आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/द्वादशप्रश्नः

अथ द्वादशः प्रश्नः.


देशबन्धः चित्तस्य धारणा ।
 
तत्र प्रत्ययैकतानता ध्यानम् ।
 
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।
 
त्रयमेकत्र संयमः ।
 
तज्जयात्प्रज्ञालोकः ।
 
तस्य भूमिषु विनियोगः ।
 
त्रयमन्तरङ्गं पूर्वेभ्यः ।
 
तदपि बहिरङ्गं निर्बीजस्य ।
 
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ।
 
तस्य प्रशान्तवाहिता संस्कारात् ।
१०
 
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ।
११
 
शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्र्यतापरिणामः ।
१२
 
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ।
१३
 
शान्तोदिताव्यपदेशधर्मानुपाती धर्मी ।
१४
 
क्रमान्यत्वं परिणामान्यत्वे हेतुः ।
१५
 
परिणामात्रयसंयमादतीतानागतज्ञानं ।
१६
 
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ।
१७
 
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ।
१८
 
प्रत्ययस्य परचित्तज्ञानम् ।
१९
 
न तत्सालम्बनं तस्याविषयीभूतत्वात् ।
२०
 
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ।
२१
 
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ।
२२
 
मैत्र्यादिषु बलानि ।
२३
 
बलेषु हस्तिबलानि ।
२४
 
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ।
२५
 
भुवनज्ञानं सूर्यसंयमात् ।
२६
 
चन्द्रे ताराव्यूहज्ञानम् ।
२७
 
ध्रुवे तद्गतिज्ञानम् ।
२८
 
नाभिचक्रे कायव्यूहज्ञानम् ।
२९
 
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।
३०
 
कूर्मनाड्यां स्थैर्यम् ।
३१
 
मूर्धज्योतिषि सिद्धदर्शनम् ।
३२
 
प्रातिभाद्वा सर्वम् ।
३३
 
हृदये चित्तसंवित् ।
३४
 
सत्वपुरुषयोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पदार्थात् स्वार्थसंयमात् पुरुषज्ञानम् ।
३५
 
ततः प्रातिभाश्रावणवेदनादर्शनास्वादवार्ता जायन्ते ।
३६
 
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ।
३७
 
बन्धकारणशैथिल्यात् प्रचारसंवेदनात् चित्तस्य परशरीरावेशः ।
३८
 
उदानजयात् जलपङ्ककण्टकादिषु असङ्ग उत्क्रान्तिश्च ।
३९
 
समानजयात् ज्वलनम् ।
४०
 
श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ।
४१
 
कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्चाकाशगमनम् ।
४२
 
बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः ।
४३
 
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ।
४४
 
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ।
४५
 
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ।
४६
 
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ।
४७
 
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ।
४८
 
सत्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ।
४९
 
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ।
५०
 
स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ।
५१
 
क्षणतत्क्रमयोः संयमात् विवेकजं ज्ञानम् ।
५२
 
जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ।
५३
 
तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ।
५४
 
सत्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ।
५५
 
जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ।
५६
 
जात्यन्तरपरिणामः प्रकृत्यापूरात् ।
५७
 
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्
५८
 
निर्माणचित्तान्यस्मितामात्रात् ।
५९
 
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ।
६०
 
तत्र ध्यानजमनाशयम् ।
६१
 
कर्माशुक्लाकृष्णं योगितस्त्रिविधमितरेषाम् ।
६२
 
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ।
६३
 
तासामनादित्वं चाशिषो नित्वत्वात् ।
६४
 
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वात् तेषमभावे तदभावः ।
६५
 
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदात् धर्माणाम् ।
६६
 
ते व्यक्तसूक्ष्मा गुणात्मानः ।
६७
 
परिणामैकत्वात् वस्तुतत्वम् ।
६८
 
वस्तुसाम्ये चित्तभेदात् तयोर्विविक्तः पन्थाः ।
६९
 
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ।
७०
 
तदुपरागापेक्षित्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ।
७१
 
सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ।
७२
 
न तत्स्वभासं दृश्यत्वात् ।
७३
 
एकसमये चोभयानवधारणम् ।
७४
 
चित्तान्तरदृश्ये बुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ।
७५
 
चितेरप्रतिसङ्क्रमायाः तदाकारतापत्तौ स्वबुद्धिसंवेदनं ।
७६
 

इत्यायुर्वेदसूत्रे द्वादशः प्रश्नः.