कथकः एकः भारतीय शास्त्रीय नृत्यं अस्ति। भारते शास्त्रीय नृत्ये अष्ठ विधां सन्ति। 'कथक' अयं शब्दः संस्कृतस्य शब्दः 'कथा' एव व्युत्पदत्ते। प्राचॆनसमये कथावाचकाः स्थानं - स्थानं भ्रमणं कृत्वा देवी - देवताभ्यां महाग्रन्थान् कथा नृत्येन प्रस्तुतिं अकुर्वन्। कथकनृत्ये प्रमुखतः मुखेन भाव- भङ्गिमया कथं प्रस्तुतिं कुर्वन्ति। कथकस्य विस्तारं भक्ति मोवमेन्तम् वर्धते। भगवान कृष्णस्य लीलायां आधारित कथकः अतीव प्रसिदं वर्तते। कथकस्य त्रयः घरानां सन्ति - लखनौ , बनारसं, जयपुरं च। कथकस्य प्रतिक चिन्हम् किंकिणी अस्ति। महाभारतस्य प्रथम पर्वे नात्यशास्त्रे च कथाक नृत्यस्य वर्णनं वर्तते। महाभारते कथकन्रुत्यस्य वर्णनं कथावाचकस्य कला इति अस्ति -

          वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः |
          चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ||२||
          कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः |
          दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ||३||

घराना: सम्पाद्यताम्

कथाक कलारूपं वार्नास्यां[१]अजायत। पशचात लक्नौ[२] जैपुर[३] उत्तरभरतस्य अन्यप्रदेशान् विस्तार्यति। ईश्वरी नाम पुरुषः भक्तिप्रस्थान्समाये लक्नौ नाम स्थले वसति स्म। एकदा स्वप्ने भगवान् कृष्णः तं ' नृत्यं पुजारूपे परिवर्तयतु ' इति अवदत्। पश्चात् अस्य नामान्तरम् लक्नौ घराना कथाक आसीत्। कृष्णराधागोपिकानां प्रादान्यं अस्मिन् न्रुत्यरॊपके अस्ति। एतत् न्रुत्यरॊपकम् हिन्दुमुसलमानसम्स्क्रुतिम् समानरूपे प्रतिनिधिं करोति। जैपुर् घराना राजपुत् राजानं आस्तये आसीत्। प्रायः नृत्येषु हिन्दुदेवानां कथाः एव आसन्। एतत् नृत्यं भानुजि नाम ताण्डवनर्तकस्य तस्य पौत्राणां च प्रयत्नेन प्रसिद्धिं अवाप। एषा घराना न्रुत्यरुपेण कथाकथनाय प्रसिद्धा अस्ति। बनारस् घराना अतीव पुराणां घराणाम् अस्ति। जान्किप्र्सादः नर्तकः संस्कृतपण्डित च आसीत्,सः एताम् आरब्धवान्।'बोल' इति कथाक नृत्ये सः एव रचितवान्।

"https://sa.wikisource.org/w/index.php?title=कथक्&oldid=224320" इत्यस्माद् प्रतिप्राप्तम्