तीर्थङ्करः इत्युक्ते मार्गदर्शकः। जैनधर्मस्य प्रथमः तीर्थङ्करः वृषभदेवः। ५९९ तमे ख्रिस्तपूर्वाब्दे बिहारप्रान्तस्य कुण्डपुरनाम्नि स्थआने वर्धमान् महावीरः अजायत। तस्य जन्म एकस्मिन् राजकुले जातः। सः जैनधर्मस्य अन्तिमः चतुर्विशः तीर्थङ्करः बभूव। महावीरात् पूर्वं पार्श्वनाथः इति त्रयोविंशः तीर्थङ्करः अभवत्।

"https://sa.wikisource.org/w/index.php?title=आरम्भकालः&oldid=336989" इत्यस्माद् प्रतिप्राप्तम्