ए आर् क्रुष्णा शास्त्रीमहाभागः

ए.आर्. कृष्णाशास्त्रीमहाभागः सम्पाद्यताम्

बाल्याम्- पारम्परिकसंस्क्रुताद्ययनशीले सत्सम्प्रदायबद्वे कुले श्री अम्बले रामक्रुष्णशास्त्री- श्रिमति शण्ङ्करम्मा दम्पत्यो: ज्येष्ठपुत्रत्वेन नवत्युत्तर अष्टादशततमे वर्षे, आगस्ट् मासे, द्वादशे दिने जातः।

संस्क्रुत-कन्नड साहित्यक्शेत्रयोः साहित्याकाशे विम्शति शतमाने ध्रुवतारा इव विराजाते प्रो॥ ए.आर्. कृष्णाशास्त्रीमहाभागः। संस्क्रुत-कन्नडभाशयोः तस्य योगदानं तु अनुपमं विद्यते।सः कन्नडभाषायां - वचनभारतम्, कथामृतम् इत्यादि क्रुतिभि: सुपरिचितः। अस्य जीवनचरितं विदित्वा, वयमपि तत्पथमनुगन्तुं प्रेरणां स्वीकुर्मः। संस्क्रुत भाषायां विद्यमानां तस्य प्रेम एवमभिव्यक्तम्- 'संस्क्रुतं , तत्र प्रतिपादितानि शास्त्राणि च अस्माकं अस्म्त्क्रुते दत्ता सम्पदस्ति । अस्माभिः कदापि एतत् न नश्येत्। इढानीं सर्वत्र सर्वार्थं पासश्चात्यदेशेभ्यः नः भिक्षाटना आरब्धा। यदि वयं संस्क्रुतार्थमपि तत्र गच्छामश्चेत् देशस्या अधः पतनं सुनिश्चितम्। संस्क्रुताद्ययनं न्यूनं भवति चेत् शिशोः मात्रुस्तन्यात् दूरनतयनमिव। भाषासाहित्यविद्यार्थिभिः बहुभाषाप्रवेशः अत्यवश्यः। तत्रापि संस्क्रुतभाषा अद्येतव्या एव। अत्र अधिकाद्ययनं प्रशस्यते' इति तस्य स्पष्टोक्तिः। सः स्वगुरुन् अनुसुत्य आदर्शाद्यापकोऽभवत्। 'सः सर्वद पाठस्य सिद्दतां सम्यक् क्रुत्वैव कक्ष्यां प्रविशति स्म। तस्य बोधनाक्रमः विद्यार्थिनः आकर्षति स्म'इति डि वि जि महोदयः तं प्र्शंसति।

[१]

  1. [[१]]