आयुर्वेदप्रकाशः
माधवः
१९१३

आयुर्वेदीयग्रन्थमाला ।
एकादशं पुष्पम् ।
सारस्वतकुलावतंसोपाध्याय-
श्रीमाधवविरचित
आयुर्वेदप्रकाशः ।
आचार्योपाह्वेन त्रिविक्रमात्मजेन यादवशर्मणा
संशोधित प्रकाशितश्च ।
AYURVEDíYA-GRANTHAMALĀ
No 1 1
AYURVEDAPRAKASHA
BY
MADHAVA
EDITED BY
VAIDYA JADAVJÍ TRICUMJÍ ÁCHÁRYA,
372, BORA BAZAR STREET, FORT, BOMBAY
1913 A D
मृल्य १। रूप्यक ॥ Price 11/4 Rupees Printed by R Y Shedge, at the ‘Nirmaya sagar’ Press, 23, Kolbhat Lane Bombay and published by Vaıdya Jadavjı TrıcumJı Acharya, 372, Bola Bazar Street,

Fort Bombay निवेदनम् । रसमाधव इति प्रसिद्ध आयुवेदप्रकाशनामाय अन्थ सारखतब्राह्मण जातीयेन सौराष्ट्रदेशजन्मना वाराणसीनिवासिना उपा याथोपनामकेन माधवेन विरचित इति आयुर्वेदप्रकाशस्यान्ते लिखितात् ग्रन्थसमाप्तिवाक्यात् प्रतीयते । स चायमायुर्वेदप्र काश खिस्तीयसप्तदशशताब्द्या विरचित इति प्रतीयते, ख्रिस्तीये १६०० वत्सरे विरचितस्य भावप्रकाशस्य आयुर्वेदप्रकाशे उल्लेखात् । पाकावलिनामकोऽन्योऽपि ग्रन्थ उपाध्यायमाधवविरचितो मुद्रित उपलभ्यते । आयुर्वेदप्रकाशे रसशास्रप्रतिपाद्या प्राय सवेऽपि विषया अतिस्पष्टतया अनुभूति पथगा एवोपवणेिता सन्ति । अतोऽयं ग्रन्थो भिषजां छात्राणा चातीवोपयुक्तं । ग्रन्थस्यास्य मुद्रणार्थमादर्शेपुरूतकत्रयमुपलब्धम् । प्रथमं क सज्ञित मदीयपरम सुहृद्धि वैद्य त्र्यम्बक गुरुनाथ काळे इखेतै सपादित भिषग्विलासपत्रे प्रसिद्धीकृत अपूर्ण, द्वितीय ख सज्ञक बु दीराजधानीनिवासिना मदीयपरमसुहृदा राजवैद्य श्रीप्रसादशर्मणा सकाशाल्लब्ध, तृतीय ग सज्ञफ मदीयपरमसुहृदा खर्गवासिना वैद्य मुरारजीशमणा ग्रन्थसमहृात् प्राप्तम् । ग्रन्थस्यास्य संशोधनार्थं यथामति कृतेऽपि यह्ने भ्रमश्रमाद्ादिवशाज्जात स्खलन क्ाप्युपलभ्येत चेतू सुधीभि सशोधनीय क्षन्तव्यश्चाहमितेि यादवशर्मण । आयुर्वेदप्रकाशान्तर्गतविषयानुक्रमणिका । حمه ستييتي يَيتي 9 جيجيجي يجسد حدسه विषय 당 प | विषय 豆 प्रथमोऽध्यायः ।। कतिपयसुगमरसशोधनोमङ्गलाचरणमू १ ५| पाया * 2 आयुर्वेदप्रकाशस्यान्यप्रन्थेभ्यो। शेवितरसस्य सुखकरणम्.२९ वैशिष्ट्य 55 ९| गन्धकजारणार्थ सिकता रसवैद्यकप्रशसा ং ৭৭ বঙ্গৰু २३ रसदोषा ३ कच्छपयन्त्रण गन्धक सस्कारार्थ पारदप्रहणप्रमाण , २२ | " २५

  • . गान्वकजारणस्यान्यतः रससरकारे बलिपूजादिविधान, २५ <प्रकारद्वय २६ खत्वलक्षण Y \9 e " حي रससस्कारसंख्या ११ खणोंदिजारणाथं बिडकथन२७ * -- _1-x_:్న みえ स्वर्णच्ारणविधिः マスく स्वदनावTध * | दोलायन्त्रेण खर्णजारणम् २९ मदनविधि ७ ६|दलावक् 可 मूच्छनविधि 2, 3°, कच्छपयत्रण , , अभ्रकसत्त्वजारणावधि ३० ुल :इणम् - ॐ ?” | गर्भंदुतिलक्ष्ण तद्विधान च , ಗ್ದಿ ध o o प्रासस्य चारणप्रमाण ३१ बोधनविधि। ११ ^3 रखनविधि ং ২ ३२

रञ्जनाथं सारणाथं व तल नियमनविधि। १° १५ | विधान ३३ दीपनविधि। १३ * | द्वन्द्वमेलापकौषधानेि 33 अनुवासनम् ु, १ १ | श्वेतक्रियार्थ तैलविधान ३४ नवभि संस्कारै द्युद्धस्य जारणाया वङ्गादीना विशिष्टपारदस्य लक्षणम् ,, १७ | गुणा 33 जारणसस्कारलक्षण रसब घविधान 33 तe:प्रशसा च s'; ४ | बाह्यट्टतिविधान ३६ जारणविशेषेण रसे गुण स्ारणविधिः ३७ विशेष १ ! क्रामणविधि 33 गन्धकजारणविधिः १६ २ | खोटमार्गेण जारणवेधन रसमूर्च्छनालक्षण तद्भेदाश्च१७ २४ । रञ्जनानि ३८ १९

  • * विषय 당 रजतकरण ( राजवती

विद्या ) ३९ हेमकरण (हेमवतीविद्या)४० रसवन्धनविद्या * ৭ रसबन्धभेदा , तेषा लक्षणानि च ×。 नित्यनाथोक्त रसमूच्छन ४५ रससिन्दूरविधान 3え रसकर्पूरविधान ১ ও सिन्द्ररस ১, ২, रसमारणविधि। ५० मृतसूतलक्षणमू ५२ कतिपयरसमारणप्रकारा ,, जलौकाबन्धविधान ५३ खेचरीगुटिका પૂજ पारदसेवनविधि रसभक्षणकाल ५६ रसभक्षणमात्रा 为算 रससेवनकर्तुराहारादि नियमा ५७ अशोधितरसभक्षणे तद्विष शमनोघाय ५९ रसाजार्णशमनोपाया לג रससेवने पथ्र्यापथ्यम् ६० गन् वॆामृतरस ६२ हेमसुन्दररस みあ मृत्युञ्जयरस ६३ आन दसूतरस 22 प्राणिकल्पद्रुमगोलरस ६४ त्रिनेत्ररस 霹》 शार्दूलरस ६५ अमृतार्णवरस * 守く 남

२ विषय 맞 जयावटी ६६ गन्धलोहम् 罗》 चतुमुखरस 39 द्वितीयोऽध्याय । उपरसमेदा ६७ ग धकोत्पति 33 ग-धकनामानि ミく ग-धक्खरूपम् ኃፓ शुद्धगन्धकगुणा 33 अशुद्धगन्धकदोषा ६९ ग धकशोधन 23 ग”चक्रगणधनाझानविधि ७० त्रयोदश ग"धककल्पा 3為 तृतीयोऽध्याय । हिडुलनामानि भेदाश्व ७४ हेिडुलगुणा vهاو अशुद्ध हिडुलदोषा' .גל हिडुलशोधनम् גע हेिडुलमारणम् }} कृत्रिमहिडुलकरण .גל हिडुलात्पारदाकर्षणविधि ७६ चतुर्थोऽध्यायः ।। अभ्रकोत्पत्ति , तद्धेदा लक्षणानि च 3 * वज्राभ्रकगुणा \9く अशुद्धाभ्रमारणे दोषा ,, मृताभ्रलक्षण 33 अभ्रमारणे पुटसख्या ,, अभ्रानुपान मात्रा च 33 अभ्रशोधनम् ية يا वान्याश्चक्रकरण • J3

१७ १२ १७ १६ २१ ፃ ፄ

१३

૧ ૦ २२ १२ १९

영\9 विषय 및 अश्चमारणप्रयोगा ළු දෑ मृताभ्रस्यामृतीकरणम् ८२ अभ्रसेविनामपथ्यानि ८३ अभ्रकसत्त्वनिष्कासनविधि , अभ्रसत्त्वस्य शोधनमारण ८४ सामान्यत सर्वेषा सत्त्व पातनविधि। ごーご अभ्रद्रुतिविवान く"A मुक्तादीना द्धतिविधानम् , अभ्रककल्पा < s पञ्चमोऽध्याय । हरितालकनामभेद लक्षणानि く\9 तालकगुणा ኃ› अञ्छुद्धस्यासम्यङमारितस्य च। तालस्य दोषा 3ぶ。 मृतताललक्षणम् こ< तालशोधनम् みみ तालमारणविधिः 33 तालसत्त्वपातनविधि ९२ षष्ठोऽध्याय । मन शिलाया नामभेद लक्षणानि ९३ शुद्धमन शिलागुणा 33 अशुद्धमन शिलादोषा ,, मन शिलाशोधन 2岁 मन शिलासत्त्वपातन ९४ सप्तमोऽध्याय अञ्जननामानि 第2 يخه अञ्जनभेदा , तल्लक्षणानि च, स्रोतोञ्जनसेौवीराञ्जनयोर्गुणा ९५ ३ ৭১৫ ৭৩ १४ १६ マ ३ विषय 명 स्रोतोञ्जनसँौवीराञ्जनयो शोधनम् 일 •, सत्त्वपातन 33 रसाञ्जनोत्पतिनामानि , रसाञ्जनगुणा 姆》 नीलाञ्चनलक्षण 2え पुष्पाञ्जनलक्षण ** अञ्जनसामान्यगुणा ጋዎ नीलाञ्जनशुद्धि ९ ६ अञ्जनाना सामान्यशुद्धि ,, कुलित्थाञ्जननामानि タタ कुलित्थाञ्जनगुणा 33 अष्टमोऽध्याय । टङ्कणनामानि 53 अशुद्धटङ्कणदोषा , तच्छो धन च। 2》 टङ्कणगुणा ९१ राजावर्तलक्षण 33 राजावर्तगुणा 2 * राजावर्तशोधनमारणम् ,, राजावर्तसत्त्वपातन 零2 चुम्बकभेदा लक्षण च :, चुम्वकगुणा *。こ चुम्बक्शोधन 35 स्फटिकानामानि 23, स्फटिफागुणा 33 शङ्खनामानि लक्षण च ,, शङ्खगुणा ጋዎ खटिकानामभदलक्षणानि ९९ खटिकागुणा 岑举 गैरिकनामानि लक्षण च .,

  • ) 。

२५९ १३

१९

ها १२ ৭৩ ? × qY विषय 명 गैरिकगुणा ९९ कासीसलक्षणगुणा १०० नवमोऽध्याय । रसकलक्षण あ2 रसकगुणा 3% अशुद्धखर्परदोषा १०१ खर्परशोधन 罗米 खर्परमारण 3 * खर्परसत्त्वपातन १०२ दशमोऽध्याय । कपर्दिकानामलक्षणगुणा , कपर्दिकाशोधन १०३ कपर्दिकामारण 25 कपदिफागुणा 32 सिक्तानामगुणा 罗岁 बोलनामानि भेदाश्च .על बोलगुणा 32 श्यामबोलगुणा ৭ ০১৪ मानुषवोलगुणा 23 कङ्कप्टेोत्पत्तिनामलक्षणानि , कङ्गुष्ठगुणा १०५९ कङ्कष्टविषशमनोपाय 3 on सैौराष्ट्रीनामगुणा 33 समुद्रफेननामगुणा ጋጋ क्षुद्रशङ्खनामगुणा 罗发 मुक्ताशुक्तिकानामानि १०६ मुक्ताशुक्तिकागुणा 廖罗 जलशुक्तिकानामानेि 3? जलशुक्तिकागुणा 33 शुक्तिकाशोधनमारण , कृष्णमृतिकानामगुणा ,, ዓፄ ३ १: ११ १७ २३ ૧ ૦ १३ १६ १९ २३ विषय 명 पङ्कनामगुणा १०६ कपिल्लकलक्षण ৭০৩ | कम्पिल्लकनामानि 32 कम्पिल्लकगुणा ጋጋ गौरीपाषाणलक्षणगुणा ,, नवसारलक्षणगुणा 2為 अग्निनारलक्षणगुणा १०८ गिरिसिन्दूरलक्षणगुणा ,, बीदारशूङ्गलक्षणगुणा 33 साधारणरसशीवन 33 उपरससङ्खया १०९ एकादशोऽध्याय । सप्तधातुनामानि 岁。 धातुशब्दनिरुक्ति 2メ सूयादिग्रहाणा धात्वाधि पल्यनिरूपण 3.5 उपधातुनिरूपण 5 y सुवर्णोत्पत्ति 5 सुवर्णभेदा , तल्लक्षण च ११० सुवर्णशोधन ጋጆ सुवर्णनामानि १११ सदसत्सुवर्णलक्षण ጶዎ खर्णगुणा 発あ सुवर्णस्य पक्कापक्कप्रयोग विवेक ११२ सुवर्णानुपान ११३ अशुद्धस्यासम्यङारितस्य च खर्णस्य गुणा 33 खर्णादीना मात्राकथन ,, खर्णादिमारणे कियत्य परिभाषा 39 २७ ૧ ૦

  • ×

१९ § o 守と S o १३ ৭ থ

१५ ११ १६ マ ] विषय g खणादीना लोहत्वेन व्यव इारकथन ११४ लोहाना सामान्यशोधन ,, नागवङ्गयोविशेषशोधनं ११५ सामान्यत सर्वेधातुमारण , स्वर्णमारण あ2 सवर्णभस्मपरीक्षा ৭ ৭ ও खर्णदुति 33 रूप्योत्पति 32 रूप्यभेदा , तल्लक्षण च ११८ रूप्यगुणा 2? अशुद्धरजतमारणे दोषा ,, रजतशोधन ११९ रजतमारण ጋጋ रजतद्रुति १२ ० ताम्रोत्पत्ति 5 * ताम्रनामानि १२१ ताम्रलक्षणम् 2咒 ताम्रदोषा 33 ताम्रशोधन ጋጋ ताम्रमारण 多为 ताम्रभस्मलक्षण * R× ताम्रगुणा * 。 वङ्गनामलक्षण १२५ वङ्गगुणा みあ अशुद्धवङ्गदोषा タタ वङ्गमारण १२६ यशदलक्षणगुणमारणानि १२९ नागोत्पत्ति 33 नागनामानि 33 नागगुणा ጋ? अशुद्धनागदोषा १३० ११ ৭১৫ १३ ?ど ৭১৫ දූ אי २१ १३ マ"A १२ १७ २१ १० १७ २३ १९ で、マ

  • о
  • ×

१४ १६

  • <

ు विषय 당 अपक्वनागदोषा १३० नागमारण ኃ» नागेश्वर १३२ लोहोत्पति १३३ लोहनामानि 35 लोहभेदा , तल्लक्षण च ,, तीक्ष्णलोहलक्षण १३४ सारलोहगुणा 23 कान्तलोहलक्षणगुणा ,, लोहसामान्यगुणा १३५ लोहनैसगिकदोषा גל अशुद्धलोहगुणा ** अपक्वलोहगुणा 33 लोहानुपान ליג लोहृसेवनेऽपथ्यानेि १३६ लोहोपद्रवचिकित्सा ; : लोहमारण 2 : मृतामृतलोहपरीक्षा १४२ मृतलोहस्यामृतीकरण ,, लोहृद्रुति לל लोहकिट्टलक्षण १४३ लोहकिट्टमारण ** लोहकिट्टगुणा 罗叉 द्वादशोऽध्याय । खर्णमाक्षिकनामभेदा १४४ खर्णमाक्षिकलक्षणमू 3. स्वर्णमाक्षिक् गुणा १४५ अशुद्धस्यामृतस्य च माक्षिकस्य दोष 33 खणमाक्षिकशीवन גג माक्षिकमारण ጋይ विषय 亨 माक्षिकसत्त्वपातन १४६ तारमाक्षिकलक्षण 35 तारमाक्षिकशोधन 22 तारमाक्षिक्मारणम् 33 विमलालक्षणम् 33 विमलागुणा * ざと विमलानुपान .לל माक्षीकलक्षणशोधन मारणानि ,גל तुत्थोत्पत्तिलक्षण १४९ तुत्थगुणा 33 तुत्थशोधन 이 तुत्थमारणं 3メ तुत्थसत्त्वाकृष्टि ; 3 भूनागलक्षणभेदा גג भूनागसत्त्वाकृष्टि १५१ तुत्थसत्त्वभूनागसत्त्वयो मुद्रिकाकरण 游为 कास्यलक्षणगुणा १५३ कास्यगुणा १५४ पित्तलनामलक्षणभेदा ,, रीतिकागुणा メヌ कास्यपित्तलयो शोधन मारण १५९५ पञ्चलोहलक्षण 器》 पञ्चलोहनामानि १५६ पञ्चलोहशोधनमारण 岁》 सिन्दूरनामलक्षणगुणा 为》 सि"दूरशोधन 罗》 शिलाजतुभेदा १५७ शिलाजतुलक्षण 33 शिलाजतुगुणा 罗莎 २५ १२ うと २ २६ ६ विषय 명 अशुद्धशिलाजतुगुणा १५८ शिलाजतुशोधन 25 शुद्धशिलाजतुपरीक्षा १५९ शिलाजतुनामानि גג शिलाजतोर्गुणोत्कर्षाय भावनादान גג शिलाजतुमारण १६० शिलाजतुसत्त्वाकृष्टि ,גל कर्पुरशिलाजतुलक्षण 対2 कर्पूरशिलाजतुगुणा 5 कपूंरशिलाजतुशोधन १६१ चपललक्षणभेदा גל चपलगुणा त्रयोदशोऽध्याय । मणिगुणा १६२ रज्ञनिरुक्ति カえ रत्ननामानि גל रत्नभेदा 3 हीरकादीना नामानि ०६३ हीरकोत्पति 3メ हीरकजातयस्तछक्षणानि च , हीरकोत्पत्तौ मतान्तर १६४ अष्टप्रकारहीरकविज्ञान निरूपण १६५ हीरकभेदा *象 हीरकधारणगुणा #3 वज्रदोषा १६६ बिन्दुलक्षण ጋጋ काक्रपदलक्षण 33 यवलक्षण 32☽ मललक्षण ሯሯ . १२ १९ १२ १५९

ス? ! ای ۹ विषय रेखालक्षण वज्रगुणा वज्रखनिनिरूपण मानपरिभाषा वज्रमैौल्यनिरूपण मौल्यप्रयोतुगुणा मुद्रादौ वज्रविन्यासक्रम वज्रपरीक्षाप्रकार वज्रपरीक्षाया विचार णीया विषया वज्रपरीक्षकमण्डली प्रवेशानही मौक्तिकभेदा , तेषा लक्षणानि च मौक्तिकोत्पतिस्थानानि मौक्तिकदोषास्तल्लक्ष णानि च। मैौक्तिकगुणास्तल्लक्ष णानि च चज्रगुणा वज्रदोषा श्रेष्ठवज्रलक्षणमू अशुद्धवज्रदोषा वज्रशोधन qসমাজা श्रेष्ठप्रवाललक्षण त्याज्यप्रवाललक्षण प्रवालगुणा श्रेष्ठमौक्तिफलक्षण मौक्तिकगुणा माणिक्यगुणा 당 १६६ १६७ 33

१६९ ፖጋ ৭ ও ০ 3.3 १७१ १७२ १७३ 33 ৭ওx ጋጋ 33 33 ها و ۹ ጋ? १७६ 33 33 १७७ 靠》 Ꮌ ? \9 प { つゞ \9 ৭২ マo

Y 입 २ १ १३ ৭০ ৭ ও ३ マ× १९ १९ २१ つい १४ १९ विषय 명 대 श्रेष्ठमाणिक्यलक्षण १७८ २१ ल्याज्यमाणिक्यलक्षण وو P R गारुत्मतनामलक्षणगुणा १७८ ६ वैडूर्यनामलक्षणगुणा تا ۹ و و गोमेदनामलक्षणगुणा १७९ く इन्द्रनीलनामलक्षणगुणा ,, १९ पुष्परागनामलक्षणगुणा १८० ६ सर्वरत्नाना समुचित लक्षण ,, १९ पञ्चरत्ननिरूपण १८१ つ मणिनिरूपण גל * वज्रव्यतिरिक्ताना मणीनामुत्पति ,, ९ स्फटिकनामलक्षणगुणा ,, १३ सूर्यकान्तनामलक्षणगुणा ,, २१ चद्रकान्तनामलक्षणगुणा १८२ ३ राजावर्तनामलक्षणगुणा ,, ११ पेरोजनामलक्षणगुणा , १७ उपरत्नाना शोधनमारण ,, २३ रत्नमारणे विचार १८३ ११ वैक्रान्तोत्पतिनामगुणशोधन मारणानि っ。 °3 रत्नोपरत्नगुणा १८५ १३ मुद्रिकाया दिग्भेदेन रत्न विन्यासक्रम , , o ? हप्रातिकूल्यनिवारणार्थ रत्नाना धारणदान १८६ ३ रत्नद्वतीकरण ,, ‘i o सौराष्ट्रीसत्त्वपातन 莎象 ६ सस्यक्रसत्वपातन ०, ९० चतुर्दशोऽध्याय । विषोत्पति * < wo Y विषभेदा, तेषा लक्षणानि च,, विषगुणा ፃፂ ፃ ¥። < विषय 명 प | विषय 명 विषशोधन १९१ १८ ! विषचिकित्सा ፃ ፄ'ኳ विषमारण १९३ १ | विषहरा मन्त्रा १९६ विषसेवनप्रकार • 3? ७ | उपविषनिरूपण ११७ वेिषानधिकारिण •, १८ | उपविषाणा शोधनविधि १९८ विषमात्राकथन ००० १९४ २ | विषतैलं १९९ विषे पथ्यानि ०, १८ | विषवज्रपातरस 3? विषवेगा , तेषा लक्षणा विषरोगे सुधानिधिरस ,, नि च ००० ०, २३ | क्षारकल्पना R ০০

आयुर्वेदीयग्रन्थमाला ॥
उपाध्यायश्रीमाधविरचित
मथमोऽध्यायः
अर्थप्रकाशकासारविलशोम्षुजिनीमर्यम ।
सच्चिदानन्दविभवं शिवयोर्वपुराश्रये ॥ १ ॥
देवेन्द्रमौलिमन्दरमकान्दकणारुणाः ।
वेिन्नं हृरन्तु हेरम्बचरणाम्बुजरेणवः ।। २ ।।
अधुना रसराजख सस्कारान् सैप्रचक्ष्महे ।
नानातन्त्राणि सेंदृश्य भिषजां सिद्धिहेतवे ॥ ३ ॥
संस्काराः परतत्रेष्ठं ये गूढाः सिद्धसूचिताः।
तानेव प्रकटीकर्तुमुद्यमं किल कुर्महे ॥ ४ ॥
ग्रन्थादस्मादाहरन्ति प्रयोगान् खीयं बाँऽसिन्नामधेयं क्षिपन्ति।
गोत्राण्येषामसदीयश्रमोष्मा मसीकुर्वन्नायुर्ग बोभवीतु ॥ ५ ॥
अँश्रौर्ष बहुविदुषा मुखादपश्यंशाखेषु स्थितमकृतं न तल्लिखामि॥
यत्कर्म व्यरचयमग्रतो गुरूणाप्रैौढाना तदिह वदामिवीर्तनँकः॥
अध्यापयन्ति यद्वैि दयितुं क्षमन्ते
स्रुतेन्द्रकमै गुखो गुरवस्त एव ।
शिष्यास्त एव रचयति पुरो गुरूण
शेषाः पुनस्तदुभयाभिनयं भजन्ते ॥ ७ ॥

१ *विभवाम्बुञ्जिनीमयं खच ॥ २ *सिद्धिसूचिता * खच ॥ ३ লঙ্কিলন ये निक्षिपन्ति' ख' ॥ ४*आखाद्य' क. ॥ ५*विस्तरेण' क ।

यद्यन्मयाऽक्रियत कारथितुं च शक्यं
सूतेन्द्रकर्म तदिह् प्रथयाबभूवे ।
अध्यापयन्ति य इदं न तु कारयन्ति
कुर्वन्ति नेदमधियन्त्युभये मृषार्थोः ।। ८ ।।
सस्काराः शिवजनुर्षो बहुप्रकारा
स्तुल्या ये लघुबहुलमयाससाध्याः ।
यद्येकं सुकरमुदाहरामि तेषां
व्याहृरैिः किमिह् फल ततः परेषाम् ॥ ९॥
कर्म यद्यदसाध्यं खाडुर्लभं यद्यदौषधम् ।
तत्तत्सर्वं परित्यज्य सारभूतं त्रैकाशितम् ।। १० ॥
कचिच्छाखे क्रिया नास्ति कैर्मसंख्या न च कचिन् ।
रसयुक्तिः क्रचिन्नास्ति संप्रदायः कश्चिन्न च ।। ११ ।।
अँतः सिद्धिर्न सर्वत्र रसे वापि रसायने ।
वैद्यवादे प्रयोगे च तस्माद्यत्नो मया कृतः ।। १२ ।।
यद्यद्गुरुमुखोद्भीत खानुभूतं च यन्मया ।
तत्तळेोकहृितार्थीय वक्ष्याम्यनैतिविरूतरम् ।। १३ ।।
यदन्यत्र तद्त्रास्ति यदत्रास्ति न कुर्त्रचित् ।
मुक्त्वैकं रसुवैद्यं तु लाभं पूजा च कीर्तेनम् ।
तृणकाष्ठौषधैर्वैद्यः को लभेतं वराटिकाम् ।। १४ ।।
यावत्सूतो न शुद्धो नच मृत अथवा मूर्च्छितो गन्धबद्धो
नो वजृं मारितं स्यान्न च गगनवधो नोपस्रुताश्च शुद्धाः ।
खणोद्य सूत्रैलोहं विष्मपि नू घृतं तैलपाको न जात
स्तावद्वैद्यः क् सिद्धो भवति वसुभ्रुजा मण्डले श्लाघनीयः ।


१‘समुद्धृतम् क । २ ‘क्रमसख्या' क । ३ तेन सिद्धिर्न तत्रास्ति’ क । ४ ‘मुखात् ज्ञात' क ।। ५ ‘प्रक्टीक्रियतेऽधुना' क ।। ६ ‘तत् क्चित्’ क

अथ रसदोषाः ।

नागो वङ्गो मलो वह्निश्वापल्यं च वेिष गिरिः ।
असह्याग्नेिर्मह्रादोषा निसर्गात्पारदे स्थिताः ।। १६ ।।
जाडयगण्डौं तनौ नागात् कुष्ठ वङ्गादुजो मलात् ।
दाहो वहेवीर्यनाशश्वापल्यान्मरणं विषात् ॥ १७ ॥
गिरेः स्फोटोऽप्यसहृतादोषान्मोहोऽभिजायते ।
वेिष वह्निर्मलश्चेति दोषा मुख्यतमास्त्रयः ।। १८ ।।
रसे मरणसंतापमूच्छना हेतवः क्रमात् ।
योगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ ॥१९॥
औपाधिकाः पुनश्चान्ये कीर्तिताः सप्त कंचुकाः ।
भूमिजो गिरिजो वाजों द्वौ च द्वौ नागवङ्गजौ ॥ २० ॥
द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ।
भूमिजः कुरुते कुष्ठ गिरिजो जाड्यमेव च ।। २१ ॥
वारिजो वातसंघात दोषाढ्यौ नागवङ्गजौ ।
अतो दोषनिवृत्त्यर्थं रसः शोध्यः प्रयत्नतः ।। २२ ।।
शोधितो रसराजस्तु सुधातुल्यफलप्रदः ।
दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥ २३ ॥
साक्षादमृतमप्येष दोषयुक्ती रसो विषम् ।
तस्माद्दोषनिवृत्त्यर्थं सह्रायैर्निपुणेभैिषक् ।। २४ ।।
सर्वोपस्करमादाय रसकर्म समाचरेत् ।
रसो ग्राह्यः शुभे काले पलाना शतमात्रकम् ॥ २५ ॥
पञ्चाशत्पञ्चर्विशद्वा दश पंचैकमेव च ।
पलादूने न कर्तव्यो रसे संस्कार उत्तमः ।। २६ ।।
बहुप्रयाससाध्यत्वात्फल खल्र्प यतो भवेत्।
संपूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् ॥ २७ ॥

योगिनी क्षेत्रपालाश्व चतुर्धा बलिपूर्वकम्।
ततो रहखनिलये सुमुहूर्ते विधोर्बले ॥ २८ ॥
सुदिने शुभनक्षत्रे रसशोधनमाचेरत् ।
अघोरेण च मर्चेण रर्स प्रक्षाल्य पूज्य च ।
खेदनादिमुखान् पश्चात्संस्कारान् सम्यगाचरेत् ॥ २९ ॥
‘अघोरेभ्योऽथ घोरेभ्य' इत्यादि वैदेिको मन्त्रः ।
खल्वो लोहमयः श्रेष्ठस्तस्माच्छ्रेष्ठस्तु सारजः ।
कान्तलोहभवस्तखात्, मदैकश्च तथाविधः ॥ ३० ॥
अभावे लोहखल्वस्य स्रिग्धपाषाणजः शुभः ।
तादृशखच्छमसृणमर्दकेन समन्वितः ॥ ३१ ॥
अष्टादशैव संस्कारा ऊनविंशतिकाः कचित् ।
संग्रेोक्ता रसराजस्य वसुसंख्या: कचिन्मताः ॥ ३२ ॥
यथा-खात्खेदनं तदनु मर्दनमूर्च्छनं च
स्यादुस्थिति: पतनरोधनियामनानि ।
संदीपनं गगनभक्ष्णमानमत्र
संचारणं तदनु गर्भगता दुतिश्व ॥ ३३ ॥
बाह्या दुतिः सूतकजारणा खाद्रागस्तथा सारणकर्म पश्चात् ।
संक्रामणं वेधविधिः शरीरयोगस्तथाऽष्टादृशधाऽत्र कर्मे ॥३४॥
रसपद्धल्या---
खेदो मदेनमूर्छनोत्थिति ततः प्रातोऽपि भेदान्वितो
रोधः संयमनं श्रद्दीपनमिति स्पष्टाऽष्टधा सैंस्कृतिः ।
अखाः सर्वरसोपयोगिकतया त्वन्या न विन्यखते
ग्रन्थेऽस्मिन् मकृतोपयोगविरह्राद्विस्तारभील्याऽथवा ॥३५॥
वाग्मटोऽपि---
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोभिनः ॥ ३६ ॥

अथोनविंशतिकमीणि ।
यथा-खेदनमर्दनमून्छैनोत्थापनपातूनबोधननियमनसंदीपनानुवासनगगनादिग्रासप्रमाणचारणगभैदुति-बाह्यदुति-योगजारणरञ्जनसारणक्रामणवेधनभक्ष्णाख्या ऊनविंशतिसंस्काराः सूतसिद्धिदा भवन्ति; दीपनान्ता अष्टी संस्कारा वा देहसिद्धिदा भवन्ति ।
अथ तेषु खेद्नविधि: ।--
नानावान्यैयेथाप्रानैस्तुषवर्जेर्जलान्वितैः ।
स्रुञ्झाण्ड पूरितं रक्षेद्यावदम्लत्वमामुयात् ॥ ३७ ॥
तन्मध्ये घनवायुण्डीविष्णुक्रान्तापुनर्नवाः ।
मीनाक्षी चैव सपक्षी सहदेवी शतावरी ॥ ३८ ॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रक: ।
सैमूलकाण्डं पिष्ठा तु यथालाभं विनिक्षिपेत् ।। ३९ ॥ पूर्वीम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
खेदनादिषु सर्वत्र रसराजख योजयेत्।
अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ।। ४० ।।
घनो मुस्ता, वाक् ब्राह्मी, केचित् 'तन्मध्ये भडुरामुण्डी' इति पठन्ति, मुण्डी प्रसिद्धा, विष्णुक्रान्ता श्वेतपुष्पा अपराजिता, पुनर्नवा गन्धपूर्णेति भाषा, मत्स्याक्षी मीनाक्षी 'मछेछी' इति भाषा, (हुँनगुदा इत्यपि) सर्पाक्षी सर्पनेत्रोपमा ‘चुची' इति भाषा, सहदेवी प्रसिद्धा, शतावरी शतावरीति भाषा, त्रिफला प्रसिद्धा, गिरिकर्णी नीलपुष्पा अपराजितैव, इंसपादी हँसचरणा,. चित्रकः प्रसिद्धः । समूलकाण्डं समूलशाखं, यथालाभ अर्धसंख्याधिकमिति गुरुसङ्केतः ॥


१ समूलकानि पिष्टानि' क २ 'उलगुन्दा' ख.

त्र्यूषणं लवण राजी लशुनं त्रिफलाऽऽर्द्रकम् ।
महोबला नागबला मेघनादः पुनर्नवा ॥ ४१ ॥
मेषशृङ्गी चित्रकश्च नवसारः समं समम् ।
रसस्य षोडशांशेन सर्वे युञ्ज्यात् पृथक् पृथक् ।। ४२ ।।
एतत्समस्त व्यस्तै वा पूर्वाम्लेनैव पेषयत् ।
श्रलिम्पेत्तेन कल्केन वस्त्र चाङ्गुलिमात्रकम् ।। ४३ ।।
तन्मध्ये निक्षिपेत्सूत बद्धा तत्रिदिनं पचेत् ॥
दोलायत्रेऽम्लसंयुते जायते खेदितो रसः ।। ४४ ।।
मेघनादस्तण्डुलीयभेद: पत्रशाकविशेषः ‘चवलाई’ इति भाषा, श्रृङ्गी मेषशृङ्गी तदलाभे कर्कटश्रृङ्गी ग्राह्मा, नक्सारो नवसागरः क्षारविशेषः ।
अथान्यसिद्धमतम् --
त्र्यूषणं लवणासुयों चित्रकार्द्रकमूलकम् ।
पिष्ठा स्रुतो मुहुः खेद्यः काञ्जिकेन दिनत्रयम् ।। ४५ ।।
त्र्यूषणं त्रिकुटु, लवणं सैन्धवं, आासुरी राई, चित्रकः श्रसिद्धः,आर्द्रक शृङ्गवेरं, मूलकं श्वेतमूलकः ‘मुली' इति भाषा । ष्ट्रिा तत्कलेन वर्ख लिप्त्वेत्यादि पूर्ववत् । मुहुरिति प्रतिदिनं कल्काट्टत्तिरित्यर्थः । अथान्यसिद्धमतम् -
दिर्न व्योषवरावह्विकन्याकल्केषु काञ्चिके ।
रसं चतुर्गुणे वस्ने बद्धा दोलाकृतं पचेत् ॥ ४६ ॥
व्योषं त्रिकटु, वरा त्रिफला, वह्निश्वित्रक:; कन्या ‘कुवारी' इति भाषा, तन्मध्यगर्भो ग्राह्यः ।
अन्यञ्च-
रसस्य षोडशाशेन द्रव्यं युञ्ज्यात्पृथक् पृथक् ।
द्रव्येष्वनुक्तमानेषु मतं मानमिदं बुधैः ।। ४७ ।।

त्रिदेिन खेदनाशक्तौ दिनमेकं निरन्तरम् ।
 खेदयेद्रसराजं तु नातितीक्ष्णेन वह्निना ।। ४८ ।।
केचितु मर्दनपूर्वकं खेदनमिच्छन्ति, ते उपपतिज्ञानरहिताः, क्रमविरोधश्च तेषां (मते) दूषणम् ।
अथ मर्दनम् ।
भिषग्विमर्दयेचूर्णैमैिलित्वा षोडशांशतः ।
स्रुतस्य गालितैर्वेश्त्रैर्वक्ष्यमाणद्रवादिभिः ।। ४९ ।।
गृहधूमेष्टिकाचूर्ण तथा दधिगुडान्वृितम् ।
लवणोसुरिसयुक्त क्षिप्त्वा स्रुतं विमर्दयेत् ।। ५० ।।
जीणीभ्रकं तथा जीर्ण बीजं सूतस्तथैव च ।
गृह्णाति निमेलो रागान् ग्रासे ग्रास विमर्दितः ।। ५१ ।।
अथान्यसिद्धमतम् -
रक्तेष्टिकानिशाधूमसारोणीभखचूर्णकैः ।
जम्बीरद्रवसंयुतैर्मुहुमेद्यों दिनत्रयम् ।। ५२ ।।
दिनैक वापि सूतः खान्मर्दनान्निर्मल: परम् ।
ऊर्धवेपातनयंत्रेण गृह्णीयाच पुनः पुनः ।। ५३ ॥
पटसारणतो वाऽपि क्षालनादारनालतः ॥
अथ मूच्छैनम् ।
गृह्कन्या मलं हृन्ति त्रिफला वह्निनाशिनी ।। ५४ ।।
चित्रमूलं विषं हृन्ति तस्मादभिः प्रयत्नतः ।
 मिश्रितं मर्दयेत्स्तं सप्तवाराणि मूर्च्छयेत् ।। ५५ ।।
 इत्थं समूर्च्छितः स्रुतो दोषशून्यः प्रजायते ।
सवाराणि मूच्छेयेदिति धातुवादे, न रसेषु ।। ५६ ।।
अथान्यन्मतम्। |---
राज़दृक्षुख मूलेनू मर्दुयेत्सह कन्यया ।
मलदोषापनुत्त्युर्थ मर्दनोत्थापने शुभे ॥ ५७ ॥

कृष्णधतूरकद्रवैश्वाञ्चल्यविनिवृत्तये ।
मर्दनोत्थापने कुर्यात् सूतराजख चाऽसकृत् ॥ ५८ ॥
त्रिफलाकन्यकातोयैर्विषदोषोपशान्तये ।
गिरिदोष त्रिकटुना कन्यातीयेन यत्नतः ॥ ५९ ॥
चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् ।
आरनालेन चोष्णेन प्रतिदोष विशोधयेत् ॥ ६० ॥
एव संशोधितः स्रुतः सप्तदोषविवर्जितः ।
जायते कायेकर्ता च अन्यथा कार्येनाशकः ॥ ६१ ॥
अथ रसस्य कक्षुकहरणम् ।
कुमारिकाचित्रुकुरक्तसर्षपैः
कृतैः कषायैर्घुहृतीविमिश्रितेः ।
फलत्रिकेनापि विमदिँतो रसो
दिनत्रयं समलैर्विमुच्यते ।। ६२ ।।
इति युगपत्समलनाशनम् ॥
अथोत्थापनम् ।
तत उत्थापयेत्सूतमातपे निम्बुकार्दितम् ।
उत्थापनावशिष्टं तु चूर्ण पातनयन्त्रके ॥ ६३ ॥
ध्रुत्वाऽनावृध्र्वेभाण्डासं संगृद्देत्पारदं भिषक् ॥ ६४ ॥
वाग्भटोऽपि-
अस्माद्विरेकात्संशुद्धो रसः पाल्यस्ततः परम् ।।
उत्थितः काञ्जिककार्थेः क्षालनीयस्ततः परम् ।। ६५ ।।
रसरत्नाकरस्तूत्थापनऴ्शमसह्यमानः सुगमोपायमाह; यथा-
प्रक्षाल्य काखिकै साम्लैखमादाय विमर्दयेत्।
प्रक्षाल्य काञ्जिकेनैव तमादाय विमूच्छैयेत् ॥ ६६ ॥
इति लुगमप्रकारः ।

अन्यत्राऽपि ।-
जलैः सोष्णारनालैर्वा क्षालनादुत्थितो भवेत् ।
अथवा पातनायत्रे पातनादुत्थितो भवेत् ॥६७॥ इति ।
अथ पातनम् ।
तच त्रिविधं—ऊर्ध्वाधस्तिर्यग्भेदात्; तत्रोुपातनं यथा-
भागास्त्रयो रसखाऽर्केचूर्णेश्यैकोऽथ निम्बुकैः ॥ ६८ ॥
एतत्संमर्दयेत्तावद्यावदायति पिण्डताम् ।
तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ।। ६९ ।।
कृत्वाऽऽलवाल केनापि दत्त्वा चार्द्र हि प्लोतकम् ।
संमुद्रयाग्निमधस्तख चतुर्यामं प्रबोधयेत् ॥ ७० ॥
युक्त्योध्र्वभाण्डसंलग्रं गृह्णीयात्पारदं ततः ।
ऊर्ध्वपातनमित्युक्तं भिषग्भिः स्रुतशोधने ।। ७१ ।।
ससूतभाण्डविवरमन्युद्धिलति भाण्डकम् ।
तथा सैधिर्द्वयोः कायेः पातनात्रययत्रके ॥ ७२ ॥
यत्रप्रमाणं वदनाद्गुरोर्ज्ञेयं विचक्ष्णैः ।
रसस्य मानानियमात्कथितुं नैव शक्यते । ७३ ।।
अकेचूिर्णेय ताम्ररजसः ॥
अथान्यन्मतम् -
मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतख च ।
यचे डमरुके कुर्याद्रसेन्द्रखोध्र्वपातनम् ॥ ७४ ॥
मयूरग्रीवं तुत्थकं, ताप्यं खर्णमाक्षिर्क, नष्टपिष्टांकृतख
‘कुमारिकाद्रवयोगेन' इति शेषः ।।
अथाधःपातनम् ।
त्रिफलाशियुशिखिभिर्लवणामूरिसेंयुतैः ।
नष्टपिष्ट रसं कृत्वा लेपयेद्ध्र्वभाण्डके ॥ ७५ ॥

ऊर्धवेभाण्डोदरं लिप्वाऽधोभाण्डे जलं क्षिपेत् ।
सन्धिलेपं द्वयोः कृत्वा तद्यत्र भ्रुवि पूरयेत् ।। ७६ ।।
उपरिष्टात्पुटे दत्ते जले पतति पारदः ।
अधःपातनमित्युक्तं सिद्धाद्यैः स्रुतकर्मेणि ।। ७७ ॥
त्रिफलेति व्याख्याता । अधोभाण्डे जलं क्षिपेदिति वचनात्संपुटपात्रमध्ये जल प्राप्यते, तच्च संप्रदायविरुद्धं, अतः संपूर्णाम्बुनि पात्रान्तरे भूमौ निखातिते तखोपरि सपुट दद्यात्, पश्चात्तख संपुटखाधःपात्रस्य च संधिरोधः कार्य इति तात्पर्येतो ज्ञेयम् । उपरिष्टात्पुटे दत्ते इति पुटं चात्र केौकुट यथायथरसमात्रापेक्षया वा विशतिवनोत्पलैरधिकैवी निवातस्थले शनैः शनैर्देयमिति गुरुसश्रदायः ।।
अथान्यन्मतम् -
नवनीताभ्रकं सूत घृष्ट्वा जम्भाम्भसा दिनम् ।
वानरीशिग्रुशिखिभिर्लवणासुरिसंयुतैः ॥ ७८ ।।
‘नष्टपिष्टं रसं कृत्वा' इत्यादि पूर्ववत् ।
अथ तिर्यक्पातनम् ।
घटे रसं विनिक्षिप्य सजलं घटमन्यकम् ।
तिर्यबुखं द्वयोः कृत्वा समुख रोधयेत्सुधीः ।। ७९ ।।
तथैव चुल्ल्या संस्थाप्य यत्नतस्तु ततो भिषक् ।
रसाधो ज्वालयेदग्निं यावत्स्रुतो जलं वेिशेत् ८० ।।
तिर्यक्पातनमित्युक्तं सिद्धैनीगार्जुनादिभिः ।
मिश्रितौ चेन्नागवङ्गौ रसे विक्रयहेतुना ।। ८१ ।।
ताभ्यां स्यात् कृत्रिमो दोषस्तन्मुक्तिः पातनत्रयात् ।
एवं सुसंस्कृतः.छ्तः पात्नावधि यत्नतः ।। ८२ ।।
सर्वदोषविनिर्मुक्तो जायते नात्र संशयः ॥ ८३ ॥

अत्रावसरे केचित्पुनः खेदनमिच्छन्ति; यथा–
रस चतुर्गुणे वखे सरसोनशरावके ।
नियच्य दोलिकायचे मध्याग्नौ दिवसं पचेत् ॥ ८४ ॥
सव्योषत्रिफलावहिकन्याकल्के तुषाम्बुनि ।
दोषशेषापनुत्यर्थमिदं खेदनमिष्यते ।। ८५ ।।
अथ बोधनम् ।
एव कदर्थितः सूतः षण्ढत्वमधिगच्छति ।
तन्मुक्तयेऽस्य क्रियते बोधन कथ्यते हि तत् ।। ८६ ।।
वाग्भटोऽपिमर्दनैर्मूर्च्छनैः पूतैर्मूरणन्तिो भवेदूसः ।
शक्त्युत्कषोय बोध्योऽसौ गुरुदर्शेितवत्मेना ।। ८७ ।।
यथा-
विश्वामित्रकपाले वा काचकूप्यामथापि वा ।
स्रष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ।। ८८ ।।
पूयेत्रिदिनं भूम्या राजह्रुतप्रमाणतः ।
अनेन स्रुतराजोऽयं षण्ढभाव विमुञ्चति ।। ८९ ।।
विश्वामित्रकपालं नारिकेलपात्रं, ‘सृष्ट्यम्बुर्ज सैन्धववारि’ इत्येके, अपरे तु ‘मूत्र रजः शुक्र च' इत्याहुः । युक्ते तु सृष्ट्यम्बुजं अरुग्णायाः षोडशवार्षिक्याः स्त्रिय आतेवम् । राजह्रुतः सपादकरः ।
मतान्तरं सुगम च
कूदुर्थननैव नपुंसकूत्वमेवं भ्वेदख रसख पधूत् ।
वीर्यप्रकर्षीय तु भूर्जपत्रे खेद्यो जले सैन्धवचूर्णगमें ॥ ९० ॥


१ “पातैर्मन्द शान्तो' ख !

मतान्तरम्--
लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याथ जलं किंचित् क्षिप्त्वा श्रावेण रोधयेत् ॥९१॥
ऊर्ध्वं लघुपुटो देयः प्राप्तपुंस्त्वो रसो भवेत् ॥ ९२ ॥
मतान्तरम्-
एव कदर्थितः स्रुतः षण्ढभावं प्रयाति हि ।
बह्वौषधिकषायेण खेदितः सबलो भवेत् ।। ९३ ।।
यथा-
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः खेदितो बली ।
निरस्तषण्ढभावोऽसौ जायते हि रसोत्तमः ।। ९४ ।।
सर्पोक्षी नागिणी, चिञ्चा अम्लिका, वन्ध्या वाझखखसा, भृङ्गो भृङ्गराजः, अब्दो मुस्ता नागरसंज्ञको ग्राह्यः । एषा रसो ग्राह्यः ।
अथ नियमनम् ।
सर्पाक्षी चिञ्चिका वन्याभृङ्गाब्दकनकाम्बुभिः ।
दिनं संखेदितः स्रुतो नियमात् स्थिरतां व्रजेत् ।। ९५ ।।
मतान्तरम्-
उत्तराशाभवस्थूलरक्तसैन्धवलोष्टक. ।
तद्गर्भे रन्ध्रर्क कृत्वा सूतं तत्र विनिक्षिपेत् ॥ ९६ ॥
ततस्तु चणकक्षार्र दत्त्वा चोपरि निम्बुजम्।
रसुं प्रक्षिप्य दातव्यं ताइक्सैन्धवखुण्डकम्॥१७॥
गतं कृत्वा धरागभ दत्त्वा संन्धवसपुटम् ।
लिमष्टाङ्गुलां दत्त्वा कारीषं दिनसकम् ॥ ९८ ॥
वृद्धिं प्रज्वाल्व तद्वाह्य क्षालयेत्काञ्जिकेन च ।
अथॆ नियमनो नाम संस्कारो गद्विलो बुधैः ।। ९९ ॥

अभावे चणकक्षारखार्पयेन्नवसागरम् ।
खर्जिका वा प्रदातव्या नूनमित्याह भास्करः ॥ १०० ॥
अथ संदीपनम् । कासीर्स पञ्चलक्षण राजिका मरिचानि च ।
विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ।। १०१ ।।
आलोङय काञ्चिके दोलायस्ने पाच्यो दिनैखिभिः ।
दीपनं जायते सम्यक् सूतराजस्य जारणे ॥ १०२ ॥
अथवा चित्रकद्रावै: काञ्जिके त्रिदिनं पचेत् ।
दीपनं जायते तख रसराजस्य चोत्तमम् ॥ १०३ ॥
            अथानुवासनम् ।
दीपित रसराजं तु जम्बीररससंयुतम् ।
दिनैक धारयेद्धर्म मृत्पात्रे वा शिलोद्भवे ॥ १०४ ॥
                             इत्यनुवासनम् ।
सहस्रनिम्बूफलतोयघृष्टो रसो भवेद्वह्निसमप्रभावः ।
सव्योषराजीलवणः सचित्र: सरामठी विंशतिवासराणि ॥१०५
                   इति रसचिन्तामणावनुवासनम् ॥
  एतैरनुवासनान्तैर्नवभिः संस्कारैः शुद्धः स्रुतोऽष्टमाश अवशिष्यत इत्याह रसरत्नाकरकृन्नित्यनाथः—
खेदनादिनवकर्मसस्कृतः सत्कञ्चुकविवर्जितो भवेतू ।
अष्टमाश अवशिष्यते तदा शुद्धस्रुत इति कथ्यते बुधैः ।। इति ।।

शुद्धस्रुतपरीक्षयमिति भावः। कीदृशः खेदनादिनबकर्मभिः सस्कृतः पारदः सत्कञ्चुकविवर्जितो भवेदत्र दृष्टप्रल्यय माह–(कुखुकविवर्जितखेय परीक्षा) यदा अष्टमाश अवशि ष्यते, सप्तभागाः सप्तकञ्चुकसंबन्धिनो गच्छन्त्यष्टमो भागः पारदखावशिष्यते तदा शुद्धसूतः कञ्चुकदोषविनिर्मुक्तो २

भवति । सप्तःकञ्चुकाः सप्तावरणानि शिवशापाज्जातानि, तद्विमुक्ततया शुद्धस्रुतो बुधैः कथ्यत इति । अथ जारणम् । जारणा हि नाम गालनपातनव्यतिरेकेण घनहेमादिग्रासपूर्वकपूर्वावस्थाप्रतिपन्नत्वं, फलं चास्य प्रोक्ते खय महेश्वरेण---

सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्ती प्राप्तमेव स्याष्ट्रिज्ञान मुक्तिलक्षणम् ।
मोक्ष्ाभिव्यञ्जकं देवि जारणा साधकस्य तु ।। १०७ ।।
खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं चन्दनं चैव ग्रासः पूजाऽभिधीयते ।। १०८ ।।
यावद्दिनानि देवेशि वह्निस्थो धार्येते रसः ।
तावद्दशसहस्राणि शिवलोके महीयते ॥ १०९ ॥
दिनमेक रसेन्द्रस्य यो ददाति हुताशनम् ।
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ।। ११० ।।
                                        इत्यादि ॥
विपिनौषधिपाकसिद्धमेतद्वृततैलाद्यपि दुर्निवारवीयेमू ।
किमयं पुनरीश्वराङ्गजन्मा घेनजाम्बूनदचन्द्रभानुजीणैः॥१११॥
सगुणबलिजारण विनाऽय न खलु रुजा ह्ररणक्ष्मो रसेन्द्रः ।
न जलदकलधौतपाकद्दीनः स्पृशति रसायनतामिति प्रतिज्ञा ।
अजारयन्तः पविहेमगन्र्ध वाञ्छन्ति सूतात् फलमप्युदारम् ।
 क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥११३
घनरहृितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृल्याः ।
कुप्णाः प्राप्य सूमुद्रं 'वराटिकालाभसंतुष्टाः । ११४ ।।
अभ्रकजारणमादौ गभेद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी ऋथैव सोऽर्थक्ष्य कुरुते ॥ ११५ ॥
 सन्धकजारितस्तस्य फलमुत्तँ शिवागमे -

तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः ।
द्विगुणे गन्धके जीर्णे सर्वथा सर्वकुष्टहा ॥ ११६ ॥
त्रिगुणे गन्धके जीर्णे सर्वेर्जाड्यविनाशनः ।
चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥ ११७ ॥
गन्धे पश्चगुणे जीर्णे क्षयक्षयकरो रसः ।
षड्गुणे गन्धके जीर्णे सर्वरोगह्वरो रंसः ।
अवइयमित्युवाचेदं देवी श्रीभैरवः खयम् ।। ११८ ।।
 अन्यत्रापि –
समे गन्धे तु रोगघ्रो द्विगुणे राजयक्ष्मजित् ।
जीर्णे तु त्रिगुणे गन्धे कामिनीदर्पनाशनः ॥ ११९ ॥
चतुर्गुणे तु तेजखी सर्वशास्रविशारदः ।
भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥ १२० ॥
“षड्गुणे रोगघ्न’ इत्युक्तं यत्ततु मूर्छायामेवाधिगन्तव्य, तत्र गन्धकस्य समग्रजारणाया अभावात् । अत्र तु समे गन्धे इति तृतीयार्थे सप्तमी; ( तेन समेन गन्धेन तुल्यगन्धेन जीणैः पारदो मूच्छैनाबिधिना मृतः, तत्फल रोगप्तता ) एवं द्विगुणादिष्वपि व्याख्येयमिति प्रतिभाति ।
तसाच्तुगुणो व्योमसत्त्वे जीर्णे तु तत्समे ।
ताप्यखपेंरतालादिसत्त्वे जीर्णे गुणावहः ॥ १२१ ॥
हेम्नि जीर्णे सहसैकगुणसपत्प्रदायक: ।
वज्रादेिजीणेसूतस्य गुणान् वेत्ति शिवः स्वयम् ।। १२२ ।।
देव्या रजो भवेद्भन्धो धातुः शुक्र तथाऽभ्रकम् ।
आालिङ्गने समर्थेीं द्वौ प्रियत्वाच्छिवरेतसः ।। १२३ ।।
शिवशक्तिसमायोगात् प्राप्यते परर्म पदम् ।
 यथा खाञ्जारणाँ बह्वी तथा स्याद्गुणदो रसः ।। १२४ ।।


१ ‘सर्वेषाण्ढ्यविनाशन' क । २ ‘भवेत् ख । ३ अय पाठ ख पुस्तके नोपलभ्यते ॥ ४ ‘स्याज्जारणावह्निस्तथा’ क ।

अथादौ गन्धकजारणम् ।

 ततु तन्त्रनिगदेितदेवतापरिचरणसमनन्तरं तत्तच्छोधनश्रक्रियाभिर्बह्वीभिः संक्षिप्ताभिवी शुद्धस्य रसेन्द्रस्य तृणारर्णिमणिजन्यवह्निन्यायेन तारतम्यमवलोकमानैः सूक्ष्ममतिभिः ‘पलार्धेनापि संस्कारः कर्तव्यः सूतकस्य च' इति रसार्णववचनाब्द्यावहारिकतोलकद्वयप्रमाणेनापि कश्चन सूतं समादाय, तत्र गन्धकी नवनीताख्यः संशोध्य जाये आाषङ्गुण मिति । ततो मारणविधिना हृत्वा मात्रयाऽशित: पथ्ययोगेन ‘समे गन्धे तु रोगघ्न' इत्यादिप्रोक्तफलकारी रसो भवति । अथ यदि रसायनगुणेच्छा चेद्भन्धकजारणोत्तरं हेमाभ्रसत्त्वादेि यथाविभव गन्धकजारणोत्थिते रसे श्रोक्तविधिना ससाँध्य जायें मारणविधिना हत्वा मात्रया क्षेत्रीकरणपूर्वक पथ्र्ययोगेन मण्डलावधि षण्मार्स वर्षक द्विवर्ष त्रिवर्ष वा ससेव्यः । तदा तदुक्तफलमाप्नोति । यावञ्जीवं सेव्यो वा संपत्तिश्चेत् । यद्वा यथावकाश्ा पौनःपुन्येन संसेव्यः । अथ यदि केवल रोगन्नेच्छा चेत्खेदनादिदीपनान्तैः सस्करै रर्स सशोध्य प्रोक्तविधिना गन्धकेन समूच्छर्य मात्रया पथ्र्ययोगेन संसेव्यो यावदारोग्यमिति । अथ रसादी पाकावलेहगुटिकाचूर्णादौ वा रसयोगे विहिते यथावचन संशुद्धो मूर्च्छितो गन्धजोणे हेमादिजीर्णो वा मृतोऽमृतो वा रसो योज्य इति गुरुसङ्केतः । गन्धकजारणरहितः सेशुद्धोऽपि रसो योगेषु न योज्यः, गद्ह्न्तृत्वशक्त्यनुदयात् । हेमादिजीर्णोऽप्यद्युद्धस्तु कुत्रापि न योज्य, वैगुण्यप्रदत्वात् । एव सर्व उपरसा धातव उपधातवो रत्नान्युपरत्नानि विषोपविषप्रभृतयश्च


१‘तरणिमणि- क ॥ २ ‘सशुद्ध' ख' ॥ ३ चत्वारिंशद्दिनपर्यन्तमित्यर्थः । शुद्धाः सन्तो मृता अमृता वा यथावचनं योज्या नाशुद्धा इति दिक्॥ इह खलु पुरुषेण दुःखख निरुपाधिद्वेषविषयत्वात्तदभावश्चिकीर्षितव्यो भवति, सुखमपि निरुपाधिप्रेमास्पदतया गवेषणीर्य, तदेतत्पुरुषार्थद्वयम्। अत्र स्रक्चन्दनललनादिविषयाणा सलूपि तत्कारणत्वे(सुखूकारणले)नान्तरीयकदुःखसमेदादनथेपरंपरापरिचितत्वान्मूर्खाणार्माकाशोद्रङ्कवदाभासमानत्वादनैकान्तिकत्वाद्विरोधिनां युगपददृश्यमानत्वादत्यन्ताविरहितत्वाच्च परिह्रणीयैम्| एकान्ताल्यन्ततः पुनरेतेऽभ्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव संभवन्ति-ज्ञानयोग, प्राणयोगो, रसयोगश्चति । ननु, कथमेतेषा तुल्यतेल्यपेक्षाया बूम:-मोक्षेोपाये बृहद्वासिष्ट भुशुण्डोपाख्याने वसिष्ठवाक्यम्-- असाध्यः कश्चिद्युगः कस्यचिज्ज्ञाननिश्चयः । द्वौ प्रकारो ततो देवी जगाद परमः शिवः । प्राणानां वा निरोधेन वासनानोदनेन वा ॥ १२५ ॥

इत्यादि
तस्मादेतेषा समानत्वमनवद्यम् । तत्राद्ययोः केवल पक्कषायाणामपि कथञ्चन साध्यत्वात्, चरमे पुनर्मोगलोलुपानामप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति । किचास्य भगवन्निर्यासकतया सेवकानां खसभूतसकलधातुत्वापादकख भगवती रसराजस्य गुणसिन्धोः कियन्तो मूर्छना, ताः प्रसङ्गाष्टिख्यन्ते । अथाव्यभिचरितव्याधिघातकेत्वं मूर्च्छना, तत्प्रकारा बहुवेिधाः । तत्र

१ आकाशोद्रङ्कवद्रन्धर्वनगरवदित्यर्थ । 'कोशाण्डवदाभासमानत्वात् ख । *केशरकस्तूरिकाकोशवदाभासमानत्वातू' क ॥ २ सुखकारणत्वमिति भाव । निगेन्धसगन्धभेदेन द्विविधा भवति मूच्र्छन । निर्गन्धमूच्छंना तु विषाद्यौषधिभिरेकरूपा परर्मयोगिनां संमता । सगन्धा तु बहिर्धमान्तर्धमनिधूमतखिविधा । त्रिविधाऽपि केवल गन्धपिष्टि-गन्धबद्ध-गन्धजीर्ण-सगन्धकञ्जलीधातुपिष्टिभेदेन पञ्चधा । धातुपेिष्टेिश्च कनकरजतशुल्बघनसत्त्वकालायसप्रभेदैः पञ्चधा । किच मूच्छैना जारणा इत्यर्नेर्थान्तर प्रायः । सा चेष्टिका-काचकूपी-काचसपुट-सुवर्णयन्त्रभेदेनान्तर्धूमवह्निर्धूमाभ्यां द्विविधा । तत्र षङ्गुणगन्धकजा रणा साधीयसी निगद्यते-सा तु खेदनमर्दनादिसस्कारावबद्धख रसराजस्य कार्या । बन्धनं तु खाभाविकद्रवत्वे सतिब्रूह्निनाऽनुडुीयमानत्व मूर्तिबद्धत्वं, तत्तु नियृमनान्तैः संस्कारैर्भवति । अथ यदि खेदनादिसस्कारान् कर्तुमसमर्थः, त प्रति मुगमरसंशोधनोपाया अप्युक्ताः सन्ति । ते यथा-तत्र पारद् ग्रहणे तत्परीक्षामाहुः । यथा--- अन्तःसुनीलो बहिरुज्वलो यो मध्याह्नसूर्यप्रतिमप्रकाशः । योज्योऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मेसिद्ध

इति ।

शोधनं यथा--

राजीरसोनमूषाया रस क्षिप्तवा विबन्धयेत् ।
वखेण दोलिकायचे खेदयेत्काञ्जिकैख्यहम् ॥ १२७ ॥
देिनैकं मर्दयेत्पश्चात् कुमारीसंभवैद्रेवैः ।
तथा चित्रकजैः काथैमैदेयेदेकवासरम् ॥ १२८ ॥
काकमाचीरसैस्तद्वद्दिनमेक तु मर्दयेत् ।
त्रिफलायास्ततः क्ाथै रसो मद्यैः प्रयत्नतः ।। १२९ ।।


१ “पामरयोगिना' क । २ 'इत्यर्थीन्तर' क । ३ “अनुच्छिद्यमान(वम्' ख' ॥

ततस्तेभ्यः पृथकुर्यान् स्रुतं प्रक्षाल्य काञ्जिकैः ।
ततः क्षिप्त्वा रसं खल्वे रसादर्धं च सैन्धवम् ॥ १३० ॥
मर्दयेन्निम्बुकरसैर्दिनमेकमनारतम्।
ततो राजी रसोनश्च मुख्यश्च नवसागरः ।। १३१ ।।
एतै रससमैस्तद्वत् स्रुतो मद्यैस्तुषाम्बुना ।
ततः संशोष्य चक्राभं कृत्वा लिप्त्वा च हिङ्गुना ।। १३२ ।।
द्विस्थालीसंपुटे धृत्वा पूरयेल्लवणेन च ।
अधःस्थाल्या ततो मुद्रां दद्यादृढतरां बुधः ॥ १३३ ॥
विशोष्याग्नि विधायाधो निषिञ्चदम्बु चोपरि ।
ततस्तु दद्यात्तीव्राझि तद्धः प्रह्वरत्रयम् ।। १३४ ।।
एवं निपत्य यात्यूध्र्व रसो दोषविवर्जितः ।
अथोध्र्वपिठरीमध्ये लग्नो ग्राह्यो रसोत्तमः ॥ १३५॥ इति ।
एर्व रसे गृहीते पुनस्तोलिते हीने सति पुनस्तद्यत्रं संमुद्य शेषखोध्वैपातन कृत्वा रसो ग्राह्य इति गुरुसप्रदायः । अथान्यत्रापि---
एतावतस्तु संस्कारान् छ्तस्य कर्तुमक्षमैः ।
न्मुख्यान् क्रियतः कृत्वा ग्राह्यो रोमापनुत्तये ॥ १३६ ।।
रसराजलक्ष्म्यां
दग्धोणोगृह्णधूमसाररजनीरतेष्टिकाकाञ्जिकैः
पिष्ट्रा व्योषकुमारिकानलवरानिम्बुद्रवैर्वीसरम् ॥
व्योषाद्यम्बुनि दोलया रचितया खिन्ने सुताम्राष्ट्रियुक् ।
पिष्टं भाण्डतलाञ्जलाश्रयगत स्रुतं समभ्युद्धरेत् ।। १३७ ।।
लवणसलिलदोलायत्रमध्ये दिनैक
भुजगनयनवन्ध्याभुङ्गकल्कान्तरस्थ: ।


१ “वा रसम्' क ।

तदनु दहनतोये काञ्जिके खेदितः स्यात्
सपटुमरिचशिग्रूण्युत्तमः श्रीरसेन्द्रः ।। १३८ ।।
एतावदप्यशक्तुः कर्तुं स्रुतस्य शोधनू मनुज: l
खेदनमर्देनमूर्ध्वं पातनमेतत्रयं कुयोत् । १३९ ।।
रसरत्नाकरे शोधनं यथा---
अथात: सप्रवक्ष्यामि दोषाष्टकनिवारणम् ।
इष्टिकारजनीचूर्णैः षोडशाशै रसस्य तु ।। १४० ॥
मर्दयेत्तप्तखल्वे हि जम्बीरोत्थद्रवैदिँनम् ।
खल्वं लोहृमयं वाऽथ पाषाणोत्थमथापि वा ।। १४१ ।।
काञ्जिकैः क्षालयेत्सूतं नागदोष विमुञ्चति ।
विशालाङ्कोलचूर्णेन वङ्गदोष वेिनाँशयेत् ।। १४२ ।।
राजप्टक्षेो मल हन्ति चित्रको वहिंदूषणम् ।
चाश्वल्पं कृष्णधत्तूरस्रिफला विषनाशनम् ।। १४३ ।।
कटुत्रयं गिरेि हृन्ति असह्याग्नेि त्रिकण्टकः ।
प्रतिदोष कलाशेन तत्र चूर्णं सकन्यकम् ।। १४४ ॥
सुवख्नगालित खुल्वे सूत क्षिप्तवा यथाक्रमम्।
प्रलेक प्रल्यहँ यत्नात् सप्तरात्र विमदेयेत् ॥ १४५ ॥
उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।
सर्वदोषविनिर्मुक्तः सकचुकवर्जितः ।
जायते शुद्धस्रतोऽय योजयेद्रसकर्मेणि ।। १४६ ।।
तप्तखल्वलक्षणम् -
अजूाशकृन्तुषोग्नि च खनयित्वा युवि क्षिपेत् ।
तखोपरिस्थितं खल्व तत्खल्वमिदं भवेत् ।। १४७ ॥
अथान्यन्मतम्र---
भूगर्तेऽजशंकृतुषानलपुटे संस्थापिते लोहजे
खखे जर्मेभजकाञ्जिकेन बलिना सार्ध दशॆशेन सः ।


१ ‘विशोधयेतू? क ॥ २ ‘जम्भल’ क ॥ ३ ‘रसाशेन' क ।

संमर्द्यः परिपाल्य यत्रविधिना निष्कासितः सप्तधा ।
शुद्धः पारदर्मर्दकैर्निगदितो वैद्यैरर्वेद्यैर्नेरैः ।। १४८ ।।
अथान्यन्मतम्--
श्रीखण्डं देवदारु च काकतुण्डीजयाद्रवम् ।
ककॉटीमुसलीकन्याद्रव दत्त्वा विमर्दयेन् ॥ १४९ ॥
दिनैकं पातयेत्पत्रेि तच्छुद्धं विनियोजयेत् ।
अथान्यसिद्धमतम्
कुमार्या च निशाचूर्णैर्दिनैकं मर्दयेद्रसम् । १५० ।।
पातयेत्पातनायचे शुद्धो भवति पारदः ।
अथान्यसिद्धमतम्--
एकेन लशुनेनापि शुद्धो भवति पारदः ।। १५१ ।।
तप्तखल्वे मासमेकं पिष्टो लवणसयुतः ।
अथवू यूहयेत्सुत दरद्भुतन्निगद्यते । १५२ ।।
कक्षुकैनॉगवङ्गाद्यैर्विमुक्तो रसकमेणि ।
हिङ्गुलाकृष्टस्तस्तु जीर्णगन्धसमो गुणैः ।। १५३ ॥
निम्बपत्ररसैः पेष्य हिडुल याममात्रकम्।
जम्बीराणा द्रवैर्वाऽथ पाल्य पातनयन्त्रके ॥ १५४ ॥
तं सूर्त योजयेत्पश्चात्सप्तकक्षुकवर्जितम्।
इत्येव शुद्धमाख्यातं यथेष्टैक प्रकारयेत् ॥ १५५ ॥
अन्यत्रापि--
अथवा दरदाकृष्ट खिन्न लवणाम्बुभिस्तु दोलायाम्।
रसमादाय यथेच्छं कतेव्यस्तेन भेषजो योगः ।। १५६ ।।
निम्बूरसेन सपिष्टात् प्रहर्र दरदादृढम् ।
ऊर्ध्वपातनयंत्रेण सग्राह्यो निर्मलो रसः ॥ १५७ ।।
इति सुगमशोधनम् ।


१ ‘पारदकर्मठे ? क । २ पातयेत्पश्चात् क ।

अथैवं शोधितस्य मुखकरणमुक्तं तत्रान्तरे ।--
सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैः सोषणकैस्त्रिरात्रम् ।
पिष्टस्ततः खिन्नतनुः सुवर्णमुखानय खादति संवैधातून् ।
अन्यन्मतम्।--
अथ षड्रबिन्दुकीटैश्व रसो मद्यखिवासरम् ।
लवणाम्लैर्मुखं तख जायते ग्रासलोलुपम् ॥ १५९ ॥
अथवा बिन्दुलीकीटै:' इत्यपि पाठान्तरम् ।
शार्ङ्गधरोऽपि--
कालकूटो वत्सनाभः शृङ्गीकश्व प्रदीपनः ।
हालाहृलो ब्रह्मपुत्रो ह्ारिद्र: संतुकस्तथा ।। १६० ।।
सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव ।
अर्कसेहुण्डधतूरलाङ्गलीकरवीरकाः ॥ १६१ ॥
गुञ्जाह्रिफेनाविलेताः सप्तोपविषजातयः ।
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ।। १६२ ।।
मुखं च जायते तस्य धातूंश्च ग्रसतेतरॊम् ।
अथवा त्रिकटु श्ारौ राजी लवणपञ्चकम् ।। १६३ ।।
रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः ।
समांशैः पारदादेतैर्जम्बीरोत्थद्रवेण च ॥ १६४ ॥
निम्बुतीयैः काञ्जिकैवों सोष्णखल्वे विमर्दयेत् ।
अहोरात्रत्रयेण स्याद्रसे धातुचरं मुखम् ॥ १६५ ॥
वस्तुतस्तु दीपनखैवापरपर्यायो मुखकरणमिति न पृथक् संस्कां, तृत्साधकूान्यूनुर्विशतिकर्माणीति नूियमभहूान् ।
अथेवं संशुद्धरसे आदी गन्धकजारणा । शिवागमे—
अजीर्णं तु अबीजं तु सूतकं यस्तु घातयेत् ।
ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ! ॥ १६६ ॥


१ ‘धातुघस्मरम्मू' ख' ॥ २ ‘त्वरन् क ।

अन्यत्रापेि
गुरुशाखे परित्यज्य विना जातिगन्धकात्।
रसं निर्माति दुर्मेधाः शपेत्तं परमेश्वरः ।। १६७ ।।
तत्र गन्धकजारेणा बहिधूमान्तर्धुमभेदेन द्विविधा । आाद्या यथा-‘तत्र षड्गुणगन्धकजारणक्रिया साधीयसी निगद्यते' इत्युक्त प्रागेव ॥
रसगुणबलिजारणं विनाऽय
न खळ सुज्ञां ह्ररणक्षमो रसेन्द्रः ।
न जलदकलर्धीतपाकहीन:
स्पृशति रसायनतामिति प्रतिज्ञा ।। १६८ ।।

तन्निमित्तकं सिकतायन्त्रद्वय कथ्यते । यथा--निरवधिनिष्पीडितमृदम्बरादिपरिलिप्तामतिकठिणकाचघटीमग्रे वक्ष्यमाणप्रकारा रसगर्भिणीमधस्तर्जन्यडुलिप्रमाणितछिद्रायामनुरूप स्थालिकायामारोप्य छिद्रस्य परितो द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसर सिकताभिरापूर्य वर्धमानकमारोपणीर्यः क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पचनीयमित्येक यर्च; हस्तैकमात्रप्रमाणभूगर्भान्तर्निखाता प्रागुक्तकाचघटी नातिचिपिटमुखी नात्युच्चमुखी मषीभाजनप्राया खपैरचक्रिकया काचचक्रिकया वा निरुद्धवदनविवरा मृण्मयी वा घटी विधाय करीषैरुपरि पुष्टो देय इल्यन्यद्यत्रम् । ‘यत्रमध्ये तु भूधरः' इति त्रिविक्रमः ।। ‘कूर्मयत्रे रसे गन्ध षड्गुणं जारयेद्बुध:' इत्यन्ये । अत्र पक्षे रागस्तथा न खात्, तेनादौ त्रिगुर्ण जारयित्वा शेषः कच्छपिकोदरे देयः, तदा रागः साधुः खान् । अत्र कञ्जलिमन्तरेण केवलगन्धकमपि साम्येन जारयन्ति ।


१ प्राग्वकाचघटी’ ख़ ।

अथ रससिन्दूरादिष्वनुभूत्ग्न्धकजारणाप्रकारमाह्। -
कूपीकोटरमागर्त रसगुणैर्गन्धैस्तुलाया विभुं
विज्ञाय ज्वलन क्रमेण सिकतायचे शनै' पाचयेत् ।
वारवारमनेन वृंद्धिविधिना गन्धक्षये सिद्धये
सिन्दूराद्युदूितोऽटुभूय भूणितः कमेक्रमोऽयं मयूा ॥
अत्र सूझमृत्कपटः समुद्रा कूपक कृत्वा वालुकामब यूहर चतुष्टयमझ दद्यात् , यथाद्रव्य वा पुनःपुनरव पाक कुयात् , कूपिकायत्रं दृढ न भवेत्तदा पुनर्नवीन संपादयेत्, यदि रससिन्दूर स्यात्तदीध्वैपातनेन हिङ्गुलवन्निष्कासयेदिखेके । अन्येऽपि गन्धकजारणप्रकारा यत्राध्याये द्रष्टव्याः । आरोटकमन्तरेण ह्रिङ्गुलगन्धकाभ्या पिष्टाभ्यामपि सिन्दूररसः सपाद्यः । आरोटकशब्दस्तु शुद्धपर्यायवाचकः ॥
अन्यसश्व-
त्रिगुणमिह रसेन्द्रमेकर्मश कनकपयोधरतारपङ्कजानाम् ।
रसगुणबलिभिर्विधाय पिष्टि रचय निरन्तरमम्बुभिः कुमार्योः।
इति कजलीकरणम् ।
आाषङ्गुणमधरोत्तरसमादिबलिजारणेन योज्योऽयं योगः ।
पिटी पाल्यू कञ्जलिकार्थे जारणार्थं च । प्रकारोऽयमधोयत्रेणैव सिध्यति, न पुनरूध्वर्यत्रेणेति कज्जली ।
काचमृत्तिकयोः कुपी हेम्नोऽयस्तारयोरपि ।
कीलालाय:कृतो लेपः खटिकालवणाधिकः ॥ १७० ॥
 अनेन यन्त्रष्ट्रितयेन भूरि हेमाभ्रसत्त्वान्यपि जारयन्ति ।
यथेच्छमग्छै: खमनोविचरैिर्वेिचक्ष्णाः पऴ्वयन्तु भूयः ॥१७१
एतत्रिनेत्रादिप्रयोगविषर्य न तु पिष्टीमूर्छनविषयम् ।
क्षालयेद्म्लवर्गेण मूर्च्छितं समलं रसम् ।। १७२ । इति


१ *विद्धि विधिना’ ख ।

अन्तर्धूमविपाचितषङ्गुणगन्धेन जरितः स्रुतः ।
स भवेत्सहस्रवेधी तारे ताभ्रे भुजङ्गे च ॥ १७३ ॥
रसरत्नाकरे –
जीर्णे शतगुंणे गन्धे शतवेधी भवेद्रसः ।
सहस्रगुणिते जीर्णे सहस्राशेन वेधयेत् ॥ १७४ ॥
एतत्प्रकारस्तु तत्रैव द्रष्टव्यः; प्राधान्यं षङ्गुणस्य सर्वेसंमतम् ।
अथ पङ्गुणगन्धकजारणुयां कच्छपयच्त्र यथाआकण्ठं कलश भूमौ निखाय जलसंभृतम् । शरावस्तन्मुखे स्थाप्यो मध्ये छिद्रसमन्वितः ॥ १७५ ॥
नीरावियोगिनी तत्र छिद्रे काचविलेपिताम् ।
मृण्मूषा स्थापयेत्तखामूध्वीधस्तुल्यगन्धकम् ॥ १७६ ॥
रसं निक्षिप्य तस्योध्र्व शरावेण विमुद्रयेत् ।
वन्योपलामेिं तस्योध्र्व ज्वालयेद्गुरुमागैतः ॥ १७७ ॥
खाङ्गशीतं समुद्धृत्य पुनस्तुर्यांशगन्धकम् ।
दत्त्वा पूर्वेक्रमेणैव जारयेत् षङ्गुणं बलिम् ।। १७८ । इति ।
अथान्यप्रकार: -
सूते गन्धं रसैकाशं निक्षिप्य मृदुखल्वके ।
तावत्संकुट्टयेत्पिण्डं भवेद्वा ताम्रपात्रके ॥ १७९ ॥
ततुल्यं गन्धकं दत्त्वा रुद्धूा तल्ठोह्सपुटे ।
पुट्येद्धरे यत्रे यावञ्जीथॆति गन्धकः । १८० ।।
एवं पुनः पुनगेन्धं दद्यादाषङ्गुणं बुधः ।। १८१ । इति ।
अथ कच्छपयत्रेण गन्धकजारणमोह् शार्ङ्गधरः-
मृत्कुण्डे प्रक्षिपेन्नीरै तन्मध्ये च शरावकम्।
महत्कुण्डपिधानाभ मध्ये मेस्वकम्युद्गम् Iા શ૮૨-II


१ ‘समगुणे' ख' ॥

लित्वा च मेखलामध्य चूर्णेनात्र रस क्षिपेत् ।
रसस्योपरि गन्धस्य चूर्णं दद्यात्समाशकम् ।। १८३ ।।
दत्त्वोपरि शराव च भस्ममुद्रा प्रदापयेत्।
तस्योपरि पुटं दद्याचतुर्भिर्गोमयोपलैः ।। १८४ ।।
एवं पुनः पुनर्गन्धं षङ्गुण जारयेद्बुधः ।
गन्धे जीर्णे भवेत्स्रुतस्तीक्ष्णाग्नेिः सर्वकार्यकृत्।।१८५।।इति।।
रसरत्नाकरे-
सस्थाप्य गोमय भूमौ पकमूषा तथोपरि ।
तन्मध्ये कटुतुम्ब्युत्थ तैलं दत्त्वा रसं क्षिपेत् ॥ १८६ ।।
काकमाचीद्रवो देयतैलतुल्यः पुनःपुनः।
गन्धक व्रीहिमात्रं च क्षिप्त्वा तां च निरोधयेत् ॥१८७॥
(तर्रपृष्ठ श्रावक देय पूर्ण वा वष्ट्रिखर्परम् ।
खाङ्गशीतलतां ज्ञात्वा जीर्णेतैलं च गन्धकम् ।
काकमाचीद्रवं चार्मि दत्त्वा दत्त्वा तु जारयेत् ॥ १८८ ।)
श्रूषानो गोम्यं सान्द्र दृष्ट्वा चोर्ध्न चु पावकृम्।
षङ्गुणं गन्धके जार्य स्रुतखैव मुखं भवेत् ॥ १८९ ।।
इत्याद्यजारणम् ।
अथान्लय यथासूतप्रम्णु सिकताख्बयचे दत्त्वा बलिं मृद्धटितेऽल्पभाण्डे ।
तेलावशेषं च रसं निदध्यान्मझार्धेकार्यं प्रविलोक्य भ्रूयः १९०
आषङ्गुणं गन्धकमल्पमल्पं क्षिपेद्रसो जीर्णबलिर्बलीयान् ।
रसेषु सर्वेषु नियोजितोऽयमसंशय ह्रन्ति गदं जवेन । १९१ ।।
इति गन्धकजारणम् ॥


१ अय पाठ ख पुस्तके नोपलभ्यते

अथ खर्णजारणम् ।
तदुक्त
गन्धकजारणमादौ कुर्यादथ जारण सुवर्णख ।
जलधरसत्त्वस्य ततो जारणमथ सर्वेलोहानाम् ॥ १९२ ॥
अथ तदुपयोगीबिडकथनम् । काञ्चनादिग्रसनतीव्रबुभुक्षाकराणि द्रव्याणि बिडानि कथ्यन्ते । यथा-
वज्रकण्टकवज्राग्र विद्धमष्टाङ्गुल मृदा ।
विलिप्य गोवेिशाल्पाग्नौ पुटितं तत्र शोषितम् ॥ १९३ ।।
त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः ।
ग्रसते गन्धहेमादिवज्रसत्त्वादेिक क्ष्णान् । १९४ ।।
मूर्छाध्यायोक्तषङ्गुणबलिजीर्णेपिष्टिकोस्थितरसः खल्वेऽलयन्तं बुभुक्षितो घनहेमवज्रसत्त्पादेि त्वरितमेव ग्रसतीत्यन्यप्रकारः। एतद्वयमपि कृत्वा व्यवह्रन्ल्यन्ये । अथान्ये बेिडा:-
सतुत्थं टङ्कण सजैिः पटु ताम्रे त्रयहेोषितम् ।
काञ्जिक भावित तेन गन्धाद्य चरति क्षणात् ।। १९५ ।।
बिडे सका।ब्लिके क्षिप्तो रसः स्याद्वासलालस: ।
ग्रसते सर्वेलोहानि सर्वेसत्त्वानि वज्रकम् ॥ १९६ ॥
अथान्यप्रकार: -
शङ्खचूर्ण रविर्धूतपे भावयेद्दिनम् ।
द्वञ्जम्बीरजद्रावॆर्दिनेक धूमसारकम् । १९७ ।।
सौवर्चलमजामूत्रैर्भीव्यं यामचतुष्टयम् ।
कण्टकारी च संकाथ्य दिनैक नरमूत्रके ॥ १९८ ॥
खर्जेिक्षार तुिन्तूिडीक कासीसं तु शिलाजतु ।
जम्बीरोत्थद्रवैभोव्य पृथग्यामचतुष्टयम् ॥ १९९ ॥

निस्तुष जयपाल च मूलकाना द्रवैर्दिनम् ।
सैन्धवं टङ्कण गुञ्जा दिनं शिशुजटाम्भसा । २०० ।।
एतत्सर्व समाश तु मद्यं जम्बीरजद्रवैः ।
तद्भोल रक्षयेद्यत्नाद्विडोऽयं वडवानलः । २०१ ।।
अनेन मर्दितः सूतः सैस्थितस्तत्खट्वके ।
खणोदिसर्वलोह्वानि सत्त्वानि ग्रसते क्षणात् ।। २०२ ।।
इति वडवानलो बिडः ॥
मूलकार्द्रकवहीना क्षार गोमूत्रगालितय् ।
वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् ।
शतवारं खरे घर्मे बिडोऽय हेमजारणे ॥ २०३ ॥
इति सिद्धलक्ष्मीश्वरतत्रोक्तो बिडः ॥
एवं बिडान्तराण्यपि तत्रान्तरादनुसर्तव्यानि इति बिडकथनम्॥
ब्रूतूषष्ट्यंशक हेम्पत्रं मायूरमायूना ।
विलितं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् ।
दुिनं जम्बीरतोयेन ग्रासे ग्रासे त्वयं विधिः ।। २०४ ।।
शनैः संखेदयेद्भूर्जे बद्धा सपटुकाञ्जिके ।
भाण्डके त्रिदिनं सूतं जीणखर्ण समुद्धरेत् ॥ २०५ ॥
अधिकस्तोलितश्चेत्स्यात्पुनः खेद्यः समावधि ।
द्वात्रिंशत्षोडशाष्टाशक्रमेण वसु जारयेत् ॥ २०६ ॥
रूप्यादेिषु च सत्वेषु विधिरेवंविधः स्मृतः ।
चूल्लिकालवण गन्धमभावे शिखिपित्ततः ॥ २०७ ॥
इति खणैरूप्यादिसर्वेसस्वजारणविधिः ।
अथ तप्तखल्चलक्षणम् -
अजाशकृतुषार्ध्नि च खातयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितो लोह्खल्वः स तत्खल्वकः । २०८ ।।
इति तप्तखल्वलक्षणम् ॥

अथ सिद्धमते दोलायत्रेण हेमजारणं यथा-
सग्रासं पञ्चषड्भागैर्ध्रवक्ष्रैर्विमर्दयेत् ।
मूतं तत्षोडशांशेन गन्धेनाष्टाशकेन वा ।। २०९ ॥
ततो विमद्य जम्बीररसे वा काञ्जिकेऽथवा ।
दोलापाको विधातव्यो दोलायन्त्रमिद् स्मृतम् ।। २१० ।।
दिनत्रयं वा जीर्णोवधि दोलापाको विधातव्य इति भावः ।
इति दोलाजारणम् ।
अथान्यत्सिद्धमते कच्छपयत्रेण काञ्चनग्रर्सनं, यथा
शश्वद्धृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता ।
पकमूषा जले तखा रसोऽष्टाशबिडावृतः ॥ २११ ॥
संरुद्धो लोहपात्र्याऽथ मुद्रितो दृढमुद्रया ।
वालुका तदुपयेष्टाङ्गुलमाना विनिक्षिपेत् ॥ २१२ ॥
इठात्तदुपरि ध्मातो रसस्तद्भर्भसंस्थितः ।
मायूरमायुना लिप्तं काश्चन ग्रसति ध्रुवम् ।। २१३ ।।
इति कच्छपयन्त्रम् ॥
उक्तं च-
सच्छिद्रं सलिलापूर्णभाण्डवक्रे शरावकम् ।
दत्त्वा छिद्रे पकमूषा देया नीरावियोगिनि ।
तस्या बिडावृतः सूतो देयो लोहावृते मुखे ॥ २१४ ॥
दत्त्वा वालुकामुपरि मुद्रा दत्त्वा शनैःशनैः ।
ध्मातो ध्मातो ग्रसलेव काश्वने सूक्ष्मता गतम् ।। २१५ ।।
खल्पं सपित्तताप्यातं शनैर्दर्य समावधि ।
देह्रार्थ, धातुवादार्थ मयञ्छन्त्यल्पबुद्धयः ।। २१६ ।।
इत्यपि कच्छपयच्त्रम् ॥


१ “काञ्चनकरण' ख !

अथ मतान्तर यथा-
कुण्डाम्भसि लोहमये सबिड सग्रासमीशर्ज पात्रे ।
अतिचिपिटलोहपात्र्या पिधाय सलिप्य वद्विना योज्य* ॥२१७
इयतैव रसायनतात्पर्यं पर्येवसति, केितु वादस्य न प्राधान्यम् ।
इति हेमजारणा ॥
अथ सप्रत्युभयप्राधान्येन जारणा यथा, तत्र घनसत्त्वजारणम् । यत उक्त--
घनरहितबीजजारणसप्रासदलादिसिद्धिकृतकृल्याः ।
कृपणाः प्राप्य समुद्र वराटिकालाभसंतुष्टाः । २१८ ।।
मुक्त्वैकमभ्रसत्त्व नान्यो रसपक्षकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ।। २१९ ।।
रक्तै पूीतू च हेमार्थे कृष्णे हेमशरीरयोः ।
तारकर्मेणि तच्छुक्ल काचकिट्ट सदा त्यजेत् ॥ २२० ॥
त्रुटिशो दत्त्वा मृदित सोष्णे खल्वेऽभ्रसत्त्वहेमादि ।
चरति रसेन्द्रः क्षितिरपमवेतसजम्बीरबीजपूराम्लै. ।। २२१
क्षितिखगः कासीसम् । अम्लाभावे पूर्वसाधितकाञ्जिकमपि ज्ञेयम् । अन्यश्च-
अभ्रकजारणमादौ गभेद्रुतिजारण च हेम्नोऽन्ते ।
यो जानाति न वादी दृथैव सोऽथेक्ष्य कुरुते ॥ २२२ ।।
इत्यभ्रकसत्त्वजारणा ॥
अथ गभेद्रुति: ।
व्योमसत्त्वसमशेन ताप्यसत्त्वेन सैयुतम्।
साकल्येन चरेद्देवी गभेद्रावी भवेद्रसः ॥ २२३ ॥

एवं हेमताराभ्रादयः खूखरिपुणा निव्यूँढाः प्रयोजनमवलोक्य प्रयोज्याः । गर्भदुतिमन्तरेण जॉरणैव न खात् ।

अतस्तल्लक्षणमाह-वह्निडयतिरेकेऽपि रसग्रासीकृतानां ( ली हृाना ) द्रवत्व गभेद्रुतिः ।
बीजानां संस्कारः कर्तव्यस्तांप्यसत्त्वसंयोगात् ।
येन द्रवन्ति गर्भे रसराजस्याम्लॅवर्गेण ॥ २२४ ॥
शिलया निहत नाग ताप्र्य वा सिन्धुना हतम्।
ताभ्या तु मारित बीज सूतके द्रवति क्षणात् ।। २२५ ॥
अथ दोलाजारणम् ।-
पटूम्लक्षारगोमूत्रजुहीक्षीरप्रलेपिते ।
बहिश्व बद्धे वस्नेण भूर्जे ग्रासनिवेशितम् ॥ २२६ ॥
क्षारारनालमूत्रेषु खेदथेब्रिदिन भिषक् ।
क्रमेणानेन दोलाया जार्य ग्रासचतुष्टयम् ।
ततः कच्छपयघेण ज्वलने जारयेद्रसम् ॥ २२७ ॥
इति गभेद्रुतिः । अथ ग्रासस्य चारणप्रमाणम् ।
चतुःषष्ट्यंशकः पूर्वो द्वात्रिशाशो द्वितीयकः ।
तृतीयः षोडशाश्ास्तु चतुर्थोऽष्टाश् एव च ।। २२८ ।।
चतुःषष्ट्यशकग्रासाद्दण्डधैारी भवेद्रसः ।
जलौकावद्वितीये तु ग्रासयोगे सुरेश्वरि ॥ २२९ ॥
ग्रासेन तु तृतीयेन काकविष्टासमो भवेत् ।
ग्रासेन तु चूतुर्थेन दधिमण्डसमो भवेत् ।। २३० ।।
अन्यतु दुर्जेस्त्वान्न लिखितम् । भगवद्रोविन्दपादास्तु कलाशमेव ग्रास लिखन्ति । यथा—
पञ्चभिरेव ग्रासैधैनसत्त्वं जारयित्वाऽऽदौ ।
गभेद्रावे निपुणो जरयति त्रीर्ज कलाशेन ।। २३१ ।।


१ ‘कोऽपि तादृश प्रथमम्’ इति रसहृदये पाठ । २ *रसराजस्याम्लयोगेन' ३ दण्डधारी भवेत् वस्त्रान्न क्षरतील्यर्थ ।

तन्मते चतुःषष्टिचत्वारिंशत्रिंशद्विंझतिषोडझाशाः पंच ग्रासाः ।
अथ रञ्जनंम् ।
तारकर्मण्यख न तथा प्रयोगो दृश्यते ॥
केवल निर्मलं ताम्र वापित दरदेन तु ।
कुरुते त्रिगुणं जीर्णे लाक्षारसनिभ रसम् ।। २३२ ।।
गन्धकेन हत नागं जारयेत्कमलोदरे ।
एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ।। २३३ ।।
कमलोदरे ताग्रे । एततु नागसंबधान्न रसायनकर्मणि । केिवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रोत्तारणदनु तद्वीजं समजीर्ण सन् तॆत्रेणैव रञ्जयति ।
कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन ।
दरदनिहतासिना वा निव्यूढं हेम तद्धीजम् ॥ २३४ ॥
बलिना व्यूढं केवलार्कमपि ॥
कुनटी मनःशिला, करिनागः, रविस्ताम्रं, असिलेॉह्वम् ।
अथ तारबीजम्--
कुटिलं विमला तीक्ष्णं समं चूर्ण प्रकल्पयेत् ।
पुटितं पञ्चवारं तु तारे वाह्यं शनैधेमेत् ।
यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम् ।। २३५ ॥
कुटिलं वङ्गः, विमला काखमाक्षिकं, तीक्ष्णं लोह्वम् ।
सत्त्वं तालोद्भर्वे वङ्गं समं कृत्वा तु धामयेत् ।
 तचूर्ण वाहयेत्तारे गुणान् यावतु षोडश ॥ २३६ ॥
श्रतिबीजमिदं श्रेष्ठं स्रुतकस्य तु बन्धनम् ।
जारणात्सारणाचैव सह्स्रांशेन विध्यति ।। २३७ ।।


१ ‘रञ्जनवेधने' क ॥ २ ‘त्रिगुणताम्रजारणादनु तद्भय' ख' ॥ ३ ‘खतत्रेणैव’ ख । & J आयुर्वेदप्रकाश । ३३ वङ्गाभ्रं वाह्येत्तारे गुणानि द्वादशैव तु । एतद्भीजे समे जीर्णे शतवेधी भवेद्रसः ॥ २३८ ।। अथ हेमबीजम् नागाभ्र वाहयेद्वैम्नि द्वादशैव गुणानि च । प्रतिबीजमिद् श्रेष्ठं पारदस्य तु बन्धनम् ।। २३९ ।। माक्षिकेण हत ताम्र तार वा रञ्जयेन्मुहुः । तं नागं वाह्येद्भीजे द्विषोडशगुणानि च ।। २४० ।। बीजमेतद्वर श्रेष्ठं नागबीज प्रकीर्तितम् । समचारितमात्रेण सहस्रांशेन विध्यति ।। २४१ ।। अथ रञ्जनार्थं सारणार्थं च तैलम् - मञ्जिष्ठा किंशुक चैव खदिर रक्तचन्दनम् । करवीरं देवदारु सरलो रजनीद्वयम् ।। २४२ ।। अन्यानि रक्तपुष्पाणि पिष्ट्रा लाक्षारसेन तु । तैलं विपाचयेत्तेन कुर्याद्भीजादेिरञ्जनम् ।। २४३ ।। द्विगुणं रक्तपुष्पाणा रक्तपीतगणस्य च । कार्थ, चतुर्गुणं क्षीरं, तैलमेकं सुरेश्वरि ।। २४४ ।। ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् । पाटलाकाकतुण्ड्यम्बुमहृाराष्ट्रीरसैः पृथक् ।। २४५ ।। भेकशूकरमेषाहिमत्खकूर्मजलौकसाम्। वसया चैक्या युक्तं षोडशाशैः सुपेषितैः ॥ २४६ ।। भूलतामलमाक्षीकद्वन्द्वमेलापकौषधैः । पाचितं गालितं चैव सारणातैलमुच्यते ।। २४७ ।। अत्र गन्धर्वतैलमपि रसहृदयखरसात् । अथ द्वन्द्वमेलापकोषधानि–'ऊर्णाटङ्कणगिरिजतुमहिषीकर्णाक्षिमलशक्रगोपकर्के

' इति द्वन्द्वमेलापकौषधानि । ३४ आयुर्वेदीयग्रन्थमाला । [ अध्याय

अथाऽपरम् यथाप्रानैः श्वेतपुष्पैर्नानादृक्षसमुद्भवैः । रस चतुर्गुण योज्य कङ्गुणीतैलम-यतः ॥ २४८ ।। पचेतैलावशेषं तु तस्मितैले निषेचयेत् । द्रावितं तारबीजं तदेकविशतिवारकम् । रञ्जितं जायते सम्यग्रसराजस्य रञ्जनम् ।। २४९ ।। अन्यञ्च कुटिले बलमल्यधिक रागस्तीक्ष्णे च पन्नगे खेहः । रामस्नेह्बलानि तु कमले निलय प्रशंसन्ति । २५० ।। बलमास्तेऽभ्रकसत्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे । बन्धस्तु सारलोहे क्रामणमथ नागवङ्गगतम् ।। २५१ ।। क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्येते ग्रासः । हेम्नो योनिस्तीक्ष्ण रागान् गृह्णाति तीक्ष्णेन ॥ २५२ ।। तदपि च दरदेन हतं हत्वा वा माक्षिकेण रविसहितम् । वासितमपि वासनया घनवचार्य च जार्य च ।। २५३ ।। घनवद्भ्रकवत् । संवैरेभिर्लोहैर्माक्षिकर्मुदितैर्दुतैस्तथा गर्भे । बिडयोगेन च जैीणें रसराजो बन्धमुपयाति ॥ २५४ ॥ निर्बीजे समजीर्णे पादोने षोडशाशतया । अर्धेन पादकनकं पादेनैकेन तुल्यकनक च ॥ २५५ ॥ समादेिजीर्णस्य सारणायोग्यत्वं शतादिवेधक्त्वं चः इतो न्यूनजीणेख पत्रलेपाधिकार एव । यथा १ ‘शसन्ति धातुविद ? इति रसहृदये पाठ ॥ २ ‘सारणमथ नागबङ्गाभ्या' इतेि रसहृदये पाठ । ३ ‘माक्षिकनिहतै ’ इति रसहृदये पाठ ॥ ४ ‘जीर्णे ? जीर्णो' ख' । ५ ‘निर्बीज समजीर्णे पादैकेनैव षोडशाशेन । अर्धेन पादयोंग पादेनैकेन तुल्यक्नक च ॥’ इति रसहृदये पाठ । & J आयुर्वेदप्रकाश । ३५ अल्यम्लितमुद्वर्तितताराष्टिादिपत्रमतिशुद्धम् । आालिप्य रसेन तत: क्रामणलिप्तः पुटेषु विश्रान्तम् ।। २५६ पुटः श्रायेण चूल्ठिकाधस्तादस्य । अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् । क्षितिखगपटुरक्तमृदा वर्णेपुटोऽयं ततो देयः ।। २५७ ।। अर्धेनेत्युपलक्ष्णम् । क्षितिखगः कासीसम् । अन्यच– रज्जुभिर्भेर्क्वङ्गेभैः रूतम्भयोः सारंलोह्योः । बध्यते रसवेतणैडी युक्त्या श्रीगुरुदत्तया ॥ २५८ ॥ शिलाचतुष्कं गन्धेशौ काचकूप्या सुवर्णकृत् । कीलालाय:कृतो योगः खटिकालेपनाधिकः ।। २५९ ।। मण्डूकपारदशिलाबलयः समानाः समर्दिताः क्षितिबेिलेशयमर्त्रेजिह्नेः । यत्रोतैमेन गुरुभिः प्रतिपादितेन खल्पैर्दिनैरिह् पतन्ति न विस्मय-वम् ।। २६० ।। लोहं गन्धं टङ्कणं भ्रामयित्वा तेनोन्मिश्र भेकमावर्तेयेतु । तालं कृत्वा तुर्यवङ्गान्तराले रूपखान्तस्तच्च सिद्धोक्तैबीजे २६१ लोहभेकि सिद्धमते तारभेकीति बीजद्वयम् ॥ द्रुतदर्दुरतिलोह्रसेकः कुरुते ह्रिङ्गुलखण्डपक्षुखण्डैम्॥२६२ १ भेको अभ्रक, इभो नाग । २ सारलोहयो खर्णरौप्ययो । ३ रसवे" तण्डी रसमातङ्ग । ४ मण्डूको अभ्रकम् ॥ ५ ‘-यन्त्रजिव्है 'क । क्षिति कासीस, बिलेशयो नाग , मन्त्रजिह्वोऽग्नि काञ्चनमित्यर्थ । ६ यन्त्रोत्तमेन २ंभूधरयन्त्रेण ॥ ७ गन्व टङ्कण च भ्रामयित्वा समद्ये, तेनोन्मिश्रं लोह् भेफः (अभ्रक) व वहौं आवर्तयेत्। द्रावयेत्, तत् “लोहभेकि' नाम सिद्धबीजम् । तुयैवङ्गान्तराले ताल कृत्वा ( तालयोगेन वङ्ग हृत्वेत्यर्थ ) तद्वङ्ग रूप्यस्यान्तर्दे द्यात्, तच्च रूप्य सिद्धोक्तबीजे (पूर्वोत्तबीजे ) आवर्तयेत् । इद् तु ‘तारमेकि’ नामसिद्धबीजम् ।। ८ दर्दुर अभ्रक, पूतिलोहौ नागवङ्गौ, तेषा मिलिताना ढुताना सेकी हिडुलखण्डस्योपरि कृतश्वेत्तस्य पक्षखण्ड पक्षच्छेद करोति, द्देिङ्गुलभस्म जायते इत्यर्थ । ३६ आयुर्वेदीयग्रन्थमाला । [ अध्याय शशिहेलिहिरण्यमूषिका ध्रुवमक्षीणधियामनेन लक्ष्मीम् । इति सिद्धमते खोट: ॥ अत्रभेकादिशब्दा धातुवाचका इत्यल रहस्यप्रकाशेन ॥ गन्र्धतैलयुगलाऽयसिम ये पूतिवारिवश्रमेष्यति पिष्टी । तैलभेकबलिकल्पितपिष्टीसथॆमः प्लवगपूल्यभिषेकैः ॥२६३।। दरदखापि पिष्टीत्वेन गृहीतत्वात्पूर्वकर्मणि संबन्धः । इति सिद्धमते खोट: ॥ अधोऽष्टाङ्गुलतचुल्याः सिध्यन्ति सिकताट्टताः । रसगन्धशिलासपोः पाकाद्यग्निविपक्रिमाः ।। २६४ ।। खोटान्तरम् - सालेरकुटिलार्कस्थरम्भापामार्गभसना । ह्रुतीव बध्यते वक्रलीह्खण्डिकया रसः ।। २६५ ॥ खोटान्तरम् - भेकभास्करगन्धायोवङ्गस्य क्षारभस्मना । ह्ररूतीव बध्यते लोहृचक्रचक्रिकया रसः ।। २६६ ॥ इति रञ्जनवेधनानि । अथ बाह्यद्रुतय: । एतास्तु केवलामारोटकमेव मिलिता निबश्वन्ति, फलमस्य कल्पप्रमितमायुः, किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफल १ शशि तार, हेलिरकैस्ताम्र, हिरण्य खर्ण, एतेषा मूषिका धुव लक्ष्मी करोति, तस्यामुपर्युत्तसेकेनेल्यर्थ । २ गन्वतैलयुगला गन्धतैलसहेिता पिष्ठी नाम दरद् , पूतिवारिवशमेष्यति पूतिलोहेंौ यैौ नागवङ्गौ तयोर्येद्वारि नाम द्रव तस्य वशमेष्यति वह्वावनुड्डयनेनेल्यर्थ । ३ “वशमेति च' ख । ४ तैल भेकबलिभिर्मिलितै कल्पिता या दररूपा रसगन्धकयो पिटी, तस्या प्लवगपूय भिषेकै छ्वगो अभ्रक, पूतिलोहौ नागवङ्गी, तेषा मिलिताना दुतानामभिषेकेन संयमो भवतील्यर्थ ॥ ५ ‘मात्छ्र'- क । & ) आयुर्वेदप्रकाश । ३७ प्रदा भवन्ति । उच्यते च-समजीर्णश्वाय शतवेधी, द्विगुणजीणैः सहृस्रवेधी, एवं लक्षायुतकोटिवेधी समनुकर्तव्यः, चतुःषष्टिगुणजीर्णेस्तु धूमस्पर्शीवलोकशब्दतोऽपि वेि यति । अथ सारणोच्यते । अन्धमूषा तु कर्तव्या गोस्तनाकारसब्रिभा । सैव छिद्रान्विता मन्दगम्भीरा सारणोचिता ॥ २६७ ॥ अस्यामेव मूषाया ततैलमपगतकल्कविमलमापूर्य तस्मिन्नेधिकमूष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव सुमॆौवर्तनीयः स्रुतवरः, तदनु सद्यो मूषाननमाच्छादनीयमेततैलाक्तपटखण्डग्रन्थिबन्धेन, अरुणसितबीजाभ्याममुना सारणकर्मणा मिलितश्रेत्सारितः सम्यक् संयमितश्च विज्ञेयः, प्रतिसारितस्तु द्विगुणबीजेन, तद्वदनुसारितस्तु त्रिगुणबीजेन, अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थमीषत्पन्नगबङ्गौ विश्राणनीयाविति । सारितो जारितश्चैव पुनः सारितजारितः । सम्सङ्क(शृङ्ख)लिकायोगात्कोटिवेधी भवेद्रसः ।। २६८ ।। इत्यादीनि कमणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपश्चितानि । (द्रुतयोऽपि न दृष्टास्ते शास्त्रे दृष्टा अपि ध्रुवम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदांचन ।। १ ।) अथ क्रामणम् । शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन । ऋमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ।। २६९ ।। १ तत्तैलं सारणतैलम् ।। २ तस्मिन् सारणतैले, अधिकमूष्मात्मनि सम्यक् प्रतझे । ३ ‘समावर्जनीय ? ग । ४ अय छोक ख पुस्तके नोपलभ्यते । Y; ३८ आयुर्वेदीयग्रन्थमाला । [अध्याय पीते खणें, शुक्ले रूप्ये ॥ अथ खोटमार्गेण जारणवेधनरञ्चनानि । खोटक खर्णसंतुल्य समावर्त तु कारयेत्। माक्षिक कान्तपाषाणं शिला गन्धं समं समम् ।। २७० ।। भूनागैर्मर्दयेद्यार्म वल्लमात्र वटीकृतम् । एषा बिडवटी ख्याता योज्या सर्वत्र जारणे ॥ २७१ ॥ दरद माक्षिर्क गन्ध राजावर्त प्रवालकम्। शिला तुत्थं च कङ्गुष्ठ सम चूर्ण प्रकल्पयेत् ।। २७२ ॥ वगौभ्या पीतरक्ताभ्या कडुणीतैलकैः सह । भावयेद्दिवसान् पश्च सूर्येतापे पुनः पुनः ।। २७३ ।। रञ्चित मृतखोट च कल्केनानेन संयुतम् । वालुकाहण्डिमध्यस्थं शरावपुटमध्यगम् ॥ २७४ ॥ त्रिदिन पाचयेचूल्ह्या कल्को देयः पुनः पुनः । रञ्जितो जायते सूतः शतवेधी न संशयः ।। २७५ ।। लोहं गन्ध टङ्कण ध्मातमेततुल्य चूर्णेभोनुभेकाद्दिवङ्गैः । स्रुतं गन्ध सर्वेसाम्येन कूप्यामीषत्सा-य चित्त नो विस्मयख । इति सिद्धमते कल्कः । रसदरदताप्यगन्धकूमनूश्लिाभूि क्रमेण वृद्धाभिः । पुटमृतशुल्ब तारे त्रिव्यूंढं हेमकृष्टिरियम् ॥ २७७ ॥ अष्ट्रनवतिभ्ागं तु रूप्यमेकं च ह्युटुकूम् । सूतकनु च वेधः स्याच्छताशविधिरीरितः ।। २७८ ॥ चैन्द्रर्खेकोनपञ्चाशत्तथा शुद्धस्य भाखतः । वह्निरेक्ः शम्भ्रुरेकः शतांशविधिरीरितः ।। २७९ ।। द्वावेव रजतयोनिताम्रयोनित्वेनोपचर्येते; एर्वे सह्रस्रवेधादयो जारणबीजवशादनुसर्तव्याः । १ चंद्रस्य तारस्य, भाखत ताम्रस्य, वढि खर्ण, शम्भु रस । 2 J आयुर्वेदप्रकाश । ३६ चत्वारः प्रतिवापाः सुलाक्ष्या मत्स्यपित्तभावेितया । तारे वा शुल्बे वा तारारिष्टेऽथवा कृष्टौ ॥ २८० ॥ तदनु क्रौंमणमृदित: सिक्थकपरिवेष्टितो देयः । अतिविद्रुते च तस्मिन् वेध्योऽसौ कुन्तवेधेन ।। २८१ ।। . तदनु सिद्धृतैलेनाष्ठाच्यू भसावच्छादनपूर्वकमवतार्य खाङ्गशेल्यपयेन्तमपेॉक्षेतव्य इतेि ॥ विर्द्ध रसेन यद्रव्यं पक्षार्ध स्थापयेद्भुवि । तत आनीय नगरे विक्रीणीत विचक्षणः ॥ २८२ ॥ समर्पितः सैन्धवखण्डकोटोरे विधाय पिष्टि सिकताख्यतस्थुषि । विशुद्धगन्धादिभिरीषदझिना समस्तमश्नाल्यशनीयमीशजः२८३ कर्षाष्टङ्कणकञ्जलिहरिरथैगेन्धख च द्वी रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैरहोभिः शृतम् । भ्रूयो गन्धमृतं चतुर्दशपुटैः स्यादिन्द्रगोषारुण तत्तरे मधुना पुँटेन धमनेनाकेच्छवीमीहते ॥ २८४ ॥ कषों इति बहुवचनान्त्रयः, त्रिधा पत्रलेपेनेति ज्ञेयम् । इति सिद्धमते चूर्णकल्कः । अथ रसचिन्तामणौ— चत्वारः खजैिकाभागा यवक्ष्ारस्तथा पुनः ।। २८५ ।। क्षारिकालवण दद्यात्तत्तथाविधमेव च । काकमाचीरसस्यान्तर्दीयते सर्वमेव तत् ।। २८६ ।। झुद्धपित्तलपत्राणि सूक्ष्माणि पलयोर्द्वयोः । तप्ततप्तानि तान्यस्मिन् काकमाचीरसे क्षिपेत् ।। २८७ ।। एकविंशतिवाराणि तारता प्रतियान्ति च । एव शुभ्राणि जायन्ते रूप्यान्यूनानि किञ्चन ॥ २८८ ।। १ *क्रमेण मृदित ' ग । २ ‘सैन्धवखण्डकोदरे’ ख । ३ ‘नष्टपित्तलपत्राणि' स्व । 9 о आयुर्वेदीयग्रन्थमाला । [अध्याय आारं तार सम कृत्वा मृतवङ्ग नियोजयेत् । एकादशविभागेन भवेत्तार् न संशयः ।। २८९ ।। एषा राजवती विद्या पुत्रस्यापि न कथ्यते । इति राजवतीविद्या ॥ पर्दष्टङ एकः खाद्विपल पीतखर्परम् ॥ २९० ॥ मदेयूत्सुदृढ त्वद्रसो यावद्विलीयते । पुनर्जेम्बीरनीरेण गुडेन च समन्वितम् ।। २९१ ।। शोपयेचातपे पिङ्का लक्ष्ण कृत्वा च धार्यते । अकेदुग्धस्य दातव्या भावनास्ता यथा तथा ।। २९२ ।। अस्य कल्कस्य सिद्धस्य भाग एकश्व टङ्कणः । ताम्र भागत्रयं दत्त्वा धाम्यतामन्धमूषया ॥ २९३ ॥ सुवर्णं दिव्यतेजः स्यात्कुङ्कुमादतिरिच्यते । इति हेमवती विद्या ॥ به من حي शाकदृक्षस्य नेयांसं पलमात्रं समानयेत् ।। २९४ ।। शियुबीजस्य चूर्णख रसेन परिमर्दयेत् । पलमात्रं च शुल्बस्य पत्र सूक्ष्म निधापयेत् ।। २९५ ।। बहुशेो लेपित कृत्वा घर्म दत्त्वा पुन: पुनः । पश्चात्तद्धाम्यते पत्रं शुल्ब हेम प्रजायते ।। २९६ ।। इति हेमवती विद्या । पारदः सीसको गन्धः कुनयेतचतुष्टयम् । बीजपूराम्भसा पिष्ट्रा गाढ दिनचतुष्टयम् ॥ २९७ ॥ अथ सूक्ष्माणि पत्राणि तानि तारख लेपयेत् । बीजपूररसेनैतान्यतिमात्रेण तावता ।। २९८ ।। एकाधिका भवेत्पत्रभावना चात्र विशति: । विशोष्यावर्तयेत्तारं भवेत्तारख काञ्चनम् ।। ९९९ ॥ इति हेमवती ॥ १ *चात्र’ २ा । १ ] आयुर्वेदप्रकाश । ४१ पारदो दरदो हेममाक्षिको गन्धक: शिला । एतूनि समभागानि काकमाचीरसेन च ॥ ३०० ॥ मदंनीयानि गाढानि कारितव्यानि खल्वके । पीतपित्तलपत्राणि कृतसूक्ष्माणि तान्यर्थ ॥ ३०१ ॥ लेपितव्यानि चैतेन चूर्णेनाथ प्रयत्नतः । मध्यमस्तु पुटो देयः क्रियते चूर्णमुत्तमम् ।। ३०२ ।। पुनस्तारस्व भागैक चूर्ण भाग्ढ्रं भवेत् । अध ऊध्वेमिदं दत्त्वा ॰माप्यते चैकतः कृतम् ।। ३०३ ।। भट्टाततैलमये हि क्षिप्यते गलितं च तत् । एवं वारद्वय तार ततैले विनिवेशयेत् ।। ३०४ ।। पिञ्जराभं भवेत्तार समुं हेमापि मेलयेत् । जायते कनकं रम्यं वर्णयुग्म विह्ाय तत् ।। ३०५ ।। इति हेमवती ॥ अथ रसबन्धनविद्या । भूलताशिखरीमूल वारिणा मर्दयेदृढम् । तछिम्पेन्मूपिकामध्ये तन्मये निक्षिपेद्रसम् ॥ ३०६ ।। पञ्चटङ्कप्रमाण, ता मूषामङ्गारक क्षपंत् । एवं बद्धो भवेत्सूतो मूषान्तःस्थो दृढो भवेत् ॥ ३०७ ॥ अख फलम् मूषामध्यगतस्तिष्ठेन्मुखरोगविनाशनः । शरीरे ऋामिते सूते जरापलितजिन्नरः ।। ३०८ ।। स्तम्भयेच्छस्रसंघात कामोत्पादनकारकः । पुननेव वपुः कुर्यात्सावकस्य न संशयः । अतिक्रामो भवेन्मल्यों वलीपलितनाशनः ॥ ३०९ ।। इति रसबन्धनम् । १ *नान्यथा’ गा ॥ ४२ आयुर्वेदीयग्रन्थमाला । [अध्याय अथान्ध: प्रकार: पुष्पितमनोजमन्दिरम ये मृतो नियन्त्रितो युक्ल्या । बद्धो भवति कियद्भिर्दिवसैः पुष्पप्रभावेण ।। ३१० ।। इति रसबन्धनम् । अथान्येऽपि बन्धभेदास्ते यथा— पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे । येन येन हि चाञ्चल् दुर्ग्रह्त्वं विनश्यति ।। ३११ ॥ रसराजस्य सश्रोक्तो बन्धनार्थो हेि वार्तिकैः । हृठारोटौ तथाऽऽभासः क्रियार्हीनश्च पिष्टिका ।। ३१२ ।। क्षार: खोटश्व पाटश्व कल्कबन्धश्च कञ्जली । सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ।। ३१३ ।। शृङ्खलादुतिबन्धौं च बालधैव कुमारक: । तरुणश्च तथा वृद्धो मूर्तिबन्धस्तथाऽपरः ।। ३१४ ।। जलबन्धोऽग्निबन्धश्च सुसंस्कृतकृताभिधः । मह्ाबन्धाभिधश्चेति पञ्चविँशतिरीरिताः ।। ३१५ ।। केचिद्वदन्ति षडूिंशो जलौकाबन्धसंज्ञकः । स तावन्नेष्यते देहे स्रीणा द्रावे प्रशस्यते ॥ ३१६ ॥ अन्यमते चत्वार एव बन्धाः, ते यथा पाटः खोटो जलैौका च भस्त्र चाँपि चतुर्थकम् । बन्धश्चतुर्विधो ज्ञेयः सूतस्य भिषगुत्तमैः ।। ३१७ ।। अस्य लक्षूणानि पादुः पपेटिकाबन्धः पिष्टीबन्धस्तु खोटकः । जलेौका पक्बन्धः स्याद्भस्म भस्मनिभ भवेत् ।। ३१८ ।। स्रुतभस्म द्विधा ज्ञेयमूर्ध्वग तलभस्म च । ऊध्र्व सिन्दूरकर्पूररसावन्यदधो भवेत् ॥ ३१९ ॥ १ *चात्र’ सा । १ ] आयुर्वेदप्रकाश' । ४३ अथ हठादीना लक्षणानि हृठो रसः स विज्ञेयः सम्यक्शुद्धिविवर्जितः । स सेवितो नृणा कुर्यान्मृत्यु व्याधिसमुद्भवम् ॥ ३२० ॥ सुशोधितो रसः सम्यगारोट इति कथ्यते । स क्षेत्रीकरणे श्रेष्ठः श्नैव्योधिविनाशनः ।। ३२१ ।। पुटितो यो रसो याति योर्ग' त्यक्त्वा खभावताम् । भावितो मैंायुमूलाद्यैराभासो गुणवैकृती ॥ ३२२ ॥ असंशोधितलीह्राद्यैः साधितो यो रसोत्तमः । क्रियाहीनः स विज्ञेयो वेिक्रिया यात्यपथ्यतः ।। ३२३ ।। तीव्रातपे गाद्वैतरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा । ख्यातः स म्रुत: किल पिष्टिबद्धः सेंदीपनः पाचनकृद्विशेषात् । शङ्खशुक्तिवराटाद्यैर्योऽसौ ससाधितो रसः । क्षारबद्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ।। ३२५ ॥ बद्धो यः स्फो(खो)टता याति -मातो ध्मातः क्ष्य व्रजेत् । खीटबद्धः स विज्ञेयः शीघ्र सर्वेविषापहः ।। ३२६ ।। ढुतकञ्जलिका मोचापत्रके चिपिटीकृता । स पाटः पर्पटी सैव बद्धश्वाखिलरोगनुत् ॥ ३२७ ॥ मोचापत्र कदलीपत्रम् ॥ खेदाद्यैः साधितः स्रुतः कल्कत्व समुपागतः । कल्कबद्रः स विज्ञेयो योगोर्रतफलदायकः ॥ ३२८ ॥ कञ्जली रंसगन्धोत्था सुक्षुक्ष्णा कञ्जलोपमा । तत्तद्योगेन सयुक्ता कञ्जलीबन्ध उच्यते ॥ ३२९ ॥ भस्मीकृतो नश्यति वह्नियोगाद्रसः सजीवः खलु संप्रदिष्टः । संसेवितोऽसौ न करोति भखकार्य जराव्याधिविनाशन च३३० १‘योगयुक्त्या खवासनाम् ग । २ ‘धातुमूलाद्यै- ग । ३ ‘गाढतरे वेिमदत? ग । ४ ‘योगेन फलदायक ? क । ५ ‘रसगन्धाभ्याम्' गा ॥ 상 있 आयुर्वेदीयअन्थमाला । [अध्याय जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्वाखिललोहमौलिः । निर्जीवनामा हिसभस्मृती निःशेयरोगान् विनिहतिवेगान् रसस्तु पादृशसुवर्णजीर्ण पिष्टीकृतो गन्धकयोगतश्व । तुल्याशगन्धैः पुटित’ क्रमेण निबीजनामा सकलामयघ्न:३३२ बीजीकृतैरभ्रककसत्त्वहेमतारार्ककान्तैः परिजारितो यः । हृतस्ततः षङ्गुणगन्धकेन संवीजबद्धो विपुलप्रभावः ।। ३३३ ।। वज्रादिनिह्त. स्रुतो हृतस्तसमोऽपरः । शृङ्खलाबद्धसूतस्तु देहलोहविधायक: । चित्रश्रभावा वेगेन व्याप्तेि जानाति शङ्करः (?) ।। ३३४ ।। युक्तोऽपि बाह्यद्रुतिभिश्च सूतो बन्धं गतो वा भसितखरूपः । स राजिकापादमितो निहन्ति दु:साध्यरोगान् दुतिबद्धनामा। समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन । रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ॥ ३३६ ।। हरोद्भवो यो द्विगुणाभ्रजीर्णेः स स्यात्कुमारो मिततण्डुलोऽसौ। त्रिसप्तरात्रैः खलु पापरोगसंघातघाती च रसायन च ॥३३७॥ चतुर्गुणव्योमकृताशनो यो रसायनाय्यस्तरुणाभिधानः । स सप्तरात्रात्सकलामयन्नो रसायनो वीर्येबलप्रदाता ॥३३८॥ यश्चाभ्रकं षङ्गुणित हि जीणेः प्राप्ताग्निसख्यः स हि वृद्धनामा । देहे च लोहे च नियोजनीय: शिवादृते कोऽस्य गुणान् प्रवक्ति। यो दिव्यमूलिकाभिश्च कृतोऽल्यग्निसद्दो रसः । वेिनाऽभ्रजारुणान् स स्यान्मूर्तिबद्धो मह्वारसः ।। ३४० ।। अयं हि जायेमाणंस्तु नाग्निना क्षीयते रसः । योजितः सर्वेरोगेषु निरौपमफलप्रदः ।। ३४१ ।। र्शिलातोयमुखैस्तोयैः सिद्धोऽसौ जलबन्धनात् । स जरारोगमृत्युञ्जः कल्पोक्तफलदायकः ॥ ३४२ ।। १ शिलोदकवर्णन रसार्णवे १२ पटले द्रष्टव्यम् । & ) आयुर्वेदप्रकाश । g केवलो लोह्युक्तो वा ध्मातः स्याद्गुटिकाकृतिः । अक्षीणश्वाग्निबद्धोऽसौ खेचरत्वादिकृत्स हि ॥ ३४३ ॥ हेम्ना वा रजतेन वा सहचरो -मातो व्रजत्येकता मक्षीणो निबिडो गुरुश्च गुटिकाकारोऽतिदीप्तोज्ज्वलः । चूर्णत्व पटुवत्प्रयाति निहतो घृष्टो न मुखेन्मल निर्गन्धो द्रवति क्षणात्स हेि मह्राबद्धाभिधानो रसः॥३४४ е इति रसबन्धलक्षणम् । په هي अर्थ नल्यनार्थन रसमूछनमुक्तम् - मेघनाद्वचाहिडुलशुनैमैदंयेद्रसम्। नष्टपिष्ट तु तद्भोलं ह्रिङ्गुना वेष्टयेद्भहिः ।। ३४५ ।। पचेल्लवणयन्त्रस्थं दिनैक चण्डवद्विना । ऊ-वेलग्न समादाय दृढवत्रेण बन्धयेत् ॥ ३४६ ॥ ऊ वीधो गन्धक तुल्य रस दत्त्पाऽनले पचेत् । जीर्णे गन्धे पुनर्देयः षङ्विीरैः समः समः । षडुणे गन्धके जीर्ण मूर्च्छितो रोगहा भवेत् ॥३४७॥ इति मूर्छितलक्षणम् - कञ्जलाभो यदा सूतो विहाय घनचापलम् । मूर्च्छितस्तु तदा ज्ञेयो नानावर्णोऽपि च कचित् ॥ ३४८ ।। मूछितफलम्। मारितं देह्रसिद्ध्यर्थं मूर्च्छित व्याधिनाशने । रसभस्म कश्चिद्योगे देह्रार्थे मूर्च्छित कचित् ।। ३४९ ॥ अथ रसभस्मीकरणम् । तत्रो॰वेभस्म यथा रससिन्दूराख्यम् - स्रुतः पश्चपलः खदोषरह्रितरुततुल्यभागेो बलि र्द्धे टङ्कौ नवसाद्रस्य तुवरीकर्षश्च संमर्दितः । ४६ आयुर्वेदीयअन्थमाला । [ अध्याय कूप्या काचभुवि स्थितश्च सिकतायत्रे त्रिभिर्वासरैः पको वह्निभिरुद्भवल्यरुणभाः सिन्दूरनामा रसः ॥३५० रसराजलक्ष्म्या तु कूपी समृदंशुकैः परिवृता शुष्काऽत्र गन्धेश्वरौ। तुल्यौ तौ नवसारपाद्कलितौ समद्ये तस्या न्यसेत् ।। सा यचे सिकताख्यके तलबिले पक्त्वाऽर्कयाम हिम भित्वा कुङ्कुमपिञ्जर रसवर भस्मद्देद्वैद्यराट् ।। ३५१।। अन्यञ्च पाके रुद्ध मुखं कूप्या नवसारेण जायते । ततः शलाकया कुर्यात्कूपिकानाशशान्तये ॥ ३५२ ॥ अनेन विधिना पाका यावन्तोऽस्य भवन्ति हि । तावन्तो हि गुणोत्कर्षो जायन्ते रसभस्मनः ।। ३५३ ।। अन्यञ्चभागो रसख त्रय एव भागा गन्धस्य माष: पवनाशनस्य । संमद्यं गाढ सकल सुभाण्डे ता कञ्जली काचकृते निदध्यात्॥ संवेष्ट्य मृत्कपेटकैर्घटी ता मुखे सचूर्णा गुटिका च दत्त्वा । क्रमाग्निना त्रीणि दिनानि पक्त्वा तांवालुकायचगता,ततः स्यात् बन्धूकपुष्पारुणमीशजख भस्म प्रयोज्र्य सकलामयेषु । निजोनुपानैर्मेरणं जरा च निहन्ति वडैक्रमसेवनेन ।। ३५६ ।। ‘गन्धस्य भागो नवसादरस्य’ इति मुख्य. पाठः।‘भागशब्दस्तु कर्षत्रयवाची’ इति वृद्धाः । केचन पवनाशनशब्देन सीसकं व्याचक्षते, ततु धातुवादे उपूयुज्यूत् इति ज्ञेयम् । आरुग्योत्पन्त्य कुीमुखे मुद्रा कायों इति केचिद्वदन्ति, अन्ये तु मुद्रामदत्त्वेंव रसभस्म सपादयन्ति; यथासंप्रदाय व्यवस्था ॥ १ शलाकया कुर्यादितेि अग्नितप्तया शलाकया कूपीमुखनिरोधकनवसारादिनिरसन कुर्यादित्यर्थ. u २ ‘सरुध्य' क, ॥ ३ ‘वृल्ल कमसेवनेन' ख । & J अायुर्वेदप्रकाश । *W。 अथानुपानानिवाते सक्षेौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्निचूर्ण पिते सैलं सितेन्दु त्रणवति तुवरागुग्गुळुश्चारुशुद्धः । चातुजोतेन पुष्टी हरनयनफला शाल्मलीपुष्पवृन्तं किंवा कान्ताललाटाभरणमपि रसे स्यादनूपानमेतत् ३५७ अथ गुणा: अपहरति रोगदृन्दं दृढयति काय महद्भल कुरुते ॥ शुक्रशतानि च सूते सिन्दूराख्यो रसः पुंसाम् ।। ३५८ ।। सरस्वायुर्नानागदगहनदावानलशिखा पर वह्वस्तेजो बलरुचिरतापल्लिमुदिर: । अपि प्रौढस्रीणामतुलबलहारी निधुवने रसः सिन्दूराख्यः सकलरसराजो विजयते ।३५९।। मुदिरो मेघः । कूष्माण्ड कर्कटी कोलं कलिङ्गं करमर्दकम् । करीर् चेति षट्कादीन् वर्जयेद्रससेवकः ॥ ३६० ।। यख रोगख यो योगस्तेनैव सह योजितः । रसेन्द्रेो ह्ररते व्याधीन्नरकुञ्जरवाजिनाम् ।। ३६१ ।। अथ रसकर्पूरः । गैरिकतुवरीखटिकासैन्धवगडर्ज रजः कुडवम् । प्रलेक् दृढह्वण्ड्यामाधाथास्योपरि रस: स्थाप्यः ।। ३६२ ।। कुडवमितोऽथ तद्ध्र्व देया हण्डी तदाखायतमुखी । अथ तत्सन्धेर्मुद्रा कृत्वा तद्धो हुताशनो ज्वाल्यः ॥३६३ अर्मणषट्कप्रमितैर्दारुभिरनूनातिदुर्बलस्थूलै: । अर्ध्नि क्रमेण दद्याद्रुरुदशैितवत्मैना द्विनिशम् ।। ३६४ ।। तदनु ततो यत्रवराद्युक्ल्या कर्पूरसंनिभ स्रुतम् । आादाय काचकुम्भे निधाय नवसादरं दद्यात् ।। ३६५ ।। ?く。 आयुर्वेदीयग्रन्थमाला । [ अध्याय समद्ये चाथ काष्ठैरर्धार्मेणसमितैः पचेद्धस्त्रम् । चुल्लीडमरुकमध्यं वितस्तिचतुरङ्गुलावकाश तु ॥ ३६६ ॥ कतेव्यं, क्रमदह्नं तद्धः प्रज्वालयेन्म' यम् । शशिधवलमुपरिलग्नं युक्त्या संगृह्य रक्ष्येद्यत्नात् ।। ३६७ ।। वल्ल वल्लार्ध वा गुडेन जीर्णेन रोगिणे दद्यात् । दुग्धोद्न तु पथ्यं देयं तस्रै च ताम्बूलम् ।। ३६८ ।। हरति समस्तै रोग कर्पुराख्यो रसो नृणाम् । फिरङ्गकरिकेसरी सकलकुष्ठकालानलो ऽखिलव्रणविनाशकृड्रणजगतेंपूर्तिप्रदः । सुवर्णसमवर्णकृद्धलहुताशतेजस्करः समस्तगदतस्करो रसपतिः स कर्पूरकः ।। ३६९ ।। नवसादरं दद्यात् ‘पारदाच्चतुर्थाश्' इति शेषः । तुवरी फटकडी, गडं साभरिलवणं, शेषं स्पष्टम् ॥ अथ रसकर्पूरखापरो विधिः शुद्धसूतसम कुर्यात्प्रखेक गैरिक सुधीः । इष्टिका खटिका तद्वत्स्फटिका सिन्धुजन्म च ।। ३७० ।। वल्मूीकं धूरलुवर्ण 'भाण्डरञ्जनचूत्किम् ! सवॉण्येतानि संचूण्ये वाससा परिशोधयेत् ॥ ३७१ ॥ सिन्धुजन्म सैन्धवं, वल्मीकं तञ्जा मृत्, क्षारलवण खारि यालोण, भाण्डरञ्जनमृत्तिका कुलालगृहे'कावीस' इति नाम । एभृिश्चूर्णैर्युतं सूत यावग्रामं विमूर्दयेत् || तचूर्णेसहित सूत स्थालीमध्ये परिक्षिपेत् ॥ ३७२ ॥ तखा स्थाल्या मुखे स्थालीमपूरा धारयेत्समाम् । सवस्रकुट्टितमृदा मुद्रयेदुभयोर्मुखम् ।। ३७३ ।। संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत् । १ ] आयुर्वेदप्रकाश ।’ ४९ सम्यग्विशोष्य मुद्रां तां स्थाली चूल्ह्यां निरोधयेत्॥३७४॥ अग्नेि निरन्तर दद्याद्यावद्दिनचतुष्टयम् । अङ्गारोपरि तद्यत्रं रक्षेद्यत्नादहर्निशम् ।। ३७५ ।। शनैरुद्धाटयेद्यत्रमूध्र्वस्थालीगतं रसम् । कर्पूरवत्सुविमलं गृह्णीयाद्गुणवत्तरम् ॥ ३७६ ॥ तं देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् । खादन् ह्रति फिरङ्ग व्याधिं सोपद्रवं सपदि ।। ३७७ ।। विन्दति वह्नेर्दीति पुष्टेि वीर्यं बलं विपुलम् । रमयति रमणीश्तकं रसकर्पूरस्य सेवकः सततम् ।३७८॥ इति रसकर्पूरः । अथ सिन्दूररसः । शुद्धसूर्त तदर्ध तु शुद्धगन्धकमेव हि । तयोः कञ्जलिकां कुर्याद्दिनमेकं विमर्दयेत् ।। ३७९ ।। मृत्कर्पटैर्विलिप्तायां कूप्यां कञ्जलिकां क्षिपेत् । वालुकायचूगा यावत्पचेद्दिनचतुष्टयम् ॥ ३८० ॥ गृहीयाद्ध्र्वर्सलग्न सिन्दूरसद्दर्श रसम्। इति सिन्दूररसः । अथ रसचिन्तामणौ— नागार्जुनीति विख्याता दुग्धिका क्षितिमण्डले ।। ३८१ ।। तया विमर्देयेत्स्रुतं दिनमेकं निरन्तरम् । काकमाचीरसैः कार्यं मर्दनं दोषनाशनम् ।। ३८२ ।। पारदं दशटङ्गं स्याद्दशटङ्क च गन्धकम् । नौसादरं च पादं स्यात्रयमेकत्र मर्दयेत् ॥ ३८३ ।। काचस्य कूपके कृत्वा मुखं तस्य निरुध्य च । अष्टयामावधियोवत्तावत्स्रुतः प्रपच्यते ।। ३८४ ।। एवं नुिष्यते साक्षात्तरुणादित्यसंनिभः । आयुर्वेदीयग्रन्थमाला । معا अरुणो भस्मसूताख्यः सर्वकार्यार्थसाधकः ।। ३८५ ।। प्रवालकोमलच्छायो नृणामल्यन्तवल्लभः । भक्ष्येद्रक्तिकाः पञ्च मरिचेन समं रसम् ।। ३८६ ।। रिक: प्राय: सद्यः कामाग्निदीपनः । ज्वरादेिकानयं दोषान् संयोगान्नाशयत्यपि ।। ३८७ ।। येषु येषु प्रयोक्तव्यो रसो रोगेषु सत्वरम् । ताश्च तान्नाशयेच्छ्रेष्ठः समर्थो रसपार्थिवः ।। ३८८ ।। इति सिन्दूररसः । अथ रसस्य मारणविधिः । धूम्सार रसं तूरी गृन्धक नवसादरम् । योमैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् ॥ ३८९ ।। काचकूप्यां विनिक्षिप्य तां च मृद्वस्रमुद्रया । विलिप्य परितो वक्रे मुद्रां दत्त्वा विशोषयेत् ॥ ३९० ॥ अधःसच्छिद्रपिट्रीमध्ये कूपी निवेशयेत् । पिठरीं वालुकापूरैर्भूत्वा चाकूपिकागलम् ॥ ३९१ ॥ निवेदय चुल्या तदधो वह्निं कुर्याच्छनैः शनैः । तसादप्यधिक केिचित्पावकं ज्वालयेत्क्रमात् ॥ ३९२ ॥ एवं द्वादशभियांमैम्रियते रस उत्तमः । स्फोटयेत्खाङ्गशीतं तदूर्ध्वगं गन्धकं यजेत् ।। ३९३ ।। अधःस्थं च मृतं स्रुत गृह्णीयात्तं तु मात्रया । यथोचितानुपानेन सर्वकर्मसु योजयेत् ॥ ३९४ ॥ अथान्यप्रकारा: काष्ठोदुम्बरिकादुग्धै रसं कििं | तदुग्धपिष्टहिङ्गोश्व मूषायुग्मं प्रकल्पयेत् ॥ ३९५ ॥ क्षिप्त्वा तत्संपुटे सूतं तत्र मुद्रां प्रकल्पयेत् । ध्रुत्वा तद्गोलकं प्राज्ञो मृन्मूषासंपुटेऽधिके ॥ ३९६ ॥ १ ] आयुर्वेदप्रकाश । ५१ पचेद्रजपुटे तेन सूतको याति भस्त्रताम्र। अथान्यप्रकार: अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत् ॥ ३९७ ॥ तत्संपुटे क्षिपेत्सूतं मलयूदुग्धमिश्रितम् । मलयूः काष्ठोदुम्बरिका ॥ द्रोणपुष्पीप्रसूनानि विडङ्गमरिमेदकः ।। ३९८ ।। नधयत्। पुटे सुधीः ।। ३९९ ।। मुद्रा दत्त्वा शोषयित्वा ततो गजपुटे पचेत्। एकेनैव पुटेनैतत्सूतकं भस्म जायते । तत्प्रयोज्यं यथास्थाने यथामात्रं यथाविधि ।। ४०० ।। अथान्यप्रकार: नागवल्लीरसैधृष्टः ककॉटीकन्दगर्भगः । मृण्मूषासंपुटे पकः स्रुतो यात्येव भस्मताम् ।। ४०१ ।। अन्यञ्च - पश्चाङ्गीबबेरीलिङ्गीद्रवैर्घस्रत्रयं रसः । मर्दितः पुटितो भस् खर्णवर्ण प्रजायते ।। ४०२ ।। अथान्यप्रकार: स्रुतश्चतुष्पलमितः समशुद्धगन्धः स्याद्भूमसारपिचुरेक इदं क्रमेण । घेस्रं विमद्य सितसोमलमाषकेण ॥ ४०३ ॥ सितसोमलं ‘झेरियासीमल' इति भाषा । एतन्निधाय सकर्ल जलयञ्जगर्भ संमुद्य संधिमुदितेन पुरा क्रमेण । ५२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः आपूर्य यन्त्रमुदकेन दिनानि चाष्टौ वह्नि क्रमेण तदधो विदधीत विद्वान् ।। ४०४ ।। पश्वात्ततो जलमुदस्य रसं तलस्थ मादाय भाजनवरे सुभिषङ्घिदध्यात् । संपूज्य शम्भुगिरिजागिरिजातन्जान् दद्याच्छुभेऽहनेि रसं वरमेकगुञ्जम् ।। ४०५ ।। ताम्बूलेिकादलयुतं ससेित पयोऽनु पीत्वाऽम्लमाषलवणै रहित सदन्नम् । अद्यात्कियन्त्यपि देिनानि ततो यथेच्छं भक्ष्यं भजेदथ नरो वेिगतामयः ख्यात् ॥ ४०६ ।। अर्थ मृतसूतलक्षणम् अतेजा अगुरुः शुभ्रो लोह्ह्राऽचञ्चलो रसः । यदा नावर्तते वह्नौ नोध्र्व गच्छेत्तदा मृतः ॥ ४०७ ॥ अचञ्चल इति छेदः । तत्रान्तरेऽपि – अगुरुरतेजाः शुभ्रो वह्निस्थायी स्थिरोऽधूमः। हेमादिधातुभोक्ता तत्क्तो स्यान्मृतः स्रुतेः ।। ४०८ ।। अथ गुणाः रसायनं त्रिदोषघ्नो योगवाह्यतिशुक्रलः । भस्मस्रुतोऽखिलातङ्कनाशनस्त्वनुपानतः ।। ४०९ ।। इति भस्मसूतगुणाः । ●ም |— अड्रोलख शिफावारिपिष्ट कल्के विमर्दयेत्। स्रुतं गन्धकसंतुल्यं दिनान्ते तं निरोधयेत् ।। ४१० ।। पुटयेद्धधरे यचे दिनान्ते स मृतो भवेत् । अथान्यञ्च - भ्री वटक्षीरेण सूता मर्दयेत्प्रहरद्वयम् l पाचयेत्तस्य काष्ठेन भस्मीभवति तद्रसः ॥ ४११ ।। अ १ ] आयुर्वेदप्रकाशः । ५३ अथान्यञ्च - कटुतुम्ब्युद्भवे कन्दे गर्भे नारीोपय:प्लुतः । सस्रधा म्रियते स्रुतः खेदेितो गोमयाग्निना ।। ४१२ ।। अथान्यञ्च | अपामार्गख बीजानि तथैरण्डं च चूर्णयेत् । तचूर्ण पारदे देय मूषायामधरोत्तरम् ॥ ४१३ ॥ रुद्ध पचेल्लघुपुटैश्चतुर्भिर्भस्त्रता व्रजेत्। अथान्यञ्च | खरमञ्जरिबीजान्वितपुष्पकबीजैः सुचूर्णेितं कल्कम् । कृत्वा सूतं पुटयेदृढमूषायां भवेद्भख ॥ ४१४ ॥ अन्यञ्च | काकोदुम्बरकाया दुग्धेन विभावितो हड्डा । मदंनपुटनविधानात्सूतं भस्मीकरोत्येव ।। ४१५ ॥ इतेि भस्मस्रुतः । अथ जलौकाबन्धः । बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् । नीरसानामपि नृणा योषा स्यात्संगमोत्सुका ॥ ४१६ ॥ बाल्ये चाष्टाडुला योनौ यौवने च दशाडुला । द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ॥ ४१७ ॥ सा यथा | ಶ್ಗ जातीमूलख तोयं च शिशपातीयसंयुतम् ॥ ४१८ ॥ श्लेष्मातकफलं चैव त्रिफलाचूर्णमेव च । कोकिलाक्षख चूर्ण च पारदं मर्दयेदुधः ॥ ४१९ ॥ जलौका जायते दिव्या रामाजनमनोहरा । सा योज्या कामना(का)ले तु कामयेत्कामिनी खयम् ४२० 以别 आयुर्वेदीयग्रन्थमाला । [ अध्याय सद्यः स्खलनमाप्नोति दुःसाध्याऽपि रतेऽङ्गना । इतेि जलेौकाबन्धः । अथ खेचरीगुटी रसचिन्तामणौ । रसं टङ्कत्रयं शुद्धं कृष्णधत्तूरबीजजे ॥ ४२१ ।। तैले पलद्वये खल्वे मर्दितं दिनसप्तकम् । तावद्यावद्भवेत्तस्य जलौकारूपमुत्तमम् ॥ ४२२ ॥ माषान्नपिष्टकेनादौ दृढसूत्रेण वेष्टयेत् । वर्ति कृत्वा ततो गाढं शोषयेद्रविणा च ताम् ॥ ४२३ ॥ दुशप्रस्थमिते तैले सर्षपख विपाचयेत् । तैलक्ष्यो भवेद्यावत्तावत्साऽप्यवतार्यते ।। ४२४ ।। स्रिग्धच्छाये निवेश्याथ शनैः सिद्धा च ता नयेत् । दुग्धेनापूर्यते कुम्भः शुभस्तत्र निवेशयेत् ।। ४२५ ।। विशोष्य सकलं दुग्धं गुटिका यदि तिष्ठति । बर्करस्य मुखे पश्चाद्गुटिकां तां प्रयच्छति ।। ४२६ ।। प्रविष्टा तन्मुखस्यान्तज्र्वलमानेव तद्वृदि । व्याकुलं कुरुते कामं देहे स्वास्थ्यं न तस्य वै ।। ४२७ ।। उदरस्था यद्ा भूयात्तदाऽसौ म्रियते पशुः । खकीये वदने पश्चाद्भूत्वा शुभ्रा निरामयाम् ॥ ४२८ ॥ योजनानां श्रुतं गच्छेदनायासेन साधकः । स्त्रीणां शतं तथा गच्छेच्छुक्रस्तम्भकरी मता ।। ४२९ ।। मुखस्थायामहो तस्यां प्रहारो नैव जायते । अन्येऽपि बहवो रोगा मुखस्था दन्तघातिनः ।। ४३० ।। जिह्वातालुगता ये ते कण्ठशालूककादयः । उपजिह्वा द्विजिह्वा स्यादधिजिह्वा सुदारुणा ॥ ४३१ ॥ सप्तषष्टिषु ये मध्ये, हृद्रोगाः पीनसादखः । तास्तांश्व नाशयत्येषा गुटिका नाम खेचरी ॥ ४३२ ॥ इतेि खेचरीगुटीघन्चः । १ ] आयुर्वेदप्रकाश. १ ሣዔ अथ पारदसेवनविधैि ठयाख्यास्यामः । धूर्त्रीकृतनिजदूहूः कुवति रसायनं मतिमान् । विधिना पथ्यविधानादमरदेहृतुल्यदेह्रः स्यात् ।। ४३३ ॥ अक्षेत्रीकरणे सति रसायनुं येो नरः प्रयुञ्जीत । तखु क्रामति न रसः सवोङ्गदोषकृद्भवति ।। ४३४ ।। अक्षेत्रूीकूरणे स्रुतोऽप्यमृतोऽपि विषं भवेत् । फलूसिद्धिः कुतलख सूर्वीजखोषरे यथा ॥ ४३५ ॥ कतेव्यं क्षेत्रकरणं सवेस्मिंश्च रसायने । नाक्षेत्रकरणाद्देवि किचिकुर्याद्रसायनम् ॥ ४३६ ॥ अथ नित्यनाथः पञ्चकर्म पुरा कृत्वा पश्चात्सकलदेहिनाम् । योजनीयो रसो दिव्यः इीघ्रं सिद्धिमवाप्नुयात् ।। ४३७ ।। नवज्वरेऽतिसारे च गर्भिण्यां बालवृद्धयोः । न कुर्यात्पश्वकर्माणि रक्तस्रावं च दाहृनम् ॥ ४३८ ।। पाचनं स्नेहनं खेदं वमन रेचनं तथा । చ్చే एतानि पञ्चकमोणि ज्ञातव्यानि भिषग्वरेः ॥ ४३९ ।। अमृतं च विषं श्रोक्तं शिवेन च रसायनम् । पश्वकर्मभयत्रस्तैः सुकुमारैर्नेरैरिह् । रेचनान्ते इदं सेव्य सर्वदोषापनुत्तये ।। ४४० ।। अथान्यञ्च ! to ^ विरि 香 fi 壽 सिद्धभेषजैः l एतत्क्षेत्रं समासेन रसबीजार्पणक्षमम् ॥ ४४१ ॥ स्रिग्धूं प्रातखिदिनं घृतसैन्धवपूनेन खिचं घस्रादिपुटवहिना, विरिक्तमिच्छामेदिनाराचादिसेवनेनू, पलुशर्वजज़ न्तुझगुडमोदकभक्षणेन कोटपातनमपि कर्तव्यं, सिद्धभेषजै

  • १६ आयुर्वेदीयग्रन्थमाला । [ अध्याय

市 * & वा R ीलितैः शृङ्गारा A స్నా -- साद्यभ्रसत्त्वप्रधानप्रयोगैरिति भावः । उक्तं च - मृता भक्ष्येन्मासमेकमादौ विचक्षणः । पश्चात्तं योजयेद्देहे क्षेत्रीकरणमिच्छत: ।। ४४२ ।। इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्भरसैः । क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ।। ४४३ ।। घनसत्त्वपादजीर्णोऽर्धेकान्तजीर्णश्च तीक्ष्णजीर्णश्च । क्षेत्रीकरणाय रसः प्रयुज्यते भ्रूय आरोटः ।। ४४४ ।। योऽग्निसह्त्वं प्राप्ताः सजातो हेमतारकता च । बद्धो रसश्च भुक्तो विधिना सिद्धिप्रदो भवति ।। ४४५ ।। अथ रसभक्षणकाल: । प्रभाते भक्षयेत्सूर्त पथ्र्य यामद्वयाधिके । नोल्लङ्घयेत्रियामं तु मध्याहे चैव भोर्जयेत् ॥ ४४६ ॥ ताम्बूलान्तर्गते सूते विड्बन्धो नैव जायते । सकणाममृतां भुक्त्वा मलबन्धे स्वपेन्निशि ॥ ४४७ ।। अथ रसमात्राश्रमिति: वल्लमेकं नरेऽश्वे तु गद्याणैकं गजे द्वयम् । सर्वरोगविनाशार्थं भिषक् स्रुतं प्रयोजयेत् ।। ४४८ ॥ मतान्तरम् घनसत्त्वकान्तकाञ्चीशङ्करतीक्ष्णाभ्रादिजीणेख । सूतस्य गुञ्जवृछ्या माषकमात्रं परा मात्रा ॥ ४४९ ॥ शूञ्जामात्रं सू देवि दूमजूीं तु भक्षयेत् । द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ।। ४५० ॥ १‘नैव भोजयेत् क ख । & J आयुर्वेदप्रकाश । પછ फलम् - तीक्ष्णजीर्णख लक्षायुः पलमात्रख भक्षणात् । एवं दशपलं भुक्त्वा तीक्ष्णजीर्णस्य मानवः ।। ४५१ ।। तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् । भस्मनः गुल्बजीर्णस्य लक्ष्ायुः पलभक्षणात् ।। ४५२ ।। कोट्यायुर्ब्रह्म-आायुष्यं वैष्णवं रुद्रजीवितम् । द्वित्रिचतुःपञ्चषष्ठे मह्यकल्पायुरीश्वरः ।। ४५३ ।। अथ हेमजीर्णख फलम्– भस्मनो हेमजीर्णस्य लक्ष्ायुः पलभक्षणात् । विष्णुरुद्रशिवत्वं च द्वित्रिचतुभेिराप्नुयात् ।। ४५४ ।। अस्वानुपानम् - गुञ्जामात्रै हेमजीर्ण ज्ञात्वा चाग्रेिबलाबलम् । घृतेन मधुना चाद्यात्ताम्बूलं कामिनी व्रजेत् ॥ ४५५ ॥ एको दोषो हेि सूक्ष्मोऽस्ति भक्षिते भस्मसूतके । त्रिसप्ताह्वाद्वरारोहे कामान्धो जायते नरः ।। ४५६ ।। नारीसंगाद्विना देवि अजीर्ण तस्य जायते । मैथुनाचलिते शुक्रे जायते प्राणसंशयः ।। ४५७ ।। तस्मादजीर्णशमनोपायमाह युवल्या जल्पर्न कार्य तावत्तन्मैथुर्न त्यजेन्। लघुतां शेफसो ज्ञात्वा पश्वाद्गच्छन् सुखी भवेत्॥ ४५८ ॥ ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् । समाधिकरणं तस्य क्रामणं परमं मतम् ।। ४५९ ।। अथ रससेवनकर्तुराहारादिनियममाह अतिपानं चाल्यश्नमतिनिद्राऽतिजागरम् । स्त्रीणामतिप्रसङ्गं च आाध्मानं च विवर्जयेत् ।। ४६० ।।

  • く आयुर्वेदीयग्रन्थमाला । [अध्यायः

अतिकोर्प चातिहर्षमतिदुःखमतिस्पृहामू। शुष्कवादं जलक्रीडामतिचिन्ता च वर्जयेत् ।। ४६१ ।। क्रूष्माण्डं कर्कटी चैव कारवेल्ठं कलिङ्गकम् । कुसुम्भिका च कर्कोटी कदली काकमाचिकाम् ॥ ४६२ ॥ ककाराष्टकमेतद्धि वर्जयेद्रसभक्षुकः । पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ।। ४६३ ।। चतुष्पथे न मन्तव्यं विण्मूत्रं न च लङ्घयेत् । वराणा निन्दनं देवेि स्त्रीणां निन्दा च वर्जयेत् ।। ४६४ ॥ सलेयेन वचनं ब्रूयादप्रियं न वदेद्वचः । कुलत्थानतसीतैलं तिलान्माषान्मस्रकान् ।। ४६५ ।। कपोतान् काञ्जिकं चैव तक्रभक्त च वर्जयेत् । हेमचन्द्राद्यः श्राहुः कुकुटानपि वर्जयेत् ।। ४६६ ।। कद्वम्लतिक्तलवणं पित्तल च विवृर्जयेत् । बदरं नारिकेलं च सह्वकारं सुवर्चलम् ।। ४६७ ।। नारङ्गं काञ्चनारं च शेोभाञ्जनमपि लुयजेत् । न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥ ४६८ ॥ नैवेद्यं नैव भुञ्जीत कर्पूरं वर्जयेत्सदा । कुङ्कुमालेपनं वज्र्य न खपेत्कुशलः क्षितौ ।। ४६९ ।। न तु हृन्यूात्कुमारी च वातूलनेि च वर्जयेत् । क्षुधार्तो नैव तिष्ठेत अजीर्णं नैव कारयेत् ।। ४७० ।। हितं दुग्धान्नमृद्गाज्यझाल्यन्नानि सदा ततः ॥ ४७१ ॥ शाकं पौननंव देवि मेघनादं सवास्तुकम् । सैन्धवं नागरं मुस्ता पद्ममूलानि भक्ष्येत् ।। ४७२ ।। १ ‘मातुलानी’ उा । मातुलानीं भङ्गषम् । १ } आयुर्वेदप्रकाश । •ላዲ आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः। एतास्तु समयान्भद्रे न लङ्घेद्रसभक्षणे ।। ४७३ ।। अथ रसवाग्भटे – (सांधितं पारदं शृङ्गदन्तवेण्वादिधारितम् । अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ।। ४७४ ॥ पर्णखण्डे धृतं स्रुतं जग् वा तदनुपानतः । घृतसैन्धवधान्याकजीरकार्द्रकसंयुतम् ॥ ४७५ ।। तण्डुलीयकधान्याकपटोलालाबुकादिकम् । कुस्तुम्बरी मरीचानि सैन्धवं समभागिकंम् ।। ४७६ ।। व्यञ्जनार्थं कृतं भोज्ये रससेवक उत्तमम् ।) गोधूमजीणैशाल्यन्नं गव्यं क्षीरं घृतं दधेि ॥ ४७७ ।। ह्रसीदेकं मुद्गयूषः पथ्यवर्गः प्रकीर्तितः । बृहतीबिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ॥ ४७८ ॥ माषं मयूरं निष्पावान् कुलत्थ सर्षपातिलान्। बन्धनोद्धतेनरुनानताम्रचूडसुरासवान् ।। ४७९ ।। आनूपमासधान्याम्ल भोजनं कदलीदले । काखे च गुरु विष्टम्भी तीक्ष्णोष्णं च भृगुं त्यजेत् । निषिद्धं वज्यँ मतिमान्विचित्ररसश्चुग्भवेत् ॥ ४८० ।। स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्नि:।।४८१ अथाज्ञानादशोधितपारदभक्षणे तद्विषशमनोपायमाह यद्यज्ञानात्कथमपि नागादेिकलङ्कितो रसो भुक्तः । तत्स्रावणाय विज्ञ: पिबेच्छिफा कारवेछिभवाम्।। ४८२ ।। अथ रसाजीर्णे शमनोपायमाह रसाजीर्णे महाव्याधीन् लक्षयेद्भिषगुत्तमः । షాs_R به کمه अभ्यङ्गमनिलक्षेोभे तैलैनोरायणादिभिः ।। ४८३ ।। १ () एतचिह्नान्तर्गत पाठ ख ग पुस्तकयोर्नोपलभ्यते । ६० आयुर्वेदीयअन्थमाला । [ अध्याय अरतौ शीततोयेन मस्तके परिषेचनम् । ऋष्णाया नारिकेलाम्बु मुद्गयूषं सशर्करम् ।। ४८४ ।। उद्गारे सति दध्यन्न कृष्णजीरं ससैन्धवम् । सिन्धुकर्कोटिगोमूर्ब कारवेल्लीरसफुतम्। ಕ್ಲಿಜ್ಜೇ ll છે૮૬ || शरपुड्रो सुरदाली पटोलबीर्ज च काकमाची च । एतेषामेकतमं कथितमजीर्णे रसायने तु पिबेत् ।। ४८७ ।। हारीतं प्रल्यात्रेय: धान्यादीना च सर्वेषां यवगोधूमषष्टिकाः । नेष्टास्तु विदलाः सर्वे मुक्त्वा मुद्भास्तथाऽऽढकीम् ॥४८८।। आाज्यं लेहे मधुषु मधुरं चेक्षुजातं हेि यत्स्यात्। श्रेष्ठं खण्डं बत वरसेितं क्षारयुक्तं न तत्स्यात् । हिङ्गु श्रेष्ठं सकलसुरभौ सैन्धवं सिन्धुजेषु रेोगे यूषाः प्रवररजनीस्रुरणाद्रे च कन्दे ॥ ४८९ ।। अशुभं पत्रशाकं तु सर्वाणि द्विदलानि च । संस्कृतानि विधानेन न स्युर्दोषकराणि च ।। ४९० ।। केशादिजुष्टं कृतशीतमुष्णं शाकावरान्नैर्बहुलं मद्दोष्णम् । निशोषितं यळवणाधिकं च संल्याज्यमन्नं रससेवेिभिस्तत् ४९१ तक्रं हितं खेहगतं तथा दधि गोक्षीरजातं सकलं हितं खात् । मुक्त्वा च तैलाम्बुसुरारनालं खादम्बुपानं न हितं रसायने ॥ तैलं च चित्रा गिरिजाभवं यत्सुखादद्दीनं झटितामदग्धम् । विनष्टदुग्धं त्वशुभं च सर्व खादेत्कदाचिन्न रसायनी नर:४९३ & ) आयुर्वेदमक्राश । ६१ पुष्पजातं फलं सर्वं मधुरं मांसशर्करम् । पाकयुक्तमईीर्णं च श्रेष्ठमुक्तं रसायने ।। ४९४ ॥ असिताया सवत्सायाः प्राहुर्दुग्धं जलैः शृतम् । बलवृद्धिकरं वृष्यं श्रेष्ठमुक्तं रसायने ।। ४९५ ।। गव्यं सुदुग्धं सलिलाधेकेन संपाच्य तत्क्षीणजलंॐ सुशीतम् । खण्डेन वा शर्करया समेतं रसेन्द्रभोक्ता प्रपिबेत्सदैव ॥४९६।। दिव्यान्तरिक्षं धुनिजं च कौपं खर्यविशीर्णाद्रिशिलातलोद्भवम्। तडागजं सारसमौद्भिदं यत्तीयं मते त्वष्टविधं मनोरमम् ।४९७ रात्रौ शीतूशुरोचिखिविधसुपवनृन्दोलितुं दोषहीनम्। राजचम्पेरतिशयविमले: - स्त्वग्धान्यैर्वासितं यद्वरशिशिरजलं मृतसेवी पिवेत॥४९८।। श्रीनारायणसज्ञकेन च बलातैलेन चान्येन वा चूर्णैर्धृष्टमस्रमुद्भयवजैरुद्वर्तन कारयेत् ।। ४९९ ॥ सौख्योष्णैः सलिलैर्दुतं रसभुजा खान सुजीर्णेऽशने वातं पित्तकफौ निहन्ति बलकृत्त्वग्वर्णकृद्वंहणम् । रूपद्योतिकरं मनःप्रशमनं कामस्य संवर्धनं नारीणा च मनोहरं श्रमह्र देहे रसक्रामणम् ।। ५०० ।। अर्थ देहसिद्धिदानन्यानपि रसेन्द्रप्रयोगान् व्याचक्ष्महे । श्लोकद्वयं तत्र प्रागध्येतव्यं मृतपरीक्षार्थः यथा कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा । योग्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥ ५०१ ॥ १‘पाकयुक्तमर्जीण’ ख ॥ २ ‘अकृष्णाया’ ग । ९ धुनिज नादेयम् ।६ आयुर्वेदीयग्रन्थमाला । [अध्यायः वल्मीकैकूपतरुतलरथ्यादेवालयश्मशानेधु । जाता विधिनाऽपि हृता ओषध्यः सिद्धिदा न स्युः।॥५०२ अथ सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीं मुद्रामभिदध्म: अधस्ताप उपर्यापो मध्ये गन्धकपारदौ । यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ।। ५०३ ।। यदि कार्येमयोयत्रं तदा तं मृत्स्नया दिहेत् । समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मजित् ॥ ५०४ ॥ जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः । चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ।। ५०५ ।। भवेन् पञ्चगुणे सिद्ध: षङ्गुणे मृत्युजिद्भवेत् । इत्याद्युक्तमेव ॥ भस्मस्रुतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् ।। ५०६ ॥ रुद्वा लघुपुटे पच्यादुधृत्य मधुसर्पिषा । निष्कं खादेञ्जरामृत्युं हन्ति गन्धामृतो रसः ।। ५०७ ।। समूलं भूराजं च छायूशुष्कं विचूर्णयेत् । तत्संमं त्रिफलाचूर्ण सूर्वतुल्या सिता भवेत् ।। ५०८ ।। पलैक भक्षयेच्चानु वर्षान्मृत्युजरापहः । इतेि गन्धामृतो रस: । मृतसूतस्य पादाशं हेमभस्म प्रकल्पयेत् ॥ ५०९ ॥ क्षीराज्यमधुना मिश्र माषैकं कान्तपात्रके । लेहयेनूासूट् तु जरामृत्युविनाशनम् ।। ५१० ॥ बाकुचीचूर्णकर्षकं धात्रीफलरसप्नुतम् । अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ।। ५११ ॥ इतेि हेमसुन्दरो रसः । १ ‘वल्मीकानूप'-ग । आयुर्वेदप्रकाश । ६३ त्रिघस्र लुङ्गाम्भोलवकदलेितः क्षौद्रहविषाऽ वलेिढो माषैक दरयति समस्त गदगणम् ॥ ५१२ ॥ जरां वर्षेकेन क्षुपयतेि च पुष्टि वेितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् । रसः श्रीमान्मृत्युञ्जय इति गिरीशेन कथितः प्रभावं को वाऽन्यः कथयितुमपारं प्रभवति ।। ५१३ ।। लुङ्गाम्भोलवकदलेित इति मातुलुङ्गद्रवं कणशो दत्त्वा त्रिदेिनं मर्दयेदित्यर्थः । इति मृत्युञ्जयो रसः । शुद्धं रसं समविषं प्रहरं विमद्य तद्भोलकं कनकचारुफले निधाय । दोलागत एच् दिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥ ५१४ ॥ तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्याऽवजार्ये कुरु भस्समं च तस्य । वैक्रान्तभस जयपालनवाशकार्ध सर्वैर्वेिषं द्विगुणितं मृदितं च खल्वे ।। ५१५ ।। घस्रत्रय कनकभृङ्गरसेन गाढ मावेश्य भाजनतले विषधूपभाजि । भृङ्गद्रवेण शिथिलं लघुकाचकूप्या मापूर्य रुद्धवसनं सिकताख्ययत्रे ॥ ५१६ ॥ दृष्ट्रा विचूण्र्य गदशालिषु शालिमात्रम् । आनन्दसूतमखिलामयकुम्भिसिहं गद्याणकार्धसितया सह देहेि पश्चात् ॥ ५१७ ॥ कील्यां दिशो धवलय स्फुरदिन्दुकान्ल्या वैद्येश्वरेतेि विरुदं भज वैद्यराज ॥ ५१८ ॥ तथा द्विवारमिति पूर्ववदखिलं द्विः कुर्यादिति भावः । गिरिश्लोचनयुग्मेतेि षड्गुणगन्धकं, युक्त्येति काचकूप्यादौ । इत्यानन्दस्रुतरसः । सूत गन्ध कान्तपाषाणमिश्र ब्राह्मैर्बीजैर्मर्दयेदेकघस्रम् । गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्वागोमयाभ्या धमेत्तम् । शुष्के यचे सत्त्वपातप्रधाने किट्टे सूतो बद्धतामेति नूनम् । बद्धं पश्चात्क्षारकाचप्रयोगाद्धेम्ना तुल्यं सूतमावर्तयेतु ॥ ५२० ॥ वक्रे खोटः स्थापितोवत्सरार्ध रोगान्सर्वान्हन्ति सौख्र्यकरोति। यद्वा दुग्धे गोलकं पाचयित्वा दद्याद्दुग्धं पिप्पलीभिः क्ष्ये तत् । लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पितरोगे । वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत५२२ भार्गीमुण्डीकासमर्दाटरूषद्रावैगोंलं पाचयेच्छेष्मनुत्त्यै । कासे श्वासे तं च दद्यात्कषायं माध्वीकात्तं पिप्पलीचूर्णयुक्तम्॥ यस्मिन् रोगे य: कषायोऽस्ति चोक्तस्तस्मिन्गोलं पाचयित्वा कषाये दद्यात्तत्तद्रोगनाशाय प्रथ्यं तत्तद्रीगे कीर्तितं यत्तदेव । उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात्। युक्ल्या प्रागग्निसह्त्वं कृत्वा पश्चाद्धमेदिल्यर्थः । इतेि प्राणिकल्पद्रुमगोलरसः । रसुगन्धकताम्राणि सिन्दुवाररसैर्दिनम् । मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥ ५२५ ॥ रुद्धा मूषागतं यामत्रयं तीव्राग्निना पचेत् । तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह् ।। ५२६ ।। ] आयुर्वेदप्रकाश. । ६५ दातव्या देहृसिन्द्यर्थे पुष्टिवीर्येवलाय च । सेिन्दुवारो ‘निर्गुण्डी’ इति भाषा । इति त्रिनेत्ररसः । रसस्य द्विगुणं गन्धं शुद्धं संमर्देयेद्दिनम् ।। ५२७ ।। प्रतिलोहं स्रुततुल्यमृष्टलोहं मृतं क्षिपेत् । ब्राह्मी जयन्ती निर्गुण्डी विषमुष्टिः पुनेर्नवा ।। ५२८ ।। नीलिका गिरिकण्र्यकैकृष्णधचूरकं यवाः । अटरूषः काकमाची द्रवैरासां विमर्दयेत् ॥ ५२९ ॥ गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् । रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ।। ५३० ।। अष्टलोहं खणीदि । इति शार्दूलरसः । सूतभख चतुर्भागं लोहभख तथाऽष्टकम् । मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ।। ५३१ ।। Şİ" शिग्रुवह्निकटुक्यद्भिः सप्तधा भावयेत्पृथक् ।। ५३२ ।। निष्कमात्रं सदा खादेञ्जरां मृत्युं निह्न्यलम् ॥ ५३३ ।। ब्रह्मायुः खाचतुर्मासै रसोऽयममृतार्णवः । तिलं कोरण्टपत्राणि गुडेन भक्षयेदनु ॥ ५३४ ॥ कोरण्ट: ‘कण्टसैरेया' इति भाषा । इतेि अमृतार्णवरसः ॥ वृष्यगणचूर्णतुल्यं तत्पुटपकं सिताद्विगुणम् । वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥ ५३५ ।। अथ शतावर्यादिवृष्यगणचूर्णमाह —शतावरी विदारी गोक्षुर इक्षुरको वानरी बला कृष्णश्वेता मुसली मिस्त्रीक्षुरकबीजान्यतिबला इतेि वृष्यगणः । अत्र गन्धमूर्च्छितं रसमभ्रादिकं च ददतेि दाक्षिणाल्याः । इदं रसायनांख्यचूर्णरत्नं, अनुपेयं दुग्धादि । ६६ आयुर्वेदीयग्रन्थमाला । विषं त्रिकटुकं मुस्ता हरिद्रा निम्बपल्लवम् । विडङ्गमष्टमं चूर्ण छागमूत्रैः समं समम् । चणकाभा वटी काय योगवाही जयाभिधा ॥ ५३६ ॥ इति जयावटी ॥ गन्धं लोहं भस्म मध्वाज्ययुक्त सेव्यं कर्ष वारिणा त्रैफलेन । शुभ्रे केशे कालेिमा दिव्यदृष्टिः पुष्टिर्वीर्य जायते गन्धलोहात् ॥ इति गन्धलोहम् । अष्टाशहेमृरजते शिखिमूषिकायां संजार्य षङ्गुणबलेि क्रमशोऽधिकं च । ऊर्ध्वं पयोऽग्नेिमधरे विनिधाय धीराः सिद्धिं समग्रमतुला खकरे कुरुध्वम् ।। ५३८ ।। अष्टांशेत्युपलक्ष्णं, अधिकमपि शतगुणपर्यन्तम् । रसगन्धकलोहाभ्रं समं सूताब्लि हेम च । सर्व खल्वतले क्षिप्तवा कन्याखरसमर्दितम् ॥ ५३९ ॥ एरण्डपत्रैरावेष्टय धान्यराशौ दिनत्रयम् । संस्थाप्य च तदुद्धृत्य सर्वरोगेषु योजयेत् ।। ५४० ।। एतद्रसूयनक्रूरं त्रिफलामधसंयुतम् । क्षयमेकादशविर्ध कासं पञ्चविधं तथा । कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेह्वकान् ।। ५४२ ।। शूर्ल श्वासंच मन्दाग्नेि हेिक्का चैवाम्लपित्तकम् । व्रणान् सर्वानाढ्यवातं विसर्प विद्रधि तथा ॥ ५४३ ॥ अपसारं ग्रहोन्मादान् सर्वाशासेि त्वगामयान् । क्रमेण शीलितो हृन्ति वृक्षमिन्द्राशनिर्यथा ॥ ५४४ ॥ २ ] आयुर्वेदप्रकाश । पौष्ट्रेि वायुमायुष्यं पुत्रूप्रसवकारणम् । चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ।। ५४५ ।। इंति चतुर्मुखरसः । इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायमाधवविरचितायुर्वेद प्रकाशे सूतसाधनाध्याय प्रथम समाप्त ॥ १ ॥ अथ द्वितीयोऽध्याय: ॥ अथोपरसा कथ्यन्ते । गन्धो हेिङ्गुलमभ्रतालकशिलाः स्रोतोञ्जनं टङ्कणं राजावर्तकचुम्बकौ च स्फटिका शङ्खः खटी गैरिकम् । कासीसं रसकं कपर्दसिकताबोलाश्व कडुष्ठक सौराष्ट्री च मता अमी उपरसाः स्रुतस्य केिचिद्गुणैः । तुल्याः स्युर्यदि ते वेिशोध्य विधिना संसाधिताः सेवितास्तत्तद्रोगह्वरानुपानसहितैर्योगैश्चिरायुःप्रदाः ।। १ ।। अथादौ गन्धकोत्पत्ति प्रकारं शोधनस्य च । नामलक्ष्णसंयुक्तं वक्तुमर्हसि शङ्कर ।। २ ।। ईश्वर उवाच - श्वेतद्वीपे पुरा देवि तीरे क्षीरपयोनिधेः । क्रीडन्त्याः सखिभिः सार्धमभवत् प्रसृतं रजः ।। ३ ।। बहुलं तद्रजोऽतीव सुगन्धि सुमनोहरम् । क्षुीरार्णवे तु खाताया दुकूल रजसान्वितम् ॥ ४ ॥ धीतं यत् सखिभिरूतत्र तञ्जात गन्धकं रजः । क्षीराब्धिमथ्ने चैतदमृतेन सहोत्थितम् ॥ ५ ॥ निजगन्धेन तान् सर्वान् हेर्षयन् देवदानवान्। ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ।। ६ ।। १ 'हर्षयामास दानवान् ग । ६७ વૈ૮ आयुर्वेदीयग्रन्थमाला । [ अध्याय. रसस्य बन्धनाथोय जारणाय भवत्वयम् । ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ।। ७ ।। इत्ययं गन्धको नाम विख्यातः क्षितिमण्डले । बलेिना सेवितः पूर्व प्रभूतबलहेतवे ॥ ८ ॥ वासुकिं कर्षतस्तस्य तन्मुखज्वालया दुता । वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ।। ९ ।। गन्धकत्वं च संप्राप्ता तस्माद्धलेिवसा स्मृता । अथ गन्धकनामानि । गन्धको गन्धिकश्चापि गन्धपाषाण इल्यपि । सौगन्धिकश्च कथितो बलिर्बलिवसाऽपि च ।। १० ।। अथ गन्धकस्वरूपम् । चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः । रक्तो हेमक्रियास्रुक्तः शुकतुण्डनिभो वरः ।। ११ ।। पीतश्चामलसाराख्यः श्रेष्ठो रसरसायने । श्वेतोऽत्र खटिका प्रोक्ता लेपने लोहमारणे । लेपने व्रणादिलेपने ॥ अथ शुद्धगन्धकगुणा: कथ्यन्ते-- दुर्लभः कृष्णवर्णेश्च स जरामृत्युनाशनः ।। १२ ।। गन्धाश्माऽतिरसायन: समधुरो ह्युष्णो विपाके कटुः कण्डूकुष्ठविसर्पददुदलनः संदीपनः पाचनः । आमोन्मोचनशोषणो विषहर: सूतेन्द्रवीर्ये गौरीपुष्पभवस्तथा कृमिहृरः सत्त्वात्मक: छ्तजित्॥१३ अन्यञ्चगन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः । पित्तलः कटुकः पाके कण्डुवीसर्पजन्तुजित् । हृन्ति कुष्ठं क्षयं प्लीहृकफवातान् रसायन: ।। १४ ।। R ] आयुर्वेदमकाश* ॥ ६९ अथ शोधितगन्धकगुणाः । शुद्धो गन्धो हरेद्रोगान् कुष्ठमृत्युजरादिकान्। अग्निकारी महानुष्णो वीर्येवृद्धेि करोति हेि ।। १५ ।। अथान्दोोधितगन्धकदोषा: । अशुद्धगन्धः कुरुते च कुष्ठं ताप भ्रमं पित्तरुजं तथैव । रूपं सुखं वीर्यबलं निहन्ति तस्माद्विशुद्धो विनियोजनीयः॥१६ अथ गन्धकशोधनं कथ्यते । गन्धः सक्षीरभाण्डस्थो वखे कूर्मपुटाच्छुचिः। अथवा काञ्जिके तद्वत्सघृते शुद्धिमाप्नुयात् ॥ १७ ॥ अथ शोधनयोग्यगन्धकलक्षणम् । शुकपिच्छसमच्छायो नवनीतसमप्रभः । मसृण: कठिणः स्निग्धः श्रेष्ठो गन्धक उच्यते ।। १८ ।। अथान्यमते शोधनम् – लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत् । तसे घृते तत्समानं क्षिपेद्भन्धकर्ज रजः ॥ १९ ॥ विदुतं गन्धकं ज्ञात्वा तनुवखे विनिक्षिपेत् । यथा वस्त्राद्विनिःस्टल्य दुग्धमध्येऽखिलः पतेत् ।। २० ।। शीतो निष्कासितो धौतो जलं वखेण शोषयेत् । एवं नैर्मल्यमापन्नो गन्धकः शुद्ध उच्यते ।। २१ ।। एवं वारत्रयं शोध्यो भिन्ने दुग्धे प्रयत्नतः । भक्ष्णार्थं हेि भिषजा योगार्थं सकृदेव च ।। २२ ।। वस्त्रनिगलितशुद्धस्य प्रयोजनमाह् वाग्भटः एवं संशोधितः सोऽयं पाषाणानम्बरे यजेत् । घृते वेिषं तुषाकारं खयं पिण्डत्वमेति च ।। २३ ।। ૧૭ ૭ आयुर्वेदीयग्रन्थमाला । [अध्यायः अथाख कूर्मपुटेन शोधनं विशदं यथा साज्यभाण्डे पयः क्षिप्त्वा मुखं वस्रेण बन्धयेत् ।

  • ཅད་། མིང་༨ རྒྱུ་མེད།་་་་་་་་ c गन्धकं पृष्ठदेशे तु श्लक्ष्णचूणैितमपेयेत् । छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ।। २४ ।। सन्धिरोधः प्रकर्तव्यो भाण्डखर्परयोभुँदा । भाण्डं निक्षिप्य भूगर्ते किचिद्रक्षेद्वहिर्मुखम् ॥ २५ ॥ ज्वालयेत्खर्परस्योध्र्व जातवेदं वनोपलैः । ततः क्षीरे द्रुतं गन्धं शीतं धौत जलेन तु ।। २६ ।। वस्रघृष्टं निर्जलं तु शुद्धं योगेषु योजयेत् । मतान्तरम्

गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति । सप्तधैवं भक्ष्णार्थे योगार्थं सकृदेव तु ।। २७ ।। इति शुद्धो हेि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् । अपथ्यादन्यथा ह्न्यात्पीतं ह्ालाह्लं यथा ।। २८ ।। अथ गन्धककल्पार्थ गन्धकगन्धनाशनप्रकारः— विचूण्र्य गृन्धूक क्षीरे घनीभावावधि पचेत् । ततः सूर्यावर्तेरसं पुनर्दत्त्वा पचेच्छनैः ।। २९ ।। पश्वाच्च पातयेत् प्राज्ञो जले त्रैफलसंभवे । जह्वाति गन्धको गन्धं निज नास्तीह् संज्ञ्य: ।। ३० ।। अथ गन्धकसेवनप्रकारा: । इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वित: शाणमितो हेि लीढः। गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः।।३१ अत्र पथ्यं तु दुग्धोदनम् ।। इति गन्धककल्पः । शुद्धो गन्धो निष्कमात्रः सदुग्धः सेव्यो मासं शौर्यवीर्येप्रवृद्धै । षण्मासात्खात्सर्वरोगप्रणाशो दिव्या दृष्टिर्दीर्घमायुःसुरूपम्३२ इति द्वितीयेो गन्धककल्प: ।

  • ] आयुर्वेदप्रकाश' । ૭૨

अथ गन्धकतैलम् – आवल्यैमाने पयसेि दद्याद्भन्धकज रजः । धिजं सर्पिर्गन्धतैलं नियच्छति ।। ३२ ।। गन्धतैलं गलत्कुष्ठं हृन्ति लेपाच भक्षणात् । चूर्णीकृत्यू पलानि पञ्च नितरां गन्धाश्मनो यत्नत लचुणू त्रिगुणे तु मार्केवरसे छायाविशुष्कीकृतम् । यत्खाचूर्णमथाभयामधुघृतं प्रलेकिमेषां पलं वृद्धो यौवनमेति मासयुगल खादन्नरः प्रल्यह्म् ।३३।। इति तृतीयी गन्धक्कल्पः । यो गन्धाश्म विचूर्णेितं पिबति ना तैलेन क्षेोन्मितं नित्यं चोष्णजलावसेचनरतः काले यथा प्रत्यहम् । सप्ताहत्रितयान्निहन्ति सकला: पामादिसर्वा रुजो निल्याभ्यासवशाद्विनष्टसकलक्लेशोपतापः पुमान् ॥३४॥ इति चतुर्थो गन्धककल्पः । यो वाऽप्युग्रमति: सुचूर्णितमिदं गन्धाश्म कृष्णासमं पथ्यातुल्यमपि प्रपूजितगुरुर्भूतेशपूजारतः।। आाहृारादिषु यत्रणादिरेहेितः स्यान् पुष्टिवीर्याधिक. प्रोत्फुल्लाम्बुजनेत्रयुग्मविलसच्चामीकराभासुरः ॥ ३५ ॥ इति पञ्चमी गन्धककल्पः । कलाशव्योषसंयुतं शुद्धगन्धं विचूर्णितम् । अरत्निमात्रे वखे तद्विप्रकीर्य विवेष्टयेत् ॥ ३६ ॥ सूत्रेण वेष्टयित्वाऽथ यामं तैले निमञ्जयेत् । धृत्वा संदंशतो वर्ति मध्ये प्रज्वालयेच्च ताम् ॥ ३७ ॥ द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने । तां दुति प्रक्षिपेत्पत्रे नागवल्यास्रिबिन्दुकाम् ॥ ३८ ॥ ૭૨ आयुर्वेदीयग्रन्थमाला । [ अध्याय वछेन प्रमितं शुद्धं सूतेन्द्रं च विमर्दयेत् । अङ्गुल्या च सपत्रां तां द्रुति सूतं च भक्ष्येत् ॥ ३९ ॥ करोति दीपनं तीव्रं क्ष्यं पाण्डुं च नाशयेत् । कार्स श्वासं च शूलार्ति ग्रहणीमपि दुधेराम्। आामं विनाशयत्याशु लघुत्वं प्रकरोति च ।। ४० ।। इति षष्ठो गन्धक्क्ल्प: । अन्यञ्चशुद्धो बलेिगॉपयसा त्रिवारं ततश्वतुर्जातगुडूचिकाद्भिः । पथ्याक्ष्धात्र्यौषधभृङ्गनीरैर्भाव्योऽष्ठवारं पृथगार्द्रकेण ॥ ४१ ॥ सिद्धे सितां योजय तुल्यभागा रसायनं गन्धर्केसंज्ञितं स्यात् । धातुक्षयं मेहगणाग्निमान्द्य शूलं तथा कोष्ठगताश्च रोगान्॥४२ कुष्ठान्यथाष्टादश रोगसंघान्निवारयलेव च राजरोगम्। कर्षोन्मिते सेवित एति मर्त्यो वीर्य च पुष्टेि बलमग्निदीतिम्।४३ वमनै रेचनैः पूर्वं देहृद्युद्धि: समाचरेत् । जाङ्गलानि तु मांसानि छागलानि प्रयोजयेत् ॥ ४४ ॥ लवणाम्लानि शाकानि द्विदलानि तथैव च । स्त्रियश्चारोहणं यानं सदा चैतानि वर्जयेत् ॥ ४५ ॥ इतेि सम: सर्वोत्तमो गन्धकरसायनकल्प: । वातारितैलसंयुक्तस्त्रिफलाकौशिकेन तु । गन्धको रससंयुक्तो जराव्याधिविनाशनः ।। ४६ ।। मासमात्रप्रयोगेन शृणु वक्ष्यामि तद्गुणान् । अर्शो भगन्दरश्चैव तथा श्लेष्मसमुद्भवाः ।। ४७ ।। नश्यन्ति व्याधयः सर्वे मासेनैकेन गन्धकात् । षण्मासस्य प्रयोगेण देवतुल्यो भवेन्नरः ।। ४८ ।। १*विशोषयत्याशु' गा ॥ २ ‘विभाव्य ? ग । ३ ‘गन्धकसज्ञक’ ग । R・] आयुवेदप्रकाश । ७३ हंसवर्णाश्च ये केशा वलेिचैव प्रलम्बिनी । चला दन्ता मन्ददृष्टिर्बलशुक्रादिसंक्ष्यः ।। ४९ ।। निर्जित्य यौवनं याति भ्रमरा इव मूर्धजाः । दिव्यदृष्टिर्महाप्राणो वराह् इव कर्णयोः ।। ५० ।। चक्षुषा ताक्ष्येतुल्योऽसौ बलेन बलविक्रमः । दृढदन्तो वज्रकायेो द्वितीय इव इाडुर: । तस्य मूत्रपुरीषेण द्युल्ब भवतेि काञ्चनम् ।। ५१ ।। डल्यष्टमो गन्धककल्प: ॥ गन्धकस्य पल चैकं रसस्यार्धपलं तथा । कुमारीरससंघृष्ठ दिनैक गोलकीकृतम् ।। ५२ ।। अन्धमूषाधृतं ध्मात लेहयेन्मधुसर्पिषा । मासमात्रप्रयोगेण जरादारिद्र्यनाशनम् ।। ५३ ।। इतेि नवमो गन्धककल्प: । त्रिफला गन्धक भृङ्ग समभागानि कारयेत्। संवत्सरप्रयोगेण जीवेच्चन्द्रार्कतारकम् ॥ ५४ ॥ इति दशमो गन्धककल्प: ॥ गन्धकस्य पल चैक पिबेत्क्षीरेण संयुतम् । संवत्सरप्रयोगेण जीवेच्चन्द्रार्कतारकम्। अवश्यः सर्वभूताना द्वितीय इव शङ्करः ।। ५५ ।। इत्येकादशी गन्धककल्पः ॥ अकैक्षीरै : खुहोक्षीरैर्वखं लेप्यं तु सप्तर्धा । गन्धक नवनीतेन पिष्ट्रा लिम्पेञ्च वस्त्रके ।। ५६ ।। तद्वर्तिर्ज्वलिता दंशघृता धार्या त्वधोमुखी । तैलं पतत्यधोभाण्डे ग्राह्यं योगेषु योजयेत् ।। ५७ ।। इतेि गन्धकतैलम् । १ ‘व्याप्तये' ख । وية い3? आयुर्वेदीयग्रन्थमाला । [ अध्याय गन्धकस्तुल्यमरिचूः षूङ्गुण्त्रिफुलान्वितः । शम्याकमूलजरसैमेर्दितोऽखिलरोगहा ॥ ५८ ॥ इति द्वादशो गन्धककल्पः । इम्याकमूलखरसैः संघृष्टो गन्धकोत्तमः । लितो देहे ध्रुवं खर्जूकुष्ठपामादिनाशनः ।। ५९ ।। इतेि कण्डूल्या त्रयोदशो गन्धककल्प' । द्विनिष्कप्रमितो गन्धः पीतस्तैलेन शोधित: । о पश्चान्मरिचतैलाभ्यामपामागेजलेन च ।। ६० ।। पेषयित्वा बलि: सर्वदेहे लिप्त: प्रयत्नतः । घर्मे तिष्ठेत्ततो रोगी मध्याहे तक्रभक्तकम् ॥ ६१ ॥ भुञ्जीत रात्रौ सेवेत वह्नेि प्रात: समुत्थित: । महिषीच्छगणैर्देह संलिप्य खानमाचरेत् । शीतोदकेन पामादिखर्जूकुष्ठं प्रशाम्यति ॥ ६२ ।। इति पामाखर्जूकुष्ठादौ चतुर्दशो गन्धककल्पः । इति श्रीसोराष्ट्रदेशोद्भवसारखतकुलावतसोपा"यायश्रीमाधवविरचितायुर्वेदप्रकाशे द्वितीयोऽध्याय समाप्त ॥ २ ॥ अथ तृतीयोऽध्यायः ।। अथ द्देिडुलस्य नामलक्ष्णगुणोत्पत्तिशोधनानि । हिजुल दरर्द म्लेछ हेकुलवूर्णपारदमू l सुरङ्गं रसगभं च बबरं रक्तमप्यथ ।। १ ।। दरदस्त्रिविधः प्रोक्तश्चमीरः शुकतुण्डक: । हसुपादस्तृतीयू स्याद्गुणवानुत्तरोत्तरः ॥ २ ॥ चमोरः शुक्वणे: स्यात्सपीत: शुक्तुण्डकः । जपाकुसुमसंकाशो हंसपादो महोत्तमः ॥ ३ ॥ ३ ] आयुर्वेदप्रकाश । U9'A गुणा:— तिक्त कषाय कटु हिडुर्ल खान्नेत्रामयन्न कफपित्तहारि ।

  • * ^

हृल्लासकुष्ठज्वरकामलार्श्वे प्लीह्वामवातौ च गरं निहन्ति ।। ४ ।। अथाशुद्धदरदस्य दोषा: अशुद्धो दरदः कुर्यादान्ध्यं क्षैण्य क्लम भ्रमम् । मोह् मेहं च संशोध्यस्तस्माद्वैद्यैस्तु हेिङ्गुलः ।। ५ ।। अर्थ हेिडुलशोधनम् - मेषीक्षीरेण दरदमम्लवगैश्व भावितम् । सप्तवार प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ ६ ॥ वाग्भट: सप्तकृत्वाऽऽर्द्रकद्रवैलैकुचखाम्बुनाऽपि वा । शोषितो भावयित्वा च निदोंषो जायते खलु ।। ७ ।। अथ मारणम्-हेडुर्ल तनुवख्नकक्षुकगत कृत्वा पटरञ्जनकन्दमध्यस्थं कृत्वा मृदा सवेष्टय पुटपाकविधानेन दशवनोपलै: पुटेत् , एवं शतपुटानि; तत: शतपुटान्येवं बनवृन्ताकस्य, ततः शतपुटान्येर्वे मन्दारफलस्य, तत: शतपुटान्येवमिन्द्रवारुणिकाफलस्य, तत: शतपुटान्येवमम्लवेतसफलस्य, तत: सिद्धो जातश्चाल्यरुणवर्णो भवति । रक्तिकैकामस्य पणेखण्डेन त्रिगन्धादिसुगन्धिद्रव्यैर्येथालाभं भक्ष्येत् । द्विगुणाग्नेिर्द्विगुणकामः कासश्वासक्षयज्वरादिनाशश्च । तिक्तोष्णं हेिङ्गुलं दिव्य रसगन्धसमुद्भवम् । मेह्कुष्ठह्रं रुच्य बल्यं मेधाग्निवर्धनम् ।। ८ ।। अथ हिङ्गुलोत्पूति:, सा च सूपद्धत्युक्ता लिख्यते— अशुद्धपारदं भागं चतुर्भागं च गन्धुकम् । יאק" उभौ क्षिप्वा लोहपात्रे क्षण मृद्गग्निना पचेतू ॥ ५॥ १ ‘तनुवस्रक दुक' ख' ॥ २ नवर्भा' ख़ ! ७६ आयुर्वेदीयग्रन्थमाला । [अध्याय* तस्मिन् मनःशिलाचूर्णं पारदाद्दशमांशकम् । क्षिप्तवा चाल्यमयोदव्या ह्यवतार्य सुशीतलम् ॥ १० ॥ ततस्तु खण्डशः कृत्वा काचकूप्या निरुध्य च । वसूतिकया सम्यक्काचकूपी प्रलेपयेत् ॥ ११ ॥ संवेतोऽङ्गुलमानेन छायाशुष्का च कारयेत् । वालुकायन्त्रगर्भे तु दिनं मृद्वग्निना पचेत् ।। १२ ।। क्रमवृद्धाग्रेिना पश्चात्पचेदिवसपञ्चकम् । सप्ताह्वातु समुद्धृत्य हेिङ्गुलः स्यान्मनोह्वरः ।। १३ ।। अन्यञ्च उध्र्वपातनयुक्त्या तु डमरूयन्त्रपाचितम् । हिङ्गुलं तस्य स्रुत तु शुद्धमेव न शोधयेत् ।। १४ ।। निम्बूरसैनिम्बपत्ररसैर्वा याममात्रकम्। घृष्वा दूरदमूर्ध्वं तु पातयेत्स्रुतयुक्तिवत् ॥ १५ ॥ तत्रोध्र्वपिठरीलग्रं गृह्णीयाद्रसमुत्तमम् । शुद्धमेव हेि तत्सूतं सर्वकर्मसु योजयेत् ।। १६ ।। हिडुलख शोधनमेव दृई रसग्रन्थेषु नान्यत् क्रियान्तरमेितेि दिक् । इति श्रीसारखतकुलावतसोपा यायश्रीमा Tपविरचितायुर्वेदप्रकाशे तृतीयोऽध्याय ॥ ३ ॥ अथ चतुर्थोऽध्यायः ।। अथाभ्रकोयमध्याय व्याण्यास्याभ । पुरा वधाय वृत्रख वज्रिणा वज्रमुद्धृतम् । विस्फुलिङ्गास्ततस्तस्य गगने परिसार्पिता: । १ । ते निपेतुर्घनध्वानाः शिखरेषु मह्रीभृताम् । तेभ्य एव समुत्पन्नं तत्तद्भिरिषु चाभ्रकम् ।। २ ।। છ ] आयुर्वेदप्रकाश । ६७\S तद्वज्रं वज्रजातत्वाद्भ्रमभ्ररवोद्भवान् । गगनात्पतित यस्माद्भगनं च ततो मतम् ॥ ३ ॥ ब्रह्मक्षत्रियविट्शूद्रभेदात्तत्स्याच्चतुर्विधम् । क्रमेणैव सितं रक्तं पीत कृष्णं च वर्णतः ।। ४ ।। प्रशस्यते सेितं तारे रक्ते ततु रसायने । पीत हेमनि कृष्णे तु गदेषु द्रुतयेऽपि च ।। ५ ।। पिनाकं दर्दुरं नाग वज्र चेति चतुर्विधम् । कृष्णाश्रु कथित प्राज्ञैस्तेषा लक्ष्णमुच्यते ।। ६ ।। मुञ्चल्यम्रो विनिक्षिप्त पिनार्क दलसचयम् । अज्ञानाद्भक्ष्णं तस्य महाकुष्ठप्रदायकम् ।। ७ ।। दर्दुर त्वग्निनिक्षिप्रं कुरुते दर्दुरध्वनिम् । गोलकान् बहुशः कृत्वा तस्यान्मृत्युप्रदायकम् ।। ८ ।। नागं तु नागवद्वह्नौ फूत्कार परिमुञ्चति । तद्भक्षितमवश्य तु विदधाति भगन्द्रम् ।। ९ ।। वज्र तु बज्रवन्तिछेन्न चूमौ विकृति व्रजेत् । सवोभ्रेषु वर वज्र व्याधिवार्धेक्यमृत्युजित् ।। १० ।। अन्यत्रापि– यदञ्जननिभं क्षिप्तं न वह्नौ विकृति व्रजेत् । वज्रसह्वं हेि तद्योग्यमभ्र सर्वत्र नेतरत् ॥ ११ ॥ अभ्रेमुत्तरशैलोत्थे बहुसत्त्व गुणोत्तरम् । दक्षिणाद्रिभवं खल्पसत्त्वमल्पगुणोत्तरम् ॥ १२ ॥ अभ्रग्रहणे विशेष:अभ्रं गृह्रीतं खनितो भिषग्भिः संखानयित्वा पुरुषप्रमाणम् । तद्भारवत्सत्त्वफलप्रदं स्याद्गुणाधिक खल्पगुणं ततोऽन्यत् ॥१३ १ ‘अभ्रक पूर्वशैलोत्थ’ ग । V5< आयुर्वेदीयग्रन्थमाला । [अध्याय* अथ वज्राभ्रकगुणा: अभ्रं कषायं मधुरं सुशीतमायु:करं धातुविवर्धन च । हन्यात्रिदोषत्रणमेहकुष्ठप्लीहोदरग्रन्थिविषकृमीश्व ॥ १४ ॥ रोगान् हृन्ति दृढयति वपुर्वीयेवृद्धिं विधत्ते तारुण्याढ्य रमयति शत योषिता नित्यमेव । दीर्घायुष्यान् जनयति सुतान् विक्रमैः सिंहृतुल्या न्मृत्योर्भीति ह्रति सतत सेव्यमान मृताभ्रम् ।। १५ ।। अथाशुद्धस्य मारणे दोषमाहपीडा विधत्ते विविधा नराणा कुष्ठं क्षय पाण्डुगदं च शोफम् । हृत्पार्श्वपीडा च करोत्यशुद्धमभ्रं हि तद्वद्गुरु वह्निहृत्खात्॥१६॥ अथ मृताभ्रस्यापि लक्षणगुणदोषानाह निश्चन्द्रक सुसूक्ष्मं च लोचनाञ्जनसंनिभम् । तदा तु मृतमित्युक्तमभ्रकं नान्यथा मृतम् ।। १७ ।। अन्यञ्च मृत निश्वन्द्रता यातमरुणं चामृतोपमम् । सचन्द्र विषवज्ज्ञेयं मृत्युकृश्याघ्ररोमवत् ।। १८ ।। व्याघ्रश्मश्रुरोम यद्वन्मारयति तद्वदित्यर्थः । अस्य मारणे पुटसंख्यामाह शतादेिस्तु सहस्रान्त: पुटो देयो रसायने । दशादिस्तु इतिान्तः स्याद्याधिनाशनकर्मणि ।। १९ ।। सहूस्रपुटपक्षे तु भावनू पुटन भवेतू । मदेन तु तथा न स्यादिति प्राचा हेि संमतम् ॥ २० ॥ अथास्यानुपानं मात्राप्रमितिश्व वेळव्योषसमन्वितं घृतयुत वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाञ्झुलै च कुष्ठामयम् । १ *तज्जाठरवह्निहृत्? ग । 8 J आयुर्वेदप्रकाश । ७९ ऊर्वश्वासगदं प्रमेहमरुचि कासामय दुर्धरं मन्दाग्नि जठरव्यथा विजयते योगैरशेषामयान् ॥ २१ ॥ इति रसवाग्भटात् । अथ शोधनम्— वज्राभ्रं धमेद्वौ ततः कूीरे विनिक्षिपेत् । सप्तधा भिन्नपत्र तत्तण्डुलीयाम्लयोद्रेर्वे: ।। २२ ।। भावयेदष्टयाम तदेव शुध्यति चाभ्रकम् । मतान्तरम् वज्राभ्रक वह्नितमं निक्षिप्तः समसप्तधा ।। २३ ।। गोदुग्धे त्रिफलाकाथे काञ्चिके सुरभीजले । गुद्धिमायाति मलत: प्रक्षिप्तं वा त्रिधा त्रिधा ।। २४ ।। रसमञ्जर्योम् अथवा बदरीकाथे ध्मातमभ्र विनिक्षिपेत् । मर्दित पाणिना शुष्क धान्याभ्रादतिरिच्यते ॥ २५ ॥ अर्थर्व शुद्धस्य धान्ययोगेन सूक्ष्मीकरण तस्य धान्याभ्रकमेिति संज्ञा, तत्प्रकारो यथा पादाशशालिसंयुक्तमभ्रं बडूऽथू कम्बले । त्रिरात्र स्थापयेन्नीरे क्लिन्न वै मर्दयेत्करै: ।। २६ ।। तन्नीर एव यत्नेन यावत्सर्व स्रवेत्ततः । कम्बलाद्भलितं मूक्ष्मं वालुकासदृशं च यत् । तद्धान्याभ्रकमित्युक्तं मारणं चाप्यथो भवेत् ।। २७ ।। अत्र नीर तु काञ्जिकमेवः यत उक्त वार्तिककृताचूणीभ्र शूलसंयुतं वस्रबढूं हि काङ्केि। निर्यातं मदेनाद्यत्तद्धान्याभ्रमिति कथ्यते ।। २८ ।। くo आयुर्वेदीयग्रन्थमाला । [अ व्याय अथैवं संस्कृतस्य मारणमुच्यते-- धान्याभ्रकख भागैंक द्वी भागौ शुद्धटङ्गुणात् । पिष्ट्रा तदन्धमूषाया रुद्धा तीव्राग्निना पचेत् । खभावशीतल चूर्ण सर्वयोगेषु योजयेत् ।। २९ ।। इलेयकपुटेि । मृत्पात्रे तु समावल्ये समटङ्कणमभ्रकम् । ढालयेत्पयसेि क्षिप्र पिष्ट्रा निश्वन्द्रता व्रजेत् ॥ ३० ॥ इलेकपुटि । धान्याभ्रकं समाद्वायू शोषयित्वा तु मर्दथेत्। अकेक्षीरैोर्दन मद्येमकेमूलद्रवेण च ।। ३१ ।। चक्राकार तत कृत्वा शोषयेदातपेन तु । वेष्टयूदुर्क्पत्रैश्च सम्यग्गजपुटे पचेत् ॥ ३२ ॥ पुनमेंद्य पुन: पाच्यं सप्तवारं प्रयत्नतः । ततो वटजटाक्काथैस्तद्वद्देय पुटत्रयम् । म्रियते नात्र संदेह्: सर्वरोगेषु योजयेत् ।। ३३ ।। इति दशपुटेि । अथ वाग्भट: धान्याभ्र कासमर्दख रसेन परिमर्दितम् । पुटित दशवारेण म्रियते नात्र संशयः । तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ।। ३४ ।। इतेि दश्पुटेि । धान्याभ्रक समादाय मुस्ताकाथैः पुटत्रयम् । तद्वत्पुननेवानीरैः कासमदेरसैस्तथा ॥ ३५ ॥ १ एकश्वासौ पुटश्च एकपुट , सोऽस्त्यस्मिन्निति एकपुटि, अभ्रक्भखेमेल्यस्य विशेषणमेतत् । एकपुटयोरादो पूर्वकालेकेल्यादिना समानाधिफरणतत्पुरुष , ततोऽदन्तत्वादिन्प्रल्यय । एव द्झपुटील्यादावपि ज्ञेयम् । છે ] आयुर्वेदप्रकाश । <R कासमर्द: ‘कसोदी' इति भाषा । नागवृळीदलैस्तद्वत्सूर्यक्षीरैः पुटत्रयम् । काथैर्वटजटोत्थैश्व त्रिः पुटेन्मुसलीजलैः ॥ ३६ ॥ त्रिगॉक्षुरकषायेण त्रिः पुटेद्वानरीरसैः । मोचाकृन्दरसैः प्राच्य त्रिवार कोकिलाक्षजैः ॥ ३७ ॥ रसैः पुटेत्ततो लोध्रैः क्षीरादेकं पुट मुहुः । दश्ना घृतेन मधुना खच्छया सितूा तथा {{ ३८ {{ एकमेक पुट दद्यादभ्रस्यैवं मृतिभेवेत् । सर्वरोगह्र व्योम जायते योगवाह्वकम् ।। ३९ ।। कामिनीमददर्पन्न शस्त पुस्त्वोपघातिनाम् । वृष्यमायु:कर शुक्रवृद्धिसतानकारकर् | 8の || इलेकचत्वारिशत्पुटि । दुग्वत्रय कुमायेम्बु गङ्गापुत्रं ऋमूत्रकम् । वटशुङ्गमजारक्तमेभिरश्न सुमदितम् । इतधा पुटितं भस्म जायते पद्मरागवत् ।। ४१ ।। दुग्धत्रयमिति वटदुग्ध, खुहीदुग्ध, अकैदुग्ध चः गङ्गापुत्र भद्रमुस्ता । इति शतपुटि । श्रीगोविन्दपादास्तु अन्यान्येव गगनमारकाणि भेषजानि लिखन्ति, यथा-अर्कदुग्ध १, वटदुग्धं २, सेहुण्डदुग्धं ३, घृतकुमारी ४, पञ्चाङ्गुलमूलपत्राणि ५, काकमाची ६, मुस्ता ७, वटप्ररोहः ८, बस्तशोणित ९, बिल्वमूलपत्राणि १०, अग्निमन्थः ११, टिण्टुकः १२, पाटली १३, श्रीपर्णी १४, शालेिपणी १५, पृश्निपणी १६, कण्टकारी १७, कदम्बः १८, बृह्ती १९, गोक्षुर: २०, तिलपर्णी २१, खरमञ्जरी २२, गुड: २३, सिद्धार्थको धवल: २४, पालङ्कया २५, मालती २६, गोमूत्रं २७, हृरीतकी २८, धात्री २९, बिभीतकः ३०, <R आयुर्वेदीयग्रन्थमाला । [अध्याय तालीसपत्रं ३१, चित्रकमूलपत्रं ३२, जलकुम्भी ३३, तालमूली ३४, वृषः ३५, वाजिगन्धा ३६, अगस्त्यपूर्व ३७, शृङ्गराजः ३८, कदलीकन्दरसः ३९, सूतपर्णेः ४०, देवदारू ४१, गुडूची ४२, धत्तूरः ४३, कासमदेकः ४४, मातुलानी ४५, लोध्रः ४६, तुलसी ४७, दूर्वा ४८, मारीषः ४९, मूषकपर्णी ५०, दाडिमपल्लवा: ५१, घोण्टा ५२, शङ्खपुष्पी ५३, नागवल्ली ५४, पिण्डीतगर ५५, श्वेतपुनर्नवा ५६, हिलमोचिका ५७, मण्डूकपणीं ५८, तिक्तिका ५९, मदनः ६०, इल्यादिभिमैदैनपुटनैरेकैकेनाप्यभ्रको मारणीयः । इति अभ्रकमारणीयगणः । आाभिर्यथालाभं सहस्रपुटा देया: । यथासंख्य च प्रत्येक सप्तदशपुटा: प्रायशो भवन्ति । एव सहृस्रसंख्या पूर्येते । इति सहस्रपुटि ॥ अथारुणभस्मन आकाङ्का भवति चेत्तत्प्रकारो रसपद्धल्या– अथ नागबला भद्रमुस्ता दुग्ध वटस्य च । यद्वा वटजटातोय हरिद्रावारिणा पुटेत् ॥ ४२ ॥

  • \\ - N

मञ्जिष्ठाकाथतोयेन सर्वेरेभिर्यथाक्रमम्। पुटितं भावनायोगाच्चरमे पुटने मुहुः । जायते ह्यरुणं चाति भस्म वज्राभ्रकोद्भवम् ।। ४३ ।। अथैवं मृतस्याभ्रकस्यामृतीकरणाख्य: संस्कार उक्तः । अरुणभखनस्तु पुनरमृतीकरणेन गुणवृद्धिर्वर्णहानिश्व भवति । तद्यथा-- त्रिफलोत्थकषायस्य पलान्यादाय षोडश । गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश ॥ ४४ ॥ एकीकृत्य लोहपात्रे पाचयेन्मृदुवद्विना । द्रवे जीणें समादाय सर्वरोगेषु योजयेत् ॥ ४५ ॥ ४ ] आयुर्वेदप्रकाश । < & अथान्यत्रापि वराम्बु गोघृतं चाभ्रं कलाषड्दिक्समाशकम् । मृद्वग्निना पचेल्लौह्याममृतीकरणं त्विदम् ॥ ४६ ॥ गोघृतेनैवामृतीकरणमुक्त, तद्यथा तुल्य घृत मृताभ्रेण लोहपात्रे विपाचयेत् ॥ घृते जीर्णे ततश्रूर्ण सर्वकार्येषु योजयेत् ॥ ४७ ॥ इत्यमृतीकरणम् । अथाभ्रकसेविना वज्र्यपदार्थानि कथ्यन्ते क्षाराम्लविदलं कोलं कर्कटी कारवेल्लकम् । वृन्ताक च करीरं च तैलं चाश्रे विवर्जयेत् ।। ४८ ।। अथाभ्रकसत्त्वनिष्कासनवेिधिः कथ्यते – चूणीकृतं गगनपत्रमथारनाले धृत्वा दिनैकमवशोष्य च सूरणस्य । भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादाझाटङ्कणयुतं शफरैः समेतम् ।। ४९ ।। पिण्डीकृत तु बहुधा महिषीमलेन सशोष्य कोष्ठगतमाशु धमेद्धठाग्नौ । सत्त्वं पतल्यतिरसायनजारणार्थ योग्य भवेत्सकललोहगुणाधिकं च ॥ ५० ॥ एव पतिते सत्त्वे तत: कि कार्य तदाह कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् । मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ।। ५१ ।। घृतमधुगुग्गुळुगुञ्जाटङ्कणमेत्तत्तु मित्रपञ्चकं नाम । मेलयतेि सप्तधातूनङ्गाराग्नौ तु धमनेन ।। ५२ ।। く? आयुर्वेदीयग्रन्थमाला । [ अध्याय अथास्य सत्त्वस्य शोधनमारणमाह अयोवच्छोधन तस्य मारणं तद्वदेव तु । यद्वा-मारित ताम्रवद्भन्धपारदाभ्या निषेचयेत् ॥ ५३ ॥ पिण्डीकृर्त तु बहुधेत्यस्य व्याख्या-तिन्दुकप्रमाणान् बहुपिण्डान् गोलकान् कृत्वेल्यर्थ: । कोष्ठगतमिति व्याख्याअधःपातनकोष्ठया स्थापितम् । मारणं तद्वदेव तु व्याख्यात्रिफलादिभिलॉहवद्भावयित्वा विशतिवारं षष्ठिवार शतवार वा पुटयित्वा सत्त्वभस्म संपाद्यं भक्ष्णार्थे, रसे जारणार्थं तु शोधयित्वा जायेम् । अथास्य गुणा:— सत्त्वमभ्रस्य शिशिर त्रिदोषघ्न रसायनम् । विशेषात्पुंस्त्वजनन वयस: स्तम्भन परम् ।। ५४ ।। नानेन सदृशं किचिद्वैषज्यं पुंस्त्वकृत्परम् । सत्त्वसेवी वयःस्तम्भं लभते नात्र संशयः ।। ५५ ।। अथान्यञ्च सर्वेषामुपपूर्वाणा रसानो सत्त्वमार्णम् । कर्तव्यं भसेस्तेन गन्धकेनाग्निगर्भके ।। ५६ ।। यचूोपुरसभागोऽस्ति रसे तत्सत्त्रयोजनम् । कतेंव्यं षडुणाधिक्याद्रसज्ञत्वमभीप्सता ॥ ५७ ॥ अथ सामान्यतः सर्वेषा सत्त्वपातनमुच्यते— गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा । ऊर्णा सजेरसश्चैव क्षुद्रमीनसमन्वितम् ॥ ५८ ।। सत्त्वपातनद्रव्येण सयुक्ते खल्वमध्यके । एतत्सर्व तु संचूर्ण्य छागदुग्धेन पिण्डकाः ।। ५९ ।। कृत्वा ध्माताः खराङ्गारैः सत्वं मुञ्चन्ति निश्चितम् છે ] आयुर्वेदप्रकाश । <* पाषाणमृत्तिकादीनो लोहान च पृथक्पृथक् । अन्येषामप्यसाध्यानां व्योमसत्त्वस्य का कथा ॥ ६० ॥ সথ सत्त्रप्रसंगाद्दूतयोऽपि लिख्यन्ते, अत्र केचिद्वदन्ति ढुतयो नैव जायन्ते शाखे प्रोक्ता अपि धुवम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदाचन ।। ६१ ।। इलेवमस्तु, तथाऽपि शास्रारूढत्वात्कदाचिद्भाग्ययोगाच्छङ्करभक्त्या सि-यन्ति, अतो मयाऽत्र लिख्यन्ते, यथा अगस्त्यपत्रनिर्यासैर्मदिँर्त धान्यकाभ्रकम्। स्रुरणोदरमध्ये तु निक्षिप्तं लेपित मृदा ।। ६२ ।। गोष्ठभूमौ खनित्वा तु हरूतमात्रे हेि पूरितम्। मासान्निष्काशितं तत्तु जायते पारदोपमम् ।। ६३ ।। डल्यभ्रकदुति: ॥ निजरसबहुपरिभावितसुरदालीचूर्णमात्रवापेन । द्रवति पुनः संस्थान भजते गगनं न कालेऽपि ।। ६४ ।। इत्यभ्रकद्रुति: । निजरसशतपरिभावितकक्षुकिकन्दोत्थचूर्णपरिवापात् । द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वोणि लोहानि ।। ६५ ।। इत्यभ्रकसत्त्वद्वृतिः सर्वलोहृद्रुतिश्च । अथानेकदुतिमेलनमाह कृष्णागरुनाभिसितै रसोनसितरामठैरिमा द्रुतयः । सोष्णे मिलन्ति मद्याः स्रीकुसुमपलाशबीजरसैः ॥ ६६ ॥ अथ मुक्ताफलानादुति तथाऽन्येषामपि रत्नाना दुतिप्रकारमाह मुक्ताफलानि सप्ताहँ वेतसाम्लेन भावयेत्। जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ ६७ ॥ १ “कृष्णागुरुणा मिलितै' ग । <s आयुर्वेदीयग्रन्थमाला । [अध्याय पुटपाकेन तचूर्ण द्रवते सलिल यथा । कुरुते योगराजोऽयं रत्नानां द्रावणं श्रिये ।। ६८ ।। इति मुक्तादिरत्नद्रुतयः । अगस्त्यपुष्पनियोसैर्मर्दित सूरणोदरे । गीष्ठभ्रूथ घनं मासं जायते जलसंनिभम् ।। ६९ ।। इलपि धान्याभ्रकद्रुति: । दुतीनां प्रयोजन तु रसेन्द्रे जारणाथेमुपयुज्यन्त इति ज्ञेयम् । अथाभ्रकस्य महाप्रयोगानाह लक्ष्मीविलासकाभ्रे तु शृङ्गाराभ्रकमेव च । सम्यङ्ारितमिल्यादेि निल्यनाथोदेिताभ्रकम् ।। ७० ।। एते महाप्रयोगाश्च वीर्यस्तम्भाधिकारके । लिखितास्ते मया नेह् पुनरुक्त्या प्रकीर्तिताः ।। ७१ ।। সনসম্ব— निश्चन्द्रमभ्रक भस्त्र धात्रीव्योषविडङ्गकम् । भ्रुङ्गाम्बुना जलैवोऽपि खल्वे मद्ये द्वियामकम् ।। ७२ ।। गुटका कारयेत्सर्वा छायाग्नुका सुरक्षयेन्। एकैका भक्ष्येत्प्राज्ञो वर्षेमेकं निरन्तरम् ।। ७३ ।। द्वितीये तु पुनर्वेर्षे भक्ष्येद्गुटिकाद्वयम् । एवं संवत्सरेणैव गुटिकैकां विवधेयेत् ॥ ७४ ॥ त्रिवर्षेस्य प्रयोगोऽयमभ्रकस्य प्रकीर्तितः । अनेन क्रमयोगेन व्योम्न: श्रुतपलं नरः ।। ७५ ।। अद्याद्भवेन्न संदेहो वज्रकायो महाबलः । मासत्रयेण रक्ताख्य क्षयं श्वासं सुदारुणम् ॥ ७६ ॥ पञ्चकासांश्च हृच्छूलं ग्रहण्यशॉगदांस्तथा । आमवातं तथा शोषं पाण्डुरोगं सुदारुणम् ।। ७७ ॥ બ ] आयुर्वेदप्रकाश । <V9 मृत्युकल्पं महाव्याधि वातपित्तकफोद्भवम् । हन्त्यष्टादशकुष्ठानि नृणा पथ्याशिना धुवम् ॥ ७८ ॥ इत्यभ्रककल्प: ॥ इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रकाशे चतुर्थोऽध्याय ॥ ४ ॥ अथ पञ्चमोऽध्यायः ।। अथ हरितालस्य नामलक्षणगुणशोधनमारणाध्याय । हरितालं तु तालं स्यादालं तालकमिल्यपि । हरितालं द्विधूा श्रोक्तं पुत्रारूय पिण्डसंबूकम् ॥ १ ॥ तयोरां गुणै: श्रेष्ठ ततो हीनगुण परम् । खर्णवर्णं गुरु स्निग्ध सपत्रं चाभ्रपत्रवत् ।। २ ।। पत्राख्यं तालकं विद्याद्गुणाढ्य तद्रसायनम् । निष्पत्रं पिण्डसदृशं खल्पसत्त्वं तथा लघु । स्रीपुष्पहारक खल्पगुणं तत् पिण्डतालकम् ॥ ३ ॥ हृरितालं कटु स्निग्ध कषायोष्णं ह्रेद्विषम् । कण्डूकुष्ठादिरोगास्रकफपित्तकचव्रणान् ॥ ४ ॥ अथाशुद्धस्यासम्यङ्य़ारितस्य च दोषानाह— हराते च हरिताल चारुता देहजाता सृजति च बहुतापानङ्गसंकोचपीडाः । वितरति कफवातौ कुष्ठरोगं विदध्या देिदमशितमद्युद्धं मारितं वाऽप्यसम्यक् ।। ५ ।। शोधितं हरितालं तु कान्तिवीर्यविवर्धनम् । कुष्ठादिपायरोगझं जरामृत्युहरं परम् ॥ ६ ॥ अशुद्धतालमायुझं कफमारुतमेहकृत् । तापस्फोटाङ्गसंकोचान् कुरुतेऽतो विशोधयेत् ॥ ७ ॥ << आयुर्वेदीयग्रन्थमाला । [अध्यायः अथ मृतलक्षणम्र तालं घृतं तदा ज्ञेयं वद्विस्थ धूमवर्जितूम् । सधूमं न मृत प्राहुर्वृद्धवॆद्या इति स्थितिः ॥ ८ ॥ इयं परीक्षा वृद्धाना मुखेभ्य एव श्रुत्वा मया पद्येन निबद्धा, परं रसशास्त्रेषु कुत्रापि न दृष्टा ; भवतु सत्येयं, नह्य मूला प्रसिद्धिरिति न्यायान्। अथ तालकशोधनम्– तालक कणशः कृत्वा बद्धा पोटलेिका ततः । दोलायत्रेण यामैक सचूर्णे काञ्जिके पचेत् ॥ ९ ॥ यामैक दोलया तद्वत्कूष्माण्डखरसे ततः । तिलतैले पचेद्यार्म यामं च त्रैफले जले । दोलायत्रे चतुर्यामं पकं शुध्यति तालकम् ।। १० ।। अथ तालकस्य मारणवेिधि: पत्राख्य तालकं शुद्धं पौनर्नवरसेन तु । खल्वे विमर्दयेदेकं दिन पश्वाद्विशोषयेत् ॥ ११ ॥ संशोष्य गोलक कृत्वा चक्राकारमथापि वा । ततः पुनर्नवाक्षरैः स्थाल्यामर्ध प्रपूरयेत् ।। १२ ।। तत्र तद्भीलक कृत्वा पुनस्तेनैव पूरयेत् । स्थाली चूल्या समारोप्य क्रमाद्वद्वि विवर्धयेत् ॥ १३ ॥ दिनान्यून्तर्गुन्यानि पञ्च वहूि प्रदूपयेत् । एवं तन्म्रियते तालं मात्रा तस्येकरक्तिका । अनुपानान्यनेकानि यथारोगं प्रयोजयेत् ॥ १४ ॥ केिचिद्यथा— गुडूच्यादिकषायेण गदानेतान् व्यपोहति । सोपद्रर्व वातरतं कुष्ठान्यष्टादशापि च ॥ १५ ॥ ] आयुर्वेदप्रकाश । く。 फिरङ्गदेशर्ज जन्तोहँन्ति रोर्ग सुदुस्तरम्। विसर्पमण्डल कण्डूं पामां विस्फोटकं तथा ।। १६ ।। वातरक्तकृतान् रोगानन्यानपि विनाशयेत् । एतद्भेषजसेवी तु लवणाम्लौ विवर्जयेत् ।। १७ ।। तथा कटुरर्स बहिमातप दूरतस्त्यजेत्। लवणं यः परित्यक्तुं न शक्नोति कथंचन । स तु सैन्धवमश्नीयान्मधुरोपरसो हेि स: ।। १८ ।। इति भावप्रकाशीयं हरितालभख बहुभिर्बहुशोऽनुभूतमस्ति । अथ लघुयोगतरङ्गिण्याम् जम्बीरद्रवमये तु प्रक्षाल्य नटमण्डनम् । दृशां टङ्कणं दत्त्वा खण्डश: परिमेलयेत् ।। १९ ।। चतुर्गुणे गाढपट्टे निबध्य प्रहरद्वयम् । दोलायत्रेण संस्वेद्य प्रदीपप्रतिमेऽनले ।। २० ।। चूर्णतोये काञ्जिके च कूष्माण्डाम्बुनि तैलके । त्रिफलाम्बुनि तत्पश्चात्क्षालयित्वाऽम्लवारिणा ।। २१ ।। ततः पलाशमूलत्वग्वारिपिष्ट प्रशोषयेत् । महिषीमूत्रसपिष्टं पुनस्तं परिशोषयेत् ।। २२ ।। तं गोलक शरावाभ्या सपुटीकृत्य यत्नतः । खाते गजपुटे पक्त्वा खाङ्गशीत समुद्धरेत् । अजादुग्धैः पुनः पिष्ट्रा शोषयेद्भोलकोक्रुतम् ।। २३ ।। आकण्ठं भरू पालाशं हण्डिकाया विनिक्षिपेत् । सम्यक् चूर्णस्य कुडवं दत्त्वा तत्र विचक्ष्ण: ।। २४ ।। स्थापयेद्गोलकं तत्रू पुनश्रूर्ण च भख च । यथा धूमो बहिर्याति न तथा तां विमुद्रयेत् ॥ २५ ॥ द्वात्रिशत्प्रहरानग्नि चूल्या भक्तवदर्पयेत् । खाङ्गशीतं समुद्धृत्य संचूर्णयै नटमण्डनम् ॥ २६ ॥ ঋe आयुर्वेदीयग्रन्थमाला । [अध्यायः हेिमकुन्देन्दुसंकाशं निर्धूम कृष्णवर्त्मनि । रक्तिकाऽस्य प्रदातव्या पुराणगुडयोगतः ॥ २७ ॥ पथ्यं च चणकस्योक्ता रोटिका षष्टिकौदनम् । निलॉण, किंचनाप्यन्यन्न खादेदेकविशतिम् । दिनानि निवीतगतः सर्वव्यापारवर्जित: ।। २८ ।। अथ फलम् गलत्कुष्ठ पुण्डरीकं श्वित्र कापालिकं तथा । औदुम्बरं ऋष्यजिह्वं काकण स्फीटमुल्बणम् ॥ २९ ॥ वातरक्तै पाण्डुरोर्ग दर्दू पामां विचर्चिकाम् । विसर्पमञ्झसि तथा वेिपादी च भगन्दरम् ।। ३० ।। सर्वथा क्रमशो हन्ति सेविर्त हरितालकम्। अन्यानपि व्रणान् सवाँनन्धकारमिवांशुमान् ।। ३१ ।। इति हृरितालमारणम् । अर्थ मात्रापरिमेिति: रोगी, तण्डुलपरिमिता मात्रा सितोपलाजीरकचूर्णानुपानेन सह् भक्ष्येत् । पथ्यं पूर्वोक्तं षष्टिकौदनं गोदुग्धं वृ । अर्धभागेन तस्य तु रक्तिपरिमिता मात्रा, गुणास्तु पूर्वस्मादधिकतरा: । विशेषस्तु राजयक्ष्मादिकान् रोगान् विजिल्य कुरुते वपु: । वज्रतुल्यं जरा हृत्वा नृणा पथ्याशिनां ध्रुवम् ।। ३२ ।। इति हृरितालमारणम् । अथ सिद्धमते तबक्यूख्यं हरितालं महिषीमूत्रे, घृतकुमारीरसे, चूर्णतोये, शुरुपुङ्खारसे कूष्माण्डरसे, निमूदूरसे च पृथक्पृथकू पूट्यहरं संशोध्ये, इति शुद्धिः। अथ मर्दनं-कूष्माण्डरसेन देिनानेि२१, कागदीनिम्बूरसेन दिनानि २१, धत्तूररसेन दिनानि २१, ५ ] आयुर्वेदप्रकाश' । ९१ सहृदेवीरसेन दिनानि २१, पलाश्ारसेन दिनानि २१, बदरीमूलरसेन दिनानि २१, आर्द्रकरसेन दिनानि २१, गोभीरसेन दिनानि २१, छिक्केिणीरसेन दिनानि २१, हुलहुलरसेन दिनानि २१, नागार्जुनीरसेन दिनानि २१, भृङ्गराजरसेन दिनानि २१, एरण्डमूलरसेन दिनानि २१, ब्रह्मदण्डीरसेन दिनानि २१, श्वेतलशुनंरसेन दिनानि२१,पलाण्डुरसेन दिनानि २१, खर्णवल्लीरसेन दिनानि २१,काकमाचीरसेन दिनानि२१, वलारसेन दिनानि २१, वज्रीदुग्धेन दिनानि २१, अकेदुग्धेन दिनानि २१, एवं दिनसंख्या ४४१, एतैवैर्षे एको १, मासौ द्वौ २, दिनानि २१ भवन्ति । एतत्कष्ठं कर्तुमश्क्तश्रेतेन दिनश्ब्दो भावनापरतया बोध्यः । ततश्वक्रिकां कृत्वा ता घर्मशुष्कां कारयेत्, ततोऽतिदृढां हण्डी मृत्कर्पटैरेकविंशतिवारं लेपयेत्, ततस्तखा हण्डिकाया पिप्पलस्य विभूति पूरयेदङ्गुष्ठपरिमितं यावत्, तदुपरि ता चक्रिकां दृढा संस्थाप्य तदुपरि पुनस्तद्विभ्रूल्याऽतिदृढ पूरयेदाकण्ठं, ततो मुद्रा कृत्वा, क्रमविवर्धितमग्निं दद्यात्प्रह्राणां चतुःषष्टि, अष्टौ दिनानीति यावत् । सिद्धं भस् भवति, तद्यत्नतः संरक्षयेत् । शिवख महती पूजा कृत्वा, देवगोब्राह्मणवैद्यान् पूजयित्वा, तस्य मात्रा गुञ्जापरिमेिता वा भक्षयेत्, यथारोगमनुपानानि, पथ्र्य लवणाम्लतीक्ष्णतैलवर्ज्यं प्रोक्तवत् ज्ञेयम् । अस्य फलश्रुतिःत्रिःसप्तहान्मण्डलैकेन वा श्वेतप्रभृत्यष्टादशकुष्ठानि, यावन्तो रक्तविकारा:, त्रयोदशसंनिपाता:, अपसारादयो पूावन्तः प्रापरोगा:, ལཱ་ཧཱ་ཧཱ་ཧཱ་ཧཱ་ཧཱ་ཀི། ಛಿ। रक्तं, उपदंशफिरङ्गाद्या लिङ्गरोगाः, श्लीपदग्रन्थिप्रभृतय: सवोङ्गशोफा:, स्रुतिकावातरोगप्रभृतयः सर्वशीतवातविकारा:, श्वा सकासाद्या वातविकारा:, दुष्टपीनसप्रभृतयः प्रतिश्यायाः, ९२ आयुर्वेदीयग्रन्थमाला । [अध्यायः अर्शादयोऽष्टौ महारोगाः, वह्निमान्द्यजा ग्रह्णीप्रभृतयः, मधुमेह्राद्याः सर्वे प्रमेह्राः, मेदोवृध्द्यर्बुद्गण्डमालाद्याः कठिनवि। काराः, आमवातगृध्रस्याद्या मूढविकाराः, राजयक्ष्माद्या शोषाः, केि चाशीतिसंख्या वातरोगाः, अनुपानभेदेन चत्वा रिशत्पित्तरोगा:, विशतिसंख्याका कफजा रोगाः, दश रक्तजा रोगा: इीघ्रं प्रणश्यन्ति जराव्याधिविनाशश्च भवति; दिव्यदेह: कान्तिधृतिमान् सत्त्वसंयुत: कामिनीकामदपेझस्तार्क्ष्यदृष्टिः शूरो वदान्यश्च भवतीति सिद्धमते हृरितालमारणम् । सिद्धाद्यैस्तु हरितालश्चतुर्विधः प्रोक्त:-बुगदादी १, गोदन्ती २, तबकी ३, पिण्डतालश्च ४: एते पिण्डाख्यात् क्रमेण श्रेष्ठतरा ज्ञेयाः । अथ तालकसत्त्वपातनविधिः— लाक्षा राजी तिलाः शिग्रुष्टङ्कणं लवणं गुडम् । तालकाधेन संमिश्रय छिद्रमूष्या निरोधयेत् । पुटेत्पातालयत्रेण सत्त्वं पतति निश्चितम् ।। ३३ ।। अथ रसपद्धल्याम् ॥— कुलित्थक्काथटङ्कणमहेिषीघृतमधुयुक्तं ह्ररितालं शुद्धं दध्याज्येन भावितं हण्डिकायां क्षिप्तवा उपरि मल्ल सच्छिद्रं दत्त्वा संधिलेपं कृत्वा क्रमेण वद्वि यामचतुष्टयं दद्यात्, यावश्रीलः पीतो वा धूमो ह्यागच्छति, ततः पाण्डुरे धूमे दृष्टे सति एकप्रहरमात्रं छिद्रं गोमयेनाच्छाद्य तीव्रमग्नि दद्यात्, यामान्ते चोत्पाट्य पाण्डुरधूमे दृष्टे सति अग्नि पूर्ण कुर्यात्, पश्चाच्छीतां स्थालीमुत्तार्य सत्त्वं ग्राह्यम् । अन्यंचे | जेपालसत्त्ववातारिबीजमिश्र च तालकम्। कूपीस्थं वालुकायत्रे सत्त्वं मुञ्चति यामतः ।। ३४ ।। इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रकाशे पञ्चमोऽध्याय ॥ ५ ॥ ६ ] आयुर्वेदप्रकाश । ९३ अथ षष्ठोऽध्यायः ।। अथ मन शिलाया नामलक्षणगुणा शोधन च । मनःशिला मनोगुप्ता मनोह्वा नागजिहेिका । नेपाली कुनटी गोला शिला दिव्यौषधिः स्मृता ॥ १ ॥ तालकयैव भेदोऽस्ति मनोह्वा च तदन्तरम् । तालकं त्वतिपीतं स्याद्भवेद्रक्ता मन:शिला ॥ २ ॥ मन:शिला त्रिधा प्रेोक्ता श्यामाङ्गी करवीरिका । द्विखण्डाख्या च तासा तु लक्षणानि निबोधत ॥ ३ ॥ श्यामा हिडुलवद्रक्ता किचित्पीताऽतिदीप्तिका । करवीरा रक्तवणी चूर्णरूपाऽतिभारयुक् ॥ ४ ॥ किचिद्रक्ता च गौरा च द्विखण्डा भारवत्तरा । त्रिविधासु च श्रेष्ठा स्यात्करवीरमन:शिला ॥ ५ ॥ अथ गुणा:— е с मनःशिला गुरुर्वेण्यों सरोष्णा लेखनी कटुः । तिक्ता स्रिग्धा विषश्वासकासभूतकफास्रनुत् ॥ ६ ॥ अशुद्धमनःशिलागुणा:मन:शिला मन्दबल करोति जन्तुं ध्रुवं शोधनमन्तरेण । मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात् ॥७॥ अथ मनःशिलाशोधनम्— पचेत्र्यहमजामूत्रे दोलायत्रे मनःशिलाम्। भावयेत्सप्तधा पित्तैरजाया: शुद्धिमृच्छतेि ।। ८ ।। अथ मतान्तरम् - जयन्तिकाद्रवे तैले दोलायचे मनःशिला । दिनमेकमजामूत्रे भृङ्गराजरसेऽपि च ।। ९ ।। मतान्तरम् अगस्त्यपत्रतोयेन भाविता सप्तवारकम् । शृङ्गवेररसैर्वापि विशुध्यति मनःशिला ।। १० ।। ९४ आयुर्वेदीयग्रन्थमाला । [ अध्याय go — с སངྒ། भृङ्गागस्ल्यजयन्तीनामाद्रेकखरसेषु च । दोलायत्रेण संखिन्ना विशुध्यति मनःशिला ।। ११ ।। अथ मनशिलूसचपातनमुन्द्र చ్చే_చ్చె तालवच्च शिलासत्त्व ग्राह्यं तैरेव चौषधैः । रसएदूयाम्-अष्टमाशेन गुडगुग् ट्टेन सर्पिषा सह मदंयित्वा मूषाया दत्त्वाऽन्धयित्वा कोष्ठया ध्माता सत्त्वं मुञ्चेत् । इति श्रीसैौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेदप्रकाशे षष्ठोऽध्याय ॥ ६ ॥ अथ सप्तमोऽध्याय: । अथ स्नोतोञ्जनस्य नामभेद्गुणशोधनानि । अस्य ‘सुरमा' इति भाषाया नाम ॥ अञ्जनं वामन चापि कपोताञ्जनमित्यपि ।। १ ।। इति नामानि । स्रोतोञ्जनं तु द्विविध श्वेतकृष्णविभेदतः । तत्र स्रोतोञ्जनं कृष्ण, सौवीरं श्वेतमीरितम् ।। २ ।। अत्र केचित्पञ्चभेदान् पठन्ति स्रोतोञ्जनं च सौवीरमञ्जन च रसाञ्जनम् । नीलाञ्जन तदन्यञ्च पुष्पाञ्जनकमेव च ।। ३ ।। इति पश्चाञ्जनानि । अथैषां लक्षणम् वल्मीकशिखराकारं भिन्नमञ्जनसंनिभम् । घृष्टं तु गैरिकच्छायमेतत्स्रोतोञ्जनं स्मृतम् ।। ४ ।। स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् । धूम्रवर्णाभमपि वा सौवीराञ्जनमुच्यते ॥ ५ ॥ ૭ ] आयुवेदप्रकाश । વર્પ, अथोभयोर्गुणा:– स्रोतोञ्जनं स्मृतं खादु चक्षुष्यं कफपित्तनुत् । कषायँ लेखनं स्निग्धं ग्राहेि छर्दिवेिषापह्वम् ।। ६ ।। हिंमाक्ष्यास्रहृच्छीतं सौवीरमपि तादृशम् । किंतु द्वयोरञ्जनयो: श्रेष्ठ स्रोतोञ्जनं स्मृतम् ।। ७ ।। अथोभयो: शोधनम्— त्रिफलावारिणि खेद्य तद्वयं शुद्धिमृच्छति । भ्रङ्गराजरसे वाऽपि स्रोतःसौवीरकं शुचि ।। ८ ।। अथानयो: सत्त्वपातनम् । स्रोतःसौवीरयोः सत्त्वं गृह्णीयात्कुशलो भिषक् । मनःशिलासत्त्ववच तन्नेत्र्यं परमं मतम् ।। ९ ।। अथ रसाञ्जनेीत्पत्तिनामगुणा. कथ्यन्ते दार्वीकाथमजाक्षीरपादपक यदा घनम् । तदा रसाञ्जनं ख्यातं नेत्रयोः परमं हितम् । रसाञ्जनं तार्क्ष्यशैल रसगर्भ च तार्क्ष्यजम् ।। १० ।। इतेि नामानि \\ अथ गुणा: रसाञ्जन कटु श्लेष्मविषनेत्रविकारनुत् । उष्णं रसायनं तिक्तं छेदन व्रणदोषहृत् ।। ११ ।। अथ नीलाञ्चनपुष्पाञ्जनलक्षणम् नीलाञ्जन नीलवर्णं स्निग्धं गुरुतरं स्मृतम् । पुष्पाञ्जनं रीतिक्रेिट्टमिति केचिद्वदन्ति हेि ।। १२ ।। सवीण्येतान्यञ्जनानि नेत्र्याणि परमं तथा । विषझानि विशेषाच्च हेिध्माध्मानहराणि च ॥ १३ ॥ अत्र रसाञ्जनं ‘रसवन्ती’ इति भाषायां प्रसिद्धम् । ९६ आयुर्वेदीयग्रन्थमाला । [ अध्याय अर्थ नीलाञ्जनशुद्धि: नीलाञ्जनं चूर्णयित्वा जम्बीररसभावितम् । देिनैकमातपे द्युद्धं भवेत्कार्येषु योजयेत् ।। १४ ।। अन्यञ्च अथवा भृङ्गजद्रावे खिन्नानि सकलान्यपि । अञ्जनानि विशुध्यन्ति सत्त्व तेषां शिलासमम् ।। १५ ।। मनःशिलावत्सत्त्व ग्राह्यमिल्यर्थः। षष्ठ कुलित्थाञ्जनमित्युक्तं राजनिघण्टौं कुलित्था दृक्प्रसादा च चक्षुष्या च कुलित्थका । कुकुलाली लोकहिता कुम्भकारी मलापहा ॥ १६ ॥ अथ कुलित्थगुणा: कुलिथिका तु चक्षुष्या कषाया कटुका हिमा । वेिषविस्फोटकण्डूतिव्रणदोषनिबर्हृणी ।। १७ ।। इति वनकुलित्थाञ्जर्न, ‘चाकसू' इति पाश्चाल्या:, 'चिमड' इति भाषा । निस्तुषीकृतवनकुलित्था चूर्ण पटेन संशोध्य शिशूना नेत्ररोगे योजनीयम् । इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रकाशे सप्तमोऽध्याय ॥ ७ ॥ अथाष्टमोऽध्यायः ।। अथ टङ्कणक्षारः । ‘सुहागा’ इति भाषा । तस्य नामलक्षणगुणशुद्धि:सौभाग्यं टङ्कणक्षारो धातुद्रावकमुच्यते । टङ्कणोऽग्नेिकरो रूक्ष्: कफघ्नो वातपित्तकृत् ।। १ ।। अशुद्धटङ्कणगुणा: अशुद्धष्टङ्कणो वान्तिभ्रान्तिकारी प्रयोजितः । अतस्तं शोधयेदेव वह्नावुत्फुर्छितः शुचिः ।। २ ।। < ] आयुर्वेदप्रकाश । থও अर्थ गुणान्तरम् - टङ्कणो वह्निकृत्खर्णरूप्ययोः शोधन: परः । विषदोषहरो हृद्यो वातलेष्मविकारनुत् । ३ । अपरो नीलकण्ठाख्यष्टङ्कणः पूर्वटङ्कणात् । श्रेष्ठो नीलच्छविः किचिच्छोधनं तख पूर्ववत् ॥ ४ ॥ अथ राजावतैः । ‘लाजावर्त' (लाजवर्द) इति भाषा, ‘रेवटी’ इति च । राजावर्तः स्मृतः कैश्चिदुधैरुपरसे तथा । रत्नजातौ स्मृतः कैश्चिळक्ष्णं तस्य कथ्यते ।। ५ ।। राजावतीं द्विधा प्रोक्तः सरक्तो नीलिमाश्रित: । गुरु: श्रेष्ठः स कथितस्तदन्यो ह्रीन उच्यते ।। ६ ।। गुणा: राजावते: कटुस्तिक्तः शिशिरः पित्तनाशनः । प्रमेहनाश्क: श्रोक्तश्छर्दिहेिकानिवारणः ।। ७ ।। अथ शोधनमारणम् – गन्धाश्ममातुलुङ्गाम्लशृङ्गवेररसेन च । विशुध्यति म्रियते च पुटितो नात्र संशयः ।। ८ ।। अथ सत्त्वपातनम् मनःशिलाज्यसंमिश्रः पाच्य: पात्रे हेि लोहजे । पश्चाच महिषीक्षीरे सौभाग्यपश्चक्रान्वितः ।। ९ ।। एकीकृत्याथ पिण्डं तु कृत्वा मूषानिवेशितम् । ध्मातस्तु खदिराङ्गारैः सत्त्वं मुंचेति तद्गतम् ।। १० ।। अथ चुम्बक: । स तु पाषाणजाति: । उक्तं च कान्तलोहाश्मभेदाः स्युधुम्बकभ्रामकादय: । चुम्बक: कान्तपाषाणोऽवँस्कान्तो लोह्वकर्षकः ।। ११ ।। 気< आयुर्वेदीयग्रन्थमाला । [अध्यायः अथ गुणा: चुम्बकी लेखन: शीतो मेदोविषजरापहः । कण्डूपाण्डूदरक्षैण्यमोहमूच्छयरोगहुत् ॥ १२ ॥ अथास्य शोधनमुपयोगश्च सौभाञ्जनरसे साम्लवर्ग दोलागतो दिनम्। पाचितः शुध्यते कान्तपाषाणः पारदोपकृत् ॥ १३ ॥ अथ स्फटिका । ‘फिटिकडी'इति भाषा । तस्या नामलक्षणगुणशोधनानिस्फटिका च स्फटी प्रोक्ता श्वेता शुभ्रा च रङ्गदा । दृढरङ्गा रङ्गदृढा रङ्गाङ्गा चापि कथ्यते ॥ १४ ॥ अथ गुणा: स्फटिका तु कषायोष्णा वातपित्तकफव्रणान् । नेिह्रन्ति श्वित्रवीसर्पीन् योनिसंकोचकारिणी ।। १५ ।। स्फटिका निर्मला श्वेता श्रेष्ठा खाच्छोधनं कचित् । न दृष्टं शास्त्रतो, लोका वह्नावुत्फुल्ठयन्ति हेि ।। १६ ।। अथ शङ्खस्य नामलक्षणगुणशोधनानि । शङ्खः समुद्रजः कम्बुः क्षुद्रः शङ्खनक: स्मृतः । द्विधा स दक्षिणावर्तो वामावर्त: शुभेतरः ।। १७ ।। दक्षिणावतेशङ्खस्तु पुण्ययोगादवाप्यते । यद्धृहे तिष्ठतेऽसौ वै स लक्ष्म्या भाजनं भवेत् ।। १८ ।। दक्षिणावतेश्ाङ्खस्तु त्रिदोषघ्नः शुचिर्निधिः । ग्रहालक्ष्मीक्ष्यक्ष्वेडक्षामताक्ष्यामयापह्नः ।। १९ ।। अथान्य: शङ्ख:– शङ्खः क्षारो हिमो ग्राहीं ग्रहणीरोगनाशनः । नेत्रपुष्पहरो वण्यैस्तारुण्यपिटिकाप्रणुत् ॥ २० ॥ く] आयुर्वेदप्रकाश । ९९ अशुद्धो गुणदो नैष शुद्धोऽम्लै: स गुणश्रदः । शङ्खश्च विमलः श्रेष्ठश्चन्द्रकान्तिसमप्रभ: ।। २१ ।। अम्लैः काञ्जिकादिभिर्दोलायत्रे खिन्नः सन् शुध्यतील्यर्थ । अथ खटिका “रवडी'इति भाषा । खटिका खटिनी चापि लेखनी च निगद्यते । खटी गौरखटी चेति द्विधाऽऽद्या मलेिना स्मृता ॥ २२ ॥ मृदुपाषाणसदृशी खटी शुभ्राऽधिका गुरुः । खटी दाहास्रनुच्छीता मधुरा विषशोथजित् ॥ २३ ॥ कफी नेत्रयो: पथ्र्या लेखने बालकोचिता । तद्वत्पाषाणखटिका व्रणपित्तास्रजिद्धिमा ॥ २४ ॥ लेपादेते गुणा प्रोक्ता भक्षिता मृत्तिकासमा । खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्तिते ॥ २५ ॥ अथ गैरिकं “गेरु’ इति भाषा । गैरिकं रक्तधातुश्व गैरेयं गिरिजं तथा । द्विविध गैरिकं प्राहुः खर्ण सामान्यगैरिकम् ॥ २६ ॥ पंरैस्तृतीयमप्युक्त पाषाणाख्र्य हेि गैरिकम्। सुवर्णगेरिकं रक्ततरं शिष्ठं तु रक्तकम् ।। २७ ।। अथ गुणा:— गैरिकद्वितयं स्निग्धं मधुरं तुवरं हेिमम् । चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥ २८ ॥ अतिकण्डूहरं रूक्षं तथा प्रोक्तमुदर्दनुत् । पाषाणगैरिकं त्वन्यद्धिक्कालक्ष्मीविषापहम् ॥ २९ ॥ सुवर्णगै रिकं श्रेष्ठं गैरिकट्टितयात्परम् | गैरिकं किचिदाज्येन भृष्टं शुद्धं प्रजायते ॥ ३० ॥ १०० आयुर्वेदीयग्रन्थमाला । [अध्याय अथ कासीसम् । ततु भस्मवन्मृत्तिकाऽम्ला । कासीसं धातुकासीस पासुकासीसमेिल्यपि । तदेव किचित्पीतं तु पुष्पकासीसमुच्यते ॥ ३१ ॥ कासीसद्वयमम्लोष्णं तिक्तं च तुवरं तथा । वातश्लेष्महरं केश्यं नेत्र्यं कण्डूवेिषप्रणुत् ।। ३२ ।। मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम् । सकृद्भृङ्गाम्बुना खिन्नं कासीसं निमेल भवेत् ।। ३३ ।। इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवबेिरचिते आयु वेंदप्रकाशेऽष्टमोऽध्याय ॥ ८ ॥ `नथ नवमोऽध्यायः ।। अथ रसक: ! ‘खपरिया’ इति परिभाषा ॥ रसकं तुत्थभेद: खात्खर्परं चापि तत्स्मृतम् । ये गुणास्तुत्थके प्रेोक्तास्ते गुणा रसके स्मृताः ॥ १ ॥ खर्परो द्विविधो ब्रेयो दढुंरः कारवेल्लकः । सदली दर्दुरः प्रोक्तो निर्दल: कारवेल्लकः ॥ २ ॥ सत्त्वपाते दर्दुर: खादौषधे कारवेल्लकः । अथ गुणा: रसक: सर्वमेहघ्नः कफपित्तवेिनाश्न: ।। ३ ।। नेत्ररोगक्षयम्नश्च लोहपारदरञ्जनः । अथान्यत्रापि खर्परं कटुकं क्षारं कषायं वामकं लघु ।। ४ ।। लेखनं भेदनं शीतं चक्षुष्यं कफपित्तनुत् । वेिषाश्मकुष्ठकण्डूनां नाशनं परमं मतम् ।। ५ ।। ९ ] आयुर्वेदप्रकाश ! १०१ अन्यच्च नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ । श्रेष्ठो सिद्धरसौ ख्यातौ देहृलेोहृक्रो परो ।। ६ ।। रसश्च रसकश्चोभौ येनाग्नेिसह्नौ कृतौ । देहृलोह्मयी सिद्धिर्दासी तस्य न संशयः ।। ७ ।। अशुद्धः खपेरः कुर्याद्वान्ति भ्रान्ति विशेषतः । तस्माच्छोध्यः प्रयत्नेन यावद्वान्तिविवर्जितः ।। ८ ।। अथ शोधनम् – नृमूत्रे वाऽथ गोमूत्रे जलाम्ले वा ससैन्धुवे । सप्ताहुं त्रिदिनं वाऽपि पकः शुध्यति खपेर: ।। ९ ।। अथ चूाग्भटः-- खपेरः परिसंतस्रः सस्वारं निमञ्जित: । वीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥ १० ॥ अथान्यञ्च नृमूत्रे वाऽश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा । प्रतोष्य मञ्जित सम्यक् खपेरं परिशुध्यति ।। ११ ।। मतान्तरम् कटुकालाबुनिर्यासे आलोड्य रसकं पचेत् । शुद्धं दोषविनिर्मुक्तं पीतवर्णं च जायते ।। १२ ।। अथान्यञ्च नरमूत्रे स्थितो मासं रसको रुञ्जयेद्भुवम् । शुद्धं ताम्रं रसं तारं युद्धं खणेप्रभं यथा ।। १३ ।। कचिदस्य भस्मप्रकार उक्तः— खपेरं पारदेनैव चूर्णयित्वा दिनं पचेत् । वालुकायन्त्रमध्यस्थे शोणे भैस् प्रजायते ।। १४ ।। १ ‘शोभन भस्म जायते’ ग । १०२ आयुर्वेदीयग्रन्थमाला । [ अध्याय. अन्यञ्च खर्परं पत्तलं कृत्वा लवणान्तर्गतं पचेत् । जायते शोभनं भस्म सर्वरोगापहँ स्मृतम् ।। १५ ।। – с اجب लाक्षागुडासुरीपथ्याहरिद्रासजेटङ्कणैः । सम्यक्संमद्य तत्पक् गोदुग्धेन प्लुतं तथा ।। १६ ।। वृन्ताकमूषिकामये निरुध्य गुटिकाकृतिम् । टमात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ॥ १७ ॥ सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोरमम् ।। इति ।। रसादिषु शोधयित्वैव देयम् । इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वॆदप्रकाशे नवमोऽध्यायः ॥ ९ ॥ अथ द्वामोऽध्यायः ।। अथ कपर्दिका । ‘कौडी’ इति भाषा ॥ कपर्दिका कपर्दी च वराटी च वराटिका । वराटिका त्रिधा प्रोक्ता श्वेता शोणा त्रिधाऽपरा ॥ १ ॥ पीता सा चातिचक्षुष्या श्वेता शोणा हिमाऽत्रणा । असिता बिन्दुभिः श्वेतैलाञ्छिता रेखयाऽथवा ।। २ ।। बालग्रहहरी नानाकोतुकेषु च पूजिता । पीता गुल्मयुता पृष्ठे रसयोगेषु पूजिता ॥ ३ ॥ सार्धनिष्कप्रमाणाऽसौ श्रेष्ठा योगेषु युज्यते । निष्कप्रमाणा मध्या सा हीना पादोननिष्किका ॥ ४ ॥ अन्यत्रापि पीताभा ग्रन्थिला पृष्ठे दीर्घवृन्ता वराटिका । सार्धनिष्काभरा श्रेष्ठा निष्कभारा च मंयमा ॥ ५ ॥ १० ] आयुर्वेदप्रकाश । १०३ पादोननिष्कभारा च कनिष्ठा परिकीर्तिता । वराटाः काञ्जिके खिन्ना यामाच्छुद्धिमवाप्नुयुः ।। ६ ।। इति शोधनम् । अङ्गाराऔं थिता व्माता सम्यक्ओत्फुल्लिता यदा । खाङ्गशीता मृता सा तु पिष्ट्वा सम्यक् प्रयोजयेत् ॥ ७ ॥ इति भस्म । कपर्देिका हेिमा नेत्रहेिता स्फोटक्षयापहो । कर्णस्रावाग्निमान्द्यन्नी पित्तास्रकफनाशिनी ॥ ८ ॥ अन्यत्र कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा । परिणामादिशूलझी ग्रहणीक्षयहारिणी । रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ।। ९ ।। अथ सिकता 1 *वालु’ इति भाषा ॥ वालुका सिकता प्रोक्ता शर्करा रेतिकाऽपि च । वालुका मधुरा शीता संतापश्रमनाशिनी ॥ १० ॥ खेदप्रयोगतधैव शाखाशैल्यानिलापहा । तदूच लेखनी प्रोक्ता व्रणीर:क्ष्तनाशिनी ।। ११ ।। शकेराभ्यश्चुम्बकेन केचिद्धृह्णन्ल्ययोरजः । सुकरं त्विदमाख्यातं तच्च संशोध्य मारयेत् ॥ १२ ॥ इति सेकतालोहरजोग्रहणप्रकार: । अथ बोलस्य नामलक्षणगुणा: ॥ बोलगन्धरसप्राणपिण्डगीपरसाः समाः । बोलं तु त्रिविधं प्रोक्तं रक्तं इयामं मनुष्यजम् ॥ १३ ॥ -- * * 夺 बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् । मधुरं कटुकं तिक्तं ग्रह्खेदत्रिदोषनुत् ।। १४ ।। १०४ आयुर्वेदीयग्रन्थमाला । [अध्याय जरापसारकुछ्नं गर्भाशयविशोधूनम् । चक्षुष्यं च सरं श्रोक्तं रक्तबोलं भिषग्वरैः ।। १५ ।। इति रक्तबोलम् । श्यामबोलं तीक्ष्णगन्धं ददुकण्डूविषापहम् । कुष्ठापस्मारब्रध्नाशॉरक्तग्रन्थि च नाशयेत् ॥ १६ ॥ इति इयामबोलम् । अथ तृतीयं इयामबोलम् – अपरं मानुषं बोलं सद्योव्रणविषापहम् । भग्नास्थिसन्धिजननं त्रिदोषशमनं हेिमम् ।। १७ ।। धातुकान्तिवयःस्थैर्यबलौजोवृद्धिकारकम्। प्रमेहकुष्ठपिटिकासर्वत्रणविषापहम् ॥ १८ ॥ इतेि मोमियाई । अथ कङ्कुष्ठोत्पत्तिनामलक्षणगुणाः । हिमाचलैकदेशे तु कङ्गुष्ठमुपजायते । तत्रैक नलिकाख्यं स्यादन्यद्रेणुकनामकम् ॥ १९ ॥ पीतप्रभं गुरु स्रिग्धं कडुष्ठं शिलया समम् । मृद्वतीव शलाकाभं सच्छिद्र नलिकाभिधम् ॥ २० ॥ रेणुकाख्यं तु कडुष्टुं श्यामपीतरजोन्वृितम् । लयक्तसत्त्वं लघु प्रायः पूर्वस्माद्धीनवीर्यकम् ।। २१ ।। अथ नामानेि सद्योजातस्य करिणः शकृत्कङ्गुष्ठमुच्यते । यद्वा सद्यः प्रसूतस्य वाजिबालख विट् स्मृतम् ॥ २२ ॥ १० ] आयुर्वेदप्रकाश । १०५९ नालं वा वाजिबालखेत्येवं कडुष्ठके भ्रमः । शुण्ठ्यम्बुभावित शुद्धि कडुष्ठमुपगच्छति ॥ २३ ॥ अथ कङ्कुष्ठगुणाः - कडुष्ठ रेचनं तितं कटूष्णं वर्णकारकम् । ध्मानगुल्मानाहकफापहम् ॥ २४ ॥ अन्यञ्च बब्बूलमूलिकाकाथजीरसौभाग्यटङ्कणम् । शाय भूयो भूयः पिबेन्नर: ।। २५ ।। अथ सौराष्ट्री । ‘सोरठीमाती’ इति भाषा ॥ सौराष्ट्री तुवरी काङ्की मृत्तालकसुराष्ट्रजे । आढकी सापि च ख्याता मृत्स्रा च सुरमृतिका ॥ २६ ॥ स्फटिकाया गुणाः सर्वे सौराष्ट्रयामपि कीर्तिताः । तस्मात्परस्पराभावे प्रयोज्याऽन्यतरा बुधैः ।। २७ ।। अथान्येऽप्युपरसा: सन्ति यथा अथ समुद्रफेननामगुणशोधनम् । अब्धिफेनोऽब्धिसारः स्यादब्धिजश्व समुद्रज: । समुद्रफेनश्चक्षुष्यो लेखन: शीतल: सर: ।। २८ ।। कर्णस्रावरुजाग्रूत्थह्रः पाचनदीपनः । अशुद्धः स करोल्यङ्गभङ्गं तस्माद्विशोधयेत् । समुद्रफेनः संपिष्ठो निम्बुतोयेन शुध्यति ।। २९ ।। इति समुद्रफेन: । अथ क्षुद्रशङ्खः । ‘क्षुद्भशंख:’ ‘घोंघा’ इतेि भाषा । तन्नामगुणाःक्षुद्रशङ्खाः शङ्खनका: शम्बूका जलद्युक्तयः । ज्ञाम्बूकः शीतलो नेत्ररुजास्फोटविनाशनः ।। ३० ।। १०६ आयुर्वेदीयग्रन्थमाला । [ अध्याय शीतज्वरहरस्तीक्ष्णो ग्राही दीपनपाचनः । ग्रह्णीरोगह्न्ता च रक्तातीसारनाशनः ।। ३१ ।। अस्य शुद्धिस्तु महाशङ्खवद्धोध्या ॥ २ ॥ अथ गुक्तिः । 'शिपी'छिप'इतेि भाषा। तन्नामानि यथा राजनिघण्टौ– शुक्तिर्मुक्ताप्रस्रुश्चैव महाद्युक्तिश्च शुक्तिका । मुक्तास्फोटोऽब्धिमण्डूकीमौक्तिकप्रसवा च सा । ज्ञेया मौक्तिकस्रुर्मुक्तामाता मौक्तिकमन्दिरम् ।। ३२ ।। अथ गुणा: मुक्ताशुक्ति: कटु: स्निग्धा श्वासहृद्रोगहारिणी । शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ ३३ ॥ जलशुक्तिकानामानि जलद्युक्तिर्वारिंशुक्तिः कृमिभ्रूः क्षुद्रद्युक्तिका । जम्बूका जलशुक्तिश्व पुटिका तोयशुक्तिका ॥ ३४ ॥ अथ गुणाः- . दीपनी | जलशुक्त: कटु; स्नग्धा गुल्मशूल विषदोषहरा रुच्या पाचनी बलदायिनी o, ! अनयोः शोधनं गुणाश्व शुक्तिस्तु शिशिरा पित्तरक्तज्वरविनाशिनी । शोधनं शङ्खवत्तस्य मृति: श्रोक्ता कपर्दैवत् ।। ३६ ।। अथ कृष्णमृत्तिकानामगुणाः । 'कालीमार्ती' इतेि भाषा । मृन्मृत्तिका प्रशस्ता तु मृत्स्रा मृत्सा च मृत्तिका । कृष्णमृत्क्ष्तदाह्रास्रश्रदरश्लेष्मपित्तनुत् ।। ३७ ।। अथ पङ्कः । 'कादव इति भाषा । तन्नामगुणा: पङ्कः कर्दम इत्युक्तो जम्बलः पङ्किलस्तथा । पङ्को दाहास्रपित्तार्तिशोफन्नः शीतल: सर: ॥ ३८ ॥ १० ] आयुर्वेदप्रकाश । १०७ अथ कम्पिल्लक: । ‘कपिला’ इति लोके ॥ सौराष्ट्रदेशे संजातः कम्पिल्लस्तस्य लक्षणम् । इष्टकाचूर्णेसदृश, स विरेको हेि कथ्यते ॥ ३९ ॥ उक्त च राजनिघण्टौ– कम्पिल्लकोSथ रक्ताङ्गो रेची रेचनकस्तथा । रञ्जको लोहिताङ्गश्च कम्पिल्ठो रक्तचूर्णकः ।। ४० ।। इति नामानेि । अथ गुणा: कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः । कफकासार्तिहारी च जन्तुकृमिह्ररो लघुः ।। ४१ ।। अथ गौरीपाषाण: । “सोमल' इति भाषा ॥ गौरीपाषाणक: प्रोक्तो द्विविध: श्वेतपीतकः । श्वेतः शङ्खसदृक्पीतो दाडिमाभ: प्रकीर्तितः ।। ४२ ।। श्वेतः कृत्रिमक: श्रोक्तः पीतः पवेतसंभवः । विषकृल्यकरौ तौ हि रसकर्मणि पूजितौ ॥ ४३ ॥ अथ नवसाद्र: ॥ नवसारः समाख्यातचूळिकालवणाभिध: । इष्ठकाघाकदह्ने जायते पाण्डुरप्रभ: ।। ४४ ।। मनुष्यसूकराणा च विष्टान्तः किट्टवद्धवेत्। क्षारेषु गणना तख खर्णशोधनक परः ॥ ४५ ॥ शङ्खद्रावरसे पूज्यो मुखकर्मणि पारदे । बिड्द्रव्योपयोगी च क्षारवत्तद्गुणाः स्मृताः ।। ४६ ।। १०८ आयुर्वेदीयग्रन्थमाला । [अध्यायः अथाग्निजार इति क्षारविशेषः । अब्धितीरेऽग्नेिनक्रस्य जरायु: गुष्कतां गतः । अग्निजारस्तु संप्रोक्तः स क्षारो जारणे हेितः ।। ४७ ।। अथ गिरिसिन्दूरम् । गिरिसिन्दूरकं यत्तु गिरौ पाषाणजं भवेत् । किचिद्धिडुलतुल्याभं रसबन्धे हितं मतम् । धातुवादेऽपि तत्पूज्यं नेत्ररोगञ्जमीरितम् ।। ४८ ।। अथ बोदारशूङ्गम् । ‘मुद्दारशिगी’ इति भाषा ॥ बीदारयूक ओकं द्विविधूं पीतपाण्डुरम्। सदलं निदंलं तस्य जनिगुंजेरमण्डले ॥ ४९ ॥ अबुदौख्यगिरेः पार्श्वे सीससत्त्वसमं परम् । केश्य पुरुषरोगघ्नं रञ्जनं रसबन्धकम् ।। ५० ।। उक्तं च – कम्पिल्लाश्वपलो गौरीपाषाणो नवसादरः । वह्निजारोऽथ सिन्दूरं साधारणरसाः स्मृताः ।। ५१ ।। अथैषा शोधनम् – साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना । त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ।। ५२ ।। महारसः स एव स्याद्भन्धाद्युपरसाः स्मृताः । गन्धको वज्रवैक्रान्तौ सिन्दूर बोलगैरिकम् ।। ५३ ।। समुद्रफेनः खटिकाद्वयं शम्बूकताक्ष्र्यजौ । कासीसं कान्तपाषाणो वराटी शुक्तिहेिङ्गुलाः ।। ५४ ।। कङ्कुष्ठं शङ्खभूनागौ टङ्कणं च शिलाजतु । उक्ता उपरसा एते द्रव्यनिर्णेयकारिभि: ।। ५५ ।। ११ ] आयुर्वेदप्रकाश । १०९ अन्ये तु अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् । चपलो रसकश्चेति ज्ञात्वाऽष्टौ संहरेद्रसान् ।। ५६ ।। गन्धाश्मगैरिके काङ्कीकासीसालशिलाञ्जनम्। कङ्कुष्ठं चेत्युपरसा अष्टौ पारदकर्मणि ।। ५७ ।। इति श्रीसैौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु बेदप्रकाशे दशमोऽध्याय ॥ १० ॥ अथैकाद्ोऽध्यायः ।। अथ धातूपधातुनिर्णेय । सुवर्ण रूप्यक ताम्र वङ्गं जसदसीसकम् । लोहं चैते मताः सस् धातवो गिरिसंभवाः ।। १ ।। अथ धातुशब्दस्य निरुक्ति: वलीपलितखालेिल्यकाश्र्याबल्यजरामयान् । निवाये देहं दधति नृणा तद्धातवो मताः ।। २ ।। अथ सूर्यादिग्रहाणा धात्वाधिपल्य व्यवहारार्थमाह ताम्रतारारनागाश्च हेमबह्रौं च तीक्ष्णकम् । कास्यकं वर्तलोहं च धातवो नव ये स्मृताः ।। ३ ।। सूर्यादीनां ग्रह्राणा ते कथिता नामभि: क्रमात् । ताप्यं च विमला तुत्थं कांस्यं पित्तलकं तथा ।। ४ ।। सिन्दूरं शैलनिर्यासः स्मृताः सप्तोपधातव, । खखधातुगुणैस्तुल्याः क्रियद्भिरपरेऽपि च । गुणाः सन्ति विशेषेण द्रव्यान्तरसंयोगजाः।। ५ ।। अथ सुवणैख्योत्पत्तिनामलक्षणगुणइोधनमारणानि । पुरा निजाश्रमस्थाना सप्तर्षीणा जितात्मनाम् । पत्नीर्विलोक्य लावण्यलक्ष्मीः संपन्नयौवनाः ।। ६ ।। ११० आयुर्वेदीयअन्थमाला । [अध्यायः कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः । पतित यद्धरापृष्ठे रेतस्तद्धेमतामगात् ॥ ७ ॥ कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधत: । मेरुसानुपतञ्जम्बूफलाम्भोयोगतः परम् ॥ ८ ॥ दिव्यौषधिमणिस्पर्शादन्यद्भवति काञ्चनम् । एवं नानाविधानीह् जायन्ते काञ्चनानि वै ।। ९ ।। उक्तं च सुवर्ण पञ्चधा ख्यातं प्राकृतं सहृज परम् । वह्निजं खनिजं तद्वद्रसेन्द्रवेधसंभवम् ।। १० ।। ब्रह्माण्डं संवृतं येन प्रकृत्या प्राकृतं च तत् । ब्रह्मा येन सह्रोत्पन्न: सहृज हेम तत्स्मृतम् ।। ११ ।। वहिर्ज तु समाख्यातमेतानि दुर्लभानि हेि । मनु(१४)वर्ण लोकसिद्धं प्रायशः खनिजं हेि यन् ।। १२ ।। तत्खर्ण मारणार्थ तु ग्राह्य लक्षणलक्षितम् । वर्णमृत्तिकया लिप्त्वा मुनिशो ध्मापितं वसु । विशुध्यति वरं किंचिद्वणेवृद्धिश्व जायते ॥ १३ ॥ यया कुम्भकारा: भाण्डानि रञ्जयित्वा पाचयन्ति सा वर्णमृत्तिकेत्युच्यते, ‘कावीस' इति भाषा । मतान्तरम् वल्मीकमृतिका धूमं गैरिकं चेष्टिका पूडु । इत्येता मृत्तिकाः पेश्च जम्बीरैरारनालकै: ।। १४ ।। पिष्ट्रा कण्टकवेध्यानि खर्णपत्राणि लेपयेत् । पुटेत्पृथुह्रसन्त्यां तु निर्वाते विंशदुत्पलैः ।। १५ ।। अधिकैर्वाऽधिके हेम्नि यावद्वर्णो विवर्धते । इलेवं पुटनैर्युक्त्या सम्यक् शुध्यति काञ्चनम् ॥ १६ ॥ १ मुनिशा सप्तवारम् ॥ ११ ] आयुर्वेदमकाश. । १११ मतान्तरम् - मृत्तिका: पश्च लुङ्गाम्लै: पञ्चवासरभाविताः । सभस्मलवणा हेम्नः शोधन्य: पुटपाकतः ।। १७ ।। अन्यञ्च सुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्रिश्: । काञ्चुनाररसे शुद्धं काञ्चन जायते भृशम् ।। १८ ।। इतेि खणेशोधनम् । अत्र केचित् – इयमेव सुवर्णस्य शुद्धिनीन्या हेि विद्यते । तैले तक्रादिके या तु रूप्यादीनामुदाहृता ॥ १९ ॥ अथ खर्णनामानि खर्ण सुवर्ण कनकं हैिरण्यं हेम ह्राटकम् । तपनीयं कलधौतं गाङ्गेयं भर्मे काञ्चनम् ।। २० ।। चामीकरं शातकुम्भ तथा कार्तखरं च तत् । जाम्बूनदं जातरूपं महारजतमेिल्यपि ।। २१ ।। अथ सदसत्सुवर्णलक्षणम् दाहे रतं सेितं छेदे निकषे कुडुमप्रभम् । तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ।। २२ ।। यच्छ्रेतं कठिणं रूक्षं विवर्ण समल दलम् । दाहे छेदे सितं, श्वेतं कषे लयाज्यं लघु स्फुटम् ।। २३ ।। दले नाम यद्धनाहतं स्फुटति । अथ खर्णगुणा:खर्णं स्निग्धक्षायतिक्तमधुरं दोषत्रयध्वंसन। शीतं खादु रसायनं च रुचिकृचक्षुष्यमायुष्यदम् । प्रज्ञावीयेबलस्मृतिखरकरं कान्ति विधत्ते तनोः संधत्ते दुरितक्ष्यं श्रियमिदं धत्ते नृणा धारणात् ॥२४॥ दाहेऽतिरक्तमथ यत्ससेितं छिदाया काश्मीरकान्ति च विभाति निकाषपट्टे । ११२ आयुर्वेदीयग्रन्थमाला । [अध्याय स्निग्धं च गौरवमुपैति च यत्तुलाया ग्राह्यं तदेव कनक मृदु रक्तपीतम् ॥ २५ ॥ अन्यञ्च सुवर्ण शीतल वृष्यं बल्यं गुरु रसायनम् । खादु तिक्तं च तुवरं पाके च खादु पिच्छिलम् ।। २६ ।। पवित्र बृंह्णं नेत्रयं मेधास्मृतिमतिप्रदम् । हृद्यमायुष्करं कान्तिवाग्विद्युद्धिस्थिरत्वकृत् ।। २७ ।। विषद्वयक्षयोन्मादत्रिदोषज्वरशोकजित्। अपकमेव संशुद्धं, पकं तत्तु रसायनम् ।। २८ ।। अत्र पक्कापक्कप्रयोगविवेको रसपद्धल्याम् - यकं हेम रसायनं विदुरथापकं तु सद्योविष प्रध्वंसि क्षयेिर्ब्रहणं कृमिहृर वर्ण्य ज्वरिभ्यो हितम् । रूप्याद्येषु विमृश्यवादिभिरुपक्षिप्तोऽस्त्यपके गुण स्ताम्र चापि विषातैिहृन्निगदितं वैद्यैपरक् ध्रुवम् ॥२९॥ दृश्यते च वाग्भटे विषभ्रुक्ताय दद्याच शुद्धायोर्ध्वमधस्तथा । सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ।। ३० ।। शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् । न सञ्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ।। ३१ ।। अथापक्सुवर्णसेवने प्रकारद्वयमुक्तं तत्रान्तरे, तद्यथा अपक्क हेम संघृष्टं शिलायां जलयोगतः । द्रवरूपं तु तत्पेय मधुना गुणदायकम् ।। ३२ ॥ यद्वाऽपि तबका(वरका)ख्यं तु खणेपत्रं विचूर्णितम् । मधुना संगृर्हृीतं चेत्सद्यो हृन्ति विषादिकम् ।। ३३ ।। इत्यादि ज्ञेयम् । ११ ] आयुर्वेदप्रकाश' । ११३ अन्यच्च गुणविशेषादिकमाह सर्वेषधिप्रयोगेण व्याधयो न गता हेि ये । جی * * همه این ہیم ج؟ कमेभिः पञ्चभिश्चापि सुवर्ण तेषु योजयेत् ।। ३४ ।। शिलाजतुप्रयोगैस्तु ताप्यसूतकयोस्तथा । अन्यै रसायनैश्चापि प्रयोगो हेग्न उत्तमः ॥ ३५ ॥ अथानुपानमाह मब्वामलकचूर्णं तु सुवर्णं चेति तत्रयम् । प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसकटात् ॥ ३६ ॥ मेधाकामस्तु वचया श्रीकाम: पद्मकेसरैः । शङ्खपुष्प्या वयोर्थी च वेिदाय च प्रजार्थक: ।। ३७ ।। अथाद्युद्धस्यासम्यड्मारितस्य गुणाः बलं च वीर्य हरते नराणा रोगव्रर्ज पोषयतीह काये । असैौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरण च कुर्यात्॥३८ असम्यडमारितं खर्ण बल वीर्य च नाशयेत् । करोति रोगान्मृत्युं च तद्धन्याद्यत्नतस्ततः ।। ३९ ।। अथ खणदिीना मात्राकथनम् – यववृध्द्या प्रयोक्तव्य हेम गुञ्जाष्ठकं, रवेि: । तारं तद्विगुणं, लोह्यमन्यत्तु त्रिगुणाधिकम् ।। ४० ।। गुञ्जामेका समारभ्य यावत्स्युर्नवरक्तिकाः । तावल्लोहं समश्नीयाद्यथादोषबलं नरः ॥ ४१ ॥ अथ खर्णादिमारणे कियती परिभाषेोच्यते, उतं च रसीभवन्ति लोहानि मृतानि सुरवन्दिते । वेिनिझन्ति जराव्याधीन् रसयुक्तानि किं पुनः ।। ४२ ।। लीह्वाना मारणं श्रेष्ठं सर्वेषां रसभस्मना । मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ।। ४३ ।। ११४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अरिलोहेन लोहख मारणं दुर्गुणप्रदम् । रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ।। ४४ ।। नेष्टो न्यूनाधिकः पाकः सुपाकं हेितमौषधम् । पुटनात् स्याल्लघुत्वं च शीघ्रर्वैयातिश्च दीपनम् । जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ।। ४५ ।। अन्यञ्च खर्णरूप्यवधे ज्ञेयं पुटं कुकुटकादिकम् । ताभ्रे काष्ठादिजो वह्निलेोहे गजपुटानि च ॥ ४६ ॥ अथ खणोदिधातूनां लोहृत्वेन व्यवहार इत्याह् रसपद्धतेिकार: रुक्मं रूप्यमयासि शुल्बमुरगं वङ्गं घनं वतेकं घोषं लोहृमेिदं त्रयं च चरमं नाग्नोपलोहं जगुः । अथैषा शोधनमाह्– तैले तक्रे काञ्चिकमूत्रयोतिलभवे तैले कुलित्थाम्भसि स्याच्छुद्धं परिवर्त्ये लोह्यमखिलं त्रिःसप्तधा वापितम् । अथ व्याख्या-रुक्मं सुवर्णं, रूप्यं रजतं, अयांसि कान्ततीक्ष्णमुण्डाख्यानि, भेदाभिप्रायेण बहुवचनं, शुल्बं ताम्र, उरगं सीसं, वङ्ग त्रपु, घनं कार्ख, व्रतेकं पित्तलजातिभेद:, घोषं पञ्चरसं, इदमखिलं लोहं, तत्र रुक्माद्दिष्टुं मुख्यं लोहुं, अन्यत्रयं घनादेि तूपलोहं जगुः रसज्ञा इत्यर्थे: । परिवल्ये द्रवीकृत्य । त्रिःसप्तधा एकविंशतिवारम् । अखिलं खणौदि योषान्तमू। मतान्तरम् सुवर्णरूप्यताम्राय:पत्राण्यग्नौ प्रतापयेत् । कृत्वा कण्टक्वेधीनेि दृष्ट्रा वह्निसमानि च ।। ४८ ।। १‘शीघ्र व्याघेश्च नाङ्कनम्’ उा । ११ ] आयुर्वेदप्रकाश, । ११५ निषिश्वेतप्ततप्तानि तैले तक्रे गवां जले । काञ्जिके च कुलित्थाना कषाये सम्धा पृथक् ।। ४९ ।। एव खणौदिलोहानां विशुद्धिः संप्रजायते । तीक्ष्णादिलोहकिट्ट तु संशोध्यं लोहवदुधैः ॥ ५० ॥ अथ नागवङ्गयोर्विशेषमाह्व नागवङ्गौ प्रतौ च गालितौ तौ निषेचयेत् । सच्छिद्रश्रावपिहिते हण्डिकाखे द्रवे शनैः । सप्तधैव वेिद्युद्धिः स्याद्रवेिदुग्धे च सप्तधा ।। ५१ ।। अन्यमतम् सर्वलोहानि तप्तानि कदलीमूलवारिणि । समधूऽभिनिषिक्तानि चुद्धिमायान्यथोचमाम् ॥ ५२ ॥ अथ खणमारणम् सिद्धलक्ष्मीश्वरप्रोक्तप्रक्रियाकुशलो भिषक् । लोहानां सरसं भख सर्वोत्कृष्टं प्रकल्पयेत् ॥ ५३ ॥ शिलागन्धाकंदुग्धाक्ताः खर्णाद्याः सप्त धातवः । म्रियन्ते द्वादशपुटै: सल्यं गुरुवचो यथा ।। ५४ ।। इतेि सर्वधातुमारण सामान्येन । खर्णख द्विगुणं सूतमम्लेन सह मर्दयेत् । तद्भीलकसमं गन्धं निदध्यादधरोत्तरम् ।। ५५ ।। चूर्णीकृतं ततो रुद्वा शरावद्वयसंपुटे । सवस्त्रया कुट्टितया मृदा संवेष्ट्य यत्नतः ।। ५६ ।। त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ।। ५७ ।। इति द्विगुणरसयुक्तं सर्वोत्कृष्टं हेमभस्म । अथान्यमतम् शुद्धसूतसर्म खर्ण खल्वे कृत्वा तु गोलकम् । ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ ५८ ॥ ११६ आयुर्वेदीयग्रन्थमाला । [अध्याय• त्रिशद्वनोपलैर्देयाः पुटा ह्येवं चतुर्दश । नेिरुत्थं हेमभस्म स्याद्भन्धो देयः पुन: पुन: ।। ५९ ।। अत्रानुक्तमपि ज्ञेयं गोलकीकरणे बुधैः । जम्बीरद्रवदानं तु सर्वत्रैवं विनिश्चयः ।। ६० ।। इतेि सरसं हेमभस्म । अथान्य: प्रकार: सुवर्णेऽग्नौ हूते मृतं दुद्यात्सीसं कुलाशुकम्। अम्लेन मर्दयेत्ततु चूर्णयित्वा शनैः शनैः ।। ६१ ।। पश्चात्तद्भोलकं कृत्वा तुल्यगन्धरजोगतम् । शरावसंपुटे स्थाप्य संधिरोधं विधाय च ॥ ६२ ॥ त्रिंशद्वनोपलै: प्रच्यात्सधैव पुनः पुनः । अम्लेन गोलकं कृत्वा पचेत्खर्णमृतिर्भवेत् ॥ ६३ ॥ अथान्य: प्रकार: रसस्य भस्मना वाऽथ रसेनालेप्य वै दलम् । हृिङ्गुद्दिङ्गुलसिन्दूश्रुिलूासाम्येन मेलुयेत् ॥ ६४ ॥ संमद्ये काञ्चनद्रावैर्दिनं कृत्वाऽथ गीलकम् । तं भाण्डस्य तले दत्त्वा भस्मना पूरयेदृढम् ॥ ६५ ॥ आग्ने प्रज्वालयेद्वार्ड द्युनिश खाङ्गशीतलम् । उद्धृत्य सावशेषं चेत्पुनर्देय पुटद्वयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ।। ६६ ।। इतेि हेमभस्म । अथान्यप्रकार: काञ्चनाररसैध्रेष्ठा सममृतकगन्धयोः । कञ्जलों हेमपत्राणि लेपयेत्समया तया ॥ ६७ ॥ काश्वनाररज:कल्कैर्मूषायुग्मं प्रकल्पयेत् ।। धृत्वा तत्संपुटे गोलं मृन्मूषासंपुटे ततः ॥ ६८ ॥ ११ ] आयुर्वेदप्रकाश । ११७ निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम् । वद्वि खरतर कुर्यादेवं दद्यात्पुटत्रयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ।। ६९ ।। इतेि हेमभस्म । काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् । ज्वालामुखी तथा हन्यात्तथा हन्ति मन:शिला । ७० । लाङ्गली कलिहारी । इति हेमभस्म । शिलासिन्दूरयोश्चूर्ण समयोरर्कदुग्धकैः । सप्तधा भावयित्वा तु शोषयेच्च पुनः पुनः ।। ७१ ।। ततस्तु गालिते हेम्नि कल्कोऽयं दीयते सम । पुनर्धमेदतितरा यथा कल्को विलीयते ॥ ७२ ॥ एव वेलात्रय दद्यात्कल्कं हेममृतिर्भवेत् । इतेि रसवर्ज हेमभस्तः । अथ खर्णभस्परीक्षा जाम्बवाभ सुवर्णख भख प्राहुर्भिषग्वराः ॥ ७३ ॥ अथ सुवर्णद्रुतिः ।।– चूर्ण सुरेन्द्रगोपाना देवदालीफलद्रवैः । भावित सदृशं हेम करोति जलवडुतिम् ॥ ७४ ॥ मण्ड्रकाथिवसाटङ्कहयलालेन्द्रगोपकै: । अतीवापेन कनकं सुचिरं तिष्ठति द्रुतम् ।। ७५ ।। अथ रूपयस्योत्पत्तिनामलक्षणागुणद्मेोधनमारणानि । त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः । निरीक्ष्यामास शिवः क्रोधेन परिपूरितः ।। ७६ ।। ततस्तूल्का समभवत्तखैकस्माद्विलोचनात् । अपरस्माद्वीरभद्रो गणो वह्निरिव ज्वलन् ।। ७७ ।। तृतीयो ह्यश्रुबिन्दुस्तु लोचनादपतङ्कवि । ११८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः तस्माद्रजतमुत्पन्नं नानाभूमिषु संस्थितम् । कृत्रिमं चापि भवति वङ्गादेः स्रुतयोगतः ।। ७८ ।। अन्ये तु— रूप्यं त्रिधा स्यात्सहृजं कृत्रिमं खनिसंभवम् । कैलासादिस्थितं यद्धि सहृजे रजतं हि तत् ।। ७९ ।। रसेन्द्रवेधसंजातं संप्रोक्तं कृत्रिमं च तत् । हेिमाचलादिभ्रूमौ च जायते खनिजं च तत् ।। ८० ।। मारणार्थं लोकसिद्धं ग्राह्यं लक्षणलक्षितम् । गु स्रिग्धं मृदु श्वेतं दाहृल्छेदघनक्षमम् ॥ ८१ ॥ वणाढ्य चन्द्रवत्खच्छ रूप्य नवगुण शुभम् । कृत्रिमं कठिनं रूक्षं रक्तं पीतं दलं लघु ।। ८२ ।। गुणा: रूप्यं शीतं कषायाम्लं खादुपाकरसं सरम् । वयसः स्थापनं स्निग्धं लेखन वातपित्तजित् ॥ ८३ ॥ प्रमेहादिकरोगाश्व नाशयल्यचिराडुवम् । गुटिकाऽस्य धृता वक्रे तृष्णाशोषविनाशनी ॥ ८४ ॥ अपकरजतं नैव संयोज्य खणेवद्भदे । पर्क् भस्ापि तत्रैव योज्यं ताम्रादिभस्वत् ॥ ८५ ॥ व्यवहाराभावत: किच श्वेतकुष्ठहर्र हेि तत् । इति लोकप्रसिद्धिस्तु तस्माद्योज्यं रसादेिषु ।। ८६ ।। गुणग्रन्थेऽपि कचिन्– प्रोक्तकर्मसु संयोज्यं रजतं हेि विधानतः ।। इति ।। अथाशुद्धरजतमारणे दोषमाह तारं शरीरख करोति तापं विडून्धतां यच्छति शुक्रनाशम् । वीर्यं बलं हृन्ति तनोश्च पुष्टेि मद्दूागदान् पोषयति झछुद्धम् । ११ ] आयुर्वेदप्रकाश. । ११९ अथ रजतमारणम् । तत्राख्य विशेषशोधनम् । उक्तं च तैलतक्रादिशुद्धस्य रजतस्य विशेषतः । शोधनं मुनिभिः प्रोक्तं तद्यथावन्निगद्यते ।। ८८ ।। पूत्रोलूतं तु रजतं प्रतं जातवेदूसि । नेिवोपितमगस्त्यस्य रसे वारत्रये शुचि ।। ८९ ।। ता तं त्रिधा क्षिपं तैले ज्योतूिष्मतीभूत्रे । खर्परे भस्मचूर्णाभ्या परितः पालिकां चरेत् ॥ ९० ॥ तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् । जातसीसक्ष्यं यावद्धमेत्तावत्पुन: पुन: । इत्थं संशोधितं रूप्य मृतं योज्यं रसादेिषु ।। ९१ ।। अथ मारणम्-- विधाय पिष्टि स्रुतेन रजतस्याथ मेलयेत् । तूलं मून्ध समुं युद्धं तन्मर्द्य निम्बुकद्रवैः । ९२ ।। गोलकीकृत्य संशुद्धं मूषाया खणेवहृढम् । द्वित्रैः पुटैर्भैवेद्भस् योज्यमेतद्रसादिषु ।। ९३ ।। इति सरसं रूप्यभस्म । मतान्तरम् हिङ्कलेन च माथिकेण बलिना तुल्येन जम्माम्भसा लेितं रौप्यदलं पुटेन पटुना खाद्भख मूषास्थितम्॥९४॥ पटुना पुटेन गजपुटेन । मतान्तरम् तारपत्रै तुर्यभार्ग भागैक शुद्धतालकम्। एतञ्जम्बीरजद्रावैः कल्कोकृल्याखिल भिषक् ।। ९५ ।। तेन तारस्य पत्राणि लेपयेच्छोषयेत्ततः । शरावसंपुटे तेषामूध्र्वाधो गन्धकं क्षिपेत् ॥ ९६ ॥ तूरतुल्य तूतुलूनि रुद्ध गजपुटे पचेत् । ऽपि विशद्भिरुतारपश्वता ।। ९७ ।। १२० आयुर्वेदीयग्रन्थमाला । [अध्याय भागैर्क तालक मर्थ याममम्लेन केनचित्। तेन भागत्रयं तारपत्राणि परिलेपयेत् ॥ ९८ ॥ धृत्वा मूषापुटे रुद्भा पुटेत्रिशद्वनोत्पलैः । समुद्धृत्य पुनरूालं दत्त्वा रुद्वा पुटे पचेतू । एव चतुर्दशपुटैस्तारं भस्म प्रजायते ।। ९९ ।। इति रूप्यभस्म । खुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत् । तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् । एर्वे चतुर्दशपुटैस्तार भस्म प्रजायते ।। १०० ।। इत्यपि रूप्यभस्म । इति रसं विना मध्यमं रूप्यभस्म । मतान्तरम् स्रुतगन्धकयोरुतारतुल्ययोः कञ्जलीं भिषक् । द्रवीकृत्य कुमार्यद्भिस्तारपत्राणि लेपयेत् ॥ १०१ ॥ शरावसंपुटे रुद्वा त्रिशदुत्पलकैः पचेत् । द्विवारं रजतस्याशु भस्म स्यात् प्रायशः सितम् ।। १०२ ॥ इत्यपि रससंयुक्तं रूप्यभस्म । अथ द्रुति: शतधा नरमूत्रेण भावयेद्देवदा | ੰ द्रुति: ಘೀ ।। १०३ ।। अथ ताम्रस्योत्पतिनामलक्षणगुणशोधनमारणानि - शुक्रं यत्कार्तिकेयस्य पतितं धरणीतले । तस्मात्ताम्रं समुत्पन्नमिदमाहु. पुराविदः ।। १०४ ।। ताम्र तु द्विविर्ध प्रोक्त नेपालं म्लेच्छनामकम्। अतिशोणं मृदु:, कृष्ण कठिनं, क्रैमंशः स्मृतम् ।। १०५ ।। ११ ] आयुर्वेदप्रकाश । १२१ नामानि ताम्रमौदुम्बरं शुल्बमुदुम्बरमिति स्मृतम् । रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम् ॥ १०६ ॥ लक्षणम् जपाकुसुमर्सकार्श स्निग्ध मृदु घनक्षमम्। लीह्नागोज्झितं ताम्र नेपालं मृत्यवे शुभम् ।। १०७ ।। कृष्णं रूक्ष्मतस्तब्धं श्वेत चापि घनासह्वम् । लोह्नागयुतं शुल्ब म्लेच्छ दुष्ट मृतौ लयजेत् ।। १०८ ।। अन्यञ्च न वेिष विषमिल्याहुस्ताम्रं तु वेिषमुच्यते । एको दोषो विषे ताम्रे त्वष्ठो दोषाः प्रकीर्तिताः ।। १०९ ॥ भ्रमो मूच्छी विदाहश्व खेदक्नेदनवान्तयः । अरुचिंश्चित्तसंताय एते दोषा विषोपमाः ।। ११० ।। तैलतक्रादिशुद्धस्य तद्दोषविनिवृत्तये । शुल्बस्य शोधनं प्राज्ञैवैिशेषात्समुदाहृतम् ।। १११ ।। यथा खुह्यकैक्षीरलवणैस्ताम्रपत्राणि लेपयेत् । अग्नौ मृताप्यु निर्गुण्डीरसे संसेचयेत्रिश: । स्रुह्यक्क्षीरसेकैवो शुल्बशुद्धिः प्रजायते ।। ११२ ।। अन्यमतम् गोमूत्रेण पचेद्याम ताम्रपत्रं दृढाग्निना । साम्लक्षारेण संशुद्धि ताम्रमाप्नोति सर्वथा ॥ ११३ ॥ इति विशेषद्युद्धि: । अथ मारणम् स्रुक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः । वासनुयमम्लेन ततः खल्वे विनिःक्षिपेत् ॥ ११४ ॥ o १२२ आयुर्वेदीयग्रन्थमाला । [ अध्याय पादर्श सूतर्क दत्त्वा याममम्लेन मर्दयेत्। तत उद्धृत्य पत्राणि लेपयेद्विगुणेन् च ।। ११५ ।। गन्धकेनाम्लघृष्ठेन तस्य कुयोच गोलकम् । तत: पिष्ट्रा च मीनाक्षी चाङ्गेरी वा पुनर्नवाम्।। ११६ ।। तत्कल्केन बहेिगॉलं लेपयेढूयङ्गुलोन्मितम् । धृत्वा तद्गोलकं भूाण्डे शरावेण च रोधयेत् ॥ ११७ ॥ वालुकाभि: श्रपूर्याथ विभूतिलवणाम्बुभिः। दत्त्वा भाण्डमुखे मुद्रा, ततश्रुह्या विपाचयेत् ॥ ११८ ॥ क्रमवृद्धाग्निना सम्यग्यावद्यामचतुष्टयम् । खाङ्गशीतं समुद्धृत्य मर्दयेत्सूरणद्रवैः ॥ ११९ ॥ यामैक गोलकं तच्च निक्षिपेत्सूरणोदरे । मृदा लेपस्तु कर्तव्यः सवेतोऽङ्गुलमात्रकः ।। १२० ।। पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् । वमनं च विरेकं च भ्रम कृममथारुचिम् । विदाहं खेदमुत्क्केदं न करोति कदाचन ॥ १२१ ॥ चाङ्गेरी चतुष्पत्रा, मीनाक्षी हुनर्गुदा पत्रशाकम्। इति ताम्रभस्म । अथान्य: प्रकार: ताम्रपादाशतः स्रुतं ताम्रतुल्यं तु गन्धकम् । मदंयेद्यामयुग्मं तु यावत्कञ्जलेिका भवेत् ॥ १२२ ॥ ता तु कन्यारसैः पिठ्ठा ताम्रपत्राणि लेपयेत्। संशुष्काणि ततस्तानि शेषकञ्जलेिकान्तरम् ॥ १२३ ॥ निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् । सन्धिरोधं द्वयो: कुर्यादम्बुभसविलेपनम् ।। १२४ ।। हण्डिका पटुनाऽऽपूर्य भखना वा गलावधि । पिधायू चुल्यामारोप्य वह्नि प्रज्वालयेद्दृढम् ।। १२५ ।। चतुर्यामं ततः खाङ्गशीतलं तत्समुद्धरेत् । ११ ] आयुर्वेदत्रकाश । १२३ अम्लपिष्ठं यूतं ताम्रं सूरणस्र्थ लेिपेन्मृदा । पचेत्पञ्चामृतेंवोऽपि त्रिधा वान्त्यादिशान्तये ॥ १२६ ॥ अत्र गजपुटो बोध्य: । रसपद्धल्याम्जम्भाम्भसा सैन्धवसंयुतेन सगन्धक स्थापय शुल्बपत्रम् । पङ्कायमानं पुटयख युक्त्या वान्त्यादिकं यावदुपैति शान्तिम्॥ इति रससंयुक्तं ताम्रभस्म । रसपद्धत्याम्— अर्धाशेन रसेन तुल्यबलिना जम्भाम्बुपिप्टेन च लेिष्वा ताम्रदलानि सस्तरचितान्यर्कस्य पकच्छदैः । भाण्डे रन्धिणि तिन्तिणीकविटपन्वग्भस्मसपूरिते घसैकं परिपाचितानि शुचिना तीत्रं म्रियन्ते सकृत्॥१२८॥ संस्तरचयनं तु-अधोर्कपत्रं हृण्डिकाया पक् दत्त्वा, तत्र कञ्जली तदुपरि ताम्रपत्र पुनस्तदुपरि कञ्जली तदुपरि पकार्कपत्रं, एवं क्रमेणेति भावः । हण्डिकाया पकं दुचेल्यमर्थःआदा रन्ध्रवात भाण्ड आम्लकात्वग्भस्म चतुरङ्गुल दृढ प्रसाय, तत्र ताम्रसूतर् दत्त्वा, तदुपरि पुन्र्भसचूर्ण कृत्वा, ड्रपरि शरावमृत्कपेंटानि दत्त्वा, चुल्लयामारोप्य प्रहरचतुष्टयपयेन्तमाग्ने तीव्रतर दत्त्वा तानि म्रियन्ते, खाङ्गशीतानि ग्राह्याणि । शुचिरत्र वह्निः । अथान्य: प्रकारः शुल्बपत्राणि सूतेन चतुर्थाशेन लेपयेत् । अम्लपिष्टं द्विगुणितमूध्र्वाधो दापयेद्वलिम् ॥ १२९ ॥ चाङ्गेरीकल्कगर्भस्थ भाण्डे याम पचेदृढम् । भस्मीभूत ताम्रपत्रं संवेंयोगेषु योजयेत् ।। १३० ।। अन्यञ्च जम्बीररससंपिष्टरसगन्धकलेपितम् । ताम्रपत्रं शरावस्थं त्रिपुटैर्याति भस्मताम् ।। १३१ ।। १ 'सर्वरोगेषु ग । १२४ आयुर्वेदीयग्रन्थमाला । [अध्यायः अन्यञ्च गन्धाश्मना वा शिलया रविदुग्धेन लेपितम्। जम्भाम्भसा च पुटनैस्ताम्रं भसत्वमाप्नुयात् ।। १३२ ।। इति रसरहेित ताम्रभस्म मध्यमपक्षीयम् । अथ सोमनाथी ताम्रभस्म शुल्बतुल्येन सूतेन बलिना तत्समेन च । तदर्धाशेन तालेन शिलया च तदर्धया ॥ १३३ ॥ तदर्ध पारदादर्ध ताल, तालार्धा मन:शिला ॥ विधाय कञ्जली क्षुक्ष्ण भिन्नकञ्जलसंनिभाम्। यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ॥ १३४ ॥ कञ्जली ताम्रपत्राणि पर्यायेण विनिश्चिपेन्। प्रपचेद्यामपर्यन्तं खाङ्गशीतं समुद्धरेत् ।। १३५ ।। अथ गुणा: तत्तद्रोगह्वरानुपानसहेितं ताम्रं द्विवल्लोन्मितं संलीढं परिणामशूलमुदर शूल च पाण्डु ज्वरम् । गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रह्णी ह्ररेद्भुवमिदं श्रीसोमनाथाभिधम्॥१३६ ताम्रभस्मलक्षणम् बर्हृिकण्ठप्रभं ताम्रं मृतं भवति केवलम् । पिष्टं चूर्णत्वमायाति सरसं चेत्सचन्द्रिकम् ।। १३७ ।। अथ ताम्रगुणाः ताम्रं कषायं मधुरं च तिक्तमम्ल च पाके कटु सारकं च । पित्तापहं श्लेष्महरं च शीतं तद्रोपणं स्याल्लघु लेखनं च १३८ पाण्डूदराशगरकुष्ठकासश्वासक्षयान् पीनसमम्लपित्तम्। शोफं कृमि शूलमपाकरोति प्राहुः परे वृंहणमल्पमेतत्॥१३९॥ ११ ] आयुर्वेदप्रकाश । १२५ दाहः खेदोऽरुचिमूच्छा केदो रेको वमेिभ्रमः । असम्यक्छोधिते दोषास्ताम्रेऽसम्यक्च मारिते ।। १४० ।। अथ वङ्गस्य नामलक्षणाशोधनमारणानि । वङ्ग रङ्ग ब्रपु प्रोक्तै तथा पिच्चटमेिल्यपि । खुरक् मिश्रक् चेति द्विविधं वङ्गमुच्यते ।। १४१ ।। खुरकं श्रेष्ठमुद्दिष्टं मिश्रकं चावरं स्मृतम् । खुरकं चन्द्ररूप्याभं खुराकार च कीर्त्यते । एतल्लक्ष्णभिन्नं तु वङ्गं मिश्रकनामकम् ।। १४२ ।। गुणा: रङ्गं लघु सरं रूक्षमुष्णं मेहकफकृमीन् । निह्वन्ति पाण्डुकं श्वासं चक्षुष्यं पित्तलं मनाक् ।। १४३ ।। सिहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहृवर्गम् । देह्रस्य सौख्यं प्रबलेन्द्रियत्व नरस्य पुष्टि विदधाति नूनम्१४४ अन्यत्रापि वङ्ग तीक्ष्णोष्णरूक्षं कफकृमिवमेिजिन्मेहमेदोनिलझं कासश्वासक्षयझैँ प्रशूमितहुतभ्रुवान्द्यमा मानदार l बल्य वृष्य प्रभाकृन्मनासजजनक सवमहप्रणाश प्रज्ञाकृद्वण्र्यमुचैरलघुरतिरसस्यास्पदं बृंह्ण च ।। १४५॥ अन्यञ्च वल्यं दीपुनपाचनं. रुचिकर प्रज्ञाकरं शीतलं सौन्दर्यकविवर्धन हितकरं नीरोगताकारकम् । धातुस्थौल्यकरं क्षयिक्षयहर सर्वप्रमेहापहं वङ्गं भक्ष्यतो नरस्य न भवेत्खलेऽपि शुक्रक्ष्यः॥१४६॥ अद्युद्धममृतं वङ्गं श्रमेह्रादिगणश्रदम् । शॆ:कासश्वासवमिश्रदम् ।। १४७ ।। १ 'पाण्डु कास च' ग । १२६ आयुर्वेदीयग्रन्थमाला । [ अध्याय वङ्गभस्मकरणं-अस्य शोधनं वेिशेषशोधनं च प्रागुक्तम् । शुद्धं वङ्गं क्षिपेद्धण्ड्या चुह्निस्थाया शनैः शनैः । तदधो ज्वालयेदग्नेि द्रुते वङ्गे क्षिपेत्पुनः ।। १४८ ।। अपामार्ग चतुर्थाशं चूर्ण संचालयेदिदम् । स्थूलाग्रया लोहदव्यां यावत्तद्भस जायते ॥ १४९ ॥ अत्र रह्स्यम्— चूर्णप्रक्षेपण कार्य खल्र्प खल्र्प मुहुर्मुहुः । यावद्भख भवेद्रङ्गं तावचूर्ण समापयेत् ॥ १५० ॥ तत: इारावपिहेिति स्थापयेत्तत्र तद्भिषक् । रजः सर्व ततोऽधलात्कुर्यादग्नि तु तीव्रकम् ।। १५१ ।। यावदङ्गारवर्णे तद्रजः समुपजायते । खाङ्गशीतं ततो ग्राह्यं मारणाय रजः शुभम् ।। १५२ ।। प्रकारान्तरं रसपद्धल्याम् वङ्गे घर्षणकाल एव भिषजः पीतायवानीरजो न्यखन्ति क्षणशः शिलाजतु तथा भसाप्यपामार्गजम्। क्षिावा रङ्गदलान्यरुष्कपिशितैभण्डे तु चिञ्चात्वचो भ्रूल्या संस्तरसंस्थितानि पुटतः कुर्वन्ति भस्ान्यपि१५३ घर्षणकाले वक्ष्यमाणपलाशदण्डादिना घर्षणे , पीता हरिद्रा, यवानी यवासा, अनयो रजः; क्ष्णशः क्षणं क्षणं यावद् पिष्टीभवति तावद्भिषजो न्यस्यन्तिः ततो भस्मनः शुद्ध्यर्थे। शिलाजर्नु क्षिपति, शिलाजतुरत्र श्वेतो ग्राह्म: सोरकाररुय:; तथेति अपामार्गज भस घर्षणकाले वा क्षिपति । अत्र भस्मीकृत्य तदुपरि शरावं दत्त्वा तीव्रतर वद्वि कृत्वा यथाऽङ्गारवर्ण भवति तथा कर्तव्यम् । पश्चात्खाङ्गशीर्त ग्राह्यम् । मारणार्थ तद्भस्म भवति । प्रकारान्तरं-क्षिप्वेति । सँस्तरस्तु भस्म दत्त्वा तदुपरि पत्रं, एवं क्रमेण । पुटं गजपुटम् । ११ ] आयुर्वेदप्रकाश । १२७ प्रकारान्तरं तत्रैव यद्वैनस्य दलानि विशतिगुणे पिण्याकचूर्णेऽतसीसुंभूते शणपट्टवर्तिनि पुनस्तद्वद्यवान्या अपि । कोणोंनेि क्रमशो निबध्य सुदृढं रउवा गजाड़े पुटे स्युभेस् त्रपुणि स्थिते तु पुटतोऽपकेऽयमेव क्रमः १५४ व्याख्या—अतसीपिण्याकचूर्णयवानीचूर्णयोः समुच्चयः, शृणुपट्टवर्तिनीति .डूभयोर्विशेषणं, क्रमशः पटे उभयोश्चर्ण तत्रक पत्र पुनश्वणामल्यूद् | अथवूमन्यतमप्रकारण निष्पन्नस्य वङ्गभस्मन: पुनमाँरणेन निरुत्थीकरणमाह्– अथैवं वङ्गजं भस्म शुद्धतालेन मेलयेत् । समूनु वाऽद्विणानेन ह्यष्टमाशेन बृ ततः ।। १५५ ।। मदुबेजिम्बुकूद्रावेरथवा कन्यक्तूद्भवैः । यामक शूद्वयाम वा दृढ मद्याथ चाक्रकूमू |l १५६ ॥ कृत्वा घमंॉवेशुष्का ता पिप्पलस्य त्वगन्तरं । सस्थाप्य पश्चादेर्व तत्सप्तधा विपचेद्भिषक् ॥ १५७ ॥ सर्वोत्तम् वङ्गभस्म निरुत्थ खटिकाप्रभम् । सर्वकार्यकर चैव जायते वैद्यजीवनम् ।। १५८ ।। द्वितीयादिपुटे तालं न देयं किन्तु घर्षणैः। श्रोक्तद्रव्येण चक्राभं कृत्वा शुष्कं पुटेन्मुहु: ।। १५९ ।। पिप्पलस्य त्वगन्तरे स्थापनविधि: पिप्पलत्वग्भव चूर्ण मद्यं स्थाप्य शरावके । चक्रिका तत्र संस्थाप्य शेषूग्रुं नूसेद्रजः ।। १६० ।। सपिधायाथ संरुध्य मृत्कपेंटविलेपितम् । शुष्कं गजपुटे क्षेप्यं रह्स्यमेिति कीर्तितम् ।। १६१ ।। केचिद्वदन्ति पुटनाद्यदा भख मृदुर्भवेत् । तदाऽन्तिमपुटान्यस्य खल्पच्छगणकानि हि ॥ १६२ ॥ १२८ आयुर्वेदीयग्रन्थमाला । [अध्याय इति वङ्गरजसो निरुत्थीकरणेन भसत्वापादनम्र । अथ प्रकारान्तरमू वङ्गं सतालमकेस्य पिंष्ट्रा दुग्धंन तत्पुटत् । शुष्काश्वत्थभवैर्वलकैः सम्धा भस्मता व्रजेत् ।। १६३ ।। अथ मध्यमपक्षेण वङ्गमारणम्— रजनीरजसा वह्रौं स्थाप्य हण्डया तु पूर्ववत् । वङ्गभस्म विधायाथ सीरक तत्र मेलयेत् ।। १६४ ।। वङ्गतुयीशर्क् तत्स्याच्छरावेण पिधापयेत् । मन्दमाग्ने घटीमेकां दत्त्वाऽथ खाङ्गशीतलम् ।। १६५ ।। कुन्देन्दुधवलं भस्म वङ्गं ग्राह्य खकार्यकृत् ।। १६६ ।। अथान्य: प्रकार: वन्योपलोपरिस्थे तु गोणीखण्डे क्षिपेद्रजः । तिन्तिणीवल्कलखाथ तिलास्तत्र विनिक्षिपेत् ॥ १६७ ॥ अङ्गुलाधेप्रमाणेन तत्र वङ्गदलं न्यसेत् ।। खण्डीकृतं पुनस्तेन क्रमेणैवाऽथ विन्यसेत् ।। १६८ ।। तिलतिन्तिणिवल्र्क च, गोमयेनाग्रेिना दहेत् । स्वाङ्गशीत ततो ग्राह्य युक्त्या वङ्गस्य भस्म तत् । श्वेतं तु लवणाभास सुसूक्ष्म सर्वकार्यकृत् ॥ १६९ ॥ अत्र पक्षद्वये तालदानं प्राज्ञैरुपेक्षितम् । इत्यपि वङ्गभस्म । मतान्तरम् मृत्पात्रे द्राविते बजे विश्वाश्रुत्थत्वचो रज: | क्षिप्त्वा वङ्गचतुर्थाशमयोद्व्यां प्रचालयेत् ।। १७० ।। ततो द्वियाममात्रेण वङ्गभस्म प्रजायते । अथ भस्समं ताल क्षिप्त्वाऽम्लेन विमर्दयेत् ॥ १७१ ॥ ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्। ११ ] आयुर्वेदप्रकाश । १२९ तालेन दशूमाशेन् याममेकं ततः पुटेन् । एवं दशपुटैः पकं वङ्गं भवति मारितम् । १७२ ।। इति दशपुटि वङ्गभस्म । अथ यशदस्य नामलक्षणगुणमारणानि । ‘जस्ता’ इति भाषा ॥ जसर्द रङ्गसदृश रीतिहेतुश्व तन्मतम्। उक्तं च— जशदं गिरिज तस्य दोषा: शोधनमारणे । वङ्गयेव हेि बोद्धव्या गुणास्तु श्रवदाम्यहम् ।। १७३ ।। गुणा: जसदं तुवरं तिक्तं शीतल कफपित्तहृत् । चक्षुष्यं परमं मेहान् पाण्डुं श्वासं च नाशयेत् ॥ १७४ ।। अथ नागस्योत्पत्तिनामलक्षणगुणशोधनमारणानि । दृष्ट्रा भोगिसुता रम्या वासुकिस्तु मुमोच यत्। वीर्य जातस्ततो नागः सवेरोगापहो नृणाम् ।। १७५ ।। नागः सीसं च वध्रं च योगेष्ठं नागनामकम् । नागनामकं भुजङ्गादिपयोयवाचकमेिल्यर्थः । सीसं रङ्गगुणं ज्ञेयं विशेषान्मेह्रनाशनम् ।। १७६ ।। अन्यञ्च जाग: समीरकफलिकिरहन्ता सर्वेप्रमेहवनराजिकृपीटयोनिः । उष्ण: सरो रजतरञ्जनक्रुद्धणाशॉ गुल्मग्रह्ण्यतिसृतिक्ष्णद्ागुमाली ।। १७७ ।। नागस्तु नागशततुल्यबलं ददाति व्याधि वेिनाशयति जीवनमातनोति । १३ ० आयुर्वेदीयग्रन्थमाला । [ अध्यायः वह्नि प्रदीपयति कामबलं करोति मृत्युं च नाशयति संततसेवेित: स: ।। १७८ ।। अशुद्धः कुरुते नागः श्रमेह्क्ष्यकामला: । तस्मात्संशुद्ध एवायं मारणीयो भिषग्वरे: ॥ १७९ ॥ अपकदोषा:— पाकेन ह्रीनौ क्रेिल नागवङ्गौ कुष्ठानि गुल्माश्च तथाऽतिकष्टान् । पाण्डुप्रमेह्रानलसादशोथभगन्द्रादीन् कुरुतः प्रभुक्तौ ।१८०।। अख शोधन विशेषशोधन च प्रागुक्तम् । अथ मारणम्— अश्वत्थचिश्चात्वक्चूर्ण चतुर्थाशेन निःक्षिपेत् । मृत्पात्रे विदुते नागे लोहदव्य प्रचालयेत् ॥ १८१ ॥ यामैकेन भवेद्भस्म तत्तुल्या तु मनःशिला । काञ्जिकेन द्वयं पिष्ट्रा पुटेद्भजपुटेन च ।। १८२ ।। खाङ्गशीर्त पुन, पिप्ला शिलया कान्जिकेन च । पुन: पचेच्छरावाभ्यामेव षष्ठिपुटैर्मृतिः ।। १८३ ।। इति षष्ठिपुटि नागभस्म । ताम्बूलरससंपिष्टशिलालेपात्पुनः पुनः । द्वात्रिंशद्भिः पुटैनांगो निरुत्थं भस् जायते ।। १८४ ।। इति द्धात्रिशत्पुटि नागभस्त्र । अथान्यमतम्– भ्रूभुजङ्गम्गस्ति च पिष्ट्राऽहेः पत्रमृादिहेत् । हण्ड्यामझौ द्रवीकृत्य वासापामार्गसभवम् ॥ १८५ ॥ क्षारं विमिश्रयेत्तत्र चतुर्थाश् गुरूत्ततः। l प्रहर पाचयेचुल्लया वासादव्यों विघट्टयन् ॥ १८६ ॥ चूर्णीभूतं पिधायाथ कुर्यादै समं पुनः । तत उद्धृत्य तच्णे शुद्धया शिलयाऽन्वितम् ॥ १८७ ॥ वर्खशयाऽथ तत्सर्वे वासानीरैर्विमर्दयेत् । ११ ] आयुर्वेदप्रकाश । १३१ पुटेत्पुनः समुद्धृत्य तद्रवेण विमर्दयेत् । © مجی ్నూ एवं सप्तपुटैनांगः सिन्दूराभो भवेद्भुवम् ।। १८८ ।। .. श्रृजङ्गः भूनागः, शूगतिर्मुनिदुमस्ततूपर्णसूम् । क्षारं सेौकयोद्भख ग्राह्यम् । गुरूक्तिः खल्प खल्पं प्रतिक्षण देयमिलेवंरूपा, प्रहरं यावद्भस्म भवत्यखिलं तावत्, न तु प्रहरनियमः । इति निरुत्थं नागभस्म । रसपद्धत्याम् नागं काष्ठकूशानुना पूडघटभ्राग्ने दुतं कन्यकामूलघृष्टमभाशनार्कबहुपाह्रह्मढुमूलायसाम्। दण्डेनान्यतमस्य वा यदवधि स्यात्पिष्टिका तत्पुनः सिन्दूरारुणमुद्धृतं च शिलया वखंशया योजितम् १८९ कन्यावारिविभावितं पुनरपि प्राकप्रक्रियोत्पादिर्त त्रिः स्याद्भस्म करीषवह्निपुटितं प्रान्तेऽतिमन्दं सकृत् । कन्यामूलविषङ्कनारहितया वङ्गोऽपि भस्मीभवे त्पूर्वप्रक्रिययैव मानसशिलास्थाने तु दत्तालया ॥१९०॥ व्याख्या-इभाशनः पिप्पल:, अकै: प्रसिद्ध', बहुपान्यग्रोध:, ब्रह्मदु: पलाश्:, आायसं लोहं, एतेषामन्यतमेन दण्डेन दव्यू यदवधि पिष्टिका खूत्तदवधि_पदुघटश्राद्रे दृढघटाधेखण्डे, नागं काष्ठाग्निना द्रवीकृत्य, तत्र कन्यामूल शुष्कं कन्यारसं वा दत्त्वा, घृष्टं कुर्यादिति भावार्थः । पुटितं त्रिःसप्तवार कन्यावारिणा मर्दितं शरावसंपुटस्थ करीषाग्नेिषु गजपुटेषु त्रि: पुटितं प्रान्तेऽतिमन्दपुटितं भस्म स्यात् । अमुं अकारं वङ्गेऽप्यतिदिशति-कन्येत्यादेि । स्पष्टम् । अथान्य: प्रकार: नागं खर्परके निधाय कुनटीचूर्ण ददीत दुते निम्बूत्थद्भवगन्धकेन पुटितं भसीभवल्याद्यु तत् । १३२ आयुर्वेदीयग्रन्थमाला । [अध्याय एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटे द्वन्धाम्लेन समस्तदोषरहित योगेषु योज्र्य भवेत् १९१ अथान्य: प्रकार: त्रिभि: कुम्भिपुटैर्नागो वासारसविमर्दितः । सशिलो भस्मतामेति तद्रज: सर्वमेह्नुत् । १९२ ।। कुम्भी गज:। नागो नागपिष्ठिः। सशिलोऽष्टमांश्शुद्धशिलायुक्तः। ‘श्रावसंपुटस्थ:’ इत्य-याह्वार्यम् । इति नागभस्मीकरणम् । अथ नागभस्मनि विशेष उक्तो रसपद्धतिकृता । तद्यथा सर्वेषां मतमेतदेव भिषजा यत्तारसीसोद्भवं पाथैक्येन गुणावहं न भसितं श्रोक्तोपलीह्रस्य च । किं कार्यं भसितस्य चेच्छृणु रसादेिष्वेव योज्यं हेि त तादृक्सद्वचनानुरोधबलतः प्रोक्ताव्यवस्था इति॥१९३॥ अथ नागेश्वर: ।– पलप्रमितं नाग तिलतैले सप्तवार विशोध्य, पश्वाद्विस्तीर्णहण्डिकाया द्रवीकृत्य वर्तुलपाषाणेन मर्दनपूर्वकं कासीसखोत्तमस्य चूर्ण नागपरिमित खल्पं खल्पं दत्त्वा दत्त्वा मारयेत् । मृत नागं घटीद्वयं वद्वावेव स्थाप्यम्। पश्चाद्भाजने तचूर्ण दत्त्वा, उष्णोदकेन सप्तवार सुधौत घर्मसंशुष्क च विधाय, अंकंदुग्धेन प्रहरद्वयं मर्दयेत् । पश्वात्तच्चक्रिका कृत्वा, संशोष्य, शरावसंपुटे धृत्वा, पञ्चषट्कपरिमितैर्वनोपलै: पुटेत् । खाङ्गशीतं गृह्रीत्वाऽनयैव रीत्या रसेन प्रह्वरद्वयं मर्दयेित्वा पुटेत् । पश्चात् प्रारदः पलमित:, गन्धक आामलसाराख्य: पलश्रमित:, द्वयोः कञ्जलि कृत्वा, पूर्वसिद्धमृतनागे विमिश्रय मर्दयित्वा, सहदेव्या रसेन मर्दयेत्प्रहरद्वयं, ततश्चक्रिका कृत्वा विशोष्य शरावसंपुटे ध्रुत्वा पूर्णं गजपुटं दद्यात् । ततः खाङ्गशीतं गृहीत्वा, कुमा११ ] आयुर्वेदप्रकाश । १३३ रीरसेन मर्दयेत्, तदुपरि अर्केदुग्धेन मर्दयेत् प्रहरैर्क, पश्चातचूक्रिकू कृत्वा संशोष्यू शरावसषुटे धृत्वा पञ्चपुटूकपरिमितैवेनोपलै: पुटेत् , तदुत्तरं तस्य सहृदेव्या रसेन पुटैकं दद्यात् , ततः सिद्धो जात. ।। अथ प्रयोग:-रक्तिकाद्वयमस्य बाकुन्वीचूर्णेन सह देयं दिनानि चत्वारिशत् , पथ्यं गोधूमतिलतैल, औषध भक्षयित्वा घर्मे प्रहरैक स्थेय, ततोऽल्पदिनैर्मण्डलपाकाञ्जलस्रावोत्तर क्रमेण सवर्णता । देवदारुदारुचिनीबाकुचीयुक्त गलत्कुछे, त्रिकटुद्देवदारुयुतं वातरक्ते, मूत्रकृच्छ्रे बाकुचीयुक्तं, दुग्धोदनं सर्वत्र पथ्यम् । इति नागेश्वरो रसः । अथ लोह्योत्पत्तिनामलक्षणभेद्गुणशोधनमारणानि । पुरा लोमेिलदैत्यस्य निहतख सुरैयुँधि । उत्पन्नानि श्रीरेभ्यो लोह्वानि विविधानि वै ।। १९४ ।। अथ नामानिलोहोऽस्री शख़कं तीक्ष्ण पिण्डं कालायसायसी । चुण्ड तीक्ष्णं तथा कान्तमिति लोह् त्रिधा स्मृतम् ।। १९५ ।। मुण्ड तु त्रिविध तत्र मृदु कुण्ठं कडारकम् । तीक्ष्णक षङ्खिध प्राहुः खराख्य सारसंज्ञकम् । १९६ ।। हुन्तालमपर तारावट्टै बाजिरकालकम् । कान्त पञ्चविधं ज्ञेय भ्रामकं चुम्बकं तथा ।। १९७ ।। कर्षकं द्रावकं तद्वद्रोमकान्तं च पञ्चमम् । एकास्य द्विमुखं ब्रूयास्यं वेदास्यं शरवक्रकम् । संवेतोमुखमेिलेवमुत्तमाधमकान्तकम् ।। १९८ ।। लक्षणम् भेदाना लक्षणान्यत्र न संप्रोक्तानि गौरवात् । आख्यया प्रस्फुटानि स्युर्मुख्याना लक्ष्म कथ्यते ॥१९९॥ 이 १३४ आयुर्वेदीयग्रन्थमाला । [अध्याय मुण्डं तु वर्तुलं भूमौ पर्वतेषु च जायते । गजवल्यादेि तीक्ष्णं स्यात् कान्तं चुम्बकसंभवम् ॥२००॥ अन्यच्च मुण्डात्कटाहपात्रादि जायते, तीक्ष्णलोहतः । खङ्गादिशस्त्रभेदा: स्यु:, कान्तलोहं तु दुर्लभम् ।। २०१ ।। मुण्डाच्छतगुण तीक्ष्णं तीक्ष्णात्कान्तं शताधिकम् । तस्मान्मुण्डं परित्यज्य तीक्ष्णं वा कान्तमुत्तमम् ।। २०२ ।। “मारणाय' इति शेष: | अर्थ तीक्षणकान्तयोवेिंशेषलक्षणानि– कासीसामलकल्काक्ते लोहेऽङ्गं दृश्यते स्फुटम् । तीक्ष्णलोह् तदुद्दिष्टं मारणायोत्तमं विदुः ।। २०३ ।। अन्यञ्च क्ष्माभृच्छिखराकाराण्यङ्गान्यम्लेन मंर्दिते । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ।। २०४ ।। अस्य गुणा: लोह साराह्वर्य हन्याद्धहणीमतिसारकम् । अर्धसर्वाङ्गजं वातं शूलं च परिणामजम् । छर्दिं च पीनसं पित्तं श्वासमाशु व्यपोहति ।। २०५ ।। अर्थ कान्तलक्षणगुणा: यत्पात्रे न प्रसरति जले तैलबिन्दु: प्रतसे हेिङ्गुर्गन्धं लयजति च निज तिक्तता निम्बकल्कः । तप्तं दुग्धं भवति शिखराकारकं नैति भ्रूमिं कृष्णाङ्गः स्यात्सजलचणकः कान्तलोहुं तदुक्तम्॥२०६ कान्तायः कामलाशोफकुष्ठानि क्षयगुल्मकौ । शूलोदरार्शःप्लीहानमामवातं भगन्दरम् । २०७ ।। अम्लपित्तं यकृचापि शिरोरोगं ह्ररेद्भुवम् । १ ‘लेपिते’ या । ११ ] आयुर्वेदप्रकाश । १३५ बलं वीर्यं वपुःपुष्टेि कुरुतेऽग्नेि विवर्धयेत् । सवोन् गदान् विजयते कान्तलोहं न संशयः ।। २०८ ।। अथ सामान्यगुणा: लोहँ शीतं सरं तिक्त मधुरं तुवरं गुरु । रूक्षं वयखे चक्षुष्यं लेखन वातल, जयेत् ।। २०९ ।। कफं पित्तं गरं शूलं शोफार्शै:प्लीहृपाण्डुता: । मेदोमेहृकृमीकुष्ठं तत्किट्टं तद्गुणं स्मृतम् ।। २१० ।। अथलोहदोषा: गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता । अग्मदोषः सदुर्गन्धो दोषाः सायसः स्मृताः ।। २११ ।। अथाशुद्धगुणाः षण्ढत्वकुष्ठामयमृत्युदं भवेद्धृद्रोगशूलौ कुरुतेऽश्मरी च । नानारुजाना च तथा प्रकोप करोति हृल्लासमशुद्धलोहम्२१२ अथासम्यङ्ारितस्य गुणा:जीवहारि मदकारेि चायसं देहशूलकृदसस्कृतं धुवम् । पाटव न तनुते शरीरके दारुणा हृदि रुजा च यच्छति २१३ अर्थ केचित्– न रसेन विना लोह न लोह चाभ्रक विना । एकत्वेन शरीरस्य बन्धो भवति देहेिन: ।। २१४ ।। पारदेन विना लोहं यः करोति पुमानिह । उदरे तस्य किट्टानि जायन्ते नात्र संशय: ।। २१५ ।। वस्तुतस्तु प्राशस्ल्याय रसयोगो रसाभ्रयोगश्च । अथानुपानमेतस्य— त्रिफलामधुसंयुक्त सवैरोगेषु योजयेन्। पथ्याशिना लोहभख यथोक्तगुणदं भवेत् ॥ २१६ ॥ १३६ आयुर्वेदीयग्रन्थमाला । [ अध्याय अख मात्राप्रमाण प्रागुक्तम् । अथ लोहसेविना वज्र्यानि– कूष्माण्डं तिलतैलं च माषान्न राजिका तथा । मद्यमम्लं मछ्राश्च लयजेल्लोह्य सेवक: ।। २१७ ।। अथ लोहोपद्रवे मुनिरसपिष्टविडङ्गं मुनिरसलीढ चिरं स्थितं घर्मे । द्रावयति लोहृदोषान् वह्निर्नवनीतपिण्डमिव ।। २१८ ।। काले मलप्रवृत्तिलाघवमुदरे विशुद्धिरुद्वारे । अङ्गेषु नावसादो मन:प्रसादोऽस्य परिपाके ॥ २१९ ॥ अस्य लोह्रस्य । कृमेिरिपुसहित लीढं सहित स्वरसेन वङ्गसेनस्य । क्षपयत्यचिरान्नियत लोह्राजीर्णोद्भव शूलम् ॥ २२० ।। आरग्वधस्य मञ्जाभी रेचन किट्टशान्तये । भवेद्यद्यतिसारश्च पीत्वा दुग्धं तु त जयेत् ।। २२१ ।। अथ लोहमारणम्— जीर्णशस्त्रादिखेण्डा वा पुराणा यत्रखण्डकाः । तीक्ष्णजास्ते हेि गृह्णन्ति मारणार्थं भिषग्वराः ।। २२२ ।। यब्रखण्डकाः यन्त्रीलोहमिति प्रसिद्धा लोके । येषा छिद्रेषु खणेसूत्रं क्षिप्त्वा संदंशेनाकृष्य वर्धयन्ति स्वर्णकारास्तानि यन्त्रलोहानीति प्रसिद्धि: । शस्त्रादिखण्डाः खङ्गकट्टारिकाच्छुरिकाद्विजाः । अन्येऽपि तादृशसंबन्धिनो ग्राह्याः । तेषा कण्टकवेधीनि यथाशक्ति दलानि वै । निर्मलानि विधायादौ शोधयेत्प्रोक्तवत्मना ।। २२३ ।। पश्वाच्छुद्धदलान्येषां लोहकारैस्तु रेतयेत् । शुल्क दत्त्वा कुट्टयेद्वा तचूर्णमथ मारयेत् ॥ २२४ ॥ अथ सुगमपक्ष: शाणोद्वान्तं सारचूर्णं गृह्रीतं चुम्बकाश्मना । ११ ] आयुर्वेदप्रकाश । १३७ शस्रकृल्लोहकाराणा गृहे तद्भहुल भवेत् ॥ २२५ ॥ तचूर्ण तु समानीय सुधौतं निर्मल शुचि । युक्त्या सशोध्य विधिना मारण तस्य कारयेत् ॥ २२६ ॥ युक्तिस्तु दृढशरावे वा लोहजशरावे वा तचूर्ण सस्थाप्य, कोकिलै: शुल्कानीतैध्र्मान्वा लोहकारादिभिध्र्माययित्वा वा भस्त्रावातेन, अग्नेिसमानं दृष्ट्रा, संदंशेन निष्कास्य, तन्मध्ये तैलतक्रादि देय, एवं सुकरं भवति । तैलतक्रादिषु चूर्णं निक्षिप्त चेत्पुनः पुनस्तस्रान्निष्कासने महत्प्रयास इति । एर्व यथाबुद्धिवैभवं शोधयेत् । पुनरन्योऽपि चूर्णप्रकारः-- सशुद्धं लोहजं पत्र ततं ततं वराजले । गोजले वा मुहुः क्षिप्तः क्षिप्रं चूर्णत्वमाप्नुयात् ।। २२७ ।। पुनरन्योऽपि चूर्णप्रकारः स्थूलाभ्यः सिकताभ्योऽपि चुम्बकेन इानैर्मुहुः । लोहॆच्चूर्णं हेि गृह्णन्ति सुंसूक्ष्मं मारणे हेितम् ।। २२८ ।। अथ विशेषशोधनम्— तैलतक्रादिसंशुद्ध लोहं शोध्य विशेषतः । श्रेोक्तदोषविनाशाय तदिदानीमिहोच्यते ।। २२९ ।। त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् । तत्काथे पादशेषे तु लोह्रस्य पलपञ्चकम् ।। २३० ।। कृत्वा पत्राणि तप्तानि सप्तवार्र निषेचयेत् । एव प्रलीयते दोषो गिरिजो लोह्रसंभवः ।। २३१ ।। अथात्र कान्तलोहे विशेष:— शश्ारतेन संलिप्तं केिवाऽऽर्केपयसाऽऽयसम् । दलं हुताशने ध्मातं सितं त्रैफलवारिणि ॥ त्रिश कान्तस्य संशुद्धिरित्येवं परमा भवेत् ।। २३२ ।। १ ‘तत्सूक्ष्म’ ग । くきく आयुर्वेदीयग्रन्थमाला । [अध्यायः न्यत्रापि तत् क्षाराम्लसयुक्त शश्रतेन भावितम् । कान्तलोह भवेच्छुद्ध सर्वदोषविवर्जितम् ॥ २३३ ॥ अत्रान्योऽपि विशेष: तत्तश्याव्युपयुक्तानामौषधानां जलेऽयसः । प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ।। २३४ ।। ततः सामान्यविशेषशोधनत. । अन्यच्च सर्वाभावे निषेक्तव्य क्षीरतैलाज्यगोजले । शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ २३५ ॥ इति विशेषशोधनम् । अथ भस्मप्रकारः संशुद्ध लोहचूर्ण तु समानीय भिषग्वरः । अपकतिन्दुकफलरसैः समर्दयेद्दिनम् ।। २३६ ।। त्रिफलाभृङ्गराजस्य कण्टकारीरसस्य च । पुटानि त्रीणि दत्तानि सल्यं वारितरं भवेत् ।। २३७ ।। तत्तद्रोगानुपानेन सर्वरोगहर भवेत्। लाला अनूपरायेण उपदिष्ठं न संशयः ।। २३८ ।। शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः । द्वयोः सम सारचूर्ण मर्दयेत्कन्यकाम्बुना ॥ २३९ ॥ यामद्वयं तस्य गोल संवेद्यैरण्डजैर्दलैः । ततः सूत्रेण संबध्य स्थापयेत्ताम्रसंपुटे ॥ २४० ॥ संमुद्य वदन तस्य मृदा संशोष्य तत्पुनः । त्रिदिनं धान्यराशिस्थ तत उद्धृत्य मर्दयेत् ।। २४१ ।। रजस्तद्वस्रगलितं नीरे तरतेि हँसवत् । सोमामृताभिदमेिदं लोहभस्म प्रकीर्तितम् ।। २४२ ।। इति निरग्निकं सोमामृताभिदं लोहभस्म । अथ रसपद्धल्या सूर्यतापि लोहभस्त्र उक्तम्११ ] आयुर्वेदप्रकाश । १३९ शाणोद्वान्तमयस्तु कान्तमथवा क्षिप्त्वाऽर्धलेलीतकं दत्त्रूञ्जूथैश्रूसं विमूर्य सलिलैर्भूङ्गाद्रिकर्णीरसैः । प# सूर्यपुटैश्चतुर्दशदेिनैरेरण्डपत्रावृतं भख खाद्धृहधूमधूसररुचि प्राग्धान्यराशिस्थितम् २४३ व्याख्या-हूसंशुद्ध लोहं शाणीद्वान्तं शाण शस्रोतेजर्क झस्त्र तत्र घषेणेन उद्वान्तं पतितमय: सारलोहं, अथवा तेनैव प्रकरेण पतित कान्तलोह, तत्रार्धलेलीतकं गन्धकं क्षिप्तया, तत्र चतुर्थाश शुद्धपारद च दत्त्वा, सर्व विमद्ये पूर्व शुष्कमेव मर्दयित्वा, यश्वात्सलिलैः काञ्जिकादिभिः, पश्चाङ्कङ्गस्वरसेन तथा अद्विकर्णी गिरिकर्णी तस्याः खरसैर्विमद्यं, सूर्यपुटैः पह्ने चतुर्दशदिनैर्भावनाभि:, पश्चादेरण्डपूञ्चावृत गोलकं कृत्वा धान्यराशिस्थ त्रिदूिन, यूहधूमधू सररुचि अलिन्दधूमतुल्यं भस् स्यात्। अत्र सूर्येपुटानि प्रातःकालादारभ्य सन्ध्यापर्यन्त शुष्कमर्दनेन संपादनीयानि, भावना तु सन्ध्याया यथाऽऽर्द्रभावं संपद्यते तथा कार्या । अत्र भावनानियमो नास्ति, मदेनखैव भस्मसंपादनत्वात् । इति सूयेतापि लोहभस्म । मतान्तरम् सत्यानुभूतो योगीन्द्रै: क्रमोऽन्यो लोहमारणे । कथ्यते रामराजेन कौतूहलंधियाऽधुना ॥ २४४ ॥ यथा- c ीम । द्विगुणं गन्धं दत्त्वा कुयोच कञ्जलीम् ಧ್ಧಿ मर्दयेत्कन्यकाद्रवैः ।। २४५ ।। यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद्बुधः ।। २४६ ।। यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः । १ ‘कौतूहलविधायिना' ग & 2 c आयुर्वेदीयग्रन्थमाला । [ अध्याय दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ।। २४७ ।। पिष्ट्रा च गालयेद्वस्रादेव वारितरं भवेत् । `ಗ್ಗಿ लोहानि ੋੜ | R8< || इत्यपि सूर्यतापि लोहभस्त्र खर्णादिभस्त्र च । अथाग्निपर्क लोह्रभस्म तत्रैव-- यद्वा रक्तपुननेवादलरसैयेंद्वाऽद्रिकर्णीरसैः । चाङ्गेरीससिलैस्तथैव सलिलैर्वा नीरवानीरजै स्त्रिंशद्दन्तिपुटैः परैर्जलतर स्याद्भस्म जम्बूश्रमम् ॥२४९।। व्याख्या-शाणाकृष्ट शाणोपरि आकृष्टं यच्छुद्ध लोहं तीक्ष्णं कान्तं वा, तस्य रज: चुम्बकपाषाणादिना नि:सारित; वरा त्रिफला, अद्विकर्णी गिरिकर्णी, चाङ्गेरी अम्लपर्णी, नीरवानीरो जलवेतस:, एषामन्यतमस्य रसैस्त्रिदेिवसं पिष्ठं त्रिवारं भावित, पश्वाद्दन्तिपुटैः पक्क भस्म स्यात्रिशत्संख्याकगजपुटैरित्यर्थः । परैरतोऽप्यधिकैर्गजपुटैरुत्कृष्टतरं जलतर भस्म स्यादित्यर्थः । अत्र वाशब्दः समुच्चये । तेन एतैरौषधैर्यथा त्रिशत्पुटानि भवति तथा कार्यम् । ब्रिदिवसशब्दस्तु भावनात्रयवाचक:, न त्वेकैकदिनसाध्यभावनावाचकः । इत्यग्नेि पर्क त्रिशत्पुटि शतपुटि वा लोहभस्त्र । अन्यच्च 朝 с येत्कन् मियुग्मं तत: पुटेत् । एवं सप्तपुटैर्मृत्यु लोहृचूर्णेमवाप्नुयात् ।। २५० ।। इति सप्तपुटि लोहभस्म । मतान्तरम् काकोदुम्बरिकानीरैलोहपत्राणि सेचयेत्। वह्नितमानि षङ्कारं कुट्टयेत्तदुल्लूखले ।। २५१ ।। ११ ] आयुर्वेदप्रकाश । १४१ तत्पञ्चमांशुं दरदं क्षिप्त्वा सर्व विमर्दयेत् । कुमारीनीरत: श्लक्ष्ण पुटेद्भजपुटेन तु ॥ २५२ ।। त्रिवार त्रिफलाक्काथैस्तत्संख्यैरपि तत्त्ववित्। निरुत्थं जायते लोहं त्रिधाऽप्यत्र न संशयः ।। २५३ ।। इत्यग्निपक षट्पुटि लोहभस्म । मतान्तरम् निम्बूफलस्य पानीयैः सकासीसैः प्रपूरिते । कास्यपात्रे क्षिपेत्खङ्गखण्डाश्वण्डातपस्थितान् ॥ २५४ ॥ दिनैकेन स्फुन्लेते दिनान्ते तास्तु पेषयेत्। त्रिफलाकाथपिष्टं तचूर्ण गजपुटे पचेत् ॥ २५५ ॥ पौनःपुन्येन यावत्स्यात्तद्वारितरमुत्तमम् । ततः पारद्गन्धाभ्या तत्समाभ्या हेि मर्दितम् । е # तीक्ष्णं सर्वोत्तम भवेत् ।। २५६ ।। इति लोहभस्त्र । मतान्तरम् लोहं पत्रमतीव तप्तमसकृ(१००)त्काथे क्षिपेत्रैफले चूर्णीभूतमिद पुनस्रिफलजे काथे पचेद्भोजले । मत्स्याक्षीत्रिफलारसेन पुटयेद्यावन्निरुत्थ भवे त्पश्चादाज्यमधुप्लुतं सुपुटित सिद्धं भवेदायसम् ॥२५७॥ मत्स्याक्षी शालश्वी । इतेि लोहभस्त्र । मतान्तरम्परेिषुत दाडिमपत्रूवारा लौहं रजः खल्पकटोरिकायाम् । म्रियेत वस्रावृतमर्कभासा योग्य पुटैः खात्रिफलादिकानाम् ॥ इतेि लोहभस्त्र । मतान्तरम् लोहचूर्ण पल खल्वे सोरकस्य पल तथा । अच्छगन्धपलं चापि सर्वमेकत्र मर्दयेत् ॥ २५९ ॥ कुमार्यद्भिर्दिनं कुर्याद्गोलकं रुबुपत्रकैः । संवेष्टय च मृदा लिप्तवा पुटेद्भजपुटे भिषक् ॥ २६० ॥ १४२ आयुर्वेदीयग्रन्थमाला । [अध्याय खाङ्गशीतं समुद्धृत्य सिन्दूराभमयोरजः । मृतं वारितरं ग्राह्य सर्वकार्यकरं परम् ।। २६१ ।। इल्यैकपुटि लोहभस्म । सर्वमेव मृतं लोह् ध्मातव्यं मित्रपञ्चकैः । यद्येवं स्यान्निरुत्थं तु सेव्यं वारितरं हि तत् ।। २६२ ।। मुधुघृतूगुग्गुळुगुञ्जाटङ्कणमेततु मित्रपञ्चकं नाम । मेलयति सप्तधातूनङ्गाराग्नीं प्रधमनेन ।। २६३ ।। मध्वाज्यं मृतलोह च सरूप्यं संपुटे क्षिपेत् । रुद्धूा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् । तदा लोहं मृतं विद्यादन्यथा मारयेत्पुन: ।। २६४ ।। इति मृतामृतलोहपरीक्षा । गन्धकेनोत्थितं लोहं तुल्य खल्वे विमर्दयेत् । दिनैकं कन्यकाद्रावै रुद्वा गजपुटे पचेत् ॥ इयेर्वे सर्वलोह्वाना कर्तव्येयं निरुत्थितेिः ।। २६५ ।। इल्यपकस्य निरुत्थीकरणम् । अर्थ मृतलोहस्यामृतीकरणम् द्विगुणे त्रिफलाक्काथे तुल्ये पिष्ट्राऽप्ययोरजः । विपचेन्मध्यपाकेन सर्वव्याधिजरापहम् ॥ २६६ ॥ इल्यमृतीकरणम् । जम्बीररससंयुक्त दरदे तप्तमायसम् । बहुवारं विनिक्षिप्तं म्रियते नात्र संशय: ।। २६७ ।। अथ लोहद्रुति: देवदाल्या रसैभीव्र्य गन्धर्क दिनसप्तकम् । तस्य प्रवापमात्रेण लीह्रास्तिष्ठन्ति स्रुतवत् ।। २६८ ।। सुरदालेिभव भस नरमूत्रेण गालितम् । त्रिसप्तवारं तत्क्ष्ारावापात्कान्तद्रुतिर्भवेत् ।। २६९ ।। इति कान्तद्रुतिः ११ ] आयुर्वेदप्रकाश । १४३ अथ मण्डूरोत्पत्तिनामलक्षणगुणशोधनमारणानि । ध्मायुमानमयो वहौ परित्यजति यन्मलम्। तत् क्रिट्टसंज्ञां लभते तदनेकविधं मतम् ।। २७० ।। उक्तं च ध्मायमानस्य लोहस्य मल मण्डूरमुच्यते । लोहसिहानिका किट्टी सिहान च निगद्यते । यख लोहख यत्प्रेोक्त तत्किट्टमपि तद्गुणम् ॥ २७१ ॥ लक्षुणानि ईश्वच्छोण गुरु खिग्र्ध मुण्डकिट्टे जगुर्बुधाः । भिन्नाञ्जनप्रभं केिट्ट विशेषाद्गुरु निर्व्रणम् ॥ २७२ ।। नि:कोटर च विज्ञेयं तीक्ष्णकिट्ट मनीषिभिः । पिङ्गं रूक्षं गुरुतमं मन्ददीर्घमकोटरम् । छिन्न तु रजतच्छाय स्यात्तत्किट्टं तु कान्तजम् ।। २७३ ।। अन्यञ्च अकोटर गुरु स्रिग्ध दृढं शतसमाधिकम् । चिरोज्झितजनस्थानसँथित किट्टमाहरेत्। २७४ । शतोत्थमुत्तमं किट्ट मध्यं चाशीतिवार्षिकम् । अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ।। २७५ ।। अर्थ किट्टमारणम् अक्षाङ्गारैर्धमेकिट्टमक्षपात्रस्थगोजले । 献 с * به - ) محمه निवॉपयेदष्टवारं ततः सूक्ष्मं विचूर्णयेत् ॥ तचूर्णे मधुना लीढं पाण्डुं हृन्ति सकामलम् ।। २७६ ।। अथ केिट्टगुणा: हलीमकं कामलां च ईरते कुम्भंर्कॉमलीग्रै ૨છ છ आयुर्वेदीयग्रन्थमाला । [अध्याय किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् । तीक्ष्णाल्ठक्षगुण कान्त भक्षणात्कुरुते बलम् ।। २७८ ।। सुवर्णमथवा रौप्यं मृतं यत्र न विद्यते । कान्तलोहेन कर्माणि तत्र कुर्याद्भिक्षग्वरः ।। २७९ ।। स्वर्णाभावे मतं ताप्य ततोऽपि खर्णगेरिकम् । रूप्यादीनामलाभे तु प्रक्षिपेद्विमलादिकम् ॥ २८० ॥ इति श्रीसैौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रकाशे एकादशोऽध्याय ॥ ११ ॥ अथ द्वाद्ोऽध्यायः।। अथोपधातुनिरूपणम् ॥ अथ तेषु खणैमाक्षिकम्-'सोनामखिी’ इति लोके । खर्णमाक्षिकमाख्यार्त तापीर्ज मधुमाक्षिकम्। ताप्यं माक्षिकधातुश्च माक्षिकं चैव तन्मतम् ।। १ ।। किचित्सुवर्णसाहित्यात्खर्णमाक्षिकमीरितम्। उपधातुः सुवृर्णस्य किञ्चित्खर्णगुणै: समम् ॥ २ ।। न केवल खणैगुणा वर्तन्ते खर्णमाक्षिके । द्रव्यान्तरस्य ससगोत्सन्त्यन्येऽपि गुणा यतः ॥ ३ ।। किन्तु तस्यानुकल्पत्वात् किञ्चिद्ना गुणस्ततः । तथाऽपि काश्चनाभावे दीयते खणेमाक्षिकम् ॥ ४ ॥ कान्यकुञ्जाख्यविषये जायते खर्णमाक्षिकप्। तपतीतीरतोऽपि स्यादित्येवं तद्वियीनिकम् ।। ५ ।। कान्यकुब्जोद्भवं ताप्यं विज्ञेयं खणवर्णकम् । तपतीतीरगं तत्तु पञ्चवर्णमुदाहृतम् ॥ ६ ।। लक्षणम् खणौभं खर्णमाक्षीकं निष्कोणं गुरुतायुतम् । कालिमा विकेिरेत्ततु करे घृष्टं न संशयः ।। ७ । १२] आयुर्वेदप्रकाश । १४५ । अथ मारणयोग्यस्य लक्षणम् - खर्णवर्णं गुरु स्निग्धमीषनीलच्छवि स्फुटम् । कषे कनकवर्छष्टं तद्वर हेममाक्षिकम् ॥ ८ ॥ गुणाः सुवर्णमाधूिकं खादु तिक्तं वृष्यं रसायनम् । चक्षुष्य बस्तिहृत्कण्ठपाण्डुमेहविषोदरम् ॥ ९ ॥ अर्शः शोफं विषं कण्ठं त्रिदोषमपि नाशयेत् । अपान वराख्योष वेळ साज्यं हि माक्षिके ॥ १० ॥ अथायुद्धस्यासम्यारितस्य गुणाः मन्दानलत्व बलहानिखाग्रा विष्टम्भिता नेत्रगदान् सकुष्ठान् । माला वियत्तेऽपि च गण्डपूर्वा शुद्मादिहीन खळ माक्षिकं तु अथोपधातून भिन्नानि शोधनानि धातुशोधनेभ्यो विलक्ष णानि सन्ति । तत्र खमाक्षिकशोधनम् माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च । मातुलुङ्गद्रवैर्वाऽथ जम्बीरस्य द्रवैः पचेत् ।। १२ ॥ चालयेल्लोहजे पात्रे यावत्पात्रं सुलोहितम् । भवेत्ततस्तु संशुद्धं खर्णमाक्षिकमत्र तु ॥ १३ ॥ माक्षिकस्य माक्षिकचूर्णस्य । अथ मारणम् माक्षिकस्य चतुर्थाशं दत्वा गन्धं विमर्दयेत् । उरुबूकस्य तैलेन ततः कार्याऽस्य चक्रिका ॥ १४ ॥ शरावसपुटे धृत्वा पुटेद्रजपुटेन च। धान्यस्य तुषमूर्वाधो दचा शीतं समुद्धरेत् । सिन्दूराभ भवेद्भत्र माक्षिकस्य न संशयः ॥ १५ ॥ इति खर्णमाक्षिकमारणम् । मतान्तरम् कुलन्थस्य कषायेण धंदा तैलेन वा पुटेत् । अजामूत्रेण वा नून म्रियते खर्णमाक्षिकम् ॥ १६ ॥ । १३ १४६ आयुर्वेदीयमन्थमाया । [अध्याय । इति खर्णमाक्षिकमारणम् । अथ सच्चाकृष्टि एरण्डोत्थेन तैलेन गुञ्ज क्षौद्रं च टङ्कणम् । मर्दित तस्य वापेन सत्वं माक्षिकज भवेत् ।। १७ ।। इति माक्षिकसत्वम् । अथ तारमाक्षिकम् तारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम् । किचिद्रजतसाहित्यात्तारमाक्षिकमीरितम् ॥ १८ ॥ अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः।। न केवलं रौप्यगुणा वर्तन्ते तारमाक्षिके ॥ १९ ॥ द्रव्यान्तरस्य संसर्गात् सन्यन्येऽपि गुणा यतः ॥ २० ॥ अथैतत्स्खरूपलक्षणम् कावचाकचिक्याढ्य कक्षे धृष्टे तु रूप्यवत् । गुरु स्निग्ध सितं यत्तच्छेष्ठं स्यात्तारमाक्षिकम् ॥ २१ ॥ खर्णमाक्षिकवदोषा विज्ञेयास्तारमाक्षिके । अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते ॥ २२॥ यथा ककॉटमेषङ्गयुत्थैर्दैवजेम्बरजदनम् । भावयेदातपे तीव्र विमला शुध्यति ध्रुवम् ॥ २३ ॥ विमला तारमाक्षिकम् । कर्कोटी खखसा, मेषशृङ्गी मेढासिनी । तन्मारणम्= खर्णमाक्षिकवज्ज्ञेयं तारमाक्षिकमारणम् । विमलाया गुणाः किचिन्यूनाः कनकमाक्षिकात् ॥ २४ ॥ इति तारमाक्षिकशोधनमारणम् ॥ अथ विमला । माक्षिकस्यैव भेदान्तरं, प्रायशस्तत्रैव तपतीतीरसंनिधावु- त्पद्यते । तत्खरूपलक्षणशोधनमारणानि रसपद्धत्यां यथा

  • As १२]

आयुर्वेदप्रकाश । १४७ तापीजं द्विरुदाहरन्ति विमलामाक्षीकभेदादिह त्रेधाऽऽद्या तु सुवर्णकांस्यरजतच्छायानुकारादमूः । तिस्रोऽष्यस्रयुताश्चतुस्त्रिफलकावृत्ताः खनामश्रियो मध्योक्ता सफला तु शुध्यति दिनं वासाजीरसे २५ खिन जम्भरसेऽपि तालबलिना वखंशकेनाम्भसा जम्भस्यैव परिसुता दशपुटैजवेन योगानुगाः ॥ २६ ॥ व्याख्या—तापीजं माक्षिकं द्विविधमुक्त, विमलामाक्षि कभेदात् । इह द्विविधभेदमध्ये, आद्या विमला, सा तु त्रे त्रिविधा। विमलाशब्दस्तु त्रिलिङ्गः। एका विमला सुवर्ण च्छायानुकारात् द्वितीया कायच्छायानुकारात्, तस्मात्कां विमलाऽप्यस्तीति सूचितं, तृतीया रजतच्छायानुकारात् , तत्तनमपूर्चिका विमला भवन्ति । यथा-खणीविमला, कास्य विमला, रजतविमला चेति । तत्र स्खणविमला खर्णमाक्षिक भेदः, कांस्यविमला कास्यमाक्षिकभेदः, एतद्वचनसामथ्यदेव कायस्यापि माक्षिकोऽस्तीति गम्यते, रजतविमला रजतमाक्षि- कभेदः । अथैषा माक्षिकेभ्यो भेदकानि लक्षणान्याह अमृस्तिस्रोऽपि, अस्र धारा, फलक चिपिट, वृत्तत्वं वर्तुलत्व, खनामश्रिय इत्यनेन खर्णादिप्रभा उक्ताः, मध्या कस्यचि- मला सफला उक्ता सचिपिटोक्ता । त्रयाणामपि शोधनमार णमाह--शुध्यन्तीति । दिनं चतुर्यामम् । वासा अटरूषः, अजी मेषशृङ्गी, अनयो रसे चूर्णीकृत्य वस्त्रबद्ध कृत्वा स्खिन्नस्तथा निम्बुरसे खिमाः युध्यन्ति । पश्चात्तालकः शुद्ध , बलिर्गन्धकः सोऽपि शुद्धःतेन समुचितेन अष्टमाशेन जम्भा- म्भसा त्रिवार भाविता दशपुटैर्न जीवेत् म्रियते । पुटे च प्रत्येकं भावना देया । तद्भस्म योगानुगं भवति यत्र रसे उक्तं तत्र प्रयोज्यम् । उक्तं च १४८ आयुर्वेदीयग्रन्थमाय । [अध्याय । त्रेधा स्याद्विमलः खर्णपूर्वको रूप्यपूर्वकः । कांस्यपूर्वश्च विख्यातस्तत्तत्कान्त्या से लक्ष्यते ॥ २७ ॥ विमलस्तपतीतीरवर्तिन्यद्रिविभागके । उत्पद्यते परैः कास्यमाक्षिकोऽयमिति स्मृतः ॥ । २८ ॥ आद्यो हेमक्रियादुक्तश्चरमः श्वेतकर्मसु । मभ्यो रजतनामा यः स प्रोक्तो वै रसादिषु ॥ २९ ॥ अथ लक्षणगुणाः वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः। मरुत्पित्तहरो वृष्यो विमलश्च रसायनः ॥ ३० ॥ अनुपानमपि रसपद्धत्याम्--- वेलच्योषवराज्येन विमलः सेवितो यदि । भगन्दरादिकान् रोगानृणा जयति दुस्तरान् ।। ३१ ॥ अथ रसपद्वत्याम् माक्षीको द्विरहादिमः कनकरुग्दुवणवणऽपरः कास्यश्रीकमुशन्ति केचन पर सर्वेऽपि पूर्वत्विषः । निष्कोणा गुरवः किरन्ति निभृतं घृष्टाः करे कालिका खिनस्ते रुबुतैललुङ्गसलिलैयमेन शुध्यन्ति च ॥३२ पका वा घटिकाद्वयेन कदलीकङ्कटिकाकन्दयो रूम्बा कूर्मपुटैस्त्रिभिः पडतरं लुडवम्बुगन्धयुक्ताः । स्युर्भसानि जघन्यमध्यमशुभास्ते व्युत्क्रमेणोदिता वृष्याः पाण्डुपटीयसो बलकरा योगोपयुक्ताः पुनः ३३ व्याख्या–माक्षीको द्विविधः—आदिमः कनकरु, तेनासौ कनकमाक्षिक इत्यर्थःपरो द्वितीयःदुर्वर्णवर्णः दुर्वर्ण रजतं तद्वर्णः, अतो रजतमाक्षिकमिति; कास्यश्रीकं कायवर्ण केचन आचार्याः पर तृतीयं कास्यमाक्षिकमुशन्ति । सर्वेऽपि माक्षिकत्रयमपि, पूर्वत्विषः विमलाकान्तयोर्भवन्ती- ९ २ १२] आयुवेदप्रकाश । १४९ त्यर्थः । विमल भ्यो भेदकं लक्षणमाह—निष्कोणा धारार हिताःगुरवो भारयुक्तः, करे हस्ते धृष्टः कालिक किरन्ति । शुद्धिमाह--खिन इति । रुबुतैलमेरण्डतैल, लुट्टी मातुलुङ्गं तसलिलैः, ककटिका खसा, तस्याः कन्दं मूलं, तयो रब्बा जलेन पकाः शु यन्ति । स्वेदनं तु चूर्णीकृत्य दोलायन्त्रेण । पश्वङङ्गाम्बु मातुलुङ्गरसः, गन्धकश्च, आभ्यां भाविताः, कूर्मपुटैस्त्रिभिर्दग्धा भस्सानि स्युः । ते च व्युत्क्र मेण कास्यतारसुवर्णसंज्ञकाः जघन्यमध्यमोत्तमा उदिताः । वृष्या शुक्रप्रदाः। पाण्डुपटीयसः पाण्डुम्नः । तथा बलकराः योगे उपयुक्ताः सन्तो बलकरा भवन्ति । इति माझीकविम लानिर्णयः ॥ अथ तुत्थोत्पसिनामलक्षणशोधनगुणाः। गरुडेनामृत पीत्वा पश्चात्पीत विषं पुरा । वान्त मरकताद्रौ तु तद्धन शिखितुत्थकम् ॥ ३४ ॥ तुत्थ वितुन्नक चापि शिखिग्रीव मयूरकम् । तुत्थ ताम्रोपधातुः स्यात्किचित्तात्रेण तद्भवेत् ॥ ३५ ॥ किचित्ताम्रगुणं तस्माद्वक्ष्यमाणगुण च तत् । तुत्थस्यैव भवेद्वेदः खर्पर तदृणं च तत् ॥ ३६ ॥ शिखिकण्ठसदृक्छायं भाराढ्यं तुत्थकं च यत् । गुणवत्तत्परिज्ञेयमन्यद्धीनगुणं मतम् ।। ३७ ॥ गुणाः तुर्थे तु कछुक क्षारं कषायं वामक लघु । लेखनं भेदन शीतं चक्षुष्यं कफपित्तहृत् ॥ ३८ ॥ विषाश्मकुष्ठकण्डून खर्पर चापि तदुणम् । वान्ति भ्रान्तिमशुद्धं तत् कुरुते, शोधितं शुभम् ॥ ३९ ॥ १ ‘विषापस्मारकण्डुन’ ग । १५० आयुर्वेदीयग्रन्थमाला । [ अध्याय जोधनम् विष्ठया मर्दयेतुत्थं मार्जारककपोतयोः दशाशं टङ्कण दत्वा पचेलघुपुटे तथा । पुट दस्रा पुट क्षौद्रेर्देयं तुत्थविशुद्धये ॥ ४० ॥ इति तुत्थशुद्धिः प्रकारान्तरम् ओतोर्विशा सम तुथ सक्षौद्रं टङ्कणाद्वियुक् । त्रिधैव पुटित शुद्ध वान्तिभ्रान्तिविवर्जितम् ।। ४१ ॥ प्रकारान्तरम् अम्लवर्गेण लुलित स्नेहसिक्त हि तुर्थकम् । दोलाया वाजिगोमूत्रे दिन पकं विशुध्यति ॥ ४२ ॥ इति तुत्थशुद्धिः । कचिन्मारणमप्युक्तं तुत्थकस्य- गन्धाश्मटङ्कणयुत लकुचद्रावमर्दितम् । अन्धमूषागतं द्वित्रिकुकुटैर्भूतिमाप्नुया ।। ४३ ॥ अथ तुत्थसत्चाकृष्टिः तुत्थक टङ्कणयुतं निम्बूद्वाविमर्दितम् । अन्धमूषागतं ध्मात सव मुञ्चति ताम्रकम् ।। ४४ ॥ अथात्र मुद्रिकोपयुक्तत्वेन भूनागस्खरूपं सन्वाकृष्टिश्च प्रोच्यते भूनागः क्षितिनागश्च भुजङ्गो रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ ४५ ॥ । भूनागो वजमारः स्याननाविज्ञानकारकः । । रसय जारणे प्रोक्तं तत्सर्वं तु रसायनम् ॥ ४६ ॥ वर्षासु वृष्टिसंक्लित्रभूगर्भ संभवन्ति हि । जन्तवः कृमिरूपा ये ते भूनागा इति स्मृताः ॥ ४७ ॥ चतुर्विधास्तु भूनागः स्खणदिखनिसंभवाः । खर्ण भूमिभवाः पीता रूप्यभूमिभवाः सिताः ॥ ४८ ॥ १२] आयुर्वेदप्रकाशः । १५१ ताम्रभूमिभवास्ताम्राः कृष्णा लोहमयीभवाः। रसेन्द्रप्राणरूपास्ते भूनागाः सिद्धसंमताः ॥ ४९ ॥ खर्णादिभूमिसंभूता दुर्लभास्ते प्रकीर्तिताः । ताम्रभूमिभवा प्रायः सुलभा गुणवत्तराः ॥ ५० ॥ उक्त च ताम्रभवभूनागानिशाइपिष्टान् समेन तान् । गुडगुग्गुलुलाक्षोणमत्यपिण्याकटङ्कणैः ॥ ५१ ।। दृढमेतैश्च सयोज्य मर्दयित्वा धमेत्सुखम् । मुञ्चन्ति ताम्रवत्सवं ते, पक्षा अपि बर्हिणाम् ।। ५२ ।। ते भूनागाः ॥ भूनागसन्धं शिशिर सर्वकुष्ठव्रणप्रणुत् । तद्युक्तजलपानेन स्थावरं चापि जङ्गमम् ॥ ५३ ॥ विषं नश्यत्,ि तत्पात्रगतः सूतोऽग्नितो दृढम् । एव म्यूपोत्थसच्चस्यापि गुणा मताः ।। ५४ ।। दृढ बभ्यते इत्यर्थः । इति भूनागमचमयूरपक्षसत्वगुणाः । प्रकारान्तरेण तुत्थसवम्-- तुत्थस्य टङ्कण पादं चूर्णयेन्मधुसर्पिषा । तुत्थेन मिश्रितं ध्मातं कोष्ठीय दृढाग्निना । मापितं द्रवते सर्वे कीरतुण्डसमप्रभम् ।। ५५।। इति तुत्थसवम् । रसपद्धत्या तुत्थसवभूनागसर्पयोर्मि लितयोर्मुद्रिकायाः फलमुक्तम्— घस्त्रं प्रीतिकरञ्जतैलनिहितं पादाशसौभाग्यकं मात तुत्थरजोऽथ पात्रपिहितं दीप्तैरलातत्रयैः। यद्वा मानुषनीलकेशनिहितं सुवेक्षणातुत्थक तानं शोणितबिन्दुबन्धुरमदो भूनागसत्वं तथा ॥५६॥ १ ‘सामिकर°ख । १५२ आयुर्वेदीयग्रन्थमाला। [अध्याय एताभ्या रविव।सरे रचितया संप्लावितं मुद्रया पीत वारि विषद्वयग्रहहरं सद्यः प्रसूतिप्रदम् । तद्वत्तत्परिमृष्टतप्ततिलजस्नेहोऽनुना मश्रितो मन्त्रेणाशु निहन्ति शूलमतुलं दृग्दोषभूतग्रहम् ॥ ५७ ॥ सद्यः स्त्रीप्रसवप्रदो निगदितः सद्यो व्रणारोपणो लिप्तो लोचनयोर्हितो विनिहितः प्राग्भालुकिञ्चोदितः । व्याख्या–घस्रमित्यादि । दुर्गन्धिकरञ्जतैले दिन निहितं पश्चात्पादांशटङ्कणयुतं पश्चानुत्थरजो मर्दितमन्धमूषाया नि हितं दीप्तकाष्ठत्रयैर्भातं सव मुञ्चति । प्रकारान्तरमाह-यद्वा मानुषकेशैरेकीकृत्य ध्मात क्षणात्ताम्र शोणितविन्दुबन्धुरं सर्च मुञ्चत् । अथैवमेव भूनागसच ग्राह्यमेत्याह -अदौ नागेति एवमेव भूनागसव निष्कासयेत् । मुद्रिकोपयुक्तत्वेनात्रैवो क्तम् । उभाभ्या मिलिताभ्या रविवारे रचितया मुद्रया संला वित वारि पीत विषद्वय स्थावरजङ्गमविषं, ग्रहाः स्कन्दादयः, एतेषा नाशक, सद्यः स्त्रीप्रसवजनकं च । गुणान्तरमाह तद्वदिति, परिमृष्टस्तप्ततिजलस्नेहः अनया मुद्रया मिश्रितः वक्ष्यमाणेन मन्त्रेण मन्त्रितः अतुल शूलं लेपनमात्रेण निहन्ति, तथा दृग्दोष भूतग्रह चेति । तथा सद्यः स्त्रीप्रसवदो भक्षितः लिप्तः सन् सद्यो व्रणारोषणः, विलोचनयोर्निहितो नेत्ररो गहर्ता भवति । इति । भाऊांप्रोदतमत्रस्तु ‘रामवत्सोमसेनानीमुद्रितेति (केऽपि १) तथाऽक्षरम् । हिमालयोत्तरे पावें अश्वकर्णं महाद्रुमः । तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ॥ ५८ ॥ इति । अथ प्रकारान्तरं भूनागसत्वस्यसुवर्णरूप्यताम्रायः स्कान्तभूमिषु जातान् भूनागान् तद्विष्टां वा तदुत्पत्तितत्सं १२] आयुवेदप्रकाश । १५३ ९५ श्लिष्टमृत्तिका वा रजनीतोयेन प्रक्षाल्य, क्षुधित कुकुट मयूरं वा क्रमेण चारयित्वा, तद्विष्ठा कुडवमात्रां गृहीत्वा, क्षाराम्लैः सह पेषयित्वा, विशोष्य, खर्परे दवा, भर्जन कुर्यात् । ता मषी द्रावणवर्गेणैकीकृत्य, मूषामध्ये निवेश्य, घटिकाद्वय धमेत् । तस्मिन् शीतीभूते खोटकमाहृत्य प्रक्षाल यित्वा रवकान् संगृह्य टङ्कण दवा सुवर्णवद्धमेव । तस्यैकीभू तस्य भूनागताम्रस्य मयूरतुस्थताम्रस्य च मिश्रणेन मुद्रिका कार्या, सा प्रोक्तगुणा भवति । सुवर्णेन युक्ताऽपि वा मुद्रिका कार्या, साऽप्यचिन्त्यसामथ्र्यो भवति । अथ तदुत्पत्तिमृत्तिकादिक तु भृङ्गनिर्गुण्डीद्भवैर्द्रवणवर्गेण चैकीकृत्य मर्दयेत्, पश्चादृढ सुषाया वटकीकृतं प्रक्षिप्य घटीद्वयं धमेत् । तत्पकं विचूण्ये रवकान् भारवत्तरानन् द्वादशशताम्रयुक्तान् कृत्वा धामयित्वा रखकान् कुर्यात् । तेन यज्ञादिद्रावण कुर्यात् । इद द्वारद्य त्रय वी दत्त दुत भवति । इद तु वङ्गस्य पादस्य (१) द्रावणायै परमतेजो भवति । गुणास्तु प्रागुक्ताः । इति भूनागसवनि रूपणम् ।। विशुद्ध तुत्थक योज्यमञ्जनादौ भिषग्वरैः। अथ कांस्यपित्तलयोरुत्पत्तिनामलक्षणशुण शोधनमारणानि । अष्टभागेन ताप्रेण द्विभाग कुटिलं युतम् । एकत्र द्रावित तत्स्याकास्यं सौराष्ट्रज शुभम् ॥ ५९ ॥ तात्रं त्रपुजमाख्यातं कांस्यं घोषं च कसकम् ।। उपधातुर्भवेत्कास्य द्वयोस्तरणिरङ्गयोः ॥ ६०॥ कास्यस्य तु गुणा ज्ञेयाः स्खयोनिसडशा बुधैः। सयोगजप्रभावेन तस्यान्येऽपि गुणाः स्मृताः ॥ ६१ ॥ १५४ आयुर्वेदीयमनभाया। [अभ्यावर कायं कषाय तिक्तोष्णं लेखनं विशद सरम् । गुरु नेत्रहितं रूक्ष कफपित्तहरं परम् ॥ ६२ ॥ कायं च द्विविधा प्रोक्तं पुष्पतैलिकभेदतः । पुष्पं श्वेततमं तत्र तैलिकं कपिशप्रभम् । एतयोः प्रथमं श्रेष्ठ संसेव्यं रोगशान्तये ॥ ६३ ॥ अथ पित्तलम्- पित्तल त्वारकूटं स्यादारो रीतिश्च कथ्यते । राजरीतित्रैलरीतिः कपिला पिङ्गलाऽपि च ॥ ६४ ॥ रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च । पित्तलस्य गुणा ज्ञेयाः स्खयोनिसदृशा बुधैः ॥ ६५॥ संयोगजम्नभावेन तस्यान्येऽपि गुणाः स्मृताः। रीतिका द्विविधा प्रोक्ता तत्राद्या राजरीतिका ॥ ६६ ॥ काकतुण्डी द्वितीया स्यात्तयोराद्या गुणाधिका । संतप्त काञ्जिके क्षिप्त ताम्रा स्याद्राजरीतिका ।। ६७ ॥ काकतुण्डी तु कृष्णा स्यान्नसौ सेव्या विजानता। श्वेतं दीनं मृदुज्योतिः शब्दाद्य स्निग्धनिर्मलम् ॥ ६८ ॥ घनाग्निसहस्रत्रातुं कास्यमुत्तममीरितम् । शुद्ध निग्धा मृदुः शीता सुरङ्गा मूत्ररूपिणी ।। हिमोपमा शुभा खच्छा राजरीतिः प्रकीर्तिता ।। ६९ ॥

--> रीतिकायुगलं रूक्ष तिक्तं च लवणं रसे । शोधनं पाण्डुरोगन क्रिमिन नातिलेखनम् ॥ ७० ॥ एतस्य भस तु निम्बाष्टकचूर्णेन सह भळाततिलब्रह्मबीजा जमोदाग्निभिः सेवितं जन्तुन्नं भवति श्वेतकुष्ठहरं च भवति । १५५ १२] आयुवेदप्रकाश । सुवर्णरीतिचूर्णमनादिना छागेन भक्षितं तद्विष्ठा खर्परे लिखा पश्चात्तखर्परं दग्धं रीति मुवति । ता रीतिमेकीकृत्य, आचर्य, बुद्रिका कृत्वा धारयेत् । सा सुवर्णचतुर्दशवर्णतुल्या भवति । अथोभयोः शोधनमरणम् पत्तलीकृतपत्राणि कायरीत्योः प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले ती च काञ्जिके ।। ७१ ॥ गोमूत्रे च कुलत्थाना कषाये च त्रिधा त्रिधा । एव कास्यस्य रीतेश्च विशुद्धिः सप्रजायते ॥ ७२ ॥ विशेषशोधन यथा गोमूत्रेण पचेद्यामं कास्यपत्राणि बुद्धिमान् । दृढाग्निना विशुध्यन्ति पकान्यम्लद्वेऽपि वा ॥ ७३ ॥ रीतिस्तप्ता तु निर्गुण्डीरसे श्यामारजोन्विते । निषिक्ता शुद्धिमायाति पका वाऽम्लद्भवेऽपि च ॥ ७४ ॥ अथ मारणम् अर्कक्षीरेण संपिष्टो गन्धकस्तेन लेपयेत् । समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः ॥ ७५ ।। ततो मृषापुटे धृत्वा पुटेद्रजपुटेन च । एवं पुटद्वयात्कास्यं रीतिश्च म्रियते ध्रुवम् ।। ७६ ॥ कास्यकं राजरीति च ताम्रवच्छोधयेद्विषक् । ताम्रवन्मारण चापि तयोरुक्तं भिषग्वरैः ॥ ७७ ॥ । अथ भर्तसंशं पञ्चलोहं पश्चरमनामकमधि- कोपधातुर्भवति । यथा कास्यं रीतिस्तथा ताजें नागो वङ्गश्च पञ्चमः । एकत्र द्रावितैरेतैः पञ्चलोहं प्रजायते ॥ ७८ ॥ १५६ आयुर्वेदीयग्रन्थमाला । [ अध्याय पञ्चलोहं पञ्चरसं वर्तुल भर्तमित्यपि । व्यञ्जनं रूपमन्यच्च तद्भाण्डे साधितं शुभम् ॥ ७९ ॥ आदौ तैलादिके शोध्यं पथात्तस्वाऽजमूत्रके ।। निषिक्तं शुद्धिमायाति पञ्चलोह न संशयः ॥ ८० ॥ अर्कक्षीरेण संपिष्टगन्धतालकलेपनात् । पञ्चकुम्भपुटैर्भर्त म्रियते योगवाहकम् ।।८१ ॥ इति भर्तमारणम् । घृतवजं बुधैः सर्व पाच्य कास्यय पात्रके । भोजन तु प्रशस्त स्याद्रीतिका मध्यमा स्मृता ॥ ८२ ॥ अथ सिन्दूरम् । सिन्दूर रक्तरेणुश्च नागगर्भ च सीसकम् । सीसोपधातुः सिन्दूरं गुणैस्तसीसवन्मतम् ॥ ८३ ॥ संयोगजप्रभावण तस्याप्यन्ये गुणाः स्मृताः। सिन्दूरमुष्ण वीसर्पकुष्ठकण्डुविषापहम् । भग्नसन्धानजननं व्रणशोधनरोपणम् ।। ८४ ॥ अथ शोधनं, तत्र शोधनयोग्यासिन्दूरलक्षणम् सुरङ्गोऽग्निसहः स्निग्धः सूक्ष्मः खच्छो गुरुर्युदुः । सुवर्णाकरजः शुद्धः सिन्दूरो मङ्गलप्रदः । दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ॥ ८५ ॥ मतान्तरम् सिन्दूर निम्बुकद्रावैः पिष्ट्वा घमें विशोषयेत् । ततस्तण्डुलतोयेन तथाभूत विशुद्धयति ॥ ८६ ॥ सिन्दूरस्य प्रयोगो हि न दृष्टः कुत्रचित् पृथक् । तसादुक्तस्थले योज्यनुपदेश गुरोरिति ॥ ८७ ॥ १२ ] आयुर्वेदप्रकाश । १५७ अथ शिलाजतोरुत्पतिनामलक्षणगुणशोधना । शिलाजतु द्विधा प्रोक्तं तत्राधं गिरिसंभवम् । द्वितीयं स्यात्क्षारभूम्या मृत्तिकाजलयोगतः ॥ ८८ ॥ आद्य यथा निदाघे घर्भसंतप्त धातुसारं धराधराः। निर्यासवत्प्रमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥ ८९ ॥ सौवर्णं राजतं ताम्रमायसं च चतुर्विधम् । शिलाजतु हि विज्ञेयं तत्तल्लक्षणलक्षितम् ॥ ९० ॥ सौवर्णं तु जपापुष्पवर्ण भवति शैलजम् । मधुर कटु तिक्तं च शीतलं कडुपाति च ॥ ९१ ॥ राजतं पाण्डुर शीत कटुकं खादुपाकि च । तूफ़ी मयूरकण्ठाभं तीक्ष्णमुष्णं च जायते ॥ ९२ ॥ लौह जटायुषभ तत्तिक्तं लवण भवेत् । विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम् ॥ ९३ ॥ अन्यच्च गोमूत्रगन्धि यकृष्णं द्धिं मृदु तथा गुरु । तिक्तं कषायं शीतं च सर्वश्रेष्ठ तदायसम् ॥ ९४ ॥ लक्षणान्तरम् यत्तु गुग्गुलुसंकाशं तिक्तं च लवणान्वितम् । विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ॥ ९५ ॥ वातपित्ते तु सौवर्ण श्लेष्मपित्ते तु राजतम् । ताम्रजं कफरोगेषु लोहजं तत्रिदोषनुत् ॥ ९६ ॥ विन्ध्याद्रौ बहुलं तेषु तत्र लौहं यतोऽधिकम् ।। तच्छोधनमृते व्यर्थमनेकमलमेलनात् ॥ ९७ ॥ शिलादं कटु तिक्तोष्णं कडुपाकं रसायनम् । १४ १५८ आयुर्वेदीयग्रन्थमाला । (अध्याय छेदि योगावहं हन्ति कफमेहाश्मशर्कराः ॥ ९८॥ सूत्रकृच्छं क्षयं श्वासं वाताम्राऽसि पाण्डुताम् । अपस्मार तथोन्माद शोथकुष्ठोदरकृमीन् ॥ ९९॥ थाशुद्धशिलाजतुगुणाः अशुद्धं दाहमूच्छयभ्रमपित्तास्रशोषकृत् । शिलाजतु प्रकुरुते मान्द्यमलेश्च विज्हम् ॥ १०० ॥ अथ शोधनम् शिलाजतु समानीय लोहजं लक्षणान्वितम् । बहिर्मलमपाकर्तुं क्षालयेत्केवलाम्बुना ॥ १०१ ॥ अथ तस्यान्तर्मलविनाशोपायमाह हारीतः लोहथित निम्नगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्चत् । संतानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय ॥ १०२ ॥ सन्तानिका अन्तःसंमिश्रिता दुष्टमृत्तिका । अत्र भावनार्थ कथकल्पनामाह वाग्भटः- तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं कथ्यम् । तत्काथे पादाशे पूष्णे प्रक्षिपेद्भिरिजम् ॥ १०३ ॥ तत्समरसता यातं संशुष्क प्रक्षिपेद्रसे भूयः। स्वैः स्वैरेवं कथेभोच्य वारान् भवेत्सप्त ॥ । १०४ ।। अथैवं भावना दवा, संशोष्य, केवलेन जलेन शोधनं कर्तव्यम्। तत्प्रकरमाहाग्निवेशः उष्णेऽथ काले रवितापयुक्ते व्यथै निवाते समभूमिभागे । चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः१०५ शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद्विगुणं च तोयम् । उष्णं तदर्ध कथितं च दत्त्वा विशोधयेत्तन्वुदितं यथावत्१०६ सुवस्रपूतं प्रविधाय तत्तु संस्थापनीयं पुनरेव तत्र । ततस्तु यत्कृष्णमुपैति चोध्र्व संतानिकावद्रविरश्मितप्तम् १०७ १२ ] आयुर्वेदप्रकाश । १५९ पात्रे तदन्यत्र ततो विदध्यात्तस्यान्तरे कोष्णजल निधाय । ततश्च त्तस्सादपरश्न पात्रे तसाच पात्रादपरत्र भूयः॥ १०८ ॥ पुनस्ततोऽन्यत्र निधाय कृष्णं यत्संहृतं तत्पुनराहरेच्च । यदा विशुद्धं जलमच्छपूर्व प्रसन्नभावान्मलमेल्यधस्तात् १०९ तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याञ्जलशुद्धमेवम् । चतुर्थपात्राद्वलितं हि सर्व परीक्षण तय वदामि भूयः॥११०॥ यथा वह्नौ क्षिप्तं तु निघूमं पक्त्वा लिङ्गोपमं भवेत् । तृणाग्रेणाम्भसि क्षिप्तमधो गलति तन्तुवत् । गोमूत्रगन्धि मलिन शुद्धं ज्ञेय शिलाजतु ॥ १११ ॥ एवं शुद्धय गुणाः प्रागुक्ताः । अथ नामानि शिलाजत्विन्द्रजतु च शैलनियस इत्यपि । गैरेयमश्मजं चापि गिरिजं शैलधातुजम् ॥ ११२ ॥ अथ शीघकार्यवशात्संक्षिप्तशोधनं यथा गोदुग्धत्रिफलाभृङ्गद्भवैः पिष्टं शिलाजतु ।। दिनैक लोहजे पात्रे शुद्धिमायात्यसशयम् ॥ ११३ ॥ इति संक्षिप्तशुद्धिः । अथैवं शुद्धस्य गुणोत्कर्षाय भावना त्रिफलावारिगोदुग्धसूत्रैर्भाव्यं शिलाजतु । खपं खल्पं विधानेन स्थापयेत्काचपात्रके ॥ ११४ ॥ अगुर्वादिशुभैर्धपैर्युपयेत्तत्प्रयत्नतः मात्रया शीलयेत्पश्चत्त्रिग्धशुद्धो यथाविधि ।। ११५ ।। एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम् । हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः ॥ ११६ ॥ क्षीरेणालोडितं कुर्याच्छीघ्र रासायनं फलम् । हन्याद्रोगानशेषांश्च जी हितमिताशनः ॥ ११७ ॥ १६ आयुर्वेदीयग्रन्थमाला। [अध्यायः व्यायामातपमारुतचेतःसंतापगुरुविदाद्यदि । उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम् ॥ ११८ ॥ कुलत्थान् काकमाची च कपोताश्च सदा त्यजेत् । पिबेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा ।। ११९ ॥ न सोऽस्ति रोगो भुवि साध्यरूपो जत्वमजं यं न जयेत्प्रसह्य । तत्कालयोगैर्विधिवत्प्रयुक्तं खस्थस्य चोर्जा विपुला दधाति १२० सर्वानुपानैः सर्वेषु रोगेषु विनियोजितम् । जयत्यभ्यासतो नूनं तांस्तान् रोगान सशयः ॥ १२१ ॥ रसोपरसस्रतेन्द्ररत्नलोहेषु ये गुणाः। विशन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १२२॥ अस्य भसप्रकारो रसपद्धत्याम् शिलया गन्धतालाभ्या मातुलुङ्गरसेन च । पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥ १२३ ॥ सत्यप्रकारस्तु पिष्टं द्राव्णवर्गेण साम्लेन गिरिसंभवम् । रुद्मा मूषोदरे ध्मातं कोकिलैः सत्वमृच्छति ॥ १२४ ॥ अथ द्वितीयं शिलाजतु रसपङ्क्त्याम् द्वितीयं सोरकाख्य स्याच्चेतवर्ण शिलाजतु । अग्निबाणोपयुक्तं तद्धितं मूत्रामयेषु च ॥ १२५॥ उत च पाण्डुरं सिकताकारं कपॅराभं शिलाजतु ।। मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ।। १२६ । १ रसपद्धत्यामेव पठ्यते,-“वह्नयुत्तेजनमुज्वल यदपर मूत्रामयिभ्यो हि तम्”-इति, ‘वढ्युत्तेजनमिति यदपर श्वेत शिलाजतु तद्वद्युत्तेजक वहिप्रदी पक, अत्र जठराग्निर्न ग्राह्य , कितु अग्निशस्त्राणि, तत्राने प्रदीपक , ‘सोरा' इति लोके प्रसिद्ध , अग्निबाणेषु (अयनेषु ‘दारुबारुद Gunpowder' इति प्रसिद्धपदार्थनिर्माणार्थ ) प्रयुज्यते” इति रसपद्धतिटीकाया महादेव । १२ ] १६१ एलातोयेन संभिन्न सिद्धं शुद्धिमुपैति तत् । नैतस्य मारणं सचपातनं विहितं बुधैः ॥ १२७ ॥ उत्पत्तिस्तु मृत्तिकाविशेषाजलविशेषाज्जायते । इत्युपधातुनिरूपणम् । अथ चपलाख्य उपधातुरधिकोऽस्ति । तद्यथा रसपद्धत्याम् चत्वारश्चपला सितासितहरिच्छोणप्रभेदैः पुन मघौ शोणितशोणकञ्जलनिभौ लाक्षावदाशुद्भवात् । शेषौ तु द्रवतश्चिरेण सुभगौ तौ शुध्यतः सप्तधा ककव्याद्भकजम्भलस्य सलिले संदितौ वा प्लुतौ १२८ प्राथम्याङ्गसमुन्धिनौ तदुपरि स्याता तु योगानुगौ वृष्यौ दोषहरौ बुधैर्निगदितौ माक्षीकभूम्युद्भवौ । मोघौ निष्फलौ । शेषौ हरितसितौ । सुभगौ गुरुतरौ । प्राथ म्यात्प्रथमतस्तु रसचन्धकौ भवती । शेषं स्पष्टम् । अन्यत्रापि चतुध चपलः प्रोक्तः श्वेतः कृष्णोऽरुणो हरित् । चङ्गवत्प्लवते वह्नौ चपलस्तेन कीर्तितः ॥ १२९ ॥ चपलः स्फटिकच्छायः षडस्थं स्निग्धको गुरुः। त्रिदोषभोऽतिवृष्यश्च रसबन्धविधायकः ।। १३० ॥ अयं परसे कैश्चित्पठितोऽन्यै रसेषु च । विषोपविषधान्याम्लैर्मर्दितश्चपलस्ततः। अन्धमूषागतो व्मातः सत्वं मुञ्चति कार्यकृत् ॥ १३१ ॥ इति चपलः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रक्शे द्वादशोऽध्याय ॥ १२ ॥ । आयुर्वेदीयग्रन्थमाला। [ अध्याय अथ त्रयोदशोऽध्यायः । अथ रत्नपरत्नानामुत्पत्तिनासलक्षणगुणशोधनसारणानि । उiत च मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः। देहस्य धारका नृणां जराव्याधिविनाशकाः ॥ १ ॥ रत्ननिरुक्तिः धनार्थिनो जनाः सर्वे रमन्तेऽसिनतीव यत् । अतो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ २ ॥ अथ रत्ननामानि स्खरूपनिरूपणं च रत्नं क्लीबे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पाषाणभेदोऽस्ति वज़ादि च तदुच्यते ॥ ३ ॥ रसपद्धत्याम् बज़ विद्रुममौक्तिके मरकतं वैडूर्यगोमेदके माणिक्यं हरिनीलपुष्पदृषदौ रत्नानि नाना नव । यान्यन्यान्यपि सन्ति कानिचिदिह त्रैलोक्यसीम्नि स्फुटं नाम्ना तान्युपरत्नतान्युपगतान्याहुः परीक्षाकृतः ॥४॥ वजं हीरकः, विद्रुमं प्रवालं, मौक्तिकं मुक्ता, मरकतं गरुडोद्रः ’पन’ इति भाषा, वैडूर्य चिदुरमणिः, गोमेदः अनेनैव नाम्ना प्रसिद्धः, माणिक्यं पद्मरागःहरिनीलः इन्द्र नीलःपुष्पदृषत् पुष्परागः। शेषं स्पष्टम् । विष्णुधर्मोत्तरेऽपि- मुक्ताफलं हीरकं च वैडूर्यं पद्मरागकम् । । पुष्परागं च गोमेदं नील गारुत्मतं तथा । प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥ ५ ॥ इति ॥ उपरत्नान्यन्यत्र वैक्रान्तः स्रर्यकान्तश्च चन्द्रकान्तस्तथैव च । राजावर्ता लालसंज्ञः पेरोजाख्यस्तथाऽपरः ॥ ६ ॥ १६३ १३ } आयुर्वेदप्रकाश । मुक्ताशुक्तिस्तथा शङ्पॅरामाऽथ काचजाः। नीलपीतादिमणयोऽप्यन्ये विषहरा हि ये ॥ ७ ॥ वह्नयादिस्तम्भका ये च ते सर्वे हि परीक्षकैः । उपरत्नेषु गणिता मणयो लोकविश्रुताः ॥ ८ ॥ अथ रत्नाना नामानि हीरकः पुंसि वजोऽस्त्री चन्द्रो मणिवरश्च सः । गारुत्मतं मरकतमश्मगर्भा हरिन्मणिः ॥ ९॥ माणिक्य पझरागः स्याच्छोणरक्तं च लोहितम् । पुष्परागो मनुमणिः स्याद्वाचस्पतिवञ्चभः ॥ १० ॥ । इन्द्रनीलं च नील च, गोमेदः पीतरक्तकम् । वैडूर्य दूरजं रतं यात्केतुग्रहचटुभम् ॥ ११ ॥ मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलं च तत् । पुसि क्लीबे प्रवालः स्यात्पुमानेव तु बिटुमः॥ १२॥ शुक्तिः शवो गजक्रोडः फणिमेत्स्यश्च ददुरः । वेणुश्चाष्टौ समाख्याता सुलैमौक्तिकयोनयः ॥ १३ ॥ अथ वीरकोत्पत्तिलक्षणानि । दधीच्यश्नः समुत्पन्नः पविस्तस्य कणाः क्षितौ । विकीर्णास्ते तु वजाख्या भजन्ते तच्चतुर्विधम् ॥ १४ ॥ श्वेतं द्विजाभिधं रक्तं क्षत्रियाख्यं तदीरितम् । पीतं वैश्याख्यमुदितं कृष्णं स्याच्छूद्रसंज्ञकम् ॥ १५॥ विश्रो रसायने प्रोक्तः सर्वसिद्धिप्रदायकः। क्षत्रियो व्याधिविध्वंसी जरादृत्युहरः परः ॥ १६ ॥ वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दाढर्यकृत् । शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च ।। १७ ॥ स्त्रीपुंनपुंसकाचैते लक्षणीयाश्च लक्षणैः। सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता वृहत्तराः ॥ १८ ॥ १६४ आयुर्वेदीयग्रन्थमाय। [ अध्याय पुरुषा हीरकास्ते वै रेखाविन्दुविवर्जिताः। रेखबिन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः ॥ १९ ॥ त्रिकोणाथ सुदीर्घश्च विज्ञेयास्ते नपुंसकाः । सर्वेषु पुरुषा श्रेष्ठा वेधका रसबन्धकाः ॥ २०॥ स्त्रियः कुर्वन्ति कायस्य कान्ति स्त्रीणा सुखप्रदाः। नपुंसकास्त्ववीर्याः स्युरकामाः सववर्जिताः ॥ २१ ॥ व्रियः स्त्रीभ्यः प्रदातव्या क्लीबान् क्लैवे प्रयोजयेत् । सर्वेभ्यः पुरुषा योज्या बलाढ्या वीर्यवर्धनाः ॥ २२ ॥ । अथ रसपद्धत्या हीरकोत्पत्तिरन्यथोक्ता । यथा जातः प्राग्बलनामको दितिसुतोऽवध्यस्त्रिलोक्या पुन दैवैर्देहमयं मखे मणितनुः सर्वात्मना याचितः। दत्चाऽथ स्खशरीरमव्यथमय धीरः सुराणां पुर स्तथौ तैः स तु सप्ततन्तुभुजिभिः खगेश्वरायार्पितः २३ चिच्छेदथ शिरोऽस्य वज़शिरसो वीण वी पुन भृतो रत्नसमुच्चयो बल इति साहुः पुराणर्षयः। शुभं वा वदनादनुष्य पवयो ये जज्ञिरे ते द्विजा बाहुम्याप्सुरसोऽस्य ये समभवंस्ते संस्मृताः क्षत्रियाः२४ नाभीतः कटितश्च ये निपतितास्ते नाम भूमिस्पृशो जानुद्वन्द्वपदद्वयप्रपतितास्ते नाम शूद्रा मताः ॥ २५ ॥ प्राक् कृतयुगे । मखे तत्कृतयज्ञे । अजेयत्वाच्छत्रोरय देहयाचनावसर इति भावः । सप्ततन्तुशृजिभिर्यज्ञधृग्भिः । शेषं स्पष्टम् । पुनः प्रकारान्तरेण हीरकोत्पत्तिः पूर्व मन्दरमथ्यमानजलधिप्रत्युत्थिता या सुधा तां प्रायः पिबतः सुरासुरगणस्यास्यादिमे बिन्दवः । ये भूमौ पतिता विकर्तनकरव्रातैः पुनः शोषिता स्ते वजाण्यभवज्जुर्ननु परित्यूचिरे केचन ॥ २६ ॥ १ विकर्तन सूर्य , तत्करत्राता किरणसमूह , है । १३ ॥ आयुर्वेदप्रकाश । १६५ स्पष्टम् । अत्र युगभेदेन व्यवस्था, अस्तु वा त्रिभ्य उत्पत्तिः, तथा सति कि बाधकम् । अथैवमुत्पत्तिमुक्त्वा हीरकस्याष्ट प्रकारकं विज्ञानमाह उत्पत्तिर्गुणदोषजातिखनयो हस्ताङ्गुलीचालनं मूल्यं मण्डलिकेति रत्नदृषदां ज्ञानं वैर चाष्टधा । अत्रैकप्रसरेण नोक्तमपि तैत्तत्तत्परीक्षास्थल श्लोकश्लोकितमेकशः खलु विदाकुर्वन्तु वैज्ञानिकाः।२७ मण्डली रत्नपरीक्षकाणा सभा । उत्पयादिकं भिन्नभिन्न श्लोकोक्तमपि परीक्षावसरे एकशः एकत्र विदांकुर्वन्तु जानन्त्वि ति । एतेन समस्तश्लोकैर्यस्तश्लोकैरपि एकीभूतैरिव हीरकप रीक्षा कर्तव्येति भावः । भूमि प्रतिपाद्य पवेर्सेदानाह ब्रह्मक्षत्रियवैश्यशूद्रविभिदा ज्ञेयाश्चतुर्धा पवेः । पुंस्त्रीन्लीयविभागतः पुनरसौ प्रत्येकमुक्तस्त्रिधा । तत्र श्वेतरुचिर्द्धिजः स्फ़टिकवद्रक्तस्तु किचिनृपो वैश्यः पीतरुगद्विजस्त्वसितभास्तत्राप्ययं पूरुषः ॥ २८।। रेखाबिन्दुविवर्जितोऽष्टफलकः खच्छच्छवियों भवे त्सा स्त्री या तु षडस्रबिन्दुसहितो रेखान्वितोदाहृतः। निष्कोणाश्चिपिटास्त्रिकोणवपुषो दीघ विषुस्त्वा पुन धेयाः त्रीनृनपुंसकैर्युवतिर्गुषण्डाभिधानाः क्रमात् २९ व्याख्यायः स्फटिकवच्छेतरुचिः स द्विजः, यः किचि- द्रक्तः स नृपः क्षत्रियः, शेषं स्पष्टम् । अथोत्तमपवेः संधार णादिभिर्धर्मार्थौ भवत इत्याह यद्वेदाध्ययनात्क्रतोरपि कृतेदनस्य वा यत्फलं तत्प्राप्नोति पुमानतो वरतनोर्वज्ञस्य संधारणात् । १ ‘वदन्यष्टधा' ग । २ ‘अथैकप्रसरेण’ ग । ३ ‘तज्ज्ञान’ ग । १६६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः चातुर्वर्यपरिग्रहादपि चतुर्वर्णाश्रयश्रेयसा संयुक्तामुररीकरोतु न कथंकार् स भूति पराम् ॥ ३०॥ अथ शूद्रवणोंऽषि पवर्द्रिजवर्णात्पवेरधिक इत्याह- शूद्रादप्यधमो द्विजो यदि गुणैहीनः पवित्रंह्मणा दप्युचैरयमर्धमर्हति पुनः शूद्रो गुणैगरवात् । आधिव्याधिसरीसृपानलरिपुव्याघ्रापमृत्युग्रहा स्तं नैवाभिभवन्ति यस्य सदने तिष्ठेत्पवित्रः पविः ३१ अथ पवेदोषानुपदिशति बिन्दुः काकपदं यवः किल मलो रेखेति नानोदिता दोषाः पञ्च पवेरथात्र कथिता बिन्दुः समो बिन्दुना । कृष्णो रक्त इति क्रमेण स पुनर्दीधा मतो वर्तुला वर्ताकारभिदा ग्रहीतुरफलः शस्तो न सर्वोऽपि सः ३२ ग्रहीतुगृहकस्य अफलः धनादिलाभस्याकर्ता । सर्वोऽपि बिन्दुर्न शस्तः । अथ काकपदं लक्षयति ज्ञेयं काकपदं तु काकचरणाकार परीक्षाकृता वी श्रीमति सस्थितं पुनरिदं धर्तुर्भवेन्मृत्युदम् । यवं लक्षयति रक्तपीतसितासितच्छचिभिदा ज्ञेयश्चतुर्धा यवा कारस्तत्र यवः सितः खलु पवेः पूज्योऽपरे निन्दिताः॥३३॥ अथ मलं लक्षयति धाराकोणकमध्यसंस्थिततया त्रेधा मलो रत्नवि व्याख्यातः स पुनगृहीतुरनलव्याघ्रादिभीतिप्रदः। अथ रेखा लक्षयति सव्यासयनिवासिनी तदपरा तत्र स्थिता छेदिनी छिना चोध्र्वगतिर्गताध्वमिति ता रेखाश्चतस्रो मताः३४॥ १ ‘धारायामथ कोणयोनिगदितो मध्ये च लहू मलनेवा सोऽप्यनलादिभी तिजननो धर्नुर्भवेन्निश्चितम्’ इति रसपद्धत्या पाठ । १३ ॥ आयुर्वेदप्रकाश । १६७ ९R अथ तासा निन्दामाह- सच्या तत्र शुभा पराः पुनरमृदभाग्यदा वर्तुले- ऽप्यन्तर्भादिनि लग्नकोणिनि पद्वौ दोषास्त्वकिचित्कराः। अत्रोक्ताना दोषाणामपवादमाह-वर्तुलेत्यादि । एवंभूते वरौ अकिचित्करा निष्फला इत्यर्थः । अथ पवेर्गुणानु- द्विशतं अच्छत्वं लघुता तथाऽष्टफलता षोणता तीक्ष्णताऽ प्येतान् पञ्च गुणान् गृणन्ति गुणिनो देवोपभोग्ये पवौ।३५ उत्तमे पवाँ अच्छवमादशदिवत् लघुता तुषवत् , अष्ट फलता अष्टफलकता, तीक्ष्णता अन्यमणिभेदकता, एते पञ्च गुणाः। अथोपसंहारव्याजेन खनि निरूपयति जातिः प्राक्तु निरूपिता जनिरपि प्रोक्ता खनिस्त्वष्टधा द्वे द्वे तत्र युगे युगे प्रभवतस्तत्रादिमे कोशलः। कालिङ्गस्तदनन्तरे निगदितो वङ्गस्तथा मालवः सौराष्ट्रो मणिपुण्ड्रकस्त्वथ कलौ सोपारबजाकरौ ३६ आदिमे कृतयुगे, कोशलः कोशलदेशः कालिङ्गदेशश्च, त्रेतायुगे वङ्गदेशः मालवश्च, द्वापरे सौराष्ट्रदेशः मणिपुण्ड्रक पर्वत, कलौ तु सोपारदेशः वज़ाकरो वैरागरश्च ‘दुरागड ’ इति भाषा । अथ मौल्यज्ञानार्थ मानपरिभाषामाह चत्वारः सितसर्षपाः पनसिका, ते द्वे पुनस्तन्दुल स्ताभ्यामेव यवो, चैवः पुनरयं पिण्डोऽस्ति किचित्पृथुः। पिण्डो गात्रमिति द्विधा पविघषुः संज्ञाऽस्य संज्ञामिमा ज्ञात्वा मानमिदं च तोलनिकया संतोल्य मौल्यं वदेत् ॥३७ १ ‘यव पुनरिति पिण्डशब्द स्थौल्यवाचक , अय वशयववस्थूल , अ धिको वा किंचित्’ इति रसपद्धतिटीकाया महादेव । २ ‘मानकदण्डतो बत महन्मध्याल्पमौल्य वदेत्' इति रसपद्धत्या पाठ । १६८ आयुर्वेदीयग्रन्थमाला । [ अध्याय” तन्मौल्यं विचार्य वाच्यमित्याह-- मौल्य ने प्रतिदेशमस्ति सदृशं येनेदमित्थं मया वाच्यं तच्च तथाऽपि गद्यत इह त्रैराशिंकान्तये ॥ ३८ ॥ यथ पिण्डस्तु त्रिविधो लघुः समगुरू तत्रोत्तमं लाघवं साम्ये मध्यममल्पमेव गदितं मौल्यं गुरुत्वे बुधैः। त्रेधा लाघवतस्त्रिधा गुरुतया षोढा च सामान्यतो मूल्यं द्वादशधेदृशं खलु भतं ततारतम्यं क्रमात् ॥३९॥ पिण्डस्तण्डुलसमितो यवपृथुः संभावयित्वा पुन- वनं तेन समं विचार्य चतुरो मौल्यं तत। निर्दिशेत् । तचेत्तत्क्रमतानिवृत्तिकगुणैर्युक्तश्चतुर्भिः पवि निष्कं तन्दुलसंमितो यवपृथुः प्राप्नोति मौल्यं यदि ४० पिण्डो यस्य यवद्वयेन सदृशो माने पुनस्तण्डुलो मौल्यं तस्य पञ्चतुर्गुणमुदाहर्तव्यमेवं पुनः।। पिण्डत्रिचत्रैःशरत्यवभः स्यादष्टदिक्षोडश द्विद्दिवर्धितमस्य तन्दुलमितेर्वजस्य मौल्यं तथा ॥ ४१ ॥ यो वृद्धत्वे तु यवोपमः प्रकृतितस्तत्पादतो मानवा नष्टाविशतिवर्धितं प्रथमतः प्राप्नोति मौल्यं मणिः । पिण्डे सप्तयवोपमः परिमितौ स्यात्तण्डुलैकक्रमो वजो वारितरो लभेत परमं मौल्यं सहस्रद्वयम् ॥४२॥ स्याच्चेत्साव्रियत्रोपमः पविरथो माने गुरुस्तण्डुलः क्षीयेतास्य मणेरथ द्विगुणितं मौल्यं क्षयेऽयं क्रमः। इत्थं युक्तिबलाद्विचार्य चतुरो मौल्यं मणेरादिशे दर्ययासति वजवर्मणि येथा दोषे क्षयं कल्पयेत् ।४३ ।। १ ‘तु’ ग । २ ‘त्रैराशिक कान्तये’ ग । ३ ‘सभाध्य चित्ते’ ग । ४ ‘°चतुस्तद्वयवभ' ग । ५ ‘यथादोष’ ग ।

१३] आयुर्वेदप्रकाश १६९ यावत्स्याद्धणिनस्ततस्त्वगुणिनो वृद्धेश्वतस्रः कला इछेत्तव्याः कुशलेन देशसमयद्रव्यात्मविज्ञानिना।।४४।। अथ मौल्यप्रयोक्तुर्गुणानाह कर्मज्ञो लघुपाणिरर्थविमुखः शास्त्रप्रवीणो गुणी निःसंदिग्धमतिर्वेिदेशविधिविन्मौल्यप्रयोक्ता भवेत् अज्ञानादविचार्य मौल्यमधमः कुर्यान्मणेः कुत्सितं कुष्ठी सोऽत्र भवेदङत्र स पुनर्गच्छेन्महारौरवम् ।४५॥ कर्मज्ञ इत्यादि । लघुपाणिर्थेन गृहीत्वा दत्तं गुणाय भवति सः, अर्थविमुखः मध्येऽकापट्यं कृत्वा स्थितो यस्तादृशः, गुणी निःसंदिग्धमतिः अनेकरत्नग्रहणेन जातमतिः, विदेशविधिवित् देशान्तरस्थभाषामौल्यादिज्ञः एवं प्रयोक्ता रत्नमौल्यस्य भवेत् । अथैतादृग्चातुर्याभावे प्रयो तुदंषमाह-अज्ञानादिति । अत्रत्र परलोके, महारौरवं नर कम् । अथ सुद्धादौ पविविन्यासप्रकारमाह यत्स्यादङ्गममुष्य निम्नमुदितं सद्भिः शिरस्तत्पवे विंस्तीर्णं तु तल ततः स शिरसा योज्योऽङ्गुलीयादिषु व्याख्यायदमुष्य हीरकस्य निम्नमङ्गं गभीर सद्भिस्त च्छिर उदितं, विस्तीर्णं तु तलमुदितम् । अङ्गुलीयादिषु मुद्रिकादिषु शिरसैव योज्यो न तलेन । परीक्षाप्रकारमाह वामे वामविलोचनः करतलं विस्तार्य तस्मिन् पवि तर्जन्या परिचालयेदवहितः प्रायस्तलेन स्थितः ॥ ४६ ॥ अवहितः पण्डितः, वाम करतलं विस्तारें, तस्मिन् पवि त जैन्या परिचालयेत् । कीदृशःवामविलोचनः वक्रदृष्टिः सन्नेव । प्रायस्तलेन नीचत्वेनावस्थितः किं विचारणीयं तदाह " ५ १७० आयुर्वेदीयग्रन्थमाला । [अध्यायः जातिदोषगुणौ खनिर्गिरिकथे रङ्गापरौ छवि मल्यं चेति दशप्रकारमशनेर्जानाति यो लक्षणम् । बाह्याभ्यन्तरतः प्रविष्ट इव स स्याच्छास्रतो मण्डली तेषा संसदमाह चार्यविबुधः श्रीमण्डल मण्डली।४७। व्याख्या कथा इतिहासःरङ्गः शुक्लादिःअपरश्नो नीलादि, छविः कान्तिः, मौल्यं देशदेशीयंइति दशप्रकारं पर्यः लक्षण जानाति स मण्डलीं प्रविशेत् । क इव ? पवे बाह्याभ्यन्तरतः प्रविष्ट इव । कस्माच्छास्रतः । मण्डलीसंज्ञाया अर्थमाह-तेषामिति । तेषा मण्डलिकानां रत्नविदां सभां मण्डलीमाहुः ॥ अथ मण्डलीप्रवेशानझन् वक्त-( अथ च मौल्ये कश्चि द्विशेषार्थमाह--) हीनाङ्गः प्रविशेन तां न पतितो नो वाऽन्त्यजो नाबला भाण्डालैरिह मौल्यमल्पमधिकं प्रोक्तं न दोषाय तत् । व्युत्क्रम्योत्तममध्यमविपर्यासेन यद्यत्तथा स्नेहाकुब्धतया तु संसदि पुनः कुष्ठी भवेन्मण्डली॥४८ स्पष्टम् । अथैकेन मौल्यविचारणा न कार्येत्याह नैको मौल्यविचारणां विरचयेनैकः परीक्षेत वा श्रान्तेः पूरुषधर्मतस्तु कुंतके मुह्यन्ति सुज्ञा मणौ । शाणक्षारविलेखनेन विनुदेत्संदेहमन्ये पुन र्लिख्यन्ते कुलिशेन हन्त कुलिशं केनापि नो लिख्यते४९ त्रयाख्या-श्रमप्रमादादीना पुरुषर्माण सचात्संदेहे शाङ्करविलेखनेन् पविं विलिखेत् । अन्ये तु मणयः कुलि- शेन लिख्यते । इति हीरकपरीक्षा । १ अय पाठ प्रक्षिप्त इति भाति । ३ कृतके लयस कृत्रिमे मणौ। १३] आयुर्वेदप्रकाश । १७१ येऽष्टौ मौक्तिकभूमयः करिकिरित्वक्सारमत्स्याम्बुरु- कम्बुरोगतिशुक्तयोऽत्र चरमोत्पन्न पुनर्विश्रुतम् । करिमौक्तिकलक्ष्माह यद्दन्तावलकुम्भसंभवमदः पीतारुणं मन्दरुक् धात्रीदभ्रतयाऽत्र रेलमधमं काम्बोजकुम्भीन्द्रजम्।५०। अथ किरिर्वराहः, तञ्जमौक्तिकलक्ष्माह एकाकी शिशुरेव निःस्पृहतया यः काननं गाहते त्स्यानाद्बिाहवशजनुषः कोलस्य मूर्धेि स्थितम् । ककलाकृतिमिन्दुकुन्दधवलं दैवादवाप्नोति चे न्युक्ता यः समुपास्यते स निधिभिर्मत्य धनाधीशवत् । अथ त्वक्सारो वशः, तञ्जमौक्तिकलक्ष्माह मुक्ताः सन्ति कुलाचलेषु करकाकान्तिदुहो वंशजाः कर्कन्धूफलचन्धवो निदधते कष्ठेषु सिद्धाङ्गनाः । मत्स्यजमक्कलमाह प्रोष्ठीगर्भभवस्तु मौक्तिकमणिभृङ्गासमः पाटली पुष्पाभः स न लभ्यते भुवि जनैरसिन् कलौ पापिनि। अथा (म्बुमुझेघस्तज्जमौक्तिकलक्ष्माह - यन्मेघोदरसंभवं तदवनीमप्राप्तमेवामरै- व्यमयैरपनीयते विनिपतद्वर्षासु मुक्ताफलम् । तिग्मांशोरपि दुर्निरीक्ष्यमकृशं सौदामिनीसंनिभं देवानामपि दुर्लभं न मनुजाः स्युस्तस्य पात्रं पुनः ५३ अथ कम्युः क्षुद्रशवःतजमौक्तिकलक्ष्माह- शह् श्रुतिहारिणो जलनिधौ ये वंशजाः कम्बव- स्तेष्वन्तः किल मौक्तिक भवति यत्तच्छुक्रतारानिभम् । कापोताण्डसमं सुवृत्तमीशमीकं सुरूपं लघु स्निग्धं स्पर्शपवित्रमत्र न पुनर्मत्यैतदासाद्यते ॥ ५४ ।। १ ‘धात्रीदभ्रमथान्यरत्न’ ग । १७२ आयुर्वेदीयग्रन्थमाला । [ अध्याय । अथ उरोगतिः सर्पः, तञ्जमौक्तिकलक्ष्माह— शेषस्यान्वयिना फणासु फणिना यन्मौक्तिकं जायते वृत्तं निर्मलचुङवलं शशिरुचि श्यामच्छवि श्रीकरम् । इयामच्छवे श्यामाभास, तत्फलमाह- कझोलाकृति कोटिकोटिसुकृतैः प्राप्नोति चेन्मानवः सः स्याद्वाजिगजाधिपो नृपसमो जातोऽपि नीचे कुले।। आस्ते सबनि चेत्स् पूत्रगमणिस्तं यातुधानामरा हतुं रन्ध्रमवेक्षते ईतरतः कुर्यान्महाशान्तिकम् । अथ शुक्तिजमौक्तिकलक्ष्माह वजाघातविघट्टिताद्धलमुखाङ्गष्टाः पुनर्ये द्विजाः क्षारोदन्वति यत्र यत्र पतितास्ते ते भवन्नकराः॥५६ आदायः पृथुबर्बरो जलनिधौ स्यादारवटस्ततो नाम्ना सिहलकोमिंजौ तदुपरि स्यात्पारसीकोऽपरः। अत्रोदन्वति शुक्तिजीवजठरक्रोडैककोणस्थिताः खातीशैम्बरबिन्दव परिणमन्त्यक्लिममुक्तातया ॥५७॥ सुस्निग्धं मधुवर्णमुत्तमरुचि स्यात्सिहले मौक्तिकं स्निग्धं पीतरुगिन्दुबिम्बरुचिरं स्यादरवा(ला)टोद्भवम् । श्वेतं स्निग्धमतीच बन्धुरतरं स्यात्पारसीकोद्भवं रूक्ष किचन वर्गेसकरयुतं स्याद्भार्बर मौक्तिकम् ॥५८॥ शोणं तूर्मिसंभवं विदुरतिस्निग्ध तथाऽऽदायी चातुर्वर्युयुत सुलक्षणमतिश्लक्ष्णं कविश्रीधरम् । कविः शुक्रः । षडेतेष्वपि रुक्मिणीव जगति ख्याति गता रुक्मिणी नाम्ना शुक्तिरनीडगुत्तमगुणा सिन्धौ समुतृम्भते॥५९॥ १ ‘तदितर रे ग । २ स्यादारलाटस्ततो’ ग । ३ शम्बर नाम जलम् । ४ ‘स्वछ' ग । १३] आयुर्वेदप्रकाश । १७३ तस्या गर्भभवं तु कुडुमनिभं सर्वासु ज्ञातिष्वपि श्रेष्ठं भूरिगुण वदन्ति कृतिनः श्रेयस्करं तद्भवेत् । स्थच्छ हादि लघूदकद्युतियुतं सुक्ताफलं किचन स्थूलं स्निग्धमतीव निर्मलूमिलाभूमौ प्रकारौ सदा॥६०॥ आम्नायोदितमस्य मौल्यमवनौ तालद्धयीजनको राशिडैमकृतः कुतस्तदधम वा मध्यमं जायते । दोषान् पञ्च लघून्, गुडंश्च चतुरः, षट् चैव दोषेतरान् छायास्त्रित्वमिता गृणन्ति मुधियो मुक्तामणौ ते पुनः । दीर्य पार्थकुशं त्रिवृत्तमपि च यमुं ततः कापिलं पश्चैते खलु मौक्तिकेषु गदिता दोषास्तु साधारणाः। नाम्नैवोदितलक्षणाः पुनरमी विच्छिनिरुद्योगिनां दौर्भाग्यश्रश्रुताविनाशलघुताकौलीनताकारिणः॥६२ शुक्तिस्पर्शनमत्स्यनेत्रजठराकारातिरक्ताङ्कताः श्वित्रक्रोश(?)दरिद्रतामृतिकरा दोषा बृहन्तस्त्वमी । तेष्वन्त्यौ विशदौ खशुक्तिसदृशस्त्वाद्यो द्वितीयस्ततो मत्स्याक्षच्छविलाञ्छनः पुनरमी शस्ता न मुक्ताफले६३ दीप्तिगौरववृत्तताविमलतासुस्निग्धताकान्तताः स्युः षट् शुक्तिमणौ गुणा इति गुणैर्युक्तं पुनमौक्तिकम्। यः कण्ठे बिभृयात्समस्तजनुषामद्भः समाप्ति नये- च्छायास्तु त्रिविधा स्मृता मधुसताश्रीखण्डखण्डश्रियः। वृत्तस्थूलगुरुरुरुक्छुचि शुभं नीवी तु तत्प्राप्नुया सत्य त्वत्र तुलामुशन्ति कवयो जातिस्पृशं मौक्तिकम्। गुजा द्वित्रियवाद्भवेदिह पुनर्माषश्चतुर्भिश्च तैः शाणः शाणयुगात्कलज उदगानिष्कस्तदेकादशात् ६५ इति मुक्तोत्पत्तिलक्षणानि । १ ‘विच्छित्ररुग्योगिता’ ग । २ ‘ज्ञास’ ग । १७४ आयुर्वेदीयग्रन्थमाला । [ अध्याय अथ रसरत्नसमुच्चयोक्तानि सर्वेषा लक्षणानि गुणाश्च लि ख्यन्ते । वङ्गस्य वजं च षड्रसोपेतं सर्वरोगापहारकम् । सवोघशमन सौख्यं देहदाढ्ये रसायनम् ॥ ६६ ॥ भसाकं काकपादं च रेखाक्रान्तं तु वर्तुलम् । आधारं मलिनं विन्दुसंत्रासि स्फुटितं तथा । नीलाभं चिपिटं रूक्ष तद्वनं दोषलं त्यजेत् ॥ ६७ ॥ यत्पाषाणतले निकाषनिकरे नोवृष्यते निधुरै- र्यच्चान्योपललोहमुद्रसुखैर्देवं न यात्याहतम् । । यच्चान्यानिजलीलयैव दलयेद्वक्रेण वा भिद्यते तत्रत्य कुलिशं वदन्ति कुशलाः स्थाप्यं महार्घ च तत् ६८ अष्टास्त्रं चाष्टफलकं षट्लैणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारितरं गुंबज़्मुच्यते । पुंस्त्रीनपुंसकं वनं योज्यं पुंस्त्रीनपुंसके ॥ ६९ ॥ आयुःप्रद झटिति सदुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयन्नम् । सूतेन्द्रवन्धरससट्टणकारुर्यदायि मृत्युञ्जयं तदमृतोपममेव वजम् ॥ ७० ॥ अन्यत्रायं वज्ञ समीरकफपित्तगदानिहन्या द्वजोपमं च कुरुते वपुरुत्तमश्रि । शोषक्षयभ्रमभगन्दरमेहेमदो पाण्डूदरश्वयथुहारि च षड्रसाढ्यम् ॥ ७१ ॥ अशुद्धं कुरुते वजं कुष्ठं पार्श्वव्यथां तथा । पाण्डं तापं गुरुत्वं च तस्मात्संशोध्य मारयेत् ॥ ७२ ॥ १३] आयुर्वेदप्रकाश । १७५ आयुः पुष्टि बल वीर्य वर्ण सौख्यं करोति च । सेवितं सर्वरोगघ्नं मृतं वजं न संशयः ॥ ७३ ॥ अथ वज़शोधनम् व्याघीकन्दगत वर्गों दोलायत्रेण पाचयेत् । सप्ताहं कोद्रवकाथे कुलिशं विमलं भवेत् ॥ ७४ ॥ अन्यत्र दिनान्यप्युक्तानि- कुलत्थकोद्रवकाथे दोलायन्त्रे विपाचयेत् । व्यापीकन्दगतं वजं त्रिदिनं तद्विशुध्यति ॥ ७५ ॥ व्याधी कण्टकारिका । प्रकारान्तरम् व्यापीकन्दगतं वजं मृदा लिसं पुटे पचेत् । अहोरात्रात्समुद्धृत्य हयसूत्रेण सेचयेत् । वीक्षीरेण वा सिञ्चेत्कुलिशं विमलं भवेत् ॥ ७६ ॥ प्रकारान्तरम् गृहीत्वा हि शुभे वजं व्यानीकन्दे विनिक्षिपेत् । महिषीविष्ठया लिख । करीषाग्नौ विपाचयेत् ॥ ७७ ॥ त्रियामं वा चतुर्यामं यामिन्यन्तेऽश्वसूत्रके । सेचयेत्पाचयेदेवं सप्तरात्रेण शुध्यति ॥ ७८ ॥ अथ वजमारणम् त्रिवर्षाढकार्षासमूलमादायु पेषयेत् । त्रिवर्षनागचख्या वा निजद्रावैः प्रपेषयेत् ॥ ७९ ॥ तद्दलके क्षिपेद्वनं रुद्धा गजपुटे पचेत् । एव सप्तपुटैर्नानं कुलिशं मृतिमाप्नुयात् ॥ ८० ॥ इति वङ्गभस्म । अथान्यः प्रकारः त्रिसप्तकृत्वः संततं खरसूत्रेण सेचितम् । मत्कुणैतालकं पिष्टा तद्दौले कुलिशं क्षिपेत् ॥ ८१ ॥ १७६ आयुर्वेदीयग्रन्थमाला। [ अध्याय प्रध्मातं वाजिमूत्रेण सिक्त पूर्वक्रमेण वै । भस्मीभवति तद्वजं शङ्कशीतागुसुन्दरम् ॥ ८२ ॥ इति वङ्गभस्म । अथान्यः प्रकारः कांस्यपात्रस्थभेकय मूत्रे वज़ समावपेत् । त्रिसप्तकृत्वः संतप्तं वजमेवं मृतं भवेत् ॥ ८३ ॥ इति वङ्गभस्म । कास्यपात्रस्थभेकस्येत्यस्य व्याख्या कांस्यस्य उत्ताना कटोरिका, तत्रस्थो भेको मण्डूकःअङ्गुल्या दिना धर्षितः, पात्रस्य चिक्कणतया बहिर्गन्तुमशक्तो भीतः सन्सूत्रं सृजति । इति सूत्रग्रहणार्थमयं यत इति भावः । अन्यः प्रकारः मेषशृङ्ग भुजङ्गास्थि कूर्मपृष्ठाम्लवेतसम् । शशदन्तं सम पिष्ट्वा वीक्षीरेण गोलकम् ॥ ८४॥ कृत्वा तन्मध्यगं व म्रियते ध्मातमेव हि । इति वङ्गभस्तु । अथान्यः सुगमः प्रकारः हिङसैन्धवसंयुक्ते क्षिपेत्काथे कुलत्थजे । तप्तं तप्तं पुनर्वी भवेद्भस्म त्रिसप्तधा ॥ ८५ ॥ इति वङ्गभस्स । अथ विद्रुमलक्षणगुणाः। पकबिम्बीफलच्छायं वृत्तायतमवक्रकम् । स्निग्धमत्रणकं स्थूल प्रवाल सप्तधा शुभम् ॥ ८६ ॥ आगाररजनाकान्तं वनं घूक्ष्मं सकोटरम् । रूझे कृष्णं लघु श्वेतं प्रवालमशुभं त्यजेत् ॥ ८७ ॥ बालार्ककिरणान्नरक्ता सागरसलिलोद्भवा लता याऽस्ति । न त्यजति निजरुचि निकषे धृष्टाऽपि सा स्मृता जात्या८८ प्रवाल मधुर साम्लं कफपित्तादिदोषनुत् । वीर्यकान्तिकर स्त्रीणा घृते मङ्गलदायकम् ॥ ८९ ॥ १३] १७७ ० क्षयपित्तास्रकासन दीपन पाचन लघु । विषभूतादिशमन विद्म नेत्ररोगहत् ॥ ९० ॥ अथ मौक्तिकम् हृदि श्वेत लघु स्निग्ध रश्मिवनिर्मल महत् । ख्यातं तोयप्रभ वृत्तं मौक्तिकं नवधा शुभम् ॥ ९१ ॥ नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्ध स्थूलं निर्मलं निर्माणं च । न्यस्तं धत्ते गौरव यतुलाया तनिमील्य मौक्तिकं सौख्यदायि। यद्विच्छायं मौक्तिक व्यङ्गकायं शुक्तिस्पर्श रक्तता चाति धत्ते । मत्स्याक्षीक रूक्षमुत्ताननिम्न नैतद्धार्य धीमताऽसौख्यदायि ॥ ९३ ॥ लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुपैर्यदविकृत तत्तु मौक्तिक जात्यम्॥९४ मौक्तिकं सुमधुर सुशीतल दृष्टिरोगशमनं विषापहम् । राजयक्ष्मपरिकोपनाशन क्षीणवीर्यबलपुष्टिवर्धनम् ॥ ९५॥ कफपित्तक्षयध्वसि कासश्वासाग्निमान्द्यनुत् । पुष्टिदं वृष्यमायुष्यं दाहन मौक्तिक मतम् ॥ ९६ ॥ अथ माणिक्य पद्मराग इति च । माणिक्य मधुरं स्निग्धं वातपित्चविनाशनम् । रत्नप्रयोगप्रज्ञानां रसायनकर परम् ॥ ९७ ॥ स्निग्ध सुगात्ररचितं दीप्तं खच्छं सुरङ् च । तत्रत्यं माणिक्यं कल्याणं धारणात्कुरुते ।। ९८ ॥ यद्विच्छायं शर्करिलं कर्कशत्रं स्खरागविकल च । विरूपलद्यु माणिक्य न धार्यं दोषावह त्याज्यम्’९९। +----


- - १ ‘कृष्णता’ ग । १७८ आयुर्वेदीयग्रन्थमाला । [अध्याय कुशेशयदलच्छायं खच्छू स्निग्धं महत्स्फुटम् । वृत्तायतं समं गात्रं माणिक्यं त्वष्टधा शुभम् ॥ १०० ॥ माणिक्यं दीपनं वृष्य कफवातघ्यार्तिनुत् । भूतवेतालपापनं कर्मजव्याधिनाशनम् ।। १०१ ॥ अथ गरुत्मतम् । मरकतं हि विषघ्नं शीतलं मधुरं रसे । अम्लपित्तहरं रुच्यं पुष्टिद भूतनाशनम् ।। १०२ ॥ खच्छ च गुरु सुच्छायं निग्धं गात्रं च मादेवम् ।। अच्यटुं बहुरङ्गं च शुभ मरकतं मतम् ।। १०३ ।। शर्करिलं रूक्षमलिन लघु हीनकान्तिकल्माषम् । आसयुतं विकृताहुं मरकतममरोऽपि नोपभुञ्जीत ।१०४ यच्छैवालशिखण्डिशाङ्गलहरिकयैश्च काकच्छदैः खद्योतेन च बालकौरवपुषा शैरीषपुष्पेण च । छायाभिः सततं दधाति तंदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥१०५॥ अथ चैङ्कर्यम् । वैढूर्यघृष्णमम्लं च कफमारुतनाशनम् । गुल्मादिदोषशमन भूमिजं च शुभावहम् ॥ १०६ ॥ एकं वेपलाशपेशलरूचा माथुण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया । यद्रात्रं गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विदलं वदन्ति सुधियः खच्छं च तच्छोभनम् । विच्छायं मृच्छिलागर्भ लघु रूक्षे त्वसत्कृतम् । सत्रासं चिपिटं कृष्णं वैडूर्यं दूतस्त्यजेत् ॥ १०८ ॥ १ ‘‘हरित्कालैश्च’ ग । २ ‘नितरा’ ग । १३ } आयुर्वेदप्रकाश । १७९ वैडूर्य श्यामशुभ्राभं समं खच्छं गुरु स्फुटम् । भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ १०९ ॥ धृष्टं यदात्मना स्वच्छं खच्छायां निकषात्मनि । स्फुटं प्रदर्शयेदेतद्वैडूर्य जात्यमुच्यते ॥ ११० ॥ वैडूर्य रक्तपित्तघ्नं प्रजायुर्बलवर्धनम् । पित्तप्रधानरोगनं दीपन वृष्यमेव च ।। १११ ॥ अथ गोमेदम् । सुस्ख़च्छगोजलच्छायं स्निग्धं स्खच्छं समं गुरु । निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा ॥ ११२॥ गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् । दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ ११३ ॥ पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्वलितम् । 'ऽप्यहीनकान्ति गोमेदं तं बुधा विदुर्जात्यम् ॥ ११४ ॥ गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् । दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥ ११५ ॥ विच्छायं लघु रूक्षाङ्क चिपिट पटलाचितम् । निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥ ११६ ॥ अथेन्द्रनीलम् । एकच्छायं गुरु स्निग्धं खच्छं पिण्डितविग्रहम् । मृदुर्मथ्ये लसज्योतिः सप्तधा नीलमुत्तमम् ॥ ११७ ॥ श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् । विषमज्वरदुर्गासपापघ्नं नीलसीरितम् ॥ ११८ ॥ नीलकस्तिक्तकः श्रेष्ठः कफपित्तानिलापहः । यो दधाति शरीरस्य शौरिर्मङ्गलदो भवेत् ॥ ११९ ॥ न निनो निर्मलो गाने मसृणो मुरुदीर्तितः। तृणग्राफ़ी धूदुर्गालो दुर्लभो लक्षणान्वितः ॥ १२० ॥ १८० आयुर्वेदीयग्रन्थमाला । [अध्याय सितशोणपीतकृष्णाश्छाया नीले क्रमादिमाः कथिताः। विप्रादिवर्णसिद्धे धारणमस्यापि वजवफलवत् ॥ १२१ ॥ अस्त्यानचन्द्रिकास्यन्दसुन्दरीक्षीरपूरितम् । यत्पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ १२२ ॥ अथ पुष्परागम् । सच्छायपीतगुरुगात्रसुरङ्गयुद्धे स्निग्ध च निर्मलमतीव सुवृत्तशीतम् । यत्पुष्परागममलं क्षयनाशकारि पुष्णाति कीर्तिमतिशौर्यसुखायुरर्थान् ॥ १२३ ॥ कृष्णबिन्द्वहितं यक्ष धवल मलिनं लघु । विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ १२४ ॥ धृष्टो निकषपदे यत्पुष्यति यो रागमधिकमात्मीयम् । एष खलु पुष्परागो जात्यस्तथाऽयं परीक्षकैरुक्तः ॥१२५॥ पुष्पराग गुरु स्निग्धं स्खच्छ स्थूलं समं मृदु । कर्णिकारप्रस्रनाभ मसृणं शुभमष्टधा ॥ १२६॥ पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यनुत् । कुष्ठाशंदाहशमन दीपनं लघु पाचनम् ॥ १२७ ॥ अथ सर्वेषां समुचितं लक्ष्म श्यामः स्यादिन्द्रनीलस्त्वतिमसृणतनुश्चथ गारुत्मतः स्या- नीलच्छायोऽतिदीप्तोऽप्यथ मिहिरमणि सूर्यतप्तोऽग्निब्रुक्स्यात् । चन्द्राद्यस्पर्शतोऽम्भः स्रवति शशिमणिः पुष्परागस्तु पुष्प प्रख्यः श्रीवजमुच्चञ्चनसमभिहतं संविशेल्लोहपिण्डे ॥ १२८॥ वैडूर्य यद्विडालेक्षणरुचि गदितं स्याच्च गोमेदरलँ गोमूत्राभं विधूमज्वलदनलनिभं पद्मरागं वदन्ति । मुक्ताशङ्प्रवालं सरिदधिषतिजं विश्वविख्यातमेत द्राजावते तु पीतारुणमृदुसुरभिक्षोणिभागोत्थमाहुः१२९ १३ ॥ आयुर्वेदप्रकाश । १८१ " अथ पञ्चरत्नानि- पुष्पराग महानीलं पद्मराग सवञ्जकम् । मरक्त चेति संप्रोक्ताः पञ्च रनवराः शुभाः॥ १३० ॥ अथ मणयः वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः । चन्द्रकान्तस्तथा चैव राजावर्तश्च सप्तमः ।। गरुडोदारकचैव ज्ञातव्या मणयो ह्यमी ॥ १३१ ॥ पूर्वोक्ताश्च । अथ वङ्व्यतिरिक्ताना मणीनामुत्पत्तिः गोमेदताएँचायजदेवेज्यमणीन्दुतरणिकान्ताद्याः। नानावर्णगुणाढ्या विज्ञेयाः स्फटिकजातयः श्रानैः॥१३२॥ वायज वैडूर्य, देवेज्यः पुष्परागःशेषं स्पष्टम् । अथ स्फ टकx स्फटिकं सितोषलं स्यादमलमणिर्निर्मलोपल खच्छम् । स्वच्छमणिरमलरत्न निस्तुषरत्तं शिखिप्रियं नवधा ।१३३। स्फटिकः समवीर्यः स्यात् पित्तदाहार्तिशोषनुत् । तस्याक्षमाला जपता दत्ते कोटिगुणं फलम् ॥ १३४ ॥ यद्भङ्गातोयबिन्दुच्छवि विमलतम निस्तुष नेत्रहृद्य स्निग्धं शुद्धान्तराल मधुरमतिहिमं पित्तदाहास्रहरि । पाषाणैर्यनिघृष्ट स्फुटितमपि निजा स्वच्छता नैव जह्या तत्रत्यं ज्ञात्वलभ्यं शुभमुपतनुते शैवरन विचित्रम् ॥ अथ भवति सूर्यकान्तस्तपनमणिस्तपनश्च रविकान्तः । दीप्तोपलोऽग्निगर्भा ज्वलनामाऽकोंपलश्च वसुनामा ॥ १३६ ॥ रविकान्तो भवेदुष्णो निर्मलश्च रसायनः। वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥ १३७ ॥ शुद्धः स्निग्धो निर्वणो निस्तुषोऽन्त य निघृष्टंऽत्यन्तनैर्मल्यमेति । १६ १८२ आयुर्वेदीयग्रन्थमाला । [अध्यायः यः सूर्यांशुस्पर्शनिस्यूतवह्नि जत्यः सोऽय कथ्यते सूर्यकान्तः ॥ १३८ ॥ इन्दुकान्तश्चन्द्रकान्तश्चन्द्रामा चन्द्रजोपलः। शीतात्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ १३९ ॥ चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्त्रतापनुत् । शिवश्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशनः ॥ १४० ॥ स्निग्धं शीत पीतमत्रासमन्त धत्ते चित्ते खच्छता यन्मुनीनाम् । यश्च स्रावं याति चन्द्राशुसङ्गा जात्य रत्न चन्द्रकान्ताख्यमेतत् ॥ १४१ ॥ राजावतं नृपावत राजन्यावर्तकस्तथा। आवतेमणिरावर्तः स्यादित्येष शराह्वयः ॥ १४२ ॥ राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः । सौभाग्यं कुरुते नृणा भूषणेषु प्रयोजितः ॥ १४३ ॥ निगरमसितमर्ण नल गुरु निर्मल बहुच्छयम् । शिखिकण्ठसमं सौम्यं राजावर्त वदन्ति जात्यमणिम् ॥१४४॥ पेरोजं हरिताश्मा च भसाङ्गं हरितं द्विधा । पिरोज सुकषाय स्यान्मधुर दीपन सरम् ॥ १४५॥ थावर जङ्गमं चैव संयोगाच्चापि यद्विषम्। तत्सर्वं नाशयेच्छीघ्र मूलभूतादिदोषजम् ॥ १४६॥ इति ॥ अथाशेषरत्नाना शोधनमारण, उक्तं च – रत्नपरलान्येतानि शोधनीयानि यत्नतः । । अशुद्धानि न कुर्वन्ति गुणान् रोगांस्तु तन्वते ॥ १४७ ॥ १३] आयुर्वेदप्रकाश । पुष्परागं च संधानैः कुलत्थकाथसंयुतेः । तन्दुलीयजलैर्वी नील नीलीरसेन च ॥ १४९ ॥ रोचनाद्भिश्च गोमेद वैडूर्यं त्रिफलाजलैः। धृतान्येतेषु संस्खिन्नान्याशु शुध्यन्ति दोलया ।। १५० ॥ लकुचद्रावसंपिष्टैः शिलातालकगन्धकैः । वनं विनाऽन्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ।। १५१ ।। इति सर्वत्रभसीकरणम् । अत्र कश्चिद्विशेषः रत्नादीनामलाभे तु ग्राह्य तस्योपरत्नकम् । मौक्तिकस्याऽप्यभावे तु मुक्ताशुक्ति प्रयोजयेत् ॥ १५२ ।। अत्र गुरुचरणाः न हन्याद्धीरकादीनि नवरत्नानि बुद्धिमान् । महामौल्यानि तेषा तु वधे रौरपमृच्छति ॥ १५३ ॥ तर्हि ऋषिभिः कथं हननक्रियोक्तेति सदेहनिवृत्यर्थ परं परोपदेशप्राप्त बीजमस्ति, तद्यथा-- वस्रादीना तु सस्कारे क्रियमाणे पतन्ति ये । गात्रेभ्यः खण्डकाः खल्पास्तान् हन्यादुद्धिमान् भिषक् । यद्ध तत्खनिजाता ये तज्जातीयाः सुलक्षणाः । खल्पमूल्यास्तु तेषा हि वधे नास्तीह पातकम् ॥ इति १५५ अन्यच्च गुणा यथेच रत्नानामुपरतेषु ते तथा । तेषु किचित्ततो हीना विशेषोऽयमुदाहृतः ॥ १५६ ॥ अथोपरत्नेषु वैक्रान्तोत्पत्तिनामगुणशोधनमारणानि । देच्या हते महादैत्ये महिषासुरसज्ञके । तद्देहरुधिरोद्धृता बिन्दवो यत्र यत्र हि ॥ १५७ ।। पतिता विन्ध्यकाद्रेस्तु दक्षिणोत्तरतो रणे । वज़ाकारास्तु ते जाता वैक्रान्ता इति विश्रुताः ॥ १५८ ।। आयुर्वेदीयग्रन्थमाला । [अध्याय । गौरीमते तु विकृता वज़खण्डा ये वैक्रान्ताख्या भजन्ति ते । जातयः शोधन हिसा गुणास्तेषा तु वजवत् ॥ १५९ ॥ अन्यच्च भैरव गणनाथ चू संपूज्य बलिपूर्वकम् । सुमुहूर्ते ततः कार्यं वैक्रान्तग्रहणं बुधैः ।। १६० ॥ वैक्रान्तः श्वेतपीतादिभेदेनार्थप्रकारकः। खर्णरूष्यादिकरणे स्त्रस्खवर्णः शुभो मतः ॥ १६१ ॥ वैक्रान्तः कृष्णवर्णा यः षट्कोणो वसुकोणकः। मघृणो गुरुतायुक्तो निर्मलः सर्वसिद्धिदः॥ १६२ ॥ गुणाः वैक्रान्तो वजसदृशो देहलोहकरो मतः। विषभो रसराजस्य ज्वरकुष्ठक्षयप्रणुत् ॥ १६३ ॥ अन्यत्रापि वैक्रान्तस्तु त्रिदोषघ्नः षड्रसो देहदार्यकृत् । पाण्डूदरज्वरश्वासकासयक्ष्मप्रमेहनुत् ॥ १६४ ॥ अशुद्धौ वजचैक्रान्तौ किलास दाहसंततिम् । पाण्डुरोग पार्श्वपीडा कुरुतौ तौ विशोधयेत् ॥ १६५ ॥ शोधनमारणे वैक्रान्तो वजवच्छोध्यो ध्मातः सिक्तोऽश्वसूत्रके । वजवन्मृतिमापन्नो वजस्थाने प्रयोजयेत् ॥ १६६ ॥ प्रकारान्तरम् कुलिथकाथसंखिन्नो वैक्रान्तः परिशुध्यति । म्रियतेऽष्टपुटैर्गन्धनिम्बूकद्रवसंयुतः ॥ १६७ ॥ १३ ] आयुवेप्रकाश १८५ इति वैक्रान्तभत । सर्वप्रकारस्तु सचपातनयोगेन मर्दितश्च वटीकृतः भूषास्थो घटिकामातो वैक्रान्तः सचमुत्सृजेत् ॥ १६८ ॥ इति बैकान्तसन्वम् । अथान्यः प्रकारः वैक्रान्ताना पल रॉक कबँकं टङ्कणस्य च । रविक्षीरैर्दिन भाव्य मखं शिग्रुद्रवैर्दिनम् ॥ १६९॥ गुञ्जापिण्याकवीनां प्रतिकर्षाणि योजयेत् एतेन गुटिका कृत्वा कोष्ठीय धमेदृढम् । शह्कुन्देन्दुसंकाशं सत्व बैक्रान्तजं भवेत् ॥ १७० इति वैक्रान्तसचम् । अन्येषा तूपरलाना शोधनमारणविधि गुणास्तु रत्नाने सपरत्नने चक्षुष्याणे सराणि च । ग्रहालक्ष्मीविषफूण्यपापसतापजिन्ति च ॥ १७१ ।। भक्षिताने तु यमपाण्डुप्रमेहाः हाशेरकासश्वसभगन्दरान् ज्वरवीसर्पकुष्ठार्तिशलकृच्छ्त्रणामयान् । मन्ति पुण्ययशःकृन्ति पुण्यानि च नृणा भृशम् ।। १७२ अथ नवग्रहसानुकूल्यार्थ नवरत्नजटितमुद्रा धार्या । तस्या . दिक्श्राची कुलिशस्य, क्तिकमणेराग्नेयिका, दक्षिणा दिग्वीप्रभवस्य, नैर्नतककुप् गोमेदसो, वारुणी । नीलाशोरथ, दिक् विदूरजमणेवायोःकुबेरस्य दिक् पुष्पस्याथ हरिन्मणेर्हरहरिच्छेषस्य शेषा हरित् ॥ १७३ ॥ कुलिशं वज, वीप्रभवं प्रवालं, नीलाशुरिन्द्रनीलःविद् रजं वैडूर्य, पुष्पः पुष्परागःहरिन्मणिः गरुडोदारःहरहरित् आयुर्वेदीयग्रन्थमाला । [ अध्याय ऐशानी, शेषस्य माणिक्यस्य, शेषा मध्या दिक्, कर्णिकायां न्यसेदित्यर्थः । अथाशक्तस्य ग्रहस्रातिकूल्ये धारणदाने आह माणिक्यं धूमणेर्युधस्य गरुडोद्भारो गुरोः पुष्पकं गोमेद तमसः प्रवालमत्रनीमूनोर्विधोमौक्तिकम् । नीलं मन्दगतेः कवेस्तु कुलिश केतोर्बिडालाक्षक रत्नं रश्नविदो वदन्ति विहितं दानेऽथवा धारणे॥१७४ धूमणेः सूर्यस्य, तमसः राहो, अवनीमूनोर्मङ्गलस्य, मन्द गतेः शनैश्चरस्य, कवेः शुक्रस्य, बिडालाक्षकं विदूरमणिः, एषा प्रातिकूल्ये यथासंभवं दानं धारणं च कार्यम् । अथ मुक्ताफलाना टुतिस्तथाऽन्येषामपि रत्नानां द्रुतिप्रकारमाह मुक्ताफलानि सप्ताह वेतसाऽम्लेन भावयेत् । जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ १७५ ॥ पुटपाकेन तच्चूर्ण द्रवते सलिल यथा । कुरुते योगराजोऽय रत्नाना द्रावण प्रिये ॥ १७६ ॥ इति मुक्तादिरनदृतयः। अथ सौराष्ट्रीसवम् सिताऽसिता च सौराष्ट्री गोपितैर्भावयेतु ताम् । शतवारं प्रयत्नेन मित्रपञ्चकसंयुताम् । धमनान्मुञ्चते सव क्रामक कोष्ठयत्रके ।। १७७ ।। अथ सस्यसत्त्वम् सस्यकं चूर्णितं भाव्य दिनं शशकशोणितैः । स्त्रीमूत्रे वाऽथ यामैकं तत्पादाशा निशा क्षिपेत् ॥ १७८॥ मर्थ करञ्जतैलेन यामैकं गोलकं च तत् । अन्धमूषागत ध्मातं घटिकार्ध दृढाग्निना । इन्द्रगोपकसंकाशं सत्च मुञ्चति शोभनम् ॥ १७९ ॥ इति श्रसौराष्ट्रदेशोद्भवसारस्वतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वैदप्रकाशे त्रयोदशोऽध्याय ॥ १३ ॥ १ ‘झमके ग । १४ ॥

आयुर्वेदप्रकाश । १८७ अथ चतुर्दशोऽध्यायः । अथ विषोपविषलक्षणजातिगुणसेवापरिहाराध्ययं व्याख्यस्य म । अथ विषोत्पत्तिः- णु देवि प्रवक्ष्यामि यत्रोत्पन्नं महाविषम् । भेदास्तस्य वरारोहे यत्र तत्र सविस्तरम् ॥ १ ॥ । देवदैत्योरगाः सिद्धा अप्सरोयक्षराक्षसाः । पिशाचाः किन्नराश्चैव मिलित्वा च वरानने ॥ २ ॥ एकतो बलिराजस्तु ब्रह्माद्याश्च तथैकतः । मन्थान मन्दर कृत्वा नागराजेन वेष्टितम् ॥ ३ ॥ क्षीराब्धिमन्थनं तत्र प्रारब्ध सुरसुन्दरि । सुधादीनि सुरत्नानि निर्गतानि ततः परम् ॥ ४ ॥ अतीव मन्थनाद्देवि मन्दराघातवेगतः । अहिराजश्रमादेव विषज्याला विनिर्गता ।। ५ ॥ ततोऽतिघोरा सा ज्वाला निमग्ना क्षीरसागरे । (तथा तत्रैव चोत्पन्नं कालकूटं महाविषम् । प्रलयानलसंकाश क्रुद्धः काल इवोत्कटम् ।) ता दृष्ट्वा विबुधाः सर्वे दानवाश्च महाबलाः ॥ ६ ॥ विषण्णवदनाः सद्यः प्राप्तायैव मदन्तिकम् । ततस्तैः प्रार्थमानोऽहमपिबं विषमुत्तमम् ॥ ७ ॥ ततोऽवशिष्टमभवन्मूलरूपेण तद्विषम् । पत्ररूपेण कुत्रापि मृत्तिकारूपतः कचित् ॥ ८ ॥ कन्दरूपेण कुत्रापि तेषा लक्षणमुच्यते । विष तु गरलं वेडं कालकूटं च नामत’ । अष्टादशविधं ज्ञेय विष कन्दभवं बुधैः ॥ ९ ॥ तेष्वष्टौ सौम्यभेदाः स्युर्भक्षणाद्धन्ति मानवम् । दशग्रभेदाः संस्पर्शादाघ्राणाद्वाऽपि मारकाः॥ १० ॥ १८८ आयुर्वेदीयग्रन्थमाला। [अध्याय यथा सक्तुको मुस्तकः कौम दार्वाकः सार्षपस्तथा । सैकतो वत्सनाभश्च श्वेतJी तथैव च ॥ ११ ॥ एतानि भैषज्यकृते विषाण्यष्टौ समाहरेत् । जराव्याधिहराणि स्युर्विधिना शीलितानि हि ।। १२ ।। लक्षणाने चित्रमुत्पलकन्दाभं सुपेष्यं सक्तुवद्भवेत् । सक्तुकं त विजानीयाद्दीर्घवेगं महोत्कटम् ॥ १३ ॥ इस्खवेगं च रोगनं मुस्तकं मुस्तकाकृति । कूर्माकृति भवेत्कर्म दार्वकं हि फणाकृति ।। १४ ॥ ज्वरहृत्सार्षपं रोमि सर्षपाभकणान्वितम् । स्थूलसूक्ष्मकणैर्युक्तः श्वेतपीतैर्बिरोमकः ॥ १५॥ ज्वरादिसर्वरोगक्षः कन्दः सैकत उच्यते । यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गलात् ॥ १६ ॥ न स्थूलो गोस्तनादूर्व द्विविधो वत्सनाभकः । आशुकारी लघुस्त्यागी शुक्लः कृष्णोऽन्यथा भवेत् ॥१७॥ प्रयोज्यो रोगहरणे जारणाया रसायने । गोशङ्गवद्विधा झाङ्गी श्वेतः स्याद्धहिरन्तरे ॥ १८॥ एतानि सक्तुकादीनि वातरक्ते त्रिदोषके । मोहोन्मादापस्मृतिषु कुष्ठेषु च नियोजयेत् ॥ १९ ॥ वातरक्ते वृतप्रधानरोगे रक्तप्रधानरोगे उभयप्रधानरोगे वा इति तत्त्वार्थः । अथ वज्र्यानि कालकूटस्तथा मेषी दर्दूरकस्तथा । हालाहलश्च कर्कोटो ग्रन्थिहरिद्रकस्तथा ॥ २० ॥ १ ‘दीर्घरोग’ ग । २ ‘सर्षपाभकणाकृति’ ग । १४] आयुवदप्रकाश । रक्ती केसरश्च यमदंष्ट्रा च पण्डितैः । त्याज्यानीमानि योगेषु विषाणि दश तत्वतः॥ २१ ॥ लक्षणानि देवासुररणे देवैर्हतय भृथुमालिनः। दैत्यस्य रुधिराजतस्तरुरश्वत्थसंनिभः ॥ २२ ॥ निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्तितः। सोऽहिच्छत्रे श्ङ्गवेरे कोङ्कणे मलये भवेत् ।। २३ ।। शृङ्गवेरः पर्वतविशेषः । घनं रूक्षे सुकठिनं भिन्नाञ्जनसमप्रभम् । कन्दकार समाख्यात कालकूट महाविषम् ॥ २४ ॥ लक्षणान्तरम् वृत्तः कन्दो भवेच्छुष्को जम्बीरफलवच्च यः। तत्कालकूटं जानीयाद्राणमात्रान्मृतिप्रदम् ॥ २५ ॥ मेषशृङ्गाकृतिः कन्दो मेषीति कीर्यते । द&राकृतिकः कन्दो दद्रः कथितस्तु सः ॥ २६ ॥ गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा ।। तेजसा यस्य दह्यन्ते समीपस्था दुमादयः ॥ २७ ॥ असौ हालाहलो ज्ञेयः किष्किन्धाया हिमालये । दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते ।। २८ ॥ अन्तनीला बहिः श्वेतो हालाहल उदाहृतः । कर्कोटामं तु कर्कोटं खर वावेऽन्तरे मृदु ॥ २९ ॥ हरिद्राग्रन्थिवद्रन्थिः सः स्यात्कृष्णोऽतिभीषणः । मूलाग्रयोस्तु वृत्तः स्यादायतः पीतगर्भकः ॥ ३० ॥ कथंकाढ्यः स्निग्धपदों हारिद्रः स तु कन्दकः। गोत्रेऽग्रे च निक्षिप्ते नासयाऽसृक्प्रवर्तते ।। ३१ ॥ १ ‘घुमालिन’ ग । २‘भवेकृष्णो’ ग । १९० आयुर्वेदीयग्रन्थमाला । [अध्याय । कन्दो लघुर्गात नवद्रक्तीति तद्विषम् । शुष्काद्रवत्सकिञ्जल्कं मध्ये तत्केसर विदुः ॥ ३२ ॥ श्वदंष्ट्रारूपसस्थाना यमदंष्ट्रैति सोच्यते । रसायने धातुवादे विषवादे कश्चित्कचित् । दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ।। ३३ ॥ अथ कैश्चिन्नव भेदा उक्तास्ते यथा वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः । सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च ॥ ३४ ॥ हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव । पलाशपत्रवत्पत्रैस्तीजसदृशैः फलैः ॥ ३५ ॥ स्थूलः कन्दो भवेत्तस्य प्रभावस्तु महान् स्मृतः । सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा ॥ ३६ ॥ यत्पार्थे न तरोर्मुद्धिर्वसनाभः स भाषितः। वर्णतो लोहितो यः स्याद्धर्हिमान् दहनप्रभः ॥ ३७ ॥ महादाहकरो घ्राणात्कथितः स प्रदीपनः । वर्णतः कपिलो यत्स्यात्तथा भवति सारकः । ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले ॥ ३८ ॥ शेषाः पूर्वमुक्ता एव । अथैषामुत्पत्तिस्थानानि-वत्सनाभः पर्वतक्षोणीधृत्पद्यते, हारिद्रो हरिद्राकक्षेषु, सक्तुकः पर्वतदेशे, प्रदीपनः समकक्षेषु, सौराष्ट्रिकः सुराष्ट्रदेशे, फुङ्गिकः कपि लेषु नदीकक्षेषु, कालकूटोऽहिच्छत्रादौ, हालाहलः किष्कि- न्धादौ, ब्रह्मपुत्रः ब्रह्मनाम कश्चन पर्वतप्रदेशस्तस्य कक्षेषु । अथैषां वर्णाः ब्राह्मण पाण्ड्रविषं क्षत्रिय रक्तवर्णकम् । वैश्य पीतप्रभ शूद्रं कृष्णवर्ण विनिन्दितम् ।। ३९ ।। । १४] आयुर्वेदप्रकाश । १९ १ ब्राह्मणं दीयते रोगे क्षत्रियं विषभक्षणे। वैश्यं व्याधिषु सर्वेषु सर्पदष्टाय शूद्रकम् ॥ ४० ॥ अथ विषगुणाः विषं रसायन बल्यं वातश्लेष्मविकारनुत् । कटुतिक्तकषायं च मदकारि सुखप्रदम् ॥ ४१ ॥ व्यवायि शीतनुद्भाहि कुष्ठवातास्रनाशनम् । अग्निमान्द्य श्वासकासं प्लीहोदरभगन्दरान् । गुल्मपाण्डुव्रणाऽसि नाशयेद्विधिसेवितम् ।। ४२ ।। अन्यत्रापि विष प्राणहर प्रोक्त व्यवायि च विकाशि च । आग्नेयं वातकफहृद्योगवाहि मदाबहम् ॥ ४३ ॥ तदेव युक्तियुक्तं तु प्राणदायि रसायनम् । पथ्याशिना त्रिदोषन्न बृहण वीर्यवर्धनम् ॥ ४४ ॥ व्यवायि सकलकायं व्याप्य पाकगमनशील, विकाशि ओजःशोषणपूर्वकसंधिबन्धशिथिलीकरणशील, आग्नेयं अ- धिकाश्यशं, योगवाहि सङ्गिगुणग्राहक, मदावह तमोगुणा धिक्येन बुद्धिविध्वंसकम् । अथ विषशोधनम्— ये दुर्गुणा विषेष्यदं ते स्युहींना विशोधिते । तसाद्विष प्रयोगेषु शोधित योजयेद्भिषक् ॥ ४५ ॥ यथा उद्धरेत्फलपाके तु नवं स्निग्धं घनं गुरु । अच्यावृत विषहरैर्वातादिभिरशोषितम् ।। ४६ ॥ विषहरैर्मयूमण्यादिभिः । विषभागाश्चणकवत्स्थूलान् कृत्वा तु भाजने । तत्र गोमूत्रकं क्षित्रा प्रत्यहं नित्यनूतनम् ॥ ४७ ॥ १९२ आयुर्वेदीयग्रन्थमाला । [अध्याय शोषयेत्रिदिनादूर्व धृत्वा तीव्रातपे ततः। प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥ ४८ ॥ इय शुद्धिः ग्रीष्मर्वादवुचिता, तत्र तीव्रातपसद्भावात् । रक्तसर्षपतैलेन लिते वाससि धारयेत् । विष शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥ ४९ ॥ अथ तीव्रातपाभावे प्रकारान्तरेण शोधन विषभागश्चणकचत्स्थूलान् कृत्वा तु खेदयेत् । गोदुग्धे घटिकाः पञ्च शुद्धिमायाति तद्विषम् ॥ ५० ॥ न प्रोक्तं शोधनं यस्य विषस्योपविषस्य वा । गोदुग्धे खेदनं तस्य कर्तव्यं शुद्धिकारकम् ॥ ५१ ॥ योगतरङ्गिण्याम् विष तु खण्डशः कृत्या वस्त्रखण्डेन बन्धयेत् । गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्यहम् ॥ ५२ ॥ गोमूत्र तु प्रदातव्यं प्रत्यह नूतन बुधैः । त्र्यहेऽतीते तदुद्धृत्य शोषयेन्मृदु पेषयेत् । शुध्यत्येवं विष सेवायोग्यं भवति रोगजित् ॥ ५३ ॥ अथान्यः प्रकारः खण्डीकृत्य विष वस्त्रपरिबद्ध तु दोलया । अजापयसि संस्खिन यामतः शुद्धिमाप्नुयात् ॥ ५४ ॥ क्षीराभावे ह्यजायास्तु गव्यक्षीरेण शोधयेत् । जायते दोषनिर्मुक्तं विष योगेषु योजयेत् ॥ ५५ ॥ अथान्यः प्रकारः विषग्रन्थि मले न्यस्य माहिषे दृढमुद्रितम् । करीषाग्नौ पचेद्यामं वस्त्रपूत विष शुचि ॥ ५६ ॥ इति विषयुद्धिः॥ A = १४ ॥ आयुर्वेदप्रकाशः । समटङ्कणसंपिष्टं तद्विषं मृतमुच्यते । योजयेत्सर्वरोगेषु न विकारं करोति च ॥ ५७ ॥ अन्यमतम् तुल्येन शृणेनैव द्विगुणेनोपणेन च । विषं संयोजितं शुद्धं मृत भवति सर्वथा ॥ ५८ ॥ इति विषकल्पार्थ विषमारणम् । अथ विषसेवा- नानारसौषधैर्यं तु दुष्टा यान्तीह नो गदाः। ते नश्यन्ति विषे दत्ते शीघ्र वातकफोद्भवाः ॥ ५९ ॥ शरीष्मवसन्तेषु वर्षासु च न दापयेत् । हेमन्तशिशिरतौ तु विधिना मात्रयाऽर्पयेत् ॥ ६० ॥ चतुर्मासैर्हरेद्रोगान् कुष्ठलूतादिकानपि । अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ॥ ६१ ॥ विषं तसै न दातव्यं दत्त चेद्रोगकारकम् । दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ॥ ६२॥ क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे । ब्रह्मचर्यप्रधानं हि विषकल्पं समाचरेत् । पथ्यैः खस्थमना भूत्वा तदा सिद्धि सशयः ॥ ६३ ॥ अथ विषानधिकारिणः न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मिणि । क्षुत्तृष्णाश्रमकर्माध्वसेविनि क्षयरोगिणि ॥ ६४॥ गर्भिण्या बालवृद्धेषु न विषं राजमन्दिरे ।। न दातव्यं न भोक्तव्यं विषं वादे कदाचन ।। ६५॥ आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् । विषं शुद्धं हि तदपि मात्रया नान्यथा भजेत् ॥ ६६ ॥ सर्वरोगोपशमनं दृष्टिपुष्टिकर विषम् । विधिना मात्रया काले भवेत्पथ्याशिना नृणाम् ॥ ६७ ॥ १७ १९४ आयुर्वेदीयग्रन्थमाला । [बध्यायः अथ विषमात्राकथनम्- यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया । सर्वरोगहरं नृणा जायते शोधितं विषम् ।। ६८ ॥ प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् । तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ।। ६९॥ षष्ठे च सप्तमे चैव क्रमवृद्धा विवर्धयेत् । सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥ ७० ॥ क्रमहान्या तथा देयं द्वितीये सप्तके विषम् । यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥ ७१ ॥ वृद्धा हान्या प्रदातव्य चतुर्थे सप्तके तथा । एवं सात्म्ये समायाते परा मात्र भिषग्वरः ॥ ७२ ॥ स्थिरीकुर्याद्यथेच्छं तु ततस्त्यागं तु कारयेत् । सेवनक्रमहान्यऽयं विषकल्प इतीरितः ॥ ७३ ॥ यवमात्रं ग्रसेत्खच्छो ज़ामात्रं तु कुष्ठवान् । एवं यचाष्टपर्यन्तं परा मात्राऽधिका नहि ॥ ७४ ॥ अथ विषे पथ्यानि- घृतं क्षीरं सिता क्षौद्र गोधूमास्तण्डुलान्यवान् । मरिचं सैन्धव द्राक्षां मधुर पानकं हिमम् ॥ ७५ ॥ ब्रह्मचर्य हिमं देशं हिमं काल हिमं जलम् । विषस्य सेवको मर्यो भजेदतिविचक्षणः ॥ ७६ ॥ अथ विषपरीक्षा मात्राधिक यदा मर्यः प्रमादाद्भक्षयेद्विषम् । अथैौ वेगास्तदा तेन जायन्ते तस्य देहिनः ॥ ७७ ॥ प्रशमः प्रथमे वेगे द्वितीये वेपथुर्भवेत् । वेगे तृतीये दाहः स्याचतुर्थे पतन झुवि ॥ ७८ ॥ १४ ॥ आयुर्वेदप्रकाशते। फेनं वमेत्पञ्चमे तु षष्ठे वैकल्यमेव च । जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥ ७९ ॥ विषवेगानिति ज्ञात्वा मन्त्रद्रव्यैर्विनाशयेत् । यावनष्टमवेगं तु संप्राप्नोति हि मानवः ॥ ८० ।। अतिमात्रं यदा भुक्तं वमनं तय कारयेत् । अजादुग्ध ददेत्तावद्यावद्वन्तिर्न जायते ॥ ८१ ॥ अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः। विषवेगं तदोत्तीर्ण जानीयात्कुशलो भिषक् ॥ ८२ ॥ तदा जीर्णमिति कश्चित्पाठः । । विषं हन्याद्रसः पीतो रजनीमेघनादयोः । सर्वांक्षी टङ्कणं वाऽपि घृतेन विषहृत्परम् ॥ ८३॥ चत्वारो योगाः पुत्रजीवकमज वा पीता निम्बुकवारिणा । विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥ ८४ ॥ गोघृतपीता हरति विष गरल च वन्ध्यकर्कटी । सकलविषोपशमनी त्रिमूली सुरभिजिह्वा च ॥ ८५ ॥ अतिमात्र यदा भुक्तं तदाऽऽज्यं टङ्कण पिबेत् । विष सवेगं तेनाशु नाशमाभोति निश्चितम् ॥ ८६ ॥ वाग्भटः आदौ वान्तविरिक्तस्य हरिद्रे कटभी गुडम् । सिन्धुवारकनिष्पावबाष्पिकाशतपर्विका- ॥ ८७ ।। तन्दुलीयकमूलानि कुकुटाण्डमवल्गुजम् । नावनाञ्जनपानेषु योजयेद्विषशान्तये ॥८८॥ विषभुक्ताय दद्याच्च शुद्धायोर्वमधस्तथा । सुक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ८९ ॥ १९६ आयुर्वेदीयग्रन्थमाला। [ अध्याय शुद्धे हृदि ततः शाण हेमचूर्णं च दापयेत् । न सज्जते हेमपात्रे पद्मपत्रेऽम्बुवद्विषम् ।। ९० ॥ जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः । साधकाना हितार्थाय सदाशिवमुखोद्गतम् ॥ ९१ ॥ क्षिप्र सर्वविषघ्नं च मन्त्र वै प्रवदाम्यहम् । ॐ नमो भगवति श्रीघोणे हर २ दर २ पर २ वर २ वध २ लर २ लो २ हर २ भां २ सर २ श २ क्षव २ क्षी २ ही २ भगवति श्रीधोणे यः ३ सः ३ वर २ यं सं ४ ख ण्डावररूपे ही ३ वर विहङ्गम मानुषयोगक्षेम वद शेखरि रखः स्वाहा इति मन्त्रक। विद्यायाः स्थूतिमात्रेण नश्यन्ते गुह्यकादयः । सप्तजप्तेन तोयेन प्रोक्षयेद्विषदूषितम् । ९२ ॥ उत्तिष्ठति स वेगेन शिखाबन्धेन धारयेत् । त्रिमत्रितेन शक्रेन दुन्दुभि वादयेद्यदि ॥ ९३ ॥ देशान्तरस्थ शब्देन निर्विषं कुरुते क्षणात् । विषं दृष्ट्वा यदा मत्री मधमावर्तयेत्सकृत् ॥ ९४ ॥ यान्ति निर्विषतां दृष्ट्वा अपि भारशतानि च । अथापरं मठं वक्ष्ये साधकाना हिताय वै । येन निर्विषतामेति सर्पादिविषपीडितः ॥ ९५॥ ॐ नमो प्रचण्डगरुडाय पक्षिराजाय विष्णुवाहनाय विन तासुताय हे गरुड २ काश्यपसुत २ वैनतेय २ ताक्ष्येस्खणे- वजचक्षुवज़तुण्डवप्रनखप्रहरणाय अनन्तवासुकितक्षककक- टकययमहापद्मशङ्पालक्कुलिकजयविजय अष्टमहानागकाल उ चटनी मूषकविषग्रहरणाय हन २ धुन २ शीघ्र कम्प २ आवेश २ ः ठः रहे श्रीगरुडाय नमः । इति ॥ १४ ॥ आयुर्वेदप्रकाश । १९७ मत्रेणानेन मन्त्रज्ञो जलं चुलकमात्रकम् । सप्तवाराभिजप्तं तु पाययेद्तचेतनम् ।। ९६ ॥ सर्पादिविषवेगेन सद्यो निर्विषमाप्नुयात्।। त्रिवारमेव पानीयं दातव्यं न पिवेद्यदि ॥ ९७ ॥ सुखमध्ये तदा सेकाः कर्तव्यास्तजलस्य हि । अथवा मस्तके तस्य तर्जन्या ताडयेदुधः। त्रिवार मत्रपूर्व तु निर्विषो भवति क्षणात् ॥ ९८ ॥ अथ वृश्चिकविषहरणमत्रः ॐ कालो विछ कर्तरीयालो सोनानी चॉच रूपानो पत्रोरो बिछू उतरे तो उतारु न तो गरुडमो हंकारु आवेगो मोर खावेगो तोड बिछु विनरे तो हाक हलोला करे मेरी भक्ति गुरुकी शक्ति फुरो मत्र ईश्वरोवाच ॥ मन्त्रेणानेन मन्त्रज्ञो भूत्या करगृहीतया । मार्जयन्मत्रमुच्चार्य सप्तकृत्व त्रिवारकम् ॥ । ९९ ॥ सद्यो निर्विषता कुर्यान्नरं वृश्चिकदंशितम् । बर्हिपिच्छादिना वाऽपि मार्जयन्नाशयेद्विषम् ॥ १०० ॥ अथापरो वृश्चिकविषहरो मन्त्रः-> नमो पुनपुरो ॥ मार्जयन्मुखबातेन मूत्रेणानेन मङ्गवित् । तिस्रो रेखाः प्रकुर्यातु सरला भुवि चात्मनः ॥ १०१ ॥ सन्मुखास्तासु मन्त्रेण रेवैका तिर्यगायताम् । प्रकुर्वन्निर्विषीकुर्यान्मत्रावृत्या मुहुर्मुहुः ॥ १०२ ॥ । मुहुर्मुहुरिति २१ वार, अनुभूत मन्त्रद्वयमपि । अथोप अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः । गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ १०३ ॥ • १९८ आयुर्वेदीयग्रन्थमाला । [अध्याय एतैर्विमर्दितः सुतश्छिन्नपक्षः प्रजायते । सुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् ।। १०४ ।। अर्कसेहुण्डयोर्मुग्धमितराणां जटा भवेत् । रसः प्रयोज्यो योगेषु यद्वा पश्वङ्गजो रसः ।। १०५॥ भतान्तरम् - अर्कनुग्लाङ्गलीगुजाहारिविषमुष्टयः । आफ्नोन्मत्तजेपाला नवोषविषजातयः ॥ १०६ ॥ भङ्गा तु अनिश्चितैव, मासगणे अजायीवत्। अथोपविषशुद्धिः लाङ्गली शुद्धिमायाति दिनं गोमूत्रसंस्थिता । इति लाङ्गलीशुद्धिः । गुआ काञ्जिकसंखिन प्रहरं शुद्धिमृच्छति । इति शुद्धाशुद्धिः। किंचिदाज्येन संभृष्टो विषमुष्टिर्विशुध्यति ।। १०७ ॥ इति विषमुष्टिशुद्धिः। जेपालं रहितं त्वगङ्गररसज्ञाभिर्मले माहिषे निक्षिप्तं त्र्यहमुष्णतोयविमलं खल्वे स वासार्दितम् । लिसं नूतनखर्परेषु विगतस्नेहं रजःसंनिभं निम्बूकाम्बुविभावित च बहुशः शुद्धे गुणाढ्यं भवेत् ॥ इति जेपालशुद्धिः। धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुनः। कण्डितं निस्तुषं कृत्वा शुद्धं योगेषु योजयेत् ॥ १०९ ॥ इति धत्तूरबीजशुद्धिः । अहिफेनं यङ्गवेररसैभव्य त्रिसप्तधा । शुद्धयत्युक्तेषु योगेषु योजयेत्तद्विधानतः ॥ । ११० ॥ इत्यहिफेनशुद्धिः। १ यदाह चरक ,-‘‘योनावजाविके मिश्रगोचरत्वादनिश्चिते’’-इति । १९९ ( १४ ॥ आयुर्वेदप्रकाशः । बब्बूलवकषायेण भङ्गां संस्वेद्य शोषयेत् । गोदुग्धभावनां दत्त्वा शुष्कां सर्वत्र योजयेत् ॥ १११ ॥ इति भङ्गाशुद्धिः। अथ विपतैलम् गृळीयात्काचयन्त्रेण विषस्यागरुसत्त्ववत् । तैलं तेन रसो मधैः क्षुत्कारी स महान्भवेत् ।। ११२ ॥ एवं धत्तूरबीजादेस्तैलं ग्राहृ विधानतः। योगे सर्वत्र युञ्जीत प्रोक्तमानेन नान्यथा ॥ ११३ ॥ अथ विषत्रजपातः रङ्ग विषं टङ्कणमूषण च् तुत्थं समाशं कुरु देवदाल्याः। रसेन पिष्टो विषवन्नपातो रसो भवेत्सर्वविपैकहन्ता । ११४॥ निष्कोऽय संजीवयति प्रयुक्तो ब्रुसूत्रयोगेन च सर्वथैव । जटाविषेणाकुलितं तथाऽन्यैर्द्रष्टैर्विषंचूर्णितमातुर च ॥ ११५ ॥ रङ्गं वङ्गभस । इति विषवत्रपातो रसः । अथ लवणभेदी । सुधानिधिः पिष्टं पाशुपतृप्रगाढममल चैकशः वयम्बुन सूतं धातुयुतं खटीकवलितं तं संपुटे रोधयेत् । अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्नि हठा च्छुटुं ग्राह्यमथेन्दुकुन्दधवलं भसोपरिस्थं शनैः॥११६॥ तद्वलद्वितय लवङ्गसहितं प्रातः प्रभुक्तं च यै रूर्व रेचयति त्रियाममसकृत्पेयं जलं शीतलम्। एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रकुटिलोद्धृतं च तात्कालिकम् । पांशुपटु खारीलत्रणम् । वज्यम्बुना वीदुग्धेन, चैकशः। सूत च पिष्टम् । मृगेन्द्रकुटिलोद्धृतं सिहश्मश्रुभक्षणजनि b २० ० आयुर्वेदीयग्रन्थमाला । [अध्यायः तम् । रसकर्ररवदस्य प्रक्रिया । इति सकलविषनो लवणभेदी सुधानिधिरस । अथ क्षारकल्पना क्षारवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत् । नीत्वा तद्भस्म मृत्पात्रे क्षित्रा नीरे चतुर्गुणे ॥ ११८ ॥ विमर्च धारयेद्रात्रौ प्रातरच्छ जलं नयेत् । तन्नीरं कथयेद्वह्नौ यावत्सर्वं विशुष्यति ॥ ११९ ॥ ततः पात्रात्समुद्धृत्य क्षारो ग्राह्यः सितप्रभः। चूर्णाभः प्रतिसार्यः स्यात् पेयः स्यात्काथवस्थितः। इति क्षारद्वयं धीमान्युक्तकार्येषु योजयेत् ॥ १२० ॥ इति क्षारकल्पना। इत्यायुर्वेदप्रकाशे श्रीमदुपाध्यायसारखतकुलावतसकाशीनिवासिबीमा वव विरचिते विषोपविषादिसाधनाध्याय समाप्त । समाप्तोऽयमायुर्वेदप्रकाश । आयुवंप्रकाश प्रमाणतयपन्यस्तान ग्रन्थानां ग्रन्थकर्तृणां च नामानि । ऍसपद्धति ४-१९ इत्यादौ । वेग्भट (रसवाग्भट ) ४-२४ इत्यादौ । रेंसरनाकर ८-२२ इत्यादौ । भास्कर १३-२ इति । रसँचिन्तामणि १३-१६ इत्यादौ । महेश्वर १४-५ इत्यादौ । शिवागम १४-२६ इत्यादौ । रसार्णवतत्र १६-१७ इत्यादौ । बृहद्वशिष्ठपुराण १७-१२ इति । 4 • १ अय ग्रन्थ श्रीबिन्दुपण्डितविरचित , तथाच तद्भन्थस्यारम्भलोक , ‘नवा निष्कपट निरञ्जनधिया निविन्नमीशश्रियामायुवेदविदा मुदे सुभिषजामेष मया बिदुना । ग्रन्थेभ्य परिणुद्य खरमखिल सूत्रैश्चिकित्सासखीवृक्षेभ्य स्रगिव प्रसूननिचयै सम्रयते पद्धति ’ इति । रसपद्धत्युपरि महादेवपण्डितविरचिता टीकाऽपि वर्तते । सटीकाया रसपद्धत्या एक हस्तलिखितपुस्तक श्रीनासिकक्षेत्र निवासिना मदीयपरमसुहृदा वैद्यवर्याणा कृष्णशास्त्री देवधर इत्येतेषा सफाशारुष्व , आयुर्वेदप्रकाशसंशोधने चैतत्पुस्तकस्य महानुपयोगो जात । २ अत्र वाग्भटशब्देन रसरत्नसमुच्चयकर्ता रसवाग्भट एवाभिप्रेत , नतु अष्टाङ्गहृदयतन्त्रत वाग्भट । रसरत्नसमुच्चयकर्तार अत्रे बहुषु स्थलेषु रस- वाग्भट इति नाम्ना स्वयमेव निर्दिशति माधव । यथा ५९ पृष्ठे, ३ पक्त्याम्। ३ श्रीनित्यनाथसिद्धविरचितोऽयं ग्रन्थ रसखण्ड-रसेन्द्रखण्ड-वादखण्ड- रसायनखण्ड-मत्रखण्डाख्यै पञ्चभि खण्डैर्विभक्त । तेषु रसखण्ड रसेन्द्रख ण्डश्च कलकत्तानगरे मुम्बरया च मुद्रित , रसायनखण्डस्तु आयुर्वेदीयग्रन्थमालाया मुद्रितोऽस्ति । ४ अय श्रीरामचन्द्रगुहविरचितो रसेन्द्रचिन्तामणिरेव ज्ञेय । ५ अत्र प्रमाणतयोपन्यस्ता डोक्रा रसार्णवतन्त्रे ११ पटले उपलभ्यन्ते । दे रसैराजलक्ष्मी १९-१८ इत्यादौ । शाङ्गधर २२-८ इत्यादौ । त्रिविक्रम २३-२१ इति । सिद्धलक्ष्मीश्वरतन्त्र २८-११ इत्यादौ । भगंवद्रोबिन्दपादा ३१-२१ इत्यादौ । ऍसचिन्तामणि ४९-१८ इति । आत्रेय ६०-११ । रसमञ्जरी ७९-१२ । वर्तिककार ७९-२२ ।। भावप्रकाश ८९-८३ इत्यादौ । लघुयोगतरङ्गिणी ८९-९ इत्यादौ । राजनिघण्टु १०७–५ इत्यादौ । वाग्भट ११२-१५ इत्यादौ । रामराज १३७-१९ इति । भालुकि १५२-२१ इति । हारीत १५८-१० इति । अग्निवेश १५८-१९ इति । विष्णुधर्मोत्तरपुराणम् १६२-२१ इति । गैौरीमत १२४-१ इति । १ महादेवतनयविष्णुपण्डितविरचितोऽय ग्रन्थ । २ भगवद्रोविन्दपादाचार्यविरचितो रसहृदयतन्त्राख्यो ग्रन्थ आयुर्वेदीय ग्रन्थमालाया मुद्रितोऽस्ति । ३ अय श्रीअनन्तदेवसूरिविरचित , मुम्बय्या वेकटेश्वरयन्त्रालये मुद्रितोऽस्ति। ४ अत्र प्रमाणतयोपन्यस्त लोक श्रीसोमदेवविरचितरसेन्द्रचूडामणौ ५ अध्याये वर्तते । आयुर्वेदप्रकाशपाठसंशोधनम् । अपपाठ सुपाठ अजायते । प्रजायते ॥ ५६ ॥ रसेषु ।। ५६ रसेषु मलदोषापनुत्त्युर्थ मलदोषापनुत्यथ लिट्वाऽधोभाण्डे लिव अधोभाण्डे सन्धिलेप सन्धिलेप चक्षी चिञ्चिआ व ध्य° सक्षीचिञ्चिकावन्ध्य° १२ १' सर्वकुष्टहा सर्वकुठ्हा १५ समूच्छये १६ सुतभ्राघ्रियुङ १९ १ ‘वारसम्’ क । १ ‘°र्वा रसम् क । ,, सप्तधा । सप्तधा २१ गन्धमभावे प्रथमभावे २८ दत्त्वा च बालुकामुपरि दत्त्वा च वाकामूत्रे २९ लोहभेकि सिद्धमते सिद्धमते लोहभंकि ३५ १ पाकाद्यन्निविपक्रिमा पाकादग्निविपक्रिमा केवलामारोटकमेव केवलमारोटकमेव कलिी कञ्जली° ३९ मूषामध्यगस्तिष्ठे मुखमध्यगतस्तिष्ठ ४१ २ कूप्या ४६ सा यन्त्र न यज्ञे ११ पारद दशट्झ स्यादशटल च गन्धकम् । तश्च तान्नाशयेच्छेष्ट न त्रिदोषश्नो पारदो दशटङ्क स्याह शटङ्कश्च गTध । ४९ २ तास्ताश्च नाशयेच्छुष्ट ५० रसायनद्भिदोषघ्नो ५२ १ शिफा वारिपिष्ट खेदो ५५ स्खद ५९ कुलत्थ चित्रा गिरि नाभव कुलत्थान् चित्रागिरिजभव ६० अपपाठ सुपाठ पृ० ६१ ७२ १४ असिताया २ ‘अकृष्णाया ’ ग देहृद्धि °प्रयोगेन निषेवयेत् । नटे कुलिrथाचूर्ण १५ ८४ ३ असिता था २ ‘अकृष्णाया’ ग । देहबुद्धिं प्रयोगेण निषेचयेत् दृष्टे ‘कुलित्था चूर्ण ‘शुद्धि रसक तुथभेद त्रिधाऽपरा सार्घनिष्क्रमण ‘‘शरक्तग्रन्थि रेबी ९२ २१ ९६ १५ द्वय २१ © @ रसकस्तुत्थभेद १४ तथSपरा १०२ १७ सार्बनिष्कमिता ‘ब्रन्नशं रतश्रन्थि १०४ रेजी १०७ ११ बिंड कृम्पिलश्चपलो व्यवहाराभावत कि च वेतकुष्ठहर हि तत् रसयुक्त २० यवास शोक्ताव्यवस्था अथलोहदोषा सोमामृताभिदमिद सोमामृताभिद तयो रब्बा गैरेय विड २४ कम्पिलश्चपलो १ ०८ १५ अभावायवहारस्य किं च क्रिलासनाशि तत् १ १८ रसरहित १२३ यवसाळु १२६ १९ श्रोक्त व्यवस्था १३२ ९२ अथ लोहदोषा १३५ समामृताभिवमिद १३८ २४ सोमामृताभिषे २५ तयोरम्बुवा १४९ शैलेय १५ १३ वङ्गवङ्कवते १६१ विज्ञान १६५ ११ नीलारुण° १८० वङ्ग वशीलवतं भूमि पीतारुण°

"https://sa.wikisource.org/w/index.php?title=आयुर्वेदप्रकाशः&oldid=224300" इत्यस्माद् प्रतिप्राप्तम्