उमामहेश्वरस्तोत्रम् (मूलसहितम्)

उमामहेश्वरस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ उमामहेश्वरस्तोत्रम् ॥

नमः शिवाभ्यां नवयौवनाभ्यां
 परस्पराश्लिष्टवपुर्धराभ्यां ।
नगेन्द्रकन्यावृषकेतनाभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ १ ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
 नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ २ ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
 विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम ।
विभूतिपाटीरविलेपनाभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ३ ॥

नमः शिवाभ्यां जगदीश्वराभ्यां
 जगत्पतिभ्यां जयविग्रहाभ्याम्
जम्भारिमुख्यैरभिवन्दिताभ्यां
 नमो नमः शंकर पार्वतीभ्याम ॥४॥

नमः शिवाभ्यां परमौषधाभ्यां
 पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ५ ॥

नमः शिवाभ्यामतिसुन्दराभ्या-
 मत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितंकराभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ६ ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
 कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ७॥

नमः शिवाभ्यामशुभापहाभ्या-
 मशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ८॥

नम: शिवाभ्यां रथवाहनाभ्यां
 रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ९॥

नम: शिवाभ्यां जटिलंधराभ्यां
 जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ १०॥

नम: शिवाभ्यां विषमेक्षणाभ्यां
 बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ११ ॥

नमः शिवाभ्यां पशुपालकाभ्यां
 जगत्रयीरक्षणबद्धहृद्भ्याम ।
समस्तदेवासुरपूजिताभ्यां
 नमो नम: शंकरपार्वतीभ्याम् ।। १२ ।।

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
 भक्त्या पठेद्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि भुङ्क्ते
 शतायुरन्ते शिवलोकमेति ॥ १३ ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छकरभगवतः कृतौ
उमामहेश्वरस्तोत्रं संपूर्णम् ॥