऽसर्वा वरणे परिवर्जयेऽदिति पदानीति परिकल्पयन्तो, यस्मान्नक्षत्रादिनामा रेफलकारोपान्ताश्च गर्हिताः तस्मात्तास्सर्वो वरणे परिवर्जयेदिति व्याचक्षते ॥१४॥
११ ऋद्विपरीक्षा ।
शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति ॥ आपस्तम्बगृह्यसूत्र ३.१५ ॥
नाना बीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति ॥ आपस्तम्बगृह्यसूत्र ३.१६ ॥
टीकाः
अनुकूलावृत्ति ३.१६
ऽलक्षणसम्पन्नामुपयच्छेतेऽति वक्ष्यति ।
तत्र लक्षणानामज्ञातत्वात्तत्परीक्षणोपाय उपदिश्यते ।
नचायं नित्यो विधिः॑ऽसक्तिविषयऽइति वचनात् ।
<शक्ति>स्सामर्थ्य यदि सम्फवः ।
यदि वधूज्ञातयोऽनुमन्येरन् तदा कर्तव्यं नान्यथेत्यर्थः ।
तत्कथं कर्तव्यम्?उच्यतेद्रव्याणि पञ्चवक्ष्यमाणानि मृत्पिण्डेषु प्रतिच्छन्नानि कृत्वा उपनिधाय कन्यासमीपे निधाय तां ब्रूयाद्वरः एषां पिण्डानां एकतमुपस्पृशेति ।
कानि पुनस्तानि द्रव्याणि?नानाबीजानि संसृष्टानि व्रीहियवादीनि ।
वेद्याः पांसूनाहृतान्, सस्यसम्पन्नात्क्षेत्रादाहृतं लोष्टं, सकृत्गोमयं, श्मशानादाहृतं लोष्टमित्येतानि ।
बीजानां द्रव्यत्वाव्यभिचारेऽरि द्रव्याणीत्युच्यतेशास्त्रान्तरे दृष्टानामन्येषामपि द्रव्याणामिह विकल्पेन प्राप्त्यर्थ तद्यथाअविदासिनोहदात्सर्वसम्पन्ना देवनात्कितवी इरिणादधन्येति(आश्व.गृ.१५६) ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१६
शक्तिस्समर्थ्यम् ।
<विषये>ऽवकाशः ।
अस्यामृद्धिपरीक्षायां वरतत्पक्षिणां सामर्थ्यस्यावकाशे सम्भवति, यदि कन्या च तदीयाश्चेमां परीक्षामभ्युपगच्छेयुरित्यर्थः ।
यत एवात्र शक्तिविषय इत्याह, अत एवैषा ऋद्धिपरीक्षा ज्योतिषादिभिर्वैकल्पिकी, न तु नित्यवद्विवाहाङ्गम् ।
<द्रव्याणि>वक्ष्यमाणानि मृत्पिण्डेषु च प्रतिच्छन्नान्येकस्मिन् भाजने निधाय कन्यां समीपे च कृत्वा, तां ब्रूयादेषां पिण्डानामेकमुपस्पृशेति ॥ १५ ॥
कानि तानीत्यत आह
<नानाबीजानि>व्रीहियवादिबीजानि ।
<संसृष्टानि>एकस्मिन् पिण्डे क्षिप्तानि ।
<वेद्याः> सौमिक्याः आहृतान् पांसून् ।
<क्षेत्रात्> सस्यसम्पन्नादाहृतं लोष्टम् ।
अविशिष्टे प्रसिद्धे ॥१६॥
पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः ॥ आपस्तम्बगृह्यसूत्र ३.१७ ॥
उत्तमं परिचक्षते ॥ आपस्तम्बगृह्यसूत्र ३.१८ ॥
टीकाः
अनुकूलावृत्ति ३.१८
तत्र बीजस्पर्शने प्रजाभिस्समृद्धिः ।
वेदिपुरीषे यज्ञैः, क्षेत्रलोष्टे धनधान्यैः, गोमये पशुभिः, श्मशानलोष्टे मरणमिति यथालिङ्गार्थः ।
उत्तममन्त्यं द्रव्यं<परिचक्षते>गर्हन्ते वर्जयन्तीत्यर्थः ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१८
<पूर्वेषां> चतुर्णामुपस्पर्शने <यथालिङिगमृद्धिः ।>
नानाबीजानामुपस्पर्शने प्रजानां समृद्धिः ।
वेद्याः पांसूनां यज्ञानां, क्षेत्राल्लोषटस्य सस्यानां, शकृतश्च पशूनामिति ।
ऋद्धिनिश्चयाद्विवाहकर्तव्यतानिश्चय इत्यर्तः ॥१७॥
<उत्तमं> श्मशानलोष्टं<परिचक्षते> गर्हन्ते शिष्टां, जायापत्योरन्यतरस्य वा मरणलिङ्गत्वादिति ॥१८॥
उद्वाह्यामाह
१२ उद्वाह्यकन्यासम्पत् ।
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ॥ आपस्तम्बगृह्यसूत्र ३.१९ ॥
टीकाः
अनुकूलावृत्ति ३.१९
उक्ता वर्जनीयाः कन्याः ।
अथ ग्राह्या उच्यन्ते ।
बन्धुशब्देन कुलमुच्यते ।
यदुक्तमाश्वलायनेन"कुलमग्रे परिक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरता"(आश्व.गृ१५१०० दिति ।
<शीलसम्पन्ना> आर्यशीला ।
<लक्षणसम्पन्ना>स्त्रीलक्षणैरुपेता रोगराहिता क्षयापस्मारादिरहिता ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१९
अत्र<सम्पन्नामिति> प्रत्येकं सम्बध्यते ।
<बन्धुसम्पन्नां>प्रशस्ताभिजनाम् ।
<शीलसम्पन्ना>मास्तिक्यादिगुणान्विताम्< ।>
लक्षणसम्पन्नां गूढगुल्फत्वादिस्त्रीलक्षणयुक्ताम् ।
<अरोगां>क्षयापस्मारकुष्ठाद्यचिकित्स्यरोगरहिताम् ।
उपयच्छेत उद्वहेत् ॥१९॥
अथ वरगुणानाह
१३ वरगुणाः ।
बन्धुशीललक्षणसम्पन्नश्श्रुतवानरोग इति वरसम्पत् ॥ आपस्तम्बगृह्यसूत्र ३.२० ॥
टीकाः
अनुकूलावृत्ति ३.२०
श्रुतवान् श्रुताध्ययनसम्पन्नः ।
वरसम्पत्वरगुणाः ।
एवंगुणाय कन्यका देयोत्यर्थः ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.२०
<बन्दुशीललक्षणसम्पन्न>इति पूर्ववद्व्याख्यानम् ।
<श्रुतवान्>श्रुताध्ययनसम्पन्नः॑विदुषश्चोदुतकर्मानधिकारात्, धर्माद्यर्थत्वाच्च विवाहस्य ।
<अरोग>इति पूर्ववत्॑तस्याप्यसमर्थत्वेनानदिकारात् ।
एवंभूता वरसम्पत् ।
एवङ्गुणाय वराय कन्यादेयेत्यर्थः ॥२०॥
अथर्द्धिनिश्चये एकायं मतमाह
यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्विर्नेतरदाद्रियेतेत्येके ॥ आपस्तम्बगृह्यसूत्र ३.२१ ॥
टीकाः
अनुकूलावृत्ति ३.२१
<यस्यां>कन्यायां वरस्य<मनसश्चक्षुषश्च> निबन्धः तृप्तिरुत्पद्यते <तस्यामृद्धि>र्ध्रुवा,<नेतरत्>न दत्तादिगुणदोषाद्यनुदर्शनमादरणीयमित्येके शिष्टा ब्रुवते ।
अत्र पक्षे सर्वगुणासम्पन्नायामपि यस्यां मनश्चक्षुषी न निबध्येते सा वर्जनीया ।
शास्त्रानिषिद्धास्तत्रापि पक्षे वर्ज्या एव, यथा सवर्णा सर्गोत्रेति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.२१
<यस्यां> कन्यायां वरस्य<मनस्चक्षुषीर्निबन्धः>नितरां बन्धनं, यस्यामासत्त्यतिशयेन मनस्चक्षुषी निबद्धे अव तिष्ठत इत्यर्थः ।
<तस्यां>जायायां सत्यां धर्मादीनां समृद्धिः,<नेतरत्>गुणदोषानुदर्शन<माद्रियेतेत्येके>ब्रूवते ।
एतदुक्तं भवति अत्र मनश्चक्षुषोर्निबन्ध एवादरणे कारणम्, न तु ज्योतिषादिना ज्ञाता गुणाः ।
तथा तदभाव एव परिवर्जने कारणम्, न स्वापादयो दोषा इति ।
उभयोरपि मतयोर्दत्तादीनां निषेधमाद्रियेतैव॑ऽसर्र्वणापूर्वशास्त्रविहितायाम्ऽ(आप.ध.२१३१)ऽअसमानार्षगोत्रजाम्ऽऽपञ्चमात्सप्तमादूर्ध्वम्ऽइत्यादिवचनजातात् ॥२१॥
इत्थंसुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ॥
प्रथमे पटलेऽकारि यथाभाष्यं यथामति ॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने तृतीयः खण्डः ॥
समाप्तश्च प्रथमः पटलः