ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-५१-६०

दक्षिणामूर्त्युपनिषत् ॥५१॥ सम्पाद्यताम्

यन्मौनव्याख्यया मौनिपटलं क्षण्मात्रतः ।महामौनपदं याति स हि मे परमा गतिः ॥ॐ स ह नाववत्विति शान्तिः ॥ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनका-दयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविनमुपसमेत्य पप्रच्छुःकेन त्वं चिरं जीवसि केन वानन्दमनुभवसीति । परमरहस्यशिवतत्त्व-ज्ञानेनेति स होवाच । किं तत्परमरहस्यशिवतत्त्वज्ञानम् । तत्र को देवः ।के मन्त्राः । को जपः । का मुद्रा । का निष्ठा । किं तज्ज्ञानसाधनम् । कः-----Page-----------------३५३--परिकरः को बलिः । कः कालः । किं तत्स्थानमिति । स होवाच । येनदक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् । यःसर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वास देवः । अत्रैते मन्त्ररहस्यश्लोका भवन्ति । मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः । ॐ आदौनम उच्चार्य ततो भगवते पदम् । दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत्॥१॥

अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् । समुच्चार्य ततो वायु-बीजं च्छं च ततः पठेत् । अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥२॥

ध्यानम् ॥ स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रांकराग्रे । दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे॥३॥

मन्त्रेण न्यासः । आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् । पञ्चार्णंतत उद्धृत्य अन्तरं सविसर्गकम् । अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥४॥

मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजग-बिलसमाबद्धकक्ष्यो वटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रि-नेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥५॥

मन्त्रेणन्यासः ब्रह्मर्षिन्यासः --तारं ब्रूं नम उच्चार्य मायां वाग्भवमेव च । दक्षिणापद-मुच्चार्य ततः स्यान्मूर्तये पदम् ॥६॥

ज्ञानं देहि पदं पश्चाद्वह्निजायां ततोन्यसेत् । मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥७॥

भस्मव्यापाण्डुराङ्गःशशिशकलधरो ज्ञानमुद्राक्षमालावीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभि-रामः । व्याख्यापीटे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालःकृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥८॥

मन्त्रेण न्यासः ।ब्रह्मर्षिन्यासः । तारं परं रमाबीजं वदेत्साम्बशिवाय च । तुभ्यं चानल-जायां च मनुर्द्वादशवर्णकः ॥९॥

वीणां करैः पुस्तकमक्षमालां बिभ्राणम-भ्राभगलं वराढ्यम् । फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनी-डमीडे ॥१०॥

विष्णुऋषिः । अनुष्टुप्छन्दः । देवता दक्षिणास्यः । मन्त्रेणन्यासः । तारं नमो भगवते तुभ्यं वटपदं ततः । मूलेति पदमुच्चार्य वासिनेपदमुद्धरेत् ॥११॥

प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् । दायिनेपदमुच्चार्य मायिने नम उद्धरेत् ॥१२॥

वागीशाय ततः पश्चान्महा-----Page------------------३५४--ज्ञानपदं ततः । वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः । आनुष्टुभोमन्त्रराजः सर्वमन्त्रोत्तमोत्तमः ॥१३॥

ध्यानम् । मुद्रापुस्तकवह्नि-नागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्व-लम् । अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनंपरगुरुं ध्यायाम्यभीष्टाप्तये ॥१४॥

मौनमुद्रा । सोऽहमिति यावदास्थितिःसनिष्ठा भवति । तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् । चित्ते तदेकतानतापरिकरः । अङ्गचेष्टार्पणं बलिः । त्रीणि धामानि कालः । द्वादशान्तपदंस्थानमिति । ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः । कथं वाऽस्योदयः ।किं स्वरूपम् । को वाऽस्योपासक इति । स होवाच । वैराग्यतैलसंपूर्णेभक्तिवर्तिसमन्विते । प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥१५॥

मोहान्धकारे निःसारे उदेति स्वयमेव हि । वैराग्यमरणिं कृत्वा ज्ञानंकृत्वा तु चित्रगुम् ॥१६॥

गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् । मोह-भानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥१७॥

तत्त्वाविचारपाशेन बद्धंद्वैतभयातुरम् । उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥१८॥

शेमुषीदक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् । दक्षिणाभिमुखः प्रोक्तः शिवोऽसौब्रह्मवादिभिः ॥१९॥

सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्य-माप्य । तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा धन्यः सोपास्योपासको भवतिधाता ॥२०॥

य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तोभवति । य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥२१॥

ॐ स ह नाववत्विति शान्तिः ॥इति दक्षिणामूर्त्युपनिषत्समाप्ता ॥५१॥

शरभोपनिषत् ॥५२॥ सम्पाद्यताम्

सर्वं संत्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन् ब्रह्मविष्णुरुद्राणां मध्ये कोवाऽधिकतरो ध्येयः स्यात्तत्त्वमेव नो ब्रूहिति । तस्मै स होवाच पितामहश्च-----Page-----------------३५५--हे पैप्पलाद शृणु वाक्यमेतत् । बहूनि पुण्यानि कृतानि येन तेनैव लभ्यःपरमेश्वरोऽसौ । यस्याङ्गजोऽहं हरिरिन्द्रमुख्या मोहान्न जानन्ति सुरेन्द्रमुख्याः॥१॥

प्रभुं वरेण्यं पितरं महेशं यो ब्रह्माणं विदधाति तस्मै । वेदांश्च सर्वा-न्प्रहिणोति चाग्र्यं तं वै प्रभुं पितरं देवतानाम् ॥२॥

ममापि विष्णोर्जनकंदेवमीड्यं योऽन्तकाले सर्वलोकान्संजहार ॥३॥

स एकः श्रेष्ठश्च सर्वशास्ता सएव वरिष्ठश्च । यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः । नृसिंहं लोकहन्तारंसंजघान महाबलः ॥४॥

हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।मा वधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥५॥

कृपया भगवान्विष्णुं विद-दार नखैः खरैः । चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥६॥

स एकोरुद्रो ध्येयः सर्वेषां सर्वसिद्धये । यो ब्रह्मणः पञ्चमवक्त्रहन्ता तस्मै रुद्राय नमोअस्तु ॥७॥

यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति । पुनश्चसृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति । तस्मै रुद्राय नमो अस्तु ॥८॥

यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् । तस्मै रुद्रायनमो अस्तु ॥९॥

यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः ।तस्मै रुद्राय नमो अस्तु ॥१०॥

यो दक्षयज्ञे सुरसङ्घान्विजित्य विष्णुं बब-न्धोरगपाशेन वीरः । तस्मै रुद्राय नमो अस्तु ॥११॥

यो लीलयैव त्रिपुरंददाह विष्णुं कविं सोमसूर्याग्निन्नेत्रः । सर्वे देवाः पशुतामवापुः स्वयं तस्मा-त्पशुपतिर्बभूव । तस्मै रुद्राय नमो अस्तु ॥१२॥

यो मत्स्यकूर्मादिवराहसिं-हान्विष्णुं क्रमन्तं वामनभादिविष्णुम् । विविक्लवं पीड्यमानं सुरेशं भस्मीचकारमन्मथं यमं च । तस्मै रुद्राय नमो अस्तु ॥१३॥

एवंप्रकारेण बहुधाप्रतुष्ट्वा क्षमापयामासुर्नीलकण्ठं महेश्वरम् । तापत्रयसमुद्भूतजन्ममृत्युजरा-दिभिः । नानाविधानि दुःखानि जहार परमेश्वरः ॥१४॥

एवं मन्त्रैः प्रार्थ्यमानआत्मा वै सर्वदेहिनाम् । शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः ॥१५॥

यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह । स्तुत्वा स्तुत्यं महेशानमवाङ्मन-सगोचरम् ॥१६॥

भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः । यतोयाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेतिकदाचनेति ॥१७॥

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहा-याम् । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥१८॥


Page-----------------३५६--वसिष्ठवैयासकिवामदेवविरिञ्चिमुख्यैर्हृदि भाव्यमानः । सनत्सुजातादिसनात-नाद्यैरीड्यो महेशो भगवानादिदेवः ॥१९॥

सत्यो नित्यः सर्वसाक्षी महेशोनित्यानन्दो निर्विकल्पो निराख्यः । अचिन्त्यशक्तिर्भगवान्गिरीशः स्वाविद्ययाकल्पितमानभूमिः ॥२०॥

अतिमोहकरी माया मम विष्णोश्च सुव्रत । तस्यपादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥२१॥

विष्णुर्विश्वजगद्योनिः स्वांश-भूतैः स्वकैः सह । ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥२२॥

विनाशं कालतो याति ततोऽन्यत्सकलं मृषा । ॐ तस्मै महाग्रासाय महा-देवाय शूलिने । महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥२३॥

एकोविष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्व-भुगव्ययः ॥२४॥

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुन-र्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥२५॥

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणाहुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२६॥

शरा जीवास्तदङ्गेषुभाति नित्यं हरिः स्वयम् । ब्रह्मेव शरभः साक्षान्मोक्षदोऽयं महामुने ॥२७॥

मायावशादेव देवा मोहिता ममतादिभिः । तस्य माहात्म्यलेशांशं वक्तुं केना-प्यशक्यते ॥२८॥

परात्परतरं ब्रह्म यत्परात्परतो हरिः । परात्परतो हीशस्त-स्मात्तुल्योऽधिको न हि ॥२९॥

एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥३०॥

शिव एव सदाध्येयः सर्वसंसारमोचकः । तस्मै महाग्रासाय महेश्वराय नमः ॥३१॥

पैप्पलादंमहाशास्त्रं न देयं यस्यकस्यचित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने॥३२॥

दाम्भिकाय नृशंसाय शठायानृतभाषिणे । सुव्रताय सुभक्ताय सुवृत्तायसुशीलिने ॥३३॥

गुरुभक्ताय दान्ताय शान्ताय् ऋजुचेतसे । शिवभक्तायदातव्यं ब्रह्मकर्मोक्तधीमते ॥३४॥

स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रत ।न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥३५॥

एतत्पैप्पलादं महाशास्त्रंयोऽधीते श्रावयेद्द्विजः । स जन्ममरणेभ्यो मुक्तो भवति । यो जानीते सोऽमृ-तत्वं च गच्छति । गर्भवासाद्विमुक्तो भवति । सुरापानात्पूतो भवति ।स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । गुरुतल्पगमनात्पूतो भवति ।स सर्वान्वेदानधीतो भवति । स सर्वान्देवान्ध्यातो भवति । स समस्त-महापातकोपपातकात्पूतो भवति । तस्मादविमुक्तमाश्रितो भवति । स सततं-----Page-----------------३५७--शिवप्रियो भवति । स शिवसायुज्यमेति । न स पुनरावर्तते न स पुनरा-वर्तते । ब्रह्मैव भवति । इत्याह भगवान्ब्रह्मेत्युपनिषत् ॥३६॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति शरभोपनिषत्समाप्ता ॥५२॥

स्कन्दोपनिषत् ॥५३॥ सम्पाद्यताम्

यत्रासंभिन्नतां याति स्वातिरिक्तभिदाततिः ।संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते ॥ॐ स ह नाववत्विति शान्तिः ॥अच्युतोऽस्मि महादेव तव कारुण्यलेशकः । विज्ञानघन एवास्मि शिवोऽस्मिकिमतः परम् ॥१॥

न निजं निजवद्भात्यन्तःकरणजृम्भणात् । अन्तः करणनाशेनसंविन्मात्रस्थितो हरिः ॥२॥

संविन्मात्रस्थितश्चाहमजोऽस्मि किमतः परम् ।व्यतिरिक्तं जडं सर्वं स्वप्नवच्च विनश्यति ॥३॥

चिज्जडानां तु यो द्रष्टासोऽच्युतो ज्ञानविग्रहः । स एव हि महादेवः स एव हि महाहरिः ॥४॥

स एव ज्योतिषां ज्योतिः स एव परमेश्वरः । स एव हि परं ब्रह्म तद्ब्रह्माहंन संशयः ॥५॥

जीवः शिवः शिवो जीवः स जीवः केवलः शिवः । तुषेणबद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥६॥

एवं बद्धस्तथा जीवः कर्मनाशेसदाशिवः । पाशबद्धस्तथा जीवः पाशमुक्तः सदाशिवः ॥७॥

शिवायविष्णुरूपाय शिवरूपाय विष्णवे । शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः॥८॥

यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । यथान्तरं न पश्यामितथा मे स्वस्तिरायुषि ॥९॥

यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा । देहोदेवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेनपूजयेत् ॥१०॥

अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमल-त्यागः शौचमिन्द्रियनिग्रहः ॥११॥

ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे ।वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते । इत्येवमाचरेद्धीमान्त्स एवंमुक्तिमाप्नुयात् ॥१२॥

श्रीपरमधाम्ने स्वस्ति चिरायुष्योन्नम इति । विरिञ्चिना-रायणशंकरात्मकं नृसिंह देवेश तव प्रसादतः । अचिन्त्यमव्यक्तमनन्तमव्ययंवेदात्मकं ब्रह्म निजं विजानते ॥१३॥

तद्विष्णोः परमं पदं सदा पश्यन्तिसूरयः । दिवीव चक्षुराततम् ॥१४॥

तद्विप्रासो विपन्यवो जागृवांसः-----Page-----------------३५८--समिन्धते । विष्णोर्यत्परमं पदमित्येतन्निर्वाणानुशासनमिति वेदानुशासन-मिति वेदानुशासनमित्युपनिषत् ॥१५॥

ॐ स ह नाववत्विति शान्तिः ॥इति स्कन्दोपनिषत्समाप्ता ॥५३॥

अद्वयतारकोपनिषत् ॥५५॥ सम्पाद्यताम्

द्वैतासंभवविज्ञानसंसिद्धाद्वयतारकम् ।तारकं ब्रह्मेति गीतं वन्दे श्रीराभवैभवम् ॥ॐ पूर्णमद इति शान्तिः ॥ॐ अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामो यतये जितेन्द्रियाय शम-दमादिषड्गुणपूर्णाय । चित्स्वरूपोऽहमिति सदा भावयन्त्सम्यङ्निमीलिताक्षःकिंचिदुन्मीलिताक्षो वाऽन्तर्दृष्ट्या भ्रूदहरादुपरि सच्चिदानन्दतेजःकूटरूपंपरंब्रह्मावलोकयंस्तद्रूपो भवति । गर्भजन्मजरामरणसंसारमहद्भयात्संतार-यति तस्मात्तारकमिति । जीवेश्वरौ मायिकौ विज्ञाय सर्वविशेषं नेतिनेतीति विहाय यदवशिष्यते तदद्वयं ब्रह्म तत्सिद्ध्यै लक्ष्यत्रयानुसंधानःकर्तव्यः । देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा वर्तते । सातु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति । तन्मध्ये तडित्कोटिसमानका-न्त्या मृणालसूत्रवत्सूक्ष्माङ्गी कुण्डलिनीति प्रसिद्धास्ति । तां दृष्ट्वा मनसैव नरःसर्वपापविनाशद्वारा मुक्तो भवति । फालोर्ध्वगललाटविशेषमण्डले निरन्तरंतेजस्तारकयोगविस्फुरणेन पश्यति चेत्सिद्धो भवति । तर्जन्यग्रोन्मीलितकर्ण-रन्ध्रद्वये तत्र फूत्कारशब्दो जायते । तत्र स्थिते मनसि चक्षुर्मध्यगतनील-ज्योतिःस्थलं विलोक्यान्तर्दृष्ट्या निरतिशयसुखं प्राप्नोति । एवं हृदये पश्यति ।एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यम् ॥ अथ बहिर्लक्ष्यलक्षणं नासिकाग्रेचतुर्भिः षड्भिरष्टभिर्दशभिर्द्वादशभिः क्रमादङ्गुलान्ते नीलद्युतिश्यामत्वसदृ-ग्रक्तभङ्गीस्फुरत्पीतशुक्लवर्णद्वयोपेतव्योम यदि पश्यति स तु योगी भवति ।चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते । तद्दर्श-नेन योगी भवति । तप्तकाञ्चनसंकाशज्योतिर्मयूखा अपाङ्गान्ते भूमौ वा पश्यतितद्दृष्टिः स्थिरा भवति । शीर्षोपरि द्वादशाङ्गुलसमीक्षितुरमृतत्वं भवति ।यत्र कुत्र स्थितस्य शिरसि व्योमज्योतिर्दृष्टं चेत्स तु योगी भवति ॥ अथमध्यलक्ष्यलक्षणं प्रातश्चित्रादिवर्णाखण्डसूर्यचक्रवद्वह्निज्वालावलीवत्तद्विहीना-न्तरिक्षवत्पश्यति । तदाकाराकारितयाऽवतिष्ठति । तद्भूयोदर्शनेन गुणरहिता-काशं भवति । विस्फुरत्तारकाकारसंदीप्यमानागाढतमोपमं परमाकाशं भवति ।कालानलसमद्योतमानं महाकाशं भवति । सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं-----Page-----------------३८५--तत्त्वाकाशं भवति । कोटिसूर्यप्रकाशवैभवसंकाशं सूर्याकाशं भवति ।एवं बाह्याभ्यन्तरस्थव्योमपञ्चकं तारकलक्ष्यम् । तद्दर्शी विमुक्तफलस्ता-दृग्व्योमसमानो भवति । तस्मात्तारक एव लक्ष्यममनस्कफलप्रदं भवति ।तत्तारकं द्विविधं पूर्वोर्धतारकमुत्तरार्धममनस्कं चेति । तदेष श्लोको भवति--तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः । पूर्वं तु तारक विद्यादमनस्कंतदुत्तरमिति । अक्ष्यन्तस्तारकयोश्चन्द्रसूर्यप्रतिफलनं भवति । तार-काभ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव पिण्डाण्डशिरोमध्यस्थाकाशे रवी-न्दुमण्डलद्वितयमस्तीति निश्चित्य तारकाभ्यां तद्दर्शनमात्राण्युभयैक्यदृष्ट्यामनोयुक्तं ध्यायेत् । तद्योगाभावे इन्द्रियप्रवृत्तेरनवकाशात् । तस्मादन्तर्दृष्ट्यातारक एवानुसंधेयः । तत्तारकं द्विविधं मूर्तितारकममूर्तितारकं चेति ।यदिन्द्रियान्तं तन्मूर्तिमत् । यद्भूयुगातीतं तदमूर्तिमत् । सर्वत्रान्तः-पदार्थविवेचने मनोयुक्ताभ्यास इष्यते तारकाभ्यां सदूर्ध्वस्थसत्त्वदर्शनान्म-नोयुक्तेनान्तरीक्षणेन सच्चिदानन्दस्वरूपं ब्रह्मैव । तस्माच्छुक्लतेजोमयं ब्रह्मेतिसिद्धम् । तद्ब्रह्म मनःसहकारिचक्षुषान्तर्दृष्ट्या वेद्यं भवति । एवममूर्तितार-कमपि मनोयुक्तेन चक्षुषैव दहरादिकं वेद्यं भवति रूपग्रहणप्रयोजनस्यमनश्चक्षुरधीनत्वाद्बाह्यवदान्तरेऽप्यात्ममनश्चक्षुःसंयोगेनैव रूपग्रहणकायाद-यात् । तस्मान्मनोयुक्तान्तर्दृष्टिस्तारकप्रकाशा भवति । भ्रयुगमध्यबिलेदृष्टिं तद्द्वारोर्ध्वस्थिततेज आविर्भूतं तारकयोगो भवति । तेन सह मनोयुक्तंतारकं सुसंयोज्य प्रयत्नेन भ्रूयुग्मं सावधानतया किंचिदूर्ध्वमुत्क्षेपयेत् ।इति पूर्वभागी तारकयोगः । उत्तरं त्वमूर्तिमदमनस्कमित्युच्यते । तालुमूलो-र्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तद्योगिभिर्ध्येयम् । तस्मादणिमादि-सिद्धिर्भवति । अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यां शाम्भवीमुद्रा भवति । तन्मुद्रारूढज्ञानिनिवासाद्भूमिः पवित्रा भवति । तद्दृष्ट्वांसर्वे लोकाः पवित्रा भवन्ति । तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपिमुक्तो भवति । अन्तर्लक्ष्यजलज्योतिःस्वरूपं भवति । परमगुपदेशेनसहस्रारे जलज्योतिर्वा बुद्धिगुहानिहितज्योतिर्वा षोडशान्तस्थतुरीयचैतन्यंवान्तर्लक्ष्यं भवति । तद्दर्शनं सदाचार्यमूलम् । आचार्यो वेदसंपन्नो-----Page-----------------३८६--विष्णुभुक्तो विमत्सरः । योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः ॥गुरुभक्तिसमायुक्तः पुरुषज्ञो विशेषतः । एवंलक्षणसंपन्नो गुरुरित्यभिधीयते ॥गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभि-धीयते ॥ गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ॥ गुरुरेव परा विद्या गुरुरेवपरायणम् ॥ गुरुरेव परा काष्ठा गुरुरेव परं धनम् । यस्मात्तदुपदेष्टासौतस्माद्गुरुतरो गुरुरिति । यः सकृदुच्चारयति तस्य संसारमोचनं भवति ।सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति । सर्वान्कामानवाप्नोति । सर्वपुरु-षार्थसिद्धिर्भवति । य एवं वेदेत्युपनित् ॥१॥

ॐ पूर्णमद इति शान्तिः ॥इत्यद्वयतारकोपनिषत्समाप्ता ॥५५॥

रामरहस्योपनिषत् ॥५६॥ सम्पाद्यताम्

कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् ।प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥ॐ रहस्यं रामतपनं वासुदेवं च मुद्गलम् । शाण्डिल्यं पैङ्गलं भिक्षुंमहच्छारीरकं शिखाम् ॥१॥

सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा ।प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥२॥

वायुपुत्र महाबाहो किंतत्त्वं ब्रह्मवादिनाम् । पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥३॥

चतुर्वेदेषुशास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च । सर्वेषु विद्यादानेषु विघ्नसूर्येशशक्तिषु ।एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥४॥

हनूमान्होवाच ॥ भोयोगीन्द्राश्चैव ऋषयो विष्णुभक्तास्तथैव च ॥ शृणुध्वं मामकीं वाचं भव-बन्धविनाशिनीम् ॥५॥

एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् । राम एवपरं ब्रह्म राम एव परं तपः ॥ राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम्॥६॥

वायुपुत्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुःरामस्याङ्गानि नो ब्रूहीति । हनूमान्होवाच । वायुपुत्रं विघ्नेशं वाणीं दुर्गांक्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं वायुदेवं वाराहं तत्सर्वान्त्समा-त्रान्सीतां लक्ष्मणं शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं जाम्बवन्तं प्रणव-मेतानि रामस्याङ्गानि जानीथाः । तान्यङ्गानि विना रामो विघ्नकरो भवति ।-----Page-----------------३८७--पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल विप्राणां गृह-स्थानां प्रणवाधिकारः कथं स्यादिति । स होवाच श्रीराम एवोवाचेति ।येषामेव षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् ।केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममन्त्रं जपति तस्यशुभकरोऽहं स्याम् । तस्य प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्चऋषिश्छन्दो देवता तत्तद्वर्णावर्णावस्थानं स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणव-मन्त्राद्द्विगुणं जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति रामेणोक्तास्त-स्माद्रामाङ्गं प्रणवः कथित इति ॥ विभीषण उवाच ॥ सिंहासने समासीनंरामं पौलस्त्यसूदनम् । प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् ॥७॥

रघुनाथ महाबाहो केवलं कथितं त्वया । अङ्गानां सुलभं चैव कथनीयं च सौ-लभम् ॥८॥

श्रीराम उवाच । अथ पञ्च दण्डकानि पितृघ्नो मातृघ्नो ब्रह्मघ्नोगुरुहननः कोटियतिघ्नोऽनेककृतपापो यो मम षण्णवतिकोटिनामानि जपतिस तेभ्यः पापेभ्यः प्रमुच्यते । स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् ।पुनरुवाच विभीषणः । तत्राप्यशक्तोऽयं किं करोति । स होवाचेमम् ।कैकसेय पुरश्चरणविधावशक्तो यो मम महोपनिषदं मम गीतां मन्नामसहस्रंमद्विश्वरूपं ममाष्टोत्तरशतं रामशताभिधानं नारदोक्तस्तवराजं हनूमत्प्रोक्तंमन्त्रराजात्मकस्तवं सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां नित्यं स्तौतितत्सदृशो भवेन्न किं भवेन्न किम् ॥९॥

इति रामरहस्योपनिषत्सु प्रथमोऽध्यायः ॥१॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल तारकब्रह्मणोरामचन्द्रस्य मन्त्रग्रामं नो ब्रूहीति । हनूमान्होवाच । वह्निस्थं शयनं विष्णो-रर्धचन्द्रविभूषितम् । एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥१॥

ब्रह्मामुनिः स्याद्गायत्रं छन्दो रामोऽस्य देवता । दीर्घार्धेन्दुयुजाङ्गानि कुर्याद्वह्न्या-त्मनो मनोः ॥२॥

बीजशक्त्यादिबीजेन इष्टार्थे विनियोजयेत् । सरयूतीर-मन्दारवेदिकापङ्कजासने ॥३॥

श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ।वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥४॥

अवेक्षमाणमात्मानमात्म-न्यमिततेजसम् । शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥५॥

चिन्तय-न्परमात्मानं भानुलक्षं जपेन्मनुम् । वह्निर्नारायणो नाड्यो जाठरः केवलोऽपिच ॥६॥

द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः । एकाक्षरोक्तमृष्यादि-----Page-----------------३८८--स्यादाद्येन षडङ्गकम् ॥७॥

तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ।त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः ॥८॥

द्व्यक्षरश्चन्द्रभद्रान्तो द्विवि-धश्चतुरक्षरः । ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥९॥

सप्रतिष्ठौरमौ वायौ हृत्पञ्चार्णो मनुर्मतः । विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्यदेवता ॥१०॥

रामभद्रो बीजशक्तिः प्रथमार्णमिति क्रमात् । भ्रूमध्ये हृदिनाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥११॥

षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्र-कम् । मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥१२॥

लक्ष्मणेन प्रगुणितमक्ष्णःकोणेन सायकम् । अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥१३॥

जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् । लक्ष्मणेन धृतच्छत्रमथवा पुष्प-कोपरि ॥१४॥

दशास्यमथनं शान्तं ससुग्रीवविभीषणम् । एवं लब्ध्वाजयार्थी तु वर्णलक्षं जपेन्मनुम् ॥१५॥

स्वकामशक्तिवाग्लक्ष्मीस्तवाद्याःपञ्चवर्णकाः । षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥१६॥

पञ्चाशन्मातृका-मन्त्रवर्णप्रत्येकपूर्वकम् । लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥१७॥

श्रीमायामन्मथैकैकं बीजाद्यन्तर्गतो मनुः । चतुर्वर्णः स एव स्यात्षड्वर्णोवाञ्छितप्रदः ॥१८॥

स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् ।अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥१९॥

ब्रह्मा संमोहनः शक्ति-र्दक्षिणामूर्तिरेव च । अगस्त्यश्च शिवः प्रोक्ता मुनयोऽनुक्रमादिमे ॥२०॥

छन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता । अथवा कामबीजादेर्विश्वामित्रोमुनिर्मनोः ॥२१॥

छन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता । बीज-शक्ती यथापूर्वं षड्वर्णान्विन्यसेत्क्रमात् ॥२२॥

ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्ना-भ्यूरुषु पादयोः । बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैर्वा षडङ्गकम् ॥२३॥

कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधा-नमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवंपश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥२४॥

श्रीरामश्चन्द्रभद्रान्तोङेन्तो नतियुतो द्विधा । सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥२५॥

तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः । तारं रामश्चतुर्थ्यंतः क्रडास्रंवह्नितल्पगा ॥२६॥

अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात्षडर्णवत् ।पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥२७॥

गायत्रं छन्द इत्यस्य-----Page-----------------३८९--देवता राम एव च । तारं श्रीबीजयुग्मं च बीजशक्त्यादयो मताः ॥२८॥

षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् । तारं श्रीबीजयुग्मं च रामाय नमौच्चरेत् ॥२९॥

ग्लौमॐ बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् । शिवो-माराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः ॥३०॥

ऋषिः सदाशिवः प्रोक्तो गायत्रंछन्द उच्यते । शिवोमारामचन्द्रोऽत्र देवता परिकीर्तिता ॥३१॥

दीर्घयामाययाङ्गानि तारपञ्चार्णयुक्तया । रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं परम् ।भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ॥३२॥

रामाभिरामां सौन्दर्यसीमांसोमावतंसिकाम् । पाशाङ्कुशधनुर्बाणधरां ध्यायेन्त्रिलोचनाम् ॥३३॥

ध्याय-न्नेवं वर्णलक्षं जपतर्पणतत्परः । बिम्बपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजै-र्हुनेत् ॥३४॥

स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः । पुनरष्टाक्षर-स्याथ ब्रह्मगायत्रराघवाः ॥३६॥

ऋष्यादयस्तु विज्ञेयाः श्रीबीजं ममशक्तिकम् । तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना ॥३६॥

केयूराङ्गद-कङ्कणैर्मणिगतैर्विद्योतमानं सदा रामं पार्वणचन्द्रकोटिसदृशच्छत्रेण वै राजितम् ।हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे देवेशं भरतादिभिः परिवृतं रामंभजे श्यामलम् ॥३७॥

किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृथा किंचि-ल्लोभवितानमात्रविफलैः संसारदुःखावहैः । एकः सन्नपि सर्वमन्त्रफलदोलोभादिदोषोज्झितः श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥३८॥

एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः । रामसप्ताक्षरो मन्त्र आद्यन्तेतारसंयुतः ॥३९॥

नवार्णो मन्त्रराजः स्याच्छेषं षड्वर्णवन्न्यसेत् । जानकी-वल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् ॥४०॥

दशाक्षरोऽयं मन्त्रः स्यात्सर्वाभीष्ट-फलप्रदः । दशाक्षरस्य मन्त्रस्य वसिष्टोऽस्य ऋषिर्विराट् ॥४१॥

छन्दोऽस्यदेवता रामः सीतापाणिपरिग्रहः । आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रियामता ॥४२॥

शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि । नाभ्यूरुजानुपादेषुदशार्णान्विन्यसेन्मनोः ॥४३॥

अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे ।मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥४४॥

सिंहासने समासीनं पुष्पकोपरिराघवम् । रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥४५॥

संस्तूयमानंमुनिभिः प्रह्वैश्च परिसेवितम् । सीतालंकृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥४६॥

श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् । ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमन-----Page------------------३९०--न्यधीः ॥४७॥

रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी । दशाक्षरोऽयंमन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥४८॥

छन्दस्तु देवता प्रोक्तो रामोराक्षसमर्दनः । शेषं तु पूर्ववत्कुर्याच्चापबाणधरं स्मरेत् ॥४९॥

तारमायार-मानङ्गवाक्स्वबीजैश्च षड्विधः । दशार्णो मन्त्रराजः स्याद्रुद्रवर्णात्मको मनुः॥५०॥

शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः । द्वादशाक्षरमन्त्रस्यश्रीराम ऋषिरुच्यते ॥५१॥

जगती छन्द इत्युक्तं श्रीरामो देवता मतः ।प्रणवो बीजमित्युक्तः क्लीं शक्तिह्रीं च कीलकम् ॥५२॥

मन्त्रेणाङ्गानिविन्यस्य शिष्टं पूर्ववदाचरेत् । तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥५३॥

रामं क्लीं वह्निजायान्तं मन्त्रोऽयं द्वादशाक्षरः । ॐ हृद्भगवते रामचन्द्रभद्रौ चङेयुतौ ॥५४॥

अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादिपूर्ववत् । छन्दस्तुजगती चैव मन्त्रार्णैरङ्गकल्पना ॥५५॥

श्रीरामेति पदं चोक्त्वा जयरामततः परम् । जयद्वयं वदेत्प्राज्ञो रामेति मनुराजकः ॥५६॥

त्रयोदशार्णऋष्यादि पूर्ववत्सर्वकामदः । पदद्वयद्विरावृत्तेरङ्गं ध्यानं दशार्णवत् ॥५७॥

तारादिसहितः सोऽपि स चतुर्दशवर्णकः । त्रयोदशार्णमुच्चार्य पश्चाद्रामेतियोजयेत् ॥५८॥

स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः । नमश्च सीताप-तये रामायेति हनद्वयम् ॥५९॥

ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः ।तस्यागस्त्यऋषिश्छन्दो बृहती देवता च सः ॥६०॥

रां बीजं शक्तिरस्त्रं चकीलकं हुमितीरितम् । द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत्क्रमात् ॥६१॥

तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः । तारं नमो भगवते रामं ङेन्तं महाततः ॥६२॥

पुरुषाय पदं पश्चाद्धृदन्तोऽष्टादशाक्षरः । विश्वामित्रो मुनि-श्छन्दो गायत्रं देवता च सः ॥६३॥

कामादिसहितः सोऽपि मन्त्र एकोन-विंशकः । तारं नमो भगवते रामायेति पदं वदेत् ॥६४॥

सर्वशब्दं समुच्चार्यसौभाग्यं देहि मे वदेत् । वह्निजायां तथोच्चार्य मन्त्रो विंशार्णको मतः ॥६५॥

तारं नमो भगवते रामाय सकलं वदेत् । आपन्निवारणायेति वह्निजायां ततोवदेत् ॥६६॥

एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः । तारं रमा स्वबीजंच ततो दाशरथाय च ॥६७॥

ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् ।ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः ॥६८॥

तारं नमो भगवते वीर-रामाय संवदेत् । कल शत्रून् हन द्वन्द्वं वह्निजायां ततो वदेत् ॥६९॥


Page-----------------३९१--त्रयोविंशाक्षरो मन्त्रः सर्वशत्रुनिबर्हणः । विश्वामित्रो मुनिः प्रोक्तो गायत्रीछन्द उच्यते ॥७०॥

देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः । मूल-मन्त्रविभागेन न्यासान्कृत्वा विचक्षणः ॥७१॥

शरं धनुषि संधाय तिष्ठन्तंरावणोन्मुखम् । वज्रपाणिं रथारूढं रामं ध्यात्वा जपेन्मनुम् ॥७२॥

तारंनमो भगवते श्रीरामाय पदं वदेत् । तारकब्रह्मणे चोक्त्वा मां तारय पदंवदेत् ॥७३॥

नमस्तारात्मको मन्त्रश्चतुर्विंशतिवर्णकः । बीजादिकं यथापूर्वंसर्वं कुर्यात्षडर्णवत् ॥७४॥

कामस्तारो नतिश्चैव ततो भगवतेपदम् ।रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् ॥७५॥

जनवश्यकरायेति स्वाहाकामात्मको मनुः । सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥७६॥

आदौतारेण संयुक्तो मन्त्रः षड्विंशदक्षरः । अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः॥७७॥

तारं नमो भगवते रक्षोघ्नविशदाय च । सर्वविघ्नान्त्समुच्चार्य निवारयपदद्वयम् ॥७८॥

स्वाहान्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः । अन्ते तारेणसंयुक्त एकोनत्रिंशदक्षरः ॥७९॥

आदौ स्वबीजसंयुक्तस्त्रिंशद्वर्णात्मकोमनुः । अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥८०॥

रामभद्र महे-ष्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥८१॥

आनुष्टुभ ऋषी रामश्छन्दोऽनुष्टुप्स देवता । रां बीजमस्य यं शक्तिरिष्टार्थेविनियोजयेत् ॥८२॥

पादं हृदि च विन्यस्य पादं शिंरसि विन्यसेत् ।शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥८३॥

नेत्रयोः पञ्चवर्णैश्चदापयेत्यस्त्रमुच्यते । चापबाणधरं श्यामं समुग्रीवविभीषणम् ॥८४॥

हत्वारावणमायान्तं कृतत्रैलोक्यरक्षणम् । रामभद्रं हृदि ध्यात्वा दशलक्षं जपेन्म-नुम् ॥८५॥

वदेद्दाशरथायेति विद्महेति पदं ततः । सीतापदं समुद्धृत्यवल्लभाय ततो वदेत् ॥८६॥

धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात् ।तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ॥८७॥

मायादिरपि वैदुष्ट्यं रामा-दिश्च श्रियः पदम् । मदनेनापि संयुक्तः स मोहयति मेदिनीम् ॥८८॥

पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः । चत्वारि च चतुर्वर्णैरङ्ग-न्यासं प्रकल्पयेत् ॥८९॥

बीजध्यानादिकं सर्वं कुर्यात्षड्वर्णवत्क्रमात् ।तारं नमो भगवते चतुर्थ्या रघुनन्दनम् ॥९०॥

रक्षोघ्नविशदं तद्वन्मधुरेतिवदेत्ततः । प्रसन्नवदनं ङेन्तं वदेदमिततेजसे ॥९१॥

बलरामौ चतुर्थ्यन्तौविष्णुं ङेन्तं नतिस्ततः । प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥९२॥


Page-----------------३९२--ऋषिश्छन्दो देवतादि ब्रह्मानुष्टुभराघवाः । सप्तर्तुसप्तदशषड्रुद्रसंख्यैः षडङ्ग-कम् ॥९३॥

ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् । श्रियं सीत्मं चतु-र्थ्यन्तां स्वाहान्तोऽयं षडक्षरः ॥९४॥

जनकोऽस्य ऋषिश्छन्दो गायत्री देवतामनोः । सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥९५॥

कीलं सीताचतुर्थ्यन्तमिष्टार्थे विनियोजयेत् । दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् ॥९६॥

स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् । ध्यायेत्षट्कोणमध्यस्थरामाङ्कोपरि-शोभिताम् ॥९७॥

लकारं तु समुद्धृत्य लक्ष्मणाय नमोन्तकः । अगस्त्य-ऋषिरस्याथ गायत्रं छन्द उच्यते ॥९८॥

लक्ष्मणो देवता प्रोक्तो लं बीजंशक्तिरस्य हि । नमस्तु विनियोगो हि पुरुषार्थचतुष्टये ॥९९॥

दीर्घभाजास्वबीजेन षडङ्गानि प्रकल्पयेत् । द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥१००॥

धनुर्बाणधरं देवं रामाराधनतत्परम् । भकारं तु समुद्धृत्य भरताय नमोन्तकः॥१०१॥

अगस्त्यऋषिरस्याथ शेषं पूर्ववदाचरेत् । भरतं श्यामलं शान्तंरामसेवापरायणम् ॥१०२॥

धनुर्बाणधरं वीरं कैकेयीतनयं भजे । शं बीजंतु समुद्धृत्य शत्रुघ्नाय नमोन्तकः । ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे॥१०३॥

द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । लवणासुरहन्तारं सुमित्रा-तनयं भजे ॥१०४॥

हृं हनूमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः । रामचन्द्रऋषिः प्रोक्तो योजयेत्पूर्ववत्क्रमात् ॥१०५॥

द्विभुजं स्वर्णवर्णाभं रामसेवा-परायणम् । मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति ॥१०६॥

इति रामरहस्योपनिषत्सु द्वितीयोऽध्यायः ॥२॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल पूर्वोक्तमन्त्राणांपूजापीठमनुब्रूहीति । हनूमान् होवाच । आदौ षट्कोणम् । तन्मध्ये रामबीजंसश्रीकम् । तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे षष्ठ्यन्तं साध-कम् । पार्श्वे दृष्टिबीजे तत्परितो जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सन्मु-खोन्मुखाभ्यां प्रणवाभ्यां वेष्टनम् । अग्नीशासुरवायव्यपुरःपृष्ठेषु षट्कोणेषुदीर्घभाञ्जि । हृदयादिमन्त्राः क्रमेण । रां रीं रूं रैं रौं रः इति दीर्घभाञ्जितद्युक्तहृदयाद्यस्त्रान्तम् । षट्कोणपार्श्वे रमामायाबीजे । कणाग्रे वाराहं हुमिति ।तद्बीजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं साष्टपत्रम् ।तेषु दलेषु स्वरानष्टवर्गान्प्रतिदलं मालामनुवर्णषट्कम् । अन्ते पञ्चाक्षरम् ।तद्दलकपोलेष्वष्टवर्णान् । पुनरष्टदलपद्मम् । तेषु दलेषु नारायणाष्टाक्षरो-----Page-----------------३९३--मन्त्रः । तद्दलकपोलेषु श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषुवासुदेवद्वादशाक्षरो मन्त्रः । तद्दलकपोलेष्वादिक्षान्तान् । ततोवृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट् नतिसहितरामद्वादशाक्षरम् ।तद्दलकपोलेषु मायाबीजम् । सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्रं भ्रं ब्रं भ्रमंश्रुं ज्रम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् । तेषु दलेषु नृसिंहमन्त्ररा-जानुष्टुभमन्त्रः । तद्दलकपोलेष्वष्टवस्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवा-दिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । तद्बहिर्वषट्कारं परितः । ततो रेखात्रययुक्तंभूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् । अष्टनागैरधिष्ठितम् । चतुर्दिक्षुनारसिंहबीजम् । विदिक्षु वाराहबीजम् । एतत्सर्वात्मकं यन्त्रं सर्वकामप्रदंमोक्षप्रदं च । एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं भवति । तद्दशावरणात्मकंभवति । षट्कोणमध्ये साङ्गं राघवं यजेत् । षट्कोणेष्वङ्गैः प्रथमा वृत्तिः ।अष्टदलमूले आत्माद्यावरणम् । तदग्रे वासुदेवाद्यावरणम् । द्वितीयाष्ट-दलमूले घृष्ट्याद्यावरणम् । तदग्रे हनूमदाद्यावरणम् । द्वादशदलेषु वसि-ष्ठाद्यावरणम् । षोडशदलेषु नीलाद्यावरणम् । द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् ।भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् । एवमभ्यर्च्य मनुं जपेत् ॥अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां पूजापीठमुच्यते । आदौषट्कोणम् । तन्मध्ये स्वबीजम् । तन्मध्ये साध्यनामानि । एवं कामबीज-वेष्टनम् । ततः शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु षडङ्गान्यग्नीशासुरवाय-व्यपूर्वपृष्ठेषु । तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् ।ततोऽष्टदलम् । तेषु दलेषु षट्संख्यया मालामनुवर्णान् । तद्दलकपोलेषुषोडश स्वराः । ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरंसाष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे । एतन्महायन्त्रम् ।आधारशक्त्यादिवैष्णवपीठम् । अङ्गैः प्रथमा वृत्तिः । मध्ये रामम् । वामभागेसीताम् । तत्पुरतः शार्ङ्गं शरं च । अष्टदलमूले हनुमदादिद्वितीयावरणम् ।घृष्ट्यादितृतीयावरणम् । इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्रा-राधनपूर्वकं दशाक्षरादिमन्त्रं जपेत् ॥१॥

इति रामरहस्योपनिषत्सु तृतीयोऽध्यायः ॥३॥


Page-----------------३९४--सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । श्रीराममन्त्राणां पुरश्चरणविधिमनु-ब्रूहीति । हनूमान्होवाच । नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् । अथवापायसाहारो हविष्यान्नाद एव वा ॥१॥

षड्रसैश्च परित्यक्तः स्वाश्रमोक्त-विधिं चरन् । वनितादिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥२॥

भूमिशायीब्रह्मचारी निष्कामो गुरुभक्तिमान् । स्नानपूजाजपध्यानहोमतर्पणतत्परः ॥३॥

गुरूपदिष्टमार्गेण ध्यायन्राममनन्यधीः । सूयन्दुगुरुदीपादिगोब्राह्मणसमीपतः॥४॥

श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् । व्याघ्रचर्मासने स्थित्वास्वस्तिकाद्यासनक्रमात् ॥५॥

तुलसीपारिजातश्रीवृक्षमूलादिकस्थले । पद्मा-क्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥६॥

मातृकामालया मन्त्री मनसैव मनुंजपेत् । अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥७॥

तर्पयेत्तद्दशांशेनपायसात्तद्दशांशतः । जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥८॥

ततःपुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् । ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवे-न्मुनिः ॥९॥

अणिमादिर्भजत्येनं यूनं वरवधूरिव । ऐहिकेषु च कार्येषुमहापत्सु च सर्वदा ॥१०॥

नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः ।ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥११॥

यो रामं संस्मरेन्नित्यंभक्त्या मनुपरायणः । तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥१२॥

वाञ्छितार्थं प्रदास्यामि भक्तानां राघवस्य तु । सर्वथा जागरूकोऽस्मि राम-कार्यधुरंधरः ॥१३॥

इति रामरहस्योपनिषत्सु चतुर्थोऽध्यायः ॥४॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । श्रीराममन्त्रार्थमनुब्रूहीति । हनूमा-न्होवाच । सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः । एकधाय द्विधा त्रेधाचतुर्धा पञ्चधा तथा ॥१॥

षट्सप्तधाऽष्टधा चैव बहुधायं व्यवस्थितः ।षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥२॥

श्रीराममन्त्रराजस्यसम्यगर्थोऽयमुच्यते । नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा । सार्थकार्णद्वयंरामो रमन्ते यत्र योगिनः । रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥३॥

सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते । व्यञ्जनं निष्कलं ब्रह्म प्राणोमायेति च स्वरः ॥४॥

व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् । रेफोज्योतिर्मये तस्मात्कृतमाकारयोजनम् ॥५॥

मकारोऽभ्युदयार्थत्वात्स मायेतिच कीर्त्यते । सोऽयं बीजं स्वकं यस्मात्समायं ब्रह्म चोच्यते ॥६॥

सबिन्दुः-----Page-----------------३९५--सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् । ज्योतिस्तस्य शिखा रूपं नादःसप्रकृतिर्मतः ॥७॥

प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ ।बिन्दुनादात्मकं बीजं वह्निसोमकलात्मकम् ॥८॥

अग्नीषोमात्मकं रूपंरामबीजे प्रतिष्ठितम् । यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥९॥

तथैवरामबीजस्थं जगदेतच्चराचरम् । बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते॥१०॥

बीजं मायाविनिर्मुक्तं परंब्रह्मेति कीर्त्यते । मुक्तिदं साधकानां चमकारो मुक्तिदो मतः ॥११॥

मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः ।आद्यो रा तत्पदार्थः स्यान्मकारस्त्वंपदार्थवान् ॥१२॥

तयोः संयोजनमसी-त्यर्थे तत्त्वविदो विदुः । नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥१३॥

असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् । तत्त्वमस्यादिवाक्यं तु केवलमुक्तिदं यतः ॥१४॥

भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते । मनुष्वेतेषुसर्वेषामधिकारोऽस्ति देहिनाम् ॥१५॥

मुमुक्षूणां विरक्तानां तथा चाश्रमवा-सिनाम् । प्रणवत्वात्सदा ध्येयो यतीनां च विशेषतः । राममन्त्रार्थविज्ञानीजीवन्मुक्तो न संशयः ॥१६॥

य इमामुपनिषदमधीते सोऽग्निपूतो भवति ।स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्म-हत्यायाः पूतो भवति । स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति ।तदेतदृचाभुक्तम् -- सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न तेसंसारिणो नूनं राम एव न संशयः ॥ ॐ सत्यमित्युपनिषत् ॥१७॥

सर्वसारादिरामरहस्यान्तग्रन्थः ३००० । ईशावास्यादिरामरहस्यान्त-ग्रन्थः ८३४८ ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति श्रीरामरहस्योपनिषत्समाप्ता ॥५६॥

श्रीरामपूर्वतापिन्युपनिषत् ॥५७॥ सम्पाद्यताम्

श्रीरामतापिनीयार्थं भक्तोध्येयकलेवरम् ।विकलेवरकैवल्यं श्रीरामब्रह्म मे गतिः ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ । रघोः कुलेऽस्विलं रातिराजते यो महीस्थितः ॥१॥

स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ।राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥२॥

रामनाम भुवि ख्यातम-----Page------------------३९६--भिरामेण वा पुनः । राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा ॥३॥

प्रभाहीनां-स्तथा कृत्वा राज्यार्हाणां महीभृताम् । धर्ममार्गं चरित्रेण ज्ञानमार्गं चनामतः ॥४॥

तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् । तथा रात्यस्यरामाख्या भुवि स्यादथ तत्त्वतः ॥५॥

रमन्ते योगिनोऽनन्ते नित्यानन्देचिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥६॥

चिन्मयस्याद्विती-यस्य निष्कलस्याशरीरिणः । उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥७॥

रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रार्दिकल्पना । द्वि चत्वारि षडष्टाऽऽसां दशद्वादश षोडश ॥८॥

अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः । सह-स्नान्तास्तथा तासां वर्णवाहनकल्पना ॥९॥

शक्तिसेनाकल्पना च ब्रह्मण्येवं हिपञ्चधा । कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥१०॥

ब्रह्मादीनां वाच-कोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः । जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति॥११॥

क्रिया कर्मेति कर्तॄणामर्थं मन्त्रो वदत्यथ । मननान्त्राणनान्मन्त्रः सर्व-वाच्यस्य वाचकः ॥१२॥

सोभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना । विनायन्त्रेण चेत्पूजा देवता न प्रसीदति ॥१३॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥१॥

स्वर्भूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते । जीवत्वेनेदमॐ यस्य सृष्टि-स्थितिलयस्य च ॥१॥

कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः । यथैववटबीजस्थः प्राकृतश्च महाद्रुमः ॥२॥

तथैव रामबीजस्थं जगदेतच्चराचरम् ।रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति ॥३॥

सीतारामौ तन्मयावत्रपूज्यौ जातान्याभ्यां भुवनानि द्विसप्त । स्थितानि च प्रहतान्येव तेषु ततोरामो मानवो माययाध्यात् ॥४॥

जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमस्त्वैक्यंप्रवदेत्प्राग्गुणेनेति ॥५॥

इति श्रीरामतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥२॥

जीववाचि नमो नाम चात्मा रामेति गीयते । तदात्मिका या चतुर्थीं तथाचाऽऽयेति गीयते ॥१॥

मन्त्रोऽयं वाचको रामो वाच्यः स्याद्योग एतयोः ।फलदश्चैव सर्वेषां साधकानां न संशयः ॥२॥

यथा नामी वाचकेन नाम्नायोऽभिमुखो भवेत् । तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥३॥

बीजशक्तिं न्यसेद्दक्षवामयोः स्तनयोरपि । कीलो मध्येऽविनाभाव्यः स्ववा-ञ्छाविनियोगवान् ॥४॥

सर्वेषामेव मन्त्राणामेष साधारणः क्रमः । अत्र-----Page-----------------३९७--रामोऽनन्तरूपस्तेजसा वह्निना समः ॥५॥

स त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकंजगत् । उत्पन्नः शीतया भाति चन्द्रश्चन्द्रिकया यथा ॥६॥

प्रकृत्या सहितःश्यामः पीतवासा जटाधरः । द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥७॥

प्रसन्नवदनो जेता धृष्ट्यष्टकविभूषितः । प्रकृत्या परमेश्वर्या जगद्योन्याऽङ्किताङ्कभृत्॥८॥

हेमाभया द्विभुजया सर्वालंकृतया चिता । श्लिष्टः कमलधारिण्या पुष्टःकोसलजात्मजः ॥९॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु तृतीयोपनिषत् ॥३॥

दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः । हेमाभे नानुजेनैव तथाकोणत्रयं भवेत् ॥१॥

तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया । एवंत्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥२॥

स्तुतिं चक्रुश्च जगतः पतिंकल्पतरौ स्थितम् । कामरूपाय रामाय नमो मायामयाय च ॥३॥

नमोवेदादिरूपाय ओङ्काराय नमो नमः । रमाधराय रामाय श्रीरामायात्ममूर्तये॥४॥

जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने । भद्राय रघुवीराय दशास्या-न्तकरूपिणे ॥५॥

रामभद्र महेष्वास रघुवीर नृपोत्तम ॥६॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु चतुर्थोपनिषत् ॥४॥

भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥१॥

त्वमैश्वर्यं दापयाथसंप्रत्या खरमारणम् । कुर्वन्ति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥२॥

स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः । रामपत्नीं वनस्थां यः स्वनिवृत्त्य-र्थमाददे ॥३॥

स रावण इति ख्यातो यद्वा रावाच्च रावणः । तद्व्याजेनेक्षितुंसीतां रामो लक्ष्मण एव च ॥४॥

विचेरतुस्तदा भूमौ देवीं संदृश्यचासुरम् । हत्वा कबन्धं शबरीं गव्वा तस्याज्ञया तया ॥५॥

पूजितो-वीरपुत्रेण भक्तेन च कपीश्वरम् । आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ॥६॥

स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः । विग्रहं दर्शयामासयो रामस्तमचिक्षिपत् ॥७॥

सप्त सालान्विभिद्याशु मोदते राघवस्तदा ।तेन हृष्टः कपीन्द्रोऽसौ सरामस्तस्य पत्तनम् ॥८॥

जगामागर्जदनुजोवालिनो वेगतो गृहात् । वाली तदा निर्जगाम तं वालिनमथाहवे ॥९॥

निहत्य राघवो राज्ये सुग्रीवं स्थापयेत्ततः ॥१०॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु पञ्चमोपनिषत् ॥५॥


Page-----------------३९८--हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥१॥

आदायं मैथिलीमद्यददत श्वाशु गच्छत । ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥२॥

सीतांदृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् । आगत्य रामेण सह न्यवेदयततत्त्वतः ॥३॥

तदा रामः क्रोधरूपी तानाहूयाथ वानरान् । तैः सार्धमा-दायास्त्रांश्च पुरीं लङ्कां समाययौ ॥४॥

तां दृष्ट्वा तदधीशेन सार्धं युद्धम-कारयत् । घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे ॥५॥

हत्वा विभीषणं तत्रस्थाप्याथ जनकात्मजाम् । आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥६॥

धृतः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः । धनुर्धरः प्रसन्नात्मा सर्वाभरण-भूषितः ॥७॥

मुद्रां ज्ञानमयीं याम्ये वामे तेजःप्रकाशिनीम् । धृत्वाव्याख्याननिरतश्चिन्मयः परमेश्वरः ॥८॥

उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौघृतः । हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥९॥

भरताधस्तु सुग्रीवंशत्रुघ्नाधो विभीषणम् । पश्चिमे लक्ष्मणं तस्य धृतच्छत्रं सचामरम् ॥१०॥

तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् । एवं षट्कोणमादौ स्वदीर्घाङ्गैरेषसंयुतः ॥११॥

द्वितीयं वासुदेवाद्यैराग्नेय्यादिषु संयुतः । तृतीयं वायुसूनुंच सुग्रीवं भरतं तथा ॥१२॥

विभीषणं लक्ष्मणं चाङ्गदं चारिविमर्दनम् ।जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥१३॥

विजयश्च सुराष्ट्रश्च राष्ट्र-वर्धन एव च ॥ अशोको धर्मपालश्च सुमन्त्रैरेभिरावृतः ॥१४॥

सहस्रदृग्व-ह्निर्धर्मरक्षो वरुणोऽनिलः । इन्द्वीशधात्रनन्ताश्च दशभिस्त्वेभिरावृतः ॥१५॥

बहिस्तदायुधैः पूज्यो नीलादिभिरलंकृतः । वसिष्ठवामदेवादिमुनिभिः समु-पासितः ॥१६॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु षष्ठोपनिषत् ॥६॥

एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना । त्रिरेखापुटमालिख्य मध्येतारद्वयं लिखेत् ॥१॥

तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥२॥

कुरुद्वयं च तत्पार्श्वेलिखेद्बीजान्तरे रमाम् । तत्सर्वं प्रणवाभ्यां च वेष्टितं बुद्धिबुद्धिमान् ॥३॥

दीर्घभाजि षडस्रे तु लिखेद्बीजं हृदादिभिः । कोणपार्श्वे रमामाये तदग्रेऽनङ्ग-मालिखेत् ॥४॥

क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् । वृत्तत्रयंसाष्टपत्रं सरोजे विलिखेत्स्वरान् ॥५॥

केसरेष्वष्टपत्रे च वर्गाष्टकमथा-लिखेत् । तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया ॥६॥

अन्ते पञ्चाक्षरा-----Page------------------३९९--नेवं पुनरष्टदलं लिखेत् । तेषु नारायणाष्टार्णं लिखत्तत्केसरे रमाम् ॥७॥

तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् । तथॐ नमो भगवते वासुदेवायैत्ययम् ॥८॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु सप्तमोपनिषत् ॥७॥

आदिक्षान्तान्केसरेषु वृत्ताकारेण संलिखेत् । तद्बहिः षोडशदलं लिख्यतत्केसरे ह्रियम् ॥१॥

वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् । तत्सन्धिष्वी-रजादीनां मन्त्रान्मन्त्री समालिखेत् ॥२॥

हृँ सृँ भृँ वृँ लृँ शृँ जृँ च लिखे-त्सम्यक्ततो बहिः । द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥३॥

विलि-खेन्मन्त्रराजार्णास्तेषु पत्रेषु यत्नतः । ध्यायेदष्टवसूनेकादश रुद्रांश्च तत्र वै ॥४॥

द्वादशेनांश्च धातारं वषट्कारं ततो बहिः ॥५॥

भूगृहं वज्रशूलाढ्यं रेखात्रय-समन्वितम् । द्वारोपेतं च राश्यादिभूषितं फणिसंयुतम् । अनन्तो वासुकिश्चैवतक्षः कर्कोटपद्मकः ॥६॥

महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः ॥७॥

इति श्रीरामपूर्वतापिन्युपनिषत्स्वष्टमोपनिषत् ॥८॥

एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥१॥

नारसिंहं च वाराहंलिखेन्मन्त्रद्वयं तथा । कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥२॥

योनृसिंहः समाख्यातो ग्रहमारणकर्मणि । अन्त्योऽर्धीशवियद्बिन्दुनादबीजं चसौकरम् ॥३॥

हुंकारं चात्र रामस्य मालामन्त्रोऽधुनेरितः । तारो नतिश्चनिद्रायाः स्मृतिर्मेदश्च कामिका ॥४॥

रुद्रेज संयुता वह्निर्मेधाऽमरविभूषिता ।दीर्घाऽक्रूरयुता ह्लादिन्यथो दीर्घसमानदा ॥५॥

क्षुधा क्रोधिन्यमोघा चविश्वमप्यथ मेधया । युक्ता दीर्घा ज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥६॥

सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलः प्रीतिश्च सामरा । ज्योतिस्तीक्ष्णाग्निसंयुक्ताश्वेतानुस्वारसंयुता ॥७॥

कामिकापञ्च मोलान्तस्तान्तान्तो धान्त इत्यथ ।स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥८॥

कामिका कामिकारुद्रयुक्ताथोऽथ स्थिरा स ए । तापिनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥९॥

नारायणात्मकः कालः प्राणां भो विद्यया युतम् । पीता रतिस्तथा लान्तोयोन्या युक्तोऽन्ततो नतिः ॥१०॥

सप्तचत्वारिंशद्वर्णगुणान्तः सगुणः स्वयम् ।राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥११॥

इदं सर्वात्मक यन्त्रंप्रागुक्तमृषिसेवितम् । सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥१२॥

अपुत्रिणां-----Page-----------------४००--पुत्रदं च बहुना किमनेन वै । प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥१३॥

इदं रहस्यं परममीश्वरेणापि दुर्गमम् । इदं यन्त्रं समाख्यातं न देयं प्राकृतेजने इति ॥१४॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु नवमोपनिषत् ॥९॥

ॐ भूतादिकं शोधयेद्द्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः । अर्चाविधा-वस्य पीठाधरोर्ध्वं पार्श्वार्चनं मध्यपद्मार्चनं च ॥१॥

कृत्वा मृदुश्लक्ष्णसुतूलि-कायां रत्नासने देशिकमर्चयित्वा । शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यब्जेस्वासनाधः प्रकल्प्य ॥२॥

विघ्नं दुर्गां क्षेत्रपालं च वाणीं बीजादिकांश्चा-ग्निदेशादिकांश्च । पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च नञ्पूर्वास्तांस्तस्य विक्ष्वर्चयेच्च॥३॥

मध्ये क्रमादर्कविध्वग्नितेजांस्युपर्युपर्यादिमैरर्चितानि । रजः सत्त्वं तमएतानि वृत्तन्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥४॥

आशाव्याशास्वप्यथात्मानम-न्तरात्मानं वा परमात्मानमन्तः । ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये येकलापारतत्त्वे ॥५॥

संपूजयेद्विमलाद्याश्च शक्तीरभ्यर्चयेद्देवमावाहयेच्च । अङ्ग-व्यूहानि जलाद्यैश्च पूज्य धृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥६॥

वसिष्ठाद्यैर्मुनि-भिर्नीलमुख्यैराराधयेद्राघवं चन्दनाद्यैः । मुख्योपहारैर्विविधैश्च पूज्यैस्तस्मैजपादींश्च सम्यक्समर्प्य ॥७॥

एवंभूतं जगदाधारभूतं रामं वन्दे सच्चिदा-नन्दरूपम् । गदारिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः॥८॥

विश्वव्यापी राघवोऽथो तदानीमन्तर्दधे शङ्खचक्रे गदाब्जे । धृत्वा रमा-सहितः सानुजश्च सपत्नजः सानुगः सर्वलोकी ॥९॥

तद्भक्ता ये लब्धकामाश्चभुक्त्वा तथा पदं परमं यान्ति ते च । इमा ऋचः सर्वकामार्थदाश्च ये ते पठ-न्त्यमला यान्ति मोक्षं येते पठन्त्यमला यान्ति मोक्षमिति ॥१०॥

चिन्मयेऽस्मिंस्त्रयोदश । स्वभूर्ज्योतिस्तिस्रः । सीतारामावेका । जीववाचीषट्षष्टिः । भूतादिकमेतादश । पञ्चखण्डेषु त्रिनवतिः ।इति श्रीरामपूर्वतापिन्युपनिषत्सु दशमोपनिषत् ॥१०॥

इति श्रीरामपूर्वतापिन्युपनिषत्समाप्ता ॥५७॥


Page-----------------४०१--

श्रीरामोत्तरतापिन्युपनिषत् ॥५८॥ सम्पाद्यताम्

ॐ बृहस्पतिरुवाच याज्ञवक्ल्यम् । यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषांभूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानांब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छेत्तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानांदेवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषुरुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति । तस्मादविमुक्तमेवनिषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैतद्याज्ञवल्क्यः ॥१॥

अथ हैनंभरद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तरतीति । स होवाच याज्ञ-वल्क्यस्तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां नमश्चन्द्राय नमो भद्रायनम इत्यॐतद्ब्रह्मात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्याः । अकारः प्रथमा-क्षरो भवति । उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति ।अर्धमात्रश्चतुर्थाक्षरो भवति । बिन्दुः पञ्चमाक्षरो भवति । नादः षष्ठाक्षरोभवति । तारकत्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवो-पास्यमिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात्संतारयतीति । तस्मा-दुच्यते तारकमिति ॥ य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते । स सर्वंपाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति ।स वीरहत्यां तरति । स सर्वहत्यां तरति । स संसारं तरति सर्वं तरति ।सोऽविमुक्तमाश्रितो भवति । स महान्भवति । सोऽमृतत्वं च गच्छतीति॥२॥

अथैते श्लोका भवन्ति -- अकाराक्षरसंभूतः सौमित्रिर्विश्वभावनः ।उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥१॥

प्राज्ञात्मकस्तु भरतो मकारा-क्षरसंभवः । अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥२॥

श्रीरामसांनि-ध्यवशाज्जगदानन्ददायिनी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥३॥

सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वात्प्रकृतिरिति वदन्तिब्रह्मवादिनः ॥४॥

इति ॥ ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतंभवद्भविष्यदिति सर्वमॐकार एव । यच्चान्यन्त्रिकालातीतं तदप्यॐकार एव ।सर्वं ह्येतद्ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा चतुष्याज्जागरितस्थानो बहिःप्रज्ञःसप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ स्वप्नस्थानो-ऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्त-----Page------------------४०२--स्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञ-स्तृतीयः पादः ॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्यप्रभवाप्ययौ हि भूतानाम् । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञंनाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेका-त्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा सविज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहितआनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्या-हमित्यॐ तत्सद्यत्परंब्रह्म रामचन्द्रश्चिदात्मकः । सोऽहमॐ तद्रामभद्रपरंज्योतीःसोऽहमोमित्यात्मानमादाय मनसा ब्रह्मणैकी कुर्यात् ॥ सदा रामोऽहमस्मीतितत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनि-षद्य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ अथ हैनमत्रिः पप्रच्छयाज्ञवल्क्यं य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजा-नीयामिति । स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्यो य एषोऽन-न्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठितैति । वरणायां नाश्यां च मध्ये प्रतिष्ठित इति ॥ का वै वरणा का चनाशीति । जन्मान्तरकृतान्सर्वान्दोषान्वारयतीति तेन वरणा भवतीति ।सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति । कतमच्चास्यस्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्यच सन्धिर्भवतीति । एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ।सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वैतदेवं वेद सएषोऽक्षरोऽनन्तोऽव्यक्तः परिपूर्णानन्दैकचिदात्मा योऽयमविमुक्ते प्रतिष्ठित इति ।अथ तं प्रत्युवाच । श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः । मन्वन्तर-सहस्रैस्तु जपहोमार्चनादिभिः ॥१॥

ततः प्रसन्नो भगवाञ्छ्रीरामः प्राहशंकरम् । वृणीष्व यदभीष्टं तद्दास्यामि परमेश्वर ॥२॥

इति ॥ अथ सच्चि-दानन्दात्मा श्रीराममीश्वरः पप्रच्छ । मणिकर्ण्यां मत्क्षेत्रे गङ्गायां वा तटेपुनः । म्रियेत देही तज्जन्तोर्मुक्तिर्नाऽतो वरान्तरम् ॥३॥

इति ॥ अथ सहोवाच श्रीरामः ॥ क्षेत्रेऽत्र तव देवेश यत्रकुत्रापि वा मृताः । कृमिकीटा-दयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥४॥

अविमुक्ते तव क्षेत्रे सर्वेषांमुक्तिसिद्धये । अहं संनिहितस्तत्र पाषाणप्रतिमादिषु ॥५॥

क्षेत्रेऽस्मिन्वो-----Page------------------४०३--ऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव । ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः॥६॥

त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् । जीवन्तो मन्त्रसिद्धाःस्युर्मुक्ता मां प्राप्नुवन्ति ते ॥७॥

मुमूर्षोर्दक्षिणे कर्णे यस्यकस्यापि वास्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिवेति ॥८॥

श्रीरामचन्द्रे-णोक्तं योऽविमुक्तं पश्यति स जन्मान्तरितान्दोषान्वारयतीति स जन्मान्तरि-तान्पापान्नाशयतीति । अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैःस्तुतः श्रीरामः प्रीतो भवति । स्वात्मानं दर्शयति तान्नो ब्रूहिभगवन्निति । स होवाच याज्ञवल्क्यः श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरे-तया गाथया नमस्करोति ॥ विश्वाधारं महाविष्णुं नारायणमनामयम् । परि-पूर्णानन्दविज्ञं परंब्रह्मस्वरूपिणम् ॥ मनसा संस्मरन्ब्रह्म तुष्टव परमेश्वरम् ।ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्दात्मा यत्परं ब्रह्मभूर्भुवः स्वस्तस्मै वै नमो नमः ॥१॥

ॐ यो वै श्रीरामचन्द्रः सभगवान्यश्चाखण्डैकरसात्मा भूर्भुवः स्वस्तस्मै वै नमो ममः २ ॐ यो वैश्रीरामचन्द्रः स भगवान्यच्च ब्रह्मानन्दामृतं भूर्भुवः स्वस्तस्मै वै नमो नमः ३ ॐ यो वै श्रीरामचन्द्रः स भगवान्यस्तारकं भूर्भुवः स्वस्तस्मै वै नमो नमः ४ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो ब्रह्म विष्णुरीश्वरो यः सर्वदेवात्माभूर्भुवः स्वस्तस्मै वै नमो नमः ५ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये सर्वेवेदाः साङ्गाः सशाखाः सपुराणा भूर्भुवः स्वस्तस्मै वै नमो नमः ६ ॐ यो वैश्रीरामचन्द्रः स भगवान्यो जीवात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ७ ॐ योवै श्रीरामचन्द्रः स भगवान्यः सर्वभूतान्तरात्मा भूर्भुवः स्वस्तस्मै वै नमोनमः ८ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये देवासुरमनुष्यादिभावा भूर्भुवःस्वस्तस्मै वै नमो नमः ९ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये मत्स्यकूर्माद्य-वतारा भूर्भुवः स्वस्तस्मै वै नमो नमः १० ॐ यो वै श्रीरामचन्द्रः सभगवान्यश्च प्राणो भूर्भुवः स्वस्तस्मै वै नमो नमः ११ ॐ यो वै श्रीराम-चन्द्रः स भगवान्योऽन्तःकरणचतुष्टयात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः १२ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च यमो भूर्भुवः स्वस्तस्मै वै नमो नमः१३ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्चान्तको भूर्भुवः स्वस्तस्मै वै नमोनमः १४ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च मृत्युर्भूर्भुवः स्वस्तस्मै वैनमो नमः १५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्चामृतं भूर्भुवः स्वस्तस्मैवै नमो नमः १६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यानि पञ्च महाभूतानि-----Page-----------------४०४--भूर्भुवः स्वस्तस्मै वै नमो नमः १७ ॐ यो वै श्रीरामचन्द्रः स भगवान्यःस्थावरजङ्गमात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः १८ ॐ यो वै श्रीरामचन्द्रःस भगवान्ये पञ्चाग्नयो भूर्भुवः स्वस्तस्मै वै नमो नमः १९ ॐ यो वै श्रीराम-चन्द्रः स भगवान्याः सप्त महाव्याहृतयो भूर्भुवः स्वस्तस्मै वै नमो नमः २० ॐ यो वै श्रीरामचन्द्रः स भगवान्या विद्या भूर्भुवः स्वस्तस्मै वै नमो नमः२१ ॐ यो वै श्रीरामचन्द्रः स भगवान्या सरस्वती भूर्भुवः स्वस्तस्मै वै नमोनमः २२ ॐ यो वै श्रीरामचन्द्रः स भगवान्या लक्ष्मीर्भूर्भुवः स्वस्तस्मै वै नमोनमः २३ ॐ यो वै श्रीरामचन्द्रः स भगवान्या गौरी भूर्भुवः स्वस्तस्मै वैनमो नमः २४ ॐ यो वै श्रीरामचन्द्रः स भगवान्या जानकी भूर्भुवः स्वस्त-स्मै वै नमो नमः २५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यच्च त्रैलोक्यंभूर्भुवः स्वस्तस्मै वै नमो नमः २६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्चसूर्यो भूर्भुवः स्वस्तस्मै वै नमो नमः २७ ॐ यो वै श्रीरामचन्द्रः सभगवान्यश्च सोमो भूर्भुवः स्वस्तस्मै वै नमो नमः २८ ॐ यो वै श्रीरामचन्द्रः स भगवान्यानि नक्षत्राणि भूर्भुवः स्वस्तस्मै वै नमो नमः २९ ॐ यो वैश्रीरामचन्द्रः स भगवान्ये च नव ग्रहा भूर्भुवः स्वस्तस्मै वै नमो नमः ३० नमो नमः ३१ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये चाष्टौ वसवो भूर्भुवःस्वस्तस्मै वै नमो नमः ३२ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये चैकादशरुद्रा भूर्भुवः स्वस्तस्मै वै नमो नमः ३३ ॐ यो वै श्रीरामचन्द्रः स भगवान्येच द्वादशादित्या भूर्भुवः स्वस्तस्मै वै नमो नमः ३४ ॐ यो वै श्रीरामचन्द्रःस भगवान्यच्च भूतं भवद्भविष्यद्भूर्भुवः स्वस्तस्मै वै नमो नमः ३५ ॐ योवै श्रीरामचन्द्रः स भगवान्ब्रह्माण्डस्यान्तर्बहिर्व्याप्नोति यो विराड्भूर्भुवःस्वस्तस्मै वै नमो नमः ३६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो हिरण्य-गर्भो भूर्भुवः स्वस्तस्मै वै नमो नमः ३७ ॐ यो वै श्रीरामचन्द्रः स भग-वान्या प्रकृतिर्भूर्भुवः स्वस्तस्मै वै नमो नमः ३८ ॐ यो वै श्रीरामचन्द्रःस भगवान्यश्चॐकारो भूर्भुवः स्वस्तस्मै वै नमो नमः ३९ ॐ यो वैश्रीरामचन्द्रः स भगवान्याश्चतस्रोऽ र्मात्रा भूर्भुवः स्वस्तस्मै वै नमो नमः४० ॐ यो वै श्रीरामचन्द्रः स भगवान्यः परमपुरुषो भूर्भुवः स्वस्तस्मै वैनमो नमः ४१ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च महेश्वरो भूर्भुवः-----Page-----------------४०५--स्वस्तस्मै वै नमो नमः ४२ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च महादेवोभूर्भुवः स्वस्तस्मै वै नमो नमः ४३ ॐ यो वै श्रीरामचन्द्रः स भगवान्यॐ नमो भगवते वासुदेवाय यो महाविष्णुर्भूर्भुवः स्वस्तस्मै वै नमो नमः ४४४५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो विज्ञानात्मा भूर्भुवः स्वस्तस्मै वैनमो नमः ४६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यः सच्चिदानन्दैकरसात्माभूर्भुवः स्वस्तस्मै वै नमो नमः ४७ इत्येतान्ब्रह्मवित्सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवंस्तुवंस्ततो देवः प्रीतो भवति । तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवंपश्यति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥५॥

ॐ वाङ्मे मनसीति शान्तिः ॥इत्याथर्वणीया श्रीरामोत्तरतापिनीयोपनिषत्समाप्ता ॥५८॥

वासुदेवोपनिषत् ॥५९॥ सम्पाद्यताम्

यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् ।वस्तुतो यन्निराधारं वासुदेवपदं भजे ॥ॐ आप्यायन्त्विति शान्तिः ॥ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छ अधीहि भगवन्नूर्ध्व-पुण्ड्रविधिं द्रव्यमन्त्रस्थानादिसहितं मे ब्रूहीति । तं होवाच भगवान्वासुदेवोवैकुण्ठस्थानादुत्पन्नं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनंममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनाद्गोपीचन्दनमाख्यातं मदङ्गलेपनंपुण्यं चक्रतीर्थान्तः स्थितं चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति । अथगोपीचन्दनं नमस्कृत्वोद्धृत्य । गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव । चक्रा-ङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव । इमं मे गङ्गे इति जलमादाय विष्णो-र्नुकमिति मर्दयेत् । अतो देवा अवन्तु न इत्येतन्मन्त्रैर्विष्णुगायत्र्या केशवा-दिनामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो वा ललाटहृदयकण्ठबाहुमूलेषुवैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् । इति त्रिवारमभिमन्त्र्य शङ्खचक्र-गदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्षं मां शरणागतम् ।इति ध्यात्वा गृहस्थो ललाटादिद्वादशस्थलेष्वनामिकाङ्गुल्या वैष्णवगायत्र्या-----Page-----------------४०६-----Page-------------------१-----Page-------------------२-----Page-------------------३-----Page-------------------४-----Page-------------------५-----Page-------------------६-----Page-------------------७-----Page-------------------८-----Page-------------------९-----Page-------------------१०-----Page-------------------११-----Page-------------------१२-----Page-------------------१३-----Page-------------------१४-----Page-------------------१५-----Page-------------------१६-----Page-------------------१७-----Page-------------------१८-----Page-------------------१९-----Page-------------------२०-----Page-------------------२१-----Page-------------------२२-----Page-------------------२३-----Page-------------------२४-----Page-------------------२५-----Page-------------------२६-----Page-------------------२७-----Page-------------------२८-----Page-------------------२९-----Page-------------------३०-----Page-------------------३१-----Page-------------------३२-----Page-------------------३३-----Page-------------------३४-----Page-------------------३५-----Page-------------------३६-----Page-------------------३७-----Page-------------------३८-----Page-------------------३९-----Page-------------------४०-----Page-------------------४१-----Page-------------------४२-----Page-------------------४३-----Page-------------------४४-----Page-------------------४५-----Page-------------------४६-----Page-------------------४७-----Page-------------------४८-----Page-------------------४९-----Page-------------------५०-----Page-------------------५१-----Page-------------------५२-----Page-------------------५३-----Page-------------------५४-----Page-------------------५५-----Page-------------------५६-----Page-------------------५७-----Page-------------------५८-----Page-------------------५९-----Page-------------------६०-----Page-------------------६१-----Page-------------------६२-----Page-------------------६३-----Page-------------------६४-----Page-------------------६५-----Page-------------------६६-----Page-------------------६७-----Page-------------------६८-----Page-------------------६९-----Page-------------------७०-----Page-------------------७१-----Page-------------------७२-----Page-------------------७३-----Page-------------------७४-----Page-------------------७५-----Page-------------------७६-----Page-------------------७७-----Page-------------------७८-----Page-------------------७९-----Page-------------------८०-----Page-------------------८१-----Page-------------------८२-----Page-------------------८३-----Page-------------------८४-----Page-------------------८५-----Page-------------------८६-----Page-------------------८७-----Page-------------------८८-----Page-------------------८९-----Page-------------------९०-----Page-------------------९१-----Page-------------------९२-----Page-------------------९३-----Page-------------------९४-----Page-------------------९५-----Page-------------------९६-----Page-------------------९७-----Page-------------------९८-----Page-------------------९९-----Page-------------------१००-----Page-------------------१०१-----Page-------------------१०२-----Page-------------------१०३-----Page-------------------१०४-----Page-------------------१०५-----Page-------------------१०६-----Page-------------------१०७-----Page-------------------१०८-----Page-------------------१०९-----Page-------------------११०-----Page-------------------१११-----Page-------------------११२-----Page-------------------११३-----Page-------------------११४-----Page-------------------११५-----Page-------------------११६-----Page-------------------११७-----Page-------------------११८-----Page-------------------११९-----Page-------------------१२०-----Page-------------------१२१-----Page-------------------१२२-----Page-------------------१२३-----Page-------------------१२४-----Page-------------------१२५-----Page-------------------१२६-----Page-------------------१२७-----Page-------------------१२८-----Page-------------------१२९-----Page-------------------१३०-----Page-------------------१३१-----Page-------------------१३२-----Page-------------------१३३-----Page-------------------१३४-----Page-------------------१३५-----Page-------------------१३६-----Page-------------------१३७-----Page-------------------१३८-----Page-------------------१३९-----Page-------------------१४०-----Page-------------------१४१-----Page-------------------१४२-----Page-------------------१४३-----Page-------------------१४४-----Page-------------------१४५-----Page-------------------१४६-----Page-------------------१४७-----Page-------------------१४८-----Page-------------------१४९-----Page-------------------१५०-----Page-------------------१५१-----Page-------------------१५२-----Page-------------------१५३-----Page-------------------१५४-----Page-------------------१५५-----Page-------------------१५६-----Page-------------------१५७-----Page-------------------१५८-----Page-------------------१५९-----Page-------------------१६०-----Page-------------------१६१-----Page-------------------१६२-----Page-------------------१६३-----Page-------------------१६४-----Page-------------------१६५-----Page-------------------१६६-----Page-------------------१६७-----Page-------------------१६८-----Page-------------------१६९-----Page-------------------१७०-----Page-------------------१७१-----Page-------------------१७२-----Page-------------------१७३-----Page-------------------१७४-----Page-------------------१७५-----Page-------------------१७६-----Page-------------------१७७-----Page-------------------१७८-----Page-------------------१७९-----Page-------------------१८०-----Page-------------------१८१-----Page-------------------१८२-----Page-------------------१८३-----Page-------------------१८४-----Page-------------------१८५-----Page-------------------१८६-----Page-------------------१८७-----Page-------------------१८८-----Page-------------------१८९-----Page-------------------१९०-----Page-------------------१९१-----Page-------------------१९२-----Page-------------------१९३-----Page-------------------१९४-----Page-------------------१९५-----Page-------------------१९६-----Page-------------------१९७-----Page-------------------१९८-----Page-------------------१९९-----Page-------------------२००-----Page-------------------२०१-----Page-------------------२०२-----Page-------------------२०३-----Page-------------------२०४-----Page-------------------२०५-----Page-------------------२०६-----Page-------------------२०७-----Page-------------------२०८-----Page-------------------२०९-----Page-------------------२१०-----Page-------------------२११-----Page-------------------२१२-----Page-------------------२१३-----Page-------------------२१४-----Page-------------------२१५-----Page-------------------२१६-----Page-------------------२१७-----Page-------------------२१८-----Page-------------------२१९-----Page-------------------२२०-----Page-------------------२२१-----Page-------------------२२२-----Page-------------------२२३-----Page-------------------२२४-----Page-------------------२२५-----Page-------------------२२६-----Page-------------------२२७-----Page-------------------२२८-----Page-------------------२२९-----Page-------------------२३०-----Page-------------------२३१-----Page-------------------२३२-----Page-------------------२३३-----Page-------------------२३४-----Page-------------------२३५-----Page-------------------२३६-----Page-------------------२३७-----Page-------------------२३८-----Page-------------------२३९-----Page-------------------२४०-----Page-------------------२४१-----Page-------------------२४२-----Page-------------------२४३-----Page-------------------२४४-----Page-------------------२४५-----Page-------------------२४६-----Page-------------------२४७-----Page-------------------२४८-----Page-------------------२४९-----Page-------------------२५०-----Page-------------------२५१-----Page-------------------२५२-----Page-------------------२५३-----Page-------------------२५४-----Page-------------------२५५-----Page-------------------२५६-----Page-------------------२५७-----Page-------------------२५८-----Page-------------------२५९-----Page-------------------२६०-----Page-------------------२६१-----Page-------------------२६२-----Page-------------------२६३-----Page-------------------२६४-----Page-------------------२६५-----Page-------------------२६६-----Page-------------------२६७-----Page-------------------२६८-----Page-------------------२६९-----Page-------------------२७०-----Page-------------------२७१-----Page-------------------२७२-----Page-------------------२७३-----Page-------------------२७४-----Page-------------------२७५-----Page-------------------२७६-----Page-------------------२७७-----Page-------------------२७८-----Page-------------------२७९-----Page-------------------२८०-----Page-------------------२८१-----Page-------------------२८२-----Page-------------------२८३-----Page-------------------२८४-----Page-------------------२८५-----Page-------------------२८६-----Page-------------------२८७-----Page-------------------२८८-----Page-------------------२८९-----Page-------------------२९०-----Page-------------------२९१-----Page-------------------२९२-----Page-------------------२९३-----Page-------------------२९४-----Page-------------------२९५-----Page-------------------२९६-----Page-------------------२९७-----Page-------------------२९८-----Page-------------------२९९-----Page-------------------३००-----Page-------------------३०१-----Page-------------------३०२-----Page-------------------३०३-----Page-------------------३०४-----Page-------------------३०५-----Page-------------------३०६-----Page-------------------३०७-----Page-------------------३०८-----Page-------------------३०९-----Page-------------------३१०-----Page-------------------३११-----Page-------------------३१२-----Page-------------------३१३-----Page-------------------३१४-----Page-------------------३१५-----Page-------------------३१६-----Page-------------------३१७-----Page-------------------३१८-----Page-------------------३१९-----Page-------------------३२०-----Page-------------------३२१-----Page-------------------३२२-----Page-------------------३२३-----Page-------------------३२४-----Page-------------------३२५-----Page-------------------३२६-----Page-------------------३२७-----Page-------------------३२८-----Page-------------------३२९-----Page-------------------३३०-----Page-------------------३३१-----Page-------------------३३२-----Page-------------------३३३-----Page-------------------३३४-----Page-------------------३३५-----Page-------------------३३६-----Page-------------------३३७-----Page-------------------३३८-----Page-------------------३३९-----Page-------------------३४०-----Page-------------------३४१-----Page-------------------३४२-----Page-------------------३४३-----Page-------------------३४४-----Page-------------------३४५-----Page-------------------३४६-----Page-------------------३४७-----Page-------------------३४८-----Page-------------------३४९-----Page-------------------३५०-----Page-------------------३५१-----Page-------------------३५२-----Page-------------------३५३-----Page-------------------३५४-----Page-------------------३५५-----Page-------------------३५६-----Page-------------------३५७-----Page-------------------३५८-----Page-------------------३५९-----Page-------------------३६०-----Page-------------------३६१-----Page-------------------३६२-----Page-------------------३६३-----Page-------------------३६४-----Page-------------------३६५-----Page-------------------३६६-----Page-------------------३६७-----Page-------------------३६८-----Page-------------------३६९-----Page-------------------३७०-----Page-------------------३७१-----Page-------------------३७२-----Page-------------------३७३-----Page-------------------३७४-----Page-------------------३७५-----Page-------------------३७६-----Page-------------------३७७-----Page-------------------३७८-----Page-------------------३७९-----Page-------------------३८०-----Page-------------------३८१-----Page-------------------३८२-----Page-------------------३८३-----Page-------------------३८४-----Page-------------------३८५-----Page-------------------३८६-----Page-------------------३८७-----Page-------------------३८८-----Page-------------------३८९-----Page-------------------३९०-----Page-------------------३९१-----Page-------------------३९२-----Page-------------------३९३-----Page-------------------३९४-----Page-------------------३९५-----Page-------------------३९६-----Page-------------------३९७-----Page-------------------३९८-----Page-------------------३९९-----Page-------------------४००-----Page-------------------४०१-----Page-------------------४०२-----Page-------------------४०३-----Page-------------------४०४-----Page-------------------४०५-----Page-------------------४०६--केशवादिनामभिर्वा धारयेत् । ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहु-मूलेषु वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् । यतिस्तर्जन्या शिरोललाट-हृदयेषु प्रणवेनैव धारयेत् । ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणिछन्दांसि त्रयोऽग्नय इति ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय आत्मानःपुण्ड्रास्त्रय ऊर्ध्वा अकार उकारो मकार एते प्रणवमयोर्ध्वपुण्ड्रास्तदात्मा सदे-तदोमिति । तानेकधा समभवत् । ऊर्ध्वमुन्नमयत इत्यॐकाराधिकारी । तस्मा-दूर्ध्वपुण्ड्रं धारयेत् । परमहंसो ललाटे प्रणवेणैकमूर्ध्वपुण्ड्रं वा धारयेत् ।तत्त्वप्रदीपप्रकाशं स्वात्मानं पश्यन्योगी मत्सायुज्यमवाप्नोति । अथवान्यस्तहृदयपुण्ड्रमध्ये वा । हृदयकमलमध्ये वा तस्य मध्ये वह्निशिखा अणी-योर्ध्वा व्यवस्थिता । नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा । नीवार-शूकवत्तन्वी विद्युल्लेखेव भास्वरा । तस्याः शिखाया मध्ये परमात्माव्यवस्थित इति । अतः पुण्ड्रस्थं हृदयपुण्डरीकेषु तमभ्यसेत् । क्रमादेवंस्वात्मानं भावयेन्मां परं हरिम् । एकाग्रमनसा यो मां ध्यायते हरि-मव्ययम् । हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः । मद्रूप-मद्वयं ब्रह्म आदिमध्यान्तवर्जितम् । स्वप्रभं सच्चिदानन्दं भक्त्या जानातिचाव्ययम् । एको विष्णुरनेकेषु जङ्गमस्थावरेषु च । अनुस्यूतो वसत्यात्माभूतेष्वहमवस्थितः । तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा । गन्धः पुष्पेषुभूतेषु तथात्माऽवस्थितो ह्यहम् । ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृदये चिद्रविं हरिम् ।गोपीचन्दनमालिप्य तत्र ध्यात्वाप्नुयात्परम् । ऊर्ध्वदण्डोर्ध्वरेताश्च ऊर्ध्वपुण्ड्रो-र्ध्वयोगवान् । ऊर्ध्वं पदमवाप्नोति यतिरूर्ध्वचतुष्कवान् । इत्येतन्निश्चितंज्ञानं मद्भक्त्या सिद्ध्यति स्वयम् । नित्यमेकाग्रभक्तिः स्याद्गोपीचन्दनधार-णात् । ब्राह्मणानां तु सर्वेषां वैदिकानामनुत्तमम् । गोपीचन्दनवारिभ्यामू-र्ध्वपुण्ड्रं विधीयते । यो गोपीचन्दनाभावे तुलसीमूलमृत्तिकाम् । मुमुक्षुर्धा-रयेन्नित्यमपरोक्षात्मसिद्धये । अतिरात्राग्निहोत्रभस्मनाग्नेर्भसितमिदं विष्णु-स्त्रीणि पदेति मन्त्रैर्वैष्णवगायत्र्या प्रणवेनोद्घूलनं कुर्यात् । एवं विधिना गोपी-चन्दनं च धारयेत् । यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति । पाप-बुद्धिस्तस्य न जायते स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वैर्यज्ञैर्याजितोभवति । सर्वैर्देवैः पूज्यो भवति । श्रीमन्नारायणे मय्यचञ्चला भक्तिश्चभवति । स सम्यग् ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति । न च पुनरा-----Page------------------४०७--वर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः । यस्त्वेतद्वाऽधीते सोऽप्ये-वमेव भवतीत्यॐ सत्यमित्युपनिषत् ॥१॥

ॐ आप्यायन्त्विति शान्तिः ॥इति वासुदेवोपनिषत्समाप्ता ॥५९॥

मुद्गलोपनिषत् ॥६०॥ सम्पाद्यताम्

श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् ।पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ॥ॐ वाङ्मे मनसीति शान्तिः ॥ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः ॥ पुरुषसंहितायां पुरुषसूक्तार्थःसंग्रहेण प्रोच्यते । सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः । अनन्तयोजनं प्राहदशाङ्गुलवचस्तथा ॥१॥

तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता । द्विती-यया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥२॥

विष्णोर्मोक्षप्रदत्वं चकथितं तु तृतीयया । एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥३॥

एतेनैवच मन्त्रेण चतुर्व्यूहो विभाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम्॥४॥

तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिःप्रदर्शिता ॥५॥

यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः । सप्तास्यासन्परिधयःसमिधश्च समीरिताः ॥६॥

तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । अनेनैवच मन्त्रेण मोक्षश्च समुदीरितः ॥७॥

तस्मादिति च मन्त्रेण जगत्सृष्टिः समी-रिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥८॥

यज्ञेनेत्युपसंहारःसृष्टेर्मोक्षस्य चेरितः । य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥९॥१॥

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् । वासु-देव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परम-रहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् । द्वौ खण्डावुच्येते ।योऽयमुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहायक्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदंयेषमाददे । तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् । पुरुषोनारायणो भूतं भव्यं भविष्यच्चासीत् । स एष सर्वेषां मोक्षदश्चासीतं । स च-----Page-----------------४०८-----Page-------------------४०९--त्पूतो भवति । परदारगमनात्पूतो भवति । कामक्रोधलोभमोहेर्ष्यादिभिरबा-धितो भवति । सर्वेभ्यः पापेभ्यो मुक्तो भवति । इह जन्मनि पुरुषो भवति ।तस्मादेतत्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादी-क्षितायोपदिशेत् । नानूचानाय नायज्ञशीलाय नावैष्णवाय नायोगिने नबहुभाषिणे नाप्रियवादिने नासंवत्सरवेदिने नातुष्टाय नानधीतवेदायोपदिशेत् ।गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नायशिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् । न बहुशो वदेत् । यात-यामो भवति । असकृत्कर्णमुपदिशेत् । एतत्कुर्वाणोऽध्येताऽध्यापकश्च इहजन्मनि पुरुषो भवतीत्युपनिषत् ॥१॥

ॐ वाङ्मे मनसीति शान्तिः ॥

इति मुद्गलोपनिषत्समाप्ता ॥६०॥