एकाग्निकाण्डम्
[[लेखकः :|]]
१९०२

कृ ष्ण य ज वें दी य : ए का मि का गड [ [ ] Published under the Authority of the Government His Hightness the Waharaja. of Wys0:e. 1902. of एकाग्धिकाण्डोपोद्भात

इदं खल्वकाग्किाण्डं नामं मन्त्रप्रपाठकापरपर्यायं प्रपाठ कद्वयविभक्त गृह्यकर्मसु विनियुक्तानां मन्त्राणां कदम्बकम् ॥ तचेदमेकाग्किाण्डमशीतिद्वयमिति प्रसिद्धे यजुश्शाखाम्राथेऽ न्तर्भूतम् । यथा-अस्यां शाखायां संहिताख्यातेषु सप्तकाण्डेषु प्रपाठकाः [४४], बाह्मणस्य काण्डत्रयसम्मितस्य [२९], काठकस्य [३], आरण्यकस्य [८], मन्त्रप्रपाठकौ [२] । आहत्यं [८२] दृ धिकाशीतिसंख्या प्रपाठकानाम् ॥ यद्यप्यत्र केचित् माधवीयवेदभाष्यानुसारेण त्रिवलीं तैत्ति रीयोपनिषदं प्रपाठकत्रयवतीं मत्वा आरण्यकस्य (१०) दशप्र पाठका इति मन्त्रप्रपाठकद्वयायोजननाप्यशीतिद्वयत्वमुपपादयन्ति । तथाऽपि भट्टभास्करादिविरचितभाष्यानुसारेण त्रिवछया अपि तै त्तिरीयोपनिषदः एकप्रपाठकत्वस्यैवावगमात् मन्त्रप्रपाठकद्वययोगम न्तरेणाशीतिध्यत्वमनुपपन्नमेव स्यादित्येकान्निकाण्डस्यात्रान्तर्भाव आ वश्यक एव । अत एव भट्टभास्करभाष्योपोद्धातोदाहृतकाण्डानु क्रमण्यां “अथैकान्निकाण्डं प्रसुग्मन्तेत्यग्निकाण्डस्थवैश्वदेवमन्त्राश्च । तस्थं विश्वेदेवा ऋषयः' इत्याभिधानं संगच्छते ।। किंच-माधवीयादिषु कचिदप्यशीतिद्वयमित्यनभिधानात् य जुराम्रायस्याशीतिचतुष्टयत्वमव तन्मतेनास्थेयमित्युन्नतुं साम्प्रतम् । काण्डानुक्रमणीसमधिगताम्रायान्तःपातस्यकान्निकाण्डस्याम्रायानन्तःपा तवाचोयुक्तरयुक्तत्वात् । एतेन-द्वात्रिंशत्प्रश्नसमिते आपस्तम्वीयकल्पसूत्रे अन्ति मावेतौ द्वेौ प्रश्नौ. तत्रापस्तम्बः क्रमविशेषेण योजयिता तत्रतत्र खिलनामांखिलानां च स्वीयगृह्य वा मन्त्राणाम् । तथा योजनं सूत्रे क्रमांवेशेषमाटत्य सुखप्रतिपत्तयेऽस्मादृशाम् । अत एव गृ ह्यसूत्रे 'पूर्वया, उत्तरया ? इत्यादिः सुकरो व्यवहारः । तत्र कल्पसूत्रेषु द्वात्रिंशत्प्रक्षेषु दर्शपूर्णमासौ. ४रः प्रश्नाः. चयनम्. १६-१७ प्रक्षेो. अन्नयाधयम् ९मः , वाजपेयः १८श: , अन्निहोत्रम्. ६ष्टः , सौत्रामणिः १९श: , निरूढपशुबन्धः ७मः , अश्वमेधः. २०श: , चातुमास्यम् ८मः ) । द्वादशाहः. २१श: , प्रायश्चित्तम् , ९मः ) एकाहः अन्निष्टोमः १०–१३ , सत्रम् . परिभाषाप्रवरौ. २४शः , रात्रासायामका दशिनचातुह- ( १४श: , पैतृमेधिकम्. २६-२७ , त्रादीनि, सोम गृह्यम् २८२ाः •: प्रायाश्यत्त च. ] धर्म २९-३ ० .. प्रवग्यम्. ११शः , मन्त्रप्रपाठकौ ३१-३२ , आहत्य द्वात्रिंशत्प्रश्ना इति केषांचित् गतानुगतिकोक्तिरयुक्ततेि व्यक्तीकृतम् । आपस्तम्बन तदितरेण भाप्यकारेण वा येन केन चित् कल्पसूत्रं द्वात्रिंशत्प्रक्षपरिमितमित्यनभिधानात् त्रिंशत्रश्नपरिमितत्वेऽ

  • ?
  • } 1]].

पि कल्पसूत्रस्यापस्तम्बीयस्य विरोधलशविरहात् । किंच-वेोधा यनाश्वलायनादिकल्पसूत्रेषु तत्तन्मन्त्रभागस्य अन्तर्भावशङ्काया ए वानवकाशात् प्राकृते तदन्तर्भवकथनं कल्पसूत्रकारशेलीविरुद्धम्। किंच-यदि मन्त्राणामापस्तम्बः कर्ता योजयिता वाऽभविष्यत् वि वाहादिसंकीर्णक्रमं विहाय गर्भाधानादिक्रमेणैव मन्त्रान् अकरिष्य दयोजयिप्यद्वा । तस्मादनादिनिधनाविच्छिन्नसंप्रदायसिद्धपाठमनु रुद्धचैव सूत्राणि सूत्रयामासेत्यनुमन्वते मीमांसकाः ॥ अपि च गृह्यसूत्रे चतुर्थपटले दशमखण्डे–“कुमारं भोज यित्वाऽनुवाकस्य प्रथमेन यजुषा' इति सूत्रव्याख्याने तात्पर्यदर्शन अत्रानुवाकग्रहण गृह्यमन्त्रास्मात्राता एव न कल्पमृत्रस्था इति ज्ञापनार्थम् । तत्प्रयोजनं च एते ब्रह्मयज्ञादिष्वध्येतव्या इत्युक्तम्' इति व्याचक्षाणैस्सुदर्शनाचार्ये रेवायं विबादः परान्छत इत्यलमधिकेन । तस्यैतस्यैकाग्रिकाण्डस्य माधवीयं भट्टभास्करी यं वा भाप्यं सहैव काण्डमिदं सममुद्रि । भट्टभास्करेणास्य काण्डस्य भाप्यं व्यधायीत्यत्र तु नान्यथा प्रतिपत्तव्यम् । यतः खल्वयं पितृमे धभाष्ये 'माता रुद्राणाम् ' इति मन्तं प्राकृत्व 'मातेत्याद्युत्सृज तेत्यन्तं मधुपर्क गतम्' इति वभापे. स च मधुपर्कमन्त्रोऽस्मि त्रैिवैकान्निकाण्डे आम्रायते नान्यत्रेति । अयं चापरो विशेषोऽस्मा द्भट्टभास्करभाष्यवाक्यादुत्रयते. यदेकान्निकाण्डमारण्याकात्त्रागत्र भा षितं आम्रातं चेति अध्यतृभिरपि तथेवाध्येतव्यमिति च । 1 संभाव्यते चेचदं हरदत्तभाष्यं भट्टभास्करभाष्यादनतिभेदमेव भवदितेि. यतः पितृमेधप्रपाठकस्य हरदत्तभाष्यं भट्टभास्कर भाष्याद्नतिभेदमेव कस्मिश्वित्प्रतनकोशेऽस्माभिरुपलभ्यते । होळे नरसीपुरादानीते उत्तरादिमठीयकोशागारस्थिते देवनागराक्षरमध्ये तैत्तिरीयारण्यकभट्टभास्करभाष्यस्य प्रततमे कोशे (९८) पत्रे “इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये तृतीयप्रपाठकस्स माप्तः' इत्यतदनन्तर प्रणिपत्य महादेवं हरदत्तेन धीमता । पैतृमेधिकमन्त्राणां व्याख्यानं क्रियतेऽधुना । इत्युपक्रम्य पैतृमेधिकमन्त्रभाष्यं लिखिनं दृश्यते । तच प्रायो भट्टभास्करीयभाष्यादनातभेदमेव (११६) पत्रान्तं पञ्धमानुवाकोय त्रयोदशमन्त्रभाष्यपर्यन्तमुपलभ्यते । तदनन्तरं च पत्रलोपः उपनि षद्भाष्यारम्भं यावत् । दृश्यमानं चेदमकाग्यिकाण्डभाष्यं हरदत्तस्यैवेत्यत्र तु न सन्देग्धव्यम् । आदौ 'प्रणिपत्य....विधीयते ? इति पद्यदर्शनात् । माधवीयधातुवृत्तिोऽपि चायमर्थो निर्धायते । यतस्तत्र धातुवृ तौ तुदादौ पिशधातौ “अयं दीपनायामपि वर्तते । तथाच

  • त्वष्टा रूपाणि पिंशतु' (१-१३) इत्यत्र हरदत्तः-पिंशतिर्दी

प्तिकर्मा 'नक्षत्रेभिः पितरो द्यामपेिशन्' इत्यत्र दर्शनात्' इत्येव मेतदेकाग्किाण्डभाष्यवाक्यमुदाहृतम् ॥ स चायं हरदत्तः आपस्तम्बीयश्रौतगृह्यधर्मसूत्राणां ८व्या ख्यातैवेति न केवलं प्रतिपत्तव्यम् । किन्तु काशिकावृत्तिव्यख्यिा रूपपदमञ्जरीकारोऽपीति । 'पावनं च नास्रः ’ इति धर्मसूत्रेोज्जला याः ‘प्रत्यभिवादे शूद्वे ' इति सूत्रपदमञ्जर्याश्च प्रत्यभिवादीया भिधानावसानपृथगकारप्रयोगव्यवस्थापनरूपासाधारणाथैककण्ठ्यात् । समयं पुनरस्य हरदत्तस्य विशिष्य न निर्धारयितुं पारयामः । सामान्यतस्तु वेदभाष्यधातुवृत्त्यादिनिर्मातृसायणमाधवार्यात् पुरस्तात् मेधातिथेः मनुभाष्याख्यप्रथितमनुस्मृतिव्याख्याकर्तुः परस्तादित्येवं निधारयामः । यतोऽसौ परिभाषासूत्रव्याख्यायां हरदत्तकृतायां द्वितीय खण्डे (३३) सूत्रे –“अयं चार्थो दशितो मनुभाष्यकारेण–अधि कारान्तरं पुनर्दारक्रियायां न पुनः पूर्वाधिकारप्रसङ्ग इति ? इति मनुभाष्यं निर्दिशति ॥ अस्मिथैकाग्निकाण्डे तत्रतत्र मन्त्रविभागे विनियोगे च विवा देा दृश्यते । स च तात्पर्यदर्शनादिषु विस्तृतः । इह तु विनि योगमात्रे मतान्तरं व्याख्यातैव हरदत्तमिश्रस्तत्रतत्र प्रदर्शयिष्यति । तस्यैतस्य सभाष्यस्यैकान्निकाण्डस्य शोधनसमये आदर्शठ् ताः काः १ मद्रास् नगर मुद्रितः आन्ध्राक्षरमयः कोशः. २ तंजावूरुजिला कदिरमंगलं सुब्रह्मण्यशास्त्रिणां ताळ पत्रकोशः. ३. मैसूरु पुष्टसामिश्रौतिनां ताळपत्रकोशः. ४ S. वेंकटरामशास्त्रिणां ९ मैसूरु अश्वत्थनरासिंहशास्त्रिणां कागदमयः कोशः ६–१० पर्यन्ताः पञ्च कोशाः अत्रैव कोशागारे संगृहीताः । तत्र 137नं . आ. शुद्धः. 601. प्र. (650 . आ. 108:0. आ. 1.1") 2. अा. नातिशुद्धा एते चत्वारः कोशाः. इत्येवं दशा कोशानवलोक्य परिष्कृतोऽयं ग्रन्थ इति शम्. वैश्वदेव-बलिहरणमन्त्राः स्वय दृष्ट जपः समाक्षणम् वध्वा ध्रुवोरन्तरं संसृज्य प्रतीचीनं निरसनम्. कन्यानयनकाले बन्धुजनरोदने जपः जलाहरणाय प्रेषणम् वधूशिरसि दर्भण्वनिधानम् तस्मिन्निण्वे युगच्छिद्रप्रतिष्ठापनम् छिद्रे सुवर्णनिधानम् स्नानमन्त्राः अहृतस्य वाससः पारधानम् योक्त्रबन्धनम अग्निमभ्यानयनम् आज्यभागान्ते अभिमन्त्रणम् पाणिग्रहंणमन्त्राः प्रधानाहातमन्त्रा प्रथमप्रपाठकः. लाजहोमप्रदक्षिणादि यावक्त्रावमाचनम् १-४ खं. || १-१२ ३ || १ -५ मै. १ ६ | १ ४ १६-१७ पुटस | पुटसं. 1-54 10 12 13 1-{{ 18 25 प्रथमप्रपाठकः. अनुगतस्यापासनामस्समाधानमन्त्रः प्रयाणकाले रथस्योत्तम्भनी .. वाहयोजनम् आरोहणकालेऽभिमन्त्रणम् वत्र्मनोस्सूत्रस्तरणम् तदुपरि गमनम् नावोऽनमन्त्रणम् श्मशानादिव्यतिक्रम होमः क्षीरिवृक्षाद्यतिक्रमेम जपः नद्याद्यतिक्रमेम जपः गृहप्रवश वाचवनम् प्रविश्य होमः वभ्रवरयोरन्योन्यं समीक्षणम् आज्यशेषेण हृदयदशे समञ्जनम् १ १ १३ १४-१५ षालकाय फलदानम् गृहप्रवश जपः ध्रुवारुन्धतीदर्शनम् * *| • • | ६-७ || उपाकरणसमापनयोः काण्डर्षीणामनन्तरं होमः ..| ... स्वयं प्रज्वालतऽग्रा सामेदाधानम् दण्डोत्थापनमन्त्री ३-१५ 28 80 35 86 37 40 -43 4 ) 46 47

48

50 52 प्रथमद्वितीयप्रपाठकौ. समञ्जने जपः ११ समावेशनकाले जपः १२ ऋतुसमावेशनकाल भार्याया अभिमन्त्र-| १३ १४ अर्थप्राध्वस्य परिक्षवपरिकासने जप: चित्रियस्य वनस्पतेरॉभिमन्त्रणम् शकृद्रीतेरुपस्थानम् सिग्वातस्याभिमन्त्रणम् शकुनेराभिमन्त्रणम् दम्पत्योर्हदयविश्लेषे हृदयसंसर्गेप्सोहॉम: १५ पत्युवशाकरण कम . १६ सपतीबाधनं कर्म वध्वाः यक्ष्मादिहरं कर्म १८ क्षरकम समिदाधानम् अश्मास्थापनम् वासःपारधानम् अमेरुत्तरतोऽवस्थापनं, प्रोक्षणं, हस्तग्रहणं, परिदानं, उपनयनं, कर्णे जपः, प्रश्रप्र तिवचनं च कूर्वारोहणम् सावित्री ओष्ठकर्णोपस्पर्शनम् • • खै. | | १७ ४ • • १- मं. |पुटसं ११ • • |१४-१५ | 52 54 57 62 68 64 65 68 70 78 78-108 78 81 82 85 87 91 94 95 कुमारवाचनम्, उत्थापनम्, स्थानम् , हस्तग्रहण च समिदाधानम् सामदाधानम् मेखलाया उपगूहनम् “ स्नानमन्त्राः दन्तधावनं, वास:परिधानं च देवताभ्यश्चन्दनप्रदानम् आत्मनोऽनलेलप: उदपात्रे सैौवर्णमणिपरिपावनम प्रावास्वाबन्धनम् सीमन्तोन्नयनम् वीणागानमन्त्री आदित्योप आदशावक्षण. उपानहण. छत्रधारण. द ण्डादान. दिगुपस्थान. नक्षत्रचन्द्रोपस्थानानि ...| . मधुपकमन्त्राः

      • | • • ||१४-१५

६ |१ ९ |१– १३-१८

      • | ... ||१९-२० |
      • | . . ||

२१-२३ २४ || २५ ९- २७-३२ १- १० || 0 :.116 १० | पुटस ४ || } 9.) 9५) 103 1 () () 107 [08 109 ) ११ | | 114 118 ... ११-१८ | | 117 ११ | १-१३ |123-128 12 • •| • || १२-१३ 128 .. | .. १५-१८ | 129 जराथुणाऽवाक्पतने थजुभ्यमवोक्षणम्.. ... |१९-२० | 180 { | ११ |२१ जन्म { |१२१३ 131-146 ( ; १४ अभिमशनम् ...! ११ |२१-३२ | 1 31 ३३ || 137 मूर्धन्यवघ्राणम् दक्षिणे कर्णे जपः 138 प्रादान्मन्त्राः पृषदाज्यप्राशनम् मातुरङ्गे कुमारमादधाति स्तनं धापयति कुमाराभिमर्शनम् शिरस्त उदकुम्भनिधानूम् फलाकरणमिश्रसर्षपहोम: पुत्रस्याभिमन्त्रणम् मूर्धन्यवघ्राणम् दक्षिणे कर्णे जपः कुमार्या अभिमन्त्रणम् चौलमन्त्रा .. ११ | ३-४ | पुटस ५ - ९ • •| ... |११-१४ | ६ | 148 ७-१ १४ ३-१० |147-148 ३ | 147 141 142 148 148 149, गृहनिर्माणप्रवेशौ श्वग्रहगृहीतस्याभिमन्त्रणम् स्व बल हेमन्तप्रत्यवरोहणम् अष्टका

  • "}

• • १६ | १ - .९ | १०-१२ . | | 162 १३-१५ १७ | १ | ... | ५- ९ | १०-४८ || 150 ३ || 1 57 161 171 17:2 178 ... ३०-३८ | | 184 | 178 • • • • |१०-१६ | 19] रथादिलाभे स्वीकार: १७-२१ • • • • |२२-२३ || 194 क्रोधापनयनार्थे कर्म .. | || १- २२ २ || 195 असम्भवेषप्स्सोः कर्म पण्यव्यवहारसिद्धयर्थ कर्म स्रोहाविच्छेदार्थ कर्म पलायितदासादीनां पुनरागमनफलं कर्म. ... | ७-१० || 197 देहे फलादिपंतने प्रक्षालनम् • • • • ||११-१३ || 1990 आगारस्थूणाविरोहणादिषु होमः • •| ... ||१४-२३ । 200 अमात्यानामाभिमुख्येन निधनेन परिधि नधानम् २४ || 2011 195 ओं परमात्मने नमः श्री कृष्णयजुर्वेदे एकाग्निकाण्डे प्रथमप्रपाठकप्रारम्भुः।


अदि॒तेऽनु॑ मन्यस्व। अनु॑म॒तेऽनु॑ मन्यस्व। सर॑स्-वतेऽनु॑ मन्यस्व। देव सवितः॒ प्रसु॑व।


अथ श्रीहरदत्तमिश्रविरचित-मन्त्रप्रपाठकव्याख्याप्रारम्भः।

प्रणिपत्य महादेवं हरदत्तेन धीमता । एकाग्निकाण्डमन्त्राणां व्याख्या सम्यग्विधीयते ॥

तत्राचार्या आदितो वैश्वदेवमन्त्रानधीयते । तत्र चोक्तं उभयतः परिषेचनं - यथा पुरस्तादिति । तत्परिषेचनमान्त्राः पूर्वं व्याख्येयाः । अदितिर्नाम देवमाता । हे अदिते अनुमन्यस्व । मया क्रियमाणं कर्म अनुजानीहि । अनुमतिः अनुमन्त्री ऊनचन्द्रा पूर्णमासी । हे अनुमते अनुमन्यस्व । सरस्वती वाग्देवता, तस्यास्सम्बुद्धिः । हे सरस्वते अनुमन्यस्व । सरस्वते इति छान्दसो गुणः । हे देव सवितः । सर्वस्यानुज्ञाता । अस्मानपि प्रसुव अनुजानीहि ॥ ओम् अ॒ग्नये॒ स्वाहा॑। सोमा॑य॒ स्वाहा॑। विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑। ध्रु॒वाय॑ भू॒माय॑ स्वाहा॑। ध्रु॒व॒क्षित॑ये॒ स्वाहा॑। अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑। अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑। अदि॒तेऽन्व॑मँस्थाः। अनु॑म॒तेऽन्व॑मँस्थाः। सर॑स्-व॒तेऽन्व॑मँस्थाः। देव॑ सवितः॒ प्रासा॑वीः।


अथ वैश्वदेवमन्त्राः । तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या । इत्यादि । उपयोगः नियमपूर्वकं विद्याग्रहणम् । कर्तुरेव व्रतम् । पत्न्या अपि केचिदिच्छन्ति । ओम् अग्नये स्वाहा । यथा ओम्- इत्यनुज्ञाक्षरं, तथा स्वाहाकारो हविःप्रदानार्थः । सोमाय स्वाहेति । इमं मन्त्रं केचिन्नाधीयते । विश्वेभ्यो देवेभ्यः । सर्वेभ्यो देवेभ्यः । ध्रुवाय एकरूपाय वृद्धिक्षयरहिताय । भूमाय भूम्ने ब्रह्मणे । भूमा त्वेव विजिज्ञासितव्यः इति छान्दोग्यम् । ध्रुवा निश्चला क्षितिः गतिः व्याप्तिर्यस्य कार्यवर्गं प्रति, तस्मै ध्रुवक्षितये ब्रह्मणे । एवं अच्युतक्षितये । एवमग्नये स्विष्टकृते । रुद्रोग्निस्स्विष्टकृत् । स्विष्टं सुहुतं करोतीति स्विष्टकृत् तस्मै ॥ पूर्ववत्परिषेचनम् । अन्वमंस्थाः । अनुज्ञातवती । प्रासावीः अनुज्ञातवान् ॥ प्रथमप्रपाठके प्रथमः खण्डः.


धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। अ॒द्भ्यस् स्वाहा॑ । ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । गृह्य॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस् स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । काम॑य॒ स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ । यदेज॑ति जग॑ति यच्च॒ चेष्ट॑ति नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा॑। पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ । सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ । इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑। स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। ये भू॒ताः प्र॒चर॑न्ति दिवा॒ नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒


अथ बलिहरणमन्त्राः । धर्माधर्मौ प्रसिद्धौ, आपश्च । एवमोषधिवनस्पतयञ्च । अत्र तत्तदधिष्ठात्र्यो देवता गृह्यन्ते । रक्षोदेवजनेभ्यः । रक्षसां देवानां च ये जनाः परिचारकाः तेभ्यः । गृह्याभ्यः गृहे भवाः गृहाः देवताः, वास्तुविद्याप्रसिद्धाः, ताभ्यः । अवसानेभ्यः अवसानं गृहम्, अवयवापेक्षं बहुवचनम् । तत्तदधिष्ठानेभ्यो देवताभ्यः । अवसानपतिभ्यः अवसानरक्षितृभ्यः । सर्वभूतेभ्यस्स्वाहा । सर्वाणि च तानि भूतानि च तेभ्यः । कामाय । कामः प्रसिद्धः । एवमन्तरिक्षमपि । यदेजति येनापिधीयते द्वारं -------- प्रेष्याः॑ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥

हरिः ॐम्। प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒क्षणि॑ व॒रे-


तदुच्यते । यद्वा - यत् अपिधानकाले कम्पते जगति लोके यच्च चेष्टति चेष्टते, तस्य नाम्नो नमनशीलस्य भागोऽयं तस्मै नाम्ने स्वाहा । पृथिव्यादयः प्रसिद्धाः । यथा देवेभ्यस्स्वाहाकारः, एवं पितृभ्यः स्वधाकारः । नमो रुद्राय पशुपतये । पशवो द्विपादश्चतुष्पादश्च, तेषां पत्ये । ये भूताः प्रचरन्ति । यानि भूतानि प्रचरन्ति इतस्ततः चरन्ति, दिवा नक्तं बलिमिच्छन्तः, वितुदस्य कुबेरपुत्रस्य । वितुदये कौबेराय इति मन्त्रान्तरे दर्शनात् । तस्य कुबेरपुत्रस्य, ये प्रेष्याः, तेभ्यः बलिं पुष्टिकामः हरामि । स पुष्टिपतिः वितुदः मयि पुष्टिं दधातु । अनेन नक्तमेव बलेः नक्तमेवोत्तमेन वैहायसम् इति दर्शनात्, नक्तं बलिमिच्छन्तः इति लिङ्गाच्च । अन्ये तु- नक्तमुत्तमेनैवेति भिन्नक्रम- मेवकारस्याचक्षते, तेषां बल्यन्तराणां रात्रौ निवृत्तिः । केचिद्दिवा बलिमिच्छन्तः, इत्यूहेन दिवा बलिं हरन्ति । दिवाचारिभ्य इति दिवा, नक्तञ्चारिभ्य इति नक्तम् - इत्याश्वलायने दर्शनात् ॥

अथ विवाहमन्त्राः - प्रसुग्मन्ता वरान् प्रहिताननुमन्त्रयते - प्रसुग्मन्ता इति ॥ प्रसुग्मन्ता - प्रकर्षेण सुष्ठु गन्तारः, धियसा

भि॑र्व॒राꣳ अ॒भि षु॒ प्रसी॑दत । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति । अ॒नृ॒क्ष॒रा ऋ॒जव॑स्सन्तु॒ पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑ नो वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सञ्


नस्य ध्यायमानस्य, सक्षणि समाने क्षणे, ध्यानानन्तरमेव, वरेभिः वरैः श्रेष्ठैः पथिभिः, वरान् वरयितव्यान् कन्यायाः पित्रादीन्, अभि प्रति, सु प्रसीदत सुष्ठु प्रकर्षेण गच्छत, हे सुहृदः । इन्द्रोप्यत्र सहाय इत्याह- अस्माकमुभयम् । अस्मदो द्वयोश्च इति द्वयोर्बहुवचनम् । मम च कन्यायाश्च आवयोर्योगं युगळं इन्द्रो जुजोषति सेवते । तस्याप्येतदनुमतमित्यर्थः । कस्मात्? यत् यस्मात्कारणात्, सौम्यस्यान्धसः अन्नस्य । द्वितीयार्थे षष्ठी । सोमरसात्मकमन्नं आवाभ्यां दास्यमानं बुबोधति, एतौ सङ्गतौ मां यक्ष्येते इति बुध्यते ॥


 अनृक्षरा ऋजव अनृक्षरा इति ॥ कन्यागृहं गच्छताम्, एतेषां पन्थाः पन्थानः, अनृक्षराः कंटकशर्करादिरहिताः, ऋजवश्च सन्तु, येभिः यैः पथिभिः, नः अस्माकं, सखायः सुहृदः, इमे यन्ति गच्छन्ति, वरेयं वरणीयं कन्यायाः पित्रादिकं प्रति । नः आवां च, अर्यमा भगश्च, सम् निनीयात् सन्नयतु सङ्गमयतु । आवयोश्च जास्पत्यं जायापतिभावः सम्यक् सुयममस्तु सुसम्बद्धमस्तु, हे देवाः ॥ स्वयं दृष्ट्वा तृतीयां जपेत् - अभ्रातृघ्नीमिति । हे वरुण । त्वं अस्यै वध्वै, या अभ्रातृघ्नी लक्ष्मीः, तां लक्ष्म्यम् । वा छन्दसि इति पूर्वसवर्णाभावे यणादेशः । लक्ष्मीं सुव देहि । हे बृहस्पते । त्वं च या अपतिघ्नी लक्ष्मीः, तां लक्ष्म्यं सुव देहि । हे इन्द्र । त्वं या अपुत्रघ्नी लक्ष्मीः तां सुव देहि । हे सवितः । त्वं च सर्वात्मिकां लक्ष्म्यं सुव देहि । यथेयं भ्रात्रादिमरणं न प्राप्नोति तथा कुरुतेत्यर्थः ॥


*यसस्य.

 'ओकारश्छान्दस इत्यधिकः पाठः तदा सम्यस्येति मन्त्रपाठस्स्यात् जा॑स्प॒त्यꣳ सु॒यम॑मस्तु देवाः । अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रापु॑त्रघ्नीं ल॒क्ष्म्य॑न्ताम॒स्यै स॑वितस्सुव । अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒तिभ्य॑स्सु॒मना॑स्सु॒वर्चाः॑ । जी॒व॒सूर्दे॒वका॑मा स्यो॒ना शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे । इ॒दम॒हय्याँ (1)

स्वयं दृष्टा तृतीयां जपेत्-अभ्रातृम्रीमिति । हे वरुण ! त्वं अस्यै वध्वै या अभ्रातृन्नी लक्ष्मीः तां लक्ष्म्यम् । “ वा छन्दसि' इति पूर्वसवर्णाभावे यणादेशः । लक्ष्मीं सुव देहि । हे बृहस्पते ! त्वं च या अपतिम्री लक्ष्मीः तां लक्ष्म्यं सुव देहिं । इन्द्र! त्वं या अपुत्रघ्री लक्ष्मीः तां सुर्युव देहि । हें हे सवितः! त्वं च सर्वात्मिकां लक्ष्म्यं सुव देहि।यथयं भ्रात्रादिमर णं न प्रामेोति तथा कुरुतेत्यर्थः । ‘चतुथ्र्या समीक्षेत-अघोरेति ॥ अवयवशो निरूपणं समीक्ष णम् । हे वधु ! त्वं अघोरचक्षुः अपातिष्ट्री च एधि भव । शिवा पतिभ्यः, देवराद्यपक्षं बहुवचनम् । मह्य पत्य देवरादिभ्यश्च शिवा भव । सुमनाः सुवर्चाश्च भव ! या जावत एव मृत सा जीवसृः । देवान् यष्टव्यत्वेन या कामयते सा देवकामा । स्योना प्रशस्ता । सर्वत्र भवेोति संबध्यते । नः अस्माकं सम्बन्धिनि द्विपदे शं भव । चतुष्पदे च शं भव सुखकरी भव ।

प्रतीचीनं निस्स्येत्-इदमहमि

त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मिस्तां निर्दि॑शामि । जी॒वाꣳ रु॑दन्ति॒ विम॑यन्ते अद्ध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ । वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ । व्यु॑क्षत् क्रू॒रमुद॑च॒न्त्वाप॒


ति । हे वधु ! या त्वयि पतिी पतिहन्त्री अलक्ष्मिः अलक्ष्मीः। छान्दसो ह्रस्वः । तां अहं निर्दिशामेिं संमृज्य निरस्यामीति । यद्दर्भस्य निरसनं तदिदमलक्ष्म्या एव निरसनामिति इदंशब्दस्या र्थः । यथेयं अलक्ष्मीः निरस्यते तथा इदं क्रियते इति ॥

 कल्यावियोगकाले बन्धुजनस्य रोदने जपः-जीवां रुदन्तीति ॥ कन्याया एव रोदन इत्याश्वलायनः । यथाऽऽह– जीवां रुदन्ती ति रुदत्याम् ?' इति । जीवन्तीमेवैतां कन्यामुद्दिश्य रुदन्ति - ध्वरे, ध्वरतिहिंसाकर्म । हिंसारहितें कालें तदिदं विमयन्ते व्य त्ययं कुर्वतें हर्षस्थाने शेोचन्ति । त इमे दीघी दीर्घकालानुवर्ति नी प्रसितिं. अकृष्टं भावबन्धं आवयोः अनुदीधियुः अनुध्यायन्तु नरः कन्याबन्धुमनुष्याः ।. ये इदं विवाहकर्म समेरेि प्रेरिरे प्रवर्तयन्ति स्म । कीदृशं ? पितृभ्यों वामं पितृणां वननीयं मः यः पतिभ्यः पत्युर्मम सुखरुपं जनयः । षष्टयेकवचनस्थाने प्रथमां बहुवचनम् । जन्थाः अस्या . वध्वाः परिष्वजे परिष्वङ्गाय पर्याप्त एवम्भूतं विवाहकर्म प्रवर्तितवन्तः ते कन्याबन्धुमनुष्याः आवयोः भाविनं दीर्घ भावबन्धमालोच्य मा रुदन्त्वित्यर्थः ।



आऽस्यै ब्रा॑ह्म॒णास्स्नप॑नꣳ हरन्तु । अवी॑रघ्नी॒रुद॑च॒न्त्वापः॑ । अ॒र्य॒म्णो अ॒ग्निं परि॑यन्तु क्षि॒प्रं प्रती॑क्षन्ता॒ꣳ॒ श्वश्र्वो॑ दे॒वरा॑श्च । खेऽनसः॒ खे रथः॒ खे


 ‘मन्त्रवताऽद्धयः प्राहणुयात् -व्युक्षदिति । व्युक्षत्, उक्ष तिः सेचनकर्मान्यत्र, इह तु अपगमे द्रष्टव्यः पञ्चमश्च लकारः । यदपां क्रूरं तदपगच्छतात् आपः उदचन्तु उद्भच्छन्तु ! किम र्थमेवं प्राथ्र्यते ? अस्यै अस्या वध्वाः स्नपनं उदकं आहर न्तु ब्राह्मणाः । अवीरत्रीः । जसि * वा छन्दसि ? इति पूर्वस वर्णः । वीराः पुत्राः तद्धनस्वभावाः वीरन्नयः ततोऽन्याः अ वीरन्नयः उदचन्त्वापः । अवीरञ्जीरिति विशेषणविवक्षया पुनरि इमुक्तम् ॥

 वध्वाः शिरसि दर्भण्वनिधानम्-अर्यम्ण इति । अर्यमा आ दित्यः तस्य प्रसादात् अ िइमं विवाहा परियन्तु क्षिमं परिवेष्टय मण्डलीभूताः तिष्ठन्तु यथेदमिण्वं " मण्डलीभूतम्, परीत्य च प्रतीक्षन्तां पश्यन्तु । के ? श्वश्रुः मातरः वध्वा मम च देवराश्च वध्वा मम च भ्रातरः ।

 "तस्मिन्निष्वे दक्षिणं युगच्छिद्रं प्रतिष्ठापयति-खेऽनस इति । अत्रेतिहासमाचक्षते-अपालानाम काचित् कन्या श्वित्रिीं । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव कथ महं इन्द्रं यजे इति । सा कदाचित् स्नानार्थ नद्यामवतीर्णा

स्रोतसा द्वियमाणा तमेव कामं मनसि दधाना स्रोतसोपनीतं सो

युग॑स्य शचीपते । अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्त्व्य॑कर॒त्सूर्य॑वर्चसम् । शन्ते॒ हिर॑ण्य॒ꣳ॒ शमु॑ स॒न्त्वाप॒श्शन्ते॑ मे॒धी भ॑वतु॒ शय्युँ॒गस्य॒ तृद्म॑ । शन्त॒ आप॑श्श॒तप॑-


ममपश्यत् । तं दन्तैः पिष्ट्रा तद्रमं इन्द्राय उपाहरत् । तमि न्द्रः पीत्वा रथस्यानसो युगस्यति त्रयाणां छिद्रेषु अपो निस्सार्य ताभिः तां त्रिः पृत्वा सूर्यवर्चसमकरोत् । तदेतत् “ कन्या वास् बायती ' + इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्टयर्थे प्रथमा । रथादीनां खेषु छिद्रेषु अषेो निस्सार्य त्रिः पूस्वी । छान्दसो रेफ उपजननः । पूत्वा शेोधयित्वा हे शचीपते ! हे इन्द्र ! त्वं अपालां नाम कन्याँ सूर्यवर्चसं अकरत् अकरः । पुरुषव्यत्ययश्छान्दसः तथैव एनामपि कुर्वेित्यर्थः ।

 "छिद्र सुवर्णनिधानमन्त्रः-शं त इति । छिद्रे निधीयमानं हिरण्यं ते शं भक्तु शामु सन्तु ! उ इत्यनर्थकः पादपूरणः । आपश्च तत्र निषिच्यमानाः ते शं सुखं सन्तु भवन्तु । अप्रसि डपाठस्तु समु शं त्वाप इति । तत्राप्यर्थः स एव । सकारशकारयेो व्यैत्ययः । मेधी खलेवालौ, अत्र तु युगस्य अभिधाभमतत् । मेथ्यपि ते शं"भवतु । युगस्य तृद्म छिद्रमपि तथा शं भवतु । शतपवि त्राः" बहूनां शोधयित्र्यः आपश्च ते शं भवन्तु । विशेषणविष


वित्रा भव॒न्त्वथा॒ पत्या॑ त॒न्वꣳ॑ सꣳसृ॑जस्व ।।

दीधियुर्नरोऽष्टौ च ॥ १ ॥

  हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒काः प्रच॑क्रमुर्‌हि॒त्वाऽव॒द्यमापः॑ । श॒तं प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वस्स॑वि॒ता पु॑नातु । हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का


क्षया पुनवचनम् । अथ अनन्तर पत्या मया तन् तनु समृ जस्व संयोजय संभोगकाले ।

इति श्रीहरदत्तविरचितायां एकाग्निकाण्डव्याख्यायां प्रथमः खण्डः


 उत्तरे पञ्च स्नानमन्त्राः-हिरण्यवर्णा इति । हिरण्यवर्णाः हिरण्यस्येव वर्णो यासां ताः शुद्धवर्णाः शुचयः शुद्धाः पावकाः शोधथिञ्यः प्रचक्रमुः प्रवर्तन्ते हित्वाऽवद्य पापं त्यक्त्वा आपः । आसु हि शतंपवित्राः बहूनि पवित्राणि तीर्थानि वितताः विस्तृतानि । ताभिः अद्भिः त्वा देवः सविता पुनातु ।। द्वितीयमन्त्रे कश्यप इत्यादित्यस्याभिधाम्-पश्यति सर्वमिति पश्यः पश्य- एव पश्यकः तत्राद्यन्तविपर्यासेन कश्यपेो भवति । दृश्यते'चारण्यके–“ कश्यपः पश्यको भवति । यत्सर्वं परिपश्यति ;

इति । स चाद्भयः प्रातरुद्यन् तासु जात इत्युच्यते । अग्रेश्व

यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु । यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु । यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा निवि॑ष्टाः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु । शि॒वेन॑ त्वा॒ चक्षु॑षा पश्यन्त्वापश्शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वच॑न्ते । घृ॒त॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तास्त॒


वैद्युतस्य अप्सु जन्म, धारणं च तस्यैव । सुवर्णाः शोभनवणः ताः आपः .ते शं स्योनाः सुखकराः भवन्तु । स्योनमि त्यपि सुखनाम, ऐहिकपारलौकिकसुखस्य भेदादपौनरुक्त्यम् ।

 तृतीयः--यासां राजेति । स्पष्टार्थः ।' ' '

 ‘चतुर्थः—यासां देवा इति । यासां अपां भोजनं भुक्षे दिवि द्युस्थान देवाः कृण्वन्ति कुर्वन्ति । या अन्तरिक्षे बहुधा निविष्टाः मेधेषु । या आमेिं गर्भ दधिरे बडबानल रूपं धृतवत्यः । ता इत्यादि । गतम् ।।  शिवेन त्वेति । हे वधु!. आपः त्वां शिवेन चक्षुषा प

श्यन्तु शिवया च तन्वा ते त्वचं उपस्पृशन्तु घृतश्रुत

आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु । परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः । आ॒शासा॒नेत्ये॒षा । पू॒षा त्वे॒तो न॑यतु॒


घृतस् दुहभाः । शुचय इत्यादि । गतम् ।।

  "अहतस्य वाससः परिधानम्-परि त्वा गिर्वण इति । हे इन्द्र ! त्वं गिर्वणः, वनषणासम्भक्तों, स्तुतिलक्षणाभिर्गीर्भिः सम्भ जनीयः स्तुतीनां वा सम्भक्तः इमा मदीया गिरः त्वा त्वां प रिभवन्तु, परिपूर्वो भवतिः परिग्रह वर्तते, परिगृह्णन्तु विश्वतः सर्वतो यथा इमामिदं वासः परितो भवतीत्यभिप्रायः । कीदृशं त्वां : वृद्धायुं वृद्वान् गुरून् प्रतिं गन्तारं, कीदृश्यो गिरः ? अनुवृद्धयः, अनुरनर्थकः, वृद्धयः प्रवृद्धास्ताश्च जुष्टाः सेविता भवन्तु त्वया जुष्टयः सेवितव्याः ।

  योकबन्धनम्-आशासानेति । सौमनसं सौमनस्यं प्रजां सौ. भाग्यं तनू चाशासाना अमेरनुत्रता भूत्वा वधूरियं तिष्ठति, तामिमां योक्रेक्षा संनही बन्नामि सुकृताय विवाहाख्याय पुः ण्याय कर्मणे । कमित्यनर्थकम् । सुखं यथा भवति तथा  अथैनामन्निमभ्यानयति-पूषा त्वेति । पूषा आदित्यः


आशासना सौमनसं प्रजा सौभाग्यंतनूम् । अग्रेरर्नुव्रता भूत्वा स नो लुकृताय कम्॥(सं.१-१-१०) हस्त॒गृह्या॒श्विनौ॑ त्वा॒ प्रव॑हता॒ꣳ॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथाऽसो॑ व॒शिनी॒ त्वं वि॒दथ॒माव॑दासि ।।

भवन्तु पश् च ।। २ ।।

सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः । सो


त्वा इतः प्रदेशादग्सिमीपं नयतु हस्तगृह्य हस्ते गृहीत्वा । इतो नीतां कृतहोमां रथादिना प्रोह्यमाणां त्वां अश्विनौ प्र वहृतां अनुमन्येतां, इदमेवैतयोः प्रवहणं यदियमनुमतिः । ततश्च त्वं गृहानू गच्छ मदीयान् यथा गता गृहपत्री गृहस्य प तिरीश्वरा अस; म्याः तथा गच्छ । गत्वा च वशिनी स्वामिनी भूत्वा विदथं यज्ञ तद्विषयं वक्तव्यं श्रावदासि आ भिमुख्यन वद ।। इति द्वितीयः खण्डः. 1आज्यभागान्ते उत्तराम्यामभिमन्त्रणम्-सोमः प्रथम इति ॥ सोमः प्रथमः त्वां विबिदे लब्धवान् । तत उत्तरो गन्धर्वः विश्वावसुः विविदे । तृतीयस्त्वाग्रेस्ते तव पतिः । मनुष्य जाः • मनुष्यजातस्त्वहं ते तुरीयः चतुर्थः पतिः । एष एवार्थः किञ्चिद्विशेषेणोच्यते-सोमोऽदददिति ॥ सो मोऽददत अदात् दद्याद्वा रायें धनम् ॥ संव्याख्यानैकान्निकाण्डे. मोऽद्दद्भन्धवर्य गन्धर्वोऽदंद्ग्रये । रयिं च पुत्रा ५श्चाँदादृग्र्मिह्यमथ इमाम् । 'गृभ्णामि ते सुप्र जास्त्वाय हस्तं मया पत्यां जरदंष्टिर्यथाऽसः ।१- गों अर्यमा संविता पुरैन्धिर्मह त्वाऽदुर्गार्हपत्याय देवाः । 'ते हु पूर्वे जनांसो यत्र पूर्ववहीं हिताः। मूर्धन्वान् यत्रं सौभ्रवः पूर्वे देवेभ्य आर्तपत् । यद्योगाद्विवाह पाणिग्रहणशब्दः तत्र मन्त्राश्चत्वारः-गृभ्णाम त इति । ते तव हस्तं अहं गृभ्णामि गृह्णामि । किमर्थ ? सुप्रजास्त्वाय शाभन्नाः 'श्रजाः यस्यास्सा सुश्रजा वस्या भाव: सुप्रजास्त्वं, छान्दसो दीर्घः, तस्मै । किञ्च-मया पसा सह यथा त्वं जरदष्टः असः स्याः तथा गृह्णामि । जरावस्था याः प्राप्तिः तस्याः प्रकाशनं वा यस्यास्सा जरदष्टिः । पुरन्धिः पुरुधीः बहुप्रज्ञः बहुकर्मा वा, भगादीनां चैतत्प्रत्येकं विशेषणम्। अन्ये तु-इन्द्रस्याभिधानं मन्यन्ते । भगाद्येो देवाः मह्य त्वा अदुः दत्तवन्तः किमर्थ? मम गार्हपत्याय गार्हस्थ्याय ।

  • ले हेति हैं। हशब्देो निरर्थकः । ते भगादयः पूर्वे जना

सः पूर्वे जनाः पूर्ववहः आदिकाले विवाहस्य कर्तारः यत्र गा ईस्थ्ये हिताः स्थिताः । यत्र च सौभ्रवो मूर्धन्वान् स्थितः पूर्वो देवेभ्यः देवानां प्रथमः आऽतप आ समन्तात् अतपत् । सुभ्रः अदितिः शोभने ध्रुवौ यस्यास्सा सुश्रू: तस्याः अपत्यं प्रथमप्रपाठके तृतीयः खण्डः, स्सरंस्वतेि प्रेदमर्मव सुभगे वार्जिनीवति । तां त्वा विश्र्वस्य भूतस्य प्रगायाम्प्यग्रतः । "य एति प्रदि शास्सर्वा दिशोऽनु पर्वमानः । हिरंण्यहस्त ऐरंम 15 सौभ्रवः आदित्यः । मूर्धा शिरः तेन प्राधान्यं लक्ष्यते सूर्धन्वान् प्राधान्यवान् । अन्निर्वा सौभ्रवः, स च मूर्धन्वान् 'अग्मूिर्धा ': इत्यस्यामृचि स्तुतः । तथा चाश्वलायनः–“ अन्निमूर्धन्वन्विराजे संयाज्ये इति । पूर्वो देवेभ्य इति च सुसङ्गतम् । 'अग्रि र्मुखं प्रथमो देवतानाम्' इति भन्त्रान्तरे दर्शनात् । ते भगा दयः यत्र स्थिताः तस्मै गार्हपत्याय मह्य त्वामदुः तस्मात् हस्तं गृह्णामीतेि योज्यम् ॥ सरस्वतीति । हें सरस्वति ! त्वं च इदं पाणिग्रहणं प्राव प्रकर्षेण रक्ष ! हे सुभगे ! वाजिनीवति ! वाजेोऽत्रं त द्वति ! स्तुतिर्वा वाजिनी तद्वति हविर्भिस्तुतिभिश्च तद्वति ! तां । त्वा वयं विश्वस्य भूतस्य सर्वेषामेव अग्रतः प्रगायामसि प्र गायामः प्रकर्षेण स्तुमः 'इदन्तो मसि' ।।

  • सं. ४-४-४.

"य एतीति । एष पवमानः सर्वा दिशः प्रदिशश्चान्वेति अनुक्रमेणैति हिरण्यहस्तः भतेभ्यो देयं हिरण्यं हस्त यस्य स हिरण्यहस्तः ऐरंमः इरामन्त्रं तां मिमीते करोतीतीरंमः अग्रिः तस्यायं सखा ऐरंमः वायुसखा इति ह्यग्मुिपचरन्ति, य एवं 16 स्स त्वा मन्र्मनसं कृणोतु । एकैमिषे विष्णुस्त्वा ऽन्वेंतु द्वे ऊर्जे त्रीणि व्रतायै "चत्वारि भायेॉक्ष वाय "पञ्च पशुभ्य"ष्षड़तुभ्र्य"स्सप्त सप्तभ्यो हो त्राभ्यो विष्णुस्त्वाऽन्वेंतु । "सख सप्तर्पदा भव भूतो वायुः सः त्वा त्वां मन्मनसं मयि मनो यस्यास्सा मन्मनाः तादृशीं कृणोतु करोतु । "-*अथैनां सप्तपदान्यभिप्रक्रमयति--एकामिष इति ॥ इटू अ तं, एकं पदं विष्णुः त्वाऽन्वेतु इषे तवात्रं यथा स्यादिति । ऊर्क बलम् । व्रतं कर्म । सुखं मृयः तद्भावायू भवतीति मयोभूः तस्या भावो मायोभवं तस्मै, 'मायो भव्याय' इत्या श्वलायनः । पञ्च पशुभ्यः । पड़तुभ्यः । सप्त सप्तभ्यः । सर्वत्र विष्णुस्त्वाऽन्वेत्वित्यनुषङ्गः ! होता प्रशास्ता ब्राह्मणाच्छं. सी पेोता नष्टाऽच्छावाक आग्रीध्र इत्येतास्सप्त होत्राः । तथा च ब्राह्मणं “तस्मात्सौम्यस्याध्वरस्य यज्ञक्रतोः । सप्तहेोत्राः प्राची वषट्कुर्वन्ति' + इति । ताभ्यः ताः यज्ञकर्मणि तव यथा स्यु रित्यवमर्थ विस्णुस्त्वाऽन्वेतु ॥

  • सप्त पदानि या क्रान्तानि सा सप्तपदा एवंभूता त्वं “सरवा

भव । सप्तदा सप्तपदौ । द्विवचनस्याकारः । सप्तपदै त्वं च अहं च सखायौ बभूव बभूविव । छान्दसो विशब्दस्यलोपः । आद् प्रथमप्रपाठके तृतीयः खण्डः, 17 वहै सैग्रिंौ रोचिष्णू सुमनस्यमांनौ । इषमूर्ज भभि संवसांनौ सं नौ मनासि सं ब्रता समुं चित्तान्यार्कर । सा त्वमस्यमूहममूहमस्मि सा त्वं रार्थ पुनर्वचनम् । सख्यं ते गमयं गन्यासं सख्यात्ते मा योषं वियुक्तः पृथकृतो मा भूवं, त्वं च सख्यान्मे मा यो ष्टाः । समयाव ! संपूर्वस्य इणेो लोटि रुपम् । सङ्गतौ स्यात्र । सङ्कल्पावहै इदमिदं च कर्तव्यमिति । सम्पियौ परस्परं समग्री यमाणो सेोचिष् सदृशसम्बन्धत्वात् परस्पराश्रयेण दीप्यमानेौ सुमनस्यमानौ सुमनायमानौ । भृशादिरयं छान्दसस्सलोपाभावः । इषयूर्जमाभिसंवसानौ सहानुभवन्तौ समयावेति सम्बन्धः । नौ आवयोः मनांसि व्यापारबहुत्वान्मनोबहुत्वं समाकरं सङ्गतानि करोमि । . तथा व्रता व्रतानि कर्माणि समाकरं यस्त्वया ध मैश्चरितव्यः सोऽनया सहेति । तथा समुचित्तानि उ इत्य नर्थकः, मनस उक्तत्वाद्वाद्येन्द्रियाण्यत्र चित्तानि तान्यपि समा करम्. । सा त्वं सेति ऋचोऽभिधानम्, अम इति साम्रः ।

  • सैव •नाम ऋगासीद्मो नाम साम' * इति वृचब्राह्मण

दर्शनात् । त्वं सांऽसि ऋणसेि अमोऽहम् । संहिताकाले ओोका रस्य ऊकारः । ववृचानां तु 'अमोऽहम्' इति पाठः । एत देवाद्रार्थ पुनरुच्यते । अमूहमस्मि अमः अहमस्मि सा त्वं

  • एँ. वा. ३-२-२३. स्थूलाक्षरैः युक्तः भागः18

सव्याख्यानैकाग्निकाण्डे. द्यौरहं पथिवी त्वं रेतोऽहं रंतोभूत्त्वं मनोऽहमस्मि वाक्त्वं सामाहम्स्म्यृक्त्वं सा मामनुव्रता भव पुंऽसे पुत्राय वेत्तवै श्रियै पुत्राय वेत्तंव एहिं सूनृते ॥ ३ ॥

अग्रतष्षट्च ३ ॥

'सोमाय जनिविदे स्वाहां गन्धर्वाय जनिविदे

ऋक्त्वं यथा ऋक्सामे परस्परं सम्बद्ध एवमावामपीत्यर्थः । द्यौ रहं पृथिवी त्वं औत्तराधर्यमत्र विवक्षितम् । रेतोऽहं कार्यकार णयोरभेदोपचारः । रेतोभृत्वं मया निषिक्तस्य रेतसो भत्र त्वम्। मनोऽहमस्मि वक्त्वं यथा मनसा चिन्तितं वाग्बूते एवमाव योरानुकूल्यमित्यर्थः । सामाहमस्म्पृक्त्वं एवंभूता सा त्वं मां प्रति अनुव्रता अनुकूला भव । किमर्थ ? पुंसे पुत्राय वे त्तवै पुमांसं पुत्रं लब्धुं श्रियै पुत्राय वेत्तव श्रियश्च पुत्रस्य च लाभार्थम् । पुत्रस्य पुनर्वचनमाद्रार्थम् * * । एहि आगच्छ प्रिया वाक् सूनृता तद्योगात् सूनृते ! इत्यामन्त्रणम् ॥ इति श्रीहरदत्तविरचिते एकाग्किाण्डमन्त्रव्याख्यान तृतीयः खण्डः, '-'उत्तरे षोडश प्रधानाहुतिमन्त्राः-सोमाय वधू लब्धवते । गन्धर्वाय जनिविदे । अग्रये ॥ जनिविदे 19 स्वाहाऽग्रये जनिविदे स्वाहा । 'कन्यला पितभ्यों यती पतिलोकमव दीक्षामंदास्थ स्वाहा । प्रेतो मुश्चाति नामुर्तस्सुबद्दामभुतंस्करत् । यथेयर्मिन्द्र मीढूस्सुपुत्रा सुभगाऽर्सति । इमां त्वमिन्द्र मीढ् स्सुपुत्रा सुभगां कृणु । दुशांस्यां पुत्रानाधेहि प तिमेकादुशं कृधि । 'अग्रेितु प्रथमो देवतांना ‘कन्यलेति । कल्यैव कन्यला लशब्दः उपजनः । पितृभ्यः पितृ कुलात् पतिलोकं पतिकुलं यती गच्छन्ती दीक्षां कन्यकाव्रतं अवादास्थु दीङ् क्षये इत्यस्यान्तर्भावितण्यर्थस्य लुङि प्रथमपुरुषे कवचने रुरूपं, तकारस्य थकारः छान्दसः, अवक्षपितवती त्यक्त वतीत्यर्थः ।

  • प्रेत इति ॥ इन्द्रः प्रार्थयेते 'इन्द्र मंदृिः' इत्यामन्त्रितयोगात् ।

पुरुषव्यत्ययः । हे श्ल्द्र ! मीढूः ! वर्षेण सेक्तः! इमां वधू इतः पितृकुलात् प्रमुञ्चाति प्रमुञ्च नाटुतः न पतिकुलात्, किन्तु सुबद्धाममुतस्करत् अमुष्मिन् पतिकुल सुबडां सुषु बद्धां करत् कुरु .। यथयं सुबद्धा सती सुपुत्रा सुभगा च असति स्यात् । इमामिति । त्वमिन्द्र! मीढूः ! इमां वधू सुपुत्रां सुभगां च कृणु कुरु । अस्यां दश पुत्रानाधेहि स्थापय पात मां एकादशै कृधि कुरु । 'अन्निरिति। अग्रैितु अन्निरागच्छतु। कीदृशः ? देवतानां प्रथमः। 20





०००

०००० ००---------७-७-७----------७००-०००००-- सोंऽस्यै प्रजां मुंश्चतु मृत्युपाशात् । तद्य५ राजा वरुणोऽर्नुमन्यतां यथेय स्त्री पौत्रंमध्यै न रोदात्। इभामग्स्विायत्तां गार्हपत्यः प्रजार्मस्यै नयतु दीर्घमायुः । अशून्योपस्था जीर्वतामस्तु माता पौत्रंमानन्दमभि प्रबुध्यतामियम् । 'मा ते गृहे निशि घोष उत्थादन्यत्र त्वढुंत्र्यस्संविशान्तु । मा - अयं च वरुणो राजा तत् अग्निा क्रियमाणं अनुल्यताम्। यथा मोचिता सती इयं स्त्री पौत्रं पुत्रनिमित्तं अधधं व्यसन मुद्दिश्य न रोदात् न रुद्यात् । इमामिति । इमां वधू अन्निस्त्रायतां रक्षतु गार्हपत्खः गृहपतिसं युक्तो वैवाहिकोऽन्निः । न केवलमिमामेव त्रायतां, श्रस्यै अस्याः प्रज्जां व दीर्घमायुर्नयतु । किं बहुना ? अशून्योपस्था पुत्रमण्डि तोत्तङ्गा जीवतां च पुत्राणां माताऽस्तु पैौ पुत्रनिमित्तं च आनन्दं अभिप्रबुध्यतां स्वापात्प्रबुध्यमाना पौत्रमानन्दं प्रति बुध्यता इय वधूः । मा ते गृहे इति । हे वधु ! त्वदीये गृहे निशि घोषः आ तत्रलापः मोत्थात् मा प्रादुर्भूत् । रुदत्खः सर्वाः त्वत् त्वत्तः अन्यत्र संविशन्तु । त्वं च विकेशी विशीर्णकेशा भूत्वा उरो त्वं विकेश्युर् आवधिष्ठा जोवर्षी पतिलोके वि रांज पश्यन्ती प्रजा सुभनस्यमानाम् । "द्यौस्ते पृष्ठ रक्षतु वायुरुरू अश्विने च स्तनं धर्यन्त९ स विताऽभि रक्षतु। आवासंसः परिधानाङ्कहस्पतिर्विश्वे देवा अभि रक्षन्तु पश्चात् । 'अप्रजस्तां पेत्रमृत्यु प्रथमप्रपाठक्रे चतुर्थः खण्डः. मा 21 वधिष्ठाः उरस्ताडनं मा कार्षीः तन्निमित्तं ते मा भूत् । तिगृहे विराज दीप्यस्व प्रजां च क्षुमन्स्यमानां श्थन्ती । पतिवियोगः पुत्रवियोगेो वा रोदननिमित्तं, तदुभयं ते मा भूदित्यर्थः । "द्यौस्ते पृष्ठ इति ॥ तव पृष्ठं पृष्टभागं द्यौः रक्षतु । वायु रू रक्षतु । अश्विनौ च स्तनं स्तनौ रक्षताम् । धयन्तं पुत्रं सविताऽभिरक्षतु । त्वां च वा वाससः परिधाभात य तद्वासप्तः परिधानं 'परित्वा गिर्वणेो गिरः '* इति अा तस्मात् बृहस्पती रक्षतु । पश्चातु विश्वे देवा अभिरक्षन्तु । "अभजस्तां इति । न विद्यते प्रजा यस्यास्सा अप्रजाः तस्या भावः अप्रजस्ता तां पौत्रमृत्यु पुत्रसम्बन्धि मरणं पाप्मानं पापं उत वा अपि वा । अधं पापनिमित्तं व्यसनं एतत्सर्वं च त्वत्तः १-२. ६ 22 __ ________ _ 13 _______ सव्याख्यानका __ _ _____, , , -------------- --- --- ण्ड. -- - -,

-- -

-- [ द्विपद्रयःप्रति मुञ्चामि पाशंभं। इमं में वरुण "त- . उन्मुच्य ते द्विषद्रयः पाशं प्रतिमुञ्चामि यथा शीष्णैस्वनं उन्मुच्य वृक्षादिषु प्रतिमुञ्चन्ति तद्वत् । "इमं मे वरुण इति । हे वरुण ! इमं मे हृवं आह्वानं श्रु धि शृणु । श्रुत्वा च अद्या च अद्येव वृडय सुखय त्वां अहं अस्युः पालनकाम आचके आगायामि स्तुवे । "तत्त्वा इति । हे वरुण! उरुशंस! बहूनां शंसनीय ! स्तुत्य ! नः अस्माकं आयुः मा प्रमोषीः । अहेडभानः अत्रुकुद्भयंश्च भूत्वा इह कर्मणि मयेच्यिमानं बोधि बुध्यस्व तत्त्वा यामि तत् अनन्तरोक्तमर्थजातं त्वा त्वां यामि याचामि ब्रह्मणा मन्त्रेण वन्दमालः स्तुवन् हविभजमानः सर्वोऽपि तदेवाशास्ते । एव मियमृक अर्थानुगुण्यात् व्युत्क्रभण योजिता । "इर्भ में वरुण श्रुधी हवमृद्या च मृडय । त्वार्मवस्युरार्चके है। (सं. २-१-११.) जमानं हृविभिः । अहंडमानो वरुणेह बोध्युरुश ७५ स मा न आयुः प्रमोंषीः ।॥(सं. २-१-१.) _ _ __ _ _ ________ _____--- --- - -- -- -- .. ... ... प्रथमप्रपाठके चतुर्थः खण्डः. .... .. ..... ... .... .... ७ .. .... ... ... ७७) ... .... ... ...- ..- .. ७ . . .- . त्वां यामि "त्वं नो अझे "स त्वं नो अग्रे "त्वमंप्रे .

  • त्वं लो अग्रे इति । हे अत्रे ! विद्वान् सर्वस्य वेदिता त्वं

नः अस्माकमुपरि देवस्य वरुणस्य यत् हेडः क्रोधः तत् अवयसिसीष्टाः । यातयैसेसर्यजतेर्वा आशिषि लिङि रूपमेतच्छान्द सम् । अर्थस्तावढ्यं अवयक्षीऽा: अवाचीनं यथा भवति तथा यक्षीष्टाः इति । यजिष्टः अतिशयेन यष्टा वांद्देतमः आतिश यन वोढा हविषां शोशुचानः देदीप्यमानः विश्वा विश्वानि अस्मद्विष याणि शत्रूणां द्वेषांसि द्वेषविषयाणि फलानि वधबन्धनादीनि .

  • स त्वं इति । हें अग्रे ! एवमुक्तगुणः अवमो मूलभूतेो देवानां

'अग्रिवमो देवतानां विष्णुः परमः' * इति ब्राह्मणम् । नः अस्माकं ऊती उत्या पालनेन लेदिष्टः अन्तिकतमो भव । "त्वं नो अमेो वरुणस्य विद्वान्देवस्य हेडोऽव यासिसीष्टाः । यजिष्ठो वह्नित्तमश्शेोशुचानो वि "स त्वं नो अग्रेऽवमो भवती नर्दिष्टो अस्या उषसो व्युष्टौ । अर्वयक्ष्व नो वरुण५ रराणो वीहि मृडाक* सुहवा न एधि । (सं. २-१-१२.) *सं. ५-५ . सव्याख्यानकाग्निकाण्डे. अयाऽस्थया सन्मनस् त्तिः । अथा सन् हुव्य इष्ट च ।। ४ ।। कदा? अस्या उषसो व्युष्टौ । व्युच्छतेः क्तिन् । अस्यामुषसि व्युष्टायाम् । उपलक्षणं चैतत् सर्वोत्यर्थः । अध्यक्ष्व अवा चीनो यथा भवति तथा यक्ष्व | कं ? वरुणं अस्मासु पाशान् मुमुक्षु, नः अस्मभ्यं रराणः इष्टान्नं ददत् वीहि खाद् भृ डीकं सुखयितारं पुरोडाशादिकं अस्माभिर्दत्तम् । नः अस्माकं सुहवः सुष्ठु हवः आह्वानं यस्य सः सुहवः एाध भव । न : अस्मान् एधि वर्धय ॥ "त्वमझे इति । हे अग्रे ! त्ममयाऽसि अया असि । छान्दसस्स वर्णदीर्घः, इणोऽसुन्प्रत्ययः । भक्तानामतव्यः भक्तान्वा प्रत्येता अया संन् अयास्सन् । छान्दसस्सकारलेोपः । एवभूतस्त्वमस्मा भिः मनसा हितः प्रणिहितः असीत्यनुषङ्गः, त्वां वयं मनसि प्र णिदध्महे इत्यर्थः । अया सन् अयास्सन् । पूर्ववत्सलोपः । हव्यं अस्माभिर्दत्तं ऊाहिवे देवेभ्यो वहस्व स त्वं अयाः नः अस्मभ्यं भेषजं धेहि । इति श्रीहरदत्तविरचिते एकान्निकाण्डमन्त्रव्याख्याने चतुर्थः खण्डः. ---५७-५८- ९.५ /**५.७०-७०-७५-५०-५०------ ~ Anasuya Ram (सम्भाषणम्) ~ ~ ~ ~ ~~ ~ ७-८-७-०-७-०९.७५

- *** ------ -५७७.७५ १] .७५०.७५-५. नायुषं ब्रूते कुल्पन्थावहन्तिका । दीधयुरंस्तु मे ) याँ वहतुना सह । पुनः तिभ्यो जायां दा अंग्रे ७० (१ अश्मानमास्थापयति-आतिष्ठति । हे वधु ! इमश्मान मातिष्ठ, आतिष्ठन्ती च त्वं यथाऽयं अझमा स्थिरः तद्वत् स्थिरा भञ् पृष्टन्तः पृतनाकामा योडुकामान् अभितिष्ठ अभि व, अभिहुत्य च सहस्व अभिभव पृतलायतः तानव पृतन्यतः । लाजहीमः-इयं नारीति ॥ इयं नारी उपबूते उपच्छ न्दयन्ती ते कुल्पानि लाजान् आवपन्तिका आवपन्ती । किमुपबूते ? दीर्धायुस्तु मे मम पातिः । केोऽर्थः? जीवातु शरदशशतं शतं संवत्सरान् जीव्यादिति । प्रदक्षिणमन्त्राः-तुभ्यमग्र इति । हे अग्रे ! तुभ्यमग्रे अा दिकाले. सूयं वहतुना सह पर्यवहन दत्तवन्तः । सूर्वा नाम सवितुर्बुहिता विवाहस्य अधिष्ठात्री देवता । वहतुरिति पितृकु ललब्धस्य स्त्रीधनस्य नाम । पुनश्शब्दोऽद्यशब्दार्थ । अद्य तु पतिभ्यः अस्मदभ्यिः जायां दाः देहि प्रजया सह ।। पुनरिति । एष एवार्थः पुनः । बीमाशिरात ददातु आयुषा सा । दीर्धायुरंस्या यः पतेिस्स एंतु 9रदश्शातम् विश्व उत त्वया वयं धार उदन्यां इव । अति गाहेमहि द्विषः । 'आ तिष्ठममश्मनम् ।'अर्यमणं नु देवं कन्यां अग्भियक्षत । स इमां देवो अंध्वरः सध्याख्यानैकान्निकाण्ड, मग्रे पर्यवहन्पुनः पत्रीमग्रिंदा"द्विश्व उत त्वयाँ वय'मा तिष्ठममश्मानम् । “त्वमर्यमा भवलि य वचेसा सह । अस्या वध्वाः यः पतिः स दीघायुः भवतु । कोऽर्थः? स एतु शरदश्शतं शतसंवत्सरान् प्राझेोतु ॥ विश्वा इति । हे अप्रे! वयं त्वया नाथन विश्धाः द्विषः द्विड़ातीः अतिगाहेमहि अतिरेम उद्न्याः उदकसम्बन्धिनी : धारा इव यथा वर्षधाराः वृषभादयोऽतितरन्ति तद्वत् । आतिष्ठममिति । गतम् । द्वितीयेो लजहोमः-अर्यमणमिति । नु क्षिप्रै अर्यंत इत्यर्यमा अन्निः तं प्रसिडोमवार्यमणं वा कन्याः पूर्व अक्षत इष्टवत्यः । ताश्च इष्टा' पतिमलभन्त । सः इदानीमपि लाज्हो मेनेष्टः अध्वरः अहिंसितः केनापि देवः अर्यमा इमां प्रेतो सु श्वाति इत्यादि । गतम् ।

  • -तुभ्यमग्र इति । गतम् ॥

1 प्रथमप्रपाठके पञ्चमः खण्डः. त्कनीलां नार्म स्वधावथ्स्वर्य बिभर्षि । अञ्जन्तिं वृक्ष सुर्धितं न गोभिर्यद्दम्पती सर्मनसा कृणोर्षि तुभ्यमग्रे पर्यवहृ"न्पुनः पत्रमग्रिंदा द्विश्वां उत त्वयां वयम् । "प्र त्वां मुञ्चामि वरुणस्य पाशादेव 27 "तृतीयो लाजहोमः-त्वमर्योति ॥ त्वमर्यमा दाता ‘यः खलु वै ददाति सोऽर्यमा '* इति श्रुतेः । हे अग्रे ! त्वमेव दाता भवसि । यत् यस्मात् कनीनां कन्यकानां नाम नमनं स्वधा वत् अन्नयुक्त स्वर्य स्वर्णस्य निमित्तं बिभर्षेि पुष्णासि क न्यका अत्रं स्वर्गश्च त्वदायत्ताः पुरुषान् प्रत्युपनमन्ति यत्मात्तस्मात्त्व मेवार्यमा भवसीत्यर्थः । त्वामेव च अञ्धान्त सिञ्चन्ति । केन ? गोभिः विकारेऽयं प्रकृतिशब्दः 'गेोभि१श्रीणीत मत्सरम्' इति यथा । गोविकारैराज्यादिभिः वृक्षे सुधितं न, नञ्जयं पुरस्ताद् पचारः प्रतिषेधार्थीयः' उपरिष्टादुपचार उपमार्थीयः, यथा सुधितं सुषु निहितं स्थापितं वृक्षं जलन सिञ्चति तद्वत् । यत् यस्मात् दम्पती समनसा समानमनसो कृणोषि करोषि त्वमव ॥

  • सं. २-३-४.

"":"पुनः परिक्रमणमन्त्राः—तुभ्यमग्र इति । गतार्थाः ॥ "उत्तराभ्यां योक्त्रं विमुञ्चति-प्र त्वा मुञ्चामीति । त्वा त्वां वरुणस्य पाशात् प्रमुञ्चामि । यदिदं योक्त्राद्विमोचनं तदेवे 28 सव्याख्यानैकान्निकाण्डे. कृतस्यं लोके स्योल्नं ते सह इत्य करोमि । 'इमं विष्यामि वरुणस्य पादौ यमबंधीत् सविता सुझेो वः । धातुश्च योनौ सुकृत्स्यं लेोऽरिष्टां त्वा स सत्यमित्वम्या अंसि । अयंसा भन्नंसा धृतोऽयसां वं रूप्यते । येन पाशेन त्वां अवात्सविता सर्वस्य प्रेरयिता सुकेतः सुचित्तः सुप्रज्ञानेो वा धातुश्च योनौ ब्रह्मणश्च लोके । कीदशे ? सुव्तस्य लोके ब्रह्मलेोको हि पुण्यस्य कर्मणो लेकः। तस्मिन् स्योन मुखं स्थानं ते तव पत्या मया सह करोमि । "योक्त्रविमेोचेनन इमं वरुणस्य पाशं विष्यामि विस्वंसयामि । यं पाशं अबधीत बडवान् सविता सुशेवः सुसुखः भक्तानां सुखस्य कर्तेत्यर्थः । धातुश्च योनावित्यादि समानम् । अरिष्टां अविनाशिनीम् ।

  • अनुगतस्योपासनाग्रेस्समाधानमन्त्र -अयाश्राग् इति । अया

इति व्याख्यातम् । हे अग्रे ! त्वमयाश्चासि न विद्यते अभिशा स्तिर्यस्य सोऽनभिशस्तिः अनभिशस्तोश्चासि । दीर्वस्तु . छा इसः । अनवद्य इत्यर्थः । सत्यमित्यमया अंसि आदरा र्थमिदम् । इच्छब्दोऽवधारणे । एवंभूतस्त्वमस्माभिः अयसा त्वां प्रातगन्त्रा मनसा धृतां ध्यातः अयसा भक्तान् प्रतिगन्त्रा

  • १-४-१६. प्रथमप्रपाठके घष्टः खण्डः.

हृव्यमूहिषेऽया नों धहि भेषजम् ॥ ५ ॥ 29 ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधिं श्रितः । त्वदीयेन मनसा हव्यं अस्माभिर्दत्तं ऊहिषे देवान् प्रति वहस्व । अयाश्च त्वमस्मभ्यं भषजं धेहि स्थापय ।। इति श्रीहरदत्तविरचिंतकान्निकाण्डमन्त्रव्याख्याने पञ्चमः खण्डः. प्रयाणकाले रथस्योत्तम्भनी-सत्यनेति । यथेयं भूमिस्स त्येन मनोवाक्कायजेन उत्तभिता उत्तब्धा स्थापिता तिष्ठति, यथा च सूर्येणोत्तभिता द्यौः तिष्ठति, यथा च ऋतेन यज्ञन आ दित्याििस्तष्ठन्ति * अप्रैौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते '* इति स्मृतेः । यथा च दिवि सोमो आधिश्रितः त्वमस्माभिः उत्तव्धः तिष्टति वाक्यशषाध्याहारेण योज्यम् । वाहावुत्तराभ्यां युनक्ति-युञ्जन्तीति ॥ मनुष्याः ब्रभ्रं मह ता भामतत्, महान्तमश्वमनङ्कह वा अरु अरुष्यातगतकमा, गन्तारं गमनसमर्थ चरन्तं परितस्थुषः स्थावरान् पदार्थान् परेि वर्जयित्वा अतिक्रम्य चरन्तं, परिगच्छन् हि स्थावरानतिक्रम्य गच्छति । उत्तराधे यावदित्यध्याहार्य, रोचना रोचनानि नक्ष 30 =

सव्याख्यानकाग्निकाण्डे त्रादीनि यावद्दिवि रोचन्त तावत् एवंविधेषु कर्मसु नित्यमेव पुरुषा युञ्जन्ति इत्यर्थः । योगे योगे यदायदाऽश्वादे रथादौ योजनं प्राप्तं तदातदा तवस्तरं तव इति सौत्रो धातुवृद्धयर्थः गत्यर्थो वा, तवः वृद्धिर्ग मनं वा, इह तु तद्वतेऽभिधानं, अतिशयेन वृद्धियुक्त गतियुक्त वा वाजेबाजे सङ्गमनामैतत्, सङ्गमेसङ्गमे प्राप्त, उपलक्षणं चैतत्, सर्वेषु सर्वकार्येषु हवामहे आह्वयामः सखायः स्तोतृ त्वेन सखीभूताः वयं इन्द्रं, किमर्थ ? ऊतये पालनायू ॥ 'आरोहन्तीमुत्तराभिरभिमन्त्रयते-सुाकंशुकमिति । सुकिंभूकं रथेो विशेशष्यते, कण्टकिनः पलाशाः किंशुकाः शेोभनाः किंशुका यस्मिन् तत् सुकिंशुकं शल्मालं, विकारेऽयं प्रकृति शब्दः, शाल्मलिना वृक्षेण निर्मितं, वृक्षमात्रोपलक्षणं चैतत् । अन्य . तु मन्त्रलिङ्गदेताभ्यामव रथनिर्माणमाहुः । विश्वरूपं नानारुरूपं हिरण्यवर्ण उज्जूलवर्ण सुबृतं सुष्टु वर्तते गच्छतीति सुवृत् सुचक्र शेोभनचक्र रथं हे वधु ! आरोह अमृतस्य अमरणस्य मम दीर्धा युञ्जन्ति ब्रधर्मरुषं चरन्तं परितस्थुर्षः । रोचंन्ते रोचना दिवि ॥(सं.७४.२०.) *योगेयोगे तवस्तरं वाजेंवाजे हवामहे । सखाय इन्द्रमूतये। (सं.४-१२) प्रथमप्रपाठकें अष्टः खण्डः. ह वध्वमृतस्य लोक' स्योन् पत्ये वहतुं णुष्व । उदुत्तरभारोहन्ती व्यस्यन्तीं पृतन्यतः । मूर्धानं पत्युरारोह प्रजया च विराङ्कव । "लंराङ्गी श्वशुरे व संराज्ञी अधिं देवृधुं । 'खुषाणा' श्वशुराणां प्र युषो लोकं स्थानं, आरुह्य च पत्ये मह्य स्योनं सुखकरं वह तुं पितृकुललब्धं स्त्रीधनं कृणुष्व स्थापयात्रैव रथे ॥ उदिति । उत्तरं श्रष्टं रथं उदारोहन्ती उर्धमारोहन्ती पृतन्यतः येोडुःामान् व्यस्यन्ती विविधं क्षिपन्ती पत्युः मम मूर्धानं आँरोह प्रधानभूता भव प्रजया च विराङ्कव विरा डिति दशाक्षरवतः छन्दसो नाम । तथा हि श्रुतिः * दश संपद्यन्ते दशाक्षरा विराट्' इति । यथाविराट्टन्दो दशाक्षरवद्भवति तथा त्वं दशपुत्रा भवत्यर्थः विराजमाना वा भव । । प्राधान्यमेव स्फुटयति-संराज्ञीति ॥श्वशुरे संराज्ञी वळभा भव। श्वश्रुां च संराज्ञी भव । ननान्दरि पत्युस्स्वसा ननान्दा वध्वाः तस्यां च संरराज्ञी भव । तथा देवृषु देवरेषु पत्यु भ्रातरों वध्वा देवराः तेष्वपि संराज्ञी भवं । अधिशब्दः सप्तम्य थर्थानुवादी ॥ 'तदेव पुनरुच्यते-स्नुषाणामिति । अस्महे यास्नुषाः

  • स. २-६-१ 32

______________ ______________ ______ _____ ___________ __ _ सव्याख्यानैकाग्निकाण्डे. __________________ __________________





--- -- -- - -. ... ... ... .. . .. .. .. . . . तानां विराईव । नीललोहिते भवतः कृत्या स् क्तिर्यज्यते। एर्धन्तेऽस्या ज्ञातयः पतिर्बन्धेषुबध्यते।

  • ये वध्वश्चन्द्रं वंहुतुं यक्ष्मा यन्ति जना अनु ।

पुनस्तान् यज्ञियां देवा नयन्तु यत् आर्गताः । धनस्य च मदीयस्य पतीनां च पत्युर्मम मत्स्थानीयानां च देवृ णां च देवराणां च अन्येषां च सजातानां गृहे मया सह जातानः विराट् ईश्वरा भव ।। सूत्रे वत्र्मनोव्यैवस्तृणाति---नीललोहिते इति ॥ म्या व्य वस्तीर्याणे एते सूत्रे नीललोहिते वणे भवतः एकं नीलमपरं लोहितश् । ततः किं ? कृत्या । षष्टचकवचनस्याकारः । कृत्या यः परैः प्रयुक्तायाः सक्तिः सङ्गः प्रतिहतिः व्यज्यते प्रादु र्भवति सूत्राभ्यां प्रतिहता भूत्वा नास्मानाभिभवितुं शक्रेोतीत्यर्थः । ततश्च एधन्ते एधन्तां अस्याः ज्ञातयः पतिश्च बन्धेषु वन्धन स्थानेषु स्नेहविषयेषु बध्यते वध्यताम् । आत्मन एवायं परो क्षनिर्देः अयं जनोऽब्रवीदितिवत् ।

  • ते सूत्रे उत्तराभिरभियाति—ये वध्व इति । वध्व. इति

षष्टचववचनं रूपं छान्दसम् । अस्या वध्वा वहतुं पितृकुलल व्धं धनं, कीदृशं ? चन्द्रं आह्यादकरं ये यक्ष्माः यक्ष्मस्था नीयाश्चोरादयो यन्ति प्रामुवन्ति अपहर्तु जनान् अलु जनानः समीपे तान्यज्ञिया देवाः पुनर्नयन्तु यत आगताः । 10) सुगेर्भिर्तुर्गमतीतामर्पद्रान्त्वरांतयः । "सुगं पन्थान रिष्यत्यन्येषाँ विन्दते वसुं ॥ ६ ॥ धनंख्य च नव च ॥ ६ ॥ "तमव देशां ऋति-मा विदन्निति ॥ एरिपन्थिनः पन्थानं परेि वृत्यापहर्तुकामा ये तिष्ठन्ति ते पििन्थनो मा विद्ल मा लप्स त मा ज्ञासिषुव ये परिपन्थिो दम्पती आसीदन्ति आधावन्ति ? सुपेभिः सुगमैः पथिभिः दुर्ग देशं अतीतां - तिक्रामतां तौ दम्पती एव । परोक्षनिशः पूर्ववत् । अयद्रा न्तु अपगच्छन्तु अरातयः शत्रवः त एव परिपन्थिनः ॥ "सुगिित । सुखेन गम्यते यस्मिन् पवि तं सुगं पन्थानं आरुक्षं आरूढवानस्मि न विद्यते रेषणं यत्र तं आरिटं स्वस्तिवाहनं अविना रिष्यति रिष्टो न भवति, न केवलं न रिष्यति मिन् अन्येषां परिपन्थिनोमव वसु धनं विन्दते तं पन्थानमारुक्षमिति । इति श्रीहरदत्तविरचिते एकात्रिकाण्डमन्त्रव्याख्याने षष्टः खण्डः. तीर्थादिव्यतिक्रम जपः-ता मन्दसानेति । आश्विन्येषा । ता तैौ अश्विनौ मन्दसाना स्तूयमानौ मनुषः मनुरिति मनुष्यस्य 84 ७ स्पती स्थाणु पंथेष्टाभ दुर्मति हँत । अयं नो रां भव दीर्घयुत्वायु वर्चसे । अस्य पारे निर्ऋः सव्याख्यानैकाशिकाण्डं. नाम तस्य मनुष्यस्य दुरोणे गृहे एवंभूतो युवां वचस्यवे वचः नवत स्तुतिलक्षणं वच इच्छते मह्यं शीरं शभिः पुत्रैस्सहित रयिं धनं आधत्तं दत्तम् । किञ्च-तीर्थ मागे भवं सुखेन प्रपी यते यत्र तत् सुप्रपाणं तादृशं तीर्थ कृतं कुरुतं हे शुभस्पती! शुभ इत्युदकनाम, वृष्टिलक्षणस्योदकस्य पालयितारौ । किञ्च शयं तस्करादिकं च अपहतम् । नावमुक्तरथाऽनुमन्त्रयते-अयं न इति । अयं वनस्पतिः वनस्पातावकारभूता नौरियं नः अस्मान् ह्याः मृहत्या नद्या पारं तीरं स्वस्ति अविनाशं यथा भवति तथा नेषत् नयतु सीरा सोरेति नदीनामैतत्, सम्बुद्धेौ चाकारः । हे सारे ! त्वं नः अस्माकं घुतर मुखेन तरितुं शक्या भव । नदीं प्रत्येत. द्वचनम् । अथ वा-सुतरा सुटु तारयित्रीति नाव एवाभि धानं, दीर्घयुत्थाय । छन्रयुकारान्तोऽप्यायुश्शब्दोऽस्ति, ' 'छन्द सेि वा' इति वचनात् । वचसे च भव ॥ तीत्र्वा जपः-अस्य पार इति । अस्य नद्यादेः पारे तीरे निर्ऋतस्य निस्तरितव्यस्य जीवाः जीवन्तः प्राप्ताः ते तस्यं जीवा ज्योतिरशीमहि । मह्या ईन्द्रस्वस्त ये । यदृते दिभि श्रिर्षः पुरा जर्तृभ्य आतृर्दः । संधता सन्धि मधवा पुरोवलुर्निष्कंतु विहंतं पु वयं ज्योतिः अभयं स्थानं अशश्रति प्रामुयाम नामस्माकं इन्द्रश्च महँ महत्वै स्वस्तये भवतु ।। । एवंभूता श्मशानादिव्यतिक्रमे होमः-यष्टतेचिदिति । यत * प्पा सुलुक ' इति सोर्तुब यः ऋते चित् ऋतेऽपि अभिश्रिपः अभिलेषणाद्रव्यं अभिश्रिट् तस्माटतेऽपि पुरः पूर्वमेव जर्तृभ्यः जतुशब्दस्यदं विठ्ठतं रूपं, तत्र बचा उकारान्तधीयते, तत्र रेफमात्रमुपजनः । इह तु उकारस्याप्यूकारः । तृतीयान्तं चेतत् व्यत्यवन । बहुवचननिर्देशाच आद्यर्थावगतिः । जत्वादिभिः आतृदः, स्वपितृदेोः कसुन्, जत्वदिभिरातर्दनात् पुरा यावता कालेन जत्वादीन्यातृन्त दृीकुर्वन्ति ततः प्रागेवातिशश्चिामित्यर्थः । सन्धाता सन्धि सन्धातव्यं सन्धातव्यस्य वस्तुनः सन्धातेत्यर्थः मघवा इन्द्रः पुरोवसुः पुरुशब्दस्य छान्दस ओकारः, पुरुवसुः बहुध नः निष्कर्ता इदमपि तृन्नन्तं * यद्वै निप्कृतं तत्संस्कृतम् ? इति ब्रच्छब्राह्मां, संस्कर्ता विवृतं अत्यन्तविनष्टं पुनः । यः पुरुवसुः मघवाऽन्तरेणाप्यभिलेलवणद्रव्यं फ्रागेव च जत्वादिीभरातर्दनात् स न्धातव्यं वस्तु सन्दधाति विकृतं च पुनस्संस्करोति, साकाङ्कवा तस्मा इति गम्यत, तस्मै स्वाहेति । 36 नः । 'इडॉमग्र इ: वरुण तत्वां यामि त्वं नों अग्रे ‘स त्वं नो अग् "त्वमंग्रे अयाऽसि । "ये गं न्धर्वा अंप्सरसश्च देवीरेषु वृक्षेषु वानस्पत्येष्वासंते। ] इडामग्र इति ॥ इडां अत्रं हे अग्रे! पुरुदंसं बहुदर्शनीयं अत्यन्तश्छाय्यं गोस्सनिं गवां दानं च शश्वत्तमं दीर्घकालस्था निं हवमानाय त्वामाह्वयते मह्य साध साधय देहि । किञ्च स्यान्नस्सूनुस्तनयश्च पौत्रो तनयः । कीदृशः ? विजावा विज ननस्वभावः 'जनसनखनक्रमगमेो . विट, विडूनेोरनुनासिकस्यांत् इत्यात्वम् । किं बहुना ? हे अझे ! सा ते प्रसिद्धा टुभतिः भक्तेष्वनुग्रहात्मिका बुद्धिः अस्मे अस्मासु भूतु भवतु । --"इमं मे वरुणेत्यादि पञ्च गताः ॥ 1"क्षीरिवृक्षाद्यतिक्रमे जपः-ये गन्धर्वा इति ॥ ये गन्धर्वाः विश्वावसुप्रभृतयः अप्सरसश्च देवीः देव्यः एषु वृक्षेषु वान स्पयिषु न्यग्रोधेोन्दुम्बराश्वत्थेषु असते तिष्ठन्ति एते वै ग न्धर्वाप्सरसां गृहः । ते अस्यै वध्वै शिवा भवन्तु मा हिंसिषुः वहतुं स्त्रीधनं ऊह्यमानां आनीयमानां इमां च ॥ सव्याख्यानैकान्निकाण्डे, `७ = मनाय साध। स्यात्रैस्सूनुस्तनंयो विजावाऽग्रे सा ते सुमतिर्भूत्वस्मे ॥ (.४-२४) 6-10एते मन्त्राः (१२-२४)पुटेषु लिखिताः . ह्यमनाम् । "या ओषधयो या लटो यानि धन्वा नि ये बनां । ते त्वां वधु प्रजार्वतीं प्र त्वे मुंश्च न्त्व५ हंसः । "संकाशायामि बहतुं ब्रह्मणा गृहैरघों

}

- 37 स्थोनं पर्तिभ्यस्सविता कृणोतु तत् । “आ वाम

  • नद्याद्यतिक्रमे जपः-या ओषधयः अस्माभिः अतिक्रान्ताः,

याश्च नद्यः यानि धन्वानि निरुदकाः प्रदेशाः ये वना यानि वनानि, ते उक्ताः तत्तद्भविष्टाद्ववताः हे वधु त्वा ! त्वां प्रजावतीं कुर्वन्त्विति शेषः । अंहसश्च त्वे त्वां प्रभुञ्चन्तु । "ग्रहानुत्तरया संकाशयति--तत्र बहतुः पूर्व प्रापयितव्यः मन्त्रलिङ्गात् । सङ्काशयामि प्रदर्शयामि वहतुं अस्याः पितृकु लादानीतं धनं ब्रह्मणा मन्त्रण है: मदीयैस्सह सङ्काशयामि । अधोरेण अक्ररेण चैत्रेण सौम्येन चक्षुषा, एषा तावत् एव म्भूतेन चक्षुषा पश्तु तामहं दर्शयामि ! यच अस्यां पर्या णद्धं बन्धुभिः सर्वतो लर्ड विश्वरूपं नानारूपं आभरणादिकं तत्सविता पतिभ्यः पत्ये मह्य गङ्का-ाम्श्चि स्योनं सुरवं कृणोतु करोतु ।। "वाौ विमुञ्चति-आवाभगनिति । हे अश्विनौ ! वां युवयोः स्वभूता सुमतिः अनुग्रहात्मिका बुद्रिः अस्मान् प्रति आऽगन् आगमत् प्राप्ता । हे वाजिनीवस्! विभैिः स्तुतिभिश्च धनव 38 गन्थ्सुमतिर्वाजिनीवसू न्र्यश्विना हृथ्सु कामा अय५ लत । अभूतं गोपा मिथुना शुभस्पती प्रि या अंम्णो दुर्यां अशीमहि । “अथै नो देवस्लं विता बृहस्पतिंरिन्द्राग्री मित्रावरुंणा स्वस्तये । काम आयांतं 6 . सव्याख्यानैकान्निकाण्ड. न्तौ कामान् । । प्रथमार्थे द्वितीया । बचाश्च तथैव पठन्ति । अस्माकं वृत्सु ये कामाः सुखेन गृहं प्रामुयामेति ते च न्ययं सत नियताः निश्चिता जाताः यस्मात् युवां गोपा गेोपे वाह योः पथि रक्षितारौ अभूतम् । मिथुला सहचारिणौ हे शुभ स्पती ! अन्नस्य उड्कस्य वा पालयितारौ युवयोश्च प्रसादात् अर्यम्णः आदित्यस्य अन्नेर्वा प्रिया भूत्वा दुर्यान् ग्रहान् । शीमहि प्रविशम ॥

  • अयमिति । वाहं प्रति वचनमेतत् । हे वाह ! : अ

स्माकं :ामे सति इह आयातं त्वा त्वां कामाय यथेष्ट चरणाय विषुश्चतु । कः? अयं देवस्सविता बृहस्पत्यादयश्च स्वस्तये अविनाशाय या संरराणः प्रजां सम्यक् ददत् प्रजया ६ा सम्यञ्श्रमभाजः श्रजाभिः क्रीडन्नित्यर्थः । इति श्रीहरदत्तविरचिते एकामिकाण्डमन्त्रव्याख्याने सप्तमः खण्डः. • -- -

प्रथमप्रपाठके अष्टमः खण्डः

      • ________

______ __ ___ _______________ _______ __७ .. ... .. .. .. .. ... ... वालेि प्रजयतामियं भर्णस्य सुमता .... ... ... . .. . ._ _ 39 _ _ औरपत् । वीरान्। इरां वर्हतो धृतभुक्षमाणास्तेष्वह५ सुमना स्तं विशामि । अार्गन्योष्ठ महिंर्षी गोलिरवैरायु 'चर्मास्तरणम्—शः सुखं व तनुत्राणं एवम्भूतं इदं चर्म आहर । किमर्थम्? अस्यै अस्या नार्याः उपस्तिरे उपस्तर णार्थम् । कृत्येऽर्थे केन्प्रत्ययः । दृष्टन्दुरमावास्या सिनीवाली । हे सिनीवाल ! इर्य वधूः प्रजायतां प्रजावती भूयात् । भगस्य च देवस्य धुमतौ अनुग्रहत्मिकायां बुद्दौ असत् स्यात् भवतु, सोऽपि त्वत्प्रसादात् इमामनुगृह्णावित्यर्थः ।

  • गृहान् प्रपाद्यन् वधू वाचयति-गृहान् अहं प्रपद्ये ।

कीदृशान् ? भद्राले मनोज्ञान् सुमनसः गृहेषु अवस्थिताः श्वश्रादयः वधू दृष्टा मुमनसो भवन्तीति गृहास्सुमनस इत्याह । अवीरस्री वीराः पुत्राः अतद्धनस्वभावा अहं वीरवतो देवरा दिपुत्रैस्तद्वतः सुवीरा शोभनरक्षकपुरुषयुक्तान् इरां अन्न वह तो घृतदुक्षमाणाः ब्राह्मणेषु भुञ्जानेषु यत्र घृतमुक्ष्यते तत इत स्सिच्यते ते गृहा उच्यन्ते घृतमुक्षमाणा इति । द्वितीयार्थे प्रथमा । प्रपद्य च तेषु एवम्भूतेषु गृहेषु अहं सुमनाः भूत्वा संविशामि । 40 सव्याख्यानेकाग्निकाण्डे, ष्मपत्नी अजथ स्युर्वित् । बर्वे प्रज जनयन्ती सुरब्रेममनिट् तर्हिक्षस्सपर्यात् । ‘अयऋग्निगृह पंतस्सुरतरत्पृष्ठेदर्थानः । यथा भगंस्याभ्यां दर्द द्रय पुष्टिमथ प्रजम् । प्रजय आभ्यां प्रजाप- अथोत्तरे त्रयोदश होममन्त्राः—आगन्नेiते ॥ आगन् आ- गतवती गोष्ठं गृहं महिषी मम वङ्भा भार्या गोभिः अश्वैश्च पितृकुललब्धैस्सह आयुष्मान्पतिर्यस्या इति आयुष्मत्पत्री अनेना- त्मन आयुराशास्ते । प्रजथा अपस्थेन स्वर्यत् स्वर्गस्य लब्धी नापुत्रस्य लोकोऽस्ति ’ इति प्रजयेत्युक्तम् । तत्र विशेषविधिः च प्रजां जनयन्ती । डरन शोभनधना औ* भूत्वा इमम्” औपा संनानिं शतहिमाः शतसंवत्सरान् सपर्या परिचरतु अत्रेये यो ग्या भवत्वत्यर्थः ।

  • अयमभिः औपासनोऽग्निः गृहपतिः मदीयस्य गृहस्य पालयिता

सुसंसत् शोभनसदनः पुष्टिवर्धनः मम पुढेईचयिता ‘श्रियमिच्छे- हुताशनात् ’ + इति वचनात् । एवम्भूतोऽग्निः आभ्यां आवाभ्यां । दम्पतिभ्यां रयिं धनं पुष्टि अथो प्रजां च ददत् दद्यात् । बोलपो लेटि वा । यथ भगस्य भगाय देवाय दत्तवान् । भगञ्ज हणमुपलक्षणं, यथा देवेभ्य इत्यर्थः । देवानामपि हि कर्मजाः सिद्धयः ॥ प्रजायै आभ्यां अनयोर्दम्पत्योः या प्रजा तस्यै हे प्रजापते! “शोभनाभरणा, +मत्स्यपुराणवचनमिति शब्दकल्पद्रुमः, उक्षयोर्जवंतोः प्रजाः । तेन भूतेन हविषाऽयमा प्यायतां पुर्नः । जायां यार्मस्मा आवांक्षुस्ता५. 8 7 -- . • 41 इहैव स्तं मा वियोंष्टं विश्वमायुष्यैश्रुतम् । मह्या शर्म यच्छ इति विपरिणामेन सम्बन्धः । हे इन्द्राग्री ! युवां च शर्म यच्छतं यथा एजयेोः उभयोः जीवतोः सतोः प्रजा न प्रमीयातै न प्रमीयेत तथा शर्म यच्छतम् ॥ तेनेतिं । यदिदं मया हूयते तेन भूतेन प्राप्तन वा हविषा किञ्च-अस्मै महां यां जायां आवाक्षुः आवहन् दत्तवन्त तां रसेन आज्यादिना अभिवर्धतां अभिवर्धयत्वयं जनः । 'अर्भीति ॥ तथा इयं अभिवर्धतां पयसा, राष्ट्रण गृहक्षेत्रादिना च अभिवर्धताम् । तथा सहस्रपोपसा बहूनां पोषयित्र्या रय्या धनेन इमौ दम्पती अनपेक्षितौ स्तां यथा अनयोरन्यत्रापेक्षा न भवति तथा धनवृद्धिरस्तु ॥ इद्देवेति । आत्मन एवायमन्तरात्मानै प्रति वचनम् । हे आवयोरन्तरात्मानौ ! इहैव गृहे स्तं भवतै माविवोष्टं कदाचिदपि वियुक्तौ मा भूतम्, विश्धमायुः 'ह षोडशं वर्षशतमजीवत्' इति स् ':

  • छान्दो. ३-१६-७. 42

सध्याख्थानैकान्निकाडे. इंन्द्रस्वस्तये । ध्रुवैधि पोष्या मयि महौं त्वाऽदा बृहस्पर्तिः । मया पत्यां प्रजार्वती सं जीव शारदं शातम् । "त्वष्टां जायामंजनयत्वष्टाऽस्यै त्वां प र्तिम् । त्वष्टां सहस्रमायूषि दीर्घमायुः कृणोतु वाम् । 'इमं में वरुण "तत्वां यामि त्वं नों अ ट्रे 'स त्वं नो अग्रे "त्वमग्रे अयाऽस् ि ॥ ८ ॥ जीवंतोः प्रजा वामेवकं च ।। ८ ।। श्रुत्युक्तं व्यञ्भुतं प्रामुतम्।। इन्द्रश्च युवयोः मौ महत्यै स्वस्तये भवतु। "धुवैधीति ॥ हे वधु ! मम पोष्या त्वं मयि ध्रुचा निश्चला एधि भव । मह्य त्वा त्वां अदात् बृहस्पतिः ।० त्वं सा मया पत्या सह प्रजावती भूत्वा सञ्जीव शरदशशतं बहून् वत्सरान्। 1त्वष्ठति ॥ 'यावच्छेो वै रेतसःस्सिक्तस्य त्वष्टा रुरूपाणि वेि करोति' 'त्वष्टा रूपाणि पिंशतु' इति च रूपनिर्माणे कर्तृत्वेन श्रुतो यः त्वष्टा स त्वष्टा इमां जायां अजनयत् । तथा अस्यै अस्याः त्वां पातिं च त्वष्ट एवाजनयत् हे मदीयान्त रात्मन् ! स एव त्वष्टा वां शुवयोः अन्तरात्मनोः सहस्रमायूंषि बहूनि धनानि दीर्घमायुश्च कृणोतु करोतु ॥ 1-1इमं मे वरुण इत्यादयः पञ्वे गताः ॥ इति श्रीहरदत्तविरचिते एकान्निकाण्डमन्त्रव्याख्याने अष्टमः खण्डः, ११-१५ एते मन्त्राः (२२-२४)पुटेषु लिखिताः

  • स. १-५-९. इह गावः प्रजांथध्वमिहाश्वां इह पूरुंपाः ।

इहो सहदक्षिणो रायस्पषो निषीदतु । सोमे = = 43 त्राणामेषामुपस्थ सोम आधितः ।प्रस्वस्थः प्रेयं प्र उत्तरया चर्मण्युपविशतः—इह गाव इति । इह गृहे हे गावः! प्रजायध्वं प्रजाता भवत । इहाश्वाः ! इह पूरुषाः! प्रजायध्वांमेत्येव । सर्वत्र आमन्त्रितनिघातः छान्दसत्वान्न भवति । इहो इहैव सह स्रदक्षिणः बहुदानयोग्यः रायस्पोषः धनस्य पेपः निषीदतु ॥ अथ या पुमांसमेव सूतवती जीवपुत्रा च, तस्याः पुत्रं वध्वा अङ्के उपवेशयति-सोमेनेति । आदित्याः देवाः सोमेन वालि नः, सोमेन ओषधीनां वृद्विः ओषधिवृद्धौ याग इति । पृथिवी च सामन्न दृढा ओषधिवनस्पत्यादिभिः । अथो यथा एषां न क्षत्राणां उपस्थे सोम आधितः आहितः एवमयं बालः तवोपस्थे उपविशतु ॥ तस्मै फलानि प्रयच्छति-प्रस्वः स्थ इति ॥ प्रसूयन्त इति प्रस्वः हे फलानि ! यूयं स्वः स्थः प्रसवशीलाः स्थ; । छा न्दसो विसर्जनीयः, भवथ । इयमांप वधूः भुवने प्रजया अ पत्येन प्रशोचेष्ट प्रसेोषीष्ट यथा यूयं प्रसवशीलाः स्थ तथय मपि युष्मत्प्रसादेन प्रसवशीला भवत्वित्यर्थः । उत्तरे जपति-इह मियामिति ॥ इह गृहे अजया प्रियं ते सव्याख्यानेकानेिकाण्डे.

"https://sa.wikisource.org/w/index.php?title=एकाग्निकाण्डम्&oldid=218050" इत्यस्माद् प्रतिप्राप्तम्