उमासहस्रनामस्तोत्रम्/द्वितीयशतकम्/अष्टमस्तबकः

चरित्रत्रयम् (अनुष्टुब्वृत्तम्)

तमसामभितो हन्ता चन्डिकाहासवासरः ।
सतां हृदयराजीवविकासाय प्रकल्पताम् ॥ ८.१॥

या निद्रा सर्वभूतानां योगनिद्रा रमापतेः ।
ईड्यतां सा महाकाली महाकालसखी सखे ॥ ८.२॥

विरिञ्चिना स्तुते मातः कालि त्वं चेन्न मुञ्चसि ।
मधुकैटभसंहारं करोतु कथमच्युतः ॥ ८.३॥

वासवः काशनीकाशयशोलङ्कृतदिङ्मुखः ।
महोग्रविक्रमाद्यस्मादासीदाजौ पराङ्मुखः ॥ ८.४॥

यत्प्रतापेन सन्तप्तो मन्ये बाडबरूपभृत् ।
भगवाननलोऽद्यापि सिन्धुवासं न मुञ्चति ॥ ८.५॥

कुर्वाणे भूतकदनं यस्मिन्विस्मितचेतसः ।
एष एवान्तको नाहमित्यासीदन्तकस्य धीः ॥ ८.६॥

रणे येनातिरस्कृत्य त्यक्तो राक्षस इत्यतः ।
चिराय हरिदीशेषु कोणेशः प्राप्तवान्यशः ॥ ८.७॥

यन्नियन्तुमशक्तस्य कुर्वाणमसतीः क्रियाः ।
नियन्तुरसतामासीत्पाशिनो मलिनं यशः ॥ ८.८॥

बाहुवीर्यपराभूतो यस्य प्रायेण मारुतः ।
बभूव क्षणदान्तेषु रतान्तपरिचारकः ॥ ८.९॥

निधीन्येन जितो हित्वा राजराजः पलायितः ।
स्पष्टं बभाण माधुर्यं प्राणानामखिलादपि ॥ ८.१०॥

यस्मिन्नुत्तरपूर्वस्या दिश एकादशाधिपाः ।
कुण्ठा बभूवुरात्मीयकण्ठोपमितकीर्तयः ॥ ८.११॥

निजशुद्धान्तकान्तानामाननैरेव निर्जितम् ।
ललज्जे यः पुनर्जित्वा शूरमानी सुधाकरम् ॥ ८.१२॥

बालस्येव क्रीडनकैः प्रवीरैर्यस्य खेलतः ।
लीलाकन्दुकधीरासीद्देवे दीधितिमालिनि ॥ ८.१३॥

त्रियामाचरशुद्धान्तभ्रूविलासनिवारणम् ।
विष्णोः सुदर्शनं चक्रं यस्य नापश्यदन्तरम् ॥ ८.१४॥

महिषं तं महावीर्यं या सर्वसुरदेहजा ।
अवधीद्दानवं तस्यै चण्डिकायै नमो नमः ॥ ८.१५॥

मुखं तवासेचनकं ध्यायं ध्यायं निरन्तरम् ।
मृगेन्द्रवाहे कालेन मृडस्त्वन्मुखतां गतः ॥ ८.१६॥

कार्तिकीचन्द्रवदना कालिन्दीवीचिदोर्लता ।
अरुणाम्भोजचरणा जयति त्रिरुचिः शिवा ॥ ८.१७॥

यत्ते कचभरः कालो यद्बाहुर्लोकरक्षकः ।
युक्तं द्वयं शिवे मध्यस्त्वसन्नाको न नाकराट् ॥ ८.१८॥

स्वदेहादेव या देवी प्रदीपादिव दीपिका ।
आविर्भभूव देवानां स्तुवतां हर्तुमापदः ॥ ८.१९॥

धैर्यचातुर्यगाम्भीर्यवीर्यसौन्दर्यशालिनीम् ।
रत्नं नितम्बिनीजातौ मेनिरे यां सुरासुराः ॥ ८.२०॥

यदीयहुङ्कृत्यनले धूम्राक्षोऽभवदाहुतिः ।
समाप्तिं भीषणं यावन्नैवावाप विकत्थनम् ॥ ८.२१॥

चामुण्डाशिवदूत्यौ यत् कले दारुणविक्रमे ।
भक्षयामासतुर्मूर्तीः कीर्तिभिः सह रक्षसाम् ॥ ८.२२॥

यस्याः शूले जगामास्तं यशः शुम्भनिशुम्भयोः ।
नमामि विमलश्लोकां कौशिकीं नाम तामुमाम् ॥ ८.२३॥

यशोदागर्भजननाद् यशोदां गोकुलस्य ताम् ।
वन्दे भगवतीं नन्दां विन्ध्याचलनिवासिनीम् ॥ ८.२४॥

अम्बिकामुपतिष्ठन्तामेताश्चण्डीमनुष्टुभः ।
प्रसन्नाः साध्वलङ्काराः सिद्धपद्मेक्षणा इव ॥ ८.२५॥