ईV आध्याय
 ( आनुक्रमणी )
ओम् < आ यस्मिन्न् > एकानुष्टुभम् तु < तदा रात्रि > चतुष्कम् आद्या बृहत्य् < अर्वाञ्चम् > एका त्रिष्टुम् < नमस्ते > चतुष्कम् अश्माखानो वैद्युतम् अन्त्ये त्रिष्टुभौ < याम् > चत्वारिंशत् प्रत्यन् कृत्या नाशनम् आशीः पाङ्क्त्यम् अन्तम् < आयुष्यम् > दश दाक्षायणायैकर्चास् सनकः सनाकः सनातनः सनन्दनः सहसंज्ञाः सुमः (प् १०९) सुश्रीः सुवाक् सर्वो हिरण्यात्म स्तुतिः पञ्चम्य् अष्टमी नवम्यौ त्रिष्टुभः सप्तमी शक्वरी < भूमिः > सप्त प्राजापत्या लाक्षा लाक्षास्तवो
< मेधां > नव मेधा मानवी मधावी चतुर्थ्य् आदिर् महाबृहती पङ्क्तिर् विराड् जगती गायत्री त्रिष्टुबा < आ सूः > सप्ताथर्वणः सुभेषज आग्नेयः प्रकृतिः कृतिर् आकृतिर् विकृतिस् संकृतिर् अभिकृतिर् उत्कृतिर् < वेनस् > तृचम् वेनो भाववृत्तम् तु < येन > सप्तोना मानवश् शिव संकल्पो मानसम् < यासाम्> द्वेऽनुष्टुप् पङ्क्ती < नेजमेष > तृचम् प्राजापत्यो नेजमेषो < अनीकवन्तम् > एका ॥

४,१ १ आ यस्मिन् देव वीतये पुत्रासो यन्तु संयतः ।
४,१ १ अनाधृष्टम् विपन्यया प्रति श्रुताय वो धृषत् ।
४,१ १ अहम् रुद्रेभिर् वसुभिश् चरामि ॥१
ऋसं १०.१२४ अनन्तरं पठनीयम्।

४,२ १ आ रात्रि पार्थिवम् रजः पितुर् अप्रायि धामभिः ।
४,२ १ दिवस् सदांसि बृहती वितिष्ठसा त्वेषम् वर्तते तमः ।
४,२ २ ये ते रात्रि नृचक्षसो युक्तासो नवतीर् नव ।
४,२ २ अशीतिस् सन्त्व् अष्टोतो सप्त सप्ततिः ।
४,२ ३ रात्रिम् प्रपद्ये जननीम् सर्व भूत निवेशनीम् ।
४,२ ३ भद्राम् भगवतीम् कृष्णाम् विश्वस्य जगतो निशाम् ।
४,२ ४ संवेशनीम् सम्यमनीम् ग्रह नक्षत्र मालिनीम् ।
४,२ ४ प्रपन्नो अहम् शिवाम् रात्रीम् भद्रे पारम् अशीमहि ।
४,२ ४ ममाग्ने वर्चो विहवेष्व् अस्तु ॥२(प् ११०)
४,२ ५ स्तोष्यामि प्रयतो देवीम् शरण्याम् बह्वृच प्रियम् ।
४,२ ५ सहस्र सम्मिताम् दुर्गाम् जातवेदसे सुनवाम सोमम् ।
४,२ ६ शान्त्य् अर्थम् तद् द्विजातीनाम् ऋषिभिः समुपश्रिताः ।
४,२ ६ ऋग्वेदे त्वम् समुत्पन्नारातीयतो निदहाति वेदः ।
४,२ ७ ये त्वाम् देवि प्रपद्यन्ति ब्राह्मणा हव्य वाहनीम् ।
४,२ ७ अविद्या बहु विद्या वा स नः पर्षद् अति दुर्गाणि विश्वा ।
४,२ ८ येऽग्नि वर्णाम् शुभाम् सौम्याम् कीर्तयिष्यन्ति ये द्विजाः ।
४,२ ८ ताम् तारयति दुर्गाणि नवेव सिन्धुम् दुरितात्य् अग्निः ।
४,२ ९ दुर्गेषु विषमे घोरे संग्रामे रिपु संकटे ।
४,२ ९ अग्नि चोर निपातेषु दुष्ट ग्रह निवारणे दुष्ट ग्रह निवारण्य् ओम् नमः ।
४,२ १० दुर्गेषु विषमेषु त्वम् संग्रामेषु वनेषु च ।
४,२ १० मोहयित्वा प्रपद्यन्ते तेषाम् मेऽभयम् कुरु तेषाम् मेऽभयम् कुर्व् ओम् नमः ।
४,२ ११ केशिनीम् सर्व भूतानाम् पञ्चमीति च नाम च ।
४,२ ११ सा माम् समाम् दिशाम् देवी सर्वतः परिरक्षतु सर्वतः परिरक्षत्वोम् नमः ।
४,२ १२ ताम् अग्नि वर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम् ।(प् १११)
४,२ १२ दुर्गाम् देवीम् शरणम् अहम् प्रपद्ये सुतरसि तरसे नमः सुतरसि तरसे नमः ।
४,२ १३ दुर्गा दुर्गेषु स्थानेषु शम् नो देवीर् अभिष्टये ।
४,२ १३ येमम् दुर्गा स्तवम् पुण्यम् रात्रौ रात्रौ सदा पठेत् ।
४,२ १४ रात्रिः कुशिकः सौभरो रात्रिर् वा भारद्वाजी रात्रि स्तवम् गायत्रम् ।
४,२ १४ रात्री सूक्तम् जपेन् नित्यम् तत् कालोपपद्यते ॥

४,३ १ अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः ।
४,३ १ इमम् नो यज्ञम् विहवे जुषस्वेह कुर्मो हरिवो वेदिनौ त्वा ॥३(प् ११२)

४,४ १ नमस् तेऽस्तु विद्युते नमस् ते स्तनयित्नवे ।
४,४ १ नमस् तेऽस्त्व् अश्मने यो मा दूणाशो अस्यसि ।
४,४ २ नमस् ते प्रवतो नपाद् यत्तस् तपस् समूहसि ।
४,४ २ मृडया नस् तनुभ्यो अभयम् नः पशुभ्यः ।
४,४ ३ प्रवतो नपान् नमैवास्तु तुभ्यम् नमस् ते हेतये तपुषे च कृण्मः ।
४,४ ३ विद्मा ते नाम परमम् गुहा यत् समुद्रेऽन्तर् निहितापि नासि ।
४,४ ४ याम् त्वा देवाजनिष्ट धिष्व धियम् कृण्वानासनाय वाजम् ।
४,४ ४ सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४

४,५ १ याम् कल्पयन्ति नो अरयः क्रूराम् कृत्याम् वधूम् इव ।
४,५ १ ताम् ब्रह्मणा परि निज्मः प्रत्यक् कर्तारम् ऋच्छतु ।
४,५ २ शीर्षण्वतीम् कर्णवतीम् विश्व रूपाम् भयम् करीम् ।
४,५ २ यः प्राहिणोमि हाद्य त्वा वि तत् त्वम् योजयाशुभि ।
४,५ ३ य्न चित्तेन वदसि प्रतिकूलम् अघायूनि ।
४,५ ३ तम् एवम् ते नि कृत्ये ह मास्मान् ऋष्यो अनागसः ।(प् ११३)
४,५ ४ अभिवर्तस्व कर्तारम् निरस्तास्माभिर् ओजसा ।
४,५ ४ आयुर् अस्य निवर्तस्व प्रजाम् च पुरुषादिनि ।
४,५ ५ यस् त्वा कृत्ये चकारेह तन् त्वम् गच्छ पुनर्नवे ।
४,५ ५ अरातीः कृत्यान् नाशय सर्वाश् च यातु धान्यः ॥५
४,५ ६ क्षिप्रम् कृत्ये निवर्तस्व कर्तुर् एव गृहान् प्रति ।
४,५ ६ पशूंश् चावास्य नाशय वीरांश् चास्य निबार्हय ।
४,५ ७ यस् त्वा कृत्ये प्र जिगाति
४,५ ७ ९
४,५ १० यस् ते परूंषि संदधौ रथस्येवर्भुर् धिया ।
४,५ १० तम् गृच्छ तत्र ते जनम् अज्ञातस् ते यम् जनः ॥६
४,५ ११ कश्चिद् वा न्यभिहिंसति ।
४,५ ११ तस्य त्वम् द्रोर् इवेद्धो अग्निस् तनुः पृच्छस्व हेडितः ।
४,५ १२ ब्ः स्य ते पाप कृत्वने ।
४,५ १२ हरस्वतीस् त्वम् च कृत्ये नोत् शिरस् तस्य किंचन ।
४,५ १३ ये नो शिवासः पन्थानः परायान्ति परावतम् ।
४,५ १३ तैर् देव्य् अरातीः कृत्या नो गमयस्वा निवर्तय ।
४,५ १४ यो नः कश्चिद् द्रुहो अरातिर् मनसाप्य् अभिदासति ।
४,५ १४ दूरस्थो वान्तिकस्थो वा तस्य हृद्यम् असृक् पिब ।
४,५ १५ येनासि कृत्ये प्रहिता दूढ्येनास्मज् जिघांसया ।
४,५ १५ तस्य व्यनच् चाव्यनच् च हिनस्तु शरदाशनिः ॥७
४,५ १६ यद्य् उ वैषि द्विपद्य् अस्मान् यदि वैषि चतुष्पदी ।
४,५ १६ निरस्तातो अव्रतास्माभिः कर्तुः अष्टापदी गृहम् ।
४,५ १७ यो नस् शपाद् अशपतो यश् च नश् शपतश् शपात् ।
४,५ १७ वृक्षेव विद्युता हता मूलाद् अनुशिष्यतु ।
४,५ १८ यम् द्विष्मो यश् च नो द्वेष्ट्य् अघायुर् यश् च नश् शपात् ।
४,५ १८ शुने पेष्ट्रम् इवावक्षामम् तम् प्रत्य् अस्यामि मृत्यवे ।
४,५ १९ यश् च सापत्नश् शपथो यश् च जाम्याश् शपथः ।
४,५ १९ ब्रह्मा च यत् क्रुद्धश् शपात् सर्वम् तत् कृध्य् अधस्पदम् ।
४,५ २० सबन्धुश् चासबन्धुश् च यो अस्मान् अभिदासति ।
४,५ २० तस्य त्वम् भिन्ध्य् अधिष्ठाय पदा विष्पूर्यते शिरः ॥८
४,५ २१ अभि प्रेहि सहस्राक्षम् युक्त्वाशुम् शपथ रथम् ।
४,५ २१ शत्रूंर् अन्विच्छती कृत्य् वृकीवाविवृतो गृहान् ।
४,५ २२ परि णो वृन्धि शपथान् दहन्न् अग्निर् इव व्रजम् ।
४,५ २२ शत्रूंर् एवा विनोजहि दिव्या वृक्षम् इवाशनिः ।
४,५ २३ शत्रून् मे प्रोष्ट शपथान् कृत्याश् च सुहृदो हृद्याः ।
४,५ २३ जिह्माश् श्लक्ष्णाश् च दुर्हृदस् समिद्धम् जातवेदसम् ।
४,५ २४ असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
४,५ २४ अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ।(प् ११४)
४,५ २५ परेहि कृत्ये मा तिष्ठ वृद्धस्येव पदम् नय ।
४,५ २५ मृगस्य हि मृगारिस् त्वम् तन् त्वम् निकर्तुम् अर्हसि ॥९
४,५ २६ अघ्न्यास्ये घोर रूपे वर रूपे विनाशनि ।
४,५ २६ जम्भिताः प्रत्या गृभ्णीष्व स्वयम् आदायाद्भुतम् ।
४,५ २७ त्वम् इन्द्रो यमो वरुणस् त्वम् आपो अग्निर् अथानिलः ।
४,५ २७ ब्रह्मा चैव रुद्रश् च त्वष्टा चैव प्रजापतिः ।
४,५ २८ आवर्तध्वम् निवर्तध्वम् ऋतवः परिवत्सराः ।
४,५ २८ अहोरात्राश् चाब्दाश् च त्वम् दिशः प्रदिशश् च मे ।
४,५ २९ त्वम् इन्द्रो यमो वरुणस् त्वम् आपो अग्निर् अथानिलः ।
४,५ २९ अत्याहृत्य पशून् देवान् उत्पातयस्वाद्भुतम् ॥१०
४,५ ३० अभ्यक्तास् तास् स्वलंकृतास् सर्वान् नो दुरितम् जहि ।
४,५ ३० जानीथाश् चैव कृत्यानाम् कर्तॄन् नॄन् पाप चेतसः ।
४,५ ३१ यथा हन्ति पूर्वासिनम् तयैवेष्वासकृज् जनः ।
४,५ ३१ तथा त्वया युजा वयम् तस्य निकृण्म स्थास् तु जङ्गमम् ।
४,५ ३२ उत्तिष्ठैव परेहीतो अघ्न्यास्ये किम् इहेच्छसि ।
४,५ ३२ ग्रीवास् ते कृत्ये पदा चापि कर्त्स्यामि निर्द्रव ।
४,५ ३३ स्वायसा सन्ति नो असयो विद्मश् चैव परूंषि ते ।
४,५ ३३ तै स्थ निकृण्म स्थान्य् उग्रे यदि नो जीवयस्वेम् ।
४,५ ३४ मास्योत् शिषो द्विपदम् मोच किंचिच् चतुष्पदम् ।
४,५ ३४ मा ज्ञातीर् अनुजास्वन्वा मा वेशम् प्रतिवेशिना ॥११
४,५ ३५ शत्रूयता प्रहिताम् इमाम् येनाभि यथा यथा ।
४,५ ३५ ततस् तथा त्वानुदतु यो अयम् अन्तर् मयि श्रितः ।
४,५ ३६ एवम् त्वम् निकृतास्माभिर् ब्रह्मणा देवि सर्वशः ।
४,५ ३६ यथा तम् आश्रितम् कर्त्वा पापहीर् एव नो जहि ।
४,५ ३७ देवास् तम् सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ।
४,५ ३८ यथा विद्युद्द् हतो वृक्षा मूलाद् अनुशुष्यति ।
४,५ ३८ एवम् स प्रति शुष्यतु नो मे पापम् चिकीर्षति ।
४,५ ३९ यथा प्रतिहिता भूत्वा ताम् एव प्रतिधावति ।
४,५ ३९ पापम् तम् एव धावतु यो मे पापम् चिकीर्षति ।
४,५ ४० कुवीरम् ते सुखम् रुद्रम् नन्दीमानम् विमथ ह ।
४,५ ४० ब्रह्म वर्म ममान्तरम् शर्म वर्म ममान्तरम् घर्म वर्म ममान्तरम् ॥१२(प् ११५)

४,६ १ आयुष्यम् वर्चस्यम् रायस् पोषम् औद्भिदम् ।
४,६ १ इद हिरण्यम् वर्चस्वज् जैत्राया विशताद् उ माम् ।
४,६ २ उच्चैर् वाजि पृतनाषट् सभासाहम् धनंजयम् ।
४,६ २ सर्वास् समग्रर्द्धयो हिरण्येऽस्मिन् समाहृताः ।
४,६ ३ शुनम् अहम् हिरण्य स्वपितुर् नामेव जग्रभ ।
४,६ ३ तेन माम् सूर्य त्वचम् अकरम् पुरुष प्रियम् ।
४,६ ४ संराजम् च विराजम् चाभिष्टिर् या च मे ध्रुवा ।
४,६ ४ लक्ष्मी राष्ट्रस्य या मुखे तया माम् इन्द्र संसृज ।
४,६ ५ अग्ने ः प्रजातम् परि यद्द् हिरण्यम् अमृतम् जज्ञेऽधि मर्त्येषु ।
४,६ ५ यैनद् वेद सेद् एनद् अर्हति जरा मृत्युर् भवति यो बिभर्ति ॥१३
४,६ ६ यद् वेद राजा वरुणो यद् उ देवी सरस्वती ।
४,६ ६ इन्द्रो यद् वृत्रहा वेद तन् मे वर्चसायुषे ।
४,६ ७ न तद् रक्षांसि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजाम् ह्य् एतत् ।
४,६ ७ यो बिभर्ति दाक्षायणा हिरण्यम् स देवेषु कृणुते दीर्घम् आयुस् स मनुष्येषु कृणुते दीर्घम् आयुः ।
४,६ ८ यद् अबध्नन् दाक्षायणा हिरण्यम् शतानीकाय सुमनस्यमानाः ।(प् ११७)
४,६ ८ तन् माबध्नामि शत शारदायायुष्मान् जरदष्टिर् यथासत् ।
४,६ ९ घृताद् उल्लुप्तम् मधुमत् सुवर्णम् धनंजयम् धरुणम् धारयिष्णु ।
४,६ ९ ऋणक् सपत्नान् अधरांश् च कृण्वद् आरोह माम् महते सौभगाय ।
४,६ १० प्रियम् मा कुरु देवेषु प्रियम् राजसु मा कुरु ।
४,६ १० प्रियम् विश्वेषु गोप्त्रेषु मयि धेहि रुचा रुचम् ।
४,६ १० नासद् आसीन् नो सद् आसीत् ॥१४(प् ११८)

४,७ १ भूमिर् माता नभः पितार्यमा ते पितामहः ।
४,७ १ घृताची नाम वासि सा देवानाम् असि स्वसा ।
४,७ २ य त्वा पिबति जीवति त्रायसे पुरुषम् त्वम् ।
४,७ २ त्रात्रिणी शश्वताम् असि शश्वताम् सम्यञ्चनी ।
४,७ ३ यद् दण्डेन यद् इषुणा यद् वारुर् हरसा कृतम् ।
४,७ ३ तस्य त्वम् असि निष्कृतिस् सानौ निष्कृत्यौषधीः ।
४,७ ४ वृक्षम् वृक्षम् सम्पतसि वृक्षायन्तीव कन्यना ।
४,७ ४ जयन्ती प्रत्यातिष्ठन्ती संजेया नाम वासि ।
४,७ ५ भद्रात् प्लक्षे निस्तिष्ठाश्वत्थे खदिरे धवे ।
४,७ ५ भद्रात् पर्णे न्यग्रोधे सा माम् रौत्सीद् अरुन्धती ।
४,७ ६ अश्वस्यासृक् सम्पतसि तत् पर्णम् अभितिठसि ।
४,७ ६ सरत् पतत्य् अरुणसि सा माम् रौत्सीद् अरुन्धती ।(प् ११९)
४,७ ७ हिरण्य पर्णे सुभगे सो अक्ष्मे ( सोक्ष्मे ) लोमशवक्षणे ।
४,७ ७ अपाम् असि स्वसा लाक्षे वातो हात्मा बभूव ते ।
४,७ ७ तव त्येन्द्र सख्येषु वह्नयः ॥१५

४,७ १ रात्री माता नभः पितार्यमा ते पितामहः ।
४,७ १ शिलादी नाम वासि सा देवानाम् असि स्वसा ।
४,७ २ यस् त्वा पिबति जीवति त्रायसे पुरुषम् त्वम् ।
४,७ २ धरत्री च शश्वताम् असि शश्वताम् न्यन्वञ्चनीम् ।
४,७ ३ यद् अण्डेन यद् उष्टा यद् अदुर् हरसा कृतम् ।(प् १२१)
४,७ ३ तस्य त्वम् असि भीषजीम् निष्कृतिर् नाम वासी ।
४,७ ४ भद्रा प्रक्षेण तिष्ठस्य् अश्वत्थे खदिरे धवे ।
४,७ ४ भद्रा न्यग्रोधे पर्णे मा नेह्य् अरुन्धती ।
४,७ ५ वृक्षम् वृक्षम् आरोहसि वृषण्यन्तीव कन्यला ।
४,७ ५ जयन्ती प्रत्यातिष्ठन्ती संजया नाम वासी ।
४,७ ६ हिरण्य वर्णे युवते शुष्मे लोम समक्षणे ।
४,७ ६ अपाम् असि स्वसा लाक्षे वातो यत् सा बभूव्यथे ।
४,७ ७ हिरण्य बाहू सुभगे सूर्य वर्णे वपुष्टमे ।
४,७ ७ ऋतम् गच्छसि निष्कृधि सेमम् निष्कृधि पौरुषम् ।
४,७ ८ घृताची नाम कानीनो न बभ्रु पिता भव ।
४,७ ८ अश्वो यमस्ये श्रावस् तास्य हास्त्नास्य् उक्षत ।
४,७ ९ अश्वस्यास्त्नस् सम्पतिता सा पर्णम् अभिशुष्यत ।
४,७ ९ सदा पततिन्न् असि मा नेह्य् अरुन्धती ।
४,७ १० घृताचके वाम रते विद्युत् पर्णेऽरुन्धती ।
४,७ १० या तुरङ्ग मिष्टासि त्वम् अङ्ग निष्करी यसी ।
४,७ ११ यत् ते जग्रधम् पिशाचैस् तत् तर्हाप्य् आयताम् पुनः ।
४,७ ११ लाक्षा यद्वा विश्व भेषजीर् देवेभिस् त्रायताम् सह ॥

४,८ १ मेधाम् मह्यम् अङ्गिरसो मेधाम् सप्तर्षयो ददुः ।
४,८ १ मेधाम् इन्द्रश् चाग्निश् च मेधाम् धाता दधातु मे ।
४,८ २ मेधाम् मे वरुणो राजा मेधाम् देवी सरस्वती ।
४,८ २ मेधाम् मेऽश्विनौ देवाव् आधत्तम् पुष्कर स्रजा ।
४,८ ३ या मेधाप्सरस्सु गन्धर्वेषु च यन् मनः ।
४,८ ३ दैवी या मानुषी मेधा सा माम् आविशताद् इह ।
४,८ ४ यन् मेनूक्तम् तद् रमताम् शकेयम् यद् अनुब्रुवे ।
४,८ ४ निशामितम् निशामये मयि श्रुतम् । सह व्रतेन भूयासम् ब्रह्मणा संगमेमहि ।
४,८ ५ शरीरम् मे विचक्षण वाङ् मे मधुमद् दुहे ।
४,८ ५ अवृधम् अहम् असौ सूर्यो ब्रह्मणाणीस् स्थ । श्रुतम् मे मा प्रहासीः ॥
४,८ ६ मेधाम् देवीम् मनसा रेजमानाम् गन्धर्व जुष्टाम् प्रति नो जुषस्व ।
४,८ ६ मह्यम् मेधाम् वद मह्यम् श्रियम् वद मेधावी भूयासम् अजिराचरिष्णुः ।
४,८ ७ सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् ।
४,८ ७ सनिम् मेधाम् अयासिषम् ।(प् १२१)
४,८ ८ मेधाव्य् अहम् सुमनास् सुप्रतीकश् श्रद्धा मनास् सत्य मतिस् सुशेवः ।
४,८ ८ महा यशा धारयिष्णुः प्रवक्ता भूयासम् अस्येश्वरया प्रयोगे ।
४,८ ९ याम् मेधाम् देव गणाः पितरश् चोपासते ।
४,८ ९ तया माम् अद्य मेधयाग्ने मेधाविनम् कुरु ॥१७(प् १२२)
४,९ १
आ सूर् एतु परावतो अग्निर् गृहपतिस् सुप्रतीको विभावसुर् ।
अग्निर् ज्योतिर् निचाय्यः पृथिव्याम् अध्याभर ।
यम् आगत्य वाज्य् अध्वानम् सर्वा मृधो विधूनुते ।
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् ।
सेनाम् जिगाति सुष्टुतिम् सुदीधितिर् विभावसुम् ॥(प् १२३)
४,९ २
ध्रुवम् अग्निर् नो दूतो रोदसी हव्यवाड् देवाम् आवक्षद् अध्वरे ।
विप्रो दूतः परिष्कृतो यक्षश् च यज्ञियः कविः ।
अप्नवानवद् और्ववद् भृगुवज् जमदग्निवद् ।

४,९ ४
महिषी वो अग्निर् धूम केतुर् उषर्बुधो वैश्वानरोषसाम् अग्रम् अख्यद् अत्य् अक्रमीद् द्रविणोदा वाज्य् अर्वाकस् सु लोकम् सुकृतः पृथिव्याम् ततः खनेम सुप्रतीकम् अग्निम् वैश्वानरम् स्वो रुहाणाधि नाकेऽस्मिन्न् अधा पोषस्व पोषेण पुनर् नो नष्टम् आकृधि पुनर् नो रयिम् आकृधि ॥
४,९ ५
न वै देवान् पीवरो सम्यतात्मा रोरूयमाणः ककुभाम् अचोदत्तेऽग्ने उ मन्य त्वम् अग्ने व्रतभृत् शुचिर् अग्ने देवान् इहावहोप यज्ञम् हविश् च नः ।
व्रतानि बिभ्रद् व्रतपादब्धो यजा नो देवान् अजरस् सुवीरः ।
दधद् रत्नानि सुमृडीको अग्ने गोपाय नो जीवसे जातवेदः ॥
४,९ ६
देवो अग्निस् स्विष्टकृत् सुद्रविणा मन्द्रः कविस् सत्य मन्मायजी होता होतुर् होतुर् आआयजीवान् अग्ने यान् देवान् अयाड् यान् अपिप्रेर् ये ते होत्रेऽमत्सत तान् ससनुषीम् होत्रान् देवंगमान् दिवि देवेषु यज्ञम् एरयेमम् स्विष्टकृच् चाग्निर् होताभूद् वसुवने वसुधेयस्य नमोवाके वीहि ।
४,९ ७
सर्वम् वहन्तु दुष्कृतम् अग्निम् गीर्भिर् हवामहे ।
अग्निश् शुक्रेण शोचिषा बृहत् सूर्यो अरोचत दिवि सूर्यो अरोचत ।
घृतैर् हव्येभिर् आहुतम् द्युमत् सूर्यो न रोचन् तेऽग्नौ हव्यानि धत्तनाग्नौ ब्रह्माणि केवलाग्ने बृहन्तम् अध्वरे ।
सश्चतो दाशुषो घृतम् एवा त्वाम् अग्ने सहोभिर् गीर्भिर् वत्सो अवीवृधत् ।
शासेत्था महांसि ॥१८(प् १२४)

४,१० १ वेनस् तत् पश्यद् भुवनस्य विद्वान् यत्र विश्वम् भुवत्य् एक नीडम् ।
४,१० १ इदम् धेनुर् अदुहज् जायमाना स्वर्विदम् अभ्यनूषत व्रा ह् ।
४,१० २ प्र तद् वोचेद् अमृतम् नु विद्वान् गन्धर्वो नाम निहितम् गुहा यत् ।
४,१० २ त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुष् पितासत् ।
४,१० ३ सतो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
४,१० ३ यत्र देवामृतम् अनाशानास् तृतीये धामन्न् अभ्य् ऐरयन्त ।
४,१० ३ अक्षीभ्याम् ते नासिकाभ्याम् ॥१९(प् १२६)

४,१० १ वेनस् तत् पश्यन्त परमम् पदम् यत्र विश्वम् भवत्य् एकनडम् ।
४,१० १ इदम् धेनुर् अदुहज् जायमानास् स्वर्विदो अभ्यनुक्ति विराट् ।
४,१० २ पृथग् वोचेद् अमृतम् न विद्वान् गन्धर्वो धाम परमम् गुहा यत् ।
४,१० २ त्रीणि पदानि हता गुहासु वस् तानि वेद स पितुष् पितासत् ।
४,१० ३ स नो बन्धुर् जनिता स विधन्ता धामानि वेद भुवनानि विश्वा ।
४,१० ३ यत्र देवामृताम् आनशाना समाने धामन्न् अद्धीरयन्त ।
४,१० ४ परि विश्वा भुवनान्य् आयम् उपाचष्टे प्रथमजर्तस्य ।
४,१० ४ वाचसि वाक्त्रि भुवनेष्ठा धास्रम् नेषणत्वेषो अग्निः ।
४,१० ५ परि द्यावा पृथि सद्यायम् ऋतस्य तन्तुम् वितरम् दृकेशम् ।
४,१० ५ देवो देवत्वम् अभिरक्षमाणस् समानम् बन्धुम् विपरिच्छदे कः ॥

४,११ १ येनेदम् भूतम् भुवनम् भविष्यत् परिगृहीतम् अमृतेन सर्वम् ।
४,११ १ येन यज्ञस् तायते सप्त होता तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ २ येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
४,११ २ यद् अपूर्वम् यक्षम् अन्तः प्रजानान् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ३ यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतम् प्रजासु ।
४,११ ३ यस्मान् नर्ते किंचन कर्म क्रियते तन् मे मनश् शिव संकल्पम् अस्तु ।(प् १२७)
४,११ ४ यज् जाग्रतो दूरम् उदैति दैवम् तद् उ सुप्तस्य तथैवैति ।
४,११ ४ दूरंगमम् ज्योतिषाम् ज्योतिर् एकम् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ५ यस्मिन् ऋचस् साम यजूंषि यस्मिन् प्रतिष्ठिता रथ नाभा विवराः ।
४,११ ५ यस्मिंश् चित्तम् सर्वम् ओतम् प्रजानान् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ६ सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयतेऽभीशुभिर् वाजिनेव ।
४,११ ६ हृत् प्र्थिष्ठम् यद् अजिरम् जविष्ठम् तन् मे मनश् शिव संकल्पम् अस्तु ॥२०
४,११ ७ यद् अत्र षष्ठम् त्रिशतम् शरीरम् यज्ञस्य ( ) ह्यन् नव नाभम् आद्यम् ।
४,११ ७ दश पञ्च त्रिंशतम् यत् परम् च तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ८ ये पञ्च पञ्चा दशतम् शतम् च सहस्रम् च नियुतम् न्यर्बुदम् च ।
४,११ ८ ते यज्ञ चित्तेष्टकात् तम् शरीरम् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ९ वेदाहम् एतम् पुरुषम् महान्तम् आदित्य वर्णम् तमसः परस्तात् ।
४,११ ९ ( ) उ ( ) न्त् ( ) धीरास् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ १० येन कर्माणि प्रचरन्ति धीरा विप्रा वाचा मनसा कर्मणा च ।
४,११ १० संविदम् अनु सम्यन्ति प्राणिनस् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ११ ये मनो हृदयम् ये च देवा येऽन्तरिक्षे बहुधा चरन्ति ।
४,११ ११ ये स्रोत्रम् चक्षुषी संचरन्ति तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ १२ येन द्यौर् उग्रा पृथिवी चान्तरिक्षम् ये पर्वताः प्रदिशो दिशश् च ।
४,११ १२ येनेदम् जगत्य् आप्तम् प्रजानान् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ १३ येनेदम् सर्वम् जगतो बभूवुर् ये देवापि महतो जातवेदाः ।
४,११ १३ तद् इवाग्निस् तपसो ज्योतिर् एकम् तन् मे मनश् शिव संकल्प्मम् अस्तु ।
४,११ १३ तुभ्येदम् (तुभ्येयम्) इन्द्र परि षिच्यते मधु ॥२१(प् १२८)

४,१२ १ यासाम् ऊधश् चतुर्बिलम् मधोः पूर्णम् घृतस्य च ।
४,१२ १ ता नस् सन्तु पयस्वतीर् बह्वीर् गोष्ठे घृताच्यः ।
४,१२ २ उपमैतु मयोभुवम् ऊर्जम् चौजश् च पिप्रतीः ।
४,१२ २ दुहानाक्षितिम् पयो मम गोत्रे निविशध्वम् यथा भवाम्य् उत्तमः ।
४,१२ २ विभ्राड् बृहत् पिबतु सोम्यम् मधु ॥२२(प् १२९)

४,१३ १ नेजमेष परा पत सुपुत्रः पुनर् आपत ।
४,१३ १ अस्यै मे पुत्र कामायै गर्भम् आधेहि यः पुमान् ।
४,१३ २ यथेयम् पृथिवी मह्य्य् उत्ताना गर्भम् आदधे ।
४,१३ २ एवम् तम् गर्भम् आधेहि दशमे मासि सूतवे ।
४,१३ ३ विष्णोश् श्रैष्ठ्येन रूपेणास्याम् नार्याम् गवीन्याम् ।
४,१३ ३ पुमांसम् पुत्रम् आधेहि दशमे मासि सूतवे ।
४,१३ ३ महि त्रीणाम् अवो अस्तु ॥२३(प् १३०)

४,१४ १ अनीकवन्तम् ऊतयेऽग्निम् गीर्भिर् हवामहे ।
४,१४ १ स नः पर्षद् अतिद्विषः ।
४,१४ २ प्र नूनम् जातवेदसम् ॥२४(प् १३०)