कथासरित्सागरः - सोमदेवभट्टः

कथासरित्सागरः - सोमदेवभट्टः
सोमदेवभट्टः
१९०३


एवं किल पुराणेषु सर्वागमविधायिषु ।
विश्वशासनशलिन्यां श्रुतौ च श्रूयते कथा ॥ ५॥
अस्ति विद्याधरवधूविलासहसितद्युतिः ।
जाह्नवीनिझीरोष्णीषः शर्वणीजनको गिरिः ॥ ६ ॥
निशाकरकरस्मेरतुषाररुचिरत्विषा ।
आशा धनपतेर्येन विभात्यनिशचन्द्रिका ॥ ७ ॥
यः शुभ्रशिखरो भाति शिवमौलीन्दुदर्शनात् ।
तरङ्गलिङ्गिताभ्रश्रीः क्षीरार्णव इवोत्थितः ॥ ८ ॥
यः प्रांशुरश्मिनिचयैर्विदधाति मुहुर्मुहुः।
त्रिदिवोद्यानहंसानां मृणालकवलभ्रमम् ॥ ९ ॥
यस्याश्मकूटसंघट्टविशीर्णपतनोत्थिताः ।
मुहूर्ते तारकायन्ते व्योम्नि गङ्गाम्बुशीकरः ॥ १० ॥
फेनहासविलासिन्यः फुल्लकुवलयेक्षणाः ।
विभान्ति कटके यस्य तरङ्गिण्यो महीभृतः ॥ ११ ॥
उत्तरे तस्य कैलासनाम्नि स्फाटिकशेखरे ।
विजहार हरो हारगौरे गिरिसुतासखः ॥ १२ ॥' इत्यादि ।

अम्वकक्रमस्स्वस्थम्-(१) कथापीठम्, ( २ ) कथामुखम्, (३) लोवानकः(४ ) नरवाहनदत्तजन्म, (५) चतुर्द , ( ६ ) सूर्यप्रभः, (७ ) मदनमनुक, (८) चेला, (९ ) शशाङ्कवती, (१०) विषमशीलः( ११ ) मदिरावती, ) पद्मावती, (१३) अवलम्बकः, ( १४ ) रत्नप्रभा, ( १५ ) अलंकारवती, (१६ ) शक्तियशोलम्बकः, (१७) महा कः, (१८) सुरतमञ्जरी । अत्र स्फुटमेव लम्बकपौर्वापर्यम् । एवं कथास्वपि भेदोऽस्ति । अन्येऽपि बहवो ग्रन्थाः क्षेमेन्द्रप्रणीताः सन्ति । तेष्वद्या ज्ञातास्वेते –(१) अमृतरकाव्यम्, (२) अवसरसारः, (३) औचित्यविचारचर्चा, ( ४ ) कनकजानकी, (५) फ लासः( ६ ) कविकण्ठाभरणम्, (७) चतुर्वर्गसंप्रहः, (८) चारुचर्या, (५) चित्रभारतनाटकम् ( १० ) दर्पदलनम्, १) दशावतारचरितकाव्यम्, ( १२ ) देशोपदेशः, ( १३ ) नीतिकल्पतरुः, ( १४ ) नीतिलता, ( १५) पद्यकादम्बरी, ३ ) पवनपवाशिका" ( १७ ) बृहत्कथामञ्जरी, ( १८ ) बोधिसत्त्वावदानकल्पलता, (१९) भारतमंजिरी, ( २०) मु ली, ( २१ ) मुनिमतमीमांसा, ( २२) राजावली, ( २३ ) रामायणमअरी, ( २४ ) ललितरत्नमाला, ( २५ ) लाव- , (२६ ) वात्स्यायनसूत्रसारः , ( २७ ) विनयवल्ली, (२८ ) व्यासाष्टकम्, (२९ ) शशिवंशमहाकाव्यम्’ (३० ) स- Tतृका, (३७) सुवृत्ततिलकम् ( ३२) सेव्यसेवकोपदेशः । लोकप्रकाशकती तु शाहजहांनराज्यसमये कश्चिदन्य एव द: कश्मीरेषु समुत्पन्न इति लोकप्रकाशे स्फुटमस्ति । एवं हस्तिजनप्रकाशकर्ता गुर्जरदेशोद्भवो यदुशर्मसूनुः कश्चन तृती- पे क्षेमेन्द्र आसीत् ।

*************************

भट्टश्रीसोमदेवः। (कथासरित्सागरः)।

|मभट्टसूनुः श्री सोमदेवभटोऽप्यनन्तरजराज्यसमये कश्मीरेष्वेव समुत्पन्नः । स च बृहत्कथामञ्जरीमतिसंकुचितां नातिरु- च विलोक्य श्रीमदनन्तराजमहिष्याः परमविदुष्याः सूर्यवत्याः प्रोत्साहनया नातिसंक्षिप्तं नातिविस्तीर्णमतिप्रसन्नं नि स्वान्ताकर्षणक्षमं बृहत्कथानुकूलं संस्कृतवण्या कथासरित्सागरनामैकं प्रन्थरतं निर्ममे । स कथासरित्सागरः १८३९ ६ त्रिस्ताब्दे जर्मनीदेशे ब्रोकॅस्पण्डितेन चतुदीरिकालम्बकपर्यन्तं नागराक्षरैस्तदनन्तरं रोमनलिप्या मुद्रितः । ततः ३ ब्रिस्ताब्दे कलकत्तानगरवासिना जीवानन्दभट्टाचार्यविद्यासागरेण चूर्णीकृत्य मुद्रां नीतः। एवं वारद्वयं जातेsपि मुद्रणे। श्य स्वरूपहानिरेव संवृत्ते ति पुनरप्येतन्मुद्रणे वयमुद्युक्ताः । श्र कश्मीरलिखितमेकं नवीनं प्रायः शुद्धमस्मदीयं पुस्तकम् । तत्पत्राणि ७१० सन्ति । इतीयं डाक्टर्भाऊदाजीतिप्रसिद्धानां विद्वद्वराणां १७४३ विक्रमाब्दे काश्यां लिखितं नातिशुद्धं मनोहारिखकूपं च । तत्प ७०२ सन्ति। तचाधुना मुम्यईनगरे टौनहॉलस्थितराजकीयपुस्तकालयाधीनं वर्तते । तीयं ब्रोक़स्मुद्रितम् । ते पुतकत्रयाधारेणास्माभिरयं ग्रन्थः संशोधितः प्रकशितध, सहृदयानां विदुषामानन्दावह भूयादिति भद्रम् ।


एतत्केवलमनुमीयते ।

अथ कथासरित्सागरस्य विषयाः मः


४८ ७० ७४ विषयः पृष्ठाङ्कः तङ्गकः १ मङ्गलाचरणम् । लम्बकानुक्रमणी । कथाया उ १५ वत्सराजस्य द्वितीयविवाहोद्योगः। प्रव्राजकस्य पोद्धातः । शिवं प्रति कथाकथनाथं पार्वत्याः वानरस्य च कथा । उन्मादिनीदेवसेनयोः प्रार्थना । शिवप्रोक्का संक्षिप्ता पार्वत्याः पूर्वज कथा। यइक्कनाम्नो वणिक्सुतस्य तद्भार्यायाश्च न्मकथा । पार्वत्याः प्रणयकोपः। पुनरपि कथो कथा । पुण्यसेनमहीपतेः कथा। वत्सराजसभायां पक्रमः । कथावसरे पुष्पदन्तप्रवेशः । पुष्पदन्तं नारदागमनम् । सुन्दोपसुन्दकथा माल्यवन्तं च प्रति भगवत्याः शापः। शापमो १६ वत्सराजस्य लावाणकगमनम् । वासवदत्ताय क्षकथनम् । पुष्पदन्तमाल्यवतोर्मर्यलोके जन्म दाहप्रवादः वासवदत्तायाः पद्मावतीसदने कथनम् । गमनम् । दुर्वाससः कुन्त्याश्च कथा । पद्मावत्या २ वररुचेर्बिन्ध्यवासिनीदर्शनार्थं गमनम् । काण सह वत्सराजस्य परिणयः । पुनर्वासवदत्ताया भूतिना समागमः उज्जयिनीपुर्यां महाश्मशाने वसरजेन समागमः ५२ शिवमुखदाकर्णिता खप्राग्ज़मशापादिकथा १७ उर्वशीपुरूरवसोः कथा। विहितसेनस्य तेजोव कनभूतिना वर्णिता । वररुचिध्याडीन्द्रदत्तानां याश्च कथा । सोमप्रभाया गुहचन्द्रस्य च कथा। कथा । वर्षापवर्षयोः कथा इन्द्राहल्ययोः कथा ५५ ३ पाटलिपुत्रनगरनिर्माणकथा । ५ | १८ वरसराजस्य कौशाम्ब्यामागमनम् । गोपाल- ४ वररुचिभार्याया उपकोशायाः कथा । तन्मध्य कथा । वत्सराजस्य निधानलाभः सिंहासन एव पाणिनिकथा नन्दमहीपतेः कथा प्राप्तिश्च। विदूषककथा। १९ वत्सराजकृतं शिवाराधनम् । देवदासाख्यव शकटालवृत्तम् ५ योगनन्दकथा । आदित्यवर्मणस्तन्मन्त्रिणः शि णिजः कथा । वत्सराजकृतो दिग्विजयः । घवमणश्च कथा । वररुचिकथाशेषः। चाणक्य २० फलभूतिकथा । गणपतिकथा । कालरात्रिकथा। ११ लाघाणकलम्बकसमाप्तिः कथा । शाकाशिनो मुनेः कथा । २१ वत्सराजस्य मृगयावर्णनम् । कस्याश्चन दुर्गतः ६ गुणयकथा। मूषकख्यस्य वणिजः कथा कस्यचित्सामपाठिनः कथा । सातवाहनमहीपति ब्राह्मण्या वसराजसमीप-आगमनम् । देवदत्ता कथा। देव्युयानकथा। सातवाहनस्य कथा १५ भिधानस्य राजपुत्रस्य कथा। ब्राह्मणीवृत्तांन्तः । ८० ७ शर्ववर्मकथा । कलापव्याकरणप्रादुर्भावकथा । २२ वासवदत्ताया। गर्भधारणम् । जीमूतवाहनकथा । १८४ १९ पुष्पदन्तस्य माल्यवतश्च कथा । | २३ वासवदत्तायाः खगवर्णनम् । कस्याश्चन दुश्च ८ गुणाव्यक्कृतो बृहत्कथाया अनैौ प्रक्षेपः। पुनरपि रिण्या नार्या वृत्तम् । कलहकारिण्याः सिंहपरा क्रमस्य च कथा । यौगन्धरायणादिमत्रिण गुणाद्यसातवाहनयोः समागमः। कथापीठनाम्नः प्रथमलम्बकस्य समाप्तिः २२ पुत्रजन्म । वासवदत्तायां नरवाहनदत्तजन्म । ९१ ९ सहस्रानीकस्य कथा । वत्सराजोपत्तिकथा । २४ नरवाहनदत्तजननलम्बकसमाप्तिः । ० श्रीदत्तब्राह्मणकथा । सहस्रानीककथाशेषः । २६ । २४ वत्सरजसभायां शक्तिवेगाख्यविद्याधरागम १ वत्सराजकथा । चण्डमहासेनकथा ३ २ नम् । कनकपुरीसंबद्ध शक्किदेवकथा। शिवमा २ बसराजकृतवासवदत्ताहरणोद्योगः। लोहजङ् धवयोः कथा ९४ कथा ३४ २५ शक्तिदेवस्य कनकपुरीदर्शनार्थं गमनम् । अशो- कदत्तकपालस्फोटयोः कथा । ३ वासवदत्ताहरणम् । देवस्मितायाः कथा। जन्तु २६ पुनरपि शक्तिदेवस्य यात्रा। कनकपुरीप्राप्तिः नानो राजपुत्रस्य कथा । देवस्मितायाः परि पुनरपि स्वदेशगमनम् । पुनः कनकपुरीयात्रा। व्राजिकायाः सिद्धिकर्याश्च कथा । समुद्रदत्तस्य तपन्याश्च कथा देवस्मिताकथाशेषः । जालपादयन्नतिनः कथा। शकिदेवस्य विवा ३१ १०८ ४ वत्सराजस्य कौशाम्ब्यां समागमनम् । बाल हादि । चतुर्दारिकालम्बकसमाप्तिः । विनष्टककथा रुरोः प्रमद्वरायाश्च कथा २७ नरवाहनदत्तस्य तारुण्यप्राप्तिः । कलिङ्गदत्ती कथामुखनाम्नो द्वितीयलम्बकस्य समाप्तिः ४५ पतेः कथा । वणिक्पुत्रकथा । धर्मदत्ताख्यम ०० कथासरित्सागरस्य विषयानुक्रमः । तरफ़ विषयः gऽङ्कः | तरङ्गकः विषयः पृष्ठक हीपतिकथा । सप्तत्राणकथा । ब्राह्मणचण्डा ४० मरुभूतिगोमुखयोरुक्तिप्रत्युक्ती । सिकतासेतु लयोः कथा । विक्रमसिंहमहीपतेर्बह्मणयुग्मस्य कथा। विरूपशर्मकथा । विनयशीलभूपतेस्त च कथा ११७ रुणचन्द्रवैद्यस्य च कथा १८ २८ कलिङ्गसेनाजन्म । सप्तकुमारिकावृत्तम्। विरक्त ४१ नागार्जुनकथा १८ राजपुत्रकथा । तपस्खिनो राशश्च कथा । सुषे ४२ कपॅरिकावृत्तम् । इन्दीवरसेनानिच्छासेनयोः णस्य तदुहितुः सुलोचनायाश्च कथा । कलिङ्ग १८ सेनासमीपे सोमप्रभाया आगमनम् । राजपुत्र ४३ राज्यधरनाम्नस्तक्ष्णः कथा । मानपरामुखधनयोः वणिक्पुत्रयोः कथा । पिशाचस्य ब्राह्मणकन्या कथा । कपॅरिकानरवाहनदत्तयोर्धत्तम् । रत्नग्र याश्च कथा । १ २२ भालम्बकसमाप्तिः १९ २९ सोमप्रभावृत्तम् । सोमप्रभानीतयन्त्रपुत्रिकाय. ४४ सूर्यप्रभकथा ऍनम् । कलिसेनायाः सोमप्रभायाश्च स्वयंभु ४५ सूर्यप्रभकथा मध्ये कालन।न्नो ब्राह्मणस्य भासमीपे गमनवृत्तम् । कीर्तिसेनाकथा । । १२८ कथा २८ ३० मदनवेगवृत्तान्तः। कलिङ्गसेनया विवाहचर्चा। ४६ सूर्यप्रभकथा । मध्ये नमुचिदानवकथा । वस राजवर्णनम् । तेजस्वत्या राजपुत्रस्य च ४७ सूर्यप्रभकथा। नानाविधं स्त्रीणां वर्णनम्। ... २ कथा । हरिशर्मब्रह्मणकथा १३३ ४८ सूर्यप्रभकथा ३१ बाणासुरतनयाया उषया वृत्तम् । कलिङ्गसे ४९ सूर्यप्रभकथा । गुणशर्मकथा । नायाः कौशम्यां गमनम्। यौगन्धरायणमत्रः१३७ ५° सूर्यप्रभकथा। सूर्यप्रभलम्बकसमाप्तिः । ३९ कलिङ्गसेनावृत्तम् । विष्णुदत्तस्य सप्तब्राह्मणपुः ५१ अलंकारबतीवृत्तम् । रामचरितम् । पृथ्वीरू श्राणां च कथा । कदलीगर्भायाः कथा । मध्ये पस्य रूपलतायाश्च कथा । अलंकारवतीनरवाह नापितकथा १४० नदत्तयोर्विवाहवर्णनम्। ३३ यसराजादिवृत्तम् । कर्षकस्य वृत्तम् । घृत ५२ नरवाहनदत्सस्यालंकारवतीपितुः पुरे गमनम् । सेनस्य विद्युद्दयोतायाश्च कथा । नकुलमूषकमा हठशर्मकथ। अनङ्गरतिकथा जरोलूकानां कथा । ब्राह्मणस्य तदीयहेमदी ५३ कार्पटिकवृत्तम् । लक्षदत्तमहीपतेस्तत्कार्पटिकस्य नारसहस्रस्य च कथा कलिङ्गसेनावृत्तम् । १४५ च कथा । बीरवरकथा ३४ वत्सराजवृत्तम् । वणिग्भार्यायः कथा । कलि ५४ नरवाहनदत्तस्याखेटवर्णनम् । नरवाहनदत्तर स्य असेनाया गर्भधारणम् । मदनमभुकाया जन्म। श्वेतद्वीपगमनादि । रुद्रनानो वणिजो वृत्तम् यक्षकथा । नरवाहनदत्तस्य मदनमदकायाश्च समुद्रशरकथा । चमरवालस्य कथा। मध्येऽर्थ नुरागवर्णनम् । शत्रुम्नस्य पुंश्चल्यास्तद्भार्या बर्मभोगवर्मणोः कथा । याश्च वृत्तम् । नीतिवर्णनम् । नरवाहनदत्तमद ५५ मरुभूतिवृत्तम् । चिरदातुर्महीपतेः कथा । कन नमश्चकयोर्विवाहवर्णनम् । मदनमङलम्बक कवर्षस्य मदनसुन्दर्याश्च कथा । समाप्तिः १५१ ॥ ५६ महीपालनाम्नो ब्राह्मणकुमारंस्य कथा । चक्र- ३५ कौशाम्ब्या उपवने रत्नप्रभागमनम् .। रनम्र नाम्नो वणिक्पुत्रस्य कथा। पतिव्रताधर्मव्याधयोः भावृत्तम् । सत्त्व शीलकथा । चिकमतुङ्गमहीपतेः कथा । कस्यचन पाशुपतस्य कथा । नलोपा नगशर्मब्राह्मणस्य च कथा । नरवाहनदत्तस्य ख्यानम् । अलंकरवतीलम्बकसमाप्तिः । रत्नप्रभायाश्च विवाहवर्णनम् १५९ ५७ कस्यचन भारजीविनो धृतम् । भद्घटकथा ३ ६ रत्नाधिपतिमहीपतेस्तद्भजस्य तद्राश्याः पति अजजालकथा बतायाः शीलवत्याश्च कथा १६३ ॥ ५८ विक्रमतुङ्गस्य कुमुदिकाख्याया वेश्यायाश्च कथा । ३७ निश्चयदत्तस्यानुरागपरायाश्च कथा । मध्ये सो बलवर्मणस्तद्भार्यायाश्च कथा । देवदासस्य मखामिकथा १६७ तद्भार्यायाश्च कथा । वङ्गसारस्य तद्भार्यायाश्च ३८ विक्रमादित्यस्य वेश्याया मदनमालायाश्च कथा । सिंहबलस्य तद्भार्यायाश्च कथा । कथा १७४ ५९ शक्तियशोबृत्तम् । विद्याधरीयुग्मकथा ३९ रङ्गभुजःपशिखयोः कथा । १७८ ६० शूरवर्मकथा । पिङ्गलकाख्यसिंहस्य दमनककर कथासरित्सागरस्य विषयानुक्रमः । विषयः पृष्ठाङ्कः | तरङ्गकः कटकयोश्च कथा । कीलोत्पाटिवानरकथा । मूर्वपुरुषतपखिक था। प्राप्तहेमभन्नस्य मूर्धस्य भेरीगोमायुकथा । बकमकरयोः कथा । सिंहृश कथा । इन्दुदर्शकमूर्वकथा। चतुरनारीकथा शकयोश्च कथा। मन्द विसर्पिण्या यूकायाद्वि , घटकर्पराख्यचौरयोः कथा । धनदेवरुख़सोम- भनाम्नो मकुणस्य च कथा । सिंहोष्ट्रयोः कथा। शशिनां कथा । नागस्य च कथा । ३३५ टिट्टिभपक्षिकथा । हंसयोः कूर्मस्य च कथा ६५ रुण्डपुरुषस्य पुंधल्याश्च कथा । नार्याः सिंहस्य मत्स्यत्रयकथा । वानरसूचीमुखयोः कथा । स्वर्णचूलपक्षिणः सर्पस्य च कथा। श्वदष्टश्रमण धर्मयुद्धेर्जुष्टबुद्धेश्च कथा । बकसर्पयोः कथा कथा । कदर्यमूर्वकथा मार्जारभौतकथा चणिक्सूनोलोंहतुलायाश्च कथा ३०९ कैलासगामिमूर्वकथा । गीतरसिकमूर्वकथ १ अगुरुदाहिकथा । तिलकार्षिककथा । जलेऽग्नि मृगाङ्कलेखाहिरण्याक्षयोः कथा । ३४० क्षेपकस्य कथा । गुरोर्भार्यायाध नासाकर्तकस्य ६६ कस्मीरपाटलिपुत्रनगरवासिनोः प्रव्राजोः कथा। कथा । वनवासिपशुपालकथा अलंकारलम्ब एकादशमारिकाकथा । एकबलीवर्दस्वामिदरिद्र ककथा । तूलदाहिकथा खर्जुरीछेदककथा कथा । धूर्तस्यालीकमन्त्रिणः कथा । हेमप्रभा निधानदर्शिकथा । लयनाशिकथा । गोदोह लक्ष्मीसेनयोः कथा । नरवाहनदत्तशक्तियश ककथा । खल्वाटकथा । लघुपातिचित्रग्रीवहि सोर्विवाहः। शक्तियशोलम्बकसमाप्तिः । ३४६ रण्यकमन्थरकनाम्नां काककपोतमूषककूर्माणां ६७ रुचिरदेवपोतकयोः कथा । सार्थवाहस्य वेला कथा । ब्राह्मणकथा । संचयशीलजम्बुककथा याश्च वृत्तान्तः । वेललम्बकसमाप्तिः ३५२ प्रव्राट्कथा । इष्यपुरुषकथा । गरुडनागयोः ६८ नरवाहनदत्तस्य कयाचन दिव्यकन्यया मलया- कथा । केशमुग्धकथा। तैलमुग्धकथा । अ चले हरणम्। करिणः करेणुकायाश्च कथा स्थिमुग्धकथा । चण्डालकन्यकाकथा । मूर्चम दिव्यकन्याया वृत्तम् ३५६ हीपालकथा। मित्रद्वयकथा जलभीतकथा ६९ मलयाचले पिशङ्गजटनाम्ना मुनिना नरवाहनद पुत्रघातिकथा । भ्रातृभैौतकथा । ब्रह्मचारिसुत तस्य समागमः । मृगाङ्कदत्तकथा । वेतालमु कथा । गणककथा । क्रोधनपुरुषकथा । कन्या खान्छशाङ्कवतीवृत्ताकर्णनम् । भद्रबाहुकथा । वर्धककथा । अर्धपणोपार्जनपण्डितकथा । पुष्कराक्षविनयवत्योः कथा। नैष्ठिकी ब्रह्मचारि अभिज्ञानकर्तृकथा । प्रतिमांसप्रकथा । पुत्रा णीकथा ३५८ न्तरकाझिण्याः स्त्रियाः कथा आमलकानेतु ७० दशमन्त्रिसमेतस्य मृगाङ्गदत्तस्य शशाङ्कवत्यर्थ कथा । भ्रातृद्वयकथा । नापितार्थिकथा । शक मुञ्जयिनीयात्रा । श्रुतधिसमागमः तपस्खिस टस्थपुरुषकथा ३१५ मागमः । नागशापेन परस्सरवियोगः । पुनः ६२ काकोलूकयोः कथा। शिलीमुखाख्यशशकंकथा । श्रुतधिसमागमः । विमलबुद्धिनान्नो निजम- कपिञ्जलशशकमार्जाराणां कथा। ब्राह्मणच्छागयोः त्रिणः समागमस्तवृत्तं च ३६३ कथा। वृद्धवणिक्कथा । चौरराक्षसयोः कथा । ७१ मृगाङ्कदत्तस्य नर्मदातटे गमनम् । तत्र माया मूर्व तक्षकथा । मुनिमूषिकयोः कथा । मण्डूक बटुनाम्ना शबरेन्द्रेण समागमः। तत्र भीमप सर्पयोः कथा । मूर्छध्यकथा । समभागकर्ते राक्रमनाम्ना निजमन्त्रिणा समागमस्तदृत्तं च भ्रातृद्यथ। असंतोषिप्रव्राजककथा । सुवर्ण मध्ये कमलाकरहंसाबल्योः कथा । ३६६ मुग्धकथा। पेटिकारक्षकभृत्यकथा । अपूपमु ७२ गुणाकरनाम्ना निजमन्त्रिणा मृगाङ्कदत्तस्य समा ग्धकथा। द्वाररक्षकभृत्यकथा । महिषभक्षक गमः। तवृत्तं च । विनीतमतिकथा । बोधि ग्रामीणकथा । दरिद्रभार्याकथा । मूढवैद्यकथा। ३ २४ सत्यांशस्य वराहस्य कथा । ब्राह्मणब्राह्मण्यो ६३ यशोधरलक्ष्मीधरयोः कथा । वानरशिशुमारयोः पश्च कथा । दानपारमिताकथा । कथा । सिंहगर्दभयोः कथा । आद्यगान्धर्वि शीलपारमिताकथा । क्षमपारमिताकथा । चै कयोः कथा । मूर्घशिष्यद्वयकथा द्विशिरः छेपारमिताकथा । ध्यानपारमिताकथा। प्रज्ञा सर्पकथा । तण्डुलभक्षकमूर्वकथा बालकानां पारमिताकथा ३७५ गर्दभस्य च कथा । ब्राह्मणमूखपुत्रकथा। ३३० ७३ मृगाङ्कदत्तस्य विचित्रकथनाम्ना निजमन्त्रिणा ६४ ब्राह्मणनकुलयोः कथा। मूखीरोगिवैद्ययोः कथा। समागमः। तवृत्तम् । अट्टहासयक्षस्य श्रीदर्श कथासरित्सागरस्य विषयानुक्रमः । पृष्टाङ्कः | तरङ्गाङ्कः विषयः नस्य च कथा । कश्मीरमहीपतेफ़ीनन्दनस्य सेनं प्रति दूतप्रेषणम् । मृगाङ्कदत्तस्य से कथा । पुनः श्रीदर्शनस्य कर ३८५ मुद्योगः ७४ भीमभटसमरभटयोः कथा । प्रचण्डशक्ति १०३ मृगाङ्कदत्तकर्मसेनयोर्युद्धम् मृगाङ्कदं नाम्ना निजमन्त्रिणा मृगाङ्कदत्तस्य समागमः । ३९७ शशाङ्कवतीहरणम् मृगाङ्कदत्तकर्मसेन ७५ विक्रमकेसरिनाम्ना निजमन्त्रिणा मृगाङ्कदत्तस्य संधिः । मृगाङ्कदत्तशशाङ्कवत्योर्विवाहादि । समागमः। तदृत्तम् । वेतालपञ्चविंशतिकाय शाङ्कवतीलयकसमप्तिः प्रथमो वेतालः । ४०५ | १०४ मदनमझुकाविरहार्तस्य नरवाहनदत्तस्य ७६ द्वितीयो वेतालं: । ४१० याचलपादेषु भ्रमणम् । तत्र ब्राह्मणपुत्र ७७ तृतीयो वेतालः । ४११ समागमः । तत्र प्रथमस्य ब्राह्मणसूनोर्म ७८ चतुर्थी वेतालः वयाध कथा। द्वितीयस्य ब्राह्मणपुत्रस्य व ४१४ ७९ पञ्चमो वेतालः। नरवाहनदत्तस्य कौशाम्ब्यामागमनम् ४१८ ८० षष्ठो वेतालः रावतीलम्यकसमाप्तिः ४१९ ८१ सप्तमो वेतालः ४२१ १०५ मदनमब्रुकहरणम् । नरवाहनदत्तादीनाम् ८२ अष्टमो वेतालः । लवम् । अष्टावक्रसुतायाः सावित्र्याः । ४२४ ३ नवमो वेतालः। ४२५ ८४ दशमो वेतालः १०६ नरवाहनदत्तस्य गन्धर्वपुरे गमनम् ४ २७ ८५ एकादशो वेतालः।... ४१९ गन्धर्वराजदुहित्रा गन्धर्वदत्तया सह विव ८६ द्वादशो वेतालः । धनवत्यजिनावत्योर्दूत्तम् । प्रसेनजिनृपतिङ ४३० ८७ त्रयोदशो वेतालः। ४३४ सह नरवाहनदतस्य विवाहः । प्रभावतीवृत्र ८८ चतुर्दशो वेतालः । मृतभर्तृकायाः कस्याश्चन नायस्तत्पुत्रस्ट ४३६ ८१ पञ्चदशो वेतालः कथा । नरवाहनदत्तमदनमनुकयोः समाग्र ४३८ ९० षोडशो वेतालः ४४१ मदनमझुकावृत्तम् । नरवाहनदत्तमानसवे ९१ सप्तदशो वेतालः र्विवादादि ४४७ ९२ अष्टादशो वेतालः ४४८ ॥ १०७ शुष्यमूकपर्वते नरवाहनस्य स्थितिः। राम ९३ एकोनविंशो वेतालः। ४५१ वृत्तम् । पुनरपि धनवत्यजिनावयोः समा ९४ विंशो वेतालः ४५४ नरवाहनदत्तस्य कौशाम्ब्यामागमनम् । ९५ एकविंशो वेतालः। ४५७ समेतस्य नरवाहनदत्तस्य यात्रा । गौरि ९६ द्वाविंशो वतालः । ... ... ... ४६०. मानसवेगादिभिः सह युद्धम् । नरवाहन ९७ त्रयोविंशो वेतालः । ४६२ कृतं शिवाराधनम् । कैलासे गमनम्। ९८ चतुविंशो वेतालः ।.. ४६३ द्यप्राप्तिः ९९ पञ्चविंशो वेतालः । वेतालपञ्चविंशतिकसा १०८ चक्रवर्तिप्रतीहारागमनम् । गोमुखादिसमा ४६५ गोमुखवृत्तम् नागस्वामिनानो ब्राह मृगाङ्कदत्तस्य मार्गे गणपतिष्ठमदर्शनम् । त कथा। मरुभूतिवृत्तम् । हरिशिखवृत्तम् न्मन्त्रिणां तस्मिन्वृक्षे फलयम् । गाङ्गदत्त वाहनदत्तस्य विद्याधरसैन्येन सह गौरिमुण्ड कृता गणपतिस्तुतिः । मन्त्रिणां युगपदेवं सम सवेगं प्रति विजययात्रा। गौरिमुण्डमा गम ४६७ गयोर्वधः। गौरिमुण्डसुतया नरवाहनः १०१ मन्त्रिचतुष्टयवृत्तान्तः। सुन्दरसेनमन्दारवत्योः परिणयः। चक्रवर्तिसरसि नरवाहनदत्तस् कथा ४६९ लक्रीडा। वायुवेगयशःप्रभृतिभिः पञ्चकन १०२ मन्त्रिसमेतस्य मृगाङ्कदत्तस्योज्जयिनीप्राप्तिः । सह नरवाहनदत्तस्य विवाहः। नरवाहनद पुनः परावर्य दुर्गपिशचनाम्नो मातन्त्रस्य चन्दनद्रुमसाधनम् । मन्दरदेवं प्रति १ सदने गमनम् । तत्र मायाबहुप्रश्रुतिभिर्भिल्लैः पवलम्बकसमाप्तिः समागमः । मन्त्रचिन्ता । उज्जयिनीपतिकर्म १०९ अमृतप्रभनाम्नो विद्याधरस्यागमनम् ० ० णया वामदेवामे नरवाहनदत्तस्य गमनम् । वामदेवोपदेशोन गजेन्द्रादिरसदनम् ! मन्दरदेवं प्रति यात्रा । कैलससमीपे गमनम् । देवमान्ये सह युधम् ! त्रिशीर्षगुहावृत्तम् । त्रिषीर्षगुहाप्रवेशः । कालरत्रिकोपेन नरवाहनदत्तसैन्यस्य मोहः । नरवहनदत्तक्रुता कालरत्रिस्तुतिः । कालरात्रिप्रसादः । मन्दरदेवादिभि: सह युद्धम् । नरवाह्ननदत्तस्य विजयः ।

मन्दरदेवनगरे नरवाहनदत्तस्य गमनम् । नरवाहनदत्तस्य देवभूमिविजिगीषा । नारदागमनम्। अकम्पनामे नरवाहनदत्त्स्य गमनम् । त्तत्र मन्दरदेव्यदि पन्यचकन्यमिः सह परिणयः। नरवाहनदत्तस्य कैलासे गमनम् । ततो ऋषभाद्रो गमान्म् ।तत्र नरवाहनदत्त्तमदनममुकयोरभिषेकः । तत्रैव वत्सराजाद्यगमनम् । तत्रैव सर्वेषां पानगोष्टीवर्णनम् । वत्स्यरजसय पुनहः कौशाम्व्यामागमनम् । महाभिषेकलम्बलकसमाप्तिः ।

वसन्तवर्णनम् । सुषेणाशूरसेनयोः कथा । नरवाहनदत्त्स्य दुःखप्रदर्शनम् । वत्सराजादीनां परलोकगमनव्रुत्तम् । सुरतमन्जरीवृत्त्म् । राजकन्याचण्डालकुमारयोः कथा ।राजकन्याकैवर्तककुमारयोः कथ । वणिक्कन्याचौरयोः कथा । जीमूतवाहनादीनां राज्यभ्रंशकारणानि । तारावलोककथा । सुरतमञ्जरीलम्बकसमाप्तिः। दिव्यहंसदूयस्य ब्रह्मदत्त्तभूपतेश्व्व कथा ।

विघुद्धजमुक्ताफलध्वजयोः यथा । विघुद्वजमुक्तफलध्वजयोर्युद्दादिवर्णनम् । पद्मावतीमुक्ताफलध्वजयोर्वृत्तम् । मुक्ताफलकेतुमलयध्वजयोः कथ । पद्मावतीमुक्ताफलध्वजयोर्विवाहादि । पद्मावतीलम्बकसमाप्तिः । विक्रमादित्यकथ । दिव्यकन्यकादूयहेमृगयोः कथा । मदनमञजरीखण्डकापालिकयोः कथा । डाकिनेयख्यकितवस्य कथ । िण्ठाकरालायफितवस्य कथा । कुदर्नीकपटाखयकितवकथा । कन्यकादूयव्रृत्तम् । सिंहलेश्वरदुहित्रा दिव्यकन्यादूयेन च विक्रमदित्यस्य विवाह्ः । मलयतीविक्रमदित्ययोर्वृत्तम् ।

विक्रमदित्यराग्न्या ललिङग्सेनाया वृत्तम् । भिल्लराजकन्यया मदनसुन्दर्या सह विक्रमदित्यस्य विवाहः । गजसूकरयोः कथा । कुसुमायुधकमललोचनयोः कथा ।

चन्द्रस्वमिनस्तदार्यायाष्च कथा । विक्रमदित्याष्रितस्य कस्यचिद्राजपुत्रस्य कथा । ब्रह्मणसूनोः कथा । अप्तिशर्मब्रह्मणकथा । मुलदेवशशिनोः कथा । नरवाहनदत्तचरितसमाप्तिः बृहत्कथाष्रवणादिफलम् । विषमशीलम्बकसमाप्तिः ।

झन्यकर्तुःप्रशस्तिः कथासरित्सागरसमाप्तिः ।

॥ श्रीः ॥

महाकविश्रीसोमदेवभट्टविरचितः

'कथासरित्सागरः।'

*****

<poem> कथापीठं नाम प्रथमो लम्वकः । इदं गुरुगिरीन्द्रजामणयमन्दरान्दोलना- पुरा किल कथामृतं हरमुखाम्बुधेरुद्भतम् । प्रसह्य सरयन्ति ये विगतविन्नलब्धज्ञेयो धुरं दधाति वैखुधीं भुवि भवप्रसादेन ते ॥

प्रथमस्तरङ्ग ।

श्रयं दिशतु वः शंभोः श्यामः कण्ठो मनोभुवा । अङ्कस्थपार्वतीदृष्टिपाशैरिव विवेष्टितः ॥ १

ध्यानृतोत्सवे ताराः करेणोक्य विन्नजित् । शीकारसीकरैरन्याः कल्पयन्निव पातु वः ॥ २

|णम्य वाचं निःशेषपदार्थोद्योतदीपिकाम् । बृहत्कथायाः सारस्य संग्रहं रचयाम्यहम् ॥३

आद्यमत्र कथापीठं कथामुखमतः परम् । ततो लावानको नाम तृतीयो लम्बको भवेत् ॥ ४

रवाहनदत्तस्य जननं च ततः परम् । स्याच्चतुर्दारिकाख्यश्च ततो मदनमञ्चका ॥ ५

तो रत्नप्रभा नाम लम्बकः सप्तमो भवेत् । सूर्यप्रभाभिधानश्च लम्बक स्यादथाष्टमः ॥ ६

अलंकारवती चाथ ततः शक्तियशा भवेत् । बेळाळम्बक संज्ञश्च भवेदेकादशस्ततः ॥ ७

शाङ्कवत्यपि तथा ततः स्यान्मदिरावती। महाभिषेकानुगतस्ततः स्यात्पञ्चलम्बकः॥ ८

तः सुरतमञ्जर्यप्यथ पद्मावती भवेत् । ततो विषमशीलाख्यो लम्बकोऽष्टादशो भवेत् ॥ ९

था मूलं तथैवैतन्न मनागप्यतिक्रमः । ग्रन्थविस्तरसंक्षेपमात्रं भाषा च भिद्यते ॥१०

चित्यान्वयरक्षा च यथाशक्ति विधीयते । कथारसाविघातेन काव्यांशस्य च योजना ॥ ११

दग्ध्यख्यातिलाभाय मम नैवायमुद्यमः। किं तु नानकथाजालस्मृतिसौकर्यसिद्धये ॥ १२

नास्ति किंनरगन्धर्वविद्याधरनिषेवितः। चक्रवर्ती गिरीन्द्राणां हिमवानिति विश्रुतः ॥ १३

माहात्म्यमियतीं भूमिमारूढं यस्य भूभृताम् । यद्भवानी सुताभावं त्रिजगज्जननी गता ॥ १४

उत्तरं तस्य शिखरं कैलासाख्यो महागिरिः। योजनानां सहस्राणि बहून्याक्रम्य तिष्ठति ॥ १५

मन्दरो मथितेऽप्यब्धौ न सुधासिततां गतः । अहं वयनादिति यो हसतीव स्वकान्तिभिः ॥ १६

चराचरगुरुस्तत्र निवसत्यम्बिकाःसख । गणैर्विद्याधरैः सिद्धेः सेव्यमानो महेश्वरः ॥ १७

पेङ्गोत्तुङ्गजटाजूटगतो यस्याभृते नवः । संध्यापिशङ्गपूर्वाद्रिश्वङ्गसङ्गसुखं शशी ॥ १८

पेनान्धकासुरपतेरेकस्यार्पयता हृदि । शठं त्रिजगतोऽष्यस्य हृद्याच्चित्रमुद्धृतम् ॥ १९

चूडामाणिषु यत्पादनखामप्रतिमाङ्किताः। प्रसादप्राप्तचन्द्रार्धा इव भान्ति सुरासुराः ॥ २०

कदाचित्समुत्पन्नविस्रम्भा रहसि प्रिया । स्तुतिभिस्तोषयामास भवानीपतिमीश्वरम् ॥ २१

<poem>

तस्याः स्तुतिवचोहृष्टस्तामङ्कमधिरोप्य सः। किं ते प्रियं करोमीति बभाषे शशिशेखरः ॥

ततः प्रोवाच गिरिजा प्रसन्नोऽसि यदि प्रभो रम्यां कांचित्कथां ब्रूहि देवाद्य मम नूतनाम् ॥

भूतं किं प्रियेशवप्युवाच भवनविषयद्वा तत्स्याज्जगति । भवती यन्न जानीयादिति ताम् ॥

ततः सा वल्लभा तस्य निर्बन्धमकरोत्प्रभोः । प्रिनप्रणयहेवाकि यतो मानवतीमनः ॥

ततस्तच्छङचुञ्चैव तप्रभावनिबन्धनाम् । तस्याः स्वल्पां कथामेवं शिवः संप्रत्यवर्णयत् ॥

अस्ति सामीक्षितुं नारायणस्तथा । महीं । पूर्वं ब्रह्म भ्रमन्तौ हिमवत्पादमूलमवापतुः ॥

ततो ददृशतुस्तत्र ज्वाळछिी महत्पुरः । तस्यान्तमीक्षितुं प्रायादेक ऊर्वमधोऽपरः ॥

अलब्धान् वरः कोऽप्यर्यतामिति तपोभिर्मं तोषयामासतुश्च तौ । आविीय मया चोक्तौ वरः कोSप्यर्थ्थसमिति ॥

तच्छुत्वैवाप्रवीद्रा पुत्रो मेऽस्तु भवानिति । अपूज्यस्तेन जातोऽसावत्यारोहेण निन्दितः ॥

ततो नारायणो देवुः स वरं मामयाचत । भूयासं तव शुश्रूषापरोऽहं भगवन्निति ॥

अतः शरीरभूतोऽसौ मम जातस्त्वदात्मना । यो हि नारायणः सा त्वं शक्तिः शक्तिमतो मम ॥
किं च मे पूर्वजाया त्वमित्युक्तवति शंकरे । कथं ते पूर्वजायाहमिति वक्ति स्म पार्वती ॥

प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः । देवि त्वं च तथान्याश्च बह्रयोऽजायन्त कन्यकाः ॥

स मठं भवतीं प्रादाद्धर्मादिभ्योऽपराश्च ताः । यज्ञे कदाचिदहूतास्तेन जामातरोऽखिलाः ॥

वजितस्त्वहमेवैकस्ततोऽपृच्छयत स त्वया । किं न भर्ता ममाहूतस्त्वया तातोच्यतामिति ॥

कपालमाली भर्ता ते कथमाहूयतां मखे । इत्युवच गिरं सोऽथ त्कर्णविषसूचिकाम् ॥

पापोऽयमस्माज्जा तेन किं देहेन ममामुना । इति कोपात्परित्यक्तं शरीरं तत्प्रिये त्वया ॥

स च दक्षमखस्तेन मन्युना नाशितो मया । ततो जाता माद्रेस्त्वमब्धेश्चन्द्रकळा यथा ॥

अथ स्मर तुषाराद्रिं तपोऽर्थमहमागतः । पिता स्वां च नियुक्ते स्म शुश्रूषायै ममातिथेः ॥

तारकान्तकमत्पुत्रप्राप्तये प्रहितः सुरैः। लब्धावकाशो विध्यन्मां तत्र दग्धो मनोभवः ॥

ततस्तीत्रेण तपसा क्रीतोऽहं धीरया त्त्रया । तच्च तत्संचयायैव मया सोढं तव प्रिये ॥

इत्थं में पूर्वजाया त्वं किमन्यत्कथ्यते तव। इत्युक्त्वा विरते शंभौ देवी कोपाकुळाब्रवीत् ॥

धूर्तस्त्वं न कथां हृद्यां कथयस्यर्थितोऽपि सन् । गङ्गां वहन्नमन्संध्यां विदितोऽसि न किं मम ॥

तच्छुत्वा प्रतिपेदेऽस्या विहितानुनयो हरः। कथां कथयितुं दिव्यां ततः कोपं मुमोच सा ॥

नेह कैश्चित्प्रवेष्टव्यमित्युक्तेन तथा स्वयंम् । निरुद्धे नन्दिना द्वारे हरो वक्तुं प्रचक्रमे ॥

एकान्तसुखिनो देवा मनुष्या नित्यदुःखिताः । दिव्यमानुषचेष्टा तु परभागे न हारिणी ॥

विद्याधराणां चरितमतस् वर्णयाम्यहम् । इति देव्या हरो यावद्वक्ति तावदुपागमत् ॥

प्रसादवितकः शंभोः पुष्पदन्तो गणोत्तमः । न्यषेधि च प्रवेशोऽस्य नन्दिना द्वारि तिष्ठता ॥

निष्कारणं निषेधोऽद्य ममापीति कुतूहलात् । अलक्षितो योगवशात्प्रविवेश स तत्क्षणात् ॥

प्रविष्टः श्रुतवान्सर्वं वण्र्यमानं पिनाकिना । विद्याधराणां सप्तानामपूर्व चरिताद्भुतम् ॥

श्रुत्वाथ गत्वा भार्यायै जयायै सोऽन्येवर्णयत् । को हि व्रित्तं रहस्यं वा स्त्रीषु शक्नोति गृहितुम्॥

सापि तद्विस्मयाविष्टा गत्वा गिरिसुताम्रतः। जगौ जया प्रतीहारी स्त्रीषु वाक्संयमः कुतः ॥

ततश्रुकोप गिरिजा नापूर्व वर्णितं त्वया । जानाति हि जयाप्येतदिति चेश्वरमभ्यधात् ॥

प्रणिधानाथ ज्ञात्वा जगामैवमुमापतिः । योगी भूत्वा प्रविश्येदं पुष्पदन्तस्तदाश्रुणोत् ॥

जयायै वर्णितं तेन कोऽन्यो जानाति हि प्रिये । खुरवेयानाययद्देवी पुष्पदन्तमतिक्रुधा ॥

मर्यो भवाविनीतेति विही ते शशाप सा । माल्यवन्तं च विज्ञप्तिं कुर्वाणं तद्युते गणम् ॥

निपत्य पादयोस्ताभ्यां जयया सह बोधिता । शापान्तं प्रति शर्वाणी शनैर्वचनमब्रवीत् ॥

विन्ध्याटव्यां कुबेरस्य शापात्प्राप्तः पिशाचताम् । सुप्रतीकाभिधो यक्षः काणत्याख्यया स्थितः ॥

तं दृष्ट्वा संस्मरतिं यदा तस्मै कथामिमाम्। पुष्पदन्त प्रवक्तासि तदा शापाद्विमोक्ष्यसे ॥

काणभूतेः कथां तां तु यदा श्रोष्यति माल्यवान् । काणभूतौ तदा मुक्ते कथां प्रख्याप्य मोक्ष्यते ॥ ६१

इत्युक्त्वा शैलतनया व्यरमत्तौ च तत्क्षणात् । विद्युयुजाविव गणौ दृष्टनष्टौ बभूवतुः ॥ ६२

अथ जातु याति काले गौरी पप्रच्छ शंकरं सदा ।
देव मया तौ शप्तौ प्रमथवरौ कुत्र भुवि जातौ ॥ ६३
अवदच्च चन्द्रमौलिः कौशाम्बीयति या महानगरी ।
तस्यां स पुष्पदन्तो वररुचिनामा प्रिये जातः ॥ ६४
अन्यच्च माल्यवानपि नगरवरे सुप्रतिष्ठिताख्ये सः।
जातो गुणाढ्यनामा देवि तयोरेष वृत्तान्तः ॥ ६५
एवं निवेद्य स विभुः सततानुवृत्तभृत्यावसाननविभावनसानुतापाम् ।
कैलासशैलतटकल्पितकल्पवल्लीलीलागृहेषु दयितां रमयमुवास ॥ ६६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके प्रथमस्तरङ्गः ।

*****


द्वितीयस्तरङ्गः।


ततः स मर्यवपुषा पुष्पदन्तः परिभ्रमन् । नाम्ना वररुचिः किं च कात्यायन इति श्रुतः ॥ १
पारं संप्राप्य विद्यानां कृत्वा नन्दस्य मञ्जिताम् । खिन्नः समाययौ द्रष्टुं कदाचिद्विन्ध्यवासिनीम् ॥ २
तपसाराधिता देवी स्वप्नादेशेन सा च तम् । प्राहिणोद्विन्ध्यकान्तारं कणभूतिमवेक्षितुम् ॥ ३
व्याघवानरसंकीर्ण निस्तोयपरुषद्रुमे । भ्रमंस्तत्र च स प्रांगें न्यग्रोधतरुमैक्षत ॥ ४
ददर्श च समीपेऽस्य पिशाचानां शतैर्युतम् । काणभूतिं पिशचं तं वर्मणा सालसंनिभम् ॥ ५
स काणभूतिना दृष्ट्वा कृतपादोपसंग्रहः। कात्यायनो जगादैनमुपविष्टः क्षणान्तरे ॥ ६
सदाचारो भवानेवं कथमेतां गतिं गतः । तच्छुत्वा कृतसौहार्द काणभूतिस्तमब्रवीत् ॥ ७
स्खतो मे नास्ति विज्ञानं किं तु शर्वान्मया श्रुतम् । उज्जयिन्यां इमशाने यच्छुणु तत्कथयामि ते ॥ ८
कपालेषु श्मशानेषु कस्माद्देव रतिस्तव । इति पृष्टस्ततो देव्या भगवानिदमब्रवीत् ॥ ९
पुरा कल्पक्षये वृत्ते जातं जलमयं जगत् । मया ततो विभिद्यो रक्तबिन्दुनिपातितः ॥ १०
जलान्तस्तदभूदण्डं तस्माद्वैधकृतात्पुमान् । निरगच्छत्ततः सृष्टा सर्गाय प्रकृतिर्मया । ११
तौ च प्रजापतीनन्यान्सृष्टवन्तौ प्रजाश्च ते । अतः पितामहः प्रोक्तः स पुमाजगति प्रिये ॥ १२
एवं चराचरं दृष्ट्वा विधं दर्पमगादसौं । पुरुषस्तेन मूर्धानमथैतस्याहमच्छिदम् ॥ १३
ततोऽनुतापेन मया महाव्रतमगृह्यत । अतः कपालपाणित्वं श्मशानप्रियता च मे ॥ १४
किं चैतन्मे कपालात्मजगदेवि करे स्थितम् । पूर्वोक्तण्डकपाले द्वे रोदसी कीर्तिते यतः ॥ १५
इत्युक्ते शंभुना तत्र श्रोष्यामीति सकौतुके । स्थिते मयि ततो भूयः पार्वती पतिमभ्यधात् ॥ १६
स पुष्पदन्तः क्रियतां कालेनास्मानुपैष्यति । तांकण्यश्रीदेवीं मामुद्दिश्य सहेश्वरः ॥ १७
पिशाचो दृश्यते योऽयमेष वैश्रवणानुगः । यक्ष मित्रमभूचास्य रक्षः स्थूलशिरा इति ॥ १८
संगतं तेन पापेन निरीक्ष्यैनं धनाधिपः । विन्ध्याटव्यां पिशाचत्वमादिशद्धनदेश्वरः ॥ १९
भ्रात्रास्य दीर्घजन पतित्वा पादयोस्ततः । शापान्तं प्रति विज्ञप्तो वदति स्म धनाधिपः ॥ २०
शापावतीर्णादाकण्र्य पुष्पदन्तान्मह्कथाम् । उक्त्वा माल्यवते तां च शापाप्राप्ताय मयैताम् ॥ २१
ताभ्यां गणाभ्यां सहितः शापसेनं तरिष्यति । इतीह धनदेनस्य शापान्तो विहितस्तदा ॥ २२
त्वया च पुष्पदन्तस्य स एवेति स्मर प्रिये । एतच्छुत्वा वचः शंभोः सहर्षोऽहमिहागतः ॥ २३
इत्थं मे शापदोषोऽयं पुष्पदन्तागमावधिः । इत्युक्त्वा विरते तस्मिन्काणभूतौ च तत्क्षणम् ॥ २४
स्मृत्वा वररुचिर्जातिं सुप्तोस्थित इवाभवत् । स एव पुष्पदन्तोऽहं मत्तस्सां च कथां श्रुणु ॥ २५
इत्युक्त्वा ग्रन्थलक्षाणि सप्त सप्त महाकथाः । कात्यायनेन कथिताः काणभूतिस्ततोऽब्रवीत् ॥ २६

देव रुद्रावतारस्त्वं कोऽन्यो वेत्ति कथामिमाम । त्वत्प्रसादाद्गतप्रायः स शापो मे शरीरतः ॥ २७
तद्ब्रूहि निजवृत्तान्तं जन्मनः प्रभृति प्रभो । मां पवित्रय भूयोऽपि न गोप्यं यदि मादृशे ॥ २८
ततो वररुचिस्तस्य प्रणतस्यानुरोधतः । सर्वमाजन्मवृत्तान्तं विस्तरादिदमब्रवीत् ॥ २९
कौशाम्ब्यां सोमदत्ताख्यो नाम्नाग्निशिख इत्यपि । द्विजोऽभूत्तस्य भार्या च वसुदत्ताभिधाभवत् ॥ ३०
मुनिकन्या च सा शापात्तस्या जाताववातरत् । तस्यां तस्माद्द्विजवरादेष जातोऽस्मि शापतः ॥ ३१
ततो ममातिबालस्य पिता पञ्चत्वमागतः । अतिष्ठद्वर्धयन्ती तु माता मां कृच्छकर्मभिः ॥ ३२
अथाभ्यगच्छतां विप्रौ द्वावस्मद्गृहमेकदा । एकरात्रिनिवासार्थं दूराध्वपरिधूसरौ ॥ ३३
तिष्ठतोस्तत्र च तयोरुदभून्मुरजध्वनिः । तेन मामब्रवीन्माता भर्तुः स्मृत्वा सगद्गदम् ॥ ३४
नृत्यत्येष पितुर्मित्त्रं तव नन्दो नटः सुत । अहमप्यवदं मातर्द्रष्टुमेतद्व्रजाम्यहम् ॥ ३५
तवापि दर्शयिष्यामि सपाठं सर्वमेव तत् । एतन्मद्वचनं श्रुत्वा विप्रौ तौ विस्मयं गतौ ॥ ३६
अवोचत्तौ च मन्माता हे पुत्रौ नात्र संशयः । सकृच्छ्रुतमयं बालः सर्वं वै धारयेद्धृदि ॥ ३७
जिज्ञासार्थमथाभ्यां मे प्रातिशाख्यमपठ्यत । तथैव तन्मया सर्वं पठितं पश्यतोस्तयोः ॥ ३८
ततस्ताभ्यां समं गत्वा दृष्ट्वा नाट्यं तथैव तत् । गृहमेत्याग्रतो मातुः समग्रं दर्शितं मया ॥ ३१
एकश्रुतधरत्वेन मां निश्चित्य कथामिमाम् । व्याडिनामा तयोरेको मन्मातुः प्रणतोऽब्रवीत् ॥ ४०
वेतसाख्ये पुरे मातर्देवस्वामिकरम्भकौ । अभूतां भ्रातरौ विप्रावतिप्रीतौ परस्परम् ॥ ४१
तयोरेकस्य पुत्रोऽयमिन्द्रदत्तोऽपरस्य च । अहं व्याडिः समुत्पन्नो मत्पितास्तं गतस्ततः ॥ ४२
तच्छोकादिन्द्रदत्तस्य पिता यातो महापथम् । अस्मजनन्योश्च ततः स्फुटितं हृदयं शुचा ॥ ४३
तेनानाथौ सति धनेऽप्यावां विद्याभिकाङ्क्षिणौ । गतौ प्रार्थयितुं स्वामिकुमारं तपसा ततः ॥ ४४
तपःस्थितौ च तत्रावां स स्वप्ने प्रभुरादिशत् । अस्ति पाटलिकं नाम पुरं नन्दस्य भूपतेः ॥ ४५
तत्रास्ति चैको वर्षाख्यो विप्रस्तस्मादवाप्स्यथः । कृत्स्नां विद्यामतस्तत्र युवाभ्यां गम्यतामिति ॥ ४६
अथावां तत्पुरं यातौ पृच्छतोस्तत्र चावयोः । अस्तीह मूर्खो वर्षाख्यो विप्र इत्यवदज्जनः ॥ ४७
ततो दोलाधिरूढेन गत्वा चित्तेन तत्क्षणम् । गृहमावामपश्याव वर्षस्य विधुरस्थिति ॥ ४८
मूषकैः कृतवल्मीकं भित्तिविश्लेषजर्जरम् । विच्छायं छदिषा हीनं जन्मक्षेत्रमिवापदाम् ॥ ४९
तत्र ध्यानस्थितं वर्षमालोक्याभ्यन्तरे तदा । उपागतौ स्वस्तत्पत्नीं विहितातिथ्यसत्क्रियाम् ॥ ५०
धूसरक्षामवपुषं विशीर्णमलिनाम्बराम् । गुणरागागतां तस्य रूपिणीमिव दुर्गतिम् ॥ ५१
प्रणामपूर्वमावाभ्यां तस्यै सोऽथ निवेदितः । स्ववृत्तान्तश्च तद्भर्तृमौर्ख्यवार्ता च या श्रुता ॥ ५२
पुत्रौ युवां मे का लज्जा श्रूयतां कथयामि वाम् । इत्युक्त्वा सावयोः साध्वी कथामेतामवर्णयत् ॥ ५३
शंकरस्वामिनामात्र नगरेऽभूद्द्विजोत्तमः । मद्भर्ता चोपवर्षश्च तस्य पुत्राविमावुभौ ॥ ५४
अयं मूर्खो दरिद्रश्च विपरीतोऽस्य चानुजः । तेन चास्य नियुक्ताभूत्स्वभार्या गृहपोषणे ॥ ५५
कदाचिदथ संप्राप्ता प्रावृट् तस्यां च योषितः । सगुडं पिष्टरचितं गुह्यरूपं जुगुप्सितम् ॥ ५६
कृत्वा मूर्खाय विप्राय ददत्येव कृते हि ताः । शीतकाले निदाघे च स्नानक्लेशक्लमापहम् ॥ ५७
दत्तं न प्रतिपद्यन्त इत्याचारो हि कुत्सितः । तद्देवरगृहिण्या मे दत्तमस्मै सदक्षिणम् ॥ ५८
तद्गृहीत्वायमायातो मया निर्भर्त्सितो भृशम् । मूर्खभावकृतेनान्तर्मन्युना पर्यतप्यत ॥ ५९
ततः स्वामिकुमारस्य पादमूलं गतोऽभवन् । तपस्तुष्टेन तेनास्य सर्वा विद्याः प्रकाशिताः ॥ ६०
सकृच्छ्रुतधरं विप्रं प्राप्यैतास्त्वं प्रकाशयेः । इत्यादिष्टः स तेनैव सहर्षोऽयमिहागतः ॥ ६१
आगत्यैव च वृत्तान्तं सर्वं मह्यं न्यवेदयत् । तदा प्रभृत्यविरतं जपन्ध्यायंश्च तिष्ठति ॥ ६२
अतः श्रुतधरं कंचिदन्विष्यानयतं युवाम् । तेन सर्वार्थसिद्धिर्वां भविष्यति न संशयः ॥ ६३
श्रुत्वैतद्वर्षपत्नीतस्तूर्णं दौर्गत्यहानये । दत्त्वा हेमशतं चास्यै निर्गतौ स्वस्ततः पुरात् ॥ ६४
अथावां पृथिवीं भ्रान्तौ न च श्रुतधरं क्वचित् । लब्धवन्तौ ततः श्रान्तौ प्राप्तावद्य गृहं तव ॥ ६५

कश्रुतधरः प्राप्तो बालोऽयं तनयस्तव । तदेनं देहि गच्छावो विद्यद्रविणसिद्धये ॥ ६६

ते व्याडिवचः श्रुत्वा मन्माता सादराबत् । सर्वे संगतमेवैतदस्यत्र प्रत्ययो मम ॥ ६७

थाहि पूर्वं जातेऽस्मिन्नेकपुत्रे मम स्फुटा । गगनाद्देवमुदभूदशरीरा सरस्वती ॥ ६८

घ घृतधारो जातो विद्यां वर्षादवाप्स्यति । किं च व्याकरणं लोके प्रतिष्ठां प्रापयिष्यति ॥ ६९

श्ना वररुचिश्चायं तत्तदस्मै हि रोचते । यद्यद्वरं भवेत्किचिदित्युक्त्वा बागुपारमत् ॥ ७०

त एव विवृद्धेऽस्मिन्बालके चिन्तयाम्यहम् । क्क स वर्ष उपाध्यायो भवेदिति दिवानिशम् ॥ ७१

च युष्मन्मुखाज्ज्ञात्वा परितोषश्च मे परः । तदेनं नयतं भ्राता युवयोरेष का क्षतिः ॥ ७२

  • मन्मातृवचनं श्रुत्वा तौ हर्षनिर्भरौ । व्याडीन्द्रदत्तौ तां रात्रिमबुध्येतां क्षणोपमाम् ॥ ७३


भोत्सवार्थमस्बायास्तूर्णं दत्त्वा निजं धनम् । व्याडिनैवोपनीतोऽहं वेद हंत्वं ममेच्छता ॥ ७४

मात्राभ्यनुज्ञातं कथंचिद्वद्धबाष्पया । मामादय निजोत्साहशमिताशेषतव्यथम् ॥ ७५

यमानौ च कैौमारं पुष्पितं तदनुग्रहम्। व्याडीन्द्रदत्तौ तरसा नगर्याः प्रस्थितौ ततः ॥ ७६

। क्रमेण वर्षस्य वयं प्राप्ता गृहं गुरोः स्कंदप्रसादमायान्तं मूर्त मां सोऽप्यमन्यत ॥ ७७

शास्मानम्रतोऽन्येद्युरुपविष्टः शुचं भुवि । वर्षांपाध्याय ओंकारमकरोद्दिव्यया गिरा ॥ ७८

नन्तरमेवस्य वेदः साङ्गा उपस्थिताः । अध्यापयितुमस्मांश्च प्रवृत्तोऽभूदसौ ततः ॥ ७९

कृतं मया तत्र द्विःश्रुतं व्याडिना तथा । त्रिःश्रुतं चेन्द्रदत्तेन गुरुणोक्तमगृळत ॥ ८०

ध्वनिमथ तमपूर्वं दिव्यमाकण्यै सयः सपदि विलस दन्तर्विस्मयो विप्रवर्गः।
किमिदमिति समन्ताद्यष्टुमभ्येत्य वधं स्तुतिमुखरसुखश्रीरर्चति स्म प्रणामैः ॥ ८१

किमपि तदवलोक्य तत्र चित्रं प्रमदवशान्न परं तदोपवर्षः।
अपि विततमहोत्सवः समग्रः समजनि पाटलिपुत्रपौरलोकः॥ ८२

राजापि तं गिरिशसूनुवरप्रभावमालोक्य तस्य परितोषमुपेत्य नन्दः ।
वर्षस्य वेश्म वसुभिः स किलादरेण तत्कालमेव समपूरयदुन्नतश्रीः ॥ ८३

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके तीयस्तरङ्गः।

तृतीयस्तरङ्गः


एक्त्वा वररुचिः श्रुण्वत्येकाग्रमानसे । कणभूतौ बने तत्र पुनरेवेदमब्रवीत् ॥ १

चिद्यति कालेऽथ कृते स्वाध्यायकर्मणि। इति वर्ष उपाध्यायः पृष्टोऽस्माभिः कृताह्निकः ॥ २

वंविधं कस्मान्नगरं क्षेत्रतां गतम् । सरस्वत्याश्च लक्ष्म्याश्च तदुपाध्याय कथ्यताम् ॥ ३

स्वा सोऽब्रवीद्वस्माच्छूणुतैतत्कथामिमाम् । तीर्थं कनखलं नाम गङ्गाद्वारेऽस्ति पावनम् ॥ ४

काञ्चनपातेन जाह्नवी देवन्तिना । उशीनरगिरिप्रस्थाद्भित्त्वा तमवतारिता ॥ ५

णात्यो द्विजः कश्चित्तपस्यन्भार्यया सह । तत्रासीत्तस्य चात्रैव जायन्ते स्म त्रयः सुताः॥ ६

में स्वर्गते तस्मिन्सभायै ते च तत्सुताः । स्थानं राजगृहं नाम जग्मुर्विद्यार्जनेच्छया ॥ ७

अधीतविद्यस्ते त्रयोऽष्यानाथ्यदुःखिताः । ययुः स्वामिकुमारस्य दर्शने दक्षिणापथम् ॥ ८

के चिद्मिनीं नाम नगरीमम्बुधेस्तटे । गत्वा भोजिकसंज्ञस्य विप्रस्य न्यवसन्गृहे ॥ ९

कन्या निजास्तिस्रस्तेभ्यो दत्त्वा धनानि च । तपसेऽनन्यसंतानो गङ्गां याति स्म भोजिकः ॥ १०

तेषां निवसतां तत्र श्वशुरवेश्मनि । अवग्रहकृतस्तीव्रो दुर्भक्षः समजायत ॥ ११

यः परित्यज्य साध्वीस्तास्ते त्रयो ययुः । स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः ॥ १२

सध्यमा तास सगभभूततश्व ताः । भवनं यज्ञदत्तस्य पितृमित्रस्य शिश्रियुः ॥ १३

स्थुर्निजान्भर्मुन्ध्यायन्यः छिष्टवृत्तयः । आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥ १४

मध्यमा चात्र तासां पुत्रमसूत सा । अन्योन्यातिशयात्तस्मिन्नेहश्चसामवर्धत ॥ १५

कदाचिव्योममार्गेण विरहन्तं महेश्वरम् । अङ्कस्था स्कन्दजननी तं हषट्वा सदयावदत् ॥ १६

देव पश्य शिशावस्मिन्नेतास्तिस्त्रोअपि योषित: । बद्धस्नेहा दधत्याशामेषोस्मञजीवयेदिति ॥ १७

तत्त्था कुरु येनायमेता बालोपि जीवयेत् । इत्युक्त: प्रियया देवो वरद: स जगाद ताम ॥ १८

अनुगृहाम्यमुं पूर्वे सभार्येणामुना यत: । आराधितोस्मि तेनायं भोगार्थं निर्मितो भुवि ॥ १९

एतज्जाया च सा जाता पाटली नाम भूपते: । महेन्द्रवर्मण: पुत्री भार्यास्यैव भविष्यति ॥ २०

इत्युक्त्वा स विनु: स्वप्रे साध्वीस्तिस्त्रो जगाद् ता: । नन्न पुत्रक एवायं युष्माकं बालपुत्रक: ॥ २१

अस्य सुप्तप्रबुद्धस्य शीर्षान्ते च दिने दिने । सुवर्णलक्षं भविता राज: चायं भविष्यति ॥ २२

तत: सुप्तोत्थिते तस्मिन्वले ता: प्राप्य काञजनम् । यञ्यदत्तसुता: साध्व्यो ननन्दु:फलितव्रता:॥ २३

अथ तेन सुवर्णैन बुद्धकोषोचिरेण स: । बभूव पुत्रको राजा तपोधीना हि संपद: ॥ २४

कदाचिघञदतत्तोथ रह: पुत्रकमब्रवीत् । राजन्दुर्भिक्षदोषेण कापि ते पितरो गता: ॥ २५

तत्सदा देहि विप्रेभ्यो येनायान्ति निशम्य ते । व्रहादत्तकथां चैतां कथयाम्यत्र ते ऋणु ॥ २६

वाराणस्यामभूत्पूर्वं ब्रह्दत्ताभिधो नृप: । सोपश्यद्थंसयुगलं प्रयातं गगने निशि ॥ २७

विस्पुरत्कनच्छायं राजहंसशतैर्बुतम् । विधुत्पुञजमिवाकाण्डसिताभ्रपरिवेष्टितम् ॥ २८

पुनस्तहर्शनोत्कण्ढा तथास्य ववृधे तत: । यथा नृपतिसौख्येषु न बबन्ध रतिं कचित् ॥ २९

मब्रिमि: सह सं मन्य ततश्चाकारयत्सर:। स राजा स्वमते कान्तं प्राणिनां चामयं ददौ ॥ ३०

तत: कालेन तौ प्राप्तौ हंसौ राजा ददर्श् स:। विश्वस्तौ चापि प्रपच्छ हैमे वपुषि कारणम् ॥ ३१

व्यक्तवाचौ ततस्तौ च हंसौ राजानमूवचतु:। पुरा जन्मान्तरे काकावावां जातौ महीपते ॥ ३२

बल्यर्थं युद्धमानो च पुण्ये शून्ये शिवालये । विनिपत्य विपन्नौ स्वस्तस्थानद्रोणिकान्तरे ॥ ३३

जातौ जातिस्मरावावां हंसौ हेममयौ तत:। तच्छुत्वा तौ यथाकामं पश्यन्र्राजा तुतोष स:॥ ३४

अतोनन्याह्शादेव पितॄन्दानादवाप्स्यसि । इत्युक्तो यञदत्तेन पुत्रकस्तत्तथाकरोत् ॥ ३५

श्रुत्वा प्रदानवार्ता तामाययुस्ते द्विजातय:।परिञता: परां लक्ष्मिं पस्त्रीश्च सह लेभिरे ॥ ३६

आश्चर्यमपरित्याज्यो हष्टनष्टापदामपि । अविवेकान्धबुद्धीनां खानुभावो दुरात्मनाम् ॥ ३७

कालेन राज्यकामास्ते पुत्रकं तं जिथांसव:। निन्युस्तदर्शनव्याजाद्दिजा विन्ध्यनिवासिनीम् ॥ ३८

वधकात्स्थापयित्वा च देवी गर्भगृहान्तरे । तमूचु: पूर्वमेकस्त्वं पश्य देवीं व्रजान्तरम् ॥ ३९

तत: प्रविष्टो विश्वासात्स हष्ट्वा हन्तुमुघतान् । पुरुषान्पुत्रकोपृच्छत्कस्मान्निहथ भामिति ॥ ४०

पितृभिस्ते प्रयुक्ता: स्म: स्वर्ण्ं दत्वेति चात्रुवन् । ततस्तान्मोहितान्देव्या बुद्धिमान्पुत्रकोवदत् ॥ ४१

ददाम्येहतदनर्घे वो रत्रालंकरणं निजम् । मां मुश्चत करोम्यत्र नोद्वेदं यामि दूरत: ॥ ४२

एवमस्त्विति तत्तत्मागृहीत्वा वघका गता:। हत:पुत्रक इत्यूचुस्तत्पितॄणां पुरो मृषा ॥ ४३

तत: प्रतिनिवृत्तास्ते हता राज्यार्थिनो द्विजा:।मन्त्रिमिद्रोहिणो बुद्धवा कृतघनानं शिवं कुत:॥ ४४

अत्रान्तरे स राजापि पुत्रक: सत्यसंगर:।विवेश विन्ध्यकान्तारं विरक्त: स्वेषु बन्धुषु ॥ ४५

भ्रमन्ददर्श तत्रासौ बाहुयुद्धैकतत्परौ । पुरुषौ द्वौ ततस्तौ स पृष्टवान्कौ युवामिति ॥ ४६

मयासुरसुतावावां तदीयां चस्ति नौ धनम् । इदं भाजनमेषा च यष्टिरेते च पादुके ॥ ४७

एतन्निमितं युद्धं नौ यो बली स हरेदिति । एतत्तद्वचनं श्रृत्वा हसन्प्रोवाच पुत्राक: ॥ ४८

कियदेतद्धनं पुंसस्ततस्तौ समवोचताम् । पदुके परिघायैते खेचरत्वमवाप्यते ॥ ४९

यह्या यल्लिख्यते किंचित्सत्यं संपघते हि तत् । भाजने यो य आहारश्चिन्त्यते स स तिष्ठति॥ ५०

तच्छुत्वा पुत्रकोवादीत्किं युद्धेनास्त्वयं पण:। घावन्चलाधिको य: स्यत्स एवैतद्वरेदिति ॥ ५१

एवमस्त्विति तौ मूढौ धावितौ सोपि पादुके । अध्यास्योदपतद्वयोम गृहीत्वा यष्टिभाजने ॥ ५२

अथ दूर्ं क्षणाद्रत्वा ददर्श नगरीं शुभम् । आकर्षिकाख्यां तस्यं च नभसोवततार: स: ॥ ५३

वञचनप्रवणा वेश्या द्विजा मप्तितरो यथा । वणिजो धनलुब्धाश्च कस्य गेहे वसाम्यहम् ॥ ५४

इति संचिन्तयन्प्राप स राजा विजनं गृहम् । जीर्णे तदन्तरे चैकां वृद्धां योषितमैक्षत । ५५

प्रदन पूर्व संतोष्य तां वृद्धासाहतस्तया । उचसालक्षितस्तत्र पुत्रकः शीर्णासद्मनि ॥ ५६

कदाचिसाथ संप्रीता वृद्धा पुत्रकमब्रवीत् । चिन्ता मे पुत्र यद्भयं नानुरूपा तव कचित् ॥ ५७

इह राज्ञस्तु तनया पाटलीत्यस्ति कन्यका । उपर्यन्तःपुरेसा च रत्नमिस्थभिरक्ष्यते ॥ ५८

एतवृद्धावचस्तस्य दत्तकर्णस्य शृण्वतः । विवेश तेनैव पथा लब्धरंध्रो हृदि स्मरः ॥ ५९

द्रष्टव्या सा मया चैत्र कान्तेति कृतनिश्चयः । निशायां नभसा तत्र पादुकाभ्यां जगाम सः ॥ ६०

प्रविश्य सोऽद्रिशृङ्गाम्रतुङ्गवातायनेन ताम् । अन्तःपुरे ददर्शाथ मुन्नां रहसि पाटलीम् ॥ ६१

सेव्यमानामविरतं चन्द्रकान्याङ्गलग्नया । जित्वा जगदिवं आन्तां मूर्ती शक्तिं मनोभुवः ॥ ६२

कथं प्रबोधयाम्येतामिति यावदचिन्तयत् । इत्यकस्माद्वहिस्तावद्यासिकः पुरुषो जगौ ॥ ६३

आलिङ्गय मधुरहुंकृतिमलसोन्मिषदीक्षणां रहः कान्ताम् ।
यद्वोधयन्ति सुप्तां जन्मनि यूनां तदेव फलम् ॥ ६४

श्रुत्वैवैतदुपोद्धातमद्वैरुत्कम्पविद्ध्वैः । आलिलिङ्ग स तां कान्तां प्राबुध्यत ततश्व सा ॥ ६५

पश्यन्त्यास्तं नृपं तस्या लकौतुकयोर्दशि । अभूदन्योन्यसंमदं रचयन्त्यां गतागतम् ॥ ६६

अथाळापे कृते वृत्ते गन्धर्वोद्वाह्यकर्मणि । अवर्धत तयोः प्रीतिदंपत्योर्न तु यामिनी ॥ ६७

आमञ्याथ वधूमुत्कां तद् तेनैव चेतसा । आययौ पश्चिमे भागे तवृद्धावेश्म पुत्रकः ॥ ६८

इत्थं प्रतिनिशं तत्र कुर्वाणेऽस्मिन्गतागतम् । संभोगचिहं पाटल्या रक्षिभिीष्टमेकदा ॥ ६९

वैस्तदावेदितं तस्याः पितुः सोऽपि नियुक्तवान् । गूढमन्तःपुरे तत्र निशि नारीमवेक्षितुम् ॥ ७०

तया च तस्य प्राप्तस्य तत्राभिज्ञानसिद्धये । पुत्रकस्य प्रसुप्तस्य न्यस्तं वाखस्यलक्तकम् ॥ ७१

प्रातस्तया च विज्ञप्तो राजा चारान्व्यसर्जयत् । सोऽभिज्ञानाच तैः प्राप्तः पुत्रको जीर्णवेश्मनः
 ॥ ७२

आनीतो राजनिकटं कुपितं वीक्ष्य तं नृपम् । पादुकाभ्यां खमुत्पत्य पाटलीमन्दिरेऽविशत् ॥।७३

विदितौ स्वस्तदुत्तिष्ठ गच्छावः पादुकावशात् । इत्यब्रे पटलीं क्रुस्वा जगाम नभसा ततः ॥ ७४

अथ गङ्गातटनिकटे गगनादवतीर्य स प्रियां श्रान्ताम् ।
पात्रप्रभावजातैराहारैर्नन्दयामास ॥ ७५

आलोकितप्रभाव पाटल्य पुत्रकोऽर्थतश्च ततः ।
यया लिलेख तत्र स नगरं चतुरङ्गयनुयुक्तम् ॥ ७६

तत्र स राजा भूत्वा महाप्रभावे च सत्यतां प्राप्ते ।
नमयित्वा तं श्वशुरं शशास पृथ्वीं समुद्रान्ताम् ॥ ७७

तदिदं दिव्यं नगरं मायारचितं सपौरमत एव ।
नाना पाटलिपुत्रं क्षेत्रं लक्ष्मीसरस्वत्योः ॥ ७८

इति वर्षमुखादिमामपूर्वी वयमाकण्यै कथामतीव चित्राम् ।
चिरकालमभूम काणभूते विलसद्विस्मयमोदमानचित्ताः ॥ ७९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरिस्सागरे कथापीठलम्बके तृतीयस्तरङ्गः ।

*****


चतुर्थेतरङ्गः ।



इत्याख्याय कथां मध्ये विन्ध्यान्तः काणभूतये । पुनर्वररुचिस्तस्मै प्रकृतार्थमवर्णयत् ॥ १

एवं व्याडीन्द्रदत्ताभ्यां सह तत्र वसन्क्रमात् । प्राप्तोऽहं सर्वविद्यानां पारमुत्क्रान्तशैशवः ॥ २

इन्द्रोत्सत्रं कदाचिच प्रेक्षितुं निर्गता वयम् । कन्यामेकामपश्याम कामस्यास्त्रमसायकम् ॥ ३

इन्द्रद्न्तो मया पृष्टस्ततः केयं भवेदिति । उपवर्षसुत सेयमुपकोशेति सोऽब्रवीत् ॥ ४

सा सखीभिश्च मां ज्ञात्वा प्रीतिपेशलया दृशा । कर्षन्ती सन्मनः कृच्छादगच्छद्भवनं निजम् ॥ ५

पूर्णचन्द्रमुखी नीलनीरजोत्तमलोचना । मृणालनालललितभुजा पीनस्तनोज्ज्वला ॥

कम्बुकण्ठी प्रबालभरदनच्छशोभिनी । स्मरभूपतिसौन्दर्यमन्दिरे वेन्दिरापरा ॥

ततः कामशरापातनिर्भिन्ने हृद्ये न मे । निशि तस्यामभून्निद्रा तद्विम्बोऽपिपासया ॥

कथंचिलब्धनिद्रोऽहमपश्यं रजनीक्षये । शुक्छाम्बरधरां दिव्यां स्त्रियं सा मामभाषत ॥

पूर्वभार्योपकोशा ते गुणज्ञा नापरं पतिम् । कंचिदिच्छत्यतश्चिन्ता पुत्र कार्यात्र न त्वया ॥

अहं सदा शरीरान्तर्वासिनी ते सरस्वती । त्वदुःखं नोत्सहे द्रष्टुमित्युक्त्वान्तर्हिताभवत् ॥

ततः प्रबुद्धो जातास्थो गत्वातिष्ठमहं शनैः। दयितामन्दिरासनंबाळचूततरोरधः ॥

अथागत्य समाख्यातं तत्सख्या मन्निबन्धनम् । उद्भाढमुपकोशाया नवानङ्गविलुम्भितम्

ततोऽहं द्विगुणीभूततापस्तामेवमब्रवम् । अदत्तां गुरुभिः स्वेच्छमुपकोशां कथं भजे ॥

वरं हि मृत्युर्नाकीर्तिस्तत्सखीहृदयं तव। गुरुभिर्यदि बुध्येत तत्कदाचिच्छिवं भवेत् ॥

तदेतत्कुरु भद्रं त्वं तां सूखीं मां च जीवय । तच्छुत्वा सृ गता सख्या मातृः सर्वं
न्यवेदयत् ॥

तया तत्कथितं भर्तुरुपवर्षस्य तत्क्षणम् । तेन भ्रातुश्च वर्षस्य तेन तच्चाभिनन्दितम्॥

विवाहे निश्चिते गत्वा व्याडिरानयति स्म ताम् । वर्षाचार्यनिदेशेन कौशाम्ब्या जननीं भम

अथोपकोशा विधिवत्पित्रा मे प्रतिपादिता । ततो मात्रा गृहिण्या च समं तत्रावसं सुखम् ॥

अथ कालेन वर्षस्य शिष्यवर्गो महानभूत् । तत्रैकः पाणिनिर्नाम जड़बुद्धितरोऽभवत् ॥

स शुश्रूषापरिक्छिष्टः प्रेषितो वर्षभार्यया । अगच्छत्तपसे खिन्नो विद्याकामो हिमालयम् ॥

तत्र तीर्मेण तपसा तोषितादिन्दुशेखरात् । सर्वविद्यामुखं तेन प्राप्तं व्याकरणं नवम् ॥

ततश्चागत्य मामेव वादायाद्यते स्म सः । प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः ॥

अष्टमेऽह्नि मया तस्मिञ्जिते तत्समनन्तरम् । नभःस्थेन महाघोरो हुंकारः शंभुना कृतः॥

तेन प्रणष्टमैन्द्रं तदस्मव्याकरणं भुवि। जिताः पाणिनिना सर्वे मूर्तीभूता वयं पुनः ॥

अथ संजातनिर्वेदः स्वगृहस्थितये धनम् । हस्ते हिरण्यगुप्तस्य विधाय वणिजो निजम् ॥

उक्त्वा तच्चोपकोशायै गतवानस्मि शंकरम् । तपोभिराराधयितुं निराहारो हिमाळयम् ॥

उपकोशा हि मे श्रेयः काङ्न्ती निजमन्दिरे । अतिष्ठत्प्रत्यहं नान्ती गङ्गायां नियतव्रता ॥

एकदा सा मधौ प्राप्ते क्षामा पाण्डुमनोरमा । प्रतिपचन्द्रलेखेव जनलोचनहारिणी ॥

स्नातुं त्रिपथगां यान्ती दृष्टा राजपुरोधसा । दण्डाधिपतिना चैव कुमारसचिवेन च ॥

तत्क्षणात्ते गताः सर्वे स्मरसायकलक्ष्यताम् । सापि तस्मिन्दिने नान्ती कथमप्यकरोचिरम् ॥

आगच्छन्तीं च सायं तां कुमारसचिवो हठात् । अग्रहीदथ साप्येनमवोचत्प्रतिभावती ॥

अभिप्रेतमिदं भद्र यथा तव तथा मम । किं त्वहं सत्कुलोत्पन्ना प्रवासस्थितभर्तृका ॥

कथमेवं प्रवर्तेय पश्येत्कोऽपि कदाचन । ततश्च ध्रुवमश्रेयस्त्वया सह भवेन्मम ॥

तस्मान्मधूत्सवाक्षिप्तपौरलके गृहं मम । आगन्तव्यं ध्रुवं रात्रेः प्रथमे प्रहरे त्वया ॥

इत्युक्त्वा कृतसंधा सा तेन क्षिप्ता विधेर्वशात् । यावर्किचिद्गता तावन्निरुद्धा सा पुरोधसा ॥

तस्यापि तत्रैव दिने तद्वदेव तया निशि । संकेतकं द्वितीयस्मिन्प्रहरे पर्यकल्प्यत ॥

मुक्कां कथंचित्तेनापि प्रयातां किंचिदन्तरम् । दण्डाधिपो रुणद्धि स्म तृतीयस्तां सुविह्वलाम्


अथ तस्यापि दिवसे तस्मिन्नेव तथैव सा । संकेतकं त्रियामायां तृतीये प्रहरे व्यधात् ॥

दैवान्तेनापि निर्मुक्ता सकम्पा गृहमागता । कर्तव्यां सा स्वचेटीनां संविदं स्वैरमत्रवीत् ॥

वरं पत्यौ प्रवासस्थे मरणं कुछयोषितः। न तु रूपारमल्लोकलोचनपालपात्रता ॥

इति संचिन्तयन्ती च स्मरन्ती मां निनाय सा । शोचन्ती स्वं वपुः साध्वी निराहारैव तां निश ॥

प्रातश्रवणपूजार्थं व्यसजि वाणिजस्तया। चेटी हिरण्यगुप्तस्य किंचिन्मार्गयितुं धनम् ॥

आगत्य सोऽपि तामेवमेकान्ते वणिगब्रवीत् । भजस्व मां ततो भर्तृस्थापितं ते ददामि तत् ॥

छुत्वा साक्षिरहितां मत्वा भर्तृधनस्थितिम् । वणिजं पापमालोक्य चेदामर्षकदर्थिता ॥ ४५

अमेवात्र संकेतं रात्रौ तस्यापि पश्चिमे । शेषे पतिव्रता यामे साकरोथ सोऽगमत् ॥ ४६

कारयद्भरि चेटीभिः कुण्डकस्थितम् । कस्तूरिकादिसंयुक्तं कञ्जनं तैठमिश्रितम् ॥ ४७

प्राग्वेलखण्डाश्च चत्वारो विहितास्तया । मजूषा कास्ता चाभूत्स्थूला सबहिरर्गला ॥ ४८

तस्मिन्महावेषो वसन्तोत्सववासरे । आययौ प्रथमे यामे कुमारसचिवो निशि ॥ ४९

अक्षितं प्रविष्टं तमुपकोशेदमब्रवीत् । अस्नातं न स्पृशामि त्वां तत्नाहि प्रविशान्तरम् ॥ ५०

कुर्वन्स तन्मूढश्चेटिकाभिः प्रवेशितः अभ्यन्तरगृहं गुप्तमन्धकारमयं ततः ॥ ५१

शत्वा तत्र तस्यान्तर्वस्त्राण्याभरणानि च । चेलखण्डं तमेकं च दत्त्वान्तर्वाससः कृते ॥ ५२

शिरःपादमत्रेषु ताभिस्ततैलकज्जलम् । अभ्यङ्गभङ्गया पापस्य न्यस्तं घनमपश्यतः ॥ ५३

तेष्ठन्मर्दयन्त्यस्तप्रत्यङ्गं यावदस्य ताः। तावद्वितीये प्रहरे स पुरोधा उपागमत् ॥ ५४

त्रं वररुचेः प्राप्तः किमप्येष पुरोहितः । तदिह प्रविशेत्युक्त्वा चेट्यस्तास्तं तथाविधम् ॥ ५५

गरसचिवं नग्नं मषायां ससंभ्रमम् । निचिक्षिपुरथाबन्नन्नर्गलेन बहिश्च ताम् ॥ ५६

ऽपि नाननिभानीतस्तमस्यन्तुः पुरोहितः । तथैव कृतवर्मादिस्तैलकजलम ॥ ५७

अखण्डधरस्तावचेटिकाभिर्विमोहितः । यावत्तृतीये प्रहरे द्ण्डाधिपतिरागमत् ॥ ५८

हागमनजा चैव चेदीभिः सहसा भयात् । आद्यवत्सोऽपि निक्षिप्त मङ्क्षायां पुरोहितुः ॥ ५९

य दत्त्वार्गलं ताभिः ननव्याजात्प्रवेश्य सः। दण्डाधिपोऽपि तत्रैव तावत्कज्जलमर्दनैः ॥ ६०

न्यवद्विप्रलब्धोऽभूचेलखण्डैककर्पटः। यावत्स पश्चिमे यामे वणिक्तत्रागतोऽभवत् ॥ ६१

इर्शनभयं दत्त्वा क्षिप्तो दण्डाधिपोऽप्यथ । मङ्क्षायां स चेटीभिर्दत्तं च बहिरर्गलम् ॥ ६२

च त्रयोऽन्धतामिस्रवासाभ्यासोद्यता इव । मजूषायां भियान्योन्यं स्पर्श लब्ध्वापि नालपन् ॥६३

स्वाथ दीपं गेहेऽत्र वणिजं तं प्रवेश्य सा । उपकौशाबद्द्देहि तन्मे भर्नार्पितं धनम् ॥ ६४

श्रुत्वा शून्यमालोक्य गृहं सोऽप्यवच्छठः । उक्तं मया दाम्येव यद्भर्ता स्थापितं धनम् ॥ ६५

पकोशापि मधूषां श्रावयन्ती ततोऽब्रवीत् । एतद्धिरण्यगुप्तस्य वचः श्रुणुत देवताः ॥ ६६

युक्त्वा चैव निर्वाप्य दीपं सोऽप्यन्यबद्वणि । लिप्तः नानापदेशेन चेटीभिः कज्जलैश्चिरम् ॥ ६७

थ गच्छ गता रात्रिरित्युक्तः स निशाक्षये । अनिच्छन्नाळहस्तेन ताभिर्निर्वासितस्ततः ॥ ६८

थ चीरैकवसनो मषीलिप्तः पदे पदे । भक्ष्यमाणः श्वभिः प्राप लजमानो निजं गृहम् ॥ ६९

त्र दासजनस्यापि तां प्रक्षालयतो मषीम् । नाशकत्संमुखे स्थातुं कष्टो ह्यविनयक्रमः ॥ ७०

पकोशाष्यथ प्रातश्चेटिकानुगता गता । गुरूणामनिवेचैव राज्ञो नन्दस्य मन्दिरम् ॥ ७१

णिग्घिरण्यणुतो मे भत्र न्यासीकृतं धनम् । जिहीर्षतीति विज्ञप्तस्तत्र राजा तया स्वयम् ॥ ७२

न तच्च परिज्ञातुं तत्रैवानायितो वणिक् । मद्धते किंचिदप्यस्या देव नास्तीत्यभाषत। ॥ ७३

पकोशा ततोऽवादीत्सन्ति मे देव साक्षिणः । मजूषायां गतः क्षिम भर्ता मे गृहदेवताः ॥ ७४

वाचा पुरतस्तासामनेनाङ्गीकृतं धनम् । तामानाय्येह मां पृच्छथन्तां देवतास्त्वया ॥ ७५

छुत्वा विस्मयाद्राजा तदानयनमादिशत् । ततः क्षणासा मंजूषा प्रापिता बहुभिर्जनैः ॥ ७६

थोपकोशा वक्ति स्म सत्यं वत देवताः। यदुक्तं वणिजानेन ततो यात निजं गृहम् ॥ ७७

में चेद्वहाम्यहं युष्मान्सदस्युद्धाटयामि वा । तच्छुत्वा भीतभीतास्ते मजूषास्था बभाषिरे ॥ ७८

त्यं समक्षमस्माकमनेनाङ्गीकृतं धनम् । ततो निरुत्तरः सर्वे वणिक्तप्रत्यपद्यत ॥ ७९

कोशामथाभ्यर्थं राज्ञा स्वतिकुतूहलात् । सदस्युद्धाटिता तत्र मजूषा स्फोटितार्गला ॥ ८०

नैष्कृष्टास्तेऽपि पुरुषास्तमःपिण्डा इव त्रयः । कृच्छूाश्च प्रत्यभिज्ञाता मत्रिभिर्भूभृता तथा ॥ ८१

हसत्स्वथ सर्वेषु किमेतदिति कौतुकात् । राज्ञा पृष्टा सती सर्वमुपकोशा शशंस तत् ॥ ८२

अचिन्त्यं शीलगुप्तानां चरितं कुलयोषिताम् । इति चाभिननन्दुस्तामुपकोशां सभासदः ॥८३

ततस्ते हृतसर्वस्वाः परदारैषिणोऽखिलाः । राज्ञा निर्वासिता देशादशीलं कस्य भूतये ॥ ८४

भगिनी मे त्वमित्युक्त्वा दत्वा प्रीत्या धनं बहु । उपकोशापि भूपेन प्रेषिता गृहमागमत् ॥ ८५

वर्पवयं तदुद्दा साध्वीं तामभ्यनन्दताम् । सर्वथा विस्सयमेः पुरे तत्राभवज्ञानः ॥ ८६

अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरं तपः । आराधितो मया देवो वरदः पार्वतीपतिः ॥ ८७

तदेव तेन शास्त्रं मे पाणिनीयं प्रकाशितम् । तदिच्छानुग्रहदेव मया पूर्णकृतं च तत् ॥ ८८

ततोऽहं गृहमागच्छमज्ञाताध्वपरिश्रमः। निशाकरकलामौलिप्रसादामृतनिर्भरः ॥ ८९

अथ मातुर्गुरूणां च कृतपादाभिवन्दनः । तत्रोपकोशावृत्तान्तं तमश्रौषं महाद्भुतम् ॥ ९०

तेन मे परमां भूमिमामन्यानन्दविस्मयौ । तस्यां च सहजस्नेहबहुमानावगच्छताम् ॥ ९१

वर्षोंऽथ मन्मुख दैच्छच्छतुं व्याकरणं नवम् । ततः प्रकाशितं स्थामिकुमारेणैव तस्य तत् ॥ ९२

ततो व्याडीन्द्रदत्ताभ्यां विज्ञप्तो दक्षिणां प्रति । गुरुर्वर्षाऽब्रवीत्स्वर्णकोटिर्मे दीयतामिति ॥ ९३

अङ्गीकृत्य गुरोर्वाक्यं तौ च मामित्यवोचताम् । एहि राज्ञः खखे नन्दद्याचितुं गुरुदक्षिणाम् ॥ ९४

गच्छामो नान्यतोऽस्माभिरियत्काञ्चनमाप्यते । नवाधिकाया नवतेः कोटीनामधिपो हि सः ॥ ९५

वाचा तेनोपकोशा च प्रग्धर्मभगिनी कृता । अतः श्यालः स ते किंचित्त्वद्यैः समवाप्यते ॥ ९६

इति निश्चित्य नन्दस्य भूपतेः कटकं वयम् । अयोध्यास्थमगच्छाम त्रयः सब्रह्मचारिणः । ९७

प्राप्तमात्रेषु चास्मसु स राजा पञ्चतां गतः । राष्ट्र कोलाहलं जातं विषादेन सहैव नः ॥ ९८

अवोचदिन्द्रदत्तोऽथ तत्क्षणं योगसिद्धिमान् । गतासोरस्य भूपस्य शरीरं प्रविशाम्यहम् ॥ ९९

अर्थे वररुचिर्मेऽस्तु दास्याम्यस्मै च काञ्चनम् । व्याडी रक्षतु मे देहं ततः प्रत्यागमावधि १००

इत्युक्त्वा नन्ददेहान्तरिन्द्रदत्तः समाविशत् । प्रत्युज्जीवति भूपे च राष्ट्रे तत्रोत्सवोऽभवत् ॥ १०१

शन्ये देवगृहे देहमिन्द्रदत्तस्य रक्षितुम् । व्याडौ स्थिते गतोऽभूवमहं राजकुलं तदा ॥ १०२

प्रविश्य स्वस्तिकारं च विधाय गुरुदक्षिणाम् । योगनन्दो मया तत्र हेमकोटिं स याचितः ॥ १०३

ततः स शकटालाख्यं सत्यनन्दस्य मन्त्रिणम् । सुवर्णकोटिमेतस्मै दापयेति समादिशत् ॥ १०४

मृतस्य जीवितं दृष्ट्वा सद्यश्च प्राप्तिमर्थिनः। स तत्त्वं ज्ञातवान्मां किसज्ञेयं हि धीमताम् ॥१०५

देव दीयत इत्युक्त्वा स च मन्त्रीत्यचिन्तयत् । नन्द्रस्य तनयो बालो राज्यं च बहुशनुमत् ॥ १०६

तत्संप्रत्यत्र रक्षामि तस्य देहमपीदृशम् । निश्रियैतत्स तत्कालं शवान्सर्वानदर्शयत् । १०७

चारैरन्विष्य तन्मध्ये लब्ध्वा देवगृहात्तंतः । व्याडिं विधूय तद्दग्धमिन्द्रदत्तकलेवरम् ॥ १०८

अत्रान्तरे च राजानं हेमकोटिसमर्पणे । त्वरमाणमथाह स्म शकटलो विचारयन् ॥।१०९

उत्सवाक्षिप्तचित्तोऽयं सर्वैः परिजनः स्थितः । क्षणं प्रतीक्षतामेष विप्रो यावद्ददाम्यहम् ॥ ११०

अथैत्य योगनन्दस्य व्याडिना क्रन्दितं पुरः। अब्रह्मण्यमनुत्क्रान्तजीवो योगस्थितो द्विजः ॥ १११

अनाथशव इत्यद्य बलाद्दग्धस्तवोदये । तच्छुत्वा योगनन्दस्य काप्यवस्थाभवच्छुचा ॥ ११२

देहदाहारिस्थरे तस्मिञ्जते निर्गत्य मे ददौ । सुवर्णकोटिं स ततः शकटालो महामतिः ॥११३

योगनन्दोऽथ विजने सशोको व्याडिमब्रवीत् । श्रीभूतोऽस्मि विप्रोऽपि किं श्रिया स्थिरयापि मे ॥ ११४

तच्छुत्वाश्वास्य तं व्याडिः कालोचितमभाषत । ज्ञातोऽसि शकटाळेन तदनं चिन्तयाधुना ॥ ११५

सहमी ह्ययं स्वेच्छसचिरावां विनाशयेत् । पूर्वनन्दसुतं कुर्याच्चन्द्रगुप्त हि भूमिपम् ॥ ११६

तस्माद्वररुचिं मत्रिमुख्यत्वे कुरु येन ते । एतदुद्ध्या भवेद्राज्यं स्थिरं दिव्यानुभावया ॥ ११७

इत्युक्त्वैव गते घ्याङ दातुं तां गुरुदक्षिणाम् । तदैवानीय दत्ता मे योगनन्देन मन्त्रिता ॥
११८

अथोक्तः स मया राजा ब्राह्मण्ये हारितेऽपि ते । राज्यं नैव स्थिरं मन्ये शकटाले पदस्थिते ॥ ११९

तस्मान्नाशय युक्तयैनमिति मन्त्रे मयोदिते । योगानन्दोऽन्धकूपान्तः शकटाई तमक्षिपत् ॥ १२०

किं च पुत्रशतं तस्य तत्रैव क्षिप्तवानसौ। जीवन्द्विजोऽमुना दग्ध इति दोषानुकीर्तनात् ॥ १२१

एकः शरावः सक्तूनासेकः प्रत्यहमम्भसः । शकटलस्य तत्रान्तः सपुत्रस्य न्यधीयत ॥ १२२


चोवाच ततः पुत्रानमीभिः सक्तुभिः सुताः । एकोऽपि कृच्छयाद्वर्तेतु बहूनां तु कथैव का ॥ १२३

मात्संभक्ष्यवेकः प्रत्यहं सजलानमून् । यः शक्तो योगनन्दस्य कथं वैरप्रतिक्रियाम् १२४

पेव शक्तो भुङ्क्ष्वैतदिति पुत्रास्तमब्रुवन् । प्राणेभ्योऽपि हि धीराणां प्रिया शत्रुप्रतिक्रिया ॥ १२५

स शकटाळस्तैः प्रत्यहं सक्तुवारिभिः। एक एवाकरोवृत्तिं कष्टं क्रूरा जिगीषवः ॥ १२६

द्वा चित्तमप्राप्य विस्रम्भं प्रभविष्णुषु । न स्वेच्छं व्यवहर्तव्यमात्मनो भूतिमिच्छता ॥ १२७

चाचिन्तयत्तत्र शकट लोऽन्धकूपगः। तनयानां क्षुधार्तानां पश्यन्प्राणोद्मव्यथाम् ॥ १२८

सुतशतं तस्य पश्यतस्तव्यपद्यत । तत्करद्वैधृतो जीवन्नतिष्ठत्स च केवलः ॥ १२९

नन्दश्च साम्राज्ये बद्धमूलोऽभवत्ततः । व्याडिरभ्याययौ तं च गुरवे दत्तदक्षिणः ॥ १३०

येत्यैव च सोऽवादीचिरं राज्यं सखेऽस्तु ते । आमन्नितोऽसि गच्छामि तपस्तप्तुमहं कचित् ॥ १३१

छुस्वा योगनन्दस्तं बाष्पकण्ठोऽभ्यभाषत । राज्ये मे भुङ्क्ष्व भोगांस्त्वं मुस्वा मां मा स्म गा इति ॥ १३२

(डिस्ततोऽवदद्राजञ्शरीरे क्षणनश्वरे । एवंप्रायेष्वसारेषु धीमान्को नाम मज्जति ॥ १३३

मोहयति प्राज्ञां अक्ष्मीर्मरुमरीचिका । इत्युक्त्वैव स तत्कालं तपसे निश्चितो ययौ। ॥ १३४

अगमथ योगनन्दः पाटलिपुत्रं स्वराजनगरं सः।
भोगाय काणभूते,मत्सहितः सकलसैन्ययुतः ॥ १३५

तत्रोपकोशापरिचर्यमाणः समुद्वहन्मन्निधुरां च तस्य ।
अहं जनन्या गुरुभिश्च साकमासाद्य लक्ष्मीमवसं चिराय ।। १३६

बहु तत्र दिने दिने द्युसिन्धुः कनकं मह्यमत्तपःप्रसन्न ।
वदति स्म शरीरिणी च साक्षान्मम कार्याणि सरस्वती सदैव ॥ १३७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके ग्वतुर्थस्तरन्नरः।

*****



पवमस्तरङ्गः ।



मुक्त्वा वररुचिः पुनरेतवर्णयत् । कालेन योगनन्दोऽथ कामादिवशमाययौ ॥ १

न्द्र इव मत्तश्च नापैक्षत स किंचन । अकाण्डपातोपनता कं न लक्ष्मीर्विमोहयेत् ॥ २

बन्तयं ततश्चाहं राजा तावद्विष्टङ्गलः । तत्कार्यचिन्तयाक्रान्तः स्खुधर्मो मेऽवसीदति ॥ ३

द्वरं सहायं तं शकटालं समुद्धरे । क्रियेत चेद्विरुद्धं च किं स कुर्यान्मयि स्थिते ॥ ४

धयैतन्मयाभ्यर्थं राजानं सोऽन्धकूपतः। उद्धृतः शकटालोऽथ मृदवो हि द्विजातयः ॥ ५

यो योगनन्दोऽयं स्थिते वररुचवतः । आश्रये वैतसीं वृत्तिं कालं तावत्प्रतीक्षितुम् ॥ ६

संचिन्त्य स प्राज्ञः शकटालो मदिच्छया । अकरोद्राजकार्याणि पुनः संप्राप्य मन्त्रिताम् ॥ ७

चिद्योगनन्दोऽथ निर्गतो नगराद्वहिः। श्लिष्यत्पञ्चाङ्गुलिं हस्तं गङ्गामध्ये व्यलोकयत् ॥ ८

(तदिति पप्रच्छ मामाहूय स तत्क्षणम् । अहं च द्वे निजाङ्गल्यौ दिशि तस्यामदर्शयम् ॥ ९

तस्मािस्तिरोभूते हस्ते राजातिविस्मयात् । भूयोऽपि तदपृच्छन्म ततश्चाहं तमब्रवम् ॥ १०

भिर्मिलितैः किं यज्जगतीह न साध्यते । इत्युक्तवानसौ हस्तः स्वाङ्गुलीः पञ्च दर्शयन् ॥
११

ऽस्य राजन्नङ्ल्यावेते ते दर्शिते मया । ऐकचिये द्वयोरेव किमसाध्यं भवेदिति ॥ १२

ते गूढविज्ञाने समतुष्यत्ततो नृपः । शकटालो व्यषीच मद्वद्धि वीक्ष्य दुर्जयाम् ॥ १३

दा योगनन्दश्च दृष्टवान्महिषीं निजाम् । वातायनामापश्यन्तीं श्राह्मणातिथिमुन्मुखम् ॥ १४

Iत्रादेव कुपितो राजा विप्रस्य तस्य सः। आदिशधमीय हि विवेकपरिपन्थिनी ॥ १५

| वध्यभुवं तस्मिन्नीयमाने द्विजे तदा । अहसन्नतजीवोऽपि मत्स्यो विपणिमध्यगः ॥ १६

राजा तद्वद् वधं तस्य न्यवारयत् । विप्रस्य मामपृच्छश्च मत्स्यहासस्य कारणम् ॥ १७

प्य कथयाम्येतदित्युक्स्वा निर्गतं च माम् । चिन्तितोपस्थितैकान्ते सरस्वत्येवमब्रवीत् ॥ १८

तालतरोः पृष्ठे तिष्ठ रात्राववक्षितः । अत्र श्रोष्यसि मत्स्यस्य हासहेतुमसंशयम् ॥ १९

तच्छुत्वा निशि तत्राहं गत्वा तालोपरि स्थितः । अपश्यं राक्षसीं घोरां बालैः पुत्रैः सहागताम् ॥ २०

सा भक्ष्यं याचमानांस्तानघाटीप्रतिपाल्यताम् । प्रातर्वो विप्रमांसानि दास्याम्यद्य हतो न सः ॥ २१

कस्मात्स न हतोऽवेति पृष्टा तैरब्रवीत्पुनः । तं हि दृष्ट्वा मृतोऽपीह मत्स्यो हसितवानिति ॥ २२

हसितं किमु तेनेति पृष्टा भूयः सुतैश्च सा । अवोचद्राक्षसी राज्ञः सर्वे राज्योऽपि विष्णुताः ॥ २३

सर्वत्रान्तःपुरे ह्यत्र स्त्रीरूपाः पुरुषाः स्थिताः। हन्यतेऽनपराधस्तु विप्र इत्यहसतिमिः ॥ २४

भूतानां पार्थिवात्यर्थनिधिंबेकत्वहासिनाम् । सर्वान्तश्चारिणां हृता भवन्त्येव च विक्रियाः ॥ २५

एतत्तस्या वचः श्रुत्वा ततोऽपक्रान्तवानहम् । प्रातश्च मत्स्यहासस्य हेतुं राज्ञे न्यवेद्यम॥ २६

प्राप्य चान्तःपुरेभ्यस्तान्स्त्रीरूपान्पुरुषांस्ततः । बहमन्यत मां राजा वधाद्विप्रं च मुक्तवान् ॥ २७

इत्यादि चेष्टितं दृष्ट्वा तस्य राज्ञो विष्टब्ह्वलम् । खिन्ने मयि कदाचिच्च तत्रागचित्रकृद्भवः ॥२८

अलिखरस महादेव योरानन्दं च तं पटे । सजीवमिव तच्चित्रं वाक्चेष्टारहितं त्वभूत् ॥ २९

तं च चित्रकरं राजा तुष्टो वित्तैरपूरयत् । तं च वासगृहे चित्रपटं भित्तावकारयत् ॥ ३०

एकदा च प्रविष्टस्य वासके तत्र सा मम । संपूर्णलक्षणा देवी प्रतिभाति स्म चित्रगा ॥ ३१

लक्षणान्तरसंबन्धादयूह्य प्रतिभावशात् । अथाकार्षमहं तस्यास्तिलकं मेखलापदे ॥ ३२

लंपूर्णलक्षण तेन कुवैनां गतवानहम् । प्रविष्टो योगानन्दोऽथ तिलकं तं व्यलोकयत् ॥ ३३

केनयं रचितोऽत्रेति सोऽपृच्छच्च महत्तरान् । ते च न्यवेदयंस्तस्मै कर्तारं तिलकस्य माम् ॥ ३४

देव्या गुप्तप्रदेशस्थमिमं नान्यो मया विना । वेत्ति तज्ज्ञातवानेवमसौ वररुचिः कथम् ॥ ३५

छन्नः कृतोऽमुना नूनं ममान्तःपुरविप्लवः । दृष्टवानत एवायं स्त्रीरूपांस्तत्र तान्नरान् ॥ ३६

इति संचिन्तयामास योगनन्दः क्रुधा ज्वलन्। जायन्ते बत मूढानां संघादा अपि तादृशाः ॥ ३७

ततः स्वैरं समाहूय शकटालं समादिशत् । त्वया वररुचिर्वध्यो देवीविध्वंसनादिति ॥ ३८

यथा ज्ञापयसीत्युक्त्वा शकटालोऽगमद्वहिः। अचिन्तयच्च शक्तिः स्याद्धन्तुं वररुचिं न मे ॥३९

दिव्यबुद्धिप्रभावोऽसावुद्धर्ता च ममापदः। विप्रश्च तद्वरं गुप्तं संप्रति स्वीकरोमि तम् ॥ ४०

इति निश्चित्य सोऽभ्येत्य राज्ञः कोपमकारणम् । वधान्तं कथयित्वा मे शकटालोऽब्रवीत्ततः ॥ ४१

अन्यं केचित्प्रवदाय हन्म्यहं त्वं च मद्रुहे । प्रच्छन्नस्तिष्ठ मामस्माद्रक्षितुं कोपनाथूपात् ॥ ४२

इति तद्वचनाच्छन्नस्तद्रहेऽवस्थितोऽभत्रम् । स चान्यं हतवान्कंचिन्मद्वधाख्यातये निशि ॥ ४३

एवं प्रयुक्तनीतिं तं प्रीत्यावोचमहं तद् एको मन्त्री भवान्येन हन्तुं मां न कृता मतिः ॥ ४४

नहि इंन्तुमहं शक्यो राक्षसो मित्रमस्ति मे । ध्यातमात्रागतो विधं ग्रसते स मदिच्छया ॥ ४५

राजा त्विहेन्द्रदत्ताख्यः सखा वध्यो न मे द्विजः । तच्छुत्वा सोऽब्रवीन्मन्त्री रक्षो मे दर्शयमिति ॥ ४६

ततो ध्यातागतं तस्मै तद्रक्षोऽहमीयम् । तद्दर्शनाच्च वित्रस्तो विस्मितश्च बभूव सः ॥ ४७

रक्षस्यन्तर्हिते तस्मिञ्शकटालः स मां पुनः । कथं ते राक्षसो भिन्नं संजात इति पृष्टवान् ॥ ४८

ततोऽहमवदं पूर्वं रक्षार्थं नगरे भ्रमन् । रात्रौ रात्रौ क्षयं प्रापढेकैको नगराधिपः ॥ ४९

तच्छुत्वा योगनन्दो मामकरोन्नगराधिपम् । भ्रमंश्चापश्यमत्राहं भ्रमन्तं राक्षसं निशि ॥ ५०

स च मामवद्द्रुहि विद्यते नगरेऽत्र का। सुरूपा स्त्रीति तच्छुत्वा विहस्याहं तमत्रवम् ॥ ५१

या यस्याभिमता मूढं सुरूपा तस्य सा भवेत् । तछुत्वैव त्वयैकेन जितोऽस्मीत्यवदत्स माम् ॥ ५२

प्रभ्रमोक्षाद्वधोत्तीर्ण मां पुनश्चाब्रवीदसौ । तुष्टोऽस्मीति सुहृन्मे त्वं संनिधास्ये च ते स्मृतः ॥ ५३

इत्युक्त्वान्तर्हिते तस्मिन्यथागतमगामहम् । एवमापत्सहायो मे राक्षसो मित्रतां गतः ॥
५४

इत्युक्तवानहं भूयः शकटालेन चार्थितः । गङ्गामदर्शयं तस्मै मूर्ती ध्यानादुपस्थिताम् ॥ ५५

स्तुतिभिस्तोषिता सा च मया देवी तिरोधे । बभूव शकटालश्च सहायः प्रणतो मयि ॥ ५६

एकदा च स मी मां गुप्तस्थं खिन्नमब्रवीत् । सर्वज्ञेनापि खेदाय किमात्मा दीयते त्वया ॥ ५७

किं न जानासि यद्राज्ञमविचाररता धियः । अचिराच्च भवेच्छुद्धिस्तथा चात्र कथां श्रुणु ॥ ५८

आदित्यवर्मनामात्र बभूव नृपतिः पुरा । शिवबर्माभिधानोऽस्य मन्त्री चाभून्महामतिः ॥ ५९

राज्ञस्तस्यैकदा चैका राजी गर्भमधारयत् । तद्वद्वा स नृपोऽपृच्छदित्यन्तःपुररक्षिणः ॥ ६०

वर्षद्वयं प्रविष्टस्य वर्ततेऽन्तःपुरेऽत्र मे । तदेषा गर्भसंभूतिः कुतः संप्रति कथ्यताम् ॥ ६१

अथोचुस्ते प्रवेशोऽत्र पुंसोऽन्यस्यास्ति न प्रभो । शिववर्मा नु ते मी प्रविशत्यनिवारितः ॥ ६२

तच्छुत्वचिन्तयद्राज नूनं द्रोही स एव से । प्रकाशं च हते तस्मिन्नपवादो भवेन्मम ॥ ६३

इत्यालोच्य स तं युक्त्या शिववर्माणमीश्वरः। सामन्तस्यान्तिकं सख्युः प्राहिणोद्भोगवर्मणः ॥ ६४

तद्वधं तस्य लेखेन संदिश्य तदनन्तरम् । निगूढं स नृपस्तत्र लेखहरं व्यसर्जयत् ॥ ६५

याते मद्विणि सप्ताहे गते भीत्या पलायिता । सा राी रक्षिभिर्लब्धा पुंसा स्त्रीरूपिणा सह ॥ ६६

आदित्यवर्मा तद्वद् खानुतापोऽभवत्तदा। किं मया तादृशो मन्त्री घातितोऽकारणादिति ॥ ६७

अत्रान्तरे स च प्राप निकटं भोगवर्मणः । शिववर्मा स चोपागालेखमादाय पूरुषः ॥ ६८

वाचयित्वा च तं लेखमेकान्ते शिववर्मणे। शशंस वधनिर्देशं भोगवर्मा विधेर्वशात् ॥ ६९

शिववर्माप्यवोचत्तं सामन्तं मञ्जिसत्तमः । त्वं व्यापादय मां नो चेन्निहन्म्यात्मानमात्मना ॥ ७०

तच्छुत्वा विस्मयाविष्टो भोगवर्मा जगाद तम् । किमेतचूहि मे विप्र शापितोऽसि न वक्षि चेत् ॥ ७१

अथ वक्ति स्म तं मत्री हन्येयं यत्र भूपते । तत्र द्वादशवर्षाणि देशे देवो न वर्षति ॥ ७२

तच्छुत्वा मन्त्रिभिः सार्ध भोगवर्मा व्यचिन्तयत् । दुष्टः स राजा देशस्य शमस्माकमिच्छति ॥ ७३

किं हि तत्र न सन्त्येव वधका गुप्तगामिनः । तस्मान्मां न वध्योऽसौ रक्ष्यः स्वात्मवधादपि ॥ ७४

इति संमघ्य दत्त्वा च रक्षकान्भोगवर्मणा । शिववर्मा ततो देशान्प्रेषितोऽभूत्ततः क्षणात् ॥ ७५

एवं प्रत्याययौ जीवन्स मत्री प्रज्ञया स्वया । शुद्धिश्चास्यान्यतो जाता नहि धर्मोऽन्यथा भवेत् ॥ ७६

इत्थं तवापि शुद्धिः स्यात्तिष्ट तावद्महे मम । कात्यायन नृपोऽप्येष सानुतापो भविष्यति ॥ ७७

इत्युक्तः शकटालेन च्छन्नोऽहं तस्य वेश्मनि । प्रतीक्षमाणोऽवसरं तान्यहान्यत्यवाहयम् ॥ ७८

तस्याथ योगनन्दस्य काणभूते कदाचन । पुत्रो हिरण्यगुप्ताख्यो मृगयायै गतोऽभवत् ॥ ७९

अश्ववेगप्रयातस्य कथंचिदूरमन्तरम् । एकाकिन। वने तस्य वासरः पर्यहीयत ॥ ८०

ततश्व तां निशां नेतुं वृक्षमारोहति स्म स। क्षणात्तथैव चारोहदृक्षः सिंहेन भीषितः ॥ ८१

स दृष्ट्वा राजपुत्रं तं भीतं मानुषभाषया । मा भैषीर्मम मित्रं त्वमित्युक्त्वा निर्भयं व्यधात् ॥ ८२

विस्रम्भादृक्षवाक्येन राजपुत्रोऽथ सुप्तवान् । वक्षस्तु जामदेवासीदधः सिंहोऽथ सोऽब्रवीत्। ॥ ८३

नरक्ष मानुषमेतं मे क्षिप यावद्रजाम्यहम् । त्ररक्षस्ततोऽब्रवीत्पाप न मित्रं घातयाम्यहम् ॥ ८४

क्रमाद्दक्षे प्रसुप्ते च राजपुत्रे च जाग्रति । पुनः सिंहोऽब्रवीदेतमूलं मे क्षिप मानुष ॥ ८५

तछुत्वाहमभयात्तेन सिंहस्याराधनाय सः । क्षिप्तोऽपि नापतचित्रमृक्षो दैवप्रबोधितः ॥ ८६

मित्रद्रोहिन्भवोन्मत्त इति शापमदाच सः । तस्य राजसुतस्यैतवृत्तान्तावगमावधिम् ॥ ८७

प्राप्यैव स्वगृहं प्रातरुन्मत्तोऽभूनृपात्मजः। योगनन्दश्च तदृष्टा विषादं सहसागमत् ॥ ८८

अब्रवीच्च स कालेऽस्मिजीवेद्वररुचिर्यदि । इदं ज्ञायेत तत्सर्वं धिने तद्वधपाटवम् ॥ ८९

तच्छुत्वा वचनं राज्ञः शकटालो व्यचिन्तयत् । हन्त कात्यायनस्यायं लब्धः कालः प्रकाशने ॥ ९०

न सोऽत्र मानी तिष्ठेच राजा मयि च विश्वसेत् । इत्यालोच्य स राजानमब्रवीद्याचिताभयः ॥ ९१

राजन्नलं विषादेन जीवन्वररुचिः स्थितः । योगनन्दस्ततोऽवादीङ्गतमानीयतामिति ॥ ९२

अथाहं शकटालेन योगनन्दान्तिकं हठात् । आनीतस्तं तथाभूतं राजपुत्रं व्यलोकयम् ॥ ९३

मित्रद्रोहः कुतोऽनेत देवेत्युक्त्वा तथैव सः । सरस्वतीप्रसादेन वृत्तान्तः कथितो मया ॥ ९४

ततस्तच्छापमुक्तेन स्तुतोऽहं राजसूनुना । त्वया कथमिदं ज्ञातमित्यपृच्छत्स भूपतिः ॥ ९५

अथाहमवदं राजें लक्षणैरनुमानतः । प्रतिभातश्च पश्यन्ति सर्वे प्रज्ञावतां धियः ॥ ९६

तद्यथा तिलको ज्ञातस्तथा सर्वमिदं मया । इति मद्वचनात्सोऽभूद्राजा लज्जानुतापवान् ॥ ९७

अथानादृतसत्कारः परिशुध्यैव लाभवान् । स्वगृहं गतवानस्मि शीलं हि विदुषां धनम् ॥ ९८

प्राप्तस्यैव च तत्रत्यो जनोऽरोदीत्पुरो मम । अभ्येत्य मां समुद्धान्तमुपवर्षाऽब्रवीत्ततः ॥ ९९

राज्ञा हतं निशम्य त्वामुपकोशाग्निसाद्वपुः । अकरोदथ मातुस्ते शुचा हृदयमस्फुटत् ॥ १००

तच्छुत्वभिनवोद्धृतशोकावेगविचेतनः। सद्योऽहमपतं भूमौ वातरुग्ण इव द्रुमः ॥ १०१

क्षणाच गतवानस्मि प्रलापानां रसज्ञताम् । प्रियबन्धुविनाशोत्थः शोकाग्निः कं न तापयेत् ॥ १०२

आ संसारं जगत्यस्मिन्नेका नित्या ह्यनित्यता । तदेतामैश्वर्गं मायां किं जानन्नपि मुह्यसि ॥ १०३

इत्यादिभिरुपागत्य वर्षेण वचनैरहम् । बोधितोऽथ यथातत्त्वं कथंचिदृतिमाप्तवान् ॥ १०४

ततो विरक्तहृदयस्त्यक्त्वा सर्वे निबन्धम् । प्रशमैकसहायोऽहं तपोवनमशिश्रियम् । १०५

दिवसेष्वथ गच्छत्सु तत्तपोवनमेकदा । अयोध्यात उपागच्छद्विप्र एको मयि स्थिते ॥ १०६

स मया योगनन्दस्य राज्यातीमपृच्छयत । प्रत्यभिज्ञाय मां सोऽथ सशोकमिदमब्रवीत् ॥ १०७

शृणु नन्दस्य यवृत्तं तत्सकाशाद्ते त्वयि । लब्धावकाशस्तत्राभूच्छकटालधिरेण सः ॥ १०८

स चिन्तयन्वधोपायं योगानन्दस्य युक्तितः । क्षितिं खनन्तमद्राक्षीचाणक्याख्यं द्विजं पथि ॥१०९

किं भुवं खनसीत्युक्ते तेन विप्रोऽथ सोऽब्रवीत् । दर्भमुन्मूलयाम्यत्र पादो हेतेन मे क्षतः ॥ ११०

तच्छुत्वा सहसा मत्री कोपनं क्रूरनिश्चयम् । तं विप्रं योगनन्दस्य वधोपयममन्यत ॥ १११

नाम पुष्टाश्रवीत्तं च हे ब्रह्मन्दापयामि ते । अहं त्रयोदशी श्राद्धे गृहे नन्द स्य भूपतेः ॥ ११२

दक्षिणातः सुवर्णस्य लभं तव भविष्यति । भोक्ष्यसे धुरि चान्येषामेहि तावदृहं मम ॥ ११३

इत्युक्त्वा शकटालस्तं चाणक्यमनयद्रुहम् । श्राद्धाहेऽदर्शयत्तं च राज्ञे स श्रद्दधे च तम् ॥११४

ततः स गत्वा चाणक्यो धुरि श्राद्ध उपाविशत् । सुबन्धुनामा विप्रश्च तामैच्छङ्करमात्मनः ॥ ११५

तद्वा शकटालेन विज्ञप्तो नन्दभूपतिः । अवादीन्नापरो योग्यः सुबन्धुर्धरि तिष्ठतु ॥ ११६

आगत्यैतां च राजाज्ञां शकटालो भयानतः । न मेऽपराध इत्युक्त्वा चाणक्याय न्यवेदयत् ॥ ११७

सोऽथ कोपेन चाणक्यो ज्वलन्निव समन्ततः । निजां मुक्त्वा शिखां तत्र प्रतिज्ञामकरोदिमाम् ॥ ११८

अवश्यं हन्त नन्दोऽयं सप्तभिर्दिवसैर्मया । विनाश्यो बन्धनीया च ततो निर्मन्युना शिखा ॥ ११९

इत्युक्तवन्तं कुपिते योगनन्दे पलायितम् । अलक्षितं स्वगेहे तं शकटालो न्यवेशयत् ॥ १२०

तत्रोपकरणे दत्ते गुप्तं तेनैव मत्रिणा । स चाणक्यो द्विजः कापि गत्वा कृत्यामसाधयत् ॥ १२१

तद्वशाद्योगनन्दोऽथ दाहज्वरमवाष्य सः। सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत् । १२२

हत्वा हिरण्यगुप्तं च शकटालेन तत्सुतम् । पूर्वनन्दसुते लक्ष्मीश्चन्द्रगुप्ते निवेशिता । १२३

मन्त्रित्वे तस्य चाभ्यर्ष बृहस्पतिसमं धिया। चाणक्यं स्थापयित्वा तं स मत्री कृतकृत्यताम् ॥ १२४

मन्वानो योगनन्दस्य कृतवैरप्रतिक्रियः । पुत्रशोकेन निर्विण्णः प्रविवेश महद्वनम् ॥ १२५

इति तस्य मुखाच्छुत्वा विप्रस्य सुतरामहम् । काणभूते गतः खेदं सर्वमालोक्य चञ्चलम् ॥ १२६

खेदाचाहमिमां द्रष्टुमागतो विन्ध्यवासिनीम् । तत्प्रसादेन दृष्ट्वा त्वां स्मृता जातिर्मया सखे ॥ १२७

प्राप्तं दिव्यं च विज्ञानं मयोक्ता ते महाकथा । इदानीं क्षीणशापोऽहं यतिष्ये देहमुज्झितुम् ॥ १२८

त्वं च संप्रति तिष्ठेह यावदायाति तेऽन्तिकम् । शिष्ययुक्तो गुणाढ्याख्यस्त्यक्तभाषात्रयो द्विजः ॥ १२९

सोऽपि ह्यहमिव क्रोधाद्देव्या शप्तो गणोत्तमः । माल्यवान्नाम मत्पक्षपाती मर्य त्वमागतः ॥१३०

तस्मै महेश्वरोतैषा कथनीया महाकथा । ततरते शापनिर्मुक्तिस्तस्य चापि भविष्यति ॥ १३१

एवं वररुचिस्तत्र काणभूतेर्निवेद्य सः। प्रतस्थे देहमोक्षाय पुण्यं बदरिकाश्रमम् ॥ १३२

गच्छन्ददर्श गङ्गायां सोऽथ शाकाशिनं मुनिम् । तत्समझ च तस्यर्षेः कुशनाभूत्करक्षातिः ॥ १३३

ततोऽस्य रुधिरं निर्यत्तेन शाकरसीकृतम् । अहंकारपरीक्षार्थं कौतुकात्स्खप्रभावतः ॥ १३४

तदृष्ट्वा हन्त सिद्धोऽस्मीत्यगाद्दर्पमसौ मुनिः। ततो वररुचिः किंचिद्विहस्येव जगाद तम् ॥१३५

जिज्ञासनाय रक्तं ते मया शाकरसीक्रुतम् । यावन्नाद्याप्यहंकारः परित्यक्तस्त्वया मुने ॥ १३६

में इंकरः परिघो दुरतिक्रमः । ज्ञानं विना च नास्येव मोक्षो अतशतैरपि ॥१३७

न मुमुक्षणां क्षयी चित्तं विलोभयेत् । तस्मादहंकृतित्यागज्ज्ञाने यत्नं मुने कुरु ॥ १३८

त्रं मुनिं तेन प्रणतेन कृतस्तुतिः । तं बदर्याश्रमोद्देशं शान्तं वररुचिर्ययौ ॥ १३९

अथ स निविडभक्त्या तत्र देव शरण्यां शरणमुपगतोऽसौ मर्यभावं मुमुक्षुः ।
प्रकटितनिजमूर्तिः सापि तस्मै शशंस स्वयमनळसमुत्थां धारणां देहमुक्त्यै ॥ १४०

दग्ध्वा शरीरमथ धारणया तया तद्दिव्यां गतिं वररुचिः स निजां प्रपेदे ।
विन्ध्याटवीभुवि ततः स च काणभूतिरासीद्भीप्सितगुणाढयसमागमोत्कः ॥ १४१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके पञ्चमस्तरङ्गः।

*****


घष्टुस्तरङ्गः


| मर्यवपुषा माल्यवान्विचरन्वने । नाम्ना गुणाढयः सेवित्वा सातवाहनभूपतिम् ॥ १

द्यस्तदग्रे च भाषास्तिस्रः प्रतिज्ञया । त्यक्त्वा खिन्नमना द्रष्टुमाययौ विन्ध्यवासिनीम् ॥ २

न गत्वा च काणभूतिं दुद्र्श सः । ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाभवन् ॥ ३

भाषां पैशाची भाषा त्रयविलक्षणाम्। श्रावयित्वा निजं नाम काणभूतिं च सोऽब्रवीत् ॥ ४

जाछुतां दिव्यां शीघ्र कथय मे कथाम्। येन शापं तरिष्यावस्त्वं चाहं च समं सुखे ॥ ५

प्रणतो हृष्टः काणभूतिरुवाच तम् । कथयामि कथां किं तु कौतुकं मे महप्रभो ॥ ६

चरितं तावच्छंस मे कुर्वनुग्रहम् । इति तेनार्थितो वक्तुं गुणाढ्योऽथ प्रचक्रमे ॥ ७

मेऽस्ति नगरं सुप्रतिष्ठितसंज्ञकम् । तत्राभूत्सोमशर्माख्यः कोऽपि ब्राह्मणसत्तमः ॥ ८

गुल्मकश्चैव तस्य द्वौ तनयौ सखे । जायैते स्म तृतीया च श्रुतार्थी नाम कन्यका ॥ ९

ब्राह्मणः सोऽथ सभार्यः पथ्यतां गतः । तपुत्रौ तौ स्वसारं तां पालयन्तावतिष्ठताम् ॥ १०

कस्मात्सगभोभूतहृष्टा बरसगुल्मयोः। तत्रान्यपुरुषाभावाच्छङ्कान्योन्यमजायत ॥ ११

तार्था चित्तज्ञा भ्रातरौ तावभाषत । पापशङ्का न कर्तव्या थणुतं कथयामि वाम् ॥ १२

कीर्तिसेनाख्यो नागराजस्य वासुकेः । भ्रातुः पुत्रोऽस्ति तेना हृष्टा नातुं गता सती ॥ १३

मदनाक्रन्तो निवेद्यान्वयनामनी । गान्धर्वेण विवाहेन मां भार्यामकरोत्तदा ॥ १४

तेरयं तस्मान्मम गर्भ इति स्वसुः । श्रुत्वा कः प्रत्ययोऽन्नेति वत्सगुल्मावघोचतम् ॥ १५

इंसि सस्मार सा तं नागकुमारकम् । स्मृतमत्रागतः सोऽथ वत्सगुल्माबभाषत ॥ १६

छता मयैवेयं शापभ्रष्टा वराप्सराः। युष्मत्स्वसा युवां चैव शापेनैव च्युतौ भुवि ॥ १७

निष्यते चात्र युष्मस्वसुरसंशयम् । ततोऽस्याः शापनिर्मुक्तिर्युवयोश्च भविष्यति ॥ १८

अन्तर्हितः सोऽभूत्ततः स्तोकैश्च वासरैः। श्रुतार्थायाः सुतो जातस्तं हि जानीहि मां सखे ॥ १९

रो जातोऽयं गुणाढ्यो नाम ब्राह्मणः i इति तत्कालमुदभूदन्तरिक्षात्सरस्वती ॥ २०

पास्ततस्ते च जननीमातुळ मम । कालेन पच्यतां प्राप्ता गतश्चायमधीरताम् ॥ २१

किं समुहृज्य बालोऽपि गतवानहम् । स्वावष्टम्भेन विद्यानां प्राप्तये दक्षिणापथम् ॥ २२

तत्र संप्राप्य सर्वा विद्याः प्रसिद्धिमान् । स्वदेशमागतोऽभूवं दर्शयिष्यन्निजान्गुणान् ॥ २३

न चिरात्तत्र नगरे सुप्रतिष्ठिते । अपश्यं शिष्यसहितः शोभां कामध्यहं तदा ॥ २४

मानि छन्दोगा गायन्ति च यथाविधि । कश्चिद्विवादो विप्राणामभूद्वेदविनिर्णये ॥ २५

यूतकलां वेति तस्य हस्तगतो निधिः। इत्यादिकैतवैर्युतमस्तुवन्कितः कचित् ॥ २६

यं निजवाणिज्यकळाकौशलवादिनाम् । कचिच वणिजां मध्ये वणिगेकोऽब्रवीदिदम् ॥ २७

अंयमवानर्थान्प्राप्नोति कियदङ्गतम् । मया पुनर्विनैवार्थं लक्ष्मीरासादिता पुरा ॥ २८

य च से पूर्वं पिता पञ्चत्वमागतः । संन्मातुश्च तदा पपैर्गात्रजैः सकलं हृतम् ॥ २९

ततः स तद्रयाद्त्वा रक्षन्ती गर्भमास्मनः । तस्थौ कुमारदत्तस्य पितृमित्रस्य वश्मनि ॥

तत्र तस्याश्च जातोऽहं साया वृत्तिनिबन्धनम् । ततश्चावर्धयत्सा मां ऋच्कर्माणि कुर्वती ॥

उपाध्यायमथाभ्यर्थं तयाकिंचन्यदीनया । क्रमेण शिक्षितश्चाहं लिपिं गणितमेव च ॥

वणिक्पुत्रोऽसि तत्पुत्र वाणिज्यं कुरु सांप्रतम् । विशाखिलाख्यो देशेऽस्मिन्वणिचास्ति महाधनः ॥

दरिद्राणां कुलीनानां भाण्डमूल्यं ददाति सः । गच्छ याचस्व तं मूल्यमिति माताब्रवीच्च माम् ॥

ततोऽहमगमं तस्य सकाशं सोऽपि तत्क्षणम् । इत्यत्रोचङ्धा कंचिद्वणिक्पुत्रं विशाखिकाः ॥

मूषकोदृश्यते योऽयं गतप्राणोऽत्र भूतले । एतेनापि हि पण्येन कुशलो धनमर्जयेत् ॥

दत्तास्तव पुनः पाप दीनारा बहवो मया । दूरे तिष्ठतु तच्छुद्धिस्त्वया तेऽपि न रक्षिताः ॥

तच्छुत्वा सहसैवाहं तमवोचं विशाखिलम् । गृहीतोऽयं मया त्वत्तो भाण्डमूल्याय मूषकः ॥

इत्युक्त्वा मूषकं इस्ते गृहीत्वा संपुटे च तम् । लिखित्वास्य गतोऽभूद्ममहं सोऽप्यसद्वाणि ॥

चणकाञ्जलियुग्मेन मूल्येन स च मूषकः । मार्जारस्य कृते दत्तः कस्यचिद्वणिजो मया ॥

कृत्वा तांश्चणकान्धृष्टन्गृहीत्व जलकुम्भिकाम् । अतिष्टं चस्वरे गस्वा छायायां नगराद्वहिः ॥

तत्र अन्तगतायाम्भः शीतलं चणकांश्च ताम् । काष्टभारिकसंघाय सप्रश्रयमदामहम् ॥

एकैकः काष्ठिकः प्रीत्या काटे द्वे द्वे ददौ मम । विक्रीतवानहं तानि नीला काष्ठानि चपणे ॥

ततः स्तोकेन मूल्येन क्रीत्वा तांश्चणकांस्ततः। तथैव काष्ठिकेभ्योऽ हमन्येद्युः काष्ठमाहरम् ॥

एवं प्रतिदिनं कृत्वा प्राप्य मूल्यं क्रमान्मया । काष्ठिकेभ्योऽखिलं दारु क्रीतं तेभ्यो दिनत्रयम् ॥

अकस्मादथ संजाते कष्टच्छेदेऽतिवृष्टिभिः । मया तद्दरु विक्रीतं पणानां बहुभिः शतैः ॥

तेनैव विपणिं कृत्वा धनेन निजकौशलात् । कुर्वन्वाणिज्यां क्रमशः संपन्नोऽस्मि महधनः
 ॥
सौवर्णं मूषकः कृत्वा मया तस्मै समर्पितः । विशाखिलाय सोऽपि स्वां कन्यां मह्यमदात्ततः ॥

अत एव च लोकेऽस्मिन्प्रसिद्धो मूषकाख्यया । एवं लक्ष्मीरियं प्राप्त निर्धनेन सता मया ॥

तच्छुत्वा तत्र तेऽभूवन्वणिजोऽन्ये सविस्मयाः । धीर्न चित्रीयते कस्मादभित्तौ चित्रकर्मणा ॥

कचित्प्रतिग्रहप्राप्तहेममाषाष्टको द्विजः । छन्दोगः कश्चिदित्युक्तो विटप्रायेण केनचित् ॥

श्रावण्याद्भोजनं तावस्ति ते तत्त्वयामुना । लोकयात्रा सुवर्णेन वैदग्ध्यायेह शिक्ष्यताम् ॥

को मां शिक्षयतीत्युक्ते तेन मुग्धेन सोऽब्रवीत् । यैषा चतुरिका नाम वेश्या तस्या गृहं व्रज ॥

तत्र किं करवाणीति द्विजेनोक्तो विटोऽब्रवीत् । स्वर्णं दत्त्वा प्रयुञ्जीथा रञ्जयन्साम किंचन ॥

श्रुत्वेत्यगच्छच्छन्दोगो द्रुतं चतुरिकागृहम् । उपाविशत्प्रविश्यात्र कृतप्रत्युद्गतिस्तया ॥

मामद्य लोकयात्रां त्वं शिक्षयैतेन सांप्रतम्। इति जल्पन्स तत्तस्यै स्वर्णमर्पितवान्द्विजः ॥

प्रहसत्यथ तत्रस्थे जने किंचिद्विचिन्त्य सः । गोकर्णसदृशौ कृत्वा करावाबद्धसारणं ॥

तारस्वरं तथा साम गायति स्म जडाशयः । यथा तत्र मिलन्ति स्म विटा हास्यदिदृक्षवः ॥

तेचावोचङ्गारोऽयं प्रविष्टोऽत्र कुतोऽन्यथा । तच्छीघ्रमर्धचन्द्रोऽस्य गलेऽस्मिन्दीयतामिति ॥

अर्धचन्द्रं शरं मत्वा शिरश्छेदभयाद्भुतम् । शिक्षिता लोकयात्रेति गर्जन्स निरगात्ततः ॥

तत्सकाशं ततोऽगच्छद्येनासौ प्रेषितोऽभवत् । वृत्तान्तं चावदत्तस्मै सोऽपि चैनमभाषत ॥

साम सान्त्वं मयोक्तं ते वेदस्यावसरोऽत्र कः। किं वा धारधिरूढं हि जाड्यं वेदजडे जने ॥

एवं विहस्य गत्वा च तेनोक्ता सा विलासिनी । द्विपस्य पशोरस्य तत्सुवर्णतृणं त्यज ॥

हसन्त्या च तया त्यक्तं सुवर्णं प्राप्य स द्विजः । पुनर्जातमिवात्मानं मन्वानो हमागतः ॥

एवंप्रायाण्यहं पश्यन्कौतुकानि पदे पदे । प्राप्तवान्राजभवनं महेन्द्रसदनोपमम् ॥

ततश्रान्तः प्रविष्टोऽहं शिध्यैनं निवेदितः । आस्थानस्थितमद्राक्षे राजानं सातवाहनम् ॥

शर्ववर्मप्रभृतिभिर्मन्त्रिभिः परिवारितम् । रत्नसिंहासनासीनममरैरिव वासवम् ॥

विहितस्वस्तिकारं मामुपविष्टमथासने । राज्ञा कृतादरं चैव शर्ववर्मादयोऽस्तुवन् ॥

देव भुवि ख्यातः सर्वविद्याविशारदः। गुणाढ्य इति नामास्य यथार्थमत एव हि ॥ ६९

दे तत्स्तुतिं दृष्ट्वा मतिभिः सातवाहनः । प्रीतः सपदि सत्कृत्य मत्रिवे मां न्ययोजयत् ॥ ७०

ही राजकार्याणि चिन्तयन्नव सं सुखम् । शिष्यानध्यापयंस्तत्र कृतदारपरिग्रहः ॥ ७१

चेत्कौतुकाद्धाम्यन्स्वैरं गोदावरीतटे । देवीकृतिरिति ख्यातमुद्यानं दृष्टवानहम् ॥ ७२

तेरम्यमालोक्य क्षितिस्थमिव नन्दनम् । उद्यानपालः पृष्टोऽभून्मया तत्र तदागमम् ॥ ७३

मामब्रवीत्स्वामिन्वृद्धेभ्यः श्रूयते यथा । पूर्वं मौनी निराहारो द्विजः कश्चित्सुमाययौ ॥ ७४

व्यमिदमुद्यानं सदैवभवनं व्यधात् । ततोऽत्र ब्राह्मणाः सर्वे मिलन्ति स्म सकौतुकाः ॥ ७५

चातैः स पृष्टः स्वं वृत्तान्तमवदद्विजः । अस्तीह भरुकच्छाख्यो विषयो नर्मदातटे ॥ ७६

अहं समुत्पन्नो विप्रस्तस्य च मे पुरा । न भिक्षामप्यदत्कश्चिद्दरिद्रस्यालसस्य च ॥ ७७

वेदातृहं त्यक्त्वा विरक्तो जीवितं प्रति । भ्रान्त्वा तीर्थान्यहं द्रष्टुमगच्छं विन्ध्यवासिनीम् ॥ ७८

अतश्च तां देवीमिति संचिन्तितं मया । लोकः पशूपहारेण प्रीणाति वरदामिमाम् ॥ ७९

वात्मानमेवेह हन्मि मूर्धमिमं पशुम् । निश्चित्येति शिरश्छेत्तुं मया शस्त्रमगृह्यत ॥ ८०

सा प्रसन्ना मां देवी स्वयमभाषत । पुत्र सिद्धोऽसि मात्मानं वर्धस्तिष्ठ ममान्तिके ॥ ८१

वीवरं लब्ध्वा संप्राप्ता दिव्यता मया । ततः प्रभृति नष्टा मे बुभुक्षा च तृषा सह ॥ ८२

वेदथ देवी मां तत्रस्थं स्वयमादिशत् । गत्वा पुत्र प्रतिष्ठाने रचयोद्यानमुत्तमम् ॥ ८३

त्वा सैव मे बीजं दिव्यं प्रादात्ततो मया । इहागत्य कृतं कान्तमुद्यानं तत्प्रभावतः ॥ ८४

मेतच युष्माकमित्युक्त्वा स तिरोदधे । इति निर्मितमुद्यानमिदं देव्या पुरा प्रभो ॥ ८५

पालादित्येवं तदेशे दध्यनुग्रहम्। आकर्य विस्मयाविष्टो गृहाय गतवानहम् ॥ ८६

ते गुणाढ्येन काणभूतिरभाषत । सातवाहन इत्यस्य कस्मान्नामाभवत्प्रभो ॥ ८७

ब्रवीदृणाढ्योऽपि शृण्वेतत्कथयामि ते । दीपकाणैरिति ख्यातो राजाभूत्प्रज्यविक्रमः ॥ ८८

शक्तिमती नाम भार्या प्राणाधिकाभवत् । रतान्तसुप्तामुद्याने सर्षस्तां जातु दष्टवान् ॥ ८९

मथ पञ्चत्वं तस्य तद्गतमानसः । अपुत्रोऽपि स जग्राह ब्रह्मचर्यव्रतं नृपः ॥ ९०

कदाचिद्राज्यार्हपुत्रासन्वदुःखितम् । इत्यादिदेश तं स्वप्ने भगवानिन्दुशेखरः ॥ ९१

द्रक्ष्यसि भ्राम्यसिहारूढं कुमारकम् । तं गृहीत्वा गृहं गच्छेः स ते पुत्रो भविष्यति ॥ ९२

बुद्धतं स्वप्नं स्मरन्जा जहर्ष सः । कदाचिश्च ययौ दूरामटवीं मृगयारसात् ॥ ९३

तत्र मध्याहे सिंहारूढं स भूपतिः । बालकं पद्मसरसस्तीरे तपनतेजसम् ॥ ९४

जा स्मरन्स्वप्नमवतारितबालकम् । जळाभिलाषिणं सिंहं जघानैकशरेण तम् ॥ ९५

इतद्वपुयक्त्वा सद्योऽभूपुरुषाकृतिः । कष्टं किमेतदूहीति राज्ञा पृष्टो जगाद च ॥ ९६

ग्र सखा यक्षः सातो नामस्मि भूपते । सोऽहं स्नान्तीमपश्यं प्राग्गङ्गायामृषिकन्यकाम् ॥ ९७

मां वीक्ष्य संजातमन्मथाभूदहं तथा । गान्धर्वेण विवाहेन ततो भार्या कृता मया ॥ ९८

द्वान्धवा बुङ्गा तां च मां चाशपन्क्रुधा । सिंहौ भविष्यतः पापौ स्वेच्छाचारौ युवामिति ॥ ९९

मावधिं तस्याः शापान्तं मुनयो व्यधुः । मम तु त्वच्छराघातपर्यन्तं तदनन्तरम् ॥ १००

सिंहमिथुनं संजातौ सापि कालतः । गर्भिण्यभूत्ततो जाते दारकेऽस्मिन्व्यपद्यत ॥ १०१

वर्धितोऽन्यासां सिंहीनां पयसा मया । अद्य चाहं विमुक्तोऽस्मि शापाद्वणाहतस्त्वया ॥ १०२

महसत्वं मया दत्तममुं सुतम् । अयं ह्यर्थः समादिष्टस्तैरेव मुनिभिः पुरा ॥ १०३

बान्तर्हिते तस्मिन्सातनामनि गुह्यके । स राजा तं समादाय बालं प्रत्याययौ गृहम् ॥ १०४

यस्मादूढोऽभूत्तस्मातं सातवाहनम् । नाम्ना चकार काळेन राज्ये चैनं न्यवेशयत् ॥ १०५

मन्गतेऽरण्यं दीपकण क्षितीश्वरे । संवृत्तः सार्वभौमोऽसौ भूपतिः सातवाहनः ॥ १०६

स्वा कथां मध्ये काणभूत्यनुयोगतः। गुणाढ्यः प्रकृतं धीमाननुसृत्याब्रवीत्पुनः ॥ १०७

ततः कदाचिद्ध्यास्त वसन्तसमयोत्सवे । देवीकृतं तदुद्यानं स राजा सातवाहनः ॥ १७८

विहरन्सुचिरं तत्र महेन्द्र इव नन्दने । बापीजलेऽवतीर्योऽभूत्क्रीडितुं कामिनीसखः ॥ १०९

असिञ्चतत्र दयिताः सहेलं करवारिभिः । असिच्यत स ताभिश्च वशभिरिव वारणः ॥ ११०

संवैधौताञ्जनाताम्रनेत्रैर्जहुर्जलाप्लुतैः। अत्रैः सक्तम्बरठ्यक्तविभागैश्च तमङ्गनाः॥ १११

विदलपत्रतिलकाः स चक्रे वनमध्यगाः । च्युताभरणपुष्षारता लता वायुरिव प्रियाः ॥ ११२

अथैका तस्य महिषी राइः स्तनभरालसा । शिरीषसुकुमाराी क्रीडन्ती क्लममभ्यगात् ॥ ११३

सा जलैरभिषिञ्चन्तं राजानमसह सती। अब्रवीन्मोदकैर्देव परिताडय मामिति ॥ ११४

तच्छुत्वा मोदकान्राजा द्रुतमानाययद्वहून् । ततो विहस्य सा राी पुनरेवमभाषत ॥ ११५

राजन्नवसरः कोऽत्र मोदकानां जलान्तरे । उदकैः सिञ्च मा त्वं मामित्युक्तं हि मया तव ॥ ११६

संधिमात्रं न जानासि माशब्दोदकशब्दयोः । न च प्रकरणं वेत्सि मूर्धस्त्वं कथमीदृशः ॥ ११७

इत्युक्तः स तया राज्ञा शब्दशास्त्रविदा नृपः । परिवारे हसत्यन्तर्लज्जाक्रान्तो झगित्यभूत् ॥ ११८

परित्यक्तजलक्रीडो वीतर्पश्च तस्क्षणम् । जातावमानो निर्दक्षः प्राविशन्निजमन्दिरम् ॥ ११९

ततश्चिन्तापरो मुह्यन्नाहारादिपराङ्मुखः । चित्रस्थ इत्र पृष्टोऽपि नैव किंचिद्भाषत ॥ १२०

पाण्डित्यं शरणं वा मे मृत्युर्वंति विचिन्तयन् । शयनीयपरित्यक्तगात्रः संताघवानभूत् ॥ १२१

अकस्मादथ राज्ञस्तां दृष्ट्वावस्थां तथाविधाम् । किमेतदिति संभ्रान्तः सर्वः परिजनोऽभवत् ॥ १२२

ततोऽहं शर्ववर्मा च ज्ञातवन्तौ क्रमेण ताम् । अत्रान्तरे स च प्रायः पर्यहीयत बासरः ॥ १२३

अस्मिन्काले न च स्वस्थो राजेत्यालोच्य तत्क्षणम् । आवाभ्यां राजहंसाख्य आहूतो राजचेटकः ॥ १२४

शरीरवात भूपस्य स च पृष्टोऽब्रवीदिदम् । नेदृशो दुर्मनाः पूर्वं दृष्टो देवः कदाचन ॥ १२५

विष्णुशक्तिदुहित्रा च मिथ्यापण्डितया तया । विलक्षीकृत इत्याहुर्देव्योऽन्याः कोपनिर्भरम् ॥ १२६

एतत्तस्य मुखाच्छुत्वा राजचेदस्य दुर्मनाः । शर्वबर्मद्वितीयोऽहं संशयादित्यचिन्तयम् ॥ १२७

व्याधिर्यदि भवेद्राज्ञः प्रविशेयुश्चिकित्सकाः । अधिव यदि तत्रास्य कारणं नोपलभ्यते ॥ १२८

नास्त्येव हि विपक्षेऽस्य राज्ये निहतकण्टके । अनुरक्ताः प्रजाश्चैता न हानिः परिदृश्यते ॥१२९

तत्कस्मादेष खेदः स्यादीदृशः सहसा प्रभोः। एवं विचिन्तिते धीमाञ्शर्ववर्मेदमब्रवीत् ॥ १३०

अहं जानामि राज्ञोऽस्य मन्युमौढ्यनुतापतः । मूखऽहमिति पाण्डित्यं सदैवायं हि वाञ्छति ॥ १३१

उपलब्धो मया चैष पूर्वमेव तदशयः । राज्यावमानितश्चाद्य तन्निमित्तमिति श्रुतम् ॥ १३२

एवमन्योन्यमालोच्य तां रात्रिमतिवाह्य च । प्रातराबामगच्छाव वासवेइम महीपतेः ॥ १३३

तत्र सर्वस्य रुद्धेऽपि प्रवेशे कथमप्यहम् । प्राविशं मम पश्चाच शर्ववर्मा लघुक्रमम् ॥ १३४

उपविश्याथ निकटे विज्ञप्तः स मया नृपः । अकारणं कथं देव वर्तसे विमना इति ॥ १३५

तच्छुत्वापि तथैवासीत्स तूष्णीं सातवाहनः । शर्ववर्मा ततश्लैम द्रुतं वाक्यमब्रवीत् ॥ १३६

श्रुतं मम स्यात्कापीति प्रागुक्तं देव मे स्वया । तेनाहं कृतवानद्य स्वप्नमाणवकं निशि ॥१३७

स्वप्ने ततो मया दृष्टं नभसङ्कयुतमम्बुजम् । तच्च दिव्येन केनापि कुमारेण विकासितम् ॥ १३८

ततश्च निर्गता तस्माद्दिध्या स्त्री धवलाम्बरा । तव देव मुखं सा च प्रविष्टा समनन्तरम् ॥१३९

इयदृष्ट्वा प्रबुद्धोऽस्मि मन्ये सा च सरस्वती । देवस्य वदने साक्षात्संप्रविष्टा न संशयः ॥ १४०

एवं निवेदितस्वप्ने शर्ववर्मणि तत्क्षणम् । मामस्तमैौनः साकूतमवदत्सातवाहनः ॥ १४१

शिक्षमाणः प्रयत्नेन कालेन कियता पुमान् । अधिगच्छति पाण्डित्यमेतन्मे कथ्यतां त्वया ॥ १४२

मम तेन विना षा लक्ष्मीर्न प्रतिभासते । विभवैः किं नु मूर्धस्य काष्टस्याभरणैरिव ॥ १४३

ततोऽहमवदं राजन्वर्षेद्दशभिः सदा । ज्ञायते सर्वविद्यानां मुखं व्याकरणं नरैः ॥ १४४

अहं तु शिक्षयामि त्वां वर्षषट्रेन तद्विभो। धृत्वेतरसहसा सेवें शर्ववर्मा किलावदत् ॥ १४५

सुखोचितो जनः छेशं कथं कुर्याद्दियच्चिरम् । तदहं मासषट्रेन देव र्हत्वां शिक्ष्यामि तत् ॥ १४६

त्वैवैतदसंभाव्यं तमवोचमहं रुषा । षद्भिर्मासैस्त्वया देवः शिक्षितश्चेत्ततो मया ॥ १४७

स्कृतं प्राकृतं तद्वद्देशभाषा च सर्वदा। भाषात्रयमिदं त्यक्तं यन्मनुष्येषु संभवेत् ॥ १५८

वैवर्मा ततोऽवादीन्न चेदेवं करोम्यहम् । द्वादशाब्दान्वहास्येष शिरसा तव पादुके ॥ १४९

युक्त्वा निर्गते तस्मिन्नहमध्यगमं गृहम् । राजाप्युभयतः सिद्धिं मत्वाश्वस्तो बभूव सः ॥ १५०
हस्तः शर्ववर्मा च प्रतिज्ञां तां सुदुस्तराम् । पश्यन्सानुशयः सर्वे स्वभार्यायै शशंस तत् ॥ १५१

पि तं दुःखितावोचत्संकटेऽस्मिस्तव प्रभो । विना स्वामिकुमारेण गतिरन्या न दृश्यते ॥ १५२

थेति निश्चयं कृत्वा पश्चिमे प्रहरे निशि । शर्ववर्मा निराहारस्तत्रैव प्रस्थितोऽभवत् ॥ १५३

च चारुमुखाद्वा मया प्रातर्निवेदितम् । राज्ञे सोऽपि तदाकण्यं किं भवेदित्यचिन्तयत् ॥ १५४

सस्तं सिंहगुप्ताख्यो राजपुत्रो हितोऽब्रवीत् । त्वयि खिने तदा देव निर्वेदो मे महानभूत् ॥ १५५

यः श्रेयोनिमित्तं ते चण्डिकामे निजं शिरः। छेतुं प्रारब्धवानस्मि गत्वास्मान्नगराद्वहिः॥ १५६

ग्रं कृथा नृपस्येच्छा सेत्स्यत्येवेत्यवारयत् । वागन्तरिक्षादथ मां तन्मन्ये सिद्धिरस्ति ते ॥ १५७

युक्त्वा नृपमामत्रय सत्वरं शर्ववर्मणः। पश्चाच्चरद्वयं सोऽथ सिंहगुप्तो व्यसर्जयत् ॥ १५८

पि वातैकभक्षः सन्कृतमौनः सुनिश्चयः । प्राप स्वामिकुमारस्य शर्ववर्मान्तिकं क्रमात् ॥ १५९

रीरनिरपेक्षेण तपसा तत्र तोषितः । प्रसादमकरोत्तस्य कार्तिकेयो यथेप्सितम् ॥ १६०

गत्याने ततो राज्ञे चारभ्यां स निवेदितः । सिंहगुप्तविसृष्टाभ्यामुदयः शर्ववर्मणः ॥ १६१

कृत्वा मम राज्ञश्च विषादप्रमदौ द्वयोः। अभूतां मेघमालोक्य हंस चातकयोरिव ॥ १६२

गत्य शर्ववर्माथ कुमारवरसिद्धिमान् । चिन्तितोपस्थिता राज्ञे सर्वा विद्याः प्रदत्तवान् ॥ १६३

दुरासंश्व तास्तस्य सातवाहनभूपतेः । तत्क्षणं किं न कुर्याद्धि प्रसादः पारमेश्वरः ॥ १६४

अथ तमखिळविद्यालाभमाकण्र्य राज्ञः प्रमुदितवति राष्ट्रे तत्र कोऽयुत्सवोऽभूत् ।
अषि पवनविधूतास्तत्क्षणोदास्यमानाः प्रतिवसति पताका बद्धनृत्ता इवासन् ॥ १६५

राजाहीरत्ननिचयैरथ शर्ववर्मा तेनार्चितो गुरुरिति प्रणतेन राज्ञा ।
स्वामीकृतश्च विषये भरुकच्छनानि ठूलोपकण्ठविनिवेशिनि नर्मदायाः ॥ १६६

योऽग्रे चारमुखेन षण्मुखबरप्रातिं समाकणेय
संतुष्यात्मसमं श्रिया नरपतिस्तं सिंहगुप्तं व्यधात् ।
राक्षीं तामपि विष्णुशक्तितनयां विद्यागमे कारणं
देवीनामुपरि प्रसह्य कृतवान्प्रीत्याभिषिच्य स्वयम् ॥ १६७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके षष्ठस्तरङ्गः ।

*****


सप्तमस्तरङः


ओ गृहीतमौनोऽहं राजान्तिकमुपागमम् । तत्र च श्लोकमपठडूिजःकश्चियं कृतम् ॥ १

चचष्ट स्वयं राजा सम्यक्संस्कृतया गिरा । तत्रालोक्य च तत्रस्थो जनः प्रमुदितोऽभवत् ॥२

छः स शर्ववर्माणं राजा सविनयोऽब्रवीत् । स्वयं कथय देवेन कथं तेऽनुग्रहः कृतः ॥३

छुत्वानुग्रहं राज्ञः शर्ववर्माभ्यभाषत । इतो राजन्निराहारो मौनस्थोऽहं तदा गतः ॥४

शेऽध्वनि मनाक्छेषे जाते तीव्रतपः कृशः । क्लान्तः पतितवानस्मि निःसंज्ञो धरणीतले ॥५

तेष्ठ पुत्र सर्वे ते संपत्स्यत इति स्फुटम् । शक्तिहस्तः पुमानेत्य जाने मामब्रवीत्तदा ॥ ६

बाहममृतासारसंसिक्त इव तत्क्षणम् । प्रबुद्धः क्षुत्पिपासादिहीनः स्वस्थ इवाभवम् ॥ ७

थ देवस्य निकटं प्राप्य भक्तिभराकुलः । स्नात्वा गर्भगृहं तस्य प्रविष्टोऽभूवमुन्मानाः ॥ ८

जोऽन्तः प्रभुणा तेन स्कन्देन मम दर्शनम् । दत्तं ततः प्रविष्टा में मुखे मूर्ती सरस्वती ॥ ९

थास भगवान्साक्षात्षद्भिराननपङ्कजैः । सिद्धो वर्णसमाम्नाय इति सूत्रमुदैरयत् ॥ १०

तच्छुत्वैव मनुष्यत्वसुलभाचापलाद्त । उत्तरं सूत्रमभ्यूब स्वयमेव मयोदितम् ॥ ११

अथात्रवीत्स देवो मां नावदिष्यः स्त्रयं यदि । अभविष्यदिदं शास्त्रं पाणिनीयोपमर्दकम् ॥ १२

अधुना स्खल्पतश्रत्वकातत्राख्यं भविष्यति । मद्वाहनकलापस्य नान्न कलापकं तथा ॥ १३

इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवं लघु । साक्षादेव स मां देवः पुनरेवमभाषत ॥ १४

युष्मदीयः स राजापि पूर्वजन्मन्यभूदृषिः । भरद्वाजमुनेः शिष्यः कृष्णसंज्ञो महातपाः ॥ १५

तुल्याभिलाषामालोक्य स चैकां मुनिकन्यकाम् । ययावकस्मात्पुष्पेषुशरघातरसज्ञताम् ॥ १६

अतः स शप्तो मुनिभिरवतीर्ण इहधुना । सा चावतीर्णा दैत्रीत्वे तस्यैव मुनिकन्यका ॥ १७

इत्थमृष्यवतारोऽयं नृपतिः सातवाहनः । दृष्टं त्वय्यखिला विद्या प्राप्स्यत्येव त्वदिच्छया ॥ १८

अक्लेशलभ्या हि भवन्त्युत्तमार्थं महात्मनाम् । जन्मान्तरार्जिताः स्फारसंस्काराक्षिप्तसिद्धयः ॥ १९

इत्युक्त्वान्तर्हिते देवे निरगच्छमहं बहिः। तण्डुला मे प्रदत्ताश्च तत्र देवोपजीविभिः ॥ २०

ततोऽहमागतो राजंस्तण्डुलास्ते च से पथि। चित्रं तावन्त एवासन्भुज्यमाना दिने दिने ॥ २१

एवमुक्त्वा स्ववृत्तान्तं विरते शर्ववर्मणि । उदतिष्ठन्नृपः नतुं प्रहृष्टः सातवाहनैः ॥ २२

ततोऽहं कृतमौनत्वाव्यवहारबहिष्कृतः । अनिच्छन्तं तमामद्य प्रणामेनैव भूपतिम् ॥ २३

निर्गत्य नगरात्तस्माच्छिष्यद्वयसमन्वितः । तपसे निश्चितो द्रष्टुमागतो विन्ध्यवासिनीम् ॥ २४

स्वप्नादेशेन देव्या च तयैव प्रेषितस्ततः । विन्ध्याटवीं प्रविष्टोऽहं त्वां द्रष्टुं भीषणामिमाम् ॥ २५

पुलिन्दवाक्यादसाद्य सार्थ दैवात्कथंचन । इह प्राप्तोऽहमद्राक्षी पिशाचान्सुबहूनमून् ॥ २६

अन्योन्यालापमेतेषां दूराद कण्थं शिक्षिता । मया पिशाचभाषेयं मौनमोक्षस्य कारणम् ॥ २७

उपगम्य ततश्चैतां त्वां श्रुत्वोज्जयिनीगतम् । प्रतिपालितवानस्मि यावदभ्यागतो भवान् ॥ २८

दृष्ट्वा त्वां स्वागतं कृत्वा चतुर्थी भूतभाषया । मया जातिः स्मृतेत्येष वृत्तान्तो मेऽत्र जन्मनि ॥ २९

एवमुक्ते गुणाढ्येन कातिरुवाच तम् । त्वदागमो मया ज्ञातो यथाद्य निशिं तच्छुणु ॥ ३०

राक्षसो भूतिवर्माख्यो दिव्यदृष्टिः सखास्ति मे । गतवानस्मि चोद्यानमुज्जयिन्यां तदस्पदम् ॥ ३१

तत्रासौ निजशापान्तं प्रति पृष्टो मयाघ्रवीत् । दित्र नास्ति प्रभावो नस्तिष्ठ रात्रौ बदाम्यतः ॥ ३२

तथेति चाहं तत्रस्थः प्राप्तायां निशि बल्गताम् । तमपृच्छं प्रसङ्गन भूतानां हर्षकारणम् ॥ ३३

पुरा विरिञ्चसंवादे यदुक्तं शंकरेण तंत् । श्रुणु बमीति मामुक्त्वा भूतिवर्माथ सोऽब्रवीत् ॥ ३४

दिवा नैषां प्रभावोऽस्ति ‘घस्तानमर्कतेजसा । यक्षरक्षःपिशाचानां तेन हृष्यन्त्यमी निशि ॥। ३५

न पूज्यन्ते सुरा यत्र न च विप्रा यथोचितम् । भुज्यतेऽविधिना वापि तत्रैते प्रभवन्ति च ॥ ३६

अमांसभक्षः साध्वी वा यत्र तत्र न यान्त्यमी । शुचीञ्शूरान्प्रबुद्धांश्च नाक्रामन्ति कदाचन ॥ ३७

इत्युक्त्वा मे स तत्कालं भूतिवर्माब्रवीत्पुनः । गच्छागतो गुणाढयस्ते शापमोक्षस्य कारणम् ॥ ३८

श्रुत्वैतद्गतश्चास्मि त्वं च दृष्टो मया प्रभो । कथयाम्यधुना तां ते पुष्पदन्तोदितां कथाम् ॥। ३९

किं त्वेकं कौतुकं मेऽस्ति कथ्यतां केन हेतुना । स पुष्पदन्तस्त्वं चापि माल्यवानिति विश्रुतः ॥ ४०

काणभूतेरिति श्रुत्वा शुणाढ्यस्तमभाषत । गङ्गातीरेऽप्रहरोऽस्ति नाम्ना बहुसुवर्णकः ॥ ४१

तत्र गोविन्ददत्ताख्यो ब्राह्मणोऽभूद्हुश्रुतः । तस्य भार्याग्निदत्ता च बभूध पतिदेवता ॥ ४२

स कालेन द्विजस्तस्य पञ्च पुत्रानजीजनत् । ते च मूढः सुरूपाश्च बभूवुरभिमानिनः ॥ ४३

अथ गोविन्ददत्तस्य गृहनतिथिरायणैौ । विप्रो वैश्वानरो नाम वैश्वानर इवापरः ॥ ४४

गोविन्ददत्ते तत्कालं झदपि बहिः स्थिते । तत्पुत्राणामुपागत्य कृतं तेनाभिवादनम् ॥ ४५

हासमात्रं च तैस्तस्य कृतं प्रत्यभिवादनम् । ततः स कोपान्निर्गन्तुं प्रारेभे तद्वहद्विजः ॥ ४६

आगतेनाथ गोविन्ददत्तेन स तथाविधः । क्रुद्धः पृष्टोऽनुनीतोऽपि जगादैवं द्विजोत्तमः ॥ ४७

पुत्रास्ते पतिता सूखस्तस्संपर्कोज़बानपि । तस्मान्न भोक्ष्ये त्वद्देहे प्रायश्चित्तं तु मे भवेत् ॥४८

अथ गोविन्ददन्तस्तमुवाच शपथोत्तरम् । न स्पृशाम्यपि जात्वेतानहं कुतनयानिति ॥ ४९

यपि तथैवैत्य तमुवाचातिथिप्रिया । ततः कथंचिदातिथ्यं तत्र वैश्वानरोऽग्रहीत् ॥ ५०

धू देवदत्ताख्यस्तस्यैकस्तनयस्तदा । अभूद्रोविन्ददत्तस्य नैर्गुण्येनानुतापवान् ॥ ५१

थं जीवितमालोक्य पितृभ्यामथ दूषितम्। सनिर्वेदः स तपसे ययौ बदरिकाश्रमम् ॥ ५२

पर्णाशनः पूर्वे धूमपश्चाप्यनन्तरम् । तस्थौ चिराय तपसे तोषयिष्यनुमापतिम् ॥ ५३

च दर्शनं तस्य शंभुस्तीव्रतपोर्जितः । तस्यैवानुचरत्वं च स वनं वरमीश्वरात् ॥ ५४

धः प्राप्नुहि भोगांश्च भुवि भुङ्क्ष्व ततस्तव । भविताभिमतं सर्वमिति शंभुस्तमादिशत् ॥ ५५

स गत्वा विद्यार्थी पुरं पाटलिपुत्रकम् । सिषेवे वेदकुम्भाख्यमुपाध्यायं यथाविधि ॥ ५६

स्थं तमुपाध्यायपत्नी जातु स्मरातुरा । हठाद्वने घत स्त्रीणां चञ्चलाश्चित्तवृत्तयः ॥ ५४

संत्यज्य तं देशमनङ्गकृतविप्लवः । स देवदत्तः प्रययौ प्रतिष्ठानमतन्द्रितः ॥ ५८

वृद्धमुपाध्यायं वृद्धया भार्ययान्वितम् । मत्रस्वाम्याख्यमभ्यर्थं विद्याः सम्यगधीतवान् ॥ ५९

विषं च तं तत्र ददर्श नृपतेः सुता । सुशर्माख्यस्य सुभगं श्रीर्नाम श्रीरिवाच्युतम् ॥ ६०

पि तां दृष्टवान्कन्यां स्थितां वातायनोपरि । विहरन्तीं विमानेन चन्द्रस्येवाधिदेवताम् ॥ ६१

(विव तयान्योन्यं मारधुङ्कलया दृशा । नापसर्तुं समर्था तौ बभूवतुरुभावपि ॥ ६२

तस्यैकयङ्ङल्या मूर्तयेव स्मशज्ञया । इतो निकटमेहीति संज्ञां चक्रे नृपात्मजा ॥ ६३

समीपं तस्याश्च ययावन्तःपुराच्च सः । सा च चिक्षेप दन्तेन पुष्पमादाय तं प्रति ॥ ६४

'मेतासंजानानो गृद्धां राजसुताकृताम् । स कर्तव्यविमूढः सनृपाध्यायगृहं यथैौ ॥ ६५

|ठ तत्र धरणौ न किंचिद्वक्तुमीश्वरः । तापेन दह्यमानोऽन्तर्मुकः प्रमुषितो यथा ॥ ६६

यं कामजैश्चित्रैरुपाध्यायेन धीमता । युक्त्या पृष्टः कथंचिच्च यथावृत्तं शशंस सः ॥ ६७

वु तमुपाध्यायो विदग्धो वाक्यमब्रवीत् । दन्तेन पुष्पं मुञ्चन्त्या तया संज्ञा कृता तव ॥ ६८

पुष्पदन्ताख्यं पुष्पाढ्यं सुरमन्दिरम् । तत्रागत्य प्रतीक्षेथाः सांप्रतं गम्यतामिति ॥ ६९

ति ज्ञातसंज्ञार्थः स तत्याज शुचं युवा । ततो देवगृहस्यान्तस्तस्य गत्वा स्थितोऽभवत् ॥ ७०

यष्टमीं समुद्दिश्य तत्र राजसुता ययौ । एकैव देवं द्रष्टुं च गर्भागारमथाविशत् ॥ ७१

ऽत्र द्वारपट्टस्य पश्चात्सोऽथ प्रियस्तया । गृहीतानेन चोत्थाय सा कण्ठे सहसा ततः ॥ ७२

त्वया कथं ज्ञाता सा संज्ञेत्युदिते तया । उपाध्यायेन सा ज्ञाता न मयेति जगाद सः॥ ७३

मामविदग्धस्त्वमित्युक्त्वा तत्क्षणात्क्रुधा । मत्रभेदभयात्साथ राजकन्या ततो ययौ ॥ ७४

पि गत्वा विविक्ते तां दृष्टनष्टां स्मरन्प्रियाम् । देवदत्तो वियोगाग्निविगलज्जीवितोऽभवत् ॥। ७५

तं तादृशं शंभुः प्राक्प्रसन्नः किलादिशत् । गणं पञ्चशिखं नाम तस्याभीप्सितसिद्धये ॥। ७६

गत्य समाश्वास्य स्त्रीवेषं तं गणोत्तमः । अकारयत्स्वयं चाभूदृद्धब्राह्मणरूपधृत् ॥ ७७

तेन समं गत्वा तं सुशर्ममहीपतिम् । जनकं सुदृशस्तस्याः स जगाद गणाग्रणीः ॥ ७८

मे प्रोषितः कापि तमन्वेष्टुं व्रजाम्यहम् । तन्मे नृपेयं निःक्षेपो राजन्संप्रति रक्ष्यताम् ॥ ७९

त्वा शापभीतेन तेनादाय सुशर्मणा । स्वकन्यान्तःपुरे गुप्ते स्त्रीति संस्थापितो युवा ॥ ८०

पञ्चशिखे याते स्वप्रियान्तःपुरे वसन् । स्त्रीवेषः स द्विजस्तस्या विस्रम्भास्पदतां ययौ ॥। ८१

चोत्सुका रात्रौ तेनात्मानं प्रकाश्य सा । गुप्तं गान्धर्वविधिना परिणीता नृपात्मजा ॥ ८२

च धृतगर्भायां तं द्विजं स गणोत्तमः । स्मृतमात्रागतो रात्रौ ततोऽनैषीदलक्षितम् ॥ ८३

तस्य समुत्सार्य यूनः जीवेषमाशु तम् । प्रातः पञ्चशिखः सोऽभूत्पूर्ववद्राह्मणाकृतिः ॥ ८४

सह गत्वा च मुशर्मन्नृपसभ्यधात् । अद्य प्राप्तो मया राजन्पुत्रस्त हेहि मे तृषाम् ॥ ८५

स राजा तां बुट्टा रात्रौ कापि पलायिताम् । तच्छापभयसंभ्रान्तो मत्रिभ्य इदमब्रवीत् ॥ ८६

(प्रोऽयमयं कोऽपि देवो मद्वञ्चनगतः । एवंप्राया भवन्तीह वृत्तान्ताः सततं यतः ॥ ८७

च पूर्वं राजाभूत्तपस्वी करुणापरः । दाता धीरः शिबिर्नाम सर्वसत्त्वाभयप्रद॥ ८८

तं वञ्चयितुमिन्द्रोऽथ कृत्वा श्येनवपुः स्वयम् । मायाकपोतवपुषं धर्ममन्वपतद्रुतम् ॥ १००

कपोतश्च भयाद्त्वा शिबेरह्मशिश्रियत् । मनुष्यवाचा श्येनोऽथ स तं राजानमब्रवीत् ॥ १०१

राजन्भक्ष्यमिदं मुश्च कपोतं क्षुधितस्य मे । अन्यथा मां मृतं विद्धि कस्ते धर्मस्ततो भवेत् ॥ १०२

ततः शिबिरुवाचैनमेष मे शरणगतः। अयाज्मस्तद्ददाम्यन्यन्मांसमेतत्समं तव ॥ १०३

श्येनो जगाद यद्येवमात्ममांसं प्रयच्छ मे । तथेति तत्प्रहृष्टः सन्स राजा प्रत्यपद्यत ॥ १०४

यथा यथा च मांसं स्वमुञ्चस्यारोपयनृपः । तथा तथा तुलायां स कपोतोऽभ्यधिकोऽभवत् ॥ १०५

ततः शरीरं सकलं तुलां राजाध्यरोपयत् । साधु साधु समं त्वेतद्दिघ्था वागुदभूत्ततः ॥ १०६

इन्द्रधमौं ततस्त्यक्त्वा रूपं श्येनकपोतयोः । तुष्टावक्षतेहं तं राजानं चक्रतुः शिबिम् ॥ १०७

दत्त्वा चास्मै वरानन्यांस्तावन्तर्धानमीयतुः। एवं मामपि कोऽप्येष देवो जिज्ञासुरागतः ॥ १०८

इत्युक्त्वा सचिवान्स्वैरं स सुशर्मा महीपतिः । तमुवाच भयप्रदो विप्ररूपं गणोत्तमम् ॥ १०९

अभयं देहि सायैव स्नुषा ते हारिता निशि। माययैव गता कापि रक्ष्यमाणाप्यहर्निशम् ॥ ११०

कृच्छूात्स व्ययेवाथ विप्ररूपो गणोऽब्रवीत् । तर्हि पुत्राय राजन्मे देहि स्वां तनयामिति ॥ १११

तच्छुत्वा शापभीतेन राज्ञा तस्मै निजा सुता । सा दत्ता देवदत्ताय ततः पञ्चशिखो ययौ ॥ ११२

देवदत्तोऽपि तां भूयः प्रकाशं प्राप्य वल्लभाम् । जत्रुभेऽनन्यपुत्रस्य श्वशुरस्य विभूतिषु ॥ ११३

कालेन तस्य पुत्रं च दौहित्रमभिषिच्य सः । राज्ये महीधरं नाम सुशर्मा शिश्रिये वनम् ॥ ११४

ततो दृष्ट्वा सुतैश्वर्यं कृतार्थः स तपोवनम् । राजपुत्र्या तया साकं देवदत्तोऽप्यशिश्रियत् ॥ ११५

तत्राराध्य पुनः शंभं त्यक्त्वा मयेकलेवरम् । तत्प्रसादेन तस्यैव गणभावमुपागतः ॥ ११६

प्रियादन्तोज्झितात्पुष्पात्संज्ञां न ज्ञातवान्यतः । अतः स पुष्पदन्ताख्यः संपन्नो गणसंसदि ॥ ११७

तन्त्र्या च प्रतीहरी देव्या जाता जयाभिधा । इत्थं स पुष्पदन्ताख्यो मदाख्यामधुना शृणु ॥ ११८

यः ख गोविन्ददत्ताख्यो देवदत्तपिता द्विजः । तस्यैव सोमदत्ताख्यः पुत्रोऽहमभवं पुरा ॥ ११९

तेनैव मन्युना गवा तपश्नाहं हिमाचले । अकार्यं बहुभिर्माल्यैः शंकरं नन्दयन्सदा ॥ १२०

तथैव प्रकटीभूतान्प्रसन्नादिन्दुशेखरात् । त्यक्तान्यभोगलिप्सेन तणत्वं मया वृतम् ॥ १२१

यः पूजितोऽस्मि भवता स्वयमाहृतेन माल्येन दुर्गवनभूमिसमुद्भवेन ।
तन्माल्यवानिति भविष्यसि मे गणस्त्वमित्यादिशच्च स विभुर्गिरिजापतिर्माम् ॥ १२२

अथ मत्येवपुविमुच्य पुण्य सहसा तद्भणतामहं प्रपन्नः ।
इति धूर्जटिना कृतं प्रसादादभिधानं मम माल्यवानितीदम् ॥ १२३

सोऽहं गतः पुनरिहद्य मनुष्यभावं शापेन शैलदुहितुर्बत काणभूते ।
तन्मे कथां हरकृतां कथयाधुना त्वं येनावयोर्भवति शापशोपशान्तिः ॥ १२४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके सप्तमस्तरङ्गः।

*****


अष्टमस्तरङ्गः


एवं गुणाढ्यवचसा साथ संप्तकथामयी । स्वभाषया कथा दिव्या कथिता काणभूतिना ॥ १

तथैव च गुणाढ्येन पैशाच्या भाषया तया । निबद्ध सप्तभिर्वर्षीन्थलक्षाणि सप्त सा ॥ २

मैतां विद्याधरा हार्षीरिति तामात्मशोणितैः । अटव्यां सध्यभावाच लिलेख स महाकविः॥ ३
 
तथा च श्रोतुमायातैः सिद्ध विद्याधरादिभिः । निरन्तरमभूत्तत्र सवितानमिवाम्बरम् ॥ ४

गुणाढ्येन निबद्धां च तां हश्चैव महकथाम् । जगाम मुक्तशापः सन्काणभूतिर्निजां गतिम् ॥ ५

पिशाचा येऽपि तत्रासन्नन्ये तत्सहचारिणः। तेऽपि प्रापुर्दिवं सर्वे दिव्यामाकण्यं तां कथाम् ॥ ६

प्रतिष्ठां प्रापणीयैषा पृथिव्यां मे बृहत्कथा । अयमर्थोऽपि मे देव्या शापान्तोक्तावुदीरितः ॥ ७

तत्कथं प्रापयाम्येनां कस्मै तावत्समर्पये । इति चाचिन्तयत्तत्र स गुणाढ्यो महाकविः ॥ ८

<poem>

यो नन्दिदेवाभिधः परः । तमूचतुरुपाध्यायं शिष्याबनुगतावुभौ ॥ ९

नमेकः श्रीसातवाहनः । रसिको हि वहेत्काव्यं पुष्पामोदमिवानिलः ॥ १०

तृष्यावन्तिकं तस्य भूपतेः। प्राहिणोत्पुस्तकं दत्त्वा गुणाढयो गुणशालिनौ ॥ ११

व प्रतिष्ठानपुराद्वहिः। कृतसंकेत उद्याने तस्थौ देवीविनिर्मिते ॥ १२

गत्वा तत्सातवाहनभूपतेः । गुणाढ्यकृतिरेषेति दर्शितं काव्यपुस्तकम् ॥ १३

श्रुत्वा तौ च दृष्ट्वा तदाकृती । विद्यमदेन सासूयं स राजैवमभाषत ॥ १४

पैशाचं नीरसं वचः । शोणितेनाक्षरन्यासो धिक्पिशाचकथामिमाम् ॥ १५

गत्वा ताभ्यां यथगतम् । शिष्याभ्यां तदृणाख्याय यथावृत्तमकथ्यत ॥ १६

झण्यं सद्यः खेदवशोऽभवत् । तत्स्वजेन कृतावज्ञः को नामान्तर्न तप्यते ॥ १७

त्वा नातिदूरं शिलोच्चयम् । विविक्तरप्यभूभागमग्निकुण्डं व्यधात्पुरः ॥ १८

शिष्याभ्यां साश्रु वीक्षितः । वाचयित्वा स चिक्षेप आवयन्मृगपक्षिणः ॥ १९

रितं शिष्ययोः कृते । प्रन्थलर्क कथामेकां वर्जयित्वा तदीप्सिताम् ॥ २०

देव्यां पठत्यपि दहत्यपि । परित्यक्ततृणाहाराः शृण्वन्तः साश्रुलोचनाः ॥ २१

निश्चल बद्धमण्डलाः । निखिलाः खलु सारङ्गवराहमहिषादयः ॥ २२

भूदस्खस्थः सातवाहनः । दोषं चास्यावदन्वैद्याः शुष्कमांसोपभोगजम् ॥ २३

च सूपकारा बभाषिरे । अस्माकमीदृशं मांसं ददते लुब्धका इति ॥ २४

चुर्नातिदूरे गिरावितः । पठित्वा पत्रमेकैकं कोऽप्यग्नौ क्षिपति द्विजः ॥ २५

शृण्वन्ति प्राणिनोऽखिलाः । नान्यतो यान्ति तेनैषां शुष्कं मांसमिदं क्षुधा ॥ २६

त्वा कृत्वा तानेव चाग्रतः। स्वयं स कौतुकाद्राजा ir गुणाढयस्यान्तिकं ययौ ॥ २७

जटाभिर्वनवासतः। प्रशान्तशेषशापाग्निधूमिकाभिरिवाभितः ॥ २८

सबाष्पमृगमध्यगम् । नमस्कृत्य च पप्रच्छ तं वृत्तान्तं महीपतिः ॥ २९

तस्य राज्ञे शापादिचेष्टितम् । ज्ञानी कथावतारं तमाचख्यौ भूतभाषया ॥ ३०

मत्वा पादानतो नृपः । ययाचे तां कथां तस्माद्दिव्यां हरमुखोद्गताम् ॥ ३१

पं गुणाढ्यः सातवाहनम् । राजन्षड्ग्रन्थलक्षाणि मया दग्धानि षट् कथाः ॥ ३२

कथैक सैव गृह्यताम् । मच्छिष्यौ तव चात्रैतौ व्याख्यातारौ भविष्यतः ॥ ३३

स्त्र्य त्यक्त्वा योगेन तां तनुम् । गुणाढ्यः शापनिर्मुक्तः प्राप दिव्यं निजं पदम् ॥ ३४

अथ तां गुणाढ्यदत्तामादाय कथां बृहत्कथां नाम्ना । नृपतिरगान्निजनगरं नरवाहनदत्तचरितमयीम् ॥ ३५

गुणदेवनन्दिदेवौ तत्र च तौ तत्कथाकवेः शिष्यैौ। क्षितिकनकवस्त्रवाहनभवनधनैः संविभेजे सः ॥ ३६

ताभ्यां सह च कथां तामाश्वास्य स सातवाहनस्तस्याः । तद्भाषयावतारं वक्तुं चक्रे कथापीठम् ॥ ३७

सा च चित्ररसनिर्भरा कथा विस्मृतामरकथा कुतूहलात् । तद्विधाय नगरे निरन्तरं ख्यातिमत्र भुवनत्रये गता ॥ ३८

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बकेऽष्टमस्तरङ्गः।

समाप्तश्चायं कथापीठलम्बकः प्रथमः ।

श्रीः


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः ।


----***----


कथामुखं नाम द्वितीयो लम्बकः।



इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलन
पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतबिन्नलब्धर्डयो
धुरं दधाति चैवुधीं भुवि भवप्रसादेन ते ॥

प्रथमस्तरङ्गः ।



गैौरीनवपरिष्वङ्गं विभोः स्वेदाम्बु पातु वः । नेत्राग्निभीया कामेन वारुणास्त्रमिवाहितम् ॥ १

कैलासे धूर्जटेर्वक्त्रात्पुष्पदन्तं गणोत्तमम् । तस्माद्वररूचीभूतात्काणभूतिं च भूतले ॥ २

काणभूतेर्गुणाढ्यं च गुणाढ्यत्सातवाहनम् । यत्प्राप्तं श्रुणुतेदं तद्विद्याधरकथाहृतम्॥ ३

अस्ति वत्स इति ख्यातो देशो दर्पोपशान्तये । स्वर्गस्य निर्मितो धात्रा प्रतिमल्ल इव क्षितौ ॥ ४

कौशाम्बी नाम तत्रास्ति सध्यभागे महापुरी । लक्ष्मीविलासवसतिभूतलस्येव कर्णिका ॥ ५

तस्यां राजा शतानीकः पाण्डवान्वयसंभवः । जनमेजयपुत्रोऽभूत्पौत्रो राज्ञः परीक्षितः॥ ६

अभिमन्युप्रपौत्रश्च यस्यादिपुरुषोऽर्जुनः । त्रिपुरारिभुजस्तम्भदृष्टदोर्दण्डविक्रमः ॥ ७

कलत्रं भूरभूत्तस्य राज्ञे विष्णुमती तथा । एका रत्नानि सुषुवे न तावपरा सुतम् ॥ ८

एकदा मृगयासङ्गाङ्गम्यतश्चास्य भूपतेः । अभूच्छाण्डिल्यमुनिना समं परिचयो वने ॥ ९

सोऽस्य पुत्रार्थिनो राज्ञः कौशाम्बीमेय साधितम् । मत्रपूतं च राज्ञीं प्राश्यन्मुनिसत्तमः ॥ १०

ततस्तस्य सुतो जज्ञे सहस्रनीकसंज्ञकः। शुशुभे स पिता तेन विनयेन गुणो यथा ११

युवरा क्रमात्कृत्वा शतानीकोऽथ तं सुतम् । संभोगैरेव राजाभून्न तु भूभारचिन्तनैः ॥ १२

अथासुरैः समं युद्धं प्राप्ते साहायकेच्छया । दूतस्तस्मै विसृष्टोऽभूद्राज्ञे शक्रेण मातलिः ॥ १३

ततो युगधराख्यस्य हस्ते धूर्यस्य मन्त्रिणः । सुप्रतीकाभिधानस्य मुख्यसेनापतेश्च सः ॥ १४

समर्थ पुत्रं राज्यं च निहन्तुमसुरान्रणे । शान्तिकं शतानीकः सह मातलिना ययौ ॥ १५

असुरान्यमदंष्ट्रादीन्बृहून्पश्यति वासवे । हृत्वा तत्रैव सङ्गमे प्राप मृत्यु स भूपतिः ॥ १६

मातल्यानीतदेहं च देवी तं नृपमन्वगात् । राजलक्ष्मीश्च तत्पुत्रं सहस्रानीकमाश्रयत् ॥ १७
चित्रं तस्मिन्समारूढे पित्र्यं सिंहासनं नृपे । भरेण सर्वतो राज्ञां शिरांसि नतिमाययुः ॥ १८

ततः शक्रः सुहृत्पुत्रं विपक्षविजयोत्सवे । स्वर्ग सहस्रनीकं तं निनाय प्रेष्य मातलिम् ॥ १९

स तत्र नन्दने देवान्क्रीडतः कामिनीसखान् । दृष्ट्वा स्वोचितभार्यार्थी राजा शोकमिवाविशत् ॥ २०

विज्ञायैतमभिप्रायं तमुवाचाथ वासवः । राजन्नलं विषादेन वाञ्छेयं तच सेत्स्यति ॥ २१

उत्पन्ना हि क्षितौ भार्या तुल्या ते पूर्वनिर्मिता । इमं च मृणु वृत्तान्तमत्र ते वर्णयाम्यहम् ॥ २२

पुरा पितामहं द्रष्टुमगच्छं तत्सभामहम् । विधूमो नाम पञ्चच ममैको वसुरागमत् ॥ २३

स्थितेष्वस्मासु तत्रैव विरिथ्यं द्रष्टुमप्सराः । आगादलम्बुषा नाम वतविस्मंसितांशुका ॥ २४

तां दृढंव स कामस्य वशं वसुरुपागमत् । सायप्सरा झगित्यासीत्तदूपाकृष्टलोचना ॥ २५

|छोक्य समापश्यन्मुखं कमलसंभवः । अभिप्रायं विदित्वास्य तावहं शप्तवान्क्रुधा ॥ २६

लोकेऽवतारोऽस्तु युवयोरविनीतयोः। भविष्यथश्च तत्रैव युवां भार्यापती इति ॥ २७

सुस्वं समुत्पन्नः सहस्रानीकभूपते । शतानीकस्य तनयो भूषणं शशिनः कुले ॥ २८

यप्सरा अयोध्यायां कृतवर्मनृपात्मजा । जाता मृगावती नाम सा ते भार्या भविष्यति ॥ २९

न्द्रवाक्यपवनैरुद्धृतो हृदि भूपतेः । सस्नेहे तस्य झगिति प्राज्वलन्मदनानलः ॥ २०

संमान्य शक्रेण प्रेषितस्तद्रथेन सः। सह मातलिना राजा प्रतस्थे स्वां पुरीं प्रति ॥ ३१

छन्तं चाप्सराः प्रीत्या तमुवाच तिलोत्तमा । राजन्वक्ष्यामि तं किंचित्प्रतीक्षस्व मनागिति ॥।३२

श्रुत्वैव हि ययौ स तां ध्यायन्मृगावतीम् । ततः सा लज्जिता कोपात्तं शशाप तिलोत्तमा ॥॥३३

हृतमना राजन्न शृणोषि वचो मम । तस्याश्चतुर्दशसमा वियोगस्ते भविष्यति ॥ ३४

(लिस्तच्च शुश्राव स च राजा प्रियोत्सुकः । ययौ रथेन कौशाम्बीमयोध्यां मनसा पुनः ॥। ३५

युगधरादिभ्यो मन्निभ्यो वासवाच्छुतम् । मृगावतीगतं सर्वं शशंसासुकया धिया ॥ ३६

चेतुं तां स कन्यां च तत्पितुः कृतवर्मणः । अयोध्यां प्राहिणोद्धृतं कालक्षेपासहो नृपः ॥
३७

वर्मा च तदूताच्छुत्वा संदेशमभ्यधात् । हर्षाद्देव्यै कळावत्यै ततः साप्येनमत्रवीत् ॥ ३८

न्सहस्रानीकाय देयावश्यं मृगावती । इममर्थं च मे स्वप्ने जाने कोऽप्यत्रदद्विजः ॥ ३९

हृष्टो भृगावत्या नृत्तगीतादिकौशलम् । रूपं चाप्रतिमं तस्मै दूतायादर्शयनृपः ॥ ४०

तां च स कान्तानां कलानामेकमास्पदम् । कृतवर्मा सुतां तस्मै राज्ञे मूर्तिमिवैन्दवीम् ॥ ४१

परगुणावस्थं स भृतप्रज्ञयोरिव । अभूत्सहस्रानीकस्य सृगावत्याश्च संगमः ॥ ४२

तस्याचिराद्राज्ञो मत्रिणां जज्ञिरे सुताः । जज्ञे युगधरस्यापि पुत्रो यौगन्धरायणः ॥ ४३

तीकस्य पुत्रश्च रुमण्वानित्यजायत । योऽस्य नर्मसुहृत्तस्य पुत्रोऽजनि वसन्तकः ॥ ४४

तस्यापि दिवसैः सहस्रानीकभूपतेः। बभार गर्भमापाण्डुमुखी राशी मृगावती ॥ ४५

'चे साथ भर्तारं दर्शनातृप्तलोचनम् । दोहदं रुधिरापूर्णीलावापीनिमज्जनम् ॥ ४६

वेच्छां पूरयन्राच्या लाक्षादिरसनिर्भराम् । चकार धार्मिको राजा वापीं रक्तावृतामिव ॥ ४७

iां नान्तीमकस्माच्च लाक्षालिप्तां निपत्य ताम् । गरुडान्वयजः पक्षी जहागमिषशङ्कया ॥ ४८

णा कापि नीतां तामन्वेष्टमिव तत्क्षणम् । यथै सहस्रानीकस्य धैर्य विद्वळचेतसः ॥ ४९

नुरक्तं चेतोऽपि नूनं तस्य पतत्रिणा । जनैं येन स निःसंज्ञः पपात भुवि भूपतिः ॥ ५०

च लब्धसंज्ञेऽस्मिन्राज्ञि द्धारा प्रभावतः । अवतीर्य डुमार्गेण तत्र मातलिराययौ ॥ ५१

जानं समाश्वास्य सावधिं प्राग्यथा श्रुतम् । तस्मै तिलोत्तमशापं कथयित्वा ततोऽगमत्॥
५२

प्रिये पूर्णकामा सा जाता पापा तिलोत्तमा । इत्यादि च स शोकार्ता विललाप महीपतिः ॥॥५३

तशापवृत्तान्तो बोधितश्च स सञ्चिभिः । कथंचिज्जीवितं दधे पुनः संगमवाञ्छया ॥ ५४

च राज्ञीं स पक्षीन्द्रः क्षणानीत्वा मृगावतीम् । जीवन्तीं वीक्ष्य त्याज दैवादुदयपर्वते ॥ ५५

त्वा तस्मिन्गते चाथ राशी शोकभयाकुळा । ददर्शानाथमात्मानं दुर्गमाद्रितटस्थितम् ॥ ५६

किनीमेकवस्त्रां क्रन्दन्तीमथ तां वने । प्रासीकर्तुं प्रवृत्तोऽभूदुत्थायाजगरो महान् ॥ ५७

त्याजगरं तं च शुभोदक तथैव सा । दिव्येन मोचिता पुंसा दृष्टनष्टेन केनचित् ॥ ५८

वनगजस्याग्रे सा स्वयं मरणार्थिनी । आत्मानमक्षिपत्सोऽपि ररक्ष दययेव ताम् ॥ ५९

यच्छुपदोऽप्येनां पतितामपि गोचरे । नावधीदथवा किं हि न भवेदीश्वरेच्छया ॥ ६०

प्रपाताभिमुखी बाला गर्भभरालसा । स्मरन्ती तं च भर्तारं मुक्तकण्ठं रुरोद सा ॥ ६१

श्रुत्वा मुनिपुत्रोऽथ तत्रैकस्तां समाययौ । आगतः फलमूलार्थं शुचं मूर्तिमतीमिव ॥ ६२

व पृष्टा यथावृत्तमाश्वास्य च कथंचन । जमदग्याश्रमं राज्ञीं निनायैनां दयार्द्धधीः ॥ ६३

मूर्तमिवाश्वासं जमदनिं ददर्श सा । तेजसा स्थिरबालार्क कुर्वाणमुदयाचलम् ॥ ६४

सोऽपि तां पादपतितां मुनिराश्रितवत्सलः। राज्ञीं वियोगदुःखार्ता दिव्यदृष्टिरभाषत ॥

इह ते जनिता पुत्रि पुत्रो वंशधरः पितुः। भविष्यति च भर्ता ते संगमो मा शुचं कृथाः ॥

इत्युक्ता मुनिना साध्वी सा जग्राह मृगावती । आश्रमेऽवस्थितिं तस्मिन्नाशां च प्रियसंगमे ॥

ततश्व दिवसैस्तत्र श्लाघनीयमनिन्दिता । सत्संगृतिरिवाचारं पुत्ररत्नमसूत सा ॥

श्रीमानुदयनो नाम्ना राजा जातो महायशाः। भविष्यति च पुत्रोऽस्य सर्वबिद्याधराधिपः ॥

इत्यन्तरिक्षादुदभूत्तस्मिन्काले सरस्वती । आदधाना मृगावल्याश्चित्तविस्मृतमुत्सवम् ॥

क्रमादुदयनः सोऽथ बाळस्तमिस्तपोवने । अवर्धत निजैः सार्ध वयस्यैरिव सव्रणैः ॥

कृत्वा क्षत्रोचितान्सर्वान्संस्काराञ्जमदग्निना । व्यनीयत स विद्यासु धनुर्वेदे च वीर्यसाम् ॥

5ष्ट्रा च स्वकरान्माता तस्य स्नेहान्मृगावती । सहस्रानीकनामाकं चकार कटकं करे ॥

हरिणाखेटके जातु भ्राम्यनुदयनोऽथ सः । शबरेण हठन्तमटव्य सर्पदैक्षत ॥

सदयः सुन्दरे तस्मिन्सर्वे तं शबरं च सः । उवाच मुख्यतामेष सर्प सद्ववचनादिति ॥

ततः स शबरोऽवादीज्जीविकेयं मम प्रभो । कृषणोऽहं हि जीवामि भुजगं लयन्सt ॥

विपने पन्नगे पूर्व सश्रेषधिबलादयम् । वष्टब्धश्च मया लब्धश्चिन्वतैतां महाटवीम् ॥

श्रुत्वेत्युदयनस्त्यागी दत्वास्मै शबराय तम् । कटकं जननीदत्तं स तं सर्पममोचयत् ॥

गृहीतकटके याते शबरे पुरतो नतिम् । कृत्वा स भुजगः प्रीतो जगादोयनं तदा ॥

वसुनेमिरिति ख्यातो ज्येष्ठो भ्रातास्मि वासुकेः। इमां वीणां गृहाण त्वं मत्तः रक्षितात्स्वया ॥

तत्रनिर्घषरम्यां च श्रुतिभागविभाजिताम् । ताम्यूलैश्च सहाम्लानमलतिलकयुक्तिभिः ॥

तद्युक्तो जमदग्नेस्तं नागोत्क्षिप्तः स चाश्रमम् । आगादुदयनो मातुर्दशि वर्षन्निवार्युतम् ॥

अत्रान्तरे स शबरोऽप्यटवीं प्राप्य पर्यटन् । आदायोदयनाप्राप्तं कटकं तद्विधेर्वशात् ॥

बिक्रीणानश्च तत्तत्र राजनामाङ्कमपणे । वष्टभ्य राजपुरुपैर्निन्ये राजकुलं च सः ॥

कुतस्स्वयेदं कटकं संप्राप्तमिति तत्र सः । राज्ञा सहस्रानीकेन स्वयं शोकादपृच्छयत ॥

अथोद्याद्रौ सर्पस्य ग्रहणात्प्रभृति स्वकम् । कटकप्राप्तिवृत्तान्तं शचरः स जगाद तम् ॥

तद्वद् शबरादृष्ट्वा दयिताबल्यं च तम् । विचारदोलामारोहस्सहस्रानीकभूपतिः ॥।

क्षीणः शापः स ते राजन्नुदयाद्रौ च सा स्थिता । जमदश्याश्रमे जाया सपुत्रा ते मृगावती ॥

दिव्या तद वणी नन्द्यमास तं नृपम् । विप्रयोगनिदाघातै वारिधरेव बर्हिणम् ॥

अथोत्कण्ठादधे कथमपि दिनेऽस्मिन्नवसिते तमेवाग्रे कृत्वा शबयरमपरेद्युः स नृपतिः ॥

सहस्रानीकस्तां सरभसमवाप्तुं प्रियतम प्रतस्थे तसैन्यैः सममुद्यशैलाश्रमपदम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके प्रथमस्तरङ्गः ॥

*****


द्वितीयस्तरङ्ग



गस्याथ दूरमध्वानं राजा वसतिमग्रहीत् । दिने तस्मिन्स कस्मिश्चिदरण्यसरसस्तटे ॥

शयनीयगतः आन्तस्तत्र सेवरलाशतम् । सायं संगतकं नाम जगद कथकं नृपः ॥

कथामाख्याहि मे कांचिद्धृदयस्य विनोदिनीम् । मृगावतीमुखाम्भोजदर्शनोरखवकाङ्किणः ॥

अथ संगतकोऽवादी देव किं तप्यसे वृथा । आसन्न एव देव्यास्ते क्षीणशापः समागमः ॥

संयोगा विप्रयोगाश्च भवन्ति बहवो नृणाम् । तथा चत्र कथामेकां कथयामि श्रुणु प्रभो ॥

मालवे यज्ञसोमख्यो द्विजः कश्चिदभूत्पुरा । तस्य च द्वौ सुतौ साधोर्जायेते स्म जनप्रियौ ॥

एकस्तयोरभून्नाम्ना कालनेमिरिति श्रुतः । द्वितीयश्चापि विगतभय इत्याख्ययाभवत् ॥

पितरि स्वर्गते तौ च भ्रातरौ तीर्णशैशवौ । चिद्यप्रायै प्रययतुः पुरं पाटलिपुत्रकम् ॥

वोपात्तविद्याभ्यामुपाध्यायो निजे सुते । देवशर्मा ददौ ताभ्यां मूर्ते विद्य इवापरे ॥ ९

न्यान्वीक्ष्य तानाढ्यान्गृहस्थानीर्यया श्रियम् । होमैः स साधयामास कालनेमिः कृतव्रतः ॥१०

च तुष्टा सती साक्षादेवं श्रीस्तमभाषत । भूरि प्राप्स्यसि वित्तं च पुत्रं च पृथिवीपतिम् ॥ ११

त्वन्ते चौरसदृशो वधस्तव भविष्यति । हुतमनौ त्वया यस्मादमर्षकलुषात्मना ॥ १२

क्त्वान्तर्दधे लक्ष्मीः कालनेमिरपि क्रमात् । महाधनोऽभूटिंक चास्य दिनैः पुत्रोऽप्यजायत ॥ १३

रादेष संप्राप्त इति नाम्ना तमात्मजम् । श्रीदत्तमकरोत्सोऽपि पिता पूर्णमनोरथः ॥ १४

स वृद्धिं संप्राप्तः श्रीदत्तो ब्राह्मणोऽपि सन् । अस्त्रेषु बाहुयुद्धेषु बभूवाप्रतिमो भुवि ॥ १५

नेमेरथ भ्राता तीर्थार्थं सर्पभक्षिताम् । भार्यामुद्दिश्य विगतभयो देशान्तरं ययौ ॥ १६

त्तोऽपि गुणज्ञेन राज्ञा बहभशक्तिना । तत्र विक्रमशक्तेः स स्वपुत्रस्य कृतः सखा ॥ १७

पुत्रेण तेनास्य सहवासोऽभिमानिना । बाल्ये दुर्योधनेनेव भीमस्यासीत्तरस्विना ॥ १८

तस्याथ मित्रत्वं विप्रस्यावन्तिदेशजौ । क्षत्रियौ बाहुशाली च वजमुष्टिश्च जग्मतुः ॥ १९

युद्धजिताश्चान्ये दाक्षिणात्या गुणप्रियः । स्वयंवरसुहृत्त्वेन मन्त्रिपुत्रास्तमाश्रयन् ॥ २०

बलव्याघभटावुपेन्द्रबळ इत्यपि । तथा निष्टुरको नाम सौहार्द तस्य चक्रिरे ॥ २१

चिथ वर्षासु विहर्तुं जाह्नवीतटे । श्रीदत्तः सह तैर्भित्रै राजपुत्रसखो ययौ ॥ २२

त्यास्तत्र तं चक्रुर्निजं राजसुतं नृपम् । श्रीदत्तोऽपि स तत्कारं राजा मित्रैरकल्प्यत ॥ २३

ता जातरोषेण राजपुत्रेण तेन सः । विप्रवीरो रणायाशु समाहूतो मदस्पृशा ॥ २४

|न बाहुयुद्धेन श्रीदत्तेनाथ निर्जितः । चकार हृदि वध्यं तु वर्धमानं कलङ्कितः ॥ २५

| च तमभिप्रायं राजपुत्रस्य शङ्कितः । श्रीदत्तः सह तैर्भित्रैस्तसमीपादपासरत् ॥ २६

पीन्स चापश्यद्भङ्गमध्यगतां स्त्रियम् । ह्रियमाणां जलौघेन सागरस्थामिव श्रियम् ॥ २७

चावततारैतामुद्धर्तुं जलमध्यतः । षड्वाहुशालिप्रमुखान्स्थापयित्वा तटे ' सखीन् ॥ २८

व केशेष्वपि प्राप्तां निमग्नां दूरमम्भसि । अनुसर्ते स्त्रियं सोऽपि वीरस्तत्रैव मन्नवान् ॥ २९

जय च ददर्शात्र स श्रीदत्तः क्षणदिति । शैवं देवकुलं दिव्यं न पुनर्वारि न स्त्रियम् ॥ ३०

ग्रा महदाश्चर्यं आन्तो नत्वा वृषध्वजम् । उद्याने सुन्दरे तत्र तां निनाय विभावरीम् ॥ ३१

श्व देवमीशानं सा पूजयितुमागत। ददृशे तेन मूर्तेव रूपश्रीः स्त्रीगुणान्विता ॥ ३२

ॐ पूजयित्वा च सा ततो निजमन्दिरम् । ययाविन्दुमुखी सोऽर्षेि श्रीदत्तोऽनुजगाम ताम् ॥ ३३

मन्दिरं तच्च तस्याः सुरपुरोपमम् । प्रविवेश च संभ्रान्ता सावमानेव मनिनी ॥ ३४

यसंभाषमाणेव तमन्तर्वासवेश्मनि । तन्वी न्यषीदत्पर्यके स्त्रीसहस्रोपसेविता ॥ ३५

त्तोऽपि स तत्रैव निषसाद तदन्तिके । अथातस्मात्प्रववृते तया साध्व्या प्ररोदितुम् ॥ ३६

तुः स्तनयोस्तस्यः संतप्ता बाष्पबिन्दवः । श्रीदत्तस्य च तत्कालं कारुण्यं हृद्ये गतम् ॥ ३७

स चैनां पप्रच्छ का त्वं दुःखं च किं तव । बद सुन्दरि शक्तोऽहं तन्निवारयितुं यतः ॥ ३८

कथंचित्सावादीद्वयं दैत्यपते चैलेः। पौध्यो दशशतं तासां ज्येष्ठा विद्युत्प्रभेत्यहम् ॥ ३९

पितामहो । नीतो विष्णुना दीर्घबन्धनम् । पिता च बाहुयुद्धेन हतस्तेनैव शौरिणा ॥ ४०

त्वा तेन च निजात्पुरान्निर्वासिता वयम् । प्रवेशरोधकृत्तत्र सिंहश्च स्थापितोऽन्तरे ॥ ४१

तं तत्पदं तेन दुःखेन हृदयं च नः। स च यक्षः कुबेरस्य शापासिहत्वमागतः॥ ४२

अभिभवस्तस्य शापान्तः कथितः पुरा । पुरप्रवेशोपायाथै विज्ञप्तो विष्णुरादिशत् ॥ ४३

स शत्रुरस्माकं केसरी जीयतां त्वया । तदर्थमेव चानीतो मया वीर भवानिह ॥ ४४

झुकाख्यं खङ्गं च जितात्तस्मादवाप्स्यसि । पृथिवीं यत्प्रभावेण जित्वा राजा भविष्यसि ॥४५

त्वा स तथेत्यत्र श्रीदत्तोऽतीततद्दिनः। अन्येद्युर्देयकन्यास्ताः कृत्वा तत्पुरं ययौ ॥ ४६

य बाहुयुद्धेन तत्र तं सिंहमुद्धतम् । सोऽपि शापविमुक्तः सन्यव पुरुषाकृतिः ॥ ४७

दत्वा चास्मै स खङ्गं स्वं तुष्टः शापान्तकारिणे । सहसुराङ्गनादुःखभारेणादर्शनं ययौ ॥५८

सोऽथ सानुजया साकं श्रीदत्तो दैत्यकन्यया । बहिर्गतमिवानन्तं तद्विवेश पुरोत्तमम् ॥ ४९

अङ्गुलीयं विषघ्नं च सास्मै दैत्यसुता ददौ । ततः सोऽत्र स्थितस्तस्यां साभिलाषोऽभवद्युवा ॥ ५०

युक्त्या जगादैनं वाप्यां स्नानमितः कुरु । आदायैनं च मज्जेस्त्वं खी ग्राहभयापहम् ॥ ५१

तथेति वाघ्यां मग्नः सश्रीदत्तो जाह्नवीतटात् । तस्मादेव समुत्तस्थं यस्मात्पूर्वसवातरत् ॥ ५२

खङ्गडुलीयके पश्यन्पातालादुत्थितोऽथ सः । विषण्णो विस्मितश्चासीद्वञ्चितोऽसुरकन्यया ॥ ५३

ततस्तान्सुहृदोऽन्वेष्टुं स्वगृहाभिमुखं ययौ । गच्छन्निष्ठरकाख्यं च मित्रं सागं ददर्श सः॥ ५४

स चोपेत्य प्रणम्याथ नीत्वैकान्ते च सस्वरम् । तं पृष्ठंस्वजनोदन्तमेवं निष्ठकोऽब्रवीत् ॥ ५५

गङ्गान्तस्त्वां तदा मुनसन्विध्य दिवसान्बहून् । स्वशिरसि शुच छेत्तुमभूम वयमुद्यताः ॥ ५६

न पुत्राः साहसं कार्यं जीवन्नेष्यति वः सखा । इत्यन्तरिक्षद्वाणी नस्तमुद्योगं न्यवारयत् ॥ ५७

ततश्च त्वत्पितुः पार्श्वमस्माकं प्रतिगच्छताम् । मागें सत्वरमभ्येत्य पुमानेकोऽभ्रवीदिदम् ॥ ५८

नगरं न प्रवेष्टव्यं युष्माभिरिह सांप्रतम् । यतो बल्लभशक्तिः स विपन्नोऽश्र महीपतिः ॥ ५९

दत्तो विक्रमशक्तिश्च राज्ये संभूय मन्त्रिभिः। प्राप्तराज्यः स चान्येद्युः कालनेमेरगाढ़हम् ॥ ६०

श्रीदत्तः क्क स ते पुत्र इति चामर्षनिर्भरः । तमपृच्छस्स चाप्येनं नाहं वेशीयभाषत ॥ ६१

प्रच्छादितोऽमुना पुत्र इति तेन निपूदितः । कालनेमिः स शूलायां राज्ञा चौर इति क्रुधा ॥ ६२

तदृष्ट्वा तस्य भाययाः स्वयं हृदयमस्फुटत् । पापं पापान्तक्षेपी हिं क्रूरकर्मणाम् ॥ ६३

तेन चान्विष्यते हन्तुं सोऽपि विक्रमशक्तिना । श्रीदत्तस्तद्वयस्याश्च यूयं तद्भ्यतमितः ॥ ६४

इति तेनोदिताः पुंसा शोकार्तास्ते निज भुवम् । बाहुशाल्यायः पञ्च संमत्र्योज्जयिनीं गताः ॥ ६५

प्रच्छन्नः स्थापितश्चाहं त्वर्थमिह तैः सर्वे । तदेहि तावद्गच्छावस्तत्रैव सुहृदन्तिकम् ॥ ६६

एवं निष्टुरका छुवा पितरावनुशोच्य सः । निधे प्रतिकारास्थामिव खद्वे दृशं मुहुः ॥ ६७

कालं प्रतीक्षमाणोऽथ वीरो निष्टुकान्वितः । प्रतस्थे तान्सखीन्प्राप्तुं स तामुज्जयिनीं पुरीम् ॥ ६८

आमज्जनान्तं वृत्तान्तं सख्युस्सस्य च वर्णयन् । श्रीदत्तः स दसैंकां क्रोशन्तीमबलां पथि ॥ ६९

अबला भ्रष्टमार्गेहं माळवं प्रस्थितेति ताम् । क्षुबन्तीं यया सोऽथ सहप्रस्थायिनीं व्यधात् ॥ ७०

तया दयानुरोधाच स्त्रिया निष्टुकान्वितः कस्मिंश्चिच्छून्यनगरे दिने तस्मिखुवास सः॥ ७१

तत्र रात्रावकस्माच्च मुक्तनिद्रो ददर्श ताम् । स्त्रियं निष्षुरकं हत्वा हर्षात्तन्मांसमश्नतीम् ॥ ७२

उदतिष्ठत्समाकृष्य सोऽथ खङ्गं मृगाङ्ककम् । सापि स्त्री राक्षसीरूपं घोरं स्वं प्रत्यपद्यत ॥७३

स च केशेषु जग्राह निहन्तुं तां निशाचरीम्। तत्क्षणं दिव्यरूपत्वं संप्राप्ता तमुवाच सा ॥ ७४

सा मां वधीर्महाभाग मुञ्च नैवास्मि राक्षसी । अयमेवंविधः शपो ममाभूत्कौशिकान्मुनेः ॥ ७५

तपस्यतो हि तस्याहं धनाधिपतिनामुना । विनाय प्रेषिता पूर्वं तत्पदप्राप्तिकाङ्किणः ॥ ७६

ततः कान्तेन रूपेण तं क्षोभयितुमक्षम । लज्जित त्रासयन्त्यनमकार्यं भैरवं वपुः ॥ ७७

तदृष्ट्वा स मुनिः शापं सदृशं मय्यथो दधे । राक्षसी भव पापे त्वं निन्नन्ती मानुषानिति ॥ ७८

स्वतः केशग्रहे प्राप्ते शापान्तं मे स चाकरोत् । इत्यहं राक्षसीभावमिमं कष्टमुपागमम् ॥ ७९

मयैव नगरं चैतद्रस्तमद्य च से चिरात् । स्वया कृतः स शापान्त स्तद्वहणाधुना वरम् ॥। ८०

इति तस्या वचः श्रुत्वा श्रीदत्तः स द्रोऽभ्यधात् । किमन्येन वरेणाद्य जीवत्वेष सखा मम ॥ ८१

एवमस्त्विति सा चास्मै वरं दत्वा तिरोदधे । अक्षताङ्गः स चोत्तस्थौ जीवन्निषुरकः पुनः ॥ ८२

तेनैव सह च प्रातः प्रहृष्टो विस्मितश्च सः ततः प्रतस्थे श्रीदत्तः प्राप चोज्जयिनीं क्रमात्॥ ८३

तत्र संभावयामास सखीन्मागन्मुखान्स तान् । दर्शनेन यथायातो नीलकण्ठानिवाम्बुदः ॥ ८४

कृतातिथ्यविधिश्चासौ स्वगृहं बाहुशालिना। नीतोऽभूत्कथिताशेषनिजवृत्तान्तकौतुकः ॥ ८५

तत्रोपचर्यमाणः सन्पितृभ्यां बाहुशालिनः । स उघास समं मित्रैः श्रीदत्तः स्वगृहे यथा ॥ ८६

चेत्सोऽथ संप्राप्ते मधुमासमहोत्सवे । यात्रानुपवने द्रष्टुं जगाम सखिभिः सह ॥ ८७

कन्यां ददशैकां राज्ञः श्रीविम्बकेः सुताम् । आगतामाकृतिमतीं साक्षादिव मधुश्रियम् ॥ ८८

गाङ्कवती नाम हृदयं, तस्य तत्क्षणम् । विवेश दत्तमार्गेव दृष्णस्य सविकासया ॥ ८९

अपि मुहुः स्निग्धा प्रथमप्रेमशंसिनी । न्यस्त तं प्रति दूतीव दृष्टिश्चक्रे गतागतम् ॥ ९०

यं वृक्षगहनं तामपश्यन्नथ क्षणात् । श्रीदत्तः शून्यहृदयो दिशोऽपि न ददर्श सः ॥ ९१

मया ते हृदयं सखे मापह्नवं कृथाः। तदेहि तत्र गच्छावो यत्र राजसुता गता ॥ ९२

कश्चेङ्गितज्ञेन सुहृदा बाहुशालिना। तथेति स ययौ तस्याः संनिकर्षे सुहृत्सखः ॥ ९३

टमहिना दष्टा राजपुत्रीति तत्क्षणम् । आक्रन्द उदभूत्तत्र श्रीदत्तहृदयज्वरः ॥ ९४

जुलीयं च विद्या च सुहृदोऽस्य मे । अस्तीति गत्वा जगदे क ख़ुकी बाहुशालिना ॥ ९५

तत्क्षणमभ्येत्य कञ्चुकी चरणानतः । निकटं राजदुहितुः श्रीदत्तमनयद्भुतम् ॥ ९६

पे तस्यास्तदङ्गुल्यां निचिक्षेपाङ्गुलीयकम् । ततो जजाप विद्यां च तेन प्रत्युज़िजीव सा ॥ ९७

सर्वजने दृष्टे श्रीदत्तस्तुतितत्परे । तत्रैव ज्ञातवृत्तान्तो राजा बिम्बकराययौ ॥ ९८

औौ सखिभिः सार्धमगृहीताङ्गुलीयकः । प्रत्याजगाम श्रीदत्तो भवनं बाहुशालिनः ॥ ९९

तस्मै सुवर्णादि यत्प्रीतः प्राहिणोनृपः । तदाहुशालिनः पित्रे समग्रं स समर्पयत् ॥ १००

तां चिन्तयन्कान्तां स तथा पर्यतप्यत । यथा किंकार्यतामूढा वयस्यास्तस्य जज्ञिरे ॥ १०१

भावनिका नाम राजपुत्र्याः प्रिया सखी । अङ्गुलीयार्पणव्याजात्तस्यान्तिकमुपाययौ ॥ १०२

न चैनं मत्संख्यास्तस्याः सुभग सांप्रतम् । त्वं वा प्राणप्रदो भर्ता मृत्युर्वाप्येष निश्चयः ॥१०३

के भावनिकया श्रीदत्तः स च सापि च । बहुशाली च तेऽन्ये च मन्त्रं संभूय चक्रिरे ॥ १०४

निभृतं युक्त्या राजपुत्रीमिमां वयम् । निवासहेतोर्गुप्तं च गच्छामो मथुरामितः ॥ १०५

संमश्रिते सम्यक्कार्यसिद्ध्यै च संविदि । अन्योन्यं स्थापितायां सा ययौ भावनिका ततः ॥ १०६

द्युबहुशाली च वयस्यत्रितयान्वितः । वणिज्याव्यपदेशेन जगाम मथुरां प्रति ॥ १०७

च्छन्स्थापयामास वाहनानि पदे पदे । राजपुत्र्यभिसाराय गूढानि चतुराणि च ॥ १०८

तोऽपि ततः कांचिदुहित्रा सहितां स्त्रियम् । सायं राजसुतावासे पाययित्वा मधु न्यधात् ॥ १०९

त्र दीपोद्देशेन दत्वानि वासवेश्मनि । प्रच्छन्नं भावनिकया निन्ये राजसुता बहिः ॥ ११०

गं तां च संप्राप्य श्रीदत्तः स बहिः स्थितः । प्राक्प्रस्थितस्य निकटं प्राहिणोद्वाहुशालिनः ॥१११

मित्रद्वयं चास्याः पश्चाद्भावनिकां तथा । तन्मन्दिरे च दग्धा सा क्षीबा स्त्री सुतया सह ॥ ११२

तु तां सखीयुक्तां मेने दग्धां नृपात्मजाम् । प्रातश्च पूर्ववत्तत्र श्रीदत्तो ददृशे जनैः ॥ ११३

रात्रौ द्वितीयस्यां स गृहीतमृगाङ्कः। श्रीदत्तः प्रययौ पूर्वप्रस्थितां तां प्रियां प्रति ॥ ११४

च रात्र्यातिक्रम्य दूरमध्वानमुत्सुकः। विन्ध्याटवीमथ प्राप स प्रातः प्रहरे गते ॥ ११५

वनिमित्तानि पश्चात्पथि ददर्श तान् । सर्वान्प्रहाराभिहतान्सहभावनिकान्सखीन् ॥ ११६

दृष्टं निजगदुस्तं संभ्रान्तमुपागतम् । मुषितः स्मो निपत्याद्य बह्श्वारोहसेनया ॥ ११७

चाश्वारोहेण राजपुत्री भयाकुला । अस्मास्वेतदवस्थेषु नीताश्वमधिरोप्य सा ॥ ११८

यावन्नीता च तावद्गच्छानया दिशा । अस्माकमन्तिके मा स्थाः सर्वथाभ्यधिका च सा ॥ ११९

तैः प्रेषितो मित्रैर्मुहुः पश्यन्विवृत्य सः । जवेन राजतनयां श्रीदत्तोऽनुससार ताम् ॥ १२०

सुदूरं लेभे च तामश्वारोहवाहिनीम् । युवानमेकं तन्मध्ये क्षत्रियं स ददर्श च ॥ १२१

रि तुरंगस्य गृहीतां तां नृपात्मजाम् । अपश्यच्च ययौ चास्य क्षत्रयूनोऽन्तिकं क्रमात् ॥ १२२

घेन राजपुत्रीं ताममुञ्चन्तं च पादतः । अश्वदाक्षिप्य दृषदि श्रीदत्तस्तमचूर्णयत् ॥ १२३

बा च तमेवाश्वमारुह्य निजघान तान् । अन्यानपि बहून्कुद्धनश्वारोहान्प्रधवितान् ॥ १२४

षास्ततस्ते च तदृष्ट्वा तस्य तादृशम् । वीरस्यामानुषं वीर्यं पलाय्य सभयं ययुः ॥ १२५

स चापि तुरगारूढो राजपुत्र्या तया सह । मृगाङ्कवल्या श्रीदत्तः प्रययौ तान्सखीन्प्रति ॥१२६

स्तोकं गत्वा च तस्याश्वः संग्रामे व्रणितो भृशम् । सभार्यस्यावतीर्णस्य पपात प्राप पञ्चताम् ॥ १२७

तकालं चास्य तत्रैव सा मृगाङ्कवती प्रिया। नासायासपरिश्रान्ता तृषार्ता समपद्यत ॥ १२८

स्थापयित्वा च तां तत्र गत्वा दूरमितस्ततः जलमन्विष्यतश्चास्य सवितास्तमुपाययौ ॥ १२९

ततः स लठ्धेऽपि जले मार्गनाशवशाद्धमम् । चक्रवाकवदुत्कूजंस्तां निनाय निशां वने ॥ १३०

प्रातः प्राप च तत्स्थानं पतिताश्वोपलक्षितम् । न च तत्र कचित्कान्तां राजपुत्रीं ददर्श ताम् ॥ १३१

ततः स मोहाद्विन्यस्य भुवि खङ्गं मृगाङ्ककम्। वृक्षाप्रमारुरोहैनामवेक्षितुमितस्ततः ॥ १३२

तत्क्षणं तेन मार्गेण कोऽप्यागाच्छबराधिपः। स चायंव जग्राह वृक्षमूलान्मृगाङ्ककम् ॥ १३३

तं दृष्ट्वापि स वृक्षश्रादवतीयैव पृष्टवान् । प्रियाप्रवृत्तिमत्यार्तः श्रीदत्तः शबराधिपम् ॥ १३४

इतस्त्वं गच्छ मपल्लीं जाने सा तत्र ते गत। अहं तत्रैव चेष्यामि दास्याम्यसिमिमं च ते ॥ १३५

इत्युक्त्वा प्रेषितस्तेन शबरेण स चोत्सुकः । श्रीदत्तस्तां ययौ पल्ल तदीयैः पुरुपैः सह ॥ १३६

श्रमं तावद्विमुञ्चेति तत्रोक्तः पुरुत्रैश्च तैः । प्रप्य पल्लीपतेर्गेहं श्रान्तो निद्रां क्षणाद्ययौ ॥ १३७

प्रवृद्धश्च ददर्श स्वौ पादौ निगडसंयुतौ । अलब्धत दंती कान्ताप्राप्युपायोद्यमाविव ,, १३८

अथ क्षणं दत्तसुखां क्षणान्तरबिमाथिनीम् । दैवस्येव गतिं तत्र तस्थौ शोचस तां प्रियाम् ॥ १३९

एकदा तमुवाचैत्य चेटी मोचनिकाभिधा । आगतोऽसि महाभाग कुत्रेह बत मृत्यवे ॥ १४०

कार्यसिद्ध्यै स हि कापि प्रयातः शबराधिपः। आगत्य चण्डिकायास्त्वामुपहरीकरिष्यति ॥ १४१

एतदर्थं हि तेन त्वमितो विन्ध्याटवीतटात् । प्राप्य युतभा विसृज्येह नीतः संप्रति बन्धनम् ॥ १४२

भगवत्युपहारत्वे यत एवासि कल्पितः । अत एव सदा वस्तूंभजनैश्चोपस्चर्यसे ॥ १४३

एकस्तु मुक्त्युपायस्ते विद्यते यदि मन्यसे । अस्यस्य सुन्दरी नाम शबराधिपतेः सुता ॥१४४

अत्यर्थं सा च दृष्टा त्वां जायते मदनातुरा । तां भजस्व वयस्यां मे ततः क्षेममवाप्स्यसि ॥ १४५

तथेत्युक्तो विमुक्त्यर्थं स श्रीदत्तस्तथेति ताम् । गान्धर्वविधिना गुप्तं भार्यां व्यधित सुन्दरीम् ॥ १४६

रात्रौ रात्रौ च सा तस्य बन्धनानि न्यवारयत् । अचिराच्च सगर्भा सा सुन्दरी समपद्यत ॥ १४७

तत्सर्वमथ तन्मता बुड् मोचनिकामुखत् । जामातृस्नेहतो गत्वा स्वैरं श्रीदमब्रवीत् ॥ १४८

श्रीचण्डनामासौ कोपनः सुन्दरीपिता । न त्वां क्षमेत तद्वच्छ विस्मर्तव्या न सुन्दरी ॥ १४९

इत्युक्त्वा मोचितः श्वश्वा खङ्ग श्रीचण्डहस्तगम् । सुन्दरें निजमायेद्य श्रीदत्तः प्रययौ ततः ॥ १५०

विवेश चाद्यां तामेव चिन्ताक्रान्तो निजाटवीम् । मृगाङ्कवत्याः पदवीं तस्या जिज्ञासितुं पुनः ॥ १५१

निमित्तं च शुभं दृष्ट्वा तमेवोद्देशमाययौ । यत्रास्याश्वो मृतः सोऽथ यत्र सा हारिता ॥ १५२

तत्र चैकं ददर्शाराक्षुब्धकं संमुखागतम् । दृष्ट्वा च पृष्टवांतस्याः प्रवृत्तिं हरिणीदृशः ॥ १५३

किं श्रीदत्तस्त्वमित्युक्तो लुब्धकेन च । तत्र स । स एव मन्दभाग्योऽहमित्युवाच विनिःश्वसन् ॥ १५४

ततः स लुब्धकोऽवादीत हि वच्मि सूखे शृणु । दृष्टा सा ते मया भार्या क्रन्दन्ती त्वामितस्ततः ॥ १५५

यदा ततश्च वृत्तान्तमाश्वास्य च कृपाकुलः । निजां पल्लीमितोऽरण्यादीनां तां नीतवानहम् ॥ १५६

तत्र चालोक्य तरुणान्पुलिन्दान्सभयेन सा । मथुशनिकटं ग्रामं नीता नागस्थलं मया ॥१५७

तत्र च स्थापित गेहे स्थविरस्य द्विजन्मनः । विश्वदत्ताभिधानस्य न्यासीकृत्य सगौरवम् ॥ १५८

ततश्चाहमिहायातो बुबा त्वन्नाम तन्मुखात् । तामन्वेष्टुं ततो गच्छ शीघ्र नागठं प्रति ॥१५९

इस्युक्तो लुब्धकेनाशु स श्रीदतस्ततो ययै । तं च नाशस्थलं प्रापदपरेद्युर्दिनात्यये ॥ १६०

भवनं विश्वदत्तस्य प्रविश्याथ विलोक्य तम् । ययाचे देहि मे भार्या चुब्धकस्थापितामिति ॥ १६१

तच्छुत्वा विश्वदत्तस्तं श्रीदत्तं निजगाद सः । मथुरायां सुहृन्मेऽस्ति ब्राह्मणो गुणिनां प्रियः ॥१६२

उपाध्यायश्च मन्त्री च शूरसेनस्य भूपतेः । तस्य हस्ते त्वदीया सा गृहिणी स्थापिता मया ॥ १६३

अयं हि विजन प्रामो न तद्रक्षक्षमो भवेत् । तत्प्रातस्तत्र गच्छ त्वमद्य विश्रम्यतामिह ॥
 १६४

विश्वदत्तेन स नीत्वायैव तां निशाम् । प्रातः प्रतस्थे प्रापय मथुरामपरे दिने ॥ १६५

ममलिनस्तस्मिन्नगरे बहिरेव सः। नानं चक्रे परिश्रान्तो निर्मले दीर्घिकाजले ॥ १६६

जम्बुमध्याच वस्त्रं चौरनिवेशितम् । प्राप्तवानश्चलप्रन्थिबद्धहरमशङ्कितम् ॥ १६७

द्वस्रमादाय स तं हारमलक्ष्यम् । प्रियां दिदृक्षुः श्रीदूतो विवेश मथुरां पुरीम् ॥ १६८

प्रत्यभिज्ञाय वस्त्रं हारमवाप्य च । स चौर इत्यवष्टभ्य निन्ये नगररक्षिभिः ॥ १६९

ध तथाभूतो नगराधिपतेश्च तैः । तेनाप्यवेदितो राज्ञे राजाष्यस्यादिशद्वधम् ॥ १७०

ध्यभुवं हन्तुं नीयमानं ददर्श तम् । सा मृगाङ्कवती दूरात्पश्चात्प्रहतडिण्डिमम् ॥ १७१

मे नीयते भर्ता वधायेति ससंभ्रमम् । सा गत्वा मत्रिमुख्यं तमब्रवीद्यदृहे स्थिता ॥ १७२

वधकान्सोऽथ मन्त्री विज्ञष्य भूपतिम् । श्रीदत्तं मोचयित्वा तं वधादानाययतृहम् ॥ १७३

ऽयं पितृव्यो मे गत्वा देशान्तरं पुरा । इहैव दैवाद्विगतभयः प्राप्तोऽद्य मत्रिताम् ॥ १७४

मत्रिणं सोऽथ श्रीदत्तस्तदृहागतः । प्रत्यभिज्ञातवान्पृष्ट्वा पपातास्य च पादयोः ॥ १७५

तं प्रत्यभिज्ञाय भ्रातुः पुत्रं सविस्मयः । कण्ठे जग्राह सर्वे च वृत्तान्तं परिपृष्टवान् ॥ १७६

मै स निखिलं श्रीदत्तः स्वपितुर्वधात् । आरभ्य निजवृत्तान्तं पितृव्याय न्यवेदयत् ॥ १७७

मुस्वार्थे विजने भ्रातुः पुत्रं तमभ्यधात् । अधृतिं मा कृथाः पुत्र मम सिद्धा हि यक्षिणी ॥१७८

जिसहस्राणि हेमकोटीश्च सप्त सा । प्रादान्मह्मपुत्राय तत्तवैवाखिलं धनम् ॥ १७९

वा स पितृव्यस्तां श्रीदत्तायार्पयत्प्रियाम् । श्रीदत्तोऽप्यात्तविभवस्तत्र तां परिणीतवान् ॥ १८०

तस्थौ तत्रैव संगतः कान्तया तया । मृगाङ्कवत्या सानन्दो रायेव कुमुदाकरः ॥ १८१

ल्यादिचिन्ता तु तस्याभूत्पूर्णसंपदः। इन्दोः कलङ्कलेखेव हृदि मालिन्यदायिनी ॥ १८२

स पितृव्यस्तं रहः श्रीदत्तमभ्यधात् । पुत्र राज्ञः सुतास्यस्य शूरसेनस्य कन्यका ॥ १८३

वन्तिदेशे सा नेया दातुं तदाज्ञया । तत्तेनैवापदेशेन हृत्वा तुभ्यं ददामि ताम् ॥ १८४

नुगे प्राप्ते बले सति च मामके । यद्राज्यं ते श्रियादिष्टं तत्प्राप्स्यस्यचिरादिति ॥ १८५

तच्छ तां कन्यां गृहीत्वा ययतुस्ततः । श्रीदत्तस्तत्पितृब्यश्च ससैन्यौ सपरिग्रहौ ॥ १८६

अन्ध्याटवीमेतौ प्राप्तमात्रावतर्कितौ । चौरसेनातिमहती रुरोध शरवर्षिणी ॥ १८७

छितं बद्धा श्रीदत्तं भद्रसैनिकम् । निन्युश्चौराः स्वपल्लीं ते स्वीकृत्य सकलं धनम् ॥ १८८

से प्रापयामासुश्चण्डिकासश्च भीषणम् । उपहाराय घण्टानां नादैर्धेयुरिबाह्वयत् ॥ १८९

यच्च तं पत्नी सा पल्लीपतिपुत्रिका । सुन्दरी द्रष्टुमायाता देवीं बालसुतान्विता ॥ १९०

वत्या मध्यस्थान्दस्यूनानन्दपूर्णया । स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत् ॥ १९१

लीराज्यं तत्प्राप पित्रा यदर्पितम् । प्रागेवानन्यपुत्रेण सुन्दर्यं गच्छता दिवम् ॥ १९२

बौरसमाक्रान्तं सपितृव्यपरिच्छदम् । सकलत्रं च लेभेऽसौ तं खड्गं च मृगाङ्गकम् ॥ १९३

रसेनस्य सुतां तां परिणीय च। श्रीदत्तोऽपि महान्राजा नगरे समपद्यत ॥ १९४

य स दूतांश्व ततः श्वशुरयोस्तयोः। बिम्बकेस्तस्य तस्यापि शूरसेनस्य भूपतेः ॥ १९५

जग्मतुस्तौ च सेनासमुदयान्वितौ । तं विज्ञायैव संबन्धं मुदा दुहितृवत्सरौ ॥ १९६

रूढव्रणाः स्वस्थास्तद्वियुक्ता वयस्यकाः बाहुशालिप्रभृतयस्तद्वद्वा तमुपाययुः ॥ १९७

शुभसंयुक्तो गवा तं पितृघातिनम्। चक्रे विक्रमशक्तिं स वीरः क्रोधानलाहुतिम् ॥ १९८

साब्धिवलयां श्रीदत्तः प्राप्य मेदिनीम् । ननन्द विरहोन्तीर्णः स मृगाङ्कवतीसखः ॥ १९९

रपते दीर्घवियोगव्यसनार्णवम् । तरन्ति च लभन्ते च कल्याणं धीरचेतसः ॥ २००

गतकाच्छुत्वा कथां स दयितोत्सुकः । तां निनाय निशां मार्गं सहस्रानीकभूपतिः ॥ २०१

"नोरथारूढः पुरःप्रहितमानसः । प्रातः सहस्रानीकोऽसौ प्रतस्थे स्वां प्रियां प्रति ॥ २०२

कतिपयैतं च जमदग्नेरवाप सः । मृौरपि परित्यक्त चापलं शान्तमाश्रमम् ॥ २०३

ददर्श कल्पितातिथ्ये जमदग्नि च तत्र तम् । प्रणतः पाचनालोकमाकारं तपसामिव ॥ २०४

च तस्मै मुनी राजे सपुत्रां तां समर्पयत् । चिशन्मृगावतीं राज्ञीं सानन्दामिव निधृतिम् ॥ २०५

शापान्ते तञ्च दंपत्योस्तयोरन्योन्यर्शनम् । आनन्दबाष्पपूर्णायां ववर्षेवामृतं दृशि ॥ २०६

तत्पूर्वदर्शनं पुत्रमालिङ्ग्योदयनं स तम् । मुमोव नृपतिः कुच्छूद्रोमाञ्चेनेव कीलितम् ॥ २०७

ततः सोदयनां राज्ञीं तामाद्य मृगावतीम् । आ तपोवनमुद्वपैरनुयातो मृगैरपि ॥ २०८

आमन्त्र्य जमनिं च प्रतस्थे' स्वां पुरीं प्रति । प्रशान्तादाश्रयन्तस्मात्सहस्रानीकभूपतिः ॥ २०९

शृण्वन्विरह्रवृत्तानि प्रियाया वर्णयंश्च सः । उत्तोरणपताकां तां कौशाम्बीं प्राप्तवान्क्रमात् ॥ २१०

समं च पत्नीपुत्राभ्यां प्रविवेश स तां पुरीम् । पीयमान इवोत्पक्ष्मराजिभिः पौरलोचनैः ॥ २११

अभ्यषिञ्चच्छ तं तत्र झगित्युदयनं सुतम् । यौवराज्ये महाराजः प्रेर्यमाणः स तद्वरैः ॥ २१२

स्वमत्रिपुत्रांस्तस्मै स मत्रहेतोः समर्पयत् । बसन्तकरुमण्वन्तौ तथा यौगन्धरायणम् ॥ २१३

एभिर्मत्रिवरैरेष कृत्नां प्राप्स्यति मेदिनीम् । इति वागुदभूद्दिव्या पुष्पवृष्या समं तदा ॥ २१४

सतः सुते न्यरतभरः स राजा चिरकाङ्कितम् । जीवलोकसुखं भेजे मृगावत्या तया सह ॥ २१५

अथ तस्य जरां प्रशान्तदूतीमुपयत क्षितिपस्य कर्णमूलम् ।
सहसैव विलोक्य जातकोपा बत दूरे विषयस्पृहा बभूव ॥ २१६

ततस्तं कल्याणं तनयमनुरक्तप्रकृतिकं निवेश्य स्वे राज्ये जगदुदयहेतोरुयनम् ।
सहस्रानीकोऽसौ सचिवसहितः सप्रियतमो महाप्रस्थानय क्षितिपतिरगच्छद्धिमगिरिम् ॥ २१७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्वके द्वितीयस्तरङ्गः ।

*****


तृतीयस्तरङ्गः



ततः स वत्सराज्यं च प्राप्य पित्रा समर्पितम् । कौशाम्ब्यवस्थितः सम्यक्छशासोदयनः प्रजाः ॥ १

यौगन्धरायणावेषु भरं विन्यस्य मत्रिषु । वभूव स शनै राजा मुखेष्वेकान्ततत्परः ॥ २

सदा सिषेवे मृगयां वीणां घोषवतीं च ताम् । दत्तां वासुकिना पूर्वे नक्तंदिनमबादयत् ॥ ३

ततीकलनिह्रदमोहमन्नवशीकृतान् । आनिनाय च संयस्य सदा मत्तान्बनद्विपान् ॥ ४

स वारनारीचक्रेन्दुप्रतिमालंकृतां सुताम् । मन्त्रिणां च मुखच्छायां वत्सराजः समं पपौ ॥ ५

कुह्नरूपानुरूपा मे भार्या कापि न विद्यते । एका वासवदत्ताख्या कन्यका शूयते परम् ॥ ६

कथं प्राप्येत सा चेति चिन्तामेकामुवाह सः । सोऽपि चण्डमहासेन उज्जयिन्यामचिन्तयन् ॥ ७

तुल्यो मदुहितुर्भर्ता जगत्यस्मिन्न विद्यते । अस्ति चोदयनो नाम विपक्षः स च मे सदा ॥ ८

तत्कथं नाम जामाता वश्यश्च स भवेन्मम । उपायस्त्वेक एवास्ति यदटव्यां भ्रमत्यसौ ॥ ९

एकाकी द्विरदान्बभ्रन्मृगयाव्यसनी नृपः । तेन च्छिद्रेण तं युक्त्यावष्टभ्यानाययाम्यहम् ॥ १०

गान्धर्वज्ञस्य तस्यैतां सुतां शिष्यीकरोमि च। ततश्वास्यां स्वयं तस्य चक्षुः निवेदसंशयम् ॥ ११

एवं स मम जामाता वश्यश्च नियतं भवेत् । नान्योऽस्त्युपायः कोऽप्यत्र येन वश्यो भवेच्च सः ॥ १२

इति संचिन्त्य तत्सिद्ध्यै स गत्वा चण्डिकागृहम् । चण्डीमभ्यर्य तुष्टाव चक्रेऽस्या उपयचितम् ॥ १३

एतत्संपत्स्यते राजन्न चिराद्वाञ्छितं तव । इति शुश्राव तत्रासचशरीरां सरस्वतीम् ॥ १४

ततस्तुष्टः समागत्य बुद्धदत्तेन मत्रिणा । सह चण्डमहसेनस्तमेवर्थमचिन्तयत् ॥ १५

मानोद्धतो वीतलोभो रक्तभूयो महाबलः । असाध्योऽपि स सामादेः साम्ना तावन्निरूप्यताम् १६

इति संमत्र्य स नृपो दूतमेकं समादिशत् । गच्छ मद्वचनाद्रुहि वत्सराजमिदं वचः ॥ १७

मत्पुत्री तब गान्धर्वं शिष्या भवितुमिच्छति । स्नेहस्तेऽस्मासु चेत्तत्वं तामिहैवैत्य शिक्षय ॥ १८

इत्युक्वा प्रेषितस्तेन दूतो गत्वा न्यवेदयत् । कौशाम्ब्यां वदसराजाय संवेशं तं तथैव सः ॥ १९

वरसराजोऽपि तच्छुत्वा दूतादनुचितं वचः। यौगन्धरायणस्येदमेकान्ते मत्रिणोऽब्रवीत् ॥ २०

तत्तेन संदिष्टं सर्प मम भूभुजा । एवं संदिशतस्तस्य कोऽभिप्रायो दुरात्मनः ॥ २१

तो वत्सराजेन तदा यौगन्धरायणः। उवाचैनं महामन्त्री स स्वामिहितनिष्टुरः ॥ २२

व्यसनिताख्यातिः प्ररूढ ते लतेव या । इदं तस्या महाराज कषायकटुकं फलम् ॥ २३

त्वां रागिणं मत्वा कन्यारत्नेन लोभयन् । नीत्वा चण्डमहासेनो बद्धा स्वीकर्तुमिच्छति ॥ २४

च व्यसनानि त्वं सुखेन हि परैर्नूपाः । सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनद्विपाः ॥ २५

को मत्रिणा धीरः प्रतिदूतं व्यसर्जयत् । स वत्सराजस्तं चण्डमहासेननृपं प्रति ॥ २६

वेश च यद्यस्ति वाञ्छा मच्छिष्यतां प्रति । स्वपुत्र्यास्तदिहैवैषा भवता प्रेष्यतामिति ॥ २७

कृत्वा च सचिवान्वत्सराज जगाद सः । यामि चण्डमहासेनमिह बद्धानयामि तम् ॥ २८

त्वा तमुवाचार्यो मन्त्री यौगन्धरायणः । न चैतच्छक्यते राजन्कर्तुं नैव च युज्यते ॥ २९

३ प्रभाववान्राजा स्वीकार्यश्च तव प्रभो । तथा च तद्तं सर्वे ऋण्घिदं कथयामि ते ॥ ३०

होज्जयिनी नाम नगरी भूषणं भुवः। हसन्तीव सुधाधौतैः प्रासादैरमरावतीम् ॥ ३१

वसति विवेशो महाकालवपुः स्वयम् । शिथिलीकृतकैलासनिवासव्यसनो हरः ॥ ३२

महेन्द्रवर्माख्यो राजाभूत्रभृतां वरः । जयसेनाभिधानोऽस्य बभूव सदृशः सुतः ॥ ३३

फेनस्य तस्याथ पुत्रोऽप्रतिमदोषलः । समुत्पन्नो महासेननामा नृपतिकुञ्जरः ॥ ३४

य राजा स्वराज्यं तत्पालयन्समचिन्तयत् । न मे खङ्गोऽनुरूपोऽस्ति न च भार्या कुलोद्भता ॥ ३५

संचिन्त्य स नृपश्चण्डिकागृहमागमत् । तत्रातिष्टन्निराहारो देवीमाराधयंश्चिरम् ॥ ३६

याथ स्वमांसानि होमकर्म स चाकरोत् । ततः प्रसन्ना साक्षात्सा देवी चण्डी तमभ्यधात् ॥ ३७

स्मि ते गृहाणेमं पुत्र खङ्गोत्तमं मम । एतत्प्रभावाच्छनृणामजेयस्त्वं भविष्यसि ॥ ३८

चाङ्गारवतीं नाम कन्यां त्रैलोक्यसुन्दरीम् । अङ्गारकासुरसुतां शीघ्र भार्यामवाप्स्यसि ॥ ३९

व चण्डं कमेंह कृतं चैतद्यतस्त्वया । अतश्चण्डमहासेन इत्याख्या ते भविष्यति ॥ ४०

गत्वा दत्तखन्ना सा देवी तस्य तिरोऽभवत् । राज्ञः संकल्पसंपत्तिदृष्टिराविरभूत्पुनः ॥ ४१

ज्ञो मत्तहस्तीन्द्रो नडागिरिरिति प्रभो । द्वे तस्य रन्ने शक्रस्य कुलिनैरावणाविव ॥ ४२

प्रभावात्सुखितः कदाचित्सोऽथ भूपतिः । अगाचण्डमहासेनो मृगयायै महाटवीम् ॥ ४३

प्रमाणं तत्रैकं वराहं घोरमैक्षत । नैशं तम इवाकाण्डे दिवा पिण्डत्वमागतम् ॥ ४४

राहः शरैरस्य तीक्ष्णैरप्यकृतव्रणः । आहत्य स्यन्दनं राज्ञः पलाय्य बिलमाविशत् ॥ ४५

पि रथमुत्तृज्य तमेवानुसरन्छुधा । धनुर्तृतीयस्तत्रैव प्राविशत्स बिळान्तरम् ॥ ४६

प्रविश्य चापश्यत्कान्तं पुरवरं महत् । सविस्मयो न्यषीदच्च तदन्तर्दीर्घिकातटे ॥ ४७

यः कन्यकामेकामपश्यत्स्त्रीशतान्विताम् । संचरन्तीं स्मरस्येव धैर्यनिर्भदिनीमिषम् ॥ ४८

प्रेमरसासारवषिणा चक्षुषा मुहुः। स्नपयन्तीव राजानं शनकैस्तमुपागमत् ॥ ४९

सुभग कस्माच प्रविष्टोऽसीह सांप्रतम् । इत्युक्तः स तया राजा यथातत्त्वमवर्णयत् ॥ ५०

त्वा नेत्रयुगलसरागादधुसंततिम् । हृदयाीरंतां चापि समं कन्या मुमोच सा ॥ ५१

वं रोदिषि कस्माच्च पृष्टा तेनेति भूभृता । सा तं प्रत्यब्रवीदेवं मन्मथाज्ञानुवर्तिनी ॥ ५२

राहः प्रविष्टोऽत्र स दैत्योऽङ्गारकाभिधः । अहं चैतस्य तनया नामाङ्गारवती नृप ॥ ५३

शरमयश्चासौ राजपुत्रीरिमाः शतम् । आच्छिद्य राज्ञां गेहेभ्यः परिवारं व्यधान्मम ॥ ५४

वैष राक्षसीभूतः शापदोषान्महासुरः । तृष्णाश्रमार्तश्चाद्य त्वां प्राप्यापि त्यक्तवानयम् । ५५

तं चास्तवाराहरूपो विश्राम्यति स्वयम् । सुप्तोत्थितश्च नियतं त्वयि पापं समाचरेत् ॥ ५६

मे तव कल्याणमपश्यन्त्या गलन्त्यमी । संतापकथिताः प्राणा इव बाष्पाम्बुबिन्दवः ॥ ५७

गरवतीवाक्यं श्रुत्वा राजा जगाद ताम् । यदि मय्यस्ति ते स्नेहस्तदिदं मद्वचः कुरु ॥ ५८

स्यास्य गत्वा त्वं रुदिहि स्वपितुः पुरः। ततश्च नियतं स त्वां पृच्छेदुद्वेगकारणम् ॥ ५९

स्वां चेन्निपातयेत्कश्चित्ततो मे का गतिर्भवेत् । एतदुःखं समेत्येवं स च वाच्यस्त्वया ततः ॥

एवं कृतेऽस्ति कल्याणं तवापि च ममापि च । इत्युक्ता तेन सा राज्ञा तथेत्यङ्गीचकार तम् ॥

तं च च्छन्नमवस्थाप्य राजानं पापशङ्किनी । अगादसुरकन्या सा प्रसुप्तस्यान्तिकं पितुः ॥

सोऽपि दैत्यः प्रबुबुधे प्रारेभे सा च रोदितुम् । किं पुत्रि रोदिषीत्येवं स च तामब्रवीत्ततः ॥

इन्यात्त्वां कोऽपि चेत्तात तदा मे का गतिर्भवेत् । इल्याणं तमवादीत्सा स विहस्य ततोऽब्रवीत् ॥

को मां व्यापादयेत्पुत्रि सर्वो वश्रमयो ह्यहम् । वामहस्तेऽस्ति मे छिद्रं तच्च चापेन रक्ष्यते ॥

इत्थमाश्वासयामास स दैत्यस्तां निजां सुताम् । एतच्च निखिलं तेन राज्ञा छन्नेन शुश्रुवे ॥

ततः क्षणादिवोत्थाय कृत्वा स्नानं स दानवः। कृतमौनः प्रववृते देवं पूजयितुं हरम् ॥

तत्कालं प्रकटीभूय स राजाकृष्टकार्मुकः । उपेत्य प्रसभं दैत्यं रणायाह्वयते स्म तम् ॥

सोऽप्युत्क्षिप्य करं वामं मौनस्थस्तस्य भूपतेः । प्रतीक्षस्व क्षणं तावदिति संज्ञां तदकरोत् ॥

राजापि लुघुहस्तत्वात्करे तत्रैव तत्क्षणम् । तस्मिन्मर्मणि तं दैत्यं पृषत्केन जघान सः ॥

स च मर्माहतो घोरं राधं कृत्वा महासुरः । अङ्गारकोऽपतद्रुमौ निर्यज्जीवो जगाद च ॥

तृषितोऽहं हतो येन स मामद्भिर्ने तर्पयेत् । प्रत्यब्दं यदि तत्तस्य नश्येयुः पञ्च मन्त्रिणः ॥

इत्युक्त्वा पश्तां प्राप स वैल्यः सोऽपि तत्सुताम् । तासङ्करवतीं राजा' गृहीत्वोजयिनीं ययौ ॥

रिणीतवतस्तस्य तत्र तां दैत्यकन्यकाम् । जातौ द्वौ तनयौ चण्डमहासेनस्य भूपतेः ॥

प्रको गोपालको नाम द्वितीयः पालकस्तथा । तयोरिन्द्रोत्सवं चासौ जातयोरकरोनृपः ॥

लतस्तं नृपतिं स्वप्ने तुष्टो वंति स्म वासवः । प्राप्स्यस्यनन्यसदृशीं मत्प्रसादात्सुतामिति ॥

ततः कालेन जातास्य राज्ञः कन्या तु तन्ख्यथ । अपूर्वा निर्मिता धात्र चन्द्रस्येवापरा तनुः ॥

कामदेवावतारोऽस्याः पुत्रो विद्यार्धराधिपः ।भविष्यतीति तत्कालमुदभूद्भारती दिवः ॥

दत्ता मे वासवेनैषा तुष्टेनेति स भूपतिः । नाना वासवदत्तां तां तनयामकरोत्तदा ॥

सा च तस्य पितुर्गेहे प्रदेया संप्रति स्थिता । प्राङन्थार्णवस्येव कमला कुक्षिकोदरे ॥

एवंविधप्रभावश्चण्डमहसेनभूपतिः स किल ।
दैत्र न शक्यो जेतुं यथा तथा दुर्गदेशस्थः ॥

किं च स राजवाञ्छति दातुं तुभ्यं सदैव तनयां ताम् ।
प्रार्थयते तु स राजा निजपक्षमहोदयं मानी ॥

सा चावश्यं मन्ये वदत्त खयैव परिणीया ।
स सपदि वासवदत्ताहृतहृद्यो वत्सराजोऽभूत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे तथामुखलम्बके तृतीयस्तरङ्गः ।

*****


चतुर्थस्तरङ्गः ।


अत्रान्तरे स वरसेशप्रतिदूतस्तदब्रवीत् । गत्वा प्रतिवचश्चण्डमहासेनाय भूभृते ॥

सोऽपि चण्डमहासेनस्तच्छुत्वैव व्यार्चन्तयत् । स तावदिह नायाति मानी वरसेश्वरो भृशम् ॥

कन्या हि तत्र न प्रेष्या भवेदेवं हि लघवम्। तस्माद्वत्रैव तं युक्त्या नृपमानाययाम्यहम् ॥

इति संचिन्त्य संमर्जुय स राजा मत्रिभिः सह । अकारयत्स्वसदृशं महान्तं यन्नहस्तिनम् ॥

तं चान्तर्वीरपुरुपैः कृत्वा छनैरधिष्ठितम् । विन्ध्याटव्यां स निदधे राजा यलमयं गजम् ॥

तत्र तं चारपुरुषः पश्यन्ति स्म विदूरतः । गजबन्धरसास क्तवत्सराजोपजीविनः ॥

ते च स्वरितभागल्यं वत्सराजं व्यजिज्ञपन् ! देव दृष्टो गजोऽस्माभिरेको विन्ध्यवने भ्रमन् ॥

अंस्मिन्नियति भूलोके नैवं योऽन्यन्न दृश्यते । वर्मणा व्याप्तगगनो विन्ध्याद्रिरिव जङ्गमः ॥

ततैश्वरवचः श्रुत्वां वत्सराजो जहर्ष सः ।,तेभ्यः सुवर्णलभं च प्रददौ पारितोषिकम् ॥

जेन्दं प्राप्स्यामि प्रतिमल्लं नडागिरेः । ततश्चण्डमहासेनो वश्यो भवति से ध्रुवम् ॥ १०

|सवदत्तां तां स स्वयं से प्रयच्छति । इति संचिन्तयन्सोऽथ राजा तामनयन्निशाम् ॥ ११

मग्निवचनं न्यक्कृत्वा गजतृष्णया । पुरस्कृत्यैव तांश्चारान्ययौ विन्ध्याटवीं प्रति ॥ १२

नस्य फलं कन्यालाभं सबन्धनम् । यदूचुर्गणकास्तस्य तत्स नैव व्यचारयत् ॥ १३

फेध्याटवीं तस्य गजस्य क्षोभशङ्कया । वत्सराजः स सैन्यानि दूरादेव न्यवारयत् ॥ १४

त्रसहायस्तु वीणां घोषवतीं दधत् । निजव्यसनविस्तीर्णं तां विवेश महाटवीम् ॥ १५

य दक्षिणे पार्श्व दुराचारैः प्रदर्शितम् । गजं सत्यगजाभासं तं ददर्श स भूपतिः ॥ १६

वादयन्वीणां चिन्तयन्बन्धनानि सः । मधुरध्वनि गायंश्च शनैरुपजगाम तम् ॥ १७

इत्तचित्तत्वात्संध्याध्वान्तवशाच्च सः । न तं वनगजं राजा मायागजमलक्षयत् ॥ १८

हती तमुत्कर्णतालो गीतरसादिव । उपेत्योपेत्य विचलन्दूरमाकृष्टवानृपम् ॥ १९

स्माच्च निर्गत्य तस्माद्यत्रमयाद्रजात् । वत्सेश्वरं तं संनद्धः पुरुषाः पर्यवारयन् ॥ २०

नृपतिः कोपाद कृष्टच्छुरिकोऽथ सः । अग्रस्थान्योधयन्नन्यैरेत्य पश्चादगृह्यत ॥ २१

पलितैश्चान्यैर्योधास्तैः सैनिकैः सह । निन्युर्वत्सेश्वरं चण्डमहासेनान्तिकं च तम् ॥ २२

चण्डमहासेनो निर्गत्याने कृतादरः। वत्सेशेन समं तेन विवेशोज्जयिनीं पुरीम् ॥ २३

ददृशे पौरैरवमानकलङ्कितः। शशीव लोचनानन्दो वत्सराजो नवागतः ॥ २४

गुणरागेण वधमाशङ्कय तत्र ते । पौराः संभूय सकलाश्चक्रुर्मरणनिश्चयम् ॥ २५

सेश्वरो वध्यः संधेय इति तान्ब्रुवन् । सोऽथ चण्डमहासेनः पौरान्क्षोभाद्वारयत् ॥ २६

सवदत्तां तां सुतां तत्रैव भूपतिः। वत्सराजाय गान्धर्वशिक्षाहेतोः समर्पयत् ॥ २७

वैनं गान्धर्वं त्वमेतां शिक्षय प्रभो। ततः प्राप्स्यसि कल्याणं मा विषादं कृथा इति ॥ २८

सा तु तां कन्यां वत्सराजस्य मानसम् । तथा स्नेहाक्तमभवत्र यथा मन्युमैक्षत ॥ २९

चक्षुर्मनसी सह तं प्रति जग्मतुः । हिया चक्षुर्निववृते मनस्तु न कथंचन ॥ ३०

सवदत्तां तां गापयंस्तद्रतेक्षणः । तत्र गान्धर्वशालायां वत्सराज उवास सः ॥ ३१

षवती तस्य कण्ठे गीतधृतिस्तथा । पुरो वासवदत्ता च तस्थौ चेतोविनोदिनी ॥ ३२

सवदत्तास्य परिचर्यापराभवत् । लक्ष्मीरिव तदेकाग्रा बद्धस्याप्यनपायिनी ॥ ३३

  1. च कौशाम्यां वत्सराजानुगे जने । आवृत्ते तं प्रभु बुद्ध बद्धं राष्ट्री प्रचुक्षुभे ॥ ३४


यामवस्कन्दं दातुमैच्छन्समन्ततः । वत्सेश्वरानुरागेण क्रुद्धाः प्रकृतयस्तदा ॥ ३५

इमहासेनो बलसाध्यो महान्हि सः। न चैवं वत्सराजस्य शरीरे कुशलं भवेत् ॥ ३६

युक्तोऽवस्कन्दो बुद्धिसाध्यमिदं पुनः। इति प्रकृतयः क्षोभात्रयवार्यन्त रुमण्वता ॥ ३७

क्तमालोक्य राष्ट्रमव्यभिचारि तत् । रुमण्वदादीनाह स धीरो यौगन्धरायणः ॥ ३८

र्युष्माभिः स्थातव्यं सततोद्यतैः । रक्षणीयमिदं राष्ट्र काळे कार्यंश्च विक्रमः ॥ ३९

द्वितीयश्च गत्वाहं प्रज्ञया स्वया । वत्सेशं मोचयित्वा तमानयामि न संशयः ॥ ४०

विशेषेण वैद्युताग्नेरिव द्युतिः। आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ॥ ४१

अनान्योगांस्तथा निगडभञ्जनान् । अदर्शनप्रयोगश्च जानेऽहमुपयोगिनः॥ ४२

प्रकृतीः कृत्वा हस्तन्यस्ता रुमण्वतः। यौगन्धरायणः प्रायात्कौशाम्ब्याः सव सन्तकः ॥ ४३

च तेनैव सह विन्ध्यमहाटवीम् । स्वप्रज्ञामिव सत्वायां स्वनीतिमिव दुर्गमाम् ॥ ४४

शामित्रस्य विन्ध्यप्राग्भारवासिनः । गृहं पुलिन्दकारूपस्य पुलिन्दाधिपतेरगात् ॥ ४५

स्थापयित्वा च पथा तेनागमिष्यतः । वत्सराजस्य रक्षार्थं भूरिसैन्यसमन्वितम् ॥ ४६

अन्तकसखस्ततो यौगन्धरायणः। उज्जयिन्यां महाक ।ळश्मशानं प्राप स क्रमात् ॥ ४७

च वेतालैः क्रव्यगन्धिभिरावृतम् । इतस्ततस्तमःश्यामैश्चिताधूमैरिवापरैः ॥ ४८

तत्रैनं दर्शनप्रीतो मित्रभावाय तक्षणम् । योगेश्वराख्यो वृतवानभ्येत्य ब्रह्मराक्षसः ॥ ४९

तेनोपदिष्टया युक्त्या ततो यौगन्धरायणः । स चकारास्मनः सद्यो रूपस्य परिवर्तनम् ॥ ५०

बभूव तेन विकृतः कुञ्जो वृद्धश्च तत्क्षणात् । उन्मत्तवेषः खल्वाटो. हास्यसंजननः परम् ॥ ५१

तथैव युक्त्या स तदा सिरानद्धपृथूदरम् । चक्रे वसन्तकस्यापि रूपं दन्तुर्दुर्मुखम् ॥ ५२

ततो राजकुलद्वारमादौ प्रेष्य वसन्तकम् । विवेशोजयिनीं तां स तादृग्यौगन्धरायणः ॥ ५३

नृत्यन्नायंश्च तत्रास बटुभिः परिवारितः । दृष्टः सकौतुकं सधैर्ययौ राजगृहं प्रति ॥ ५४

तत्र राजावरोधानां तेनासौ कृतकौतुकः । अगाद्वासवदत्तायाः शनैः श्रवणगोचरम् ॥ ५५

सा समानाययामास चेटिकां प्रेष्य सत्वरम् । गान्धर्वशालां नर्मुकसादरं हि नवं वयः ॥ ५६

स च तत्र गतो बद्धं वत्सराजं ददर्श तम् । उन्मत्सवेषो विगलद्वष्पो यौगन्धरायणः ॥ ५७

चकार तस्मै संज्ञां च वत्सराजाय सोऽपि तम् । प्रत्यभिज्ञातवान्राजा वेषप्रच्छन्नमगतम् ॥ ५८

ततो वासवदत्तां च तचेटीः प्रति चात्मनः । अदर्शनं युक्तिबलाव्यधायौगन्धरायणः ॥ ५९

राजा त्वेको ददर्शनं ताश्च सर्वाः सविस्मयम् । वदन्ति स्म गतोऽकस्मादुन्मत्तः काप्यसाविति ॥ ६०

तच्छुत्वा तं च दृष्ट्वाग्रे मत्वा योगबलेन तत् । युक्या वासवदत्तां तां वत्सराजोऽब्रवीदिदम् ॥ ६१

गत्वा सरस्वतीपूजामादायागच्छ दारिके । तच्छुत्वा सा तथेत्युक्त्वा सवयस्या विनिर्ययौ ॥ ६२

यथोचितमुपेत्याथ ददौ वत्सेश्वराय सः। यौगन्धरायणंस्तस्मै योगान्निगडभञ्जनान् ॥ ६३

अन्यान्बासवदत्ताया वीणातीनियोजितान् । वशीकरणयोगांश्च राज्ञेऽस्मै स समार्पयत् ॥ ६४

व्यजिज्ञपच तं राजन्निहयातो वसन्तकः । द्वारि स्थितोऽन्यरूपेण तं कुरुष्वान्तिके द्विजम् ॥ ६५

यदा वासवत्तेयं त्वयि विस्रम्भमेष्यति । तदा वक्ष्यामि यदहं तत्कुर्यास्तिष्ट सांप्रतम् ॥ ६६

इत्युक्स्त्र निर्ययौ शीघ्र ततो यौगन्धरायणः । आगाद्वासवदत्ता च पूजामादाय तत्क्षणात् ॥ ६७

सोऽथ तामवदद्राजा बहिर्घरि द्विजः स्थितः । सरस्वत्यर्चने सोऽस्मिन्दक्षिणार्थं प्रवेश्यताम् ॥ ६८

तथेति द्वारदेशास तत्र वासवदत्तया । विरूपमाकृतिं बिभ्रदानाय्यत त्रसन्तकः ॥ ६९

स चानीततमालोक्य वत्सेशमरुच्छुचा । ततश्चाप्रतिभेदाय स राजा निजगाद तम् ॥
७०
हे अह्मभ्रोगवैरूप्यं सर्वमेतदहं तव । निवारयामि मा रोदीस्तिष्ठहैव ममान्तिके ॥ ७१

महान्प्रसावो देवेति स चोवाच सन्तकः। सोऽथ तं विकृतं दृष्ट्वा राजा स्मितमुखोऽभवत् ॥ ७२

तचालोक्याशयं वृद्वा तस्य सोऽपि वसन्तकः। हसति स्माधिकोङ्कतविरूपाननौक़सः ॥ ७३

तं हसन्तं तथा दृष्ट्वा क्रीडनीयकसंनिभम् । तत्र वासवदत्तापि जहास च तुतोष च ॥ ७४

ततः सा नर्मणा बाळा तं पप्रच्छ वसन्तकम् । किं विज्ञानं विजानासि भो ब्रह्मन्कथ्यतामिति ॥ ७५

कथाः कथयितुं देवि जानामीति स चावदत् । कथां कथय तत्रैकामिति सापि ततोऽब्रवीत् ॥ ७६

ततस्तां राजतनयां रञ्जयन्स बसन्तकः । हास्यवैचित्रसरसामिमामकथयत्कथाम् ॥ ७७

अस्तीह मथुरा नाम पुरी कंखारिजन्मभूः । तस्यां रूपणिकेल्यासीत्ख्याता वारविलासिनी ॥ ७८

तस्या मकरदंष्ट्रख्या माताभूद्रुद्धकुट्टनी । तदुणाकृष्यमाणानां यूनां दृशि विषच्छटा ॥ ७९

पूजाकाले सुरकुलं स्वनियोगाय जातु सा । गता रूपणिका दूरादेकं पुरुषमैक्षत ॥ ८०

स दृष्टः सुभगस्तस्या विवेश हृद्यं तथा । यथा मात्रा कृतास्तेऽस्मादुपदेशा विनिर्ययुः ॥ ८१

चेटिकामथ सावादीद्गच्छ मद्वचनादभुम् । पुरुषं ब्रूहि मद्देहे त्वयाद्यागम्यतामिति ॥ ८२

तथेति चेटिका सा च गत्वा तस्मै तद्ब्रवीत् । ततः स किंचिद्विमृशन्पुरुषस्तामभाषत ॥ ८३

लोहज ह्यभिधानोऽस्मि ब्राह्मणो नास्ति मे धनम् । तदाढ्यजनलये हि कोऽहं रूपणिकागृहे ॥ ८४

न धनं वाञ्छयते त्वत्तः स्वामिन्येत्युदिते तथा । स लोहजच्चस्तद्वाक्यं तथेति प्रत्यपद्यत ॥ ८५

ततश्श्रेढीमुखाद्धं तच्च सा गृहमुत्सुका । गत्वा रूपाणिका तस्थौ तन्मार्गन्यस्तलोचना ॥ ८६

क्षणाच छहजङ्घेऽथ तस्या मन्दिरमाययौ । कुतोऽयमिति कुट्टन्या दृष्टो मकरदंष्ट्रया ॥ ८७

रूपणिका दा¢ा स्वयमुत्थाय सादग। वासवेश्मान्तरं हृष्टा कण्ठे लग्ना निनाय तम् ॥ ८८

पा लोहजम्य तस्य सौभाग्यसंपदा । वशीकृता सती नान्यत्फलं जन्मन्यमन्यत ॥ ८९

या निवृत्तान्यपुरुषासन्नया सह । यथासुखं स तत्रैव तस्थौ तन्मन्दिरे युवा ॥ ९०

+ शिक्षिताशेषवेषयोपिजगाद ताम । माता मकरदंष्ट्रा मा निद्रा रूपणिकां रहः ॥ ९१

में निर्धनः पुत्रि सेन्यते पुरुपस्त्वया । शवं स्पृशन्ति सुजना गणिका न तु निर्धनम् ॥ ९२

गः क वेश्यात्वभिति ते धिम्मृतं कथम। संश्रयेव रागिणी वेश्या न चिरं पुत्रि दीप्यते ॥ ९३

| कृत्रिम प्रम गणिकार्थाय दशयत । तदेनं निर्धनं मुध्य मा कृथा नाशमात्मनः ॥ ९४

मातुर्वचः श्रुत्वा रूपा रूपणिकाभ्रवीत् । मैवं वदीर्मम प प्राणेभ्योऽप्यधिकः प्रियः ॥ ९५

स्ति च मे भूरि किमन्येन करोम्यहम् । तदत्र नैव वक्तव्या भूयोऽप्येवमहं त्वया ॥ ९६

वा लोहजवस्य निर्वासनविधौ कुधा। तस्थौ मकग्देप्ता सा तस्योपायं विचिन्वती ॥ ९७

मार्गागतं कंचित्क्षीणकोपं ददर्श सा । राजपुत्रं परिवृतं पुरुपैः शस्त्रपाणिभिः ॥ ९८

स्य व्रतं तं स नीचैकान्ते जगाद सा । निर्धनेन ममैकेन कामुकेनावृतं गृहम् ॥ ९९

मागच्छ तत्राद्य तथा च कुरु येन सः । गृहान्मम निवर्तेत मदीयां च सुतां भज ॥ १००

  • राजपुत्रोऽथ प्रविवेश स तळ्हम्। तस्मिन्क्षणं रूपणका तस्थौ देवकुले च सा ॥ १०१


जइ तत्कालं बहिः कापि स्थितोऽभवत् । क्षणान्तरे च निःशङ्कस्तत्रैव समुपाययौ ॥ १०२

णं गजपुत्रस्य तस्य भूयैः प्रधान्य सः । दृढं पादप्रहारायैः सर्वेष्वनेर्वताड्यत ॥ १०३

  • रेव चामेध्यपूर्ण क्षिप्तः स घातके । चेइजः कथमपि प्रपलायितवांस्ततः ॥ १०४


गत रूपणिका तद्द्धा शोकविह्वला । साभृद्वीक्ष्याथ स ययौ गजपुत्रो यथागतम् ॥ १०५

जगेऽपि कुटुम् प्रमथ स खलीकृतः। गन्तुं प्रवर्धेते तीर्थं प्राणांस्त्यक्तुं वियोगवान् ॥ १०६

५फ़टयां संतप्तः कुट्नीगन्युन हदि । यचि च ग्रीष्मतापेन छायामभिललाप सः॥ १०७

प्राप्तवन्भोऽथ लेभे निकलेवरम । जघनेन प्रविश्यान्तर्नमसं जम्बुकेः कृतम् ॥ १०८

वशेथे तश्रान्तः परिश्रान्तः प्रविश्य सः । लोहजाले ययौ निद्रां प्रविशद्रातशीतले ॥ १०९

‘कस्मात्समुत्थाय क्षणेनैव समन्ततः । मेघः प्रत्रगूते तत्र धारासारेण वर्षितुम् ॥ ११०

निर्विवरं प्राप संकोचं इस्लिचर्म तन । क्षणाञ्च तेन मार्गेण जलौघो भृशमाययौ ॥ १११

पहृत्य गङ्गायामधि गजचर्म तन । तञ्जलौघेन नीत्वा च समुद्रान्तर्यधीयत ॥ ११२

इष्ट्रा च तद्धर्म निषन्यामिषश8या। हत्वाद्धेः पारमनयपक्षी गरुडवंशजः ॥ ११३

च वधा विदथैतद्भजचर्म विलोक्य च । अन्तःस्थं मानुषं पक्षी पलायय स ततो ययौ ॥ ११४

। चर्मणस्तम्भापभिसंरम्भबोधितः । सण भूथिनष्ठगलोहजनने विनिर्ययौ ॥ ११५

भगुद्रपारस्थभाभनं च संधिशयः । अनिद्रस्वप्नभिव तन्स समप्रममन्यत ॥ ११६

द्वौ गक्षमं तत्र घोरौ भीतो ददर्श सः । तौ चापि राक्षसौ दृगञ्चक्रितौ तमपश्यताम् ॥ ११७

परभवं मृषा में नथैव च मानुपम । इष्ट्र तीर्णाम्बुधिं भूयस्तो भयं हृदि चक्रतुः ॥ ११८

या च तयोर्मध्यदेकं गत्वा तत्रैव तम् । विभीषणाथ प्रभवे यथादृष्टं न्यवेदयत् ॥ ११९
राक्षसं । १२०
"गप्रभावः सन्भोऽपि गजा विभीषणः । मानुपागमनाद्भीतो तमभाषत ॥ १२०

? मद्वचनादद्र प्रीया नं गृहि मानुषम। आगम्यतां गृहेऽस्माकं प्रसादः क्रियतामिति ॥ १२१

यागस्य मन्त्री घप्रभुप्रार्थनावचः । चकितो लोहज वषय शशंस स च राक्षसः ॥ १२२

थीड्य तद्विग्नो लोहजम्नः प्रशान्तधीः । तेनैव सद्वतीयेन सह लङ्कां ततोऽगमत् ॥ १२३

। न दष्टसौवर्णतनम्रामादविस्मितः प्रविश्य विभीषणम् । राजभवनं स ददर्श ॥ १२४

थि पप्रच्छ गजा तं ऋतिथः कृताशिषम् । ब्रह्मन्कथमिमां भूमिमनुप्राप्तो भवानिति ॥ १२५

स धूर्तेऽवादीत्तं दजते विभीषणम । विप्नोऽहं लोहजह्वख्यों मथुरायां कृतस्थितिः ॥ १२६

सोऽहं दारियसंतप्तस्तत्र नारायणाग्रतः । निराहारः स्थितोऽकार्ष गत्वा देवकुलं तपः ॥ १२७

विभीषणान्तिकं गच्छ सद्भक्तः स हि ते धनम् । दास्यतीत्यादिशत्स्वप्ने ततो मां भगवान्हरिः ॥ १२८

काहं बिभीषणः केति मयोक्ते स पुनः प्रभुः । समादिशद्रजायैव तं द्रक्ष्यसि विभीषणम् ॥ १२९

इत्युक्तः प्रभुणा सद्यः प्रबुद्धोऽहमिहाम्बुधेः । परेऽवस्थितमास्मानमपश्यं वेद्मि नापरम् ॥ १३०

इत्युक्तो लोहदोन लक्झामालोक्य दुर्गमाम् । सत्यं दिव्यप्रभावोऽयमिति मेने विभीषणः ॥ १३१

तिष्ठ दास्यामि ते वित्तमित्युक्त्वा ब्राह्मणं च तम् । मत्वा च रक्षसां हस्ते तमप्रेष्यं नृघातिनाम् ॥ १३२

तत्रस्थात्स्वर्णमूलाख्याद्रेिः संप्रेष्य राक्षसन्। आनाययत्पक्षिपोतं गरुडान्वयसंभवम् ॥ १३३

तं चास्मै लोहजबलय मथुरायां गमिष्यते । तत्कालमेव प्रददौ वशीकाराय वाहनम् ॥ १३४

लोहजङ्गोऽपि लङ्कायां वाहयन्नधिरुह्य तम् । कंचित्कालं विशश्राम स विभीषणसत्कृतः ॥ १३५

एकदा तं च पप्रच्छ राक्षसेन्द्रं सकौतुकः। लङ्कायां काष्ठमय्येषा कथं सचैव भूरिति ॥ १३६

तच्छुत्वा स चं तवृत्तं तमुवाच विभीषणः । यदि ते कौतुकं ब्रह्मांस्तदिदं श्रुणु वच्मि ते ॥ १३७

पुरा प्रतिज्ञोपनतां नागानां दासभावतः। निष्क्रष्टुकामो जननीं गरुडः कश्यपात्मजः ॥ १३८

तन्मूल्यभूतां देवेभ्यः सुधामाहर्तुमुद्यतः । बलस्य हेतोर्भक्ष्यार्थी स्वपितुर्निकटं ययौ ॥ १३९

स चैनं याचितोऽवादीन्महान्तौ गजकच्छपौ । अव्धौ स्तः पुत्र तौ भुङ्क्ष्व गच्छ शापच्युताविति ॥ १४०

ततः स गरुडो गत्वा भक्ष्यावादाय तावुभौ । महतः कल्पवृक्षस्य शाखायां समुपाविशत् ॥ १४१

तां च शाखां भरात्सद्यो भग्नां चध्वा बभार सः। अधःस्थिततपोनिष्ठवालखिल्यानुरोधतः। १४२

लोकोपमर्दभीतेन तेनाथ पितुराज्ञया । आनीय विजने त्यक्ता सा शाखेह गरुत्मता ॥ १४३

तस्याः पृष्ठे कृता ळका तेन काष्ठमयीह भूः । एतद्विभीषणाच्छुत्वा लोहब्रस्तुतोष सः ॥ १४४

ततस्तस्मै महार्घाणि रत्नानि सुबहूनि च । विभीषणो ददाति स्म मथुरां गन्तुमिच्छते ॥ १४५

भक्त्या च देवस्य हरेर्मथुरावर्तिनः कृते । हस्तेऽस्याब्जगदाशङ्कचक्रान्हेममयान्ददौ॥ १४६

ततृहीत्वाखिलं तस्मिन्विभीषणसमर्पिते । आरुह्य विहगे लक्ष योजनानां प्रयातरि ॥ १४७

उत्पत्य व्योममार्गेण लङ्कायास्तीर्णवारिधि । स लोहजद्वले मथुरामक्लेशेनाजगाम ताम् ॥ १४८

तस्यां शून्ये विहारे च बाहू व्योम्नोऽवतीर्य सः । स्थापयामास रत्नौघं तं बबन्ध च पक्षिणम् ॥ १४९

आपणे रत्नमेकं च गत्वा विक्रीतवांस्ततः । अथ वस्त्राङ्गरागादि क्रीतवान्भोजनं तथा ॥ १५०

तद्धिहारे च तत्रैव भुक्त्वा दत्त्वा च पक्षिणे । वस्राङ्गरागपुष्पाचैरात्मानं तैरभूषयत् ॥ १५१

प्रदोषे चाययौ तस्यास्तत्रैवारुह्य पक्षिणि । गृहं रूपणिकायास्ताः शङ्कचक्रगदा बहन् ॥ १५२

तत्रोपरि ततः स्थित्वा स्थानवित्खे चरंश्च सः। शब्दं चकार गम्भीरं रहःस्थां श्रावयन्प्रियाम् ॥ १५३

तं च श्रुत्वैव निर्याता सापश्यद्रनराजितम् । एनं नारायणाकल्पं व्योम्नि रूपणिका निशि ॥ १५४

अहं हरिरिहयातस्त्वदर्थमिति तेन सा। उक्ता प्रणम्य वक्ति स्म यां देवः करोत्विति ॥ १५५

अथावतीर्य संयम्य लोहजचे विहंगमम् । विवेश वासभवनं स तया कान्तया सह ॥ १५६

तत्र संप्राप्तसंभोगः स निष्क्रम्य क्षणान्तरे । तथैव विहगारूढो जगाम नभसा ततः ॥ १५७

देवता विष्णुभार्याहं मयैः सह न सत्रये । इति रूपणिका प्रातस्तस्थौ मौनं विधाय सा ॥ १५८

कस्मादेवंविधं पुत्रि वर्तसे कथ्यतां त्वया । इत्यपृच्छत सा मात्रा ततो मकरदंष्ट्रया ॥ १५९

निर्बन्धपृष्टा तस्यै च सा मात्रे मौनकारणम् । शशंस रात्रिवृत्तान्तं दापयित्वान्तरे पटम् ॥ १६०

सा तच्छुत्वा ससंदेहा स्वयं तं कुट्टनी निशि । शं विहगारूढं लोहजवं ततः क्षणम् ॥ १६१

प्रभाते च पदान्तःस्थामेत्य रूपणिकां रहः। प्रह्मा मकरवंष्ट्रा सा कुट्टनीति व्यजिज्ञपत् ॥ १६२

देवस्यानुग्रहात्पुत्रि त्वं देवत्वमिहागता । अहं च तेऽत्र जननी तन्मे देहि सुताफलमू ॥ १६३

वृद्धानेनैव देहेन यथा स्वर्ग प्रजाम्यहम् । तथा देवस्य विज्ञानिं कुरुष्वानुगृहाण माम् ॥ १६४

तथेति सा रूपणिका तमेवार्थं व्यजिज्ञपत् । व्याजविष्णु पुनर्नक्तं लोहजङ्गमुपागतम् ॥ १६५

स देववेषस्तां लोहजद्वयोऽब्रवीत्प्रियाम् । पापा ते जननी स्वर्ग व्यक्तं नेतुं न युज्यते ॥ १६६

दृश्यां पुनः प्रातर्दारमुद्धाट्यते दिवि । तत्र च प्रविशन्त्यग्रे बहवः शांभवा गणाः॥ १६७

श्ये कृततद्वैषा त्वन्मातासौ प्रवेश्यते । तदस्याः पञ्चचूडं त्वं सुरकुतं शिरः कुरु .. १६८

करझमालाढ्यं पार्श्व चैकं सकज्जलम् । अन्यसिन्दूरनिं च कुर्वंस्या वीतवाससः ॥ १६९

हूनां गणाकारां सुखं स्वर्गं नयाम्यहम् । इत्युक्त्वा स क्षणं स्थित्वा लोहजङ्गस्ततोऽगमत् ॥ १७०

। सा रूपणिका यथोक्तं तमकारयत् । वेषं मातुरथैषापि तस्थौ स्वरौकसंमुखी ॥ १७१

गौ च पुनस्तत्र लोहजह्वे निशामुखे । सा च रूपणिका तस्मै मातर तां समर्पयत् ॥ १७२

स विहगारूढस्तामादायैव कुट्टनीम् । नग्नां विकृतवेषां च जवादुदपतन्नभः॥ १७३

स्थश्च तत्रैव प्रांशू देवकुछाग्रतः। स ददर्श शिलास्तम्भं चक्रेणोपरि लाञ्छितम् ॥ १७४

पृष्ठे स चौकसालम्बे तां न्यवेशयत् । खलीकारप्रतीकारपताकामिव कुट्टनीम् ॥ १७५

Iष्ट क्षणं यावत्सांनिध्यानुग्रहं भुवि । गत्वा करोमीत्युक्त्वा च तस्या दृष्टिपथाद्ययौ ॥ १७६

वैव देवाग्रे दृष्ट्वा जागरणागतान् । रात्रौ यात्रोत्सवे लोकागगनादेवमब्रवीत् ॥ १७७

का इह युष्माकमुपर्यद्य पतिष्यति । सर्वसंहारिणी मारी तदेत शरणं हरिम् ॥ १७८

हो गगनाद्वाणीं भीताः सर्वेऽपि तत्र ते । माथुरा देवमाश्रित्य तस्थुः स्वस्त्ययनादृताः ॥ १७९

| व्योम्नोऽवतीयैव लोहजड्गेऽवलोकयन् । तस्थावदृष्टस्तन्मध्ये देववेषं निवार्य तम् ॥ १८०

में नागतो देवो न च स्वर्गमहं गता । इति च स्तम्भपृष्ठस्था कुट्टन्येवमचिन्तयत् ॥ १८१

बोपरि स्थातुं आवयन्ती जनानधः। हा हाहं पतितास्मीति सा चक्रन्द च बिभ्यती ॥ १८२

। पतिता सेयं मारीत्याशङ्कय चाकुलाः। देवि मा मा पतेत्यूचुस्ते देवाग्रगता जनाः॥ १८३

अबाळवृद्धास्ते माथुरास्तां विभावरीम् । मारीपातभयोद्धान्ता कथमप्यत्यवाहयन् ॥ १८४

दृष्ट्वा स्तम्भस्थां कुट्टनीं तां तथाविधाम् । प्रत्यभिज्ञातवान्सर्वः पौरलोकः सराजकः ॥ १८५

न्तभये तत्र जातहासेऽखिले जने । आययौ श्रुतवृत्तान्ता तत्र रूपणिकाश्च सा ॥ १८६

दृष्ट्वा सवैलक्ष्या स्तम्भाग्राजननीं निजाम् । तामवातारयत्सद्यस्तत्रस्थैश्च जनैः सह ॥ १८७

T कुट्टनी तत्र सर्वैस्तैः सकुतूहकैः। अपृच्छयत यथावृत्तं सापि तेभ्यः शशंस तत् ॥ १८८

सैद्धादिचरितं तन्मत्वादुद्धृतकारकम् । सराजविप्रवणिजो जनास्ते वाक्यमब्रुवन् ॥ १८९

विप्रलब्धा हि वञ्चितानेककका । प्रकटः सोऽस्तु तस्येह पट्टबन्धो विधीयते ॥ १९०

। लोहजङः स तत्रात्मानमदर्शयत् । पृष्टश्चामूलतः सर्वं वृत्तान्तं तमवर्णयत् ॥ १९१

तत्र देवाय शङ्कचक्राद्युपायनम् । विभीषणेन प्रहितं जनविस्मयकारकम् ॥ १९२

अथ तस्य सपदि पर्दू बद्ध संतुष्य माथुराः सर्वे ।
स्वाधीनां रूपणिकां राजादेशेन तां चक्रुः ॥ १९३

ततश्च तत्र प्रियया समं तदा समृद्धकोषो बहुरत्नसंचयैः।
स लोहजबः प्रतिकृत्य कुट्टनीनिकांरमन्यै न्यवसद्यथासुखम् ॥ १९४

इत्यन्यरूपस्य वसन्तकस्य मुखात्समाकर्यं कथामवापि ।
वद्धस्य वत्साधिपतेः समीपे तोषः परो वासवदत्तयान्तः ॥ १९५

इति महाकत्रिीसोमदेवभट्टत्रिरचिते कथासरित्सागरे कथामुखलम्बके चतुर्थस्तरतः।

*****


पञ्चमस्तरङ्गः ।


सवदत्ता सा शनैर्वत्सेश्वरं प्रति । गाढं बबन्ध सद्भावं पितृपक्षपराच्युखी ॥ १

सेशनिकटं पुनयौगन्धरायणः। विवेशादर्शनं कृत्वा सर्वानन्याञ्जनान्प्रति ॥ २

उसमर्ये च विजने तं व्यजिज्ञपत् । राजन्बद्धो भवांश्चण्डमहासेनेन मायया ॥ ३

सुतां च दत्त्वा संमान्य त्वामयं मोतुमिच्छति । तदस्यैनां स्वयं हृत्वा गच्छामस्तनयां वयम् ॥ ४

एवं ह्यस्य प्रतीकारो दृप्तस्य विहितो भवेत् । अपौरुषकृतं लोके नैव स्याल्लाघवं च नः ॥ ५

अस्ति चैतेन दत्तास्यास्तनयायाः करेणुका । राज्ञा वासवदत्ताया नाम्ना भद्रवती नृप ॥ ६

सा चानुगन्तुं वेगेन शक्या नान्येन दन्तिना । मुक्त्वा नडागिरिं सोऽपि तां दृष्टुंव न युध्यते ॥ ७

तस्याश्चाषाढको नाम हस्त्यारोहोऽत्र विद्यते । स च दत्वा धनं भूरि स्वीकृत्य स्थापितो मया ॥ ८

तदारुह्य करेणु तां सह वासवदत्तया । सायुधेनापयातव्यं नतं गुप्तमितस्त्वया ॥ ९

इहत्यश्च महामात्रो द्विरदेङ्गितवित्तदा । मदीन क्षीबतां नेयो नैतच्चेतयते यथा ॥ १०

पुलिन्दकस्य सख्युस्ते पावेसने च याम्यहम् । मार्गरक्षार्थमित्युक्त्वा ययौ योगन्धरायणः ॥ ११

वत्सराजोऽपि तत्सर्वं कर्तव्यं हृदये व्यधात् । अथ वासवदत्ता सा तस्यान्तिकमुपाययौ ॥ १२

ततस्तास्ताः सविस्रम्भाः कथाः कुर्वंस्तया सह । यौगन्धरायणोक्तं च तस्यै राजा शशंस सः ॥ १३

सा च तत्प्रतिपद्येव निश्चित्य गमनं प्रति । आनाय्याषाढकं सजं हस्त्यारोहं चकार तम् ॥ १४

देवपूजापदेशेन दत्त्वा मर्च मदान्वितम् । सर्वाधोरणसंयुक्तं सहामात्रं च साकरोत् ॥ १५

ततः प्रदोषे विलसन्मेघशब्दसमाकुले । आषाढकः करेणु तां सज्जीकृत्यानिनाय सः ॥१६

सज्ज्यमाना च सा शब्दं चकार करिणी किळ । तं च हस्तिरुताभिज्ञो म्हामात्रोऽथ सोऽश्रुणोत् ॥ १७

त्रिषष्टियोजनान्यद्य यास्यामीत्याह हस्तिनी । इत्युवाच स चोदाममविस्खलिताक्षरम् ॥ १८

विचाराई पुनस्तस्य मत्तस्याभून्न मानसम् । तच्च हस्तिपकाः क्षीबास्तद्वाक्यं नैव शुश्रुवुः ॥ १९

ततश्च वत्सराजोऽत्र वीणामादय तां निजाम् । यौगन्धरायणात्प्रातैर्योगैः खंसितबन्धनः ॥ २०

उपनीतप्रहरणः स्वैरं वासवदत्तया । करेणुकायामारोहत्स तस्यां सवसन्तक॥ २१

ततो वासवदत्तापि सह काञ्चनमालया। सख्या रहस्यधारिण्या तस्यामेवारुरोह सा ॥ २२

अथोज्जयिन्या निरगास हस्तिपफपञ्चमः । वत्सेशो निशि मत्तेभभिन्नप्राकारवर्मना ॥ २३

तत्स्थानरक्षिणौ वीरौ स्वैरं ख हतवाळूपः । वीरबाहुं तथा तालभटं राजसुतावुभौ ॥ २४

ततः प्रतस्थे वेगेन स राजा दयितासखः । हृष्टः करेणुकारूढो धत्याषाढकेऽङ्कशम् ॥ २५

उज्जयिन्यां च तौ दृष्ट्वा हतौ प्राकाररक्षिणौ । राज्ञे न्यवेदयन्रात्रौ क्षुभिताः पुररक्षिणः ॥ २६

सोऽप्यन्विष्य क्रमाचण्डमहासेनः पलायितम् । हृतवासवदत्तं तं वत्सराजमबुध्यत ॥ २७

तपुत्रः पालकाख्योऽथ जातकोळहले पुरे । अन्वधात्स वरसेशमधिरुह्य नडागिरिम् ॥ २८

बत्सेशोऽपि तमायान्तं पथि बाणैरयोधयत् । नडागिरिः करेणु तां दृष्ट्वा न प्रजहा ॥ २९

ततः स पालको भ्रात्रा पश्चादेत्य न्यवर्यत । गोपालकेन वाक्यज्ञः पितृकार्यानुरोधिना ॥ ३०

वत्सराजोऽपि विस्रब्धं गन्तुं प्रववृते ततः। गच्छतश्चात्र शनकैः शर्वरी पर्यहीयत ॥ ३१

ततो विन्ध्याटवीं प्राप्य मध्याहे तस्य भूपतेः। त्रिषष्टियोजनायाता तृषिताभूत्करेणुका ॥ ३२

अवतीर्णा सभार्ये च राज्ञि तस्मिञ्जलानि सा। पीत्वा तदोषतः प्राप पञ्चतां हस्तिनी क्षणात् ॥ ३३

विषण्णोऽथ स वदसेशः सह वासवदत्तया । गगनादुतामेतां शृणोति स्म सरस्वतीम् ॥ ३४

अहं मायावती नाम राजन्विद्याधराङ्गना । इयन्तं काठमभवं शापदोषेण हस्तिनी ॥ ३५

चपकारं च वसेश तवाद्य कृतवत्यहम् । करिष्यामि च भूयोऽपि स्वपुत्रस्य भविष्यतः ॥ ३६

एषा वासवदत्ता च पत्नी ते नैव मानुषी। देवीयं कारणवशादवतीर्णा क्षिताविति ॥ ३७

ततः स हृष्टो व्यसृजद्विन्ध्यसागं वसन्तकम् । पुलिन्काय सुहृदे वक्तुं स्वागमनं नृपः ॥ ३८

खयं च पादचारी सन्ख शनैर्दयितान्वितः। तत्रैव गच्छमुत्थाय दस्युभिः पर्यवार्यत ॥ ३९

धनुर्तृितीयो दस्यूनां तेषां पञ्चोत्तरं शतम् । पुरो वासवदत्ताया वत्सराजः स चावधीत् ॥ ४०

तत्क्षणं सोऽस्य राज्ञोऽत्र मित्रं चागापुलिन्दकः । यौगन्धरायणसखो वसन्तकपुरःसरः ॥ ४१

स्र तान्दस्यून्निवार्यान्थान्वरमेशं प्रणिपत्य तम् । नयति स्म निजा पल भिद्रराजः सवल्लभम् ॥ ४२

तेन मत्तां सशिष्यां च च्छिन्नश्रवणनासिकाम् । तामप्यशुचिपङ्कान्तः क्षेपयामास सा सती ॥ १६

गत्वा मैते वणिक्पुत्राः पतिं हन्युः कदाचन । इत्याकुला च सा श्वश्वस्तं वृत्तान्तमवर्णयत् ॥ . १६

ततः श्वश्रूरवादीत्तां पुत्रि साधु कृतं त्वया । किं तु पुत्रस्य मे तस्य कदाचिदहितं भवेत् ॥ १६

ततो देवस्मितावोचद्यथा शक्तिमती पतिम् । स्रक्ष प्रज्ञया पूर्वममुं रक्षाम्यहं तथा ॥ १६

कथं शक्तिमती पुत्रि ररक्ष पतिमुच्यताम् । इति पृष्टा तया श्वश्वा साथ देवस्मिताम्रवीत्॥ १६

अस्मद्देशे पुरस्यान्तर्मणिभद्र इति श्रुतः । पूर्वैः कृतप्रतिष्टोऽस्ति महायक्षः प्रभावितः ॥

तस्योपयाचितान्येत्य तत्रत्याः कुर्वते जनाः । तत्तद्वाञ्छितसंसिद्धिहेतोस्तैस्तैरुपायनैः ॥

यो नरः प्राप्यते तत्र रात्रौ सह परस्त्रिया । स्थाप्यते सोऽस्य यक्षस्य गभीगारे तया समम् ॥ १६

प्रातस्तथैव सस्त्रीकः स नीत्वा राजसंसदि । प्रकटीकृत्य तवृत्तं निगृह्यत इति स्थितिः ॥

एकदा तत्र नक्तं च संगतः परजायया । वणिक्समुद्रदत्ताख्यः प्राप्तोऽभूपुररक्षिणा ॥

नीत्वा च तेन क्षिप्तोऽभूत्सपरस्त्रीक एव सः। यक्षदेवगृहे तस्मिन्हृढदत्तार्गले वणिक् ॥

तक्षणं वणिजश्चास्य महाप्रज्ञा पतिव्रता । भार्यां शक्तिमती नाम तं वृत्तान्तमबुध्यत ॥

साथ धीरान्यरूपेण तद्यक्षायतनं निशि । पूजामादाय साश्वासं सखीजनयुता ययौ॥

तत्रैत्य दक्षिणालोभादेतस्या एव पूजकः। ददौ प्रवेशमुद्धाट्य द्वारमुक्व पुराधिपम् ॥

सा च प्रविश्य सस्त्रीके दृष्टे पत्यौ विलक्षिते। स्वं वेषं कारयित्वा तां नियीहीत्यवदस्त्रियम् ॥ १

सा च निर्गत्य रात्रौ स्त्री तहूपैव ततो ययौ । तस्थौ शक्तिमती तत्र तेन भी समं तु सा ॥

प्रातश्च राजाधिकृतैरेत्य यावन्निरूप्यते । तावत्स्वपत्न्यैव युतः सर्वैः स ददृशे वणिछ ॥

तद्वा यक्षभवनान्मृत्योरिव सुखानृपः । दण्डयित्वा पुराध्यक्ष वणिजं तममोचयत् ॥

एवं शक्तिमती पूर्व ररक्ष प्रज्ञया पतिम् । अहं तथैव भर्तारं गत्वा रक्षामि युक्तितः ॥

इति देवस्मिता श्वश्रू रह उक्त्वा तपस्विनी । स्वचेटिकाभिः सहिता वणिग्वेषं चकार सा ॥ १

आरुह्य च प्रवहणं वणिज्याव्याजतस्ततः । कटाहद्वीपमगमद्यत्र खोऽस्याः पतिः स्थितः ॥

गत्वा तं च पतिं तत्र वणिङध्ये ददर्श सा । गुहसेनं समाश्वासमिव मूर्तिधरं बहिः॥

सोऽपि तां पुरुषाकारां दूरादृष्ट्वा पिबन्निव । प्रियायाः सदृशः कोऽयं वणिक्त्वादित्यचिन्तयत् ॥

सा च देवस्मिता तत्र भूपं गत्वा व्यजिज्ञपत् । विज्ञप्तिर्मेऽस्ति तत्सर्वोः संघट्यन्तां प्रजा इतेि ॥ १

ततः सर्वान्समानीय राजा पौरान्सकौतुकः । का ते विज्ञप्तिरस्तीति वणिग्वेषामुवाच ताम् ॥ १

ततो देवस्मितावादीदिह मध्ये मम स्थिताः। पलाय्य दासाश्चत्वारस्तान्मे देवः प्रयच्छतु ॥

अथ तामबदद्राजा सर्वे पौरा इमे स्थिताः । तत्सर्वान्प्रत्यभिज्ञाय निजान्दासान्गृहाण तान् ॥

ततस्तया जगृहिरे स्वगृहे प्राक्खलीकृताः। वणिक्सुतास्ते चस्वारः शिरःस्वाबद्धशाटकाः ॥

सार्थवाहसुता एते कथं दासा भवृन्ति ते ) इति क्रुद्धाश्च तामूचुस्तत्रस्था चणिजस्तदा ॥

ततः प्रत्यब्रवीत्सा तान्यदि न प्रत्ययोऽस्ति वः । ललाटं प्रेक्ष्यतामेषां शुनः पादाङ्कितं मया ॥

तथेति तेषामुन्मोच्य चतुर्णा शीर्षपट्टकान् । सर्वेऽपि ददृशुस्तत्र शुनःपादं ललाटगम् ॥

लज्जितेऽथ वणिग्ग्रामे राजा संजातविस्मयः। किमेतदिति पप्रच्छ स तां देवस्मितां स्वयम् ॥

सा शशंस यथावृत्तं सर्वेऽपि जहसुर्जनाः । न्याय्यास्ते भवतीदासा इति तां चावदन्नृपः ॥

ततोऽन्ये वणिजस्तेषां चतुर्थं दास्यमुक्तये । ददुस्तस्यै धनं भूरि साध्व्यै दण्डं च भूपतेः ॥

आदाय तद्धनमवाष्य पतिं च तं स्वं देवस्मिता सकलसज्जनपूजिता सा ।
प्रत्याययौ निजपुरीमथ ताम्रलिप्त नास्या बभूव च पुनः प्रियविप्रयोगः ॥

इति स्त्रियो देवि महकुलोद्गता विशुद्धधीरैश्चरितैरुपासते ।
सदैव भर्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतम् ॥

इत्याकर्णं वसन्तकस्य धनद्रतामुद कथा
मार्गे वासवदत्तया नवपरित्यक्त पितुर्वेश्मनि ।
तदासदनं विधाय विदधे वत्सेश्वरं भर्तरि
प्राक्प्रौढप्रणयावबद्धमपि तद्वक्रत्येकतानं मनः ॥ १९६
इति महाकश्रिीरामदेवशप्रविरचिते कथापरिणागरे यथामुखलम्वके पश्चमतरः ।

षष्टतरङाः



थ विन्ध्यान्तरं तत्र वत्सराजस्य तिष्ठतः। पाश्च चण्डमहासेनप्रतीहारः समाययौ ॥ १

स चागत्य प्रणम्यैनं राजानमिदमब्रवीत। राजा चण्डमहमेनस्तव संदिष्टवानिदम् ॥ २

युक्तं वासवदत्ता यत्स्वग्रमेव वया कृता । तदर्थमेव हि मया त्वमानीत इइभवः ॥ ३

संयनस्य च नैवेद् दन्तैषा ते मया स्वयम् । नैवमस्मासु ते प्रीतिर्भवेदिति विशङ्किना ॥ ४

तदिदानीमविधिना समाभ्या हितुर्थथा । न विबाहो भवेद्राजन्प्रतीक्षेथास्तथा मन्ना ॥ ५

गोपालको हि न चिशदणैवैयति मसुतः । स चास्याः स्वसुरुद्वाहं यथाविधि विधास्यति ॥ ६

इतीमं वत्सराजाय संदेशमवधाय नः। तत्तद्वसवदत्तायै प्रतीहारो न्यवेदयत ॥ ७

ततः सानन्दया साकं तया धामवदतया । हृष्टो वत्सेश्वरश्च कौशाम्बीगमने मनः ॥ ८

गोपालकस्यागमनं प्रतीक्षेथां युवामिह । तेनैव सह पश्चाच्च कौशाम्बीसागमिष्यथः ॥ ९

इत्युक्त्र स्थापयामास स तत्रैव सीपतिः । श्वशुरं तं प्रतीहारं स्वमित्रं च पुलिन्दकम् ॥ १०

ततोऽनुयतो नागेन्द्रेः स्रवद्भिर्मदनीशन। अनुरागागतैर्विन्ध्यप्राग्भारैरिव जङ्गमैः ॥ ११
तुरंगसैन्यसंघातखुगघातसशा। सृग्रमान इवोफान्तवन्दिसंदर्भया भुवा ॥ १२

नभोविलभिसैगरजोराशिभिरुद्धः। सपक्षभूदुलशनां ध्र्यशतक्रतोः ॥ १३

स प्रतस्थे ततो दैत्या सह, घामवत्या । स्वपुरीं प्रति गजेन्द्रः प्रातरेवापरेऽहनि ॥ १४

ततश्च दिवसे(विषयं तभवाप्य सः । विशश्राम निशामेकां रुमधन्मन्दिरे नृपः ॥ १५

अन्यैशुनां च कौशाम्बीं चिरात्प्राप्तमासघः । मार्गामुकोन्मुखजनां प्रविवेश प्रियासखः ॥ १६

नदा 'घ मीभिशधमङ्गलस्नानमण्डना । धिग्दुषागते पन्य बभौ नारीव सा पुरी ॥ १७

दःशास्र पशतं वःसरजं वधूमखम । प्रशान्तशोकाः शियिनः सविद्युतमिवाम्बुदम् ॥ १८

४ीप्रथा पिदधुः परनार्यो गुडैर्नभः । क्रथभगइन तोकुगाम्बुरुहूवभ्रमैः ॥ १९

ततः खं गजभग्नं भग्नं धिग्रंश : । नृपश्रियेथापरा सह बासवद्तया ॥ २०

सेवनभुषाकीण भागधंद्रीतमनसम् । सुप्तप्रबुद्धभिश्च तद्रजं गजगृहं तदा ॥ २१

अथ वासवदत्ताया भ्राता गंपालकोfचरत । आश्चर्यां सह कृत्य तं प्रतीहारपुलिन्दौ ॥ २२

नप्रयुट्रमं (श तमानन्दभियापरम् । प्रथ वासवदत्त स प्रहर्योत्फुल्ललोचना ॥ २३

अमुं भ्रमरसस्यापश्यन्त्या। भा स्म भूत्रपा। इथेच तस्यास्तत्कालं रुरोधश्च विलोचने ॥ २४

पितृसंज्ञेशधा यैश्च तेन प्रोत्साहिताथ सा । मैंने कृतार्थमात्मानं स्वजनेन समागतम् ॥ २५

ततो यथावद्भुते तस्या वसेश्वर स्थ च । यग्नो भाषालकोऽन्येद्यस्तत्रोद्वाहिमहोत्सवे ॥ २६

रतिश्रीनवोद्भिन्नमिव पर्दैवगुप्तलम । पाणिं धासवदत्ताथः सोऽथ वर्सेश्वरोऽग्रहीत, ॥ २७

भषि प्रियकरस्पर्शसाङ्गनिमीलिता । सकम्पबेंदिग्धाङ्गी गाढरोमाञ्चचचता ॥ २८

सुसंभ:"घघत्रयवरुणाभैनैिरन्तरै:। विढेच पुष्पचापेन तप्क्षणं सभलक्ष्यत ॥ २९

शि भूभाभताम्रायां तथा वलिप्रदक्षिण। भंदिग मदमाधुर्यसूत्रपातमिचाकरोत् ॥ ३०

गोपाठचर्पितै नै राझां चोपायनेनदा । पूर्णकोपो दधे सत्यां वरसेश गजराजताम् ॥ ३१

निर्बनिनवित्रौ तत्रादं लोकस्य चक्षुषि । वधूवरौ विविशतुः पश्चात्स्खे चासवेश्मनि ॥ ३२

अथ संमानयामास पट्टबन्धादिना स्वयम् । निजोत्सवे वत्सराजो गोपालकपुलिन्दकौ ॥

राज्ञां संमाननर्थे च पौराणां च यथोचितम् । यौगन्धरायणस्सेन रुमण्वांश्च न्ययुज्यत ॥

ततोऽब्रवीद्रुमण्वन्तमेवं यौगन्धरायणः। राज्ञा कष्टे नियुक्तौ स्वो लोकचित्तं हि दुर्रहम् ॥

अरञ्जितश्च बालोऽपि रोषमुत्पादयेद्भुवम् । तथा च ऋण्विमां बाल विनष्टककथां सखे ॥

बभूव रुद्रशर्माख्यः कश्चन ब्राह्मणः पुरा । बभूवतुश्च तस्य वे गृहिण्यौ गृहमेधिनः ॥

एका सुतं प्रसूयैव तस्य पञ्चत्वमाययौ । तत्सुतोऽपरमातुश्च हस्ते तेनार्पितोऽथ सः ॥

सा 'च किंचिद्विवृद्धस्य रूझे तस्याशनं ददौ । सोऽपि तेनाभबलो धूसराङ्गः पृथूदरः ॥

मातृहीनस्त्वयायं मे कथं शिशुरुपेक्षितः । इति तामपरां पत्नी रुद्रशर्माथ सोऽभ्यधात् ॥

सेव्यमानोऽपि हि स्नेहैरीदृगेव किमप्यसौ। किं करोम्यहमस्येति साप्येवं पतिमब्रवीत् ॥

नूनमेवंस्वभावोऽयमिति मेने च स द्विजः । स्त्रीणामलीकमुखं हि वचः को सन्यते मृषा ॥

बाळ एव विनष्टोऽयमिति बालविनष्टकः। नाम्ना स बालकस्तत्र संवृत्तोऽभूत्पितुगृहे ॥

असावपरमाता मां कदर्थयति सर्वद। बरं प्रतिक्रियां कांचित्तदेतस्याः करोम्यहम् ॥

इति संचिन्तयामास सोऽथ बालविनष्टकः । व्यतीतपञ्चवर्षाऽपि वयसा बत बुद्धिमान् ॥

अथागतं राजकुलाब्ज़ाद पितरं रहः । तात व मम तातै स्त इत्यविस्पष्टया गिरा ॥

एवं प्रत्यहमाह स्म स बालः सोऽपि तत्पिता । तां सोपपतिमशङ्कय भार्या स्पर्धेऽध्यवर्जयत् ॥

सापि दध्यौ विना दोषं कस्मान्मे कुषितः पतिः। किंचिद्वलविनेष्टन कृतं किंचिद्भवेदिति ॥

सादरं स्नपयित्वा च दत्त्वा स्निग्धं च भोजनम् । कुत्वोत्सङ्गं च प्रपच्छ सा तं बालविनष्टकम् ॥

पुत्र किं रोषितस्तातो रुद्रशर्मा त्वया मयि । तच्छुत्वैव स तां बाछो जगदापरमातरम् ॥

अतोऽधिकं ते कर्तास्मि न चेद्यापि शाम्यसि । स्वपुत्रपोषिणी कस्मात्त्वं मां छिश्नासि सर्वदा ॥

तच्छुत्वा प्रणता सा तं बभाषे शपथोतरम् । पुनीवं करिष्यामि तत्प्रसाद्य मे पतिम् ॥

ततः स बालोऽवादीत्तां तयातस्य मत्पितुः। आदर्श दर्शयत्वेका त्वचेटी वेश्यहं परम् ॥

तथेत्युक्त्वा तया चेटी नियुक्ता रुद्रशर्मणः । आगतस्य क्षणात्तस्य दर्शयामास दर्पणम् ॥

तत्र तस्यैव तकालं प्रतिबिम्बं स दर्शयन् । सोऽयं द्वितीयस्तातो मे तातेत्याह स्म बालकः॥

तच्छुत्वा विगताशङ्कतामकारणदूषिताम् । पत्नीं प्रति प्रसन्नोऽभूद्द्रशर्मा तदैव सः ॥

एमुत्पादयेदोषं बालोऽपि विकृतिं गतः। तदयं रजनीयो नः सम्यक्परिकरोऽखिलः ॥

इत्युक्त्वा सरुमण्वत्कः सोऽथ यौगन्धरायणः । सर्वे संमानयामास वत्सराजोत्सचे जनम् ॥

तथा च राजलोकं तौ रजयामासतुर्यथा। मदेकप्रवणावेताविति सर्वोऽप्यमन्यत ॥

तौ चाप्यपूजयद्राजा सचिवौ स्वकरार्पितैः। वस्त्राङ्गरागाभरणैग़मैश्च सवसन्तकौ ॥

कृतोद्वाहोत्सवः सोऽथ युक्तो वत्सेश्वरस्तया । मनोरथफलान्येव मेने वासवदत्तया ॥

चिरादुन्मुद्रितः स्नेहात्कोऽप्यभूत्सतं तयोः। निशान्तछिष्टचक्राङ्करीतिहृद्यो रसक्रमः ॥

यथा यथा च दंपत्योः प्रौढिं परिचयो ययौ । तयोस्तथा तथा प्रेम नवीभावमिवाययौ ॥

गोपालकोऽथ वीवाहकर्तुः संदेशतः पितुः। प्रययौ शीघ्रमावृत्तं वस्सराजेन याचितः ॥

सोऽपि वत्सेश्वरो जातु चपलः पूर्वसंगताम् । गुप्तं विरचितां नाम भेजेऽन्तःपुरचारिकाम् ॥

तद्भोत्रस्खलितो देवीं पादलग्नः प्रसादयन्। लेभे सुभगसाम्राज्यमभिषिक्तस्तदश्रुभिः ॥

किं च बन्धुमतीं नाम राजपुत्रीं भुजार्जिताम् । गोपालकेन प्रहितां कन्यां देव्या उपायनम् ॥

तया मनुलिकेत्येव नाम्नान्येनैव गोपिताम् । अपरामिव लावण्यजलधेरुद्गतां श्रियम् ॥

वसन्तकसहायः सन्दृष्ट्ोद्यानलतागृहे । गान्धर्वविधिना गुप्तमुपयेमे स भूपतिः ॥

तच वासवदत्तास्य ददर्श निभृतस्थिता । प्रचुकोप च बह्वा च सा निनाय वसन्तकम् ॥

ततः प्रव्राजिकां तस्याः सखीं पितृकुळागताम् । स सांकृत्यायनीं नाम शरणं शिश्रिये नृपः॥

॥ श्रीः॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


*****


लावाणको नाम तृतीयो लम्बकः।


*****



इदं गुरुगिरीन्द्रजामणयमन्दरान्दोलना
पुरा किल कथामृतं हरमुखाधुधेरुतम् ।
प्रसह्य रसयन्ति ये विगतविप्रलब्धसैंयो
धुरं दधाति वैखुधीं भुवि भवप्रसादेन ते ॥

प्रथमस्तरङ्गः ।



निर्वन्नविश्वनिर्माणसिद्धये यदनुग्रहम्। मन्ये स वने धातापि तस्मै विन्नजिते नमः ॥ १

आश्लिष्यमाणः प्रियया शंकरोऽपि यदज्ञया। उत्कम्पते स भुवनं जयत्यसमसायकः ॥ २

एवं स राजा वत्सेशः क्रमेण सुतरामभूत् । प्राप्तवासवदत्तस्तत्सुखासक्तैकमानसः ॥ ३

यौगन्धरायणश्चास्य महामी दिवानिशम् । सेनापती रुमण्वांश्च राज्यभारमुदूहतुः ॥ ४

स कदाचिच्च चिन्तावानानीय रजनौ गृहम् । निजगाद रुमण्वन्तं मत्री यौगन्धरायणः ॥ ५

पाण्डवान्वयजतोऽयं वत्सेशोऽस्य च मेदिनी। कुलक्रमागता कृत्स्ना पुरं च गजसाह्वयम् ॥ ६

तत्सर्वमजिगीषेण त्यक्तमेतेन भूभृता । इहैव चास्य संजातं राज्यमेकत्र मण्डले ॥ ७

श्रीमद्यमृगयासक्तो निश्चिन्तो वृष तिष्ठति । अस्मासु राज्यचिन्ता च सर्वानेन समपिता ॥ ८

तदस्माभिः स्वबुद्धयैव तथा कार्यं यथैव तत् । समग्नपृथिवीराज्यं प्राप्नोत्येव क्रमागतम् ॥ ९

एवं कृते हि भक्तिश्च मन्त्रिता च कृता भवेत् । सर्वे च साध्यते बुख्या तथा चैतां कथां यण् ॥ १०

आसीत्कश्चिन्महासेन इति नाम्ना पुरा नृपः । स चान्येनाभियुक्तोऽभूछुपेणातिबलीयसा ॥ ११

ततः समेत्य सचिवैः स्वकार्यभृशरक्षिभिः । दपितः स महसेनो दण्डं तस्मै किल द्विषे ॥ १२

दत्तदण्डश्च राजासौ मानी भृशमतप्यत । किं मया विहितः शत्रोः प्रणाम इति चिन्तयन् ॥ १३

तेनैव चास्य गुल्मोऽन्तः शोकेन शुदपद्यत । गुल्माक्रान्तश्च शोकेन स मुमूर्षीरभूनृपः ॥ १४

ततस्तदौषधासाध्यं मत्वैको मतिमान्भिषक् । मृता ते देव देवीति मिथ्या वक्ति स्म ते नृपम् ॥ १५

तच्छुत्वा सहसा भूमौ पततस्तस्य भूपतेः । शोकावेगेन बलिना स गुल्मः स्वयमस्फुटत् ॥ १६

रोगोत्तीर्णश्चिरं देव्या तथैव च सहेप्सितान् । भोगान्स बुभुजे राजा जिगाय च रिपून्पुनः ॥ १७

तद्यथा स भिषबुद्ध्या चक्रे राजहितं तथा । वयं राजहितं कुर्मः साधयामोऽस्य मेदिनीम् ॥ १८

परिपन्थी च तत्रैकः प्रद्योतो मगधेश्वरः। पार्जिणग्राहः स हि सदा पश्चात्कोपं करोति नः ॥ १९

तत्तस्य कन्यकारत्नमस्ति पद्मावतीति यत् । तस्य वत्सराजस्य कृते याचामहे वयम् ॥ २०

छन्नां वासवदत्तां च स्थापयित्वा स्वबुद्धितः। दत्वानि वासके धूमो देवी दग्धेति सर्वतः ॥ २१

नान्यथा तां सुतां राज्ञे ददाति मगधाधिपः। एतदर्थं स हि मया प्रार्थितः पूर्वमुक्तवान् ॥ २२

नाहं वत्सेश्वरायैतां दास्याम्यात्माधिकां सुताम् । तस्य वासवदत्तायां स्नेहो हि सुमहानिति ॥ २३

सत्यां देव्यां च वत्सेशो नैवान्यां परिणेष्यति । देवी दग्धेति जातायां ख्यातौ सर्वे तु सेत्स्यति ॥ २४

पद्मावत्यां च लब्धायां संबन्धी मगधाधिप । पश्चात्कोपं न कुरुते सहायत्वं च गच्छति ॥ २५

<oem>

व दिशं जेतुं गच्छामोऽन्याश्च तत्क्रमात् । इत्थं वत्सेश्वरस्यैतां साधयामोऽखिलां भुवम् ॥ २६

गेषु चास्मासु पृथिवीमेष भूपतिः। प्राप्नुयादेव पूर्व हि दिव्या वागेवमब्रवीत् ॥ २७

मन्त्रिवृषभाद्वचो यौगन्धरायणात्। साहसं चैतदाशङ्कय रुमण्वांस्तमभाषत ॥ २८

पद्मावतीहेतोः क्रियमाणः कदाचन । दोषायास्माकमेव स्यात्तथा ह्यत्र कथां श्रुणु ॥ २९

कन्दिका नाम नगरी जाह्नवीतटे । तस्यां मौनव्रतः कश्चिदासीत्प्रव्राजकः पुरा ॥ ३०

भैक्षाशनोऽनेकपरित्रापरिवारितः । आस्त देवकुलस्यान्तर्मठिकायां कृतस्थितिः ॥ ३१

जातु भिक्षार्थमेकस्य वणिजो गृहे । स ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ॥ ३२

इतरूपां तां स कामवशगः शठः । हा हा कष्टमिति स्माह वणिजस्तस्य शृण्वतः ॥ ३३

क्षश्च ततो जगाम निलयं निजम् । ततस्तं स बणिग्गत्वा रहः पप्रच्छ विस्मयात् ॥ ३४

मकस्मात्त्वं मौनं त्यक्त्वोक्तवानिति । तच्छुत्वा वणिजं तं च परित्राडेवमब्रवीत् ॥ ३५

  • कन्या ते विवाहोऽस्या यदा भवेत् । तदा ससुतद्रस्य क्षयः स्यात्तव निश्चितम्॥ ३६

क्ष्य दुःखं मे जातं भक्तो हि मे भवान् । तेनैवमुक्तवानस्मि त्यक्त्वा मौनं भवत्कृते ॥ ३७

न्यका नक्तं मजूषायां निवेशिता । उपरि न्यस्तदीपायां गङ्गायां क्षिप्यतां त्वर ॥ ३८

तिपयैतद्गत्वा सोऽथ वणिग्भयात् । नक्तं चक्रे तथा सर्वे निर्विमर्शा हि भीरवः ॥ ३९

ऽपि तत्कालमुवाचानुचरान्निजान् । गङ्गां गच्छत तत्रान्तर्वहन्तीं यां च पश्यथ ॥ ४०

| मझुषां गुप्तमानयतेह ताम् । उद्धाटनीया न च सा श्रुतेऽप्यन्तर्धनाविति ॥ ४१

गता यावद्भङ्गां न प्राप्नुवन्ति ते । राजपुत्रः किमप्येकस्तावत्तस्यामवातरत् ॥ ४२

बाणिजा क्षिप्तां मजूषां वीक्ष्य दीपतः । भृत्यैरानाय्य सहसा कौतुकादुद्घाटयत् ॥ ४३

तः कन्यां तां हृद्योन्मादकारिणीम्। उपयेमे च गन्धर्वविधिना तां च तत्क्षणम् ॥ ४४

च गङ्गायां तथैवोर्वस्थदीपिकाम् । कृत्वा तत्याज निःक्षिप्य घोरं वानरमन्तरे ॥ ४५

मन्संप्राप्तकन्यारत्ने नृपात्मजे । आययुस्तस्य चिन्वन्तः शिष्याः प्रव्राजकस्य ते ॥ ४६

च मयूष गृहीत्वा तस्य चान्तिकम् । निन्युः प्रव्राजकस्यैनां सोऽथ हृष्टो जगाद तान् ॥ ४७

धये सत्रमादायैतामिहोपरि । अधस्तूष्णीं च युष्माभिः शयितव्यमिमां निशाम् ॥ ४८

तां स मजूषामारोप्य मठिकोपरि । स परिव्राद्विवृतवान्वाणिजन्याभिलाषुकः ॥ ४९

। निर्गत्य वानरो भीषणाकृतिः । तमभ्यधावत्स्वकृतो मूर्तिमानिव दुर्नयः ॥ ५०

शनैर्नासां नखैः कण च तक्षणम् । चिच्छेद पापस्य कपिनिग्रहज्ञ इव क्षुधा ॥५१

म स ततः परिव्राडवतीर्णवान् । यत्नस्तम्भितहासाश्च शिष्यास्तं ददृशुस्तदा ॥ ५२

व तत्सर्वं जहास सकलो जनः । ननन्द स वणिक्सा च तत्सुता प्राप्तसत्पतिः ॥ ५३

में हास्यत्वं गतः प्रव्राजकस्तथा । व्याजप्रयोगस्यासिद्धौ वयं गच्छेम जातुचित् । ॥ ५४

विरहो राज्ञो वासवदत्तया । एवं रुमण्वतोक्तः सन्नाह यौगन्धरायणः ॥ ५५

सिद्धिः स्यादनुद्योगे च निश्चितम् । राजनि व्यसनिन्येतन्नश्येदपि यथास्थितम् ॥ ५६

त्रेताख्यातिरस्माकं चान्यथा भवेत् । स्वामिसंभावनायाश्च भवेम व्यभिचारिणः ॥ ५७

राज्ञो हि प्रज्ञोपकरणं मता । सचिवः को भवेत्तेषां कृते वाप्यथवाछुते ॥ ५८

सेठंस्तु तत्पशैवार्थसाधनम् । त एव चेन्निरुत्साहः श्रियो दत्तो जलाञ्जलिः ॥ ५९

भूश्चण्डमहासेनाद्विशङ्कसे । स सपुत्रश्च देवी च वचः कुरुत एव मे ॥ ६०

धीराणां धुर्यं यौगन्धरायणम् । प्रमादशङ्किहृदयो रुमण्वान्पुनरब्रवीत् ॥ ६१

योगाय सविवेकोऽपि बाध्यते । किं पुनर्बत्सराजोऽयमत्र चैतां कथां श्रुणु ॥ ६२

स्रयो राजा मतिमतां वरः । आवस्तीति पुरी तस्य राजधानी बभूव च ' ॥ ६३

मभवद्वणिगेको महाधनः । तस्योपद्यतानन्यसदृशी दुहिता किल ॥ ६४

</poem>

उन्मादिनीति नाम्ना च कन्यका सापि पप्रथे । उन्माद्यति यतस्तथा रूपं दृष्टाखिळो जनः ॥

तनयेयमनावेद्य राज्ञे देया क्कचिन्न मे । स हि कुष्येदिति पिता तस्याः सोऽचिन्तयद्वणि ॥

ततश्च गत्वा राजानं देवसेनं व्यजिज्ञपत् । देवास्ति कन्यारत्नं मे गृह्यतामुपयोगि चेत् ॥

तच्छुत्वा व्यसृजद्राजा सोऽथ प्रत्ययितान्द्विजन् न । गत्वा सुलक्षणा सा वा त्यालोच्यतामिति ॥

तथेति ते द्विजा गत्वा तां ह त्रैव वणिक्सुताम् । उन्मादिनीं ययुः क्षोभं सद्यः संजातमन्मथाः ॥

राजास्यां परिणीतायामेतदेकमनास्यजेत् । राजकार्याणि नश्येच्च सर्वं तस्मात्किमेतया ॥

इति च प्रकृतिं प्राप्त द्विजाः संमञ्जय ते गताः । कुलक्षणा सा कन्येति मिथ्या राजानमब्रुवन् ॥

ततो राज्ञा परित्यक्तां स तामुन्मादिनीं वणिजें । तत्सेनापतये प्रादादन्तर्जातविमाननाम् ॥

भर्तृवेश्मनि हऍस्था साथ जातु तमागतम् । राजानं तेन मार्गेण बुद्वमानमदर्शयत् ॥

दृष्टैव च स तां राजा जगत्संमोहनौषधिम् । प्रयुक्तामिव कामेन जातोन्माद इवाभवत् ॥

गत्वा स्वभवनं ज्ञात्वा तां च पूर्वावधीरिताम् । उन्मना ज्वरसंतापपीडां गाढमवाप सः॥

सा दासी न परस्त्रीति गृह्यतां यदि चाप्यहम् । त्यजामि तां देवकुले स्वीकरोतु ततः प्रभुः ॥

इति तेन च तद्धनं स्वसेनापतिना ततः । अभ्यर्चमानो यत्नेन जगादैवं स भूपतिः ॥

Iहं परस्त्रीमादास्ये त्वं वा त्यक्ष्यसि तां यदि । ततो नह्यति ते धर्म दण्ड्यो मे च भविष्यसि ॥

तच्छुत्वा मत्रिणोऽन्ये च तूष्णीमासन्स च क्रमात्। स्मरज्वरेण तेनैव नृपः पञ्चत्वमाययौ ॥

एवं स राजा नष्टोऽभूद्धीरोऽप्युन्मादिनीं विना । विना वासवदत्तां तु वत्सराजः कथं भवेत् ॥

एतद्रुमण्वतः श्रुत्वा पुनर्योगन्धरायणः। उवाच सह्यते क्लेशो राजभिः कार्यदर्शिभिः ॥

रावणोच्छित्तये देवैः कृत्वा युक्तिं वियोजितः। सीतादेव्या न किं रामो विषेहे विरहव्यथाम् ॥

एतच्छुत्वा च भूयोऽपि रुमण्वानभ्यभाषत । ते हि रामादयो देवास्तेषां सर्वंसहं मनः ॥

असहं तु मनुष्याणां तथा च यतां कथा । अस्तीह बहुरत्नाढ्य मथुरेति महापुरी ॥

तस्यामभूद्वणिक्पुत्रः कोऽपि नाम्ना यइलकः । तस्य चाभूत्प्रिया भार्या तदेकबद्धमानसा ।।

तया सह वसन्सोऽथ कदाचित्कार्यगौरवात् । द्वीपान्तरं वणिक्पुत्रो गन्तुं व्यवसितोऽभवत् ॥

तनयंषि च तेनैव सह गन्तुमियेष सा। स्त्रीणां भावानुरक्तं हि विरहासहनं मनः ॥

ततः स च वणिक्पुत्रः प्रतस्थे कृतमङ्गलः । न च तां सह जनाह भाय कृतप्रसाधनाम् ॥

सथ तं प्रस्थितं पश्चात्पश्यन्ती साश्रुलोचना । अतिष्ठत्प्राङ्गणद्वारकवाटान्तविलम्बिनी ॥

गते दृष्टिपथात्तस्मिन्सा वियोगासहा ततः । निर्यातुं नाशकन्मुग्धा प्राणास्तस्या विनिर्ययुः ॥

तद्वद्या च वणिक्पुत्रः प्रत्यावृत्य च तत्क्षणम् । शं विह्वलां कान्तामेतामुत्क्रान्तजीविताम् ॥

सुन्दरापाण्डुरच्छायां विलोलालकलाञ्छनाम् । भुवि चान्द्रमसीं लक्ष्मीं दिवः सुप्तच्युतामिव ॥

अङ कृत्वा च तां सद्यः क्रन्दुतस्तस्य निर्ययुः । शोकाग्निज्वलिताद्देहङ्कतं भीत इवासवः ॥

एवमन्योन्यविरहार्हपती तौ विनेशतुः। अतोऽस्य राज्ञो देव्याश्च रक्ष्यान्योन्यवियोगिता ॥

इत्युक्त्वा विरते तस्मिन्बद्धाशी रुमण्वति । जगाद धैर्यजलधिर्धामान्यौगन्धरायणः ॥

मयैतन्निश्चितं सर्वं कार्याणि च महीभृताम् । भवन्त्येवंविधान्येव तथा चात्र कथां श्रुणु ॥

उज्जयिन्यामभूत्पूर्वं पुण्यसेनाभिधो नृपः स जातु बलेनान्येन राज्ञा गत्वाभ्ययुज्यत ॥

अथ तन्मत्रिणो धीरास्तमरिं वीक्ष्य दुर्जयम् । मिथ्या राजा मृत इति प्रवादं सर्वतो व्यधुः ॥

प्रच्छन्नं स्थापयामासुः पुण्यसेनं नृपं च ते । अन्यं कंचिदधानुश्च राजार्हविधिना शवम् ॥

अराजकनामधुना भव राजा त्वमेव नः । इति दूतमुखेनाथ तमरिं जगदुश्च ते ॥

तथेत्युक्तवतस्तस्य रिपोस्तुष्टस्य ते ततः । मिलित्वा सैन्यसहिताः कटकं विभिदुः क्रमात् ॥

भिन्ने च सैन्ये राजानं पुण्यसेनं प्रकाश्य तम्। ते संप्राप्तबलाः शठं तं निजघ्नुः स्वमत्रिणः ॥

ईदृशि राजकार्याणि भवन्ति तदिदं वयम् । देवीहप्रवादेन कार्यं धैर्येण कुर्महे ॥

ज्येष्टान्तिकगता माता मन्तव्येयं कनीयसा । ज्येष्ठेन च स्तुपा ज्ञेया कनिष्टान्तिकवर्तिनी ॥ १४३

इत्येतन्मद्वचो राजंस्तव ते प्रपितामहाः। तथेति प्रत्यपद्यन्त कल्याणकृतबुद्धयः ॥ १४४

ते च मे सुहृदोऽभूवंस्तत्प्रीत्या चाहमागतः । त्वां द्रष्टुमिह वत्सेश तदिदं शृणु वच्मि ते ॥ १४५

यथैतन्मे कृतं वाक्यं कुर्यास्त्वं मत्रिणां तथा । अचिरेण च कालेन महतीमृद्धिमाप्स्यसि ॥ १४६

कंचित्कालं च दुःखं ते भविष्यति न च त्वया । तत्रातिमोहः कर्तव्यः सुखन्तं भविता हि तत् ॥ १४७

सम्यगेवमभिधाय तत्क्षणं वत्सराजमुद्यस्य भाविनः।
भङ्गिसूचनविधौ विशारदो नारदो मुनिरदर्शनं ययौ ॥ १४८

सर्वे च तस्य वचसा मुनिपुंगवस्य यौगन्धरायणमुखाः सचिवाछूततस्ते ।
संभाव्य सिख्युद्यमात्मचिकीर्षितस्य संपादनाय सुतरां जगृहुः प्रयत्नम् ॥ १४९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके प्रथमस्तरः।

*****


द्वितीयस्तरङ्गः



ततः पूर्वोक्तया युक्त्या वत्सराजं सबलभम् । यौगन्धरायणाद्यास्ते निन्युर्जीवाणकं प्रति ॥ १

स राजा प्राप तं देशं सैन्यघोषेण मूर्छता । अभिवाञ्छितसंसिद्धिं वदन्तमिव मत्रिणाम् ॥ २

तत्र प्राप्तं विदित्वा च वत्सेशं सपरिच्छदम् । अवस्कन्भयाशी चकम्पे मगधेश्वरः ॥ ३

यौगन्धरायणोपान्तं सहृद्धिर्विससर्ज च । स दूतं सोऽपि सन्मत्री कार्यज्ञोऽभिननन्द तम् ॥ ४

वसेश्वरोऽपि निवसंस्तस्मिन्देशे द्वीयसीम् । आखेटकार्थमटवीमटति स्म दिने दिने ॥ ५

एकस्मिन्दिवसे तस्मिन्त्राजन्याखेटकं गते । कर्तव्यसंविदं कृत्वा गोपालकसमन्वितः ॥ ६

यौगन्धरायणो धीमान्सरुमण्घद्वसन्तकः । देव्या वासवदत्ताया विजने निकटं ययौ ॥ ७

तत्र तां राजकार्येऽत्र साहाय्ये तत्तदुक्तिभिः । प्रहृमभ्यर्थयामास भ्रात्रा पूर्व प्रबोधिताम् ॥ ८

सानुमेने च विरहल्यैशदायि तदात्मनः । किं नाम न सहन्ते हि भर्तृभक्ताः कुलाङ्गनाः ॥ ९

ततस्तां ब्राह्मणीरूपां देवीं यौगन्धरायणः । स चकार कृती दत्त्वा योगं रूपविवर्तनम् ॥ १०

वसन्तकं च कृतवान्काणि बटुकरूपिणम् । आत्मना च तथैवाभूदस्थांवरब्राह्मणाकृतः ॥ ११

तथारूपां गृहीत्वाथ तां देवीं स महामतिः । वसन्तकसखः स्वैरं प्रतस्थे मगधान्प्रति ॥ १२

तया वासवदत्ता सा स्वगृहान्निर्गता सती । अगाचित्तेन भर्तारं पन्थानं वपुषा पुनः ॥ १३

तन्मन्दिरमथादीप्य दहनेन रुमण्वता । हा हा वसन्तकयुता देवी दुग्धेत्यधोष्यत ॥ १४

तथा च दहनाक्रन्दे समं तथोदतिष्ठताम् । शनैः शशाम दहनो न पुनः क्रन्दितध्वनिः ॥ १५

यौगन्धरायणः सोऽथ सह वासवदत्तया । वसन्तकेन च प्राप मगधाधिपतेः पुरम् ॥ १६

तत्रोद्यानगतां दृष्ट्वा समं ताभ्यामुपाययौ । पद्मावतीं राजसुतां वार्यमाणोऽपि रक्षिभिः ॥ १७

पद्मावत्याश्च दृ प्रैव ब्राह्मणीरूपधारिणीम् । देवीं वासवदत्तां तां दृशोः प्रीतिरजायत ॥ १८

सा रक्षिणो निषिध्यैव ततो यौगन्धरायणम्। आनाययद्राजकन्या ब्राह्मणाकृतिमन्तिकम् ॥ १९

पप्रच्छ च महत्रह्मन्का ते बाळ भवत्यसौ । किमर्थमागतोऽसीति सोऽपि तां प्रत्यभाषत ॥ २०

इयमावन्तिका नाम राजपुत्रि सुता मम । अस्याश्च भर्ती व्यसनी त्यक्त्वेमां कुत्रचिद्तः ॥ २१

तदेतां स्थापयाम्यद्य तव हस्ते यशस्विनि । यावत्तमानयाम्यस्या गत्वान्विष्याचिरात्पतिम् ॥ २२

भ्राता काणबदुश्चायमिहैवास्याः समीपगः। तिष्ठत्वेकाकिनीभावदुःखं येन न यात्यसौ ॥ २३

इत्युक्त्वा राजतनयामङ्गीकृतबचास्तया । तामाभक्ष्य स सन्मत्रं हुतं लावाणकं ययैौ ॥ २४

ततो वासवदत्तां तां स्थितामावन्तिकाख्यया । वसन्तकं चानुगतं तं काणबटुरूपिणम् ॥ २५

सहादाय कृतोदारसरकारा स्नेहशालिनी । पद्मावती स्वभवनं विवेश बहुकौतुकम् ॥ २६

तत्र वासवदत्ता च प्रतिष्ठा चित्रभित्तिषु । पश्यन्ती रामचरिते सीतां सेहे निजव्यथाम् ॥ २७

आकृल्या सौकुमार्येण शयनाशनसौष्टवैः । शरीरसौरभेणापि नीलोत्पलसुगन्धिना ॥ २८

तामुत्तमां विनिश्चित्य महादैरात्मनः समैः। पद्मावती यथाकाममुपचारैक्षपाचरत् ॥ २९

अचिन्तयच्च काप्येषा छन्ना नूनमिह स्थिता । गूढ़ा किं द्रौपदी नासीद्विराटवसताविति ॥ ३०

अथ वासवदत्तास्याश्चक्रे देव्याः प्रसङ्गतः। अम्लानमालातिलकौ बरसेशात्पूर्वशिक्षितौ ॥ ३१

तषितां च दृष्ट्वा तां माता पद्मावतीं रहः। पप्रच्छ मालातिलकौ केनेमौ निर्मिताविति ॥ ३२

ऊचे पद्मावती चैनामत्र मन्मन्दिरे स्थिता । काचिदावन्तिका नाम तया कृतमिदं मम ॥ ३३

तच्छुत्वा सा बभाषे तां माता पुत्रि न तर्हि सा । मानुषी कापि देवी सा यस्या विज्ञानमीदृशम् ॥ ३४

देवता मुनयश्चापि वञ्चनार्थं सतां गृहे । तिष्ठन्त्येव तथा चैतामत्र पुत्रि कथां श्रुणु ॥ ३५

बभूव कुन्तिभोजाख्यो राजा तस्यापि वेश्मनि । आगत्य तस्थौ दुर्वासा वञ्चनैकरसो मुनिः॥ ३६

स तस्य परिचर्यार्थं राजा कुन्तीं निजां सुताम् । आदिदेश मुनिं सापि यत्नेनोपचचार तम् ॥ ३७

एकदा स मुनिः कुन्तीं जिज्ञासुः सन्नभाषत । परमान्नं पचेः शीघ्र स्नात्वा यावदुपैस्यहम् ॥ ३८

इत्युक्त्वा त्वरितं स्नात्वा स चर्षभमाययौ । कुन्ती तदन्नपूर्णा च तस्मै पात्रीमढौकयत् ॥ ३९

अतितप्तेन चान्नेन ज्वलन्तीमिव तां मुनिः । मत्वा हस्तग्रहायोग्यां कुन्त्या पृष्ठे दृशं ददौ ॥ ४०

सापि पृष्ठेन तां पात्रीं दधौ लब्धाझ्या मुनेः। ततः स बुभुजे स्वेच्छं कुन्तीपृष्टं त्वदह्यत ॥ ४१

दह्यमानापि गाढं सा यत्तस्थावविकारिणी । तेन तुष्टो मुनेभुक्त्वा ददौ तस्यास्तत वरम् ॥ ४२

इत्यासीत्स मुनिस्तत्र तदेषावन्ति कापि ते । तद्वदेव स्थिता कापि तस्यमाराधयेरिमाम् ॥ ४३

इति मातुर्मुखाच्छुत्वा पद्मावत्यन्यरूपिणीम् । तत्र वासवदत्तां तां सुतरां बहुमन्यत ॥ ४४

सापि वासवदत्तात्र निजनाथविनाकृता । तस्थौ विधुरविच्छाया निशीथस्थेव पद्मिनी ॥ ४५

वसन्तक विकाराश्च ते ते बाणोचिता मुहुः । मुखे तस्या वियोगिन्याः स्मितस्यावसरं ददुः ॥ ४६

अत्रान्तरेऽतिदूरासु भ्रान्स्वाखेटकभूमिषु । वनराजश्चिराद्गात्सायं लावाणकं पुनः । ४७

भस्मीकृतमपश्यच्च तत्रान्तःपुरमग्निना । देवीं दग्धां च शुश्राव मत्रिभ्यः सवसन्तकाम् ॥ ४८

श्रुत्वैव चापतद्रुमौ मोहेन हृतचेतनः । तदुःखानुभवश्चैशमपाकर्तुमिच्छता ॥ ४९

क्षणाच्च लब्धसंज्ञः सञ्जज्वाल हृदये शुचा । आविष्ट इव तत्रस्थदेवीदाहेक्षणाग्निना ॥ ५०

विलपन्नथ दुःखार्ता देहत्यागैकसंमुखः । क्षणान्तरे स नृपतिः संस्मृत्यैतचिन्तयत् ॥ ५१

विद्याधराधिपः पुत्रो देव्यास्तस्या भविष्यति । एतन्मे नारदमुनिर्वक्ति स्म न च तन्मृषा ॥ ५२

कंचित्कालं च दुःखं मे तेनैव मुनिनोदितम् । गोपालकस्य चैतस्य शोकः स्खलप इवेक्ष्यते ॥ ५३

यौगन्धरायणादीनां न चैषामतिदुःखिता । दृश्यते तेन जाने सा वेवी जीवेत्कथंचन ॥ ५४

इयं किमपि नीतिस्तु प्रत्युक्ता मन्त्रिभिर्भवेत् । अतो मम भवेज्जातु तया देव्या समागमः ॥ ५५

तत्पश्याम्यत्र पर्यन्तमित्यालोच्य स भूपतिः। निदधे हृदये धैर्यं बोध्यमानश्च मन्त्रिभिः ॥ ५६

गोपालकश्च संदिश्य तद्यथावस्तु तत्क्षणम् । प्रजिघाय ततश्चारं धृतिहेतोरलक्षितम् ॥ ५७

एवं गते स्ववृत्तान्ते लावणकगतैस्तदा । गत्वा मगधराजाय चारैः सर्वे निवेदितम् ॥ ४८

<<स तदुचैव कालज्ञो वत्सराजाय तां सुताम् । दातुं पद्मावतीमैच्छत्पूर्वं तन्त्रमार्गताम् ॥ ५९

ततो दूतमुखेनैनमर्थं वत्सेश्वराय सः । यौगन्धरायणायापि संदिदेश यथेप्सितम् ॥ ६०

यौगन्धरायणोक्त्या च वत्सेशोऽङ्गीचकार तत् । प्रच्छादितैतदर्थं स्याद्देवी जात्त्रिति चिन्तयन् ॥ ६१

ततो लग्नं विनिश्चित्य तूर्णं यौगन्धरायणः । तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ॥ ६२

त्वदिच्छाङ्गीकृतास्माभिस्सादितः सप्तमे दिने । पझावतीविवाहाय वत्सेशोऽत्रागमिष्यति ॥ ६३

शीघ्र वासवदत्तां च येनासौ विस्मरिष्यति । इति चास्मै महामन्त्री संदिदेश स भूभृते ॥ ६४

प्रतिदूतः स गत्वा च यथासंदिष्टमभ्यधात् । ततो मगधराजाय स चाप्यभिननन्द तम् ॥ ६५

ततः स दुहितृस्नेहनिजेच्छाविभवोचितम् । विवाहोत्सवसंभारं चकार मगधेश्वरः ॥ ६६

सा चाभीष्टवरश्रुत्या मुदं पद्मावती ययौ। प्राप वासवदत्ता च तद्वातकर्णनाच्छुचम् ॥ ६७

सा वार्ता कर्णमागत्य तस्या वैवर्यदायिनी । प्रच्छन्नवासवैरूप्यसहायकमिवाकरोत् ॥ ६८

इत्थं मिश्रीकृतः शत्रुर्न च भर्तान्यथा त्वयि । वसन्तकोक्तिरित्यस्याः सखीव विदधे धृतिम् ॥ ६९

अथासन्नविवाहायाः पद्मावत्या मनस्विनी । आम्लानमालातिलकौ दिव्यौ भूयश्चकार सा ॥ ७०

ततो वत्सेश्वरस्तत्र संप्राप्ते सप्तमेऽहनि । ससैन्यो मद्रिभिः साकं परिणेतुं किलाययौ ॥ ७१

मनसापि तदुद्योगं विरही स कथं स्पृशेत् । देवीं लभेय तामेवमित्याशा न भवेद्यदि ॥ ७२

प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः। प्रजानेत्रोत्सवं चन्द्रमुदयस्थमिवाम्बुधिः ॥ ७३

विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् । समन्तात्पौरलोकस्य मानसं च महोत्सवः ॥ ७४

विरहक्षामवपुषं मनःसंमोहदायिनम् । ददृशुस्तत्र नार्यस्तं रतिहीनमिव स्मरम् ॥ ७५

प्रविश्य मगधेशस्य वरलेशोऽप्यथ मन्दिरम् । सनाथं पतिवत्नीभिः कौतुकागारमययौ ॥ ७६

तन्न पझावतीमन्तर्दशी कृतकौतुकाम् । स राजा पूर्णवकेन्दुजितपूर्णेन्दुमण्डलम् ॥ ७७

तस्याश्च मालातिलकौ दिव्यावालोक्य तौ निजौ । एतौ कुतोऽस्या इत्येवं विममर्श स भूपतिः ॥ ७८

ततः स वेदीमारुह्य तस्या जग्राह यस्करम् । तदेवारम्भतां प्राप तस्य पृथ्व्याः करग्रहे ॥ ७९

प्रियवासवदत्तोऽयमिदं शक्नोति नेक्षितुम् । इतीव वेदीधूमोऽस्य बाष्पेण पिदधे दृशौ ॥ ८०

अग्निप्रदक्षिणे तानं तदा पद्मावतीमुखम् । विज्ञातभर्नाभिप्रायं कोपाकुलमिवाबभौ ॥ ८१

मुमोच स कृतोद्वाहः कराद्वत्सेश्वरो. वधूम् । न तु वासवदत्तां तां तत्याज हृदयाक्षणम् ॥ ८२

ततस्तथा ददौ तस्मै रत्नानि मगधाधिपः । निडुधरनरिक्तेव पृथिवी बुबुधे यथा ॥ ८३

साक्षीकृत्य च तत्कालमग्निं यौगन्धरायणः । अद्रोहप्रत्ययं राज्ञो भगशमकारयत् ॥ ८४

प्रदत्तवस्त्राभरणः प्रगीतवरचरणः । प्रनृत्तवरनारीकः प्रससार महोत्सवः ॥ ८५

उदयपेक्षिणी पत्युः सुनेबालक्षितस्थिता । तदा वासवदत्ताभूद्दिवा कान्तिरिवैन्दवी ॥ ८६

अन्तःपुरमुपायाते राज्ञि वसेश्वरे ततः । देवीसंदर्शनाशी कृती यौगन्धरायणः ॥ ८७

मन्त्रभेदभयादेवं मगधेश्वरमभ्यधात् । अत्रैव नाथ वत्सेशः प्रयाति त्वदृहादिति ॥ ८८

तथेत्यङ्गीकृतं तेन तमेवार्थं तदैव सः । व्यजिज्ञपद्वत्सराजं सोऽपि तच्छूद्दधे तथा ॥ ८९

अथोचचाल वत्सेशो भुक्तपीतपरिच्छदः। मन्त्रिभिः सममाद्य वधं पद्मावतीं ततः ॥ ९०

पलावस्या विस्तृष्टं च सुखमारुह्य वाहनम् । तथैव च समादिष्टैरतान्महत्तरकैः सह ॥ ९१

आगाद्वासवदत्तापि गुप्त सैन्यस्य पृष्ठतः । कृतरूपविवर्त तं पुरस्कृत्य वसन्तकम् ॥ ९२

क्रमालावाणकं प्राप्य बरसेशो वसतिं निजाम् । प्रविवेश समं वध्वा देवीचित्तं तु केवलः ॥ ९३

एत्य वासवदत्तापि सा गोपालकमन्दिरम् । विवेशाथ निशीथे च परिस्थाप्य महत्तरान् ॥ ९४

तत्र गोपालकं दृष्ट्वा भ्रातरं र्शितादरम् । कण्ठे जग्राह रुदती बाष्पव्याकुललोचनम् ॥ ९५

तरक्षणे स्थितसंविच्च तत्र यौगन्धरायणः । आययौ सरुमण्वत्कस्तया देव्या कृतादरः ॥ ९६

सोऽस्याः प्रोत्साह विश्लेषदुःखं यावव्यपोहति । तावत्पद्मावतीपार्श्व प्रययुस्ते महत्तराः ॥ ९७

आगतावन्तिका देवि किमप्यस्मान्विहाय तु । प्रविष्टा राजपुत्रस्य गृहं गोपालकस्य सा ॥ ९८

इति पद्मावती सा तैर्विज्ञप्ता स्वमहत्तरैः। वत्सेश्वराने साशङ्का तानेवं प्रत्यभाषत ॥ ९९

गच्छतावान्तिकां बूथ निक्षेपस्त्वं हि मे स्थिता । तत्र किं ते यत्राहं तत्रैवागम्यतामिति ॥ १००

तच्छुत्वा तेषु यातेषु राजा पद्मावतीं रहः। पप्रच्छ मालातिलकौ केनेमौ ते कृतावित॥ १०१

सावोचथ मद्देहे न्यस्ता विप्रेण केनचित् । आवन्तिकाभिधा यैषा तस्याः शिल्पमिदं महत् ॥ १०२

व च वत्सेशो गोपालगृहमाययौ । नूनं वासवदत्ता सा भवेदत्रेति चिन्तयन् ॥ १०३

प्रविवेश च गत्वा तद्दरस्थितमहत्तरम् । अन्तस्थदेवीगोपालमन्निद्वयवसन्तकम् ॥ १०४

तत्र वासवदत्तां तां ददर्श प्रोषितागताम् । उपप्लवविनिर्मुक्तां मूर्तेि चान्द्रमसीमित्र ॥ १०५

    शोकविषविह्वलः । कम्पो वासवदत्ताया हृदये तूपात ॥ १०६

  • गtत्रैर्विरहपाण्डुरैः । विललाप च निन्दन्ती तदाचरितमात्मनः ॥ १०७


दीौ रुरुदतुस्तथा । यौगन्धरायणोऽप्यासीद्रुष्पधेतमुखो यथा ॥ १०८

छ काले कोलाहलं तदा । पद्मावत्यपि तत्रैव साकुला तमुपाययौ ॥ १०९

न जवासवदत्तयोः। तुल्यावस्थैव साप्यासीत्स्निग्धमुग्धा हि सस्त्रियः ॥ ११०

की भर्तृदुःखप्रदायिना । इति वासवदुता च जगाद रुदती शुहुः ॥ १११

तव साम्राज्यकाफ़िशा । कृतमेतन्मया देव देव्या दोपो न कश्चन ॥ ११२

यत्र प्रवासे शीलसाक्षिणी । इत्युवाचाथ वत्सेशं धीरो यौगन्धरायणः ॥ ११३

रायणः शुद्धिप्रकाशने ' । इति पद्मावती तत्र जगदमत्सराशया ॥ ११४

यते सुमहानयम । सोढ दैव्यापि हि कुश इति गजास्यभाषत ॥ ११५

ने शrज्ञ हश्रशुद्धये । इति वासवदत्ता च बभाषे बद्धनिश्चया ॥ ११६

प्रयोf चीमान्यौगन्धरायणः । आचम्य प्राङ्मुखः शुद्ध इति याचदैश्यत् ॥ ११७

खी शुद्धिमती यदि । शृत भो लोकपालास्तन्न चेद्देहं त्यजाम्यहम् ॥ ११८

श्मन्दिव्या धागुदभूदिथ। धन्धवं शुपते यस्य मन्त्री थगन्धरायणः ॥ ११९

च भयं प्राग्जन्मदेधता । न दोषः कश्चिदेतस्या इत्युक्त्वा वागुपारमत् ॥ १२०

तन्त्रतािखिलदिग्विभागमामन्द्रसमघनाघनगर्जितश्रि ।
rध सुचिरं विहताभितापाः सर्वेऽपि ते स्फुट विडम्बितनीलकण्ठाः ॥ १२१

रोirprलकमतेिऽपि च अआ थौगन्धरायणाचरितम ।
इति अभ यत्स्रगजो मेने पृथ्वीं च हनगताम् ॥ १२२

मदः सुषतः स धूर्तपणें निकटगते निर्दूिती इत्रोभ ।
भक्षु भिमइयासमार्गगे स्जिदयितं परशुश्म बभार ॥ १२३

से * कांगदेखभ:lict wराभरे आपणफलकेfiयः«ः।

रसश्च घसघदया। पद्मावस्या च संसक्तपानलीलो विधिसगः ॥ १

स करण्घद्वसन्तम । शृगन्धगग्रणं ताश्च यज्ञे वित्र म्भिणीः कश्चः ॥। २

मन्स ३३ भ भfधति: । सर्वेषु षु शुधनु कथामेतामत्रर्णय ॥। ३

न च परमर्चेणवः । अभृङश्रीत्र साऽपि यस्याप्रतिहता गतिः ॥ ४

I I * थी किळगः उर्वशी नाम कामस्य भोदनामभित्रपरम् ॥ ५

R€ २था हतचेतना । यथा क्षभयरभादि खीचेंतस्थकम्पयन ॥ ६

शबoथरमभिीणि क्षुषः । यन्न प्राप परिवर्त्त तृषाक्रान्तो शुभुछ तब ॥ ७

यः क्षीरशुद्धिस्थितः । नाद्यं मुनिवरं दर्शनार्थमुपागतम्। ॥ ८

तं । जा पुग्यः । उर्वशहितचित्तः मन्स्थितो विरहनिःसहः ॥ ९

न चैrधयित्वा शतक्रतुम् । दृश्य स्वरतं तरौ गते तामुर्वशी मुने ॥ १०

TY ऑस्यागस्य नारद: । प्रथध्य तं तथाभूतं पुरूरवसमश्रवीत् ॥ ११

न्ध चिन ।
xि.ोऽपीह स हैि. नियंजभक्तानां नैवापदमुपेक्षते ॥ १२

झ = पुरुषश्स/ सह । जगाम देवराजस्य निकटं नारदो मुनिः ॥ १३

मोंगर प्रणतात्मने । उर्वशी पथभ। स च पुरवसे ततः ॥। १४

फीचरणं द्विः। उर्वश्यास्तु तदत्रासीन्मृससंजीवनौषधम् ॥ १५

अथाजगाम भूलोकं तामादाय पुरूरवाः । स्वर्वधूद्र्शनाश्चर्यमर्षयन्मयैचक्षुषाम् ॥ १६

ततोऽनपायिनौ तौ द्वावुर्वशी च नृपश्च सः । अन्योन्यदृष्टिपाशेन निबद्धाविव तस्थतुः ॥ १७

एकदा दानवैः साकं प्राप्तयुद्धेन वक्रिणा । सायकार्थमाहूतो ययौ नाकं पुरूरवाः ॥ १८

तत्र तस्मिन्हते मायाधरनाम्यसुराधिपे । प्रनृत्तम्बर्वधूसार्थः शक्रस्याभवदुत्सवः ॥ १९

ततश्च रम्भां नृत्यन्तीमाचार्ये तुम्बरौ स्थिते । चलिताभिनयां दृष्ट्वा जहास स पुरूरवाः ॥ २०

जाने दिव्यमिदं नृतं किं त्वं जानासि मानुष। इति रम्भापि तत्कालं सासूयं तसभाषत ॥ २१

जानेऽहमुवंशीसङ्गमत्तद्यद्देति न तुम्बुरुः। युष्मद्रुरपीत्येनामुवाचाथ पुरूरवाः ॥ २२

तच्छुत्वा तुम्बुरुः कोपात्तस्मै शापमथादिशत् । जेंवंध्या ते वियोगः स्यादा कृष्णाराधनादिति ॥ २३

श्रुतशापश्च गत्वैव तमुर्वश्यै पुरूरवाः । अकालाशनिपातोत्रं स्ववृत्तान्तं न्यवेदयत्॥ २४

ततोऽकस्मान्निपत्यैव निन्ये कार्यपहृत्य सा। अट्टैस्तेन भूपेन गन्धर्वैरुर्वशी किळ ॥ २५

अवेत्य शापदोषं तं सोऽथ गत्वा पुरूरवाः। हरेराराधनं चक्रे ततो बदरिकाश्रमे ॥ २६

उर्वशी तु वियोगार्ता गन्धर्वविषयस्थिता । आसीन्मृतेव सुप्तैव लिखितेव विचेतना ॥ २७

आश्चर्यं यन्न सा प्राणैः शापान्ताशावलम्बिनी । मुक्ता विरहदीर्घमु चक्रवाकीव रात्रिषु ॥ २८

पुरूरवाश्च तपसा तेनाच्युतमतोषयत् । तस्प्रसादेन गन्धर्वो मुमुचुस्तस्य "बोर्वशीम् ॥ २९

शापान्तलब्धया युक्तः पुनरप्सरसा तया । दिव्यान्स राजा बुभुजे भोगान्भूतलवत्र्यपि ॥ ३०

इत्युक्त्वा विरते राज्ञि श्रुतोर्वंश्यनुरागया । प्रापि सोढवियोगत्वाद्रीडा वासवदत्तया ॥ ३१

तां दृष्ट्वा युक्त्युपालब्धां राज्ञा देवीं विलक्षिताम् । अथाप्याययितुं भूपमाह यौगन्धरायणः ॥ ३२

न श्रुता यदि तद्राजन्कथेयं श्रूयतां त्वया । अस्तीह तिमिरानाम नगरी मन्दिरं श्रियः ॥ ३३

तस्यां विहितसेनाख्यः ख्यातिमानभवन्नृपः। तस्य तेजोवतीत्यासीद्भार्या क्षितितलाप्सराः ॥ ३४

तस्याः कण्ठग्रहैकाग्रः स राजा स्पर्शलोलुभः । न सेहे कबुकेनापि क्षिप्रमाच्छुरितं वपुः ॥ ३५

कदाचित्तस्य राज्ञश्च जज्ञे जीर्णज्वरामयः । वैद्या निवारयामासुतया देठंयास्य संगमम् ॥ ३६

देवीसंपर्कहीनस्य हृदये तस्य भूभृतः। औषधोपक्रमसाध्यो व्याधिः समुदपद्यत ॥ ३७

भयाच्छोकाभिघाताद्वा राज्ञो रोगः कदाचन । स्फुटेयमिति स्माहुर्भिषजो मत्रिणं ॥ ३८

यः पुरा पृष्ठपतिते न तत्रास महोरगे । नान्तःपुरप्रविष्टेऽपि परानीके च चुक्षुभे ॥ ३९

तस्यास्य राज्ञो जायेत भयं सस्ववतः कथम् । नास्त्यत्रोपायबुद्धिर्नः किं कुर्मस्तेन मत्रिणः ॥ ४०

इति संचित्य संसद्य ते देव्या सह मन्त्रिणः । तां प्रच्छाद्य तमूचुश्च मृता देवीति भूपतिम् ॥ ४१

तेन शोकातिभारेण मथ्यमानस्य तस्य सः । पुस्फोट हृदयव्याधिविह्वलस्य सहीभृतः ॥ ४२

उत्तीर्णरोगविषये तस्मै राज्ञेऽथ मन्त्रिभिः। अर्पिता सा महादेवी सुखसंपद्वािपरा ॥ ४३

बहु मेने च सोऽप्येनां राजा प्राणप्रदायिनीम् । न पुनर्मतिमानस्थं चुक्रोधाच्छादितात्मने ॥ ४४

हितैषिता हेि या पत्युः सा देवीत्वस्व कारणम् । प्रियकारित्वमात्रेण देवीशब्दो न लभ्यते ॥ ४५

स मजिता च यद्राज्यकार्यभारैकचिन्तनम् । चित्तानुवर्तनं यत्तदुपजीवकलक्षणम् ॥ ४६

अतो मगधराजेन संधातुं परिपन्थिना । पृथ्वीविजयहेतोस्ते यत्नोऽस्माभिरयं कृतः ॥ ४७

 तेन देव भवद्भक्तिसोढासळवियोगया। देव्या नैवापराद्धं ते पूण तूपकृतिः कृता ॥ ४८

एतच्छुत्वा वचस्तस्य यथार्थं मुख्यमन्त्रिणः । मेनेऽपराद्धमात्मानं बत्सराजस्तुतोष च ॥ ४९

उवाच चैतज्जानेऽहं देव्या युष्मत्प्रयुक्तया । आकारवत्या नीत्येव सम नैव मेदिनी ॥ ५०

किं त्वतिप्रणयादेतन्मयोक्तमसमञ्जसम् । अनुरागान्धमनसां विचारसहता कुतः ॥ ५१

इत्यादिभिः समालभैर्वत्सराजः स तद्दिनम् । लज्जोपरागं देव्याश्च सममेवापनीतवान् ॥ ५२

अन्येद्युर्मगधेशेन प्रेषितो ज्ञातवस्तुना । दूतो वत्सेशमभ्येत्य तद्वाक्येन व्यजिज्ञपत् ॥ ५३

मन्त्रिभिस्ते वयं तावद्वञ्चित तत्तथाधुना । कुर्याः शोकमयो येन जीवलोको भवेन्न नः ॥ ५४

एकदा ब्राह्मणो वृद्धस्तामेको भोजनागतः। ददर्श जगदाश्चर्यजननीं रूपसंपदा ॥

सकौतुकं द्विजोऽप्राक्षीदुद्दचन्द्रं रहस्तदा । का ते भवति बालेयं त्वया मे कथ्यतामिति ॥

निर्बन्धपृष्टः सोऽप्यस्मै गुहचन्द्रो द्विजन्मने । शशंस तन्तं सर्वं वृत्तान्तं खिन्नमानसः ॥

तद्युद्धं स ततस्तस्मै सानुकम्पो द्विजोत्तमः । भग्नेराराधनं सत्रं दद्वीप्सितसिद्धये ॥

तेन मंत्रेण तस्याथ जपं रहसि कुर्वतः । उदभूद्रुहचन्द्रस्य पुरुषो वह्निमध्यतः ॥

स चाग्निद्विजरूपी तं जगाद चरणानतम् । अद्याहं त्वद्महे भोक्ष्ये रात्रौ स्थास्यामि तत्र च ॥

दर्शयित्वा च तत्त्वं ते साधयिष्यामि वाञ्छितम् । इत्युक्त्वा गुहचन्द्रं स ब्राह्मणस्तद्रुहं ययौ ॥ १

तत्रान्यविप्रवदुक्त्वा गुहचन्द्रान्तिके च सः । सिषेवे शयनं रात्रौ याममात्रमतन्द्रितः ॥

तावच्च संसुप्तजनात्सा तस्मात्तस्य मन्दिरात् । निर्ययौ गुहचन्द्रस्य भार्या सोमप्रभा निशि ॥

तत्कालं ग्राह्मणः सोऽत्र गुहचन्द्रमबोधयत् । एहि स्वभार्यावृत्तान्तं पश्येत्येनमुवाच च ॥

योगेन भृङ्गरूपं च कृत्वा तस्यात्मनस्तथा। नित्यादर्शयत्तस्य भार्या तां गृहनिर्गताम् ॥

सा जगाम सुदूरं च सुन्दरी नगराद्वह्निः। णुद्दचन्द्रेण साकं च द्विजोऽप्यनुजगाम ताम् ॥

ततस्तत्र महाभोगं सच्छायस्कन्धसुन्दरम् । गुहचन्द्रो ददर्शासावेकं न्यग्रोधपदपम् ॥

तस्याधस्ताच्च शुश्राव वीणावेणुरवान्वितम् । उल्लसद्रीतमधुरं दिव्यं संगीतकध्वनिम् ॥

स्कन्धदेशे च तस्यैकां स्वभार्यासदृशाकृतिम् । अपश्यत्कन्यकां दिव्यामुपविष्टां महासने ॥

निजकान्तिजितज्योत्स्नां ।शुक्छुचामरवीजिताम् । इन्दोलवण्यसर्वस्वकोषस्येवाधिदेवताम् ॥

अत्रैवारुळ वृक्षे च तस्या अधीसने तदा । उपविष्टां स्वभाय तां गुहचन्द्रो ददर्श सः ॥

तत्कालं तुल्यकान्ती ते संगते दिव्यकन्यके । पश्यतस्तस्य भाति स्म सा त्रिचन्द्रेव यामिनी ॥

ततः स कौतुकाविष्टः क्षणमेवमचिन्तयत् । किं स्वप्नोऽयमुत भ्रान्तिधिगेतदथवा द्वयम् ॥

या सन्मार्गतरोरेषा विद्वत्संगतिमञ्जरी । असौ पुष्पोद्भतिस्तस्या ममोचितफलोन्मुखी ॥

इति चिन्तयति स्वैरं तस्मिस्ते दिव्यकन्यके । भुक्त्वा निजोचितं भोज्यं दिव्यं पपतुरासवम् ॥ १

अद्यागतो महातेजा द्विजः कोऽपि गृहेषु नः । तस्माद्भगिनि चेतो मे शङ्कितं तद्रजाम्यहम् ॥

इत्युक्त्वा तामथामद्य द्वितीयां द्विव्यकन्यकाम् । गुहचन्द्रस्य गृहिणी तरोरवरुरोह सा ॥।

तदृष्ट्वा भृङ्गरूपौ तौ गुहचन्द्रो द्विजश्व सः । प्रत्यागत्याग्रतो गेहे पूर्ववत्तस्थतुर्निशि ॥

ततैः सा दिव्यकन्यापि गुहचन्द्रस्य गेहिनी आगस्यालक्षितायैव प्रविवेश स्वमन्दिरम् ॥

ततः स ब्राह्मणः स्वैरं गुहचन्द्रमभाषत । दृष्टं त्वया यदेषा ते भार्या दिव्या न मानुषी ॥

द्वितीया सापि चैतस्या दृष्टाद्य भगिनी त्वया । दिव्या स्त्री तु मनुष्येण कथमिच्छति संगमम् ॥ १

तदेतत्सिद्धये मन्त्रं द्वारोल्लेख्यं दमामि ते । तस्योपबृहणीं बायां युक्तिं चोपदिशास्म्यहम् ॥

विशुद्धोऽपि ज्वलयनिर्वात्यायोगे तु का कथा । एवं मत्रोऽर्थदोऽप्येकः किं पुनर्मुक्तिसंयुतः ॥

इत्युक्त्वा गुहचन्द्राय दत्त्वा मन्त्रं द्विजोत्तमः । उपदिश्य च तां युक्तिं प्रभाते स तिरोदधे ॥ १

गुहचन्द्रोऽपि भार्याया गृहद्वारेऽभिलिख्य तम् । मन्त्रं पुनश्चकारैवं सायं युक्तिं प्ररोचनीम् ॥

गत्वा स तस्याः पश्यन्त्या कयापि वरयोषिता । सह चक्रे समालापं रचितोदारमण्डनः ॥

तहृष्टैव तमाहूय मन्त्रोन्मुद्रितया गिरा । एषा कास्तीति पप्रच्छ सा सेयं दिव्यकन्यका ॥

असौ वराङ्गन बद्धभावा मय्यहमद्य च । एतदहं व्रजामीति प्रत्यवोचत्स तां मृषा ॥

ततः साचीकृतदृशा मुखेन वलितक्षुणा । दृष्ट्वा निवार्य वामेन करेण तमुवाच सा ॥

हुं ज्ञातमेतदर्थोऽयं वेषस्तत्र च मा स्म गाः किं तया मामुपेहि त्वमहं हि तव गेहिनी ॥

इत्युक्तः पुलकोत्कम्पसंक्षोभाञ्छया तया । आविष्टयेव तन्मत्रदूतदुप्रैहयापि सः ॥

प्रविश्य वासके सद्यस्तयैव सममन्वभूत् । मर्योऽपि दिव्यसंभोगमसंस्पृष्टं मनोरथैः ॥

इथं तां प्राप्य सप्रेमां मत्रसिद्धिप्रसाधिताम् । त्यक्तदिव्यस्थितिं तस्थौ गुहचन्द्रो यथासुखम् ॥ १

एवं योगप्रदानादिसुकृतेः शुभकर्मणाम्। दिव्याः शापयुता नार्थंस्तिष्ठन्ति गृहिणीपदे ॥ १३३

देवद्विजसपर्या हि कामधेनुर्मता सताम्। किं हि न प्राप्यते तस्याः शेषाः सामादिवर्णनाः ॥ १३४

दुष्कृतं त्वयि दिव्यानामत्युच्चपजन्मनाम् । प्रवातमिव पुष्पाणामधःपातंककारणम् ॥ १३५

इत्युक्त्वा राजपुत्र्याः स पुनराह वसन्तकः। किं चात्र' यदद्दल्याया वृत्तं तलछूयतामिदम् ॥ १३६

पुराभूदौतमो नाम त्रिकालज्ञो महामुनिः । अहल्येति च तस्यासीद्भार्या रूपजिप्सराः ॥ १३७

एकदा रूपलुब्धतामिन्द्रः प्रार्थितवान्रहः। प्रभूणां हि विभूत्यन्धा धावयविषये मतिः ॥ १३८

सानुमेने च तं मूढा नृपस्यन्ती शचीपतिम् । तच्च प्रभाधतो बुद्ध तत्रागाद्भौतमो मुनिः ॥ १३९

सार्जाररूपं चक्रे च भयादिन्द्रोऽपि तत्क्षणम् । कः स्थितोऽनेति सोऽपृच्छदहल्यामथ गौतमः ॥ १४०

एंस ठिओ वु सज्जारो इत्यपभ्रष्टचक्रया । गिरा सत्यानुरोधिन्या सा तं प्रत्यब्रवीत्पतिम् ॥ १४१

सत्यं त्वजार इत्युक्त्वा विहसन्स ततो मुनिः । ससानुरोधतान्तं शापं तस्यामपातयत् । ॥ १४२

पापशीले शिलाभावं भूरिंकालमवाप्नुहि। आ वनान्तरसंचारिंशघवालोकनादिति ॥ १४३

वराङ्गलुब्धम्ग्राफी ते तत्खलनं भविष्यति । दिल्यश्री विश्वकर्मा यां निर्मायति तिलोत्तमाम ॥ १४४

तां विलोक्य तदैक्ष्ण सहनं भधिता च ते । इतीन्द्रषि तत्कालं शपति न स गौतमः ॥ १४५

दत्तशापो ग्रथाकामं तपसै स मुनिर्ययौ । अहश्चापि शिलाभावं दारुणं प्रत्यपद्यत ॥ १४६

इन्द्रोऽप्याधूतसर्वाङ्गो वङ्गभवत्ततः । अशीलं कम्भं नाम स्यान्न खलीकारकरणम्॥ १४७

एवं कुकर्म सर्वस्य फलस्यास्मनि सर्वद । यो यद्धपति बीजं हि लभते सोऽपि तत्फलम् ॥ १४८

तस्मात्परविरुद्धेषु नोस्सहन्ते महाशयाः । एतदुत्तमसत्रघन विधिसिद्ध हि सद्रतम् ॥ १४९

युवां पूर्वभगिन्यौ च देव्यै शापयुते उभे । तद्वन्नन्योन्यहितकृन्निन्द्वं हृद्यं हि वाम् ॥ १५०

एतद्वसन्तकाछूत्वा मिथो वासवदत्तया । पदावभ्य च मुतशसीrcालेशोऽयमुच्यत ॥ १५१

देवी वासवदत्ता च कृन्दा साधारणं पतिम् । आस्मनीव प्रियं भने पदत्रयां हितोन्मुखी ॥ १५२

संस्था हुनुभावौं तहखनगर्घश्वर: । सु पाश्चितीमुष्टदृतेभ्योऽपि तुतोष सः ॥ १५४

अन्येद्युरथ वत्सेशं मी यौगन्धरायणः । उषय में(नर्धा थाः स्थितेष्वन्यत्रभाषत ॥ १५४

उद्योगायाधुना देव फौशाम्बी किं न गम्यते । नाशश्न मगधशाश्च विद्यते वश्थितादपि ॥ १५५

कन्यासंबन्धनाम्ना हि साम्ना सम्यक्स वार्धितः । त्रिगृह्य च कथं जहात्रिताधिकां सुतम्. ॥ १५६

सन्यं तस्मानुपायं च त्वया च स न वक्षतः । भश स्वयं तं तन्न च तस्याभूत्रवहम् । १५७

वर«थ भय तं यथा विरुतं न स। तदर्थंध धास्शभिः शितं च दियमामधून ॥ १५८

त्रं वति निर्युद्धकार्ये यौगन्धरायणे। गगधेश्वरसंधनधी दूनोऽत्र समुपाययौ ॥ १५९

रक्षणं च प्रविष्टोऽत्र प्रतीहारनिर्वेदः प्रणामशरभावी थभी ध्यशपत् ॥ १६०

धीपवतीदत्तसंदेशपरितोषिणा । मगधेशेन निर्दिष्टमिदं देवस्य सांप्रतम ॥ १६१

बहुना किं सथा सर्वं शतं प्रीतोऽपि च स्वयि । स यज्ञेऽयमारम्भःकुरु प्रणता वयम ॥ १६२

तदूतवचः स्वछं वत्सेशोऽभिमनन् सः । थैौगन्धरायणीथस्य पुण्यं नयतरोरिव ॥ १६३

तः पश(घतीं गङ्गया समानारय समं तथा । सं दसम्भृतं दूतं स संमान्य ह्यसर्जयत् ॥ १६४

अथ चण्डमसेनदूतोऽन्यत्र समाययौ । प्रविश्य स यथाचश्च गजानं प्रणतोऽब्रवीत् ॥ १६५

न चण्डमहासैनभूतः कार्थतत्त्ववित्त । तत्र विज्ञातबृतान्तो हृष्टः संदिष्टवानिम् ॥ १६६

शस्यं भवतस्साघवियतैवोपवर्णितम् । यौगन्धरायणं यते मन्त्री किमधिकोक्तिभिः ॥ १६७

धन्या वसनं दत्ता तु स्त्रक्रिया तत्कृतं तया । येनाराभिः मतां मध्ये चिरगुन्न भितं शिरः ॥ १६८

। य वासवदत्तातो भिन्ना पद्मावती मम । तणैरेकं हि हृद्यं सन्दछीनं कुरुतोदामम् । १६९

एतन्निजश्वशुरदूतवचो निशम्य वत्सेश्वरस्य हृदये सपदि प्रमोदः।
देव्यां च कोऽपि ववृधे प्रणयप्रकर्षों भूयांश्च मत्रिवृषभे प्रणयानुबन्धः..

ततस्तं देवीभ्यां सममुचितसस्कारविधिना
कृतातिथ्यं दूतं सरभसमनाः प्रेष्य मुदितम् ।
विधास्यन्नद्योगं त्वरितमथ संमन्त्रय' सचिवैः
स चक्रे कौशाम्बीं प्रति गमनबुद्धि नरपतिः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके तृतीयस्तरः।

*****



चतुर्थस्तरङ्गः



ततो लावणकात्तस्मादन्येद्युः सचिवैः सह । वत्सराजः स कौशाम्बीं प्रतस्थे दयितान्वितः ॥

प्रसस्त्रे च लसन्नादैस्तस्यापूरितभूततै। बलैरसमयोद्वेलजलराशिजलैरिव ॥

उपमा नृपतेस्तस्य गजेन्द्रस्थस्य गच्छतः । भवेद्यदि रविर्यायाद्गने सोदयाचलः ॥

स सितेनातपत्रेण कृतच्छायो बभौ नृपः। जितार्कतेजःप्रीतेन सेव्यमान इवेन्दुना ॥

तेजस्विनं स्वकक्षाभिस्तं सर्वोपरिवर्तनम् । समन्ताः परेितो भृमुधैवं ग्रहंगणा इव ॥

पश्चात्करेणुकारूढे देव्यौ द्वे तस्य रेजतुः । श्रीभुबावनुरागेण साक्षादनुगते इव ॥

त्वङ्गतुरंगसंघात खुराग्राङ्कनखक्षता । पथि तस्याभवद्भमिरुपभुक्तेव भूपतेः ॥

एवं वसेश्वरो गच्छन्स्तूयमानः स बन्दिभिः । दिनैः कतिपयैः प्राप कौशाम्बीं विततोत्सवाम् ॥

ध्वजरक्तांशुकच्छन्ना गयाक्षोत्फुल्ललोचना । प्रद्वारदर्शतोत्तुङ्गपूर्णकुम्भकुचद्वया ॥

जनकोलाहलानन्दसंलापा सौधहासिनी। सा प्रबसागते पयौ तत्कालं शुशुभे पुरी ॥

देवीद्वयानुयातश्च स राजा प्रविवेश ताम् । पौरस्त्रीणां च कोऽयासीत्तत्र तद्दर्शनोत्सवः ॥

अपूरि हरिहर्यस्थरामाननशतैर्नभः । देवीमुखजितस्येन्दोः सैन्यैः सेवागतैरिव ॥

वातायनगताश्चन्याः पश्यन्त्योऽनिमिषेक्षणाः । चक्रुः सकौतुकायातविमानस्थाप्सरोभ्रमम् ॥

काश्चिद्वाजालाग्रलग्नपक्ष्मललोचनाः। अमृजन्निव नाराचपञ्जराणि मनोभुवः ॥

एकस्याः सोत्सुका दृष्टिर्नुपालोकविकस्वरा । शृतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिचाययौ ॥

दुसगतायः कस्याश्चिन्मुहुरुच्छंसितौ स्तनौ । कधृकादिव निर्गन्तुमीषतुस्तद्दिदृक्षया ॥

अन्यस्याः संभ्रमच्छिन्नहामुक्ताकणा बभुः। गलन्तो हृदयस्येव हर्षबाष्पाम्बुसीकराः ॥

यद्यस्यामाचरेत्पापमग्निर्यावाणके ततः । प्रकाशकोऽप्यसावन्धं तमो जगति पातयेत् ॥

इति वासवदतां च दृष्ट्वा स्मृत्वा च तत्तथा। दाहप्रवादं सोत्कण्ठा इव काश्चिद्वभाषिरे ॥

दिष्ट्या न लज्जिता देवी सपत्या सखितुल्यया । इति पद्मावतीं वीक्ष्य बयस्या जगदेऽन्यया ॥

नूनं हरमुरारिभ्यां न दृष्टं रूपमेतयोः । किमन्यथा भजेतां तौ बहुमानमुमाश्रियौ ॥

इत्यूचुरपरास्ते द्वे दृष्ट्वा देव्यौ परस्परम् । क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ॥

एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् । स्वमन्दिरं सदेवीक प्राविशङ्कतमङ्गलः ॥

प्रभाते याब्जसरसो याब्धेरिन्दूदये तथा। तत्काळं तस्य सा कापि शोभाभूद्राजवेश्मनः ॥

क्षणादपूर सामन्तमङ्गलोपायनैश्च तत् । सूचयद्भिरिवाशेषभूपालापायनागमम् ॥

संमान्य राजलोकं च वत्सराजः कृतोत्सवः । चित्तं सर्वजनस्येव विवेशान्तःपुरं ततः ॥

देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः। पानादिलीलया राजा दिनशेषं निनाय सः ॥

अपरेद्युश्च तस्यैको नृपस्यास्थानवर्तिनः । मत्रिणां संनिधौ विप्रो द्वारि चक्रन्द कश्चन ॥

अब्रह्मण्यमटव्यां मे पापैर्गोपालकैः प्रभो । पुत्रस्य चरणोच्छेदो विहितः कारणं विना ॥

तच्छुत्वा तत्क्षणं द्वित्रान्वष्टभ्यानाय्य भूपतिः। गोपालकन्स पप्रच्छ ततस्तेऽप्येवमब्रुवन् ॥

आदित्यस्येव यस्येह न चस्खाळ किल क्कचित् । प्रतापनिलयस्यैकचक्रवर्तितया रथः ॥

भासयत्युच्छूिते व्योम यच्छत्रे तुहिनत्विषि । न्यवर्तन्तातपत्राणि राज्ञामपगतोष्मणाम् ॥

समस्तभूतयाभोगसंभवानां बभूव सः । भाजनं सर्वरत्नानामम्बुराशिरिवाम्भसाम् ॥

स कदाचन कस्यापि हेतोर्यांत्रागतो नृपः । ससैन्यो जाह्नवीकूलमासाद्यावस्थितोऽभवत् ॥

तत्र तं गुणवर्माख्यः कोऽप्याढ्यस्तत्प्रदेशजः । अभ्यगानुपमादाय कन्यारत्नमुपायनम् ॥

रत्नं त्रिभुवनेऽप्येषा कन्योत्पन्ना गृहे मम । नान्यत्र दातुं शक्या च देवो हि प्रभुरीदृशः ॥

इत्यावेद्य प्रतीहारमुखेनाथ प्रविश्य सः । गुणवर्मा निजां तस्मै राज्ञे कन्यामदर्शयत् ॥

स तां तेजस्वतीं नाम दीप्तिद्योतितदिङ्मुखम् । अनङ्गमङ्गळावासरत्नदीपशिखामिव ॥

श्यन्नेहमयो राजा लिष्टतत्कान्तितेजसा । कामाग्निनेव संतप्तः स्विन्नो विगलति स्म सः ॥

स्वीकृत्यैतां च तत्कालं महादेवीपदोचिताम् । चकार गुणवर्माणं परितुष्यात्मनः समम् ॥

ततस्तां परिणीयैब प्रियां तेजस्खतीं नृपः । कृतार्थमानी स तया साकमुज्जयिनीं ययौ ॥

तन्मुखसक्तैकदृष्टी राजा ह्यभूत्तथा । ददर्श राजकार्याणि न यथा सुमहान्यपि ॥

तेजस्वतीकलालापकीलितेव किल श्रुतिः। नावसन्नप्रजाक्रन्दैस्तस्याक्रथुमशक्यत ॥

चिरप्रविष्टो निरगान्नैव सोऽन्तःपुरानृपः । निरगादरिवर्गस्य हृदयालु रुजाज्वरः ॥

कालेन तस्य जज्ञे च राज्ञः सर्वाभिनन्दिता । कन्या तेजस्वती देव्यां बुद्धौ च विजिगीषुता ॥

परमादतरूपा सा तृणीकृत्य जगत्रयम् । हर्षे तस्याकरोत्कन्या प्रतापं च जिगीषुता ॥

अथाभियोक्तुमुत्सिक्तं सामन्तं कंचिदेकदा । आदित्यसेनः प्रयया उज्जयिन्याः स भूपतिः॥

तां च तेजस्वतीं राक्षीं समारूढकरेणुकाम् । सहप्रयायिनीं चक्रे सैन्यस्येवाधिदेवताम् ॥

आरुरोह वराधं च पद्यद्धर्मनिझीरम् । जङ्गमाद्रिनिभं तुङ्गं स श्रीबृक्ष समेखलम् ॥

आफुक्कोत्थितपादाभ्यामभ्यस्यन्तमिवाम्बरे । गतिं गरुत्मतो दृष्टां वेगसब्रह्मचारिणः ॥

जवस्य मम पर्याप्ता किं नु स्यादिति मेदिनीम् । कलयन्तमिवोन्नम्य कंधरां धीरया दृशा ॥

किंचिद्रत्वा च संप्राप्य समां भूमिं स भूपतिः । अश्वमुत्तेजयामास तेजस्वत्याः प्रदर्शयन् ॥

सोऽश्वस्तपाणिघातेन यत्रेणेवेरितः शरः । जगाम काप्यतिजवादलक्ष्यो लोकलोचनैः ॥

तहृष्टा विह्वले सैन्ये हयारोहाः सहस्रधा । अन्वधावन्न च प्रापुस्तमश्वपहृतं नृपम् ॥

ततश्चानिष्टमाशङ्कय ससैन्या मन्त्रिणो भयात् । आदाय देवीं क्रन्दन्तीं निवृत्त्योजयिनीं ययुः ॥

तत्र ते पिहितद्वारकृतप्राकारगुप्तयः। राज्ञः प्रवृत्तिं चिन्वन्तस्तस्थुराश्वासितप्रजाः ॥

अत्रान्तरे स राजापि नीतोऽभूत्तेन वाजिना । सरौद्रसिंहसंचारां दुर्गा विन्ध्याटवीं क्षणात् ॥

तत्र दैवात्थिते तस्मिन्नर्थे स सहसा नृपः । आसीन्महाटवीदत्तदिखाऊोहो विह्वलाकुलः ॥

गतिमन्यामपश्यंश्च सोऽवतीर्य प्रणम्य च । तं जगादाश्वजातिज्ञो राजा वरतुरंगमम॥

देवस्त्वं न प्रभुद्रोहं त्वादृशः कर्तुमर्हति । तन्मे त्वमेव शरणं शिवेन नय मां पथा । ॥

तच्छुत्वा सानुतापः सन्सोऽश्वो जातिस्मरस्तदा । तत्तथेत्यग्रहीदुवैौ दैवतं हि हयोत्तमः ॥

ततो राज्ञि समारूढे स प्रतस्थे तुरंगमः । स्वच्छशीताम्बुसरसा माणाध्यक्छमच्छिद ॥

सायं च प्रापयामास स योजनशतान्तरम् । उज्जयिन्याः समीपं तं राजानं वाजिसत्तमः ॥

तद्वेगविजितान्वीक्ष्य सप्तापि निजवाजिनः। अस्ताद्रिकंदालीने लजयेघांशुमालिनि ॥

तमसि प्रसृते द्वाराण्युज्जयिन्या विलोक्य सः। पिहितानि श्मशानं च बहिस्तकालभीषणम् ॥

निनायैनं निवासाय भूपतिं बुद्धिमान्ह्यः । बालैकान्तस्थितं तत्र गुप्तं विप्रमतुं निशि ॥

निशातिवाहयोग्यं च तं स दृष्ट्वा मठं नृपः। आदित्यसेनः प्रारेभे प्रवेष्टुं आन्तवाहनः ॥

रुरुधुस्तस्य विप्राश्च प्रवेशं तन्निवासिनः । श्मशानपालश्चौरो वा कोऽप्यसाविति वादिनः ॥



१ पर्वतपक्षे श्रीघुशो बिल्वंकुशः, ‘' () अश्वपक्षे तु श्रीवृक्षो रोमावर्तविशेषःइति शिशुपालवधटीकायां ५५६महिना

डाकिनीनादसंवृद्धगृध्रवायसवाशिते । उल्कामुखमुखोल्काग्निविस्फारितचितानले ॥

दुद्रौ तत्र मध्ये च स ताञ्शूलाधिरोपितान् । पुरुषान्नासिकछेदभियेवोध्र्वकृताननान् ॥

यावच्च निकटं तेषां प्राप तावन्नयोऽद्धि ते । वेतालुधिष्ठितास्तस्मिन्प्रहरन्ति स्म मुष्टिभिः ॥

निष्कम्प एव खट्टेन सोऽपि प्रतिजघान ताक । न शिक्षितः प्रयत्न हि धीराणां हृदये भिया ॥

तेनापगतवेतालविकाराणां स नासिकाः । तेषां चकर्त बङा च कृती जग्राह वाससि ॥

आगच्छंश्च ददशैकं शवस्योपरि संस्थितम् । प्रव्राजकं श्मशानेऽत्र जपन्तं स विदूषकः ॥

तचेष्टालोकनक्रीडाकौतुकादुपगम्य तम् । प्रच्छन्नः पृष्ठतस्तस्य तस्थौ प्रव्राजकस्य सः ॥

क्षणाप्रव्राजकस्याधः फूत्कारं मुक्तवाञ्शवः । निरगच्च मुखात्तस्य ज्वाला नाभेश्च सर्षपाः ॥

गृहीत्वा सर्ष र्षांस्तांश्च स परिव्राजकस्ततः। उस्थाय ताडयामास शवं पाणितलेन तम् ॥

उदतिष्ठत्स चोत्तालघेतालाधिष्ठितः शवः । आरुरोह च तस्यैव स्कन्धे प्रव्राजकोऽथ सः ॥

तदरूढश्च सहसा गन्तुं प्रववृते ततः । विदूषकोऽपि तं तूष्णीमन्वगच्छदलक्षितः ॥

नतिदूरमतिक्रम्य स ददर्श विदूषकः । शून्यं कात्यायनीमूर्तिसनाथं देवतागृहम् ॥

तत्रावतीर्य वेतालस्कन्धात्प्रव्राजकस्ततः । विवेश गर्भभवनं वेतालोऽप्यपतद्भुवि ॥

विदूषकश्च तत्रासीद्युक्त्या पश्यन्नलक्षितः प्रव्राजकोऽपि संपूज्य तत्र देवीं व्यजिज्ञपत् ॥

तुष्टासि यदि तद्देवि देहि मे वरमीप्सितम् । अन्यथास्मोपह्वरेण प्रीणामि भवतीमहम् ॥

इत्युक्तवन्तं तं तीव्रमत्रसाधनगर्वितम् । प्रव्राजकं जगादैवं वाणी गर्भगृहोद्गता ॥

आदित्यसेननृपतेः सुतामानीय कन्यकाम् । उपहारीकुरुष्वेह ततः प्राप्यसि वाञ्छितम् ॥

एतच्छुत्वा स निर्गत्य करेणाहत्य तं पुनः । प्रव्राडुत्थापयामास वेतालं मुक्तफूत्कृतिम् ॥

तस्य च स्कन्धमारुह्य निर्यद्वकानलार्चिषः । आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ॥

विदूषकोऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् । कथं राजसुतानेन हन्यते मयि जीवति ॥

इहैव तावतिष्ठामि यावदायात्यसौ शठः । इत्यालोच्य स तथैव तस्थौ छन्नो विदूषकः ॥

प्रव्राजकश्च गत्वैव वातायनपथेन सः । प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजम् ॥

आययौ च गृहीत्वा तां गगनेन तमोमयः कान्तिप्रकाशितदिशं राहुः शशिकलामिव ॥

हा तात हाम्षेति च तां क्रन्दन्तीं कन्यकां वहन् । तत्रैव देवीभवने सोऽन्तरिक्षादवातरत् ॥

प्रविवेश च तत्कालं वेतालं प्रधिमुच्य सः । कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ॥

तत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः । तावदाकृष्टखङ्गोऽत्र प्रविवेश विदूषकः ॥

आः पाप मालतीपुष्पममन हन्तुमीहसे । यस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ॥

इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवेल्लतः । प्रव्राजकस्य चिच्छेद खडेन स विदूषकः ॥

आश्वासयामास च तां राजपुत्रीं भयाकुलम् । प्रविशन्तीमिवाङ्गानि किंचित्प्रत्यभिजानतीम् ॥

कथमन्तःपुरं राज्ञो राजपुत्रीमिमामितः नयेयमिति तत्काळम सौ धीरो व्यचिन्तयत ॥

भो विदूषक एवेतद्योऽयं प्रव्राट् त्वया हतः । महनेतस्य वेतालः सिद्धोऽभूत्सर्षपास्तथा ॥

ततोऽस्य पृथ्वीराज्ये च वाञ्छा राजात्मजासु च । उदपद्यत तेनायमेवं मूढोऽद्य वञ्चितः ॥

तद्द्वयैतदीयांस्त्वं सर्षपान्वीर येन ते । इममेकां निशमश्च भविष्यत्यम् धरे गतिः ॥

इत्याकाशगता वाणी जातहर्षे जगाद तम् । अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् ॥

ततो वस्त्राचलत्तस्य स परिव्राजकस्य तान् । जमाह सर्षपान्हस्ते तामद्वे च नृपात्मजाम् ॥

यावच्च देवीभवनात्स तस्मान्निर्ययौं बहिः । उच्चचार पुनस्ताबद्न्या नभसि भारती ॥

इहैव देवीभवने मासस्यान्ते पुनस्त्वया । आगन्तव्यं महावीर विस्मर्तव्यमिदं ॥

तच्छुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादतः । उपपात नभो बिभ्रद्राजपुत्रीं विदूषकः ॥



१. मालतीमाधवपञ्चमाङ्कस्थाघोरघण्टकपालकुण्डलामाधवमालयादिकथानुकरोतीमां कथाम्.

गगनेनाशु स तामन्तःपुरान्तरम् । प्रावेशयद्राजसुतां समाश्वस्तामुवाच च ॥ १८५

वेष्यति प्रातर्गतिव्द्युम्नि ततश्च माम् । सर्वे द्रक्ष्यन्ति निर्यान्तं तत्संप्रत्येव याम्यहम् ॥ १८६

दिता बाला विश्थती सा जगाद तम् । भनें त्वयि मम प्राणास्त्राखाक्रान्ताः प्रयान्त्यमी ॥ १८७

(ग म गास्त्वं देहि मे जीवितं पुनः । प्रतिपन्नार्थनिर्वाहः सहजं हि सतां व्रतम् ॥ १६८

चिन्तयामास स सुमत्स्यो विदूषकः । यदतु मे स गच्छामि गु श्चेत्प्राणान्भयाद्रियम् ॥ १८९

पतंभFF: का मया विहिता भर्धेन । इत्यालोचथ । तत्रैव तस्/ायन्तःपुरे निशि ॥ १९०

जागरश्रान्त ग्रयं निद्रां शनैश्च सः । गजपुत्री निद्रंथ भीता तामनयन्निशाम् ' ॥ १९१

पु क्षणं तावदिति प्रेमार्दूमाभसा । सुप्तं प्रबोधयामास सा प्रभातेऽपि नैव तम् ॥ १९२

'gा दहशुस्तमन्तःपुरचारिकाः। ससंभ्रमाश्च गत्वैव राजानं तं व्यजिज्ञपन ॥ १९३

क्षितुं तत्त्वं प्रतीहारं व्यसर्जयम् । प्रतीहारश्च गस्वान्तस्तत्रापश्यद्विदूषकम् ॥ १९४

न यथावृत्तं स तद्राजसुतामुखम् । तथैव गत्वा गजे च स समग्रं न्यवेदयत्॥ १९५

स सर्वज्ञस्तच्छुत्वा स महीपतिः । किमेतत्स्यादिति क्षिप्रं समुद्धान्त इत्रभवतः ॥ १५६

च्च दुहितुर्मन्दिगतं विदूतम् । दत्तानुग्रघं मनसा तस्याः स्नेहानुपातिना ॥ १९७

1 यथावृत्तं स राजा तमुपागतम् । आ मूलतश्र सोऽप्यस्मै विप्रो वृत्तान्तमश्रवीत् ॥ १९८

वस्रान्ते नेिनद्धश्वरशासितः । प्रसादसंवन्धिनस्नांश्च सर्षपान्भूमिभेदिनः ॥ १९९

घ्य सत्यं ततश्चानरय सद्यद्विजान् । सधैश्चक्रधरोपेतान्पृष्ट्वा तन्मूलकारणम् ॥ २००

ने गत्वा च दृष्ट्वा तांश्छिन्ननासिकान् । पुरुषांस्तं च निहॅनकण्ठं प्रव्राजकाधमम् ॥ २०१

यो राजा स तुतोष महाशयः । विभूषकाय ऋतिने सुताप्राणप्रदायिने ॥ २०२

च तामेव तदैव तनयां भितम् । किभद्रंथमुद्राणामुपकारिषु तुष्यताम् ॥ २०३

म्बुिजप्रीत्या नूनं राजसुतकरे । गृहीतपाणिर्थेनास्या लेभे लक्ष्मीं धिदूषकः ॥ २०४

पिचरं स चा फास्य ह । आयितीसगृपतेस्त दययश गृह ॥ २०५

पु दिवसे वेफदा दैवयोदिता । तद्युवाच निशायां सा राजपुत्रं विद्युपकम् ॥ २०६

सि भ्र तत्र aध देगृहे शिश । मामान्ते अमिहागच्छेरिंयुक्तं दिया गिरा ॥ २०७

गतो मासो भवतश्सश्च विस्मृतम् । इत्युक्तः प्रियग्रा स्फुरत्र स जर्मे विपकः ॥ २०८

| स्वया तन्धि विस्मृतं तन्मया पुनः । युमालिङ्गं चास्यै स ददौ पारितोषकम् ॥ २०९

ततस्तस्यां निगीर्यान्तःपुमान्निशि । आदाथ भी खथ : संरत हेवीभवनं ययौ ॥ २१०

घsई भोगिति तत्र भदवह्नि । प्रविशेयश्णोद्वाचभसः केनाप्युदीरिताम् ॥ २११

nन्तरे सोऽत्र दियभावसमैक्षत । तदिदथ थरपां च कन्भ्रां दिव्यपरिच्छदम् ॥ २१२

अतिमिर जभवलितामिव । ग्लोषाग्निनिर्दग्धम्मरमं जीवनौषधिभ ॥ २१३

से सार्थः स तग्र हgया स्थाश्रम । सन १४(नन स्वगतनाभ्यनन्त ॥ २१४

संजातविस्रम्भं प्रेमदर्शनात् । नखरूपपरिज्ञान सोत्सुकं सा तमश्रणेन ॥ २१५

धरी कन्या भद्रागभ ग्रन्थथा । इ8 मचरघ|श्च भुवामपङग्रमहं तदा ॥ २१६

चिता च तस्कलम:ध ताम । अहरथपणीममृडं पुनराशगनाथ ते ॥ २१७

प्रयोगाश्च संभोश' प्रेरिता मया । सा ते आसुतैघासिन्यै स्मृन्निमजीजननि ॥ २१८

स्थितास्मीक ततुभ्यभिभाषितम् । शरीरं, सुन्दर भय कुरु पाणिग्राहं मम ॥ २१९

द्रया भन्थं त्रिश्चाधर्या विदूषकः । तथेति परिणिन्ये तां गन्धर्वधिधिना तदा ॥ २२०

तत्रैव दिव्यं भोगमत्रश्च स । स्पैभफलदंडैश्च म्रिथया संगततथा ॥ २२१

प्रबुद्धा सा राजपुत्री निशाझथे । भर्तारं समपश्यन्ती विषादं महरागमन ॥ २२२

हन्तिकं मातुः प्रस्खलद्भिः पदैर्थथा । विदुला संशयद्वारपतरन्नितविलोचना ॥ २२३

ख पतिमें गतः कापि रात्राविति च मातरम् । आत्मापराधसभया सानुतापा च साभ्यधात् ॥ २

ततस्तन्मातरि स्नेहात्संभ्रान्तायां क्रमेण तत् । बुढा राजापि तत्रैत्य परमाकुलतामगात् ॥

जाने श्मशानबाहुं तं गतोऽसौ देवतागृहम् । इत्युक्ते राजसुतया राजा तत्र स्वयं ययौ ॥

तत्र विद्याधरीविद्यप्रभावेण तिरोहितम् । विच्च्यािपि न लेभे तं स क्षितीशो विदूषकम् ॥

ततो राज्ञि परावृत्ते निराशां तां नृपात्मजाम् । देहस्यागोन्मुखीमेत्य ज्ञानी कोऽप्यत्रवीदिदम् ॥ २

नारिष्टशका कर्तव्या स हि ते वर्तते पतिः । युक्तो दिव्येन भोगेन त्वामुपैष्यति चाचिरात् ॥ २

तच्छुत्वा राजपुत्री सा धारयामास जीवितम् । हृदि प्रविष्टया रुद्रं तत्प्रत्यागमवाञ्छया ॥

विदूषकस्यापि ततस्तिष्ठतस्तत्र तां प्रियाम् । भद्रां योगेश्वरी नाम सखी काचिदुपाययौ॥

उपेत्य सा रहस्येनामिदं भद्रामथाब्रवीत् । सखि मानुषसंसर्गात्क्रुद्धा विद्याधरास्त्वयि ॥

पापं च ते चिकीर्षन्ति तदितो गम्यतां त्वया । अस्ति पूर्वाम्बुधेः पारे पुरं काकटकाभिधम् ॥ २

तदतिक्रम्य च नदी शीतोदा नाम पावनी । तीर्वा तामुदयाख्यश्च सिद्धक्षेत्रं महागिरिः ॥

विद्याधरैरनाक्रम्यस्तत्र त्वं गच्छ सांप्रतम् । प्रियस्य मानुषस्यास्य कृते चिन्तां च मा कृथाः॥ २

एतद्धि सर्वमेतस्य कथयित्वा गमिष्यसि । येनैष पश्चात्तत्रैव सत्त्ववानागमिष्यति ॥

इत्युक्ता सा तया सख्या भद्रा भयवशीकृता। विदूषकानुरक्तापि प्रतिपेदे’ तथेति तत् ॥

उक्त्वा च तस्य तद्युक्त्या दत्त्वा च स्वाङ्गुलीयकम् । विदूषकस्य राज्यन्तसमये सा तिरोदधे ॥ २

विदूषकस्य पूर्वस्मिञ्शून्ये देवगृहे स्थितम् । क्षणादपश्यदात्मानं न भद्रां न च मन्दिरम् ॥ २

स्मरन्विद्याप्रपञ्चं तं पश्यंश्चैवाङ्गुलीयकम् । विषविस्मयावेशवशः सोऽभूद्विदूषकः ॥

अचिन्तयच्च तस्याः स वचः स्वप्नमिव स्मरन् । गता तावन्निवेचैव सा ममोदयपर्वतम् ॥

तन्मयाप्याशु तत्रैव गन्तव्यं तदवाप्तये । न चैवं लोकदृष्टं मां लब्ध्वा राजा परित्यजेत् ॥

तस्माद्युक्त करोमीह कार्यं सिध्यति मे यथा । इति संचिन्त्य मतिमान्रूपमन्यत्स शिश्रये ॥

जीर्णवासा रजोलिप्तो भूत्वा देवीगृहात्ततः । निरगादथ हा भद्रे हा भद्रं इति स ध्रुवन् ॥

तत्क्षणं च विलोक्यैनं जनास्तद्देशवार्तिनः। सोऽयं विदूषकः प्राप्त इति कोलाहलं व्यधुः ॥

बुट्टा च राज्ञा निर्गत्य स्वयं दृष्ट्वा तथाविधः। उन्मत्तचेष्टोऽवष्टभ्य स नीतोऽभूत्स्वमन्दिरम् ॥ २

तत्र स्नेहाकुलैर्यद्यदुक्तोऽभूद्धृत्यबान्धवैः । तत्र तत्र स हा भद्रे इति प्रत्युत्तरं ददौ ॥

वैद्योपदिष्टैरभ्यनैरभ्यक्तोऽपि स तत्क्षणम् । अङ्गभुजूलयामास भूरिणा भस्मरेणुना ॥

स्नेहेन राजपुत्र्या च स्वहस्ताभ्यामुपाहृतः । आहारस्तेन सहसा पादेनाहत्य चिक्षिपे ॥

एवं स तस्थौ कतिचिद्दिवसांतत्र निःस्पृहः । पाटयन्निजवस्त्राणि कृतोन्मादो विदूषकः ॥

अशक्यप्रतिकारोऽयं तत्किमर्थं कदर्यते । त्यजेत्कदाचन प्राणान्ब्रह्महत्या भवेत्ततः ॥

स्वच्छन्दचारिणस्त्वस्य कालेन कुशलं भवेत् । इत्यालोच्य स चादित्यसेन राजा मुमोच तम् ॥ २

ततः स्वच्छन्दचारी सन्नन्येद्युः साङ्गुलीयकः । वीरो भद्रां प्रति स्वैरं स प्रतस्थे विदूषकः ॥

गच्छन्नहरहः प्राच्यां दिशि प्राप स च क्रमात् । मध्ये मार्गबशायातं नगरं पौण्ड्रवर्धनम् ॥

मातरत्र वसाम्येकां रात्रिमित्यभिधाय सः । ब्राह्मण्यास्तत्र कस्याश्चिद्युद्धायाः प्राविशत्रुहम् ॥

प्रतिपन्नाश्रया सा च कृतातिथ्या क्षणान्तरे । ब्राह्मणी समुपेत्यैवं सान्तQ:खा जगाद तम् ॥

तुभ्यमेव मया दत्तं पुत्र सर्वमिदं गृहम् । तद्वद्दण यतो नास्ति जीवितं मम सांप्रतम् ॥

कस्मादेवं भवीषीति तेनोक्ता विस्मितेन सा । श्रुयतां कथयाम्येतदित्युक्त्वा पुनरब्रवीत् ॥

अस्तीह देवसेनाख्यो नगरे पुत्र भूपतिः । तस्य चैका समुत्पन्ना कन्या भूतलभूषणम् ॥

मया दुःखेन लब्धेयमिति तां दुःखलब्धिकाम् । नाम्ना चकर्ष नृपस्तनयामतिवत्सलः ॥

कालेन यौवनारूढामानीताय स्ववेश्मनि । राज्ञे कच्छपनाथाय तां प्रादाचैष भूपतिः ॥

स कच्छपेश्वरस्तस्या वध्वा वासगृहं निशि । प्रविष्ट एव प्रथमं तत्कालं पञ्चतां ययौ ॥

ततस्तं सह देवीभ्यां सचिवैश्च तपःस्थितम् । त्रिरात्रोपोषितं भूपं शिवः स्वप्ने समादिशत् ॥ ६

तुष्टोऽस्मि ते तदुत्तिष्ठ निर्विघ्नं जयमाप्स्यसि । सर्वविद्याधराधीशं पुत्रं चैवाचिरादिति ॥ ७

ततः स बुबुधे राजा तत्प्रसादहृतक्लमः । अर्कशुरचिताध्यायः प्रतिपच्चन्द्रमा इव ॥ ८

आनन्दयच्च सचिवान्प्रातः स्वप्नेन तेन सः। व्रतोपवासक्लान्ते च देव्यौ वे पुष्पकमळे ॥ ९

तत्स्वप्नवर्णनेनैव श्रोत्रपेयेन तृप्तयोः । तयोश्च विभवायैव जातः स्वाद्वौषधक्रमः ॥ १०

लेभे स राजा तपसा प्रभावं पूर्वजैः समम् । पुण्यां पतिव्रतानां च तत्पत्न्यौ कीर्तिमापतुः ॥ ११

उत्सवव्यप्रपौरे च विहिते व्रतपारणे । यौगन्धरायणोऽन्येद्युरिति राजानमब्रवीत् ॥ १२

धन्यस्त्वं यस्य चैवेत्थं प्रसन्नो भगवान्हरः। तदिदानीं रिपूञ्जित्वा मज लक्ष्मीं भूजार्जिताम् ॥ १३

सा हि स्वधर्मसंभूता भूभृतामन्वये स्थिरा । निजधर्मार्जितानां हि विनाशो नास्ति संपदाम् ॥ १४

तथा च चिरभूमिष्ठो निधिः पूर्वजसंभृतः प्रणष्टो भवता प्राप्तः किं चात्रैतां कथां शृणु ॥ १५

बभूव देवदासाख्यः पुरं पाटलिपुत्रके । पुरा कोऽपि वणिक्पुत्रो महधनकुलोद्गतः ॥ १६

अभवत्तस्य भार्या च नगरात्पौण्ड्रवर्धनात् । परिणीता समृद्धस्य कस्यापि वणिजः सुता ॥ १७

गते पितरि पञ्चत्वं श्रमेण व्यसनान्वितः । स देवदास यूतेन सर्वे धनमहारयत् ॥ १८

ततश्च तस्य सा भार्या दुःखदारिद्यदुःस्थिता । एत्य नीता निजं गेहं स्वपित्रा पौण्ड्रवर्धनम् ॥ १९

सोऽपि विपरिखम्नः स्थातुमिच्छन्स्वकर्मणि। मूल्यार्थं देवदासस्तं श्वशुरं याचितुं ययौ ॥ २०

प्राप्तश्च संध्यासमये तत्पुरं पौण्ड्रवर्धनम् । रजोरूक्षे विवस्त्रं च वीक्ष्यात्मानमचिन्तयत् ॥ २१

ईदृशः प्रविशामीह कथं श्वशुरवेश्मनि । वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाग्रतः ॥ २२

इत्यालोच्यापणे गत्वा स कापि विपणेर्बहिः। नक्तं संकुचितस्तस्थौ तत्कालं कमलोपमः ॥ २३

क्षणाच्च तस्यां विपणौ प्रविशन्तं व्यलोकयत् । युवानं वणिजं कंचिदुद्धाटितकवाटकम् ॥ २४

क्षणान्तरे च तत्रैव निःशब्दपदमागताम् । हुतमन्तः प्रविष्टां च स्त्रियमेकां ददर्श सः ॥ २५

ज्वलत्प्रदीपे यावच दो हथिं तदन्तरे । प्रत्यभिज्ञातवांस्तावत्तां निजामेव गेहिनीम् ॥ २६

ततः सोऽर्गलितद्वारा भार्या तामन्यगामिनीम् । दृष्ट्वा दुःखाशनिहतो देवदास व्यचिन्तयत् ॥ २७

धनहीनेन देहोऽपि हर्यते स्त्रीषु का कथा । निसर्गनियतं यासां विद्युतामिव चापलम् ॥ २८

तदियं सा विपत्पुंसां व्यसनार्णवपातिनाम् । गतिः सेयं स्वतत्रायाः स्त्रियाः पितृगृहे स्थितेः ॥ २९

इति संचिन्तयंस्तस्या भार्यायाः स बहिः स्थितः । रतान्तविस्रम्भजुषः कथालापमिवाशृणोत् ॥ ३०

उपेत्य च ददौ द्वारि स कर्ण सापि तरक्षणम् । इयत्रवीदुपपतिं पापा तं वणिजं रहः ॥ ३१

शृण्विदं कथयाम्यथ रहस्यं तेऽनुरागिणी । मद्भर्तुर्वारवर्माख्यः पुराभूप्रपितामहः ॥ ३२

स्वगृहस्याङ्गणे तेन चत्वारः स्वपूरिताः । कुम्भाश्चतुर्मु कोणेषु निगूढाः स्थापिता भुवि ॥ ३३

तदेकस्याः स्वभार्यायाः स चक्रे विदितं तदा । तन्नायी चान्तकाले सा स्नुषायै तवोचत ॥ ३४

सापि स्नुषायै मच्छुश्वै मच्छुरब्रवीच मे । इत्ययं मत्पतिकुले श्वशुक्रममुखागमः ॥ ३५

स्वभर्तुस्तच्च न मया दरिद्रस्यापि वर्णितम् । स हि ' धृतरतो द्वेष्यस्त्वं तु मे परमः प्रियः ॥ ३६

तत्तत्र गत्वा मद्भर्तुः सकाशात्तदृहं धनैः । क्रीत्वा तत्प्राप्य च स्वर्णमिहैत्य भज मां सुखम् ॥ ३७

एवमुक्तः कुटिलया स तयोपपतिर्वणिछ । तुतोष तस्यै मन्वानो निधिं लब्धमयत्नतः॥ ३८

देवदासोऽपि कुवधूवाक्शल्यैस्तैर्बहिर्गतः। कीलितामिव तत्कालं धनाशां हृदये दधौ ॥ ३९

जगाम च ततः सद्यः पुरं पादलिपुत्रकम् । प्राप्य च स्वगृहं लब्ध्वा निधानं स्वीचकार तत् ॥ ४०

अथाजगाम स वणिक्तनयंछन्नकामुकः। तमेव देशं वाणिज्यव्याजेन निधियोलुपः ॥ ४१

देवदाखसकाशाच्च क्रीणाति स्म स तद्रुहम् । देवदासोऽपि मूल्येन भूयसा तस्य तद्ददौ ॥ ४२

ततो गृह स्थितिं कृत्वा युक्त्या श्वशुरवेश्मनः । स देवदसः शीघ्र तामानिनाय स्वरोहिनीम् ॥ ४३

एवं कृते च तदायकामुकः ख वणिक्शठः। अळब्धनिधिरभ्येत्य देवदासमुवाच तम् ॥ ४४

तदिदानीं सुहृन्मे स्वं यद् मां च स्मरिष्यसि । तदाहं खंनिधास्ये ते सिद्धये संकटेष्वपि ॥ ३४१

एवं स राक्षस मैत्रया वरयित्वा विदूषकम् । तेनाभिनन्दितवचा यमवंस्तिरोदधे ॥ ३४२

विदूषकोऽपि सानन्दमभिनन्दितविक्रमः । राजपुत्र्या तथा तत्र हृष्टतामनयन्निशाम् ॥ ३४३

प्रातश्च ज्ञातवृत्तान्तस्तुष्टस्तस्मै ददौ नृपः । विभवैः सह शौर्येकपताकामिव तां सुताम् ॥ ३४४

स तया सह तत्रासीद्रात्रीः काश्चिद्विपकः। पदस्पदममुञ्चन्या लक्ष्म्यैव गुणवद्धथा ॥ ३४५

एकदा च निशि स्वैरं ततः प्रायाप्रियोत्सुकः लब्धदिव्यरसास्वादः को हि रञ्जयेद्रसान्तरे ॥ ३४६

नगराश्च विनिर्गत्य स ते सस्मार राक्षसम् । स्मृतमात्रागतं तं च जगाद रचितानतिम् ॥ ३४७

सिद्धक्षेत्रे प्रयातव्यमुदयाद्रौ मया सर्वं । भद्राविद्याधरीहेतोरतस्त्वं तत्र भां नय ॥ ३४८

तथेत्युक्तवतस्तस्य स्कन्धमारुह्य रक्षसः। ययौ च स तया गया दुर्गमां पट्टियोजनीम् ॥ ३४९

प्रातश्च तीर्वा शीतोदागलयां मानुपैर्नदीम् । उद्याद्वैश्च प्रापत्संनिकर्पमयनतः ॥ ३५०

अयं स पर्वतः श्रीमानुदयाल्यः पुरस्तव । अत्रोपरि च नास्येव सिद्धधाम्नि गतिर्मम ॥ ३५१

इत्युक्त्वा राक्षसे तस्मिन्प्राप्तानुकं तिरोहिते । दीर्घिकां स ददशैकां रम्यां तत्र विदूषकः ॥ ३५२

वदन्त्याः स्वागतमिव भ्रमरमरगुजितैः । तस्यास्तीरे न्यपीय फुदपद्मनाश्रयः ॥ ३५३

स्त्रीणामिवात्र चापश्यत्पदपङि मुनिस्ताम् । अयं प्रियागमे भार्गस्तवेति ब्रुवतीमिव ॥ ३५४

अलक्ष्योऽयं गिरिर्मयैतदिहैव वरं क्षणभ। स्थितो भवामि पश्यामि कस्येयं पदपद्धतिः ॥ ३५५

इति चिन्तयतस्तस्य तत्र तोयार्थमाययुः । गृहीतकाश्चनघटा भव्याः सुबहवः प्रियः ॥ ३५६

वारिपूरितकुम्भाश्च ताः स पप्रच्छ यथितः । कस्येदं' मीयते तोयमिति प्रणयपेशलम् ॥ ३५७

आस्ते विद्याधरी भद्र भद्रानामत्र पर्वते । इदं नानोदकं तस्ग्रा इति ताश्च तमब्रुवन् ॥ ३५८

चित्रं धातैत्र धीराणामाधोदामकर्मणामः परितुष्यैव सा।मम भ्रष्टययुपर्योर्गिनीम् ॥ ३५९

यदेका सहसैव स्त्री तासां मध्यादुवाच तम् । महाभाग मम स्कन्धे कुम्भ अरियतामितिं ॥ ३६०

तथेति च घटे तस्याः स्कन्धोरिक्षप्ते स बुद्धिमान् । निदधे भद्रथा पूर्वं द रनडुलीययाम ॥ ३६१

उपाविशद्य तत्रैव स पुनर्दीर्घकातटे । ताश्च तज्जलमादाय ययुर्भद्रगृहैं. स्त्रियः ॥ ३६२

तत्र ताभिश्च भद्राया यात्रश्नानाम्बु दीयते । तावत्तस्यास्नदुत्सने निपपातकुलीयकम् ॥ ३६३

तद्वंश्च प्रत्यभिज्ञाय भद्र पप्रच्छ ताः सी: । हृष्टः किं कोऽपि युष्माभिरिहपूर्वः पुमानिति ॥ ३६४

दृष्ट एक युवम्गभिर्मानुषो वाषिकातटे । तेनोस्निो घटश्चर्यामिति प्रत्यब्रुवंश्च ताः ॥ ३६५

ततो भद्राश्रवीद्भीषं प्रश्नमन्नानमण्डनम । इनयत गया तं स हि भर्ता ममागतः ॥ ३६६

इत्युक्ते भद्रया गत्वा यथावस्तु निवेद्य च । ततश्च तद्वयम्याभिसत्रानिन्थे विदूषकः ॥ ३६७

याप्तश्च स ददर्शात्र भद्रां मार्गान्गुर्वीं विशF । निजयोः साम्नापिकाभित्र फलश्रियमः ॥ ३६८

सापिं हgा तमुत्थाय हर्षबाष्पाम्बुसीकरै: । तथैव बबन्धाम्य कण्ठे भुजलतस्रजम् ॥ ३६९

परस्परालिङ्गितयस्तयो; स्वेदकछलादिव । अतिपीडनतः स्नेहः सस्यन्दे चिरसंभृतः ॥ ३७०

अथोपविष्टावन्योन्यमबितृप्त विलोकनेते । उभं शतगुणीभृतामिवोत्कण्ठांशुदूवतुः ॥ ३७१

आगतोऽसि कथं भूमिमिभामिति थ भद्रया । परिपृष्टः स नरकालमुवाचेदं विदूषकः ॥ ३७२

क्षमालम्ब्य भवस्नेहमाफ प्राणसंशयान्न । सुबहूनागतोऽपीह किमन्यद्वत्रिम सुन्दरि ॥ ३७३

तच्छुत्या तस्य दृष्ट्वा तामनपेक्षितजीविताम । प्रीतिं काष्ठागतस्नेहा सा भद्रा तमभाषत ॥ ३७४

भार्यपुत्र न में कार्यं सखीभिर्न च सिद्धिभिः । स्त्री से प्राणा गुणक्रीता दासी चाहं तव प्रभो ॥ ३७५

वेदूषकततोऽवादीतर्यागच्छ मया सह । गुक्त्वा दिव्यभिमं भोगं वस्तुजायिनीं प्रिये ॥ ३७६

rथेति प्रतिपेदे सा भद्रा सपदि तद्वचः । तत्संकल्पपरिभ्रष्टा विद्यश्च तृणवन्नड़ ॥ ३७७

तस्तया समं तत्र स बिशश्रम त निशम । फुप्तोपचारस्तत्सख्या योगैश्वर्यं धिदृषकः ॥ ३७८

Iतश्च भद्रया सक्रमवतीयद्यद्रितः । सस्मार यमदंष्टं तं राक्षसं स पुनः सृती ॥ ३७९

ततो विमनसा राज्ञा भूयोऽप्येतेन सा सुता । दत्तान्यस्मै चूषायाभूत्सोऽपि तद्वयपद्यत ॥ २६३

तयाच्च यदान्येऽपि नृपा वाञ्छन्ति नैव ताम् । तदा सेनापतिं गजा निजमेवं सभादिशत् ॥ २६४

इतो देशात्त्वयैकैकः क्रमादेकैकतो गृहात्। पुमान्प्रत्यहमायो ब्राह्मणः क्षत्रियोऽथवा ॥ २६९

आनीय च प्रवेश्योऽन्न रात्रौ मत्पुत्रिकागृहे । पश्याभोऽत्र त्रिपद्यन्ते कियन्तोऽत्र कियच्चिरम ॥ २६६

उत्तरिष्यति यश्च(त्र सोऽस्या भर्ता भविष्यति । गतिः शक्या परिच्छेरै न द्रुतविधेर्विधेः ॥ २६७

इति सेनापती राज्ञा समादिष्टो दिने दिने । वारक्रमेण गेहेभ्यो नयत्येव नाशनिः ॥ २६८

एवं च तत्र यातानि क्षयं नरशतान्यपि । मम चाकृतपुण्याया एफः पुत्रोऽत्र वर्तते ॥ २६९

तस्य वारोऽद्य संप्राप्तस्तत्र गन्तुं विपत्तये । तदभावे भाः कार्यं प्रातरग्निप्रवेशनम् ॥ २७०

तज्जीबन्ती स्वहस्तेन तुभ्यं गुणवते गृहम, । ददामि सर्वं येन स्यां न पुनर्मुःखभागिनी ॥ २७१

एवमुक्तवतीं धीरतामवोचद्दृषकः। यघमव तर्हि स्वं मा स्म विद्युद्धसां कृथाः ॥ २७२

अहं तत्राद्य गच्छामि जीवस्वेकमुतस्तव । किमेतं घातयामीति कृपा ते मयि मा च भूत् ॥ २७३

सिद्धियोगाद्धि नास्त्येव' भयं तत्र गतस्य मे । एवं विदूषकेणोवता श्राणी सा जगाद तम् ॥ २७४

ती. पुण्यैर्ममायात: कोऽपि देधो भवानिह । तत्प्राणान्देहि नः पुत्र कुशलं च तथात्मनि ॥ २७५

एवं तया सोऽनुमतः साथै राजसुतगृह्म । सेनापतिमिथुन्नम चिंककरेण वनं ययौ ॥ २७६

तत्रापश्यतृपसुतां तां यौवनमदोद्धताम । लतामनुचितम्कीतपुष्पभारानगतामिव ॥ २७७

ततो निशायां शयने राजपुत्र्या तयाश्रिते । ध्यातोपनतमानेयं व्रतं विप्रकर्षेण सः ॥ २७८

वासवेश्मनि तत्रासीग्रदेव विदूषकः । पदग्रामि ताघको हन्ति मगनलेति चिन्तयन् ॥ २७९

प्रसुते च जने क्षिप्रादपायूतकपाटफम । स द्वारदेशादायान्तं घोरं राक्षसमैक्षत ॥ २८०

स च द्वारि स्थितस्तत्र नभसो वासकान्तरे । भुकं नरशतकाण्डयमदण्डं न्यवेशयत् ॥ २८१

विदूषकश्च चिच्छेद धाधिना तस्य तं क्रुधा । एकत्रप्रहारेण वा सपदि रक्षसः ॥ २८२

छिन्नबाहुः पलाश्याशु जगाम स भिशायरः । भूयोऽनागगनचैत्र नरसत्वोत्कर्षभीतितः ॥ २८३

प्रवृद्धा वीक्ष्य पतितं रक्षोवाढू नृपात्मज्ञा । भीता च आहर्षी च विस्मिता च बभूव सा ॥ २८४

प्रातश्च द्दशे राज्ञ देवसेनेन तत्र सः। खसुतान्तःपुरद्वारि स्थिताश्छिन्नरयुते भुजः ॥ २८५

इतः प्रभृति नेहुन्थे: प्रचेष्टत्रयं नरैरिति । दत्तो विदूषकेणेघ सुदीर्घः परिभ्रर्गलः ॥ २८६

ततो दिव्यप्रभावाय तस्मै प्रीतः स पार्थिवः चिणकाय नमणें न दद् विभवोत्तरभ ॥ २८७

ततस्तया समं तत्र कान्तथा स विंद्रप्रक । तस्यै दिशनि कतिचिद्धश्रयेव संपद ॥ २८८

एकस्मिश्च दिने सुप्तां राजपुत्रीं विहाथ साधू । म तसः प्रययै र मां भद्रां प्रति सस्वरः ॥ २८९

जपुत्री च सा प्रातस्लीमदुःखिता । आमीदवासिना पिश्रा प्रय(बर्तनाशश्च ॥ २९०

कोऽपि गच्छन्नहर क्रमात्प्रप पिक: पूर्वाम्बुधेर्दुश्श्यां नगरीं ताम्रलिप्तिकाशं ॥ २९१

Tत्र चक्रे स केशषि वणिजा सह संगतिम् । स्कन्दासाभिघातेन पारयासता ॥ २९२

नैव सह सोऽनपतदीयधनसंभृत। अनपात्रं मगध प्रतऽऽधिर्वमा ॥ २९३

[तः समुद्रमथ तानपात्रमुषगम् । अकस्माद्य४४ च्यांमश्च कांचन ॥ २९४

अचतेऽप्यर्णवे रौंदा न विचचाल तत । सदा स वणिगर्त: सन्स्कन्दासोऽब्रवीदिदम् ॥ २९५

ो मोचयति संरुद्धमिदं प्रवहणं भम । तस्मै निजधनञ्च च स्धर्न च ददाम्यहम् ॥ २५६

(कृत्वैव जगदैवं धीरचेता विदूषकः । अहमत्रावनीर्यादिचिनोम्यम्बुधेर्जलम् ॥ २५७

णञ्च मोचयाम्येत ,द्र प्रथहणं तव । यूयं ‘चार्थवश्रघभै वद्ध मां पाशरभिः ॥ २९८

भभुक्ते च प्रवहणं तरणं चारिमध्यतः उद्योऽसि शुभाभिरघलबनरज्जुभिः ॥ २९९

थेति तेन वणिजा तद्वचस्यभिभन्तेि । बबन्धुः कर्णधरं रक्षुब्धम कक्षयोः ॥ ३००

दुद्धोऽवततरैव वारिधौ स त्रिदुषकः । न जास्ववसरे प्राप्ते सधवानधर्मादिति ॥ ३०१

रैर्ययुस्ते च संसक्तकलहा लोलनिष्षाराः । भयकार्कश्यकोपानां गृहं हि च्छान्दसा द्विजाः ॥ १०८

वत्सु तेषु तत्रैको निर्जगाम ततो मठात्। विदूषकाख्यो गुणवान्धुर्यः सत्ववतां द्विजः ॥ १०९

  1. युवा बाहुशाली च तपसाराध्य पावकम् । प्राप खङ्गोत्तमं तस्माख्यातमात्रोपगामिनम् ॥ ११०


दृष्ट्वा तं निशि प्राप्तं धीरो भव्याकृतिं नृपम् । प्रच्छन्नः कोऽपि देवोऽयमिति ध्यौ विदूषकः ॥ १११

विप्रांश्चान्यांस्तान्स सर्वानुचिताशयः। नृपं प्रवेशयामास मठान्तः प्रश्रयानतः ॥ ११२

श्रान्तस्य च दासीभिधूताध्वरजसः क्षणात् । आहारं कल्पयामास राज्ञस्तस्य निजोचितम् ॥ ११३

चापनीतपर्याणं तदीयं तुरगोत्तमम् । यवसादिप्रदानेन चकार विगतश्रमम् ॥ ११४

हाम्यहं शरीरं ते तत्सुखं स्वपिहि प्रभो । इत्युवाच च तं आन्तमास्तीर्णशयनं नृपम् ॥ ११५

ने च तस्मिन्द्वारस्थो जागरामास स द्विजः । चिन्तितोपस्थितानेयखङ्गहस्तोऽखिलां निशाम् ॥ ११६

तश्च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् । अनुक्त एव तुरगं सज्जीचक्रे विदूषकः ॥ ११७

जापि स तमामय समारुह्य च वाजिनम् । विवेशोज्जयिनीं दूरादृष्टो हर्षाकुलैर्जनैः ॥ ११८

चेष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् ॥ ११९

ययौ राजभवनं स राजा सचिवान्वितः । ययौ तेजस्वतीदेव्या हृदयाञ्च महाज्वरः ॥ १२०

ताहतोत्सवाक्षिप्तपताकांशुकपङ्किभिः। उत्सारिता इवाभूवन्नगर्यास्तत्क्षणं शुचः ॥ १२१

फरोदा दिनान्तं च देवी तावन्महोत्सवम् । यावन्नगरलोकोऽभूत्सार्कः सिन्दूरपिङ्गलः ॥ १२२

येद्युः स तमादित्यसेनो राजा विदूषकम् । मठादानाययामास तस्मात्सर्वंद्विजैः सह ॥ १२३

याप्य रात्रिवृत्तान्तं ददौ तस्मै च तत्क्षणम् । विदूषकाय ग्रामाणां सहस्त्रमुपकारिणे ॥ १२४

ऐहित्ये च चक्रे तं प्रदत्तच्छत्रवाहनम् । विप्रं कृतज्ञो नृपतिः कौतुकालोकितं जनैः ॥ १२५

तदैव सामन्ततुल्यः सोऽभूद्विदूषकः । मोघा हि नाम जायेत महत्सूपकृतिः कुतः ॥ १२६

ध प्राप नृपाङ्कामांस्तान्सर्वान्स महाशयः । तन्मठाश्रयिभिर्विप्रैः समं साधारणान्व्यधात् ॥ १२७

रौ च सेवमानस्तं राजानं स तदाश्रितः । भुजानश्च सहान्यैस्तैर्बह्मणैर्मामसंचयम् ॥ १२८

ठे गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः । नैव तं गणयामासुद्विजा धनमदोद्धताः ॥ १२९

भेन्नैः सप्तसंख्याकैरेकस्थानाश्रयैर्मिथः । संघर्षातैरबाध्यन्त ग्रामा दुठेर्नुहैरिव ॥ १३०

छुद्धलेषु तेष्वासीदुदासीनो विदूषकः । अल्पभावेषु धीराणामवशैव हि शोभते ॥ १३१

दा कलहासक्तान्दृष्ट्वा तानभ्युपाययौ । कश्चिच्चक्रधरो नाम विप्रः प्रकृतिनिष्ठरः ॥ १३२

र्थन्यायवादेषु काणोऽप्यम्लानदर्शनः । कुञ्जोऽपि वाचि सुस्पष्टो विप्रस्तानित्यभाषत ॥ १३३

1 भिक्षाचरैर्भूत्वा भवद्भिः श्रीरियं शठाः । तन्नाशयथ किं ग्रामानन्योन्यमसहिष्णवः ॥ १३४

षकस्य दोषोऽयं येन यूयमुपेक्षिताः । तदसंदिग्धमचिरात्पुनभिक्षां भ्रमिष्यथ ॥ १३५

हि दैवायत्तैकवृद्धिस्थानमनायकम् । न तु विप्लुतसर्वार्थं विभिन्नबहुनायकम् ॥ १३६

के नायकं धीरं कुरुध्वं वचसा मम । स्थिरया यदि कृत्यं वो धुर्यरक्षितया श्रिया ॥ १३७

पूत्वा नायकत्वं ते सर्वेऽप्यैच्छन्यदात्मनः । तदा विचिन्त्य मूढांस्तान्पुनश्चक्रधरोऽब्रवीत् ॥ १३८

पैशालिनां तर्हि समयं वो ददाम्यहम् । इतः श्मशाने चलायां त्रयश्चौरा निसूदिताः ॥ १३९

स्तेषां निशि च्छित्त्वा यः सुसत्व इहानयेत् । स युष्माकं प्रधानं स्याद्वीरो हि स्वाम्यमर्हति ॥ १४०

चक्रधरेणोक्तान्विप्रांस्तानन्तिकस्थितः । कुरुध्वमेतत्को दोष इत्युवाच विदूषकः ॥ १४१

तेऽस्यावन्विप्रा नैतत्कथं क्षमा बयम् । यो वा शक्तः स कुरुतां समये च वयं स्थिताः ॥ १४२

विदूषकोऽवादीदहमेतत्करोमि भोः। आनयामि निशि च्छित्वा नासास्तेषां श्मशानतः ॥ १४३

तदुष्करं मत्वा तेऽपि मूढास्तमब्रुवन् । एवं कृते त्वमस्माकं स्वामी नियम एष नः ॥ १४४

आख्याप्य समयं प्राप्तायां रजनौ च तान् । आमञ्य विप्रान्प्रययौ श्मशानं स विदूषकः ॥ १४५

वेश च तद्वीरो निजं कमैव भीषणम् । चिन्तितोपस्थितानेयछुपायैकपरिग्रहः ॥ १४६

लका भूत्वा क्रीडामो विजने वयम् । तत्रैको देवसेनाख्यो मध्ये गोपालकोऽस्ति नः ॥ ३१

च सोऽटव्यामुपविष्टः शिलासने । राजा युष्माकमस्मीति वक्यस्माननुशास्ति च ॥ ३२

ये च केनापि तस्याज्ञा न विलङयते । एवं गोपालकोऽरण्ये राज्यं स कुरुते प्रभो ॥ ३३

|स्य विप्रस्य तनयस्तेन वत्मना । गच्छन्गोपालराजस्य प्रणामं तस्य नाकरोत् ॥ ३४

(मप्रणम्येति राजादेशेन जल्पतः। अगान्विधूय सोऽयासीच्छासितोऽपि हसन्वदुः ॥ ३५

विनीतस्य पादक्छेदेन निग्रहम । कठं गोपालगजेन वयमाज्ञापिता बटोः ॥ ३६

च ततोऽस्माभिश्छिन्नोऽस्य चरण: प्रभो। अस्मादृशः प्रभोराशां कोऽतिलघयितुं क्षमः ॥ ३७

लकै राज्ञि विज्ञप्ते संप्रधार्य तम् । यौगन्धरायणो धीमान्राजानं विजनेऽत्रवीत् ॥ ३८

(नादियुतं तत्स्थानं यत्प्रभावतः । गोपालकोऽपि प्रभघयेवं तत्तत्र गम्यताम् ॥ ३९

अङ्गिणा राजा कृत्वा गोपालकान्पुर: । यथै तदटधीस्थानं ससैन्यः सपरिच्छदः ॥ ४०

भिं यावत्र वन्यते तत्र मभिः । अधस्तात्तावदुत्तस्थौ यक्ष: शैलमयाकृतिः ॥ ४१

| मया राजन्निटं यद्रक्षितं चिरम । पितागनिनं ते निधनं स्वीकुरुष्व तत् ॥ ४२

शगुक्त्वा च तत्पूजां प्रतिगृश च । यक्षस्निगेऽश्वते च महानाविरभून्निधिः ॥ ४३

महार्ह च रजसिंहासनं तमः । भधम्थुथले ;ि मङ्गल्याणपरम्पगः ॥ ४४

समादाय निध।भं स ऋग्धः प्रशस्य च गोपालान्धसंशः स्वपुरीं ययौ ॥ ४५

णिग्रवकरणप्रसरै: प्रभोः । प्रतापात्रमणं दिक्ष भविष्यदिव दर्शयन् ॥ ४६

युवप्रोतगुक्तमेतनिदन्तुरम् । गुहुर्लभमिधारयेकय तन्मश्रिमतिविस्मयम् ॥ ४७

पानीतं हेमभिहामनं जगः न भिधानश्वर रम ॥ ४८

युवं चjीयं शिश्रित्य भूपतेः। आशुत्रपतिकल्याणं कार्यसिद् िद् िशंसति ॥ ४९

काचिन्निगीर्णं गगनान्तरे । यथष र १८कनकं सtऽनुजीविषु ॥ ५०

व नीतेऽस्मिन्दिने यगन्धयणः चत् ग्रन्थाः | गभाषत। ॥ ५१

मायातं महासिंहासनं । यातं समाः धारयितागिति ॥ ५२

बीमार थत्र में प्रपितामहाः । सत्राजिचा दिशः सर्वां का मभागेहनः प्रथा ॥ ५३

समुद्रान्त : पृथ्वभूणाम अलक मि ट्वेंथ नभिसनं महत ॥ ५४

करपतिर्नारुरोह स संप्रति । संभवथभिजातानामभिभानो ऋश्रमः ॥ ५५

तमाह स्म नृपं यौगन्धरायणः । साधु देव कुरु प्राच्यां तर्हि पूर्वं जथोद्यमम् ॥ ५६

प्रसन्नात्तं गआ पप्रच्छ गश्रियम । स्निग्धस्युरगखासु प्रधग्रलं यान्ति किं नृपः ॥ ५७

जगदेनं पुनथगन्धरायण: । रङ्गप गन्धर्ग मले ४मगWikत ॥ ५८

ये हतुः पश्चिमाथि न पूयते । आसन्नगमा दुश्च दक्षिणायन्तकाश्रित ॥ ५९

त सूर्यस्तु प्राचीमिन्द्रोऽधितिष्ठति । HIहवीं थलि च प्रार्च ते प्रचं प्रशस्यते ॥ ६०

व थिन्ध्याद्रहिमश्रमध्यवर्तिषु । जाल वीकलभृतो यः स प्रशस्यतमं मतः ॥ ६१

  1. प्रणाय राजभो गझलेषण निवसन्ति च देशेऽपि सुरसिन्धुममाश्रिते ॥ ६२


हे प्राचीप्रक्रमेण जिता दिशः । गोंधकण्ठे वाभश्च विहितो हस्तिनापुरे ॥ ६३

तु कौशाम्दीं रम्यभावेन शिश्रिये । साम्राज्यं यैरुपाधीने पश्यन्दैशमकारणम् ॥ ६४

वर्त तत्र तस्मिन्प्रंगधराय । राजा पुरु फाकडूनदभपन ॥ ६५

नियमः साम्राज्यस्येह कारणम् । सं हि सुसवानामेकहेतुः स्वयंरुपम ॥ ६६

ग्यहीनोऽपि लक्ष्मीं प्राप्नोति सधघान । धृता किं नात्र युष्माभि: पैमः सत्त्ववतः कथा ॥ ६७

स वसेशः सचिवाभ्यर्थितः शुभाम् । विचित्रां संनिधौ देव्योरि मामकथयकथाम् ॥ ६८

अविख्याता येयशुकथिती पुरी । तस्याभादित्यसेन्नरूयः पूर्वमासीन्महीपतिः ॥ ६९

एतच्छत्वथ संन्य वत्संशः प्रजिघाय तम् । तं पझाघनीषार्थं प्रतिसंदेशलब्धये ॥ ५५

सषि वासवदतकनम्र तत्संनिधो ददे। दूतस्य दर्शनं तस्य विनयो हि : सतीव्रतम् ॥ ५६

याजेन पुत्रि नीता त्वमभ्यासतश्च ' ते पतिः । इति शकान्मग्रा लन्धं कन्याजनकताफलम् ॥ ५७

इत्युक्तपितृसं देशं दृगं पद्मावती तदा । जगाद भद्र विज्ञाप्यस्तोऽस्य च गिग मम ॥ ५८

कं शोकेनर्यपुत्रो हि परमं सदयो मयि । देवी वासवदता च सस्नेहा भगिनीय मे ॥ ५९

अत्ततेतर्यपुत्रस्य भाष्यं नैव विकारिण । निजसत्यमिवात्याज्यं मदीयं जीवितं यदि ॥ ६०

इत्युक्ते प्रति संदेशे पद्मावस्या यथोचिते । दृतं वसवदत्ता तं सत्कृत्य प्राहिणोत्ततः ॥ ६१

ते प्रतिगते तस्मिन्स्मरन्ती पितृवेश्मनः । किंचित्पयिनी तथावुत्कण्ठाविमना इव ॥ ६२

rतस्तस्य विनोदार्थमुक्तो वासवदत्तग्रा । बसन्तकेऽन्तिक्रप्राप्तः काश्रामिंस्थमवर्णयन् ॥ ६३

स्ति पाटलिपुत्राख्यं पुरं पूर्वविभूषणम् । तस्मिश्च धर्भगुप्तास्यो वभूवैको मझवणि ॥ ६४

(स्य चन्द्रप्रभेत्यासीद्भयं सा च कदाचन । सगर्भाभूत्प्रसूताथ कन्यां सर्वाङ्गसुन्दरीम् ॥ ६५

सा कन्या जातमथैत्र कान्तियोtततवसका । चक्रे सशक्तमापगुत्थायोपविवेश च ॥ ६६

तो विस्मितवित्ररतं स्त्रीजनं जातवेश्मनि । हल् स धर्मगुनोऽन्न सभयः स्वयमाययै ॥ ६७

प्रकाछ कन्यकां तां च प्रणतस्तद्धर्म इ. । भगवत्यवतीर्णासि फा तं मम गृहेविति ॥ ६८

ष्यवादीत्वथा नैव देय कर्मैचिद्ग्रहम् । गृहरिश्वता शुभारं ते शूऍनान्येन तात किम् ॥ ६९

युक्तः स तथा भीतो धर्मगुप्तः स्वमन्दिरे । गुगं तां योधयामास भृतेति मयापितां वहिः ॥ ७०

'तः सोमप्रभ नाम्ना स कन्या ववृधे क्रमात् । मानुषेण शरीरेण रूपकाम्या तु दिव्यया ॥ ७१

कदा तु प्रमोदेन मधूविलोहिणीम् । इयंस्यां गुहचन्द्रयो वणिक्पुत्रो ददर्श ताम् ॥ ७२

| मनभवभप्लव सद्य हृदयलग्ना । नय शुश्रुवे त' छ(घ गृहमाग्रथं ॥ ७३

गतीिधिधुरतत्र पित्रोरस्यास्यकारणम । निर्बन्धqष्टं भ िव नवग्रस्सग्धेन नः ॥ ७४

'तोऽस्य हसेमरूग्रः षि नेहेन थाधितुम् । [ ¥न्थ यां धगधूमस् त्रीणि भवनं यथा ॥ ७५

श्र तं कृतथारूपं स गुहमनं सुपथिनम । कन्या ' कुतो मे गृ८ धर्मगुनं निराकरोत ॥ ७६

वित हैन कन्यां तां मा गा गृह सुतम ॥ ३४ (र रशन मम क्रयचिन्तयत् ॥ ७७

rजानं प्रेरग्रभ्यत्र स ही में पूर्व त्रितः । शुश्रय मुशय की कन्या च गुणैश्च ॥ ७८

ति निश्चित्य गर्न च दानै रत्नभुसभम। भृषी विज्ञापयामास स चणिसमभिकाङ्कितम ॥ ७९

पोऽपि प्रीतमानस्य सादृश्य नराधिपम् । ददे । न समं चासौ धर्मगुरुगृहं ययौ ॥ ८०

राध च गृहं तस्य धर्मस्य तद्रल । असुभिः कण्ठश च ' सत्रशशधशकिनः ॥ ८१

i: लभ४ सा तं धर्मसमभाषत । दुइ जान मा भूत भनिमितलधद्रत्र ॥ ८२

राषया शरथाय नाहीभग्न कदाचन । ४ की भाषा नियम भ्रः संबन्थिन त्पया ॥ ८३

युः स तथा पुत्रया दातुं न प्रयपन । यमश्वतदाभाश्च शय्यपराधजम् ॥ ८४

इमेनोऽनुमेने च माम्तीभतथेत्र न । विध भय पुत्रस्य तञ्चदविति चिन्तयन ॥ ८५

थादाय कृतोद्वहां तां स सोमप्रभां वधूम । गुरेनसुतः प्रथाहश्चन्द्र निजं गृहम् ॥ ८६

यं चैनं पितावादीत्पुत्र शमयमिमां वधू । आरोपण बभार्या िकस्याशश्या भविष्यति ॥ ८७

छुबा श्वशुरं सं सा वधूः सोमप्रभा कुध । विलोक्य भ्रामयामास यमाज्ञामित्र तर्जनीम ॥ ८८

इष्टयल तस्याः सु7यसम्स् तम यज्ञः प्रययुः प्र[ण अन्यपामाश्रय भयम् ॥ ८९

चन्द्रS५ संप्राप्ते तभिसन्धितरि प था। । भग गू हे भार्यां प्रविष्टति त्र्यचन्नगम ॥ ९०

धनुषभु आनो भार्यां तां गृहधर्तिनी । क्षिपेचे गुचन्द्रसत्रासिंधारमित्र नतम ॥ ९१

पत्रदलमानोऽन्तर्यग् भोगप’ि । श्रवणन्भोजयामास प्रयई स कृतव्रतः ॥ ९२

दोर्याथि च सा तेभ्यो द्विजेभ्यों मौभधारिणी । भुक्तवश्य ददं नित्यं दक्षिणां दिव्यरूपधृत् ॥ ९३

इत्येतन्निश्चित मतेः श्रुत्वा यौगन्धरायणात् । रुमण्वानब्रवीदेवं तर्हि यथेप निश्चयः ॥ १०४

तद्रपालकमानीय देव्या भ्रातरमाहतम् । संमखाय च समं तेन सम्यक्स विधीयताम् ॥ १०५

एवमस्त्विति वक्ति स्म ततो यैौगन्धरायणः । तत्प्रत्ययह्मण्यांश्च चक्रे कर्तव्यनिश्चयम् ॥ १०६

अन्येद्युर्मत्रिमुख्यौ तौ दूतं व्यसृजतां निजम् । गोपालकं तमानेतुमुत्कण्ठाव्यपदेशतः ॥ १०७

कार्यहेतोर्गतः पूर्वं तहूतवचनाय सः। आगाद्रोपालकस्तत्र स्वयं मूर्त इवोत्सवः॥ १०८

आगतं तदहर्जुनं स्वैरं यौगन्धरायणः । निनाय सरुमण्वकं गृहं गोपालकं निशि ॥ १०९

तत्र चारै तदुस्साहं शशंस खचिकीर्षितम् । यत्पूर्वं मश्रितं तेन सर्वे सह रूमण्वता ॥ ११०

स च राजहितैषी सन्दुःखावहमपि स्वसुः। गोपालकोऽनुमेने तत्कर्तव्यं हि सतां वचः॥ १११

सर्वमेतत्सुविहितं देवीं दग्धामवेत्य तु । प्राणांस्यजन्कथं रक्ष्यो वरसेश इति चिन्त्यताम् ॥ ११२

सदुपायादिसामग्रीसंभवे किल सत्यपि । मुख्यम हि गश्रम्य विनिपातप्रतिक्रिया ॥ ११३

इति भूयोऽपि तत्कालगुक्ते तत्र रुमण्वता । उवाचालोथिताशेषकथं यौगन्धरायणः॥ ११४

नास्यत्र चिन्ता यद्राजपुत्री गोपालकस्य सा । कनीयसी स्वसा देवी प्राणेभ्योऽभ्यधिका प्रिया ॥ ११५

एतस्य चाल्पमालोक्य शोकं वसेश्वरस्तदा । जीवेत्कदाचिदेवीति मत्वा धैर्यमवाप्स्यति ॥ ११६

अपि चोत्तमसत्वोऽयं शीघं च पभिणीयते । पञ्चायती ततो देवी दर्यते चाचिरादिति ॥ ११७

एवमेतद्विनिश्चित्य ततो यौगन्धरायणः । गोपालको रुमण्वांश्च ततो मग्नभिति व्यधुः ॥ ११८

युक्त्या लावाणकं यामः सह देव्या नृपेण च। पर्यन्तो मगधासन्नवर्ता हि विषयोऽस्ति सः ॥।११९

सुभगाबैटभूमित्वाद्राज्ञश्चासंनिधानकृत् । तत्रान्तःपुरदीर्य क्रियते यदि चिन्तितम् ॥ १२०

देवी च स्थाप्यते नीत्वा युक्त्या पद्मावतीगृहे । छन्नस्थिताय येनास्याः सैव स्याच्छीलसाक्षिणी ॥ १२१

एवं रात्रौ मिथः कृत्वा मधे सर्वेऽपरेऽहनि । यौगन्धरायणाद्यास्ते प्राविशत्राजमन्दिरम् ॥ १२२

तत्रैवमथ विज्ञप्तो वत्सराजो रुमण्वता । देव लावाणकेऽगाकं गतानां वर्तते शिवम् ॥ १२३

स चातिरम्यो विषयस्तत्र चास्त्रेटभूमयः । शोभनाः सन्ति ते राजन्नडघाश्च सुमहः ॥। १२४

बाधते तं च नैकट्यात्सर्वं स गगधेश्वरः । तत्तत्र ग्tतो हेतोश्च विनोदाय च गम्यताम ॥ १२५

एतद्ध्वा च त्सशः समं वासवदत्तथा । डंकलालसश्चक्रे गन्तुं लाघाणकं मतिम ॥ १२६

निश्चिते गमनेऽन्येद्युर्दने च परिकल्पिते । अकस्मान्नारदमुनिः कान्तिोतितदिखः ॥ १२७

अवतीर्य नभोमध्याप्रदत्तनयनोत्सवः । शशीय स्वकुलप्रीत्या तं वत्सेश्वरमभ्यगात ॥ १२८

गृहीतातिथ्यसस्कारः पारिजातमयीं स्रजम् । प्रीतः स च गुनिस्तस्मै द्वौ प्रह्माय भूभृते ॥ १२९

विद्याधराधिपं पुत्रं कामदेवांशमाप्स्यसि । इति वासवत्सां च सोऽभ्यनन्दकृतादरः ॥ १३०

ततश्चोवाच यत्सेशं स्थिते यौगन्धरायणे । रजन्यामवदनां ते इदा हुन्न स्मृतं मया। ॥ १३१

युधिष्ठिरादयोऽभूवन्पुरं ते प्रपितामहः । पञ्चाग पदी तेषामेका पनी बभूव च ॥ १३२

सा च वसवद्तत्र रूपेणाप्रतिमाभधत । ततलदोषमाशद्रथ तानेवमहम्भ्यधाम ॥ १३३

स्त्रीवैरं रक्षणीयं वस्सद्धि बीजमिझपदम् । तथाहि श्रुणुतैतां च यथां वः कथयाम्यहम् ॥ १३४

सुन्दोपसुन्दनामानौ भ्रातरौ द्वौ बभूवतुः । असुरै विक्रमाक्रान्तलोकत्रितयदुर्जयौ। ॥ १३५

तयोर्विनाशकामश्र द्वाक्षां विश्वकर्मणा । श्रद्धा निर्मापयामास दिव्यनारी तिलोत्तमाम् ॥ १३६

रूपमालोकितुं यस्याश्चतुर्दि चतुर्मुखः । बभूव किळ शर्वोऽपि कुर्वाणायाः प्रदक्षिणम् ॥ १३७

सा पायोनेरादेशापार्श्व सुन्दोपसुन्दयोः। प्रलोभनाय प्रथये कैलासोद्यान्नवर्तिनोः ॥ १३८

तौ चामुने जगृहतुस्नां नैवान्तिकागताम् । उभावप्युभयोर्बहोः सुन्दरीं काममोहिते ॥ १३९

परस्परविरोधेन हरन्तौ तां च तत्क्षणम् । प्रगृत्तसंप्रदग्वाड्रावपि क्षयमीयतुः ॥ १४०

एवं स्त्रीनाम विषयो निदानं कस्य नापदाम् । युष्माकं द्रौपदी चैफा बहूनामिह बलभा ॥ १४१

तसन्निमित्तः संघर्षः संरक्ष्यं भवतां किल । मद्वाक्यादयमेतस्याः समयश्चस्तु वः सदा ॥ १४२

सा तां प्रसाद्य महिषीं तया सैव कृताज्ञया । ददौ बन्धुमतीं राज्ञे पेशठं हि सतीमनः ॥ ७२

ततस्तं बन्धनाद्देवी सा मुमोच वसन्तकम् । स चागत्याग्रतो राज्ञीं हसन्निति जगाद ताम् ॥ ७३

बन्धुमत्यापराद्धे च किं मया देवि ते कृतम् । डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहीन्प्रति ॥ ७४

एतत्स्वमुपमानं मे व्याचक्ष्वेति कुतूहलात् । देव्या पुष्टतया सोऽथ पुनराह वसन्तकः ॥ ७५

पुरा कोऽपि रुरुर्नाम मुनिपुत्रो यदृच्छया। परिभ्रमन्ददशैकां कन्यामद्भुतदर्शनाम् ॥ ७६

विद्याधरात्समुत्पन्नां मेनकायां युयोषिति । स्थूलकेशेन मुनिना वधतामाश्रमे निजे ॥ ७७

सा च प्रमख़ुरानाम दृष्टा तस्य रुरोर्मनः। जहर सोऽथ गत्वा तां स्थूलकेशाद्याचत ॥ ७८

स्थूळकेशोऽपि तां तस्मै प्रतिशुश्राव कन्यकाम् । आसन्ने च विवाहे तामकस्माद्दष्टवानहिः ॥ ७९

ततो विषण्णहृद्यः शुश्रावेमां गिरं दिवि । एतां क्षीणायुषं ब्रह्मन्स्वायुषोऽर्धेन जीवय ॥ ८०

तच्छुत्वा स ददौ तस्यै तदैवाधी निजायुषः । प्रत्युजिजीव सा तेन सोऽपि तां परिणीतवान् ॥ ८१

अथ क्रुद्धो रुरुर्नित्यं यं यं सर्प ददर्श सः । तं तं जघान भार्या मे ददामीभिर्भवेदिति ॥ ८२

अथैकतं जिघांसन्तं मयैवाचह डुण्डुभः। आहिभ्यः कुपितो ब्रह्मन्हंसि त्वं डुण्डुभान्कथम् ॥ ८३

अहिना ते प्रिया दष्टा विभिन्नौ चाहिडुण्डुभौ । अहयः सविषाः सर्वे निर्विषा डुण्डुभा इति ॥ ८४

तच्छुत्वा प्रत्यवादीत्तं सखे को चु, भवानिति । डुण्डुभोऽप्यवदद्रह्मन्नहं शापच्युतो मुनिः ॥ ८५

भवसंवादपर्यन्तः शापोऽयमभवच्च मे । इत्युक्त्वान्तर्हिते तस्मिन्भूयस्तान्नावधीद्रुः ॥ ८६

तदेतदुपमानाय तव देवि मयोदितम्। डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहिष्विति ॥ ८७

एवमभिधाय वचनं सनर्महासं वसन्तके विरते ।
वासवदत्ता तं प्रति तुतोष पान्डै स्थिता पत्युः ॥ ८८

इति मधुमधुराणि वत्सराजश्चरणगतः कुपितानुनाथनानि ।
सततमुदयनश्चकार देव्या विविधवसन्तककौशलानि कामी ॥ ८९

रसना मदिरारसैकसक्ता कलवीणारवरागिणी श्रुतिश्च ।
दयितामुखनिश्चला च दृष्टिः सुखिनस्तस्य स बभूव राज्ञः ॥ ९०

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्घके षष्ठस्तरः।


समाप्तश्चायं कथासुखलम्बको द्वितीयः ।

तत्र तां रात्रिमारण्यदर्भपाटितपादया । स वत्सेशो विशश्राम सह वासवदत्तया ॥ ४३

तः सूनापतिश्चास्य रुमण्वान्प्रापदन्तिकम् । यौगन्धरायणेन प्राग्दृतं संप्रेष्य बोधितः ॥ ४४

ऑगाअ कटकं सर्वं तथा व्याप्तदिगन्तरम् । यथा विन्ध्याटवी प्राप सा | सबाधरसज्ञतम् ॥ ४५

रविश्य कटके तस्मिस्तस्यामेवादवीभुवि । तस्थावुथिनीबाहुं ज्ञातुं वसेश्वरोऽथं सः ॥ ४६

उद्भस्थं च तमभ्यागाङजयिन्या वणिक्तद । शृौगन्धरायणसुहृत्स चागत्याब्रवीदिदम् ॥ ४७

{व चण्डमहासेनः प्रीतो जामातरि त्वथि । प्रेषितश्च प्रतीहारस्तेनेह भवदन्तिकम् ॥ ४८

स चागच्छन्स्थितः पश्चादहमप्रत एव तु । प्रच्छन्नः सस्वरं देवं विज्ञापयितुमागतः ॥ ४९

तथ्स्वा स वत्से शो जहर्ष च शशंस च । सर्व वासवदत्तायाः सापि हर्षमगात्परम् ॥ ५०

सबन्धुपरित्यागा विषाद्दधिसस्व । अथ वासवदत्ता सा सलजा चोत्सुका तथा ॥ ५१
ततः स्वात्मविनद्य निकटस्थं वसन्तकम् । सा जगाद तथा काचित्वया से वण्र्यतामिति ॥ ५२

स च गुग्धदृशस्तस्या भर्तुभक्तिविवर्धिनीम । वसन्तकरतद धीमानिमामकथयत्कथाम् ॥ ५३

भस्तीह नगरी लोके ताम्रलिमीति विश्रुता । तस्यां च धनदत्ताख्यो वणिगासीन्महाधनः ॥ ५४

न चपुत्रो बहून्विप्रान्संध प्रणतोऽग्रधीन । तथा कुरुत पुत्रो में यथा स्यादचिरादिति ॥ ५५

सम्ममूचुर्विप्रास्ते नैतकिन दुइरम् । वे हि साधयन्तीह द्विजाः श्रौतेन कर्मणा ॥ ५६

tथा च पूर्वमभवद्राजा कश्चिदपुत्रक । पञ्चोत्तरं शतं चाभूतस्यान्तःपुरयोषिताम् ॥ ५७

त्रीयेण च तस्यैको जन्तुर्नाम सुतोऽजनि । तत्पत्नीनामशेषाणां नूतनेन्दृदयो दृशि ॥ ५८

जानुभ्यां पर्यदन्तं च नालं जातु पिपीलिका । अरुदेशे ददंशेनं मुक्तचूत्कारकातरम् ॥ ५९

चता लुगुलादन्तःपुरमजायत । गजापि पुत्र पुत्रेति चक्रन्द प्राकृतो यथा ॥ ६०

अभिन्समाश्वस्ते बालेऽपामपिपीलिके । ग्वैककरणं राजा स निनिन्दैकपुत्रताम् ॥ ६१

अस्ति श्रादुषाथ में न थुबह्वचः श्रुः । इति तत्परितापेन प्रषच्छ ब्राह्मणांश्च सः ॥ ६२

तं प्रत्यक्षुषान्राजक्षुषार्थोऽत्र तत्रस्ययम् । हैन्नैतं वसुतं वने तन्मखं हूयतेऽखिलम् ॥ ६३

धावत गदयः सर्वाः प्रार्थनिस में सुखाम } एतछुत्वा स गज तत्तथा समकारयत् ॥ ६४

यपर्नेमसंगल्यश्च स पुत्रान्प्राप्तवाभृथः । अतसथापि होमेन साधयामो वयं सुतम् ॥ ६५

यु¥घ धनद्रां न ग्रहाण: श्रदक्षिण. । होमं च;स्ततस्तभ्य वणिजो जातवान्सुतः ॥ ६६

हुसैनाभिधाभश्च स धरौ श्वगृधे क्रमान। पिताथ धनदतोऽस्य भार्यामन्विष्यति स सः ॥ ६७

तिः स तपसा तेन समग्रेज सर्भ गर्यो । षान्तरं स्नुषाहेतोर्वणिज्यायपदेशतः ॥ ६८

"श्र देवग्भिगां मम धर्भवणिग्धरा । स्पृहद्भगस्य कृते कर ॥ ६९

मम षभं ने मरकर ः आलोक्य ताम्रलिप्प्तीं तां दृशं दुहितृवत्सलः ॥ ७०

न तु देवaिrता .gा गुदसेनं तदैव नभ । तदुणाकृष्टचत्तत्वाद्वन्धुभ्यागैकनिश्चया ॥ ७१

सखीमुखेन कूसा च भवेतं सह वैभ सा । प्रियेण पितृयुलेन रात्रौ द्वीपाततो ययौ ॥ ७२

श्रीगन प्रथा तयोः कृतविवाहयोः। जायापराभिधः प्रेमपाशबद्धमभून्मनः ॥ ७३

अथाभं धनपि प्राप्ते प्रेरितगृह बन्धुभिः । कटाक्षीपगमने गुझसेनो यहफछया ॥ ७४

(शय गगनं भार्यां तदा मीचकार सा । सेयं दैत्रग्भिता कामसन्यस्त्रीसङ्गशङ्किनी ॥ ७५

|ः ५थ भनिन्छनयां प्रेरयत्सु च बन्धुषु । कर्तव्यनिश्च गूढो गुइन बभूव सः ॥ ७६

अथ ध निरङ्कशश्च देवकुले व्रतम् । उपायामि देवों में निर्दिशदिति चिन्तयन् ॥ ७७

आधा दधति भ8नेन साधे व्यधाद्तम । ततोऽनर्थाः शिवः स्वप्ने दंपत्योर्दर्शनं ददौ ॥ ७८

थ रखू द स वेबमावभाषत । हस्ते गृहीतमेकैकं पमेतदुभावपि ॥ ७९


रथ च यवकः शीलय(गं करिष्यति । तदन्यम्य को पड् म्लानिमेष्यति नान्यथा ॥ ८०

तथा प्रबुध्यैव दंपती (घपश्यम् । अन्योन्यस्येव हृदयं हस्तस्थं रक्तमम्बुजम् ॥ ८१

स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम् । तस्यारुरोह स स्कन्धे भद्रामारोप्य तां पुरः॥ ३८०

सापि सेहे तदत्युग्रराक्षसांसाधिरोहणम् । अनुरागपरायत्ताः कुर्वते किं न योषितः ॥ ३८१

रक्षोधिरूढश्च ततः स प्रतस्थे प्रियासखः । विदूषकः पुनः प्राप तच्च कार्कोटकं पुरम् ॥ ३८२

रक्षोदर्शनसत्रासं तत्र चालोकितो जनैः। दृष्ट्वर्यवर्मनृपतिं स्वां भार्या माणंति स्म सः ॥ ३८३

दत्तां तेन गृहीत्वा च तत्सुतां तां भुजाजताम् । तथैव राक्षसारूढः स प्रतस्थे पुराततः॥ ३८४

गवाम्बुधेस्तटे प्राप पापं तं वणिजं च सः । येनास्य वारिधौ पूर्वं छिन्नः क्षिप्तस्य रज्जवः ॥३८५

जहार तस्य च सुतां वणिजः स धनैः सह । प्रागस्बुधौ प्रवहणप्रमोचनपणार्जिताम् ॥ ३८६

धनापहारमेवास्य वधं मेने च पाप्मनः । कद्र्याणां परे प्राणाः प्रायेण ह्यर्थसंचयाः ॥ ३८७

ततो रक्षोरथारूढस्तामानीय वणिक्सुताम् । स भद्राराजपुत्रीभ्यां सहैवोदपतन्नभः ॥ ३८८

दर्शयन्निजकान्तानां द्युमार्गेण ततार च । विलसत्सत्त्वसंरम्भं स्वपौरुषमिवाम्बुधिम् ॥ ३८९

प्राप तच्च स भूयोऽपि नगरं पौण्ड्रवर्धनम् । दृष्टः सविस्मयं सर्वैर्वाहनीकृतराक्षसः ॥ ३९०

तत्र तां देवसेनस्य सुतां राज्ञशिरोत्सुकाम् । भार्या संभावयामास राक्षसावजयाजिताम् ॥ ३९१

रुध्यमानोऽपि तस्पित्रा स स्वदेशसमुत्सुकः । गृहीत्वा तामपि ततः प्रायादुज्जयिनीं प्रति ॥ ३९२

अचिरेण च तां प्राप पुरीं राक्षसयोगतः । बहिर्गतामिवास्मीयदेशदर्शनतिधृतिम्॥ ३९३

अथोपरि स्थितस्तस्य महकायस्य रक्षसः । अंसस्थतद्वधूचक्रकान्तिप्रकटितात्मनः॥ ३९४

स जनैर्ददृशे तत्र शिखरे ज्वलितौषधौ । शशाङ्क इव पूर्वार्द्ररुदयस्थो विदूषकः ॥ ३९५

ततो विस्मितवित्रस्ते जने जुह्वत्र भूपतिः । आदित्यसेनो निरगच्छुचुरोऽस्य तदा पुरः॥ ३९६

विदूषकस्तु दृष्ट्वा तमवतीर्याशु राक्षसtत् । प्रणम्य नृपसभ्यागानृपोऽप्यभिननन्द तम् ॥ ३९७

अवतायैव तत्स्कन्धाताः स्वभार्यास्ततोऽखिलाः। मुमोच कामचाराय राक्षसं स विदूषकः ॥ ३९८

गते च राक्षसे तस्मिन्स तेन सह भूभुजा । श्वशुरेण सभायैः सन्प्राविशद्राजमन्दिरम् ॥ ३९९

तत्र तां प्रथमां भार्यां तनयां तस्य भूपतेः । आनन्दयदुपागत्य चिरोकण्ठावशीकृताम् ॥ ४००

कथमेतास्त्वया भार्याः प्राप्ताः कश्चैष राक्षसः । इति पृष्टः स राज्ञत्र सर्वमस्मै शशंस तत् ॥ ४०१

ततः प्रभावतुष्टेन तेन तस्य महीभृता । जामातुर्निजराज्यार्थं प्रदत्तं कार्यवेदिना ॥ ४०२

तरक्षणाच्च स राजाभूद्विप्रो भूत्वा विदूषकः । समुच्छूितसितच्छत्रो विधूतोभयचामरः ॥ ४०३

तदा च मङ्गलातोद्यवाद्यनिहनिर्भरा। प्रहर्षमुक्तनादेव रराजोज्जयिनी पुरी ॥ ४०४

इत्याप्तराज्यविभवः क्रमशः स कृत्स्नां जित्वा महीमखिलराजकपूजिताङ्गिः ।
ताभिः समं विगतमत्सरनिर्मुताभिर्भद्रसखाश्चिरमरंस्त निजप्रियाभिः ॥ ४०५

इत्यनुकूले दैवे भजति निजं सत्वमेव धीराणाम् ।
लक्ष्मीरभसाकर्षणसिद्धमहमोहमब्रवम् ॥ ४०६

इत्थं श्रुत्वा वत्सराजस्य वक्त्राच्चित्रामेतामद्भुतार्थं कथां ते ।
पाश्र्वासीना मत्रिणश्चास्य सर्वे देव्यौ चापि प्रीतिमप्रयामवापुः ॥ ४०७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बक चतुर्थस्तरङ्गः।


*****



पञ्चसस्तरङ्ग



ततो वत्सेश्वरं प्राह तत्र यौगन्धरायणः । राजन्दैवानुकूल्यं च विद्यते पौरुषं च ते ॥ १

नीतिमार्गे च वयमप्यत्र किंचित्कृतश्रमाः । तद्यथाचिन्तितं शीघं कुरुष्व विजयं दिशाम् ॥ २

इत्युक्ते मन्त्रिमुख्येन राजा वत्सेश्वरोऽब्रवीत् । अस्त्वेतद्वहुविनास्तु सदा कल्याणसिद्धयः ॥ ३

अतस्तथं तपसा शंभुमाराधयाम्यहम् । विना हि तस्प्रसादेन कुतो वाञ्छितसिद्धयः ॥ ४

तच्छुत्वा च तपस्तस्य मन्त्रिणोऽप्यनुमेनिरे । सेतुबन्धोद्यतस्याब्धौ रामस्येव कपीश्वराः ॥ ५

ततस्तं सह देवीभ्यां सचिवैश्च तपःस्थितम् । त्रिरात्रोपोषितं भूपं शिवः स्वप्ने समादिशत् ॥ ६

तुष्टोऽस्मि ते तदुत्तिष्ठ निर्विघ्नं जयमाप्स्यसि । सर्वविद्याधराधीशं पुत्रं चैवाचिरादिति ॥ ७

ततः स बुबुधे राजा तत्प्रसादहृतक्लमः । अकशुरचिताप्यायः प्रतिपच्चन्द्रमा इव ॥ ८

आनन्यच्च सचिवान्प्रातः स्वप्नेन तेन सः । व्रतोपवासलान्ते च देव्यौ द्वे पुष्पकोमये ॥ ९

तत्स्वप्नवर्णनेनैव श्रोत्रपेयेन तृप्तयोः । तयोश्च विभवायैव जातः स्याद्धौषधक्रमः ॥ १०

लेभे स राजा तपसा प्रभावं पूर्वजैः समम् । पुण्यां पतिव्रतानां च तपनयौ कीर्तिमापतुः ॥ ११

उत्सवव्यप्रपौरे च विहिते व्रतपारणे । यौगन्धरायणोऽन्येद्युरिति राजानमब्रवीत् ॥ १२

धन्यस्त्वं यस्य चैवेत्थं प्रसन्नो भगवान्हरः। तदिदानीं रिपूञ्जित्वा भज लक्ष्मीं भूजार्जिताम् ॥ १३

हि स्वधर्मसंभूता भूभृतामन्वये स्थिरा । निजधर्मार्जितानां हि विनाशो नास्ति संपदाम् ॥ १४

तथा च चिरभूमिष्ठो निधिः पूर्वजसंश्रुतः । प्रणष्टो भवता प्राप्तः किं चात्रैतां कथां शृणु ॥ १५

बभूव देवदासाख्यः पुरे पाटलिपुत्रके । पुरा कोऽपि वणिक्पुत्रो महाधनकुलोद्गतः ॥ १६

अभवत्तस्य भार्या च नगरात्पौण्ड्रवर्धनात् । परिणीता समृद्धस्य कस्यापि वणिजः सुता ॥ १७

गते पितरि पञ्चत्वं क्रमेण व्यसनन्वितः । स देव सो घृतेन सर्वे धनमहारथत् ॥ १८

ततश्च तस्य सा भार्या दुःखदारिद्यदुःस्थिता । पत्य नीता निजं गेहं स्वपित्रा पौण्ड्रवर्धनम् ॥ १९

शनैः सोऽपि विपत्खिन्नः स्थातुमिच्छन्स्वकर्मणि । मूल्यार्थं देवदासस्तं श्वशुरं याचितुं ययौ ॥ २०

प्राप्तश्च संध्यासमये तत्पुरं पौण्ड्रवर्धनम् । रजोरूक्षे विवस्त्रं च वीक्ष्यास्मानमचिन्तयत् ॥ २१

ईदृशः प्रविशामीह कथं श्वशुरवेश्मनि । वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाग्रतः ॥ २२

इत्यालोच्यापणे गत्वा स कापि विपणेर्बहिः। नक्तं संकुचितस्तस्थौ तत्कालं कमलोपमः ॥ २३

क्षणाच्च तस्यां विपणौ प्रविशन्तं व्यलोकयत् । युवानं वणिजं कंचिदुद्धाटितकवाटकम् ॥ २४

क्षणान्तरे च तत्रैव निःशब्दपदमागताम्। द्रुतमन्तः प्रविष्टां च स्त्रियमेकां ददर्श सः ॥ २५

ज्वलत्प्रदीपे यावच्च ददौ दृष्टिं तदन्तरे । प्रत्यभिज्ञातवांस्तावत्तां निजमेव गेहिनीम् ॥ २६

ततः सोऽर्गलितद्वारां भार्यां तामन्यगामिनीम् । दृष्टा दुःखशनिहतो देवदास व्यचिन्तयत् ॥ २७

धनहीनेन देहोऽपि हार्यते स्त्रीषु का कथा । निसर्गनियतं यासां विद्युतामिव चापलम् ॥ २८

तदियं सा विपत्पुंसां व्यसनार्णवपातिनम्। गतिः सेयं स्वतत्रायाः स्त्रियः पितृगृहे स्थितेः ॥ २९

इति संचिन्तयंस्तस्या भार्यायाः स बहिः स्थितः । रतान्तविस्रम्भजुषः कथालापमिवाश्शृणोत् ॥ ३०

उपेत्य च ददौ द्वारि स कर्ण सापि तत्क्षणम् । इत्यब्रवीदुपपतिं पापा तं वणिजं रहः ॥ ३१

ण्बिदं कथयाम्यद्य रहस्यं तेऽनुरागिणी। मद्भर्तुर्वारबर्माख्यः पुराभूप्रपितामहः ॥ ३२

स्वगृहस्याङ्गणे तेन चत्वारः स्वर्णपूरिताः। कुम्भाश्चतुर्मु कोणेषु निगूढाः स्थापिता भुवि॥ ३३

तदेकस्याः स्वभार्यायाः स चक्रे विदितं तदा । तद्भार्या चान्तकाले सा स्नुषायै तद्बोचत ॥ ३४

सापि स्नुषायै मच्छवै मच्छूशुव्रबीच मे । इत्ययं मत्पतिकुले श्वशुक्रममुखागमः ॥ ३५

स्वभर्तुस्तच न मया दरिद्रस्यापि वर्णितम् । स हि यूतरतो द्वेष्यस्त्वं तु मे परमः प्रियः ॥ ३६

तत्तत्र गत्वा मद्धर्तुः सकाशातह्रदं धनैः। क्रीत्वा तत्प्राप्य च स्वर्णमिहैय भज मां सुखम् ॥ ३७

एवमुक्तः कुटिलया स तयोपपतिर्वणिङ् । तुतोष तस्यै सन्यानो निधिं लब्धमयत्नतः ॥ ३८

देवदासोऽपि कुवधूवाक्शल्यैस्तैर्बहिर्गतः। कीलितामित्र तत्कालं धनाशां हृदये दधौ ॥ ३९

जगाम च ततः सद्यः पुरं पाटलिपुत्रकम् । प्राप्य च स्वगृहं लब्ध्वा निधानं स्वीचकार तत् ॥ ४०

अथाजगाम स वणिक्तद्भार्याछन्नकामुकः। तमेव देशं वाणिज्यव्यजेन निधिलोलुपः ॥ ४१

देवदाससकाशाच क्रीणाति स्म स तद्रुहम् । देवदासोऽपि मूल्येन भूयसा तस्य तद्ददौ ॥ ४२

ततो गृहस्थितिं कृत्वा युक्या श्वशुर वेश्मनः । स देवदासः शीघी तामानिनाय स्वगेहिनीम् ॥ ४३

एवं कृते च तद्भार्याकामुकः स वणिक्शठः। अछब्धनिधिरभ्येत्य देवदासमुवाच तम् ॥ ४४

एतद्भवतृहं जीर्णं मद्ये न खङ रोचते । तदेहि मे निजं मूल्यं स्वगृहं स्वीकुरुष्व च ॥ ४५

इति जपंश्च स वणिक् देवदासश्च विश्रुवन्। उभौ विवादसक्तौ तौ राजानमुपजग्मतुः ॥ ४६

तत्र स्वभार्यावृत्तान्तं वक्षःस्थविषदुःसहम् । देबदासो नरेन्द्राग्रे कृत्रमुद्रिरति स्म तम् ॥ ४७

ततश्वानाय्य तद्भार्या तत्वं चान्विष्य भूपतिःत अदण्डयत्तं सर्वस्वं वणिजं पारदारिकम् ॥ ८

देवदासोऽपि कुवर्णं कृत्वा तां छिन्ननासिकाम् । अन्यां च परिणीयात्र तस्थौ लब्धनिधिः सुखम् ॥ ४९

इत्थं धर्मार्जिता लक्ष्मीरा संतत्यनपायिनी । इतरा तु जलपाततुषारकणनश्वरी ॥ ५०

अतो यतेत धर्मेण धनमर्जयितुं पुमान् । राजा तु सुतरां येन मूलं राज्यतरोर्धनम् ॥ ५१

तस्माद्यथावत्संमान्य सिद्धये मन्त्रिमण्डलम् । कुरु दिग्विजयं देव लब्धं धर्मोत्तरां श्रियम् ॥ ५२

श्वशुरद्वयबन्धूनां प्रसक्तानुप्रसक्तितः। विकुर्बते न बहवो राजानस्ते मिलन्ति च ॥ ५३

यस्त्वेष अह्मदत्तख्यो वाराणस्यां महीपतिः। नित्यं वैरी स ते तस्माद्विजयस्व तमग्रतः ॥ ५४

तस्मिञ्जिते जय प्राचीप्रक्रमेणाखिला दिशः । उच्चैः कुरुष्व वै पाण्डोर्यशश्च कुमुदोज्वलम् ॥ ५५

इत्युक्तो मझिमुख्येण तथेति विजयोद्यतः । बरसराजः प्रकृतिषु प्रयाणारम्भमादिशत् ॥ ५६

ददौ वैदेहदेशे च राज्यं गोपालकाय सः। सत्कारहेतोर्तुपतिः श्वशुर्यायानुगच्छते ॥ ५७

किं च पद्मावतीभ्रात्रे प्रायच्छन्सिहवर्मणे । संमान्य चेदिविषयं सैन्यैः सममुपेयुषे ॥ ५८

आनाययच्च स विभुर्मिळराजं पुलिन्दकम् । मित्रं बलैर्याप्तदिशं प्रावृट्कालमिवाम्बुदैः ॥ ५९

अभूच यात्रासंरम्भो राष्ट्रे तस्य महाप्रभोः। आकुलत्वं तु शत्रुणां हृदि चित्रमजायत ॥ ६०

यौगन्धरायणश्चाने चारान्वाराणसीं प्रति । प्राहिणोद्रह्मदत्तस्य राज्ञो ज्ञातुं विचेष्टितम् ॥ ६१

ततः शुभेऽहनि प्रीतो निमित्तैर्जयशंसिभिः । ब्रह्मदत्तं प्रति प्राच्यां पूर्वं वत्सेश्वरो ययौ ॥ ६२

आरूढः प्रोच्छूितच्छत्रं प्रोतुझं जयकुञ्जरम् । गिरिं प्रकुलैकतरं मृगेन्द्र इव दुर्मदः ॥ ६३

प्राप्तया सिद्धिदूयेव शरदा दत्तसंमदः। दर्शयन्यातिसुगमं मार्ग स्वल्पाम्बुनिन्नगम् ॥ ६४

पूरयन्बहुनादाभिर्वाहिनीभिभुवस्तलम् । कुर्वन्नकाण्डनिर्मेघवर्षासमयसंभ्रमम् ॥ ६५

तदा च सैन्यनिशंषप्रतिशब्दाकुलीकृताः । परस्परमिचाचख्युस्तदागमभयं दिशः ॥ ६६

चेलुश्च हेमसंनाहसंभूतार्कप्रभा हयाः । तस्य नीरजनप्रीतपावकानुगता इव ॥ ६७

विरेजुर्वारणाश्वास्य सितश्रवणचामराः । विगलद्ण्डसिन्दूरशोणदानजलाः पथि ॥ ६८

शरत्पाण्डुपयोदाङ्काः सधातुरसनिर्हराः । यात्रानुप्रेषिता भीतैरात्मजा इव भूधरैः॥ ६९

नैवैष राजा सहते परेषां प्रसृतं महः । इतीव तचमूरेणुरर्कतेजस्तिरोदधे ॥ ७०

पदात्पदं च ते देव्यौ मार्गे तमनुजग्मतुः । नृपं नयगुणाकृष्टे इव कीर्तिजयश्रियौ ॥ ७१

नंमताथ पलायध्वमित्यूचे विद्विषामिव । पवनाक्षिप्तविक्षिप्तैतस्य सेनाध्वजांशुकैः ॥ ७२

एवं ययौ स दिग्भागान्पश्यन्फुल्लसिताम्बुजान् । महीमर्दभयोद्वान्तशेषोक्षिप्तफणानिव ॥ ७३

अत्रान्तरे च ते चारा घृतकापालिकव्रताः। यौगन्धरायणादिष्टाः प्रापुर्वाराणासीं पुरीम् ॥ ७४

तेषां च कुहकाभिज्ञो ज्ञानित्वमुपदर्शयन् । शिश्रिये गुरुतामेकः शेषास्तच्छिष्यतां ययुः ॥ ७५

आचार्योऽयं त्रिकालज्ञ इति व्याजगुरुं च तम् । शिष्यास्ते ख्यापयामासुर्भिक्षाशिनमितस्ततः ॥ ७६

यदुवाचाग्निदाहादि स ज्ञानी भावि पृच्छताम् । तच्छिष्यास्तत्तथा गुप्तं चक्षुस्तेन स पप्रथे ॥ ७७

रजितं क्षुद्रसिद्ध्या च तत्रत्यं नृपवल्लभम् । स्वीचक्रे स कमप्येकं राजपुत्रमुपासकम् ॥ ७८

तन्मुखेनैव राज्ञश्च ब्रह्मदत्तस्य पृच्छतः। सोऽभूत्तत्र रहस्यशः प्राप्ते वरसेशविग्रहे ॥ ७९

अथास्य ब्रह्मदत्तस्य मन्त्री योगकरण्डकः । चकार वत्सराजस्य व्याजानागच्छतः पथि ॥ ८०

अदूषयप्रतिपथं विषादिद्रव्ययुक्तिभिः । वृक्षान्कुसुमवल्लीश्च तोयानि च तृणानि च ॥ ८१

विदधे विषकन्याश्च सैन्ये पण्यविलासिनीः । प्राहिणोत्पुरुषांश्चैव निशासु च्छद्मघातिनः ॥ ८२

तच्चं विज्ञाय स ज्ञानिलिी चारो न्यवेदयत् । यौगन्धरायणायाशु स्वसहायमुखैस्तदा ॥ ८३

यौगन्धरायणोऽप्येतदुद्ध प्रतिपदं पथि । दूषितं तृणतोयादि प्रतियोगैरशोधयत् ॥ ८४

अपूर्वस्त्रीसमायोगं कटके निषिषेध च । अवधीद्वधकांस्तांश्च लब्ध्वा सह रुमण्वत ॥ ८५

तद्वद्वा ध्वस्तमायः सन्सैन्यपूरितदिख्खम् । वरसेश्वरं ब्रह्मदत्तो मेने दुर्जयमेव तम् ॥ ८६

संमत्रय दत्त्वा दूतं च शिरोविरचिताञ्जलिः। ततः स निकटीभूतं वत्सेशं स्वयमभ्यगात् ॥ ८७

वत्सराजोऽपि तं प्राप्तं प्रदत्तोपायनं नृपम् । प्रीत्या संमानयामास शूरा हि प्रणतिप्रियाः ॥ ८८

इत्थं तस्मिञ्जिते प्राचीं शमयन्नमयन्मृदून् । उन्मूलयंश्च कठिनानृपान्वायुरिव द्रुमान् ॥ ८९

प्राप च प्रबलः प्राच्यं चलद्वीचिविघूर्णितम् । वङ्गावजयवित्रासवेपमानमिवाम्बुधिम् ॥ ९०

तस्य वेलातटान्ते च जयस्तम्भं चकार सः । पातालाभययाच्बार्थ नागराजमिवोन्नतम् ॥ ९१

अवनम्य करे दत्ते कलिभैरप्रगैस्ततः । आरुरोह महेन्द्राद्रिं यशस्तस्य यशस्विनः ॥ ९२

महेन्द्राभिभवानीतैर्विन्ध्यकूटैरिवागतैः । गजैर्जित्वाटवीं राज्ञां स ययौ दक्षिणां दिशम् ॥ ९३

तत्र चक्रे स निःसारपाण्डुरानपगजतान् । पर्वताश्रयिणः शत्रुघ्शरत्काल इवाम्बुदान् ॥ ९४

उल्लवयमाना कावेरी तेन संमर्दकारिणा । चोलकेश्वरकीर्तिश्च कालुष्यं ययतुः समम् ॥ ९५

न परं मुरलानां स सेहे मूर्धसु नोन्नतिम् । करैराहन्यमानेषु यावत्कान्ताकुचेष्वपि ॥ ९६

यत्तस्य सप्तधा भिन्नं पपुगंदावरीपगः । मातङ्गास्तन्मदध्याजात्सप्तधैवानुचन्निव ॥ ९७

अथोत्तीर्य स वत्सेशो रेवामुज्जयिनीमगात् । प्रविवेश च तां चण्डमहासेनपुरस्कृतः ॥ ९८

स माल्यश्लथधम्मिल्लशोभाद्वैगुण्यशालिनाम् । मालवस्त्रीकटाक्षाणां ययौ चात्रैव लक्ष्यताम् ॥ ९९

तस्थौ च निद्रेतस्तत्र तथा श्वशुरसत्कृतः । विसस्मार यथाभीष्टानपि भोगान्स्वदेशजान् ॥ १००

आसीद्वासवदत्ता च पितुः पार्श्वविवर्तिनी । स्मरन्ती बालभावस्य सौख्येऽपि विमना इव ॥ १०१

राजा चण्डमहासेनस्तया तनयया यथा । तथैव पद्मवत्यापि नन्दति स्म समागतः॥ १०२

विश्रम्य च निशाः काश्चित्प्रीतो वत्सेश्वरस्ततः । अन्वितः श्वशुरैः सैन्यैः प्रययौ पश्चिमां दिशम् ॥ १०३

तस्य खङ्गलता नूनं प्रतापानलधूमिका । यच्चक्रे लादनारीणामुदश्रुकलुषा दृशः ॥ १०४

असौ मथितुमम्भोधिं मा मामुन्मूलयिष्यति । इतीव तद्रजाधूतचनोऽपत मन्द्रः ॥ १०५

सत्यं स कोऽपि तेजस्वी भास्वदादिविलक्षणः । प्रतीच्यामुदयं प्राप प्रकृष्टमपि यजयी ॥ १०६

ततः कुबेरतिलकामलकासङ्गशंसिनीम् । कैलासह ससुभगामशामभिससार सः ॥ १०७

सिन्धुराजं वशीकृत्य हरिसैन्यैरनुद्रुतः । क्षपयामास च म्लेच्छान्राघवो राक्षसानिव ॥ १०८

तुरुष्कतुरगव्राताः क्षुब्धस्याब्धेरिवोर्मयः । तद्वजेन्द्रघटा वेलावनेषु दलशो ययुः॥ १०९

गृहीतारिकरः श्रीमान्पापस्य पुरुषोत्तमः । राहोरिव स चिच्छेद पारसीकपतेः शिरः ॥ ११०

हूणहानिकृतस्तस्य मुखरीकृतदिङ्मुखा । कीर्तिद्वितीया गर्दैव विचचार हिमाचले ॥ १११

नदन्तीष्वस्य सेनासु भयस्तिभितविद्विषः । प्रतीपः शुश्रुवे नादः शैलरन्धेषु केवलम् ॥ ११२

अपच्छत्रेण शिरसा कामरूपेश्वरोऽपि तम् । नमन्विच्छायतां भेजे यत्तदा न तदद्भुतम् ॥ ११३

तद्दत्तैरन्वितो नागैः सम्राट् विववृतेऽथ सः । अद्रिभिर्जङ्गमैः शैलैः करीकृत्यार्पितैरिव ॥ ११४

एवं विजित्य वरसेशो वसुधां सपरिच्छदः। पद्मावतीपितुः प्राप पुरं मगधभूभृतः ॥ ११५

मगधेशश्च देवीभ्यां सहितेऽस्मिमुपस्थिते । सोरसवोऽभून्निशाज्योनावति चन्द्र इव स्मरः ॥ ११६

अविज्ञातस्थितामादौ पुनश्च व्यक्तमागताम् । मेने वासवदत्तां च सोऽधिकप्रश्रयास्पदम् ॥ ११७

ततो मगधभूभृता सनगरेण तेनाचितः समग्रजनमानसैरनुगतोऽनुरागागतैः ।
निगीर्णवसुधातलो बलभरेण लावाणकं जगाम विषयं निजं स किल वत्सराजो जयी ॥ ११८

इति महाकत्रिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके पश्चमस्तरङ्गः।



१ पक्षे पुरुषोत्तमो विष्णुः. तत्पक्षेऽरि चक्रम्. हीतचक्रहस्त इत्यर्थः

षष्ट्स्तरङः ।



ततः स सेनाविभ्रान्त्यै तत्र ळावाणके स्थितः । रहस्युवाच वत्सेशो राजा यौगन्धरायणम् ॥ १

त्वङख्या निर्जिताः सर्वे पृथिव्यां भूभृतो मया । उपायस्वीकृतास्ते च नैव व्यभिचरन्ति मे ॥ २

वाराणसीपतिस्त्वेष ब्रह्मदत्तो दुराशयः। जानेव्यभिचरत्येको विश्वासः कुटिलेषु कः॥ ३

इति वरसेश्वरेणोक्त आह यौगन्धरायणः । न राजन्ब्रह्मदत्तस्ते भूयो व्यभिचरिष्यति ॥ ४

आक्रान्तोपनतस्त्वेष भृशं संमानितस्त्वया । शुभाचारस्य कः कुर्यादशुभं हि सचेतनः ॥ ५

कुर्वीत वा यस्तस्यैव तदात्मन्यशुभं भवेत् । तथा च श्रूयतामत्र कथां ते वर्णयाम्यहम् ॥ ६

बभूव पद्मविषये पुरा कोऽपि द्विजोत्तमः । ख्यातिमानग्निदत्ताख्यो भूभृद्दत्ताप्रहरभुछ ॥ ७

तस्यैकः सोमदत्ताख्यः पुत्रो ज्यायानजायत । द्वितीयश्चाभवद्वैश्वानरदत्ताख्यया सुतः॥ ८

आद्यस्तयोर्भूमूर्वः स्वाकृतिर्मुर्विनीतकः । अ परश्चाभवद्विद्वान्विनीतोऽध्ययनप्रियः ॥ ९

कृतदारावुभौ तौ च पितर्यस्तं गते ततः। तदीयस्याप्रहारादेरर्धमर्थ विभेजतुः ॥। १०

तन्मध्यास कनीयांश्च राज्ञा संमानितोऽभवत् । ज्येष्ठस्तु सोमदत्तोऽभूच्चपलः क्षत्रकर्मकृत् ॥ ११

एकदा बद्धगोष्ठकं शूखैः सह विलोक्य तम् । सोमदत्तं पितृसुहृद्विजः कोऽप्येवमब्रवीत् ॥ १२

अग्निदत्तसुतो भूत्वा शुद्भवन्मूढं चेष्टसे । निजमेवानुजं दृष्ट्वा राजपूज्यं न लज्जसे ॥ १३

तच्छुत्वा कुपितः सोऽथ सोमदत्तः प्रधाव्य तम् । विी पादप्रहारेण जघानोज्झितगौरवः ॥ १४

तत्र विप्रः स कृत्वान्यान्साक्षिणस्तत्क्षणं द्विजान् । गत्वा पादाहतिक्रुद्धो राजानं तं व्यजिज्ञपत् ॥ १५

राजापि सोमदत्तस्य बन्धाय प्राहिणोद्भटान् । ते च निर्गत्य तन्मित्रैर्जनिरे शस्त्रपाणिभिः ॥ १६

ततो भूयो बलं प्रेष्यावष्टब्धस्यास्य भूपतिः। क्रोधान्धः सोमदत्तस्य शूलारोपणमादिशत् ॥ १७

आरोप्यमाणः शूळायामथाकस्मात्स च द्विजः । प्रक्षिप्त इव केनापि निपपात ततः क्षितौ ॥ १८

रक्षन्ति भाविकल्याणं भाग्यान्येव यतोऽस्य ते । अन्धीबभूवुर्वधकाः पुनरारोपणोद्यताः ॥ १९

तत्क्षणं श्रुतवृत्तान्तस्तुष्टो राजा कनीयसा । भ्रात्रास्य कुतविज्ञप्तिर्वधादेनममोचयत् ॥ २०

ततो मरणनिस्तीर्णः सोमदत्तो गृहैः सह । गन्तुं राजावमानेन देशान्तरमियेष सः ॥ २१

यदा च नैच्छन्गमनं समेतास्तस्य बान्धवाः । यक्तराजाप्रहारार्थं प्रतिपेदे तदा स्थितिम् ॥ २२

ततो वृत्यन्तराभवात्कथं स चकमे कृषिम् । तद्योग्यां च भुवं द्रष्टुं शुभेऽहन्यटवीं ययौ ॥ २३

तत्र लेभे शुभां भूमिं संभाव्यफलसंपदम् । तन्मध्ये च महाभोगमश्वत्थतरुमैक्षत ॥ २४

तं कल्याणघनच्छायाछन्नसूर्यांशुशीतलम् । प्रधृकालमिवालोक्य कृष्यर्थं तोषमाप सः ॥ २५

योऽधिष्ठातात्र तस्यैव भक्तोऽस्मीत्यभिधाय च । कृतप्रदक्षिणोऽश्वत्थवृक्षे तं प्रणनाम सः ॥ २६

संयोज्याथ बलीवर्दयुगं रचितमङ्गलः। कृत्वा बलिं तस्य तरोरारेभे कृषिमत्र सः ॥ २७

तस्यै तस्यैव चाधस्ताद्रुमस्य स दिवानिशम् । भोजनं तस्य चानिन्ये तत्रैव गृहिणी सदा ॥ २८

काले तत्र च पकेषु तस्य सस्येष्वशङ्कितम् । सा भूमिः परराष्ट्रेण दैवादेत्य व्यलुण्ठ्यत ॥ २९

ततः परबळे याते नष्टे सस्ये स सस्ववान् । आश्वस्य रुदतीं भार्या किंचिच्छेषं तदाददौ ॥ ३०

प्राग्वरकृतबलिस्तस्थौ तत्रैवाथ तरोरधः। निसर्गः स हि धीराणां यदापद्यधिकं दृढाः ॥ ३१

अथ चिन्ताविनिद्रस्य स्थितस्यैकाकिनो निशि । तस्याश्वत्थतरोस्तस्मादुच्चचार सरस्वती ॥ ३२

भोः सोमदत्त तुष्टोऽस्मि तव तद्च्छ भूपतेः । आदित्यप्रभसंज्ञस्य राष्ट्री श्रीकण्ठदेशगम् ॥ ३३

तत्र तस्यानवरतं द्वारदेशे महीपतेः। वदेः पठित्वा संध्याग्निहोत्रमभ्रानिदं वचः ॥ ३४

फलभूतिरहं नाम्ना विप्रः शृणुत वच्मि यत् । भद्रकृत्प्राप्नुयाद्भद्रमभद्रं चाप्यभद्रकृत् ॥ ३५

एवं वदंश्च तत्र त्वं महतीमृद्धिमाप्स्यसि । संध्याग्निहोत्रमत्रांश्च मत्त एव पठाधुना ॥ ३६

अहं च यक्ष इत्युक्त्वा स्वप्रभावेण तत्क्षणम् । तमध्याप्य च तान्मन्त्रान्वटे वाणी तिरोदधे ॥ ३७

प्रातः स सोमदत्तश्च प्रतस्थे भार्यया सह । फलभूतिरिति प्राप्य नाम यक्षकृतं कृती ॥ ३८

अतिक्रम्याटवी स्तास्ता विषसाः परिवर्तिनीः। दुर्दशा इव संप्राप श्रीकण्ठविषयं च सः ॥। ३९

तत्र संध्याग्निकार्यादि पठित्वा द्वारि भूपतेः। यथावन्नाम संश्राव्य फलभूतिरिति स्वकम् ॥ ४०

सोऽवादीद्द्रौद्रमभद्रं चाप्यभङ्गकृन। प्राप्नुयादिति लोकस्य कौतुकोत्पाद्कं वचः ॥ ४१

गुहुश्च तद्वदन्तं तं तत्रादित्यप्रभो नृपः । बुद्ध प्रवेशयामास फलभूतिं कुतूहली ॥ ४२

सोऽपि प्रधिश्य तस्याने तदेव मुहुरप्रवीत । जहास तेन स उपस्तदा पार्श्वस्थितैः सह ॥ ४३

समागन्ता वर्षाणि दत्वा चाभरणानि सः । ग्रामान्राजा ददौ तस्मै न तोषो महतां मृषा ॥ ४४

एवं च तक्षणं प्राप भुञ्जानुप्रहण सः । फलभूतिः कृशो भूत्वा विंभूतिं भूभृदर्षिताम् ॥ ४५

सद तदेव च वदन्पूर्वोक्तं प्राप भूपते: । बालभ्यमीश्वराणां हि विनोदरसिकं मनः ॥ ४६

माद्राजगृहे चास्मिन्राष्ट्रेष्वन्तःपुरेषु च । राजर्थि इति प्रीतिं बहुमानामवाप सः ॥ ४७

कदाचिदथ सोऽटव्यः चैत्रवेंटकमागतः । आदित्यप्रभभूपालः सहसान्तःपुरं ययौ ॥ ४८

४r:यसंभ्रममाशकः प्रविश्यैव ददर्श सः । देवीं देवार्चनच्यग्नां नाम्ना कुवलयावलीम् ॥ ४९

दिगम्बरा मूर्घकेशीं निमीलितविलोचनाम। स्थूलसिन्दूतिलकां जपप्रस्फुरिताधराम् ॥ ५०

विचित्रवर्णकन्यसमहामण्डलमध्यगाम् । अमृक्सुशमहामांसकल्पितोग्नलिक्रियाम् ॥ ५१

सापि प्रविष्टे नृपतौ संभ्रमाकलितांशुका । तेन पृष्टा ऋणादेवमवोचद्याचिताभया ॥ ५२

सर्वधोदयलाभार्थं कृतघयरिश पूजनम् । अत्र चागमवृत्तान्तं सिद्धिं च शणु में प्रभो ॥ ५३

धुगी पितृवेश्मस्था कन्या सधुमहोत्सवे । एवमुक्ता बयस्याभिः समेत्योद्यानवर्तिनी ॥ ५४

अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः । हथुप्रभायो वरदो देवदेवो विनायकः ॥ ५५

समुपागम्य भक्त्या स्वं पूजय प्रार्थितप्रदम । येन निर्विन्नमेवाशु स्वोचितं पतिमाप्स्यसि ॥ ५६

तछुवा पर्यपृच्छन्स सख्यस्ता मैग्ध्यतो मया । कन्या लभन्ते भर्तारं किं विनायकपूजया ॥ ५७

अथ : प्रत्यक्षीयन्मां चिमेसाधवयोच्यते । तस्मिन्नपूजिते नास्ति सिद्धिः कापीह कस्यचित् ॥ ५८

तथा प्रभाधं ते यणथामा। वयं शृणु । इत्युक्त्वा च वयस्या में कथामकथयन्निमाम् ॥ ५९

पुरा पुशरे सभयं सेनायं प्राप्तमिच्छति । तारसपछते शुक्रे दग्धे च कुसुमायुधे ॥ ६०

ऊर्धरेतभस्थानं सुदीर्घतपसि स्थितम् । गरी कृतातपाः प्रार्य प्राप्य च त्रयम्बकं पतिम् ॥ ६१

आचका सुप्तप्राप्ति मद्भश् च त्रितम् । न च सरगर सिद्धयर्थ सा विघ्नेश्वरपूजनम् ॥ ६२

अभीष्टभ्यर्थिनी नां च फारशमियघदक्छिवः । प्रिये प्रशपतेः पूर्व मानसादजनि स्मरः ॥ ६३

पंयाभीति मदाजानमात्रे जलं च । तेन कंदर्पनमानं तं चकार चतुर्मुखः ॥ ६४

अतिहनोऽसि चेत्पुत्र तत्रिनेत्रस्य इनम । एकस्य रसैर्भा नाम मृडं तस्मादवाप्स्यसि ॥ ६५

इत्थं स वेधसोऽपि संक्षोभायगतः शठः । मया दग्ध न तस्यास्ति सदेहस्योद्भवः पुनः ॥ ६६

भवायास्तु स्वशक्त्यैव पुत्रगुहा(दशम्यप । नहि मे मदनोत्साहहेतुका लोकवत्प्रजा ॥ ६७

एवं द एश्रस्य पार्श्व गृधलक्ष्मणः आविर्बभूव पुरतो भ्राता शतमखान्वितः ॥ ६८

तेन तु स विक्षमतारकासुशान्तये । अङ्गीचक्रे शिवः स्प्रष्टुं देद्यामात्मजमौरसम् ॥ ६९

अनुमेने च कामस्य जन्म चेतसि देहिनाम । सर्गविच्छेदग्क्षार्थममूर्तयैव तद्भिश ॥ ७०

है । न निशितेऽपि सोऽत्रका मनः तेन तुष्टो यथै धाता सुखं प्राप च पार्वती ॥ ७१

तो थानेषु दिवसक रहसि स्थितः । सिषये सुरतक्रीडागुमया सह शंकरः ॥ ७२

यदा नाभूद्रतान्तोऽस्य गतेrऽब्दशतुषि । तदा तसृपमर्देन चकम्पे भुवनत्रयम् ॥ ७३

ततो जगन्नाभयद्रवनाथ शुद्धिनः । यहिँ गरन्ति स्म सुराः पितामहनिदेशतः ॥ ७४

सोऽग्निः स्मृतमात्रः मन्नथ्यं मदनान्तकम् । मत्वा पलाय देवेभ्यः प्रविवेश जलान्तरम् ॥ ७५

तत्तेजोदयमभाध तन्न आँका ख़िाँसाम । विचिन्वतां शशंसुस्तमग्निमन्तर्जलस्थितम् ॥ ७६

तनसननभिध्यवचः शपेन तत्क्षणम् । भेकान्कृत्वा तिरोभूथ भूयोऽग्निर्मन्दरं ययौ ॥ ७७

तत्र तें कोटगन्नाथं देवाः शम्बूकफाqिणम । मामुर्गजशुकाख्यातं स चैषां दर्शनं ददौ ॥ ७८

छरव जिह्मविपर्यासं शापेन शुकन्तिनम् । प्रतिपेदे च देवानां स कार्यं तैः कृतस्तुतिः ॥ ७९

गत्वा च स्वोष्मणा सोऽग्निर्निवार्यं सुरताच्छिवम् । शापभीत्या प्रणम्यास्मै देवकार्यं न्यवेदयत् ॥ ८०

शर्वोऽप्यारूढवेगोऽग्नौ तस्मिन्वीर्यं स्वमाद्धे । तद्धि धारयितुं शक्तो न वह्निर्नाम्बिकापि वा ॥ ८१

न मया तनयस्त्वत्तः संप्राप्त इति वादिनीम् । खेदकोपाकुलां देवीमित्युवाच ततो हरः ॥ ८२

विनोऽत्र तव जातोऽयं विना विग्नेशपूजनम् । तदर्चयैनं येनाशु वह्नौ नो जनिता सुतः॥ ८३

इत्युक्ता शंभुना देवी चक्रे विनेश्वरार्चनम् । अनलोऽपि सगर्भाऽभूतेन वीर्येण धूर्जटेः॥ ८४

तत्तेजः शांभवं बिभ्रत्स तद् दिवसेष्वपि । अन्तःप्रविष्टतिग्मांशुरिव सप्तार्चिराबभौ ॥ ८५

उद्वाम च गङ्गायां तत्तेजः सोऽथ दुर्धरम् । गर्जुनमत्यजन्मेरौ वह्निकुण्डे हराज्ञया ॥ ८६

तत्र संरक्ष्यमाणः सन्ख गर्भः शांभवैर्गणैः। निःसृत्याब्दसहस्त्रेण कुमारोऽभूत्षडाननः ॥ ८७

ततो गौरीनियुक्तानां कृत्तिकानां पयोधरान् । षण्णां षभिर्मुखैः पीत्या स्वपैः स ववृधे दिनैः ॥ ८८

अत्रान्तरे देवराजस्तारकासुरनिर्जितः । शिश्रिये मेरुशृङ्गाणि दुर्गाण्युज्झितसंगरः ॥ ८९

देवश्च साकमृषिभिः षण्मुखं शरणं ययुः। षण्मुखोऽपि सुरान्रक्षन्नासीतैः परिवारितः ॥ ९०

तद्वद् हारितं मत्वा राज्यमिन्द्रोऽथ चुक्षुभे । योधयामास गत्या च कुमारं स समत्सरः॥ ९१

ततृआभिहतस्याङ्गात्षण्मुखस्योद्वभूवतुः । पुत्रौ शाखविशाखाख्यावुभावतुलतेजसौ ॥ ९२

सपुत्रं च तमाक्रान्तशतक्रतुपराक्रमम् । उपेत्य तनयं शर्वः स्वयं युद्धादवारयत् ॥ ९३

जातोऽसि तारकं हन्तुं राज्यं चेन्द्रस्य रक्षितुम् । तत्कुरुष्व निजं कार्यमिति चैनं शशास सः ॥ ९४

ततः प्रणम्य प्रीतेन तत्क्षणं वृत्रवैरिणा । सैनापत्याभिषेकोऽस्य कुमारस्योपचक्रमे ॥ ९५

स्वयमुत्क्षिप्तकलशस्तब्धबाहुरभूद्यदा । ततः शक्रः शुचमगाद्यैनमवच्छिवः ॥ ९६

न पूजितो गजमुखः सेनान्यं वाञ्छता त्वया । तेनैष विघ्नो जातस्ते तस्कुरुष्व तदर्चनम् ॥ ९७

तच्छुत्वा तत्तथा कृत्वा मुक्तबाहुः शचीपतिः। अभिषेकोत्सवं सम्यक्सेनन्ये निरवर्तयत् ॥ ९८

ततो जघान न चिरास्सेनानीस्तारकासुरम् । ननन्दुः सिद्धकार्याश्च देवा गौरी च पुत्रिणी ॥ ९९

तदेवं देवि देवानामपि सन्ति न सिद्धयः। हेरम्बेऽनचिते तस्मात्पूजयैनं वरार्थिनी ॥ १००

इत्युक्ताहं वयस्याभिरुद्यानैकान्तवर्तनम् । आर्यपुत्र पुश गत्वा विन्नराजमपूजयम् ॥ १०१

पूजावसाने चापश्यमकस्माद्गनाङ्गणे । उत्पत्य विहरन्तीस्ताः स्वसखीर्निजसिद्धितः ॥ १०२

तदृष्ट्वा कौतुकाव्योम्नः समाहूयावतार्य च । मया सिद्धिस्वरूपं ताः पृष्टाः सद्योऽब्रुवन्निम् ॥ १०३

इमा नृमांसाशनजा डाकिनीमसिद्धयः । कालरात्रिरिति ख्याता ब्राह्मणी गुरुरत्र नः ॥ १०४

एवं सखीभिरुक्ताहं खेचरीसिद्धिलोलुभा । नृमांसाशनभीता च क्षणमासं ससंशया ॥ १०५

अथ तत्सिद्धिलुब्धत्वादवोचं ताः सखीरहम्। उपदेशो ममाप्येष युष्माभिर्दाप्यतामिति ॥ १०६

ततो मद्भ्यर्थनया गत्वा तत्क्षणमेव ताः । आनिन्युः कालरात्रिं तां तत्रैव विकटाकृतिम् ॥ १०७

मिळद्भवं काचराक्ष न्यञ्चचिपिटनासिकाम् । स्थूलगण्डीं करालोष्ठीं दन्तुरां दीर्घकंधराम् ॥ १०८

छस्बर्तनीमुदरिणीं विदीर्योत्फुल्लपादुकाम् । धात्रा वैरूप्यनिर्माणवैदग्धीं दर्शितामिव ॥ १०९

सा मां पादानतां स्नातां कृतविघ्नेश्वरार्चनाम् । विवस्त्रां मण्डले भीमां भैरवाचमकारयत् ॥ ११०

अभिषिच्य च सा मद्य तांस्तान्मत्रान्निजान्ददौ । भक्षणाय नृमांसं च देवार्चनबलीकृतम् ॥ १११

आत्तमत्रगणा भुक्तमहामांसा च तत्क्षणम् । निरम्बरैवोत्पतिता ससखीकाहमम्बरम् ॥ ११२

कृतक्रीडावतीर्याथ गगनाहुर्वनुज्ञया । गतावमहं देव कन्यकान्तःपुरं निजम् ॥ ११३

एवं बाल्येऽपि जाताहंडाकिनीचक्रवर्तिनी । भक्षितास्तत्र चास्माभिः समेत्य बहवो नराः॥ ११४

अस्मिन्कथान्तरे चैतां महाराज कथां शय्णु । विष्णुस्वामीत्यभूत्तस्याः कालरात्र्याः पतिर्द्धजः ॥ ११५

स च तस्मिन्नुपाध्यायो देशे नानादिगागतान् । शिष्यानध्यापयामास वेदविद्याविशारदः ॥ ११६

शिष्यमध्ये च तस्यैको नाम्ना सुन्दरको युवा । बभूव शिष्यः शीलेन विराजितवपुर्णः ॥ ११७

तमुपाध्यायपत्नी सा कालरात्रिः कदाचन । बने रहसि कामाती पत्यौ कापि बहिर्गते ॥ ११८

नूनं विरूपैरधिकं हासनैः क्रीडति स्मरः । यत्सानवेक्ष्य स्वं रूपं चक्रे सुन्दरकस्पृहम् ॥ ११९

सर्वात्मना नैच्छदपैमानोऽपि विप्लवम् । स्त्रियो यथा विचेष्टन्तां निष्कम्पं तु सतां मनः ॥ १२०

साप्रसृते तस्मिन्कालरात्रिः क्रुधा तदा। स्वमी पाटयामास स्वयं दन्तनखक्षतैः ॥ १२१

र्णवस्रकेशान्ता रुदती तावदास्त च । गृहं यावदुपाध्यायो विष्णुस्वामी विवेश सः ॥ १२२

तमवादीच पश्य सुन्दरकेण मे । अवस्था विहिता स्वरमिन्बलात्काराभिलाषिणा ॥ १२३

वा स उपाध्यायः क्रुधा जज्वाल तत्क्षणम् । प्रत्ययः स्त्रीषु मुष्णाति विमर्श विदुषामपि ॥ १२४

च तं सुन्दरकं गृहप्राप्तं प्रधाव्य सः । सशिष्यो मुष्टिभिः पादैर्लगुडैश्चाप्यताडयत् ॥ १२५

। प्रहारनिश्चेष्टं शिष्यानादिश्य तं बहिः। याजयामास रथ्यायां निरपेक्षतया निशि ॥ १२६

शनैः सुन्दरकः स निशानिळवीजितः । तथाभिभूतमात्मानं पश्यन्नेवमचिन्तयत् ॥ १२७

स्त्रीप्रेरणा नाम रजसा लङ्गितात्मनाम्। पुंसां वात्येव सरसामाशयक्षोभकारिणी ॥ १२८

(चार्य वृद्धोऽपि विद्वानपि च तत्तथा। अतिक्रोधादुपाध्यायो विरुद्धमकरोन्मयि ॥ १२९

दैवसंसिद्धावा सृष्टेर्विदुषामपि । कामक्रोधौ हि विप्राणां मोक्षद्वारार्गलावुभौ ॥ १३०

हे किं न मुनयः स्वदारभंशशङ्किनः । देवदारुवने पूर्वमपि शर्वाय चुक्रुधुः ॥ १३१

i विविदुर्देवं कृतक्षपणकाकृतिम् । उमायै दर्शयिष्यन्तमृषीणामप्यशान्तताम् ॥ १३२

पाश्च ते सद्यस्त्रिजगत्क्षोभकारणम् । बुद्ध तं देवमीशानं तमेव शरणं ययुः ॥ १३३

फामकोपादिरिपुषट्सर्गवञ्चिताः । मुनयोऽपि विमुह्यन्ति श्रोत्रियेषु कथैव का ॥ १३४

न्दरकस्तत्र ध्यायन्दस्युभयान्निशि । आरुह्य शन्यगोबाटहम्ये तस्थौ समीपगे ॥ १३५

शे यावच क्षणं तिष्ठत्यलक्षितः । तावत्तत्रैव हयै सा कालरात्रिरुपाययौ ॥ १३६

वीरच्छुरिका मुक्तफूत्कारभीषणा । नयनननवान्तोस्का डाकिनीचक्रसंगता ॥ १३७

। तादृशीं तत्र कालरात्रिमुपागताम्। सस्मार मन्नन्रक्षोन्नान्भीतः सुन्दरकोऽथ सः ॥ १३८

मोहिता चाथ तं ददर्श न सा तदा। भयसंपिण्डितैरदैरेकान्ते निभृतस्थितम् ॥ १३९

तनमत्रं सा पठित्वा ससखीजना । कालरात्रिः सगोवाटहयैवोपतन्नभः ॥ १४०

|त्रं स जग्राह श्रुत्वा सुन्दरकस्त्वा । । सहर्या सापि नभसा क्षिप्रमुज्जयिनीं ययौ ॥ १४१

'र्य हयै सा मत्रतः शकवाटके । गत्वा स्मशाने चिक्रीड डाकिनीचक्रमध्यगा ॥ १४२

च क्षुधाक्रान्तः शाकवाटेऽवतीर्य सः । तत्र सुन्दरकश्चक्रे वृत्तिमुखतमूलकैः ॥ १४३

तिघातेऽस्मिन्प्राग्वद्रोबाटमाश्रिते । प्रत्यययौ कालरात्री रात्रिमध्ये निकेतनात् ॥ १४४

'रूढगोवाटा पूर्ववन्मत्रसिद्धितः । आकाशेन सशिष्या सा निशि स्वगृहमाययौ ॥ १४५

त्वा यथास्थानं तच्च गोवाटवाहनम् । विसृज्यानुचरीताश्च शय्यावेश्म विवेश सा ॥ १४६

सुन्दरको नीत्वा तां नीशां विनविस्मितः । प्रभाते त्यक्तगोबाटो निकटं सुहृदां ययौ ॥ १४७

|तस्ववृत्तान्तो विदेशगमनोन्मुखः । तैः समाश्वासितो मित्रैस्तन्मध्ये स्थितिमग्रहीत् ॥ १४८

यगृहं त्यक्त्वा भुञ्जानः सत्रसद्मनि । उवास तत्र विहरन्स्खच्छन्दः सखिभिः सह ॥ १४९

नर्गता क्रेतुं होपकरणानि सा । ददर्श तं सुन्दरकं कालरात्रिः किलापणे ॥ १५०

। जगादैनं पुनरेव स्मरातुरा । भज सुन्दरकाद्यापि मां त्वदायत्तजीविताम् ॥ १५१

स्तया सोऽथ साधुः सुन्दरकोऽब्रवीत् । मैवं वादी। धर्मोऽयं माता मे गुरुपयसि ॥ १५२

कालरात्रिर्धमै चेद्वेत्सि देहि तत् । प्राणान्मे प्राणदानाद्धि धर्मः कोऽभ्यधिको भवेत् ॥। १५३

द्रकोऽवादीन्मातर्भवं कृथा हृदि । गुरुतल्पाभिगमनं कुत्र धर्मो भविष्यति ॥ १५४

कृता तेन तर्जयन्ती च तं रुषा। पाटयित्वा स्वहस्तेन स्वोत्तरीयमगाहम् ॥ १५५

दरकेणेदं धावित्वा पाटितं मम । इत्युवाच पतिं तत्र दर्शयित्वोत्तरीयकम् ॥ १५६

स्याः पतिः क्रोधाद्भत्वा वध्यमुदीर्यं च । सत्रे सुन्दरकस्याशु वारयामास भोजनम् ॥ १५७

द्रकः खेदात्तं देशं त्यक्तुमुद्यतः । जाननुत्पतने व्योम्नि मन्त्रं गोवटशिक्षितम् ॥ १५८

हेऽप्यपरं शिक्षितुं धृतविस्मितम् । तदेव शशून्यगोवाहनैं निशि पुनर्ययौ ॥ १५९

तत्र तस्मिन्स्थिते प्राग्वत्कालरात्रिरुपेत्य सा । तथैवोपस्य हर्यस्था व्योम्नैवोज्जयिनीं ययौ ॥ १६०

तत्रावतार्य मन्त्रेण गोवाटं शाकवाटके । जगाम रात्रिचर्चायै पुनः सा पितृकाननम् ॥ १६१

तं च सुन्दरको सत्रं भूयः श्रुत्वापि नाप्रहीत् । विना हि गुर्वादेशेन संपूर्णाः सिद्धयः कुतः ॥ १६२

ततोऽत्र भुक्त्वा कतिचिन्मूलकान्यपराणि च में नेतुं प्रक्षिप्य गोवाटे तत्र तस्थौ स पूर्ववत् ॥ १६३

अथैत्यारूढगोवाटा सा गत्वा नभसा निशि । बिश कालरात्रिः स्वं सद्म स्थापितवाहना ॥ १६४

सोऽपि सुन्दरकः प्रातर्रवादान्निर्गतस्ततः । ययौ भोजनमूल्यार्थी विपणीमात्तमूलकः ॥ १६५

विक्रीणानस्य तस्यात्र मूलकं राजसेवकाः । मालवीया विना मूल्यं जहुईंधू स्वदेशजम् ॥ १६६

ततः स कलहं कुर्वन्बह्नो सुहृद्वङ्गतः । पाषाणघातयीति राजधं तैरनीयत ॥ १६७

मालवात्कथमानीय कान्यकुब्जेऽत्र मूलकम् । विक्रीणीषे सदेयेष पृष्टोऽस्माभिर्न जल्पति ॥ १६८

इन्ति प्रत्युत पाषाणैरित्युक्तस्तैः शत्रुर्थोपः। तं तदद्भुतमप्राक्षीत्ततस्तत्सुहृदोऽब्रुवन् ॥ १६९

अस्माभिः सह यथेष प्रासादमधिरोप्यते । तदेतस्कौतुकं देव कृत्तं जल्पति नान्यथा ॥ १७०

तथेत्यारोपितो राज्ञा सप्रासादोऽस्य पश्यतः। उपपात स मन्त्रेण सद्यः सुन्दरको नभः ॥ १७१

समित्रस्तेन गवा च प्रयगं प्राप्य च क्रमात् । अन्तः कमपि राजानं स्नान्तं तत्र ददर्श सः ॥ १७२

संस्तम्भ्य चात्र प्रासादं गङ्गायां खान्निपत्य च । विस्मयोद्दीक्षितः सर्वैस्तं स राजानमभ्यगात् ॥ १७३

कस्त्वं किं चावतीणोंऽसि गगनादिति शंस नः । राज्ञा प्रद्रेण पृष्टः सन्नेवं सुन्दरकोऽब्रवीत् ॥ १७४

अहं मुरजको नाम गणो देवस्य धूर्जटेः । प्राप्तो मानुषभोगार्थं त्वत्सकाशं तदाज्ञया ॥ १७५

तच्छुत्वा सत्यमाशङ्कय सस्याढ्यं रत्नपूरितम् । सस्त्रीकं सोपकरणं ददौ तस्मै पुरं नृपः ॥ १७६

प्रविश्याथ पुरे तस्मिथुत्पत्य दिवि सानुगः । चिरं सुन्दरकः स्वेच्छे निर्दैन्यं विचचार सः ॥ १७७

शयानो हेमपर्यङ्क वीज्यमानश्च चामरैः । सेव्यमानो वरस्त्रीभिरैन्द्रं सुखमवाप सः ॥ १७८

अथैकदा ददौ तस्मै सत्रं व्योमावरोहणे । सिद्धः कोऽपि किलाकाशचारी संजातसंस्तवः ॥ १७९

प्राप्तवतारमब्रः स गत्वा सुन्दरकस्ततः। कान्यकुब्जे निजे देशे व्योममार्गादवातरत् ॥ १८०

सपुरं पूर्णलक्ष्मीकमवतीर्णे नभस्तलात् । बुद्धा तत्र स्वयं राजा कौतुकात्तमुपाययौ ॥ १८१

परिज्ञातश्च पृष्टश्च राजाज्ञे सोऽथ कालवित् । कालरात्रिकृतं सर्वं स्ववृत्तान्तं न्यवेदयत् ॥ १८२

ततश्चानाय्य पप्रच्छ कालरात्रिं महीपतिः । निर्भया साप्यविनयं स्वं सर्वं प्रत्यपद्यत ॥ १८३

कुपिते च नृपे तस्याः कणौ च च्छेत्तुमुद्यते । सा गृहीतापि पश्यत्सु सर्वेष्वेव तिरोदधे ॥ १८४

ततः स्वराष्ट्रे वासोऽस्यास्तत्र राज्ञा न्यषिध्यत । तत्पूजितः सुन्दरकः शिश्रिये च नभः पुनः ॥ १८५

इत्युक्त्वा तत्र भर्तारमादित्यप्रभभूपतिम् । अभाषत पुनश्चैनं राज़ी कुवलयावली ॥ १८६

भवन्त्येवंविधा देव डाकिनीमश्रसिद्धयः । एतच्च मत्पितुर्दशे वृत्तं सर्वत्र विश्रुतम् ॥ १८७

कालरात्रेश्च शिष्याहमित्यादौ वणितं मया । पतिव्रतत्वात्सिद्धिस्तु ततोऽप्यभ्यधिका मम ॥ १८८

भवता चाद्य दृष्टाहं श्रेयोऽर्थं ते कृतार्चना। उपहाराय पुरुषं मन्त्रेणाक्रटुमुद्यता ॥ १८९

तदसदीयेऽत्र नये त्वपि प्रविशधुना । सिद्धियोगजितानां च राज्ञां मूर्ति पदं ॥ १९०

तच्छुत्वा क महामांसभोजनं डाकिनीनये । क च राजत्वमित्युक्स्वा स राजा निषिषेध तत् ॥ १९१

प्राणत्यागोद्यतायां तु राज्यां तत्प्रत्यपद्यत । विषयाकृष्यमाणा हि तिष्ठन्ति सुपथे कथम् ॥ १९२

ततः सा तं प्रवेश्यैव मण्डले पूर्वपूजिते । गृहीतसमयं सन्तं राजानमिदमब्रवीत् ॥ १९३

य एष फलभूत्याख्यः स्थितो विप्रतवान्तिके । स मयात्रोपहारार्थमाझ्टुमुपकल्पितः ॥ १९४

आकर्षणं च सायासं तत्कश्चिसूपकृद्वरम् । नयेऽत्र स्थाप्यतां यस्तं स्वयं हन्ति पचत्यपि ॥ १९५

न कायो च घृणा यस्मात्तन्मांसबलिभक्षणात् । समापितेऽर्चने पूर्णा सिद्धिः स्यादुत्तमो हि सः ॥ १९६

इत्युक्तः प्रियया राजा पापभीतोऽपि तत्पुनः । अङ्गीचकार धिगहो कष्टां स्त्रीष्वनुरोधिताम् ॥ १९७

आनाय्य सूपकारं च ततः साहसिकाभिधम् । विश्वास्य दीक्षितं कृत्वा दंपती तौ सहोचतुः ॥ १९८

राजा देवीद्वितीयोऽद्य भोक्ष्यते तत्त्वजं कुरु। आहारस्येति योऽभ्येत्य त्वां ब्रूयात्तं निपातयेः ॥ १९९

भांसैश्च रहः कुर्याः प्रातन स्वादु भोजनम् । इति सूपकृतादिष्टस्तथेत्युक्त्वा गृहं ययौ ॥ २००

श्च फलभूतिं तं प्राप्तं राजा जगाद सः। गच्छ साहसिकं ब्रूहि सूपकारं महानसे ॥ २०१

आ देवीद्वितीयोऽद्य भोक्ष्यते स्वादु भोजनम्। अतस्त्वरितमाहारमुत्तमं साधयेरिति ॥ २०२

ते निर्गतं तं च फलभूतिं बहिस्तदा । एत्य चन्द्रप्रभो नास राज्ञः पुत्रोऽब्रवीदिदम् ॥ २०३

न शीघ्र हेम्ना मे करयाचैव कुण्डले । यादृशे भवता पूर्वमार्य तातस्य कारिते ॥ २०४

क्तो राजपुत्रेण फलभूतिस्तदैव सः । कृतानुरोधः प्रहितो ययौ कुण्डलयोः कृते ॥ २०५

पुत्रोऽप्यगात्स्वैरं कथितं फलभूतिना। राजादेशं गृहीत्वा तमेकाक्येव महानसम् ॥ २०६

क्तराजादेशं तं स्थितसंवित्स सूपकृत्। राजपुत्रं छुरिकया सद्यः साहसिकोऽवधीत् ॥ २०७

सैः साधितं तेन भोजनं च कृतार्चनौ। अभुञ्जतामजानन्तौ तत्त्वं राक्षी नृपस्तथा ॥ २०८

या च सानुतापस्तां रात्रिं राजा ददर्श सः । प्रातः कुण्डलहस्तं तं फलभूतिमुपागतम् ॥ २०९

न्तः कुण्डलोद्देशात्तं च पप्रच्छ तत्क्षणम् । तेनाख्यातस्ववृत्तान्तः पपात च भुवस्तले ॥ २१०

उत्रेति च चक्रन्द निन्दन्भार्या सहात्मना । पृष्टश्च सचिवैः सर्वं यथातत्वमवर्णयत् ॥ २११

च चैतदुक्तं तत्प्रत्यहं फलभूतिना । भद्रकृत्प्राप्नुयाद्भद्रमभद्रं चाप्यभद्रकृत् ॥ २१२

को भित्तिनिःक्षिप्त इव प्रतिफलन्मुहुः। आपतत्यात्मनि प्रायो दोषोऽन्यस्य चिकीर्षितः ॥ २१३

चरैर्यदस्माभित्रंह्महत्यां चिकीर्णाभिः। स्वपुत्रघातनं कृत्वा प्राप्तं तन्मांसभक्षणम् ॥ २१४

इत्वा बोधयित्वा च मन्त्रिणः स्वानधोमुखान् । तमेव फलभूतिं च निजे राज्येऽभिषिच्य सः ॥ २१५

प्रदत्तदानः सन्नपुत्रः पापशुद्धये । सभार्यः प्रविवेशानं दग्धोऽप्यनुशयग्निना ॥ २१६

भूतिश्च तद्राज्यं प्राप्य पृथ्वीं शशास सः। एवं भद्रमभद्रं वा कृतमात्मनि कल्प्यते ॥ २१७

वत्सेश्वरस्याने कथयित्वा कथामिमाम् । यौगन्धरायणो भूयो भूपतिं तमभाषत ॥ २१८

तव स .राजेन्द्र जित्वाप्याचरतः शुभम् । ब्रह्मदत्तो विकुर्वीत यदि हन्यास्त्वमेव तम् ॥ २१९

को मन्त्रिमुख्येण तद्वाक्यमभिनन्द्य सः। उत्थाय दिनकर्तव्यं वत्सेशो निरवर्तयत् ॥ २२०

वुश्च स संपन्नसर्वदिग्विजयः कृती । लावाणकादुद्चलत्कौशाम्बीं स्वपुरीं प्रति ॥ २२१

॥ नगरीं प्राप क्षितीशः सपरिच्छदः। उत्पताकाभुजलतां नृत्यन्तीसुत्सवादिव ॥ २२२

च चनां पौरस्त्रीनयनोत्पलकानने । वितन्वानः प्रतिपदं प्रवातारम्भविभ्रमम् ॥ २२३

गोदीयमानश्च स्तूयमानश्च बन्दिभिः। नृपैः प्रणम्यमानश्च राजा मन्दिरमाययौ ॥ २२४

ततो विनश्रेष्वधिरोप्य शासनं स वत्सराजोऽखिलदेशराजसु ।
पूर्व निधानाधिगतं कुलोचितं प्रसह्य सिंहासनमारुरोह तत् ॥ २२५

तत्कालमङ्गलसमाहततारधीरतूर्यारवप्रतिरवैश्च नभः पुपूरे
तन्मन्निमुख्यपरितोषितलोकपालदत्तैरिव प्रतिदिशं समसाधुवादैः ॥ २२६

विविधमथ वितीर्य वीतलोभो वसु वसुधाविजयाजितं द्विजेभ्यः।
अछुत कृतमहोत्सवः कृतार्थ क्षितिपतिमण्डलमात्ममत्रिणश्च ॥ २२७

क्षेत्रेषु वर्षति तदानुगुणं नरेन्द्रे तस्मिन्ध्वनद्धन मृदङ्गनिनादितायाम् ।
संभाव्य भाविबहुधान्यफलं जनोऽपि तस्यां पुरि प्रतिगृहं विहितोत्सवोऽभूत् ॥ २२८

एवं विजित्य जगतीं स कृती रुमण्वद्यौगन्धरायणनिवेशितराज्यभारः।
तथौ यथेच्छमथ वासवदत्तयात्र पझावतीसहितया सह वत्सराजः ॥ २२९

कीर्तिश्रियोरिव तयोरुभयोश्च देव्योर्मध्यस्थितः स वरचारणगीयमानः।
चन्द्रोदयं निजयशोधवलं सिषेवे शत्रुप्रतापमिव सीधु पपौ च शश्वत् ॥ २३०

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्यके षष्ठस्तरः।


समाप्तश्चायं लावाणकलस्बकस्तृतीयः ।


*****

॥ श्रीः ॥

महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः ।


*****



नरवाहनदत्तजननं नाम चतुर्थो लम्बकः ।

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुद्तमं ।


प्रसह्य रसयन्ति ये विगतविग्नलब्धर्डयो


धुरं दधति वैखुधीं भुवि भवप्रसादेन ते ॥


*****


प्रथमस्तरङ्गः


कर्णतालबलाघातसीमन्तितकुलाचलः। पन्थानमिव सिद्धीनां दिशङ्कयति विन्नजित् ११ १

ततो वत्सेश्वरो राजा स कौशाम्ब्यामवस्थितः । एकतपत्रां बुभुजे जितामुदयनो महीम् ॥ २

विधाय सरुमण्वत्के भारं यौगन्धरायणे । विहरैकरसश्वभूद्वसन्तकसखः सुखी ॥ ३

स्वयं स वादयन्वीणां देव्या वासवदत्तया । पद्मावत्या च सहितः संगीतकमॅसेवत ॥ ४

देवीकाकलिगीतस्य तद्वीणानिनस्य च । अभेदे वादनाक्रुष्टकम्पोऽभूद्रसुचकः ॥ ५

इस्र्याग्रे निजकीयैव ज्योत्स्नया धवले च सः । धाराविगलितं सीधु पपौ मदमिव द्विषाम् ॥ ६

आजहुः स्वर्णकलशैस्तस्य वाराङ्गना रहः। स्मरराज्याभिषेकाम्भ इव रागोज्वलं मधु ॥ ७

आरक्तसुरसस्वच्छसन्तःस्फुरिततन्मुखम् । उपनिन्ये द्वयोर्मध्ये स स्वचित्तमिवासवम् ॥ ८

ईष्यरुषामभावेऽपि भङ्गुरभृणि रागिणि । न मुखे तत्तयो राश्योस्तदृष्टिस्तृप्तिमाययौ ॥ ९

समधुस्फटिकानेकचषका तस्य पानभूः । बभौ बालातपारक्तसितपद्येव पद्मिनी ॥ १०

अन्तरा च मिळव्याधः पलाशश्यामकञ्चुकः । स सबाणासनो भेजे खोपमं मृगकाननम् ॥ ११

जघान पङ्ककलुषान्वराहनिवहञ्शरैः। तिमिरौघानविरलैः करैरिव मरीचिमान् ॥ १२

वित्रस्तप्रसृतास्तस्मिन्कृष्णसाराः प्रधाविते । बभुः पूर्वाभिभूतानां कटाक्षाः ककुभामिव ॥ १३

रेजे रक्तारुणा चास्य मही महिषघातिनः। सेवागतेव तच्छुङ्गपातमुक्ता वनाब्जिनी ॥ १४

व्यात्तबकपतत्प्रासप्रोतेष्वपि मृगारिषु । सान्तर्गर्जितनिष्क्रान्तजीवितेषु तुतोष सः ॥ १५

श्वनः श्वथै वने तस्मिंस्तस्य वर्मसु वागुराः । सा स्वायुधैकसिद्धेऽभूत्प्रक्रिया मृगयारसे ॥ १६

एवं सुखोपभोगेषु वर्तमानं तमेकदा । राजानमास्थानगतं नारदो मुनिरभ्यगात् ॥ १७

निजदेहप्रभाबद्धमण्डलो मण्डनं दिवः। कृतावतारस्तेजस्विजातिप्रीत्यांशुमानिव ॥ १८

स तेन रचितातिथ्यो मुहुः प्रहेण भूभृता । प्रीतः क्षणमिव स्थित्वा राजानं तमभाषत ॥ १९

शृणु संक्षिप्तमेतत्ते वत्सेश्वर वदाम्यहम्। बभूव पाण्डुरिति ते राजा पूर्वपितामहः ॥ २०

तवेव तस्य द्वे एव भव्ये भार्ये बभूवतुः। एका कुन्ती द्वितीया च माद्री नाम महौजसः ॥ २१

स पाण्डुः पृथिवीमेतां जित्वा जलधिमेखलाम् । सुखी कदाचित्प्रययौ मृगयाव्यसनी वनम् ॥ २२

तत्र किन्दमनामानं स मुनिं मुक्तसायकः। जघान मृगरूपेण सभार्यं सुरतस्थितम् ॥ २३

स मुनिभृगरूपं तत्त्यक्त्वा कण्ठविवर्तभिः । प्राणैः शशाप तं पाण्डं विषण्णं मुक्तकार्मुकम् ॥ २४

स्वैरस्थो निर्विमर्षेण हतोऽहं यत्त्वया ततः । भार्यासंभोगकाले ते मद्वन्मृत्युर्भविष्यति ॥ २५

पस्तीत्या त्यक्तभोगस्पृहोऽथ सः । पत्नीभ्यामन्वितः पाण्डुस्तस्थौ शान्ते तपोवने ॥ २६

पि स शापेन प्रेरितस्तेन चैकदा। अकस्माच्चकमे माद्रीं प्रियां प्राप च पञ्चताम् ॥ २७

गेया नाम प्रमादो नृप भूभृताम् । क्षपिता ह्यनयान्येऽपि नृपास्ते ते मृगा इव ॥ २८

मियैकाग्र रूक्षा धूम्रोवेंमूर्धजा । कुन्तदन्ता कथं कुर्याद्राक्षसीव हि सा शिवम् ॥ २९

तलमायासं जहीहि मृगयारसम्। वन्यवाहनहन्तृणां समानः प्राणसंशयः ॥ ३०

पूर्वजप्रीत्या प्रियः कल्याणपात्र मे । पुत्रश्च तव कामांशो यथा भावी तथा शृणु ॥ ३१

ङ्गसंभूत्यै रत्या स्तुतिभिर्चतः । तुष्टो रहसि संक्षेपमिदं तस्याः शिवोऽभ्यधात् ॥ ३२

निजांशेन भूमावाराध्य मां स्वयम् । गौरी पुत्रार्थिनी कामं जनयिष्यत्यसाविति ॥ ३३

महसेनसुता देवी नरेन्द्र सा । जाता वासवदत्तेयं संपन्ना महिषी च ॥ ३४

भुमाराध्य कामांशं सोष्यते सुतम् । सर्वविद्याधराणां यश्चक्रवर्ती भविष्यति ॥ ३५

हृतबचा राजा पृथ्वीं तदर्पितम् । प्रत्यर्थं तस्मै स ययौ नारदर्षिरदर्शनम्। ॥ ३६

के वत्सराजः स तद्वसवदत्तया। जातपुत्रेच्छया साकं निन्ये तच्चिन्तया दिनम् ॥ ३७

i स वत्सेशमुपेत्यास्थानवर्तनम् । नित्योदिताख्यः प्रवरः प्रतीहारो व्यजिज्ञपत् ॥ ३८

यसंयुक्ता ब्राह्मणी कापि दुर्गता। द्वारि स्थिता महाराज देवदर्शनकाङ्किणी ॥ ३९

1भ्यनुज्ञाते तcप्रवेशे महीभृता। ब्राह्मणी सा विवेशात्र कृशपाण्डुरधूसरा ॥ ४०

विशीर्णेन वाससा विधुरीकृता । दुःखदैन्यनिभावी बिभ्रती बालकावुभौ ॥ ४१

प्रणामा च सा राजानं व्यजिज्ञपत् । ब्राह्मणी कुलजा चाहमीदृशीं दुर्गतिं गता ॥ ४२

देतौ च जातौ द्वौ तनयौ मम । तदेव नास्ति मे स्तन्यमेतयोर्भाजनं विना ॥ ४३

णानाथशरणागतवत्सलम् । प्राप्तास्मि देवं शरणं प्रमाणमधुना प्रभुः ॥ ४४

सद्यो राजा स प्रतीहारमादिशत् । इयं वासवदत्तायै देव्यै नीत्वार्यतामिति ॥ ४५

र्मणा स्वेन शुभेनेवानुयायिना । नीताभून्निकटं देव्याः प्रतीहारेण तेन सा ॥ ४६

धृष्टां चुङ तां प्रतीहारादुपागताम् । देवी वासवदत्ता सा ब्राह्मणीं श्रद्दधेतराम् ॥ ४७

च पश्यन्ती दीनामेतां व्यचिन्तयत् । अहो वामैकवृत्तित्वं किमप्येतत्प्रजापतेः ॥ ४८

नि मात्सर्यमहो भक्तिरवस्तुनि । नाद्याप्येकोऽपि मे जातो जातौ त्वस्या यमाविमौ ॥ ४९

तयन्ती च सा देवी स्नानकाङ्किणी । ब्राह्मण्याश्चेटिकास्तस्याः स्नपनादौ समादिशत् ॥ ५०

तवस्त्रा च ताभिः स्वादु च भोजिता। ब्राह्मणी साम्बुसिक्तेव तप्त भूः समुदश्वसत् ॥ ५१

च सा युक्त्या कथालापैः परीक्षितुम् । क्षणान्तरे निजगदे देव्या वासवदत्तया ॥ ५२

i कथा काचित्वया नः कथ्यतामिति । तच्छुत्वा सा तथेत्युक्त्वा कथां वक्तुं प्रचक्रमे ॥ ५३

दत्ताख्यः सामन्यः कोऽपि भूपतिः । देवदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ॥ ५४

न तस्याथ विवाहं तनयस्य सः। विधातुमिच्छनृपतिर्मतिमानिव्यचिन्तयत् ॥ ५५

वन्दोग्या राजश्रीरतिचञ्चला । वणिजां तु कुलस्त्रीव स्थिरा लक्ष्मीरनन्यगा ॥ ५६

हं पुत्रस्य करोमि वणिजां गृहात्। राज्येऽस्य बहुदायादे येन नापद्भविष्यति ॥ ५७

त्य पुत्रस्य कृते वने स भूपतिः । वणिजो वसुदत्तस्य कन्यां पाटलिपुत्रकात् ॥ ५८

पे स ददौ श्लाघ्यसंबन्धवाञ्छया । दूरदेशान्तरेऽप्यस्मै राजपुत्राय तां सुताम् ॥ ५९

 तथा रत्नैर्जामातरं स तम् । अगलद्वहुमानोऽस्य यथा स्वपितृवैभवे ॥ ६०

मणिपुत्रीसहितेनाथ तेन सः । तनयेन समं तस्थ जयदत्तनृपः सुखम् ॥ ६१

चागत्य स्तोत्कः संबन्धिसद्मनि । स वणिग्वसुदत्तस्तां निनाय स्वगृहं सुताम् ॥ ६२

त्स नृपतिर्जयदत्तो दिवं ययौ। उद्धेय गोत्रजैस्तस्य तच्च राज्यमधिष्टितम् ॥ ६३

य तनयो जनन्या निजया निशि । देवदत्तस्तु नीतोऽभूदन्यदेशमवक्षितः ॥ ६४

तत्राह राजपुत्रं तं माता दुःखितमनसा । देवोऽस्ति चक्रवर्ती नः प्रभुः पूर्वदिगीश्वरः ॥ ६५

तत्पार्श्व व्रज राज्यं ते साधयिष्यति वत्स सः । इत्युक्तः स तदा मात्रा राजपुत्रो जगाद ताम् ॥ ६६

तत्र मां निष्परिकरं गतं को बहु मंस्यते । तच्छुत्वा पुनरप्येवं सा माता तमभाषत ॥ ६७

श्वशुरस्य गृहं गत्वा त्वं हि प्राप्य ततो धनम् । कृत्वा परिकरं गच्छ निकटं चक्रवर्तिनः ॥ ६८

इति स प्रेरितो मात्रा सलज्जोऽपि नृपात्मजः । क्रमात्प्रतस्थं सायं च प्राप तच्छाशूरं गृहम् ॥ ६९

पितृहीनो बिनष्टश्रीर्वाष्पपाताभिशङ्कया । अकाले नाशकचात्र प्रवेष्टुं लज्जया निशि ॥ ७०

निकटे सत्रबारेऽथ स्थितः श्वशुरमन्दिरात् । नक्तं रञ्जवावरोहन्तीमकस्मान्नियमैक्षत ॥ ७१

क्षणाच्च भार्या स्वामेव तां रत्नद्युतिभास्वराम् । उल्कामिवाभ्रपतितां परिज्ञायाभ्यतप्यत ॥ ७२

सा तु तं धूसरमं दृष्टाष्यपरिजानती । कोऽसीत्यपृच्छत्तच्छुत्वा पान्थोऽहमिति सोऽब्रवीत् ॥ ७३

ततः सा सत्रशालान्तः प्रविवेश वणिक्सुता । अन्वगाद्राजपुत्रोऽपि स तां गुप्तमवेक्षितुम् ॥ ७४

सा चात्र पुरुषं कंचिदुपागपुरुषोऽपि ताम् । त्वं चिरेणागतासीति पादघातैरताडयत् ॥ ७५

ततः स द्विगुणीभूतरागा पापा प्रसाद्य तम् । पुरुषं तेन सहिता तत्र तस्थौ यदृच्छया ॥ ७६

तट्टा तु स सुप्रज्ञो राजपुत्रो व्यचिन्तयत्। कोपस्यायं न कालो मे साध्यमन्यद्धि वर्तते ॥ ७७

कथं च प्रसरत्वेतच्छत्रं कृपणयोर्घयोः। शत्रुयोग्यं स्त्रियामस्यामस्मिन्वा नृपशौ मम ॥ ७८

किमेतया कुवध्वा वा कृत्यमेतद्धि दुर्विधेः। मद्धेर्यालोकनक्रीडानैपुण्ये दुःखवर्षिणः ॥ ७९

अतुल्यकुलसंबन्धः सैषा किं वापराध्यति । मुक्त्वा बलिभुजं काकी कोकिले रमते कथम् ॥ ८०

इत्यालोच्य स तां भार्यामुपैक्षत सकामुकाम् । सतां गुरुजिगीपे हि चेतसि स्त्रीतृणं कियत् ॥ ८१

तत्कालं च रतावेगवशात्तस्याः किलापतत् । वणिक्सुतायाः श्रवणात्सन्मुक्ताढ्यं विभूषणम् ॥ ८२

तच्च सा न ददशैव सुरतान्ते च सत्वरा। ययौ यथागतं गेहमापृच्छयोपपातं ततः ॥ ८३

तस्मिन्नपि गते कापि हुतं प्रच्छन्नकामुके। स राजपुत्रो दृष्ट्वा तद्रत्नाभरणमग्रहीत् ॥ ८४

स्फुरद्रत्नशिखजालं धात्रा मोहतमोपहम्। हस्तदीपमिव प्रत्तं प्रणष्टश्रीगवेषणे ॥ ८५

महावं च तदालोक्य राजपुत्रः स तत्क्षणम् । निर्गत्य सिद्धकार्यः सन्कान्यकुब्जं ततो ययौ ॥ ८६

तत्र बन्धाय दत्त्वा तत्स्वर्णलक्षेण भूषणम् । क्रीत्वा हस्त्यश्वमगमन्स पार्श्व चक्रवर्तिनः ॥ ८७

तद्दत्तैश्च बलैः साकमेय हत्वा रिपून्रणे । प्राप तपैतृकं राज्यं कृती मात्राभिनन्दितः ॥ ८८

तच बन्धाद्विनिर्मोच्य भूषणं श्वशुरान्तिकम् । प्राहिणोरुप्रकटीकर्तुं रहस्यं तदशङ्कितम् ॥ ८९

सोऽपि तच्छुचुरो दृष्ट्वा स्वसुताकर्णभूषणम् । तत्तथोपागतं तस्यै संभ्रान्तः समदर्शयत् ॥ ९०

सापि पूर्वपरिभ्रष्टं चारित्रमिव वीक्ष्य तत् । बुद्धा च भर्ना प्रहितं व्याकुटैव समस्मरत् ॥ ९१

इदं मे पतितं तस्यां रात्रौ सन्नगृह्यन्तरे । यस्यां तत्र स्थितो दृष्टः स कोऽपि पथिको मया ॥ ९२

तनूनं सोऽत्र भर्ता मे शीलजिज्ञासयाययौ । मया तु स न विज्ञातस्तेनेदं प्रापि भूषणम् ॥ ९३

इत्येवं चिन्तयन्त्याश्च दुर्नयव्यक्तिविरुवम् । वणिक्सुताया हृदयं तस्याः कातरमस्फुटत् ॥ ९४

ततस्तस्या रहस्यज्ञां पृथा चेटीं स्वयुक्तितः । तत्पिता स वणिग्बुद्व तत्त्वं तत्याज तच्छुचम् ॥ ९५

राजपुत्रोऽथ संप्राप्तराज्यो लब्ध्वा गुणार्जिताम् । स चक्रवर्ततनयां भार्या भेजेऽपरां श्रियम् ॥ ९६

तदित्थं साहसे स्त्रीणां हृद्यं वनुकर्कशम् । तदेव साध्वसावेगसंपाते पुष्पपेलवम् ॥ ९७

तास्तु काश्चन सद्वंशजाता मुक्त इवाङ्गनाः । याः सुवृत्ताच्छहदया यान्ति भूषणतां भुवि ॥ ९८

हरिणीव च राजश्रीरेवं विप्लविनी सदा। वैर्यपाशेन बन्टुं च तामेके जानते धाः ॥ ९९

तस्मादापद्यपि त्याज्यं न सत्त्वं संपदेषिभिः । अयमेवात्र वृत्तान्तो ममात्र च निदर्शनम् ॥ १००

यन्मया विधुरेऽष्यसिंधारित्रं देवि रक्षितम् । युष्मद्दर्शनकल्याणप्राख्या तफलितं हि मे ॥ १०१

इति तस्या मुखाच्छुत्वा ब्राह्मण्यास्तत्क्षणं कथाम्। देवी वासवदत्ता सा सादरा समचिन्तयत् ॥ १०२

ब्राह्मणी कुलवत्येषा ध्रुवमस्या छंदारताम् । भङ्गिः स्वशीयोपक्षेपे वचःप्रौढिश्च शंसति ॥ १०३

</poem>

राजसंसत्प्रवेशेऽस्याः प्रावीण्यमत एव च । इति संचिन्त्य देवी तां ब्राह्मणीं पुनरब्रवीत् ॥ १०४

भार्या त्व कस्य को वा ते वृत्तान्तः कथ्यतां त्वया। तच्छुत्वा ब्राह्मणी भूयः साथ वक्तुं प्रचक्रमे ॥ १०५

मालचे देवि कोऽप्यासीदन्निदत्त इति द्विजः । निलयः श्रीसरस्वत्योः स्वयमातधनोऽर्थभिः ॥ १०६

तस्य च स्वानुरूपौ द्वावुत्पन्नौ तनयौ क्रमात् । ज्येष्ठः शंकरदुत्ताख्यो नान्न शान्तिकरोऽपरः ॥ १०७

तयोः शान्तिकरोऽकस्माद्विद्यार्थी स्वपितुगृहात् । स बाळ एव निर्गत्य गतः क्वापि यशस्विनि ॥ १०८

द्वितीयश्च स तद्धाता ज्यो मां परिणीतवान्। तनयां यज्ञदत्तस्य यज्ञार्थभूतसंपदः ॥ १०९

कालेन तस्य सद्भर्तुः सोऽग्निदत्ताभिधः पिता । वृद्धो लोकान्तरं यातो भार्ययानुगतः स्वया ॥ ११०

तीर्थाद्देशाच्च मन्द्रत धृतगर्भ विमुच्य माम् । गत्वा सरस्वतीपूरे शोकेनान्धो जहौ तनुम् ॥ १११

वृत्तान्ते कथिते चास्मिन्नेत्य तत्सहयायिभिः। स्वजनेभ्यो मया लब्धं नानुगन्तुं सगर्भया ॥ ११२

ततो मय्याद्रुशोकायामकस्मादेत्य दस्युभिः। अस्मन्निवासः सकलोऽप्यग्रहारो विलुण्ठितः ॥ ११३

तत्क्षणं तिसृभिः सार्ध ब्राह्मणीभिरहं ततः। शीलभृशभयादात्तस्वल्पवस्त्र पलायिता ॥ ११४

देशभङ्गाद्विदूरं च गत्वा देशं तदन्विता। मासमात्रं स्थितावं कृच्छूकमपजीविनी ॥ ११५

श्रुत्वा चानाथशरणं लोकाद्वत्सेश्वरं ततः । सत्राह्मणीका शीलैकपाथेयाहमिहागता ॥ ११६

आगत्यैव प्रसूतास्मि युगपत्तनयावुभौ । स्थितासु चासु तिसृषु ब्राह्मणीषु सखीष्वपि ॥ ११७

शोको विदेशो दारियं द्विगुणः प्रसवोऽप्ययम् । अहो अपावृतं द्वारमापदां मम बेधसा ॥ ११८

तदेतयोर्गतिर्नास्ति बालयोर्वर्धनाय मे । इत्यलोच्य परित्यज्य लज योषिद्विभूषणम् ॥ ११९

मया प्रविश्य वत्सेशो राजा सदसि याचितः । कः शक्तः सोदुमापन्नबालापत्यार्तिदर्शनम् ॥ १२०

तदादेशेन च प्राप्तं मया त्वच्चरणान्तिकम् । विपदश्च निवृत्ता मे द्वाराप्रतिहता इव ॥ १२१

इत्येष मम वृत्तान्तो नाम्ना पिङ्गलिकाप्यहम् । आबाल्यान्निक्रियाधूमैर्यन्मे पिङ्गलिते दृशौ ॥ १२२

स तु शान्तिकरो देवि देवरो मे विदेशगः । कुत्र तिष्ठति देशेऽसाविति नाद्यापि बुध्यते ॥ १२३

वमुक्तस्ववृत्तान्तां कुळीनेत्यवधार्य ताम् । प्रीत्यैनां ब्राह्मणीं देवी सा वितयैवमब्रवीत् ॥ १२४

ह शान्तिकरो नाम स्थितोऽस्माकं पुरोहितः । बैदेशिकः स जानेऽहं देवरस्ते भविष्यति ॥ १२५

युक्त्वा ब्राह्मणीमुकां नीत्वा रात्रिं तदैव ताम् । देवी शान्तिकरं प्रातरागय्यपृच्छदन्वयम् ॥ १२६

क्तान्वयाय तस्मै च सा संजातसुनिश्चया। इयं ते भ्रातृजायेति ब्राह्मणीं तामदर्शयत् ॥ १२७

तायां च परिज्ञप्तौ ज्ञातबन्धुक्षयोऽथ सः । ब्रह्मणीं भ्रातृजायां तां निन्ये शान्तिकरो गृहम् ॥ १२८

ननुशोच्य पितरौ भ्रातरं च यथोचितम् । आश्वासयामास स तां बालकट्टितयान्विताम् ॥ १२९

बी बासवदत्तापि तस्यास्तौ बालकौ सुतौ। पुरोहितौ स्वपुत्रस्य भाविनः पर्यकल्पयत् ॥ १३०

पुस्तयोः शान्तिसोमो नाम्ना वैश्वानरोऽपरः। कुतस्तयैव देव्या च वितीर्णबहुसंपदा ॥ १३१

न्धस्येवास्य लोकस्य फळभूमिं स्वकर्मभिः । पुरोगैर्नायमानस्य हेतुमात्रं स्वपौरुषम् ॥ १३२

त्य लब्धविभवास्तत्र सर्वेऽपि संगताः । बालकौ तौ तयोः सा च मात शान्तिकरश्च सः ॥ १३३

गच्छरसु दिवसेष्वेकदा पञ्चभिः सुतैः। सहागतामुपादाय शरावान्कुम्भकारिकम् ॥ १३४

| स्वमन्दिरे कांचिद्देव्या वासवदत्तया । सा ब्राह्मणी पिङ्गलिका जगदे पार्श्ववर्तिनी ॥ १३५

बैतस्याः सुतोऽद्यापि नैको मे सखि दृशंयताम् । पुण्यानामीदृशं पात्रमीद्दश्यापि न मादृशी ॥ १३६

पिङ्गळिकावादीद्देवि दुःखाय जायते । प्रजेयं पापभूयिष्ठा दरिद्रेष्वेव भूयसी ॥ १३७

यादृशेषु जायेत यः स कोऽप्युत्तमो भवेत् । तदलं त्वरया प्राप्स्यस्यचिरात्स्वोचितं सुतम् ॥ १३८

पिङ्गलिकोक्तापि सोत्सुका सुतजन्मनि । अभूद्वासवदत्ता सा तचिन्ताक्रान्तमानस ॥ १३९

ऐशाराधनप्राप्यं पुत्रं ते नारदोऽभ्यधात् । तद्देवि वरदोऽवश्यमाराध्यः स शिवोऽत्र नः ॥ १४०

क्ता वत्सराजेन तत्कालं चागतेन सा। देवी लब्धाशयेनाशु चकार व्रतनिश्चयम् ॥ १४१

मात्तत्रतायां तु स राजापि समङ्गिकः । सराष्ट्रश्चषि विद्धे शंकराराधनत्रतम् ॥ १४२

त्रिरात्रोपोषितौ तौ च दंपती स विभुस्ततः । प्रसादप्रकटीभूतः स्वयं स्वप्ने समदिशत् ॥ १४४

उत्तिष्ठतं स युवयोः कामांशो जनिता सुतः । नाथो विद्याधराणां यो भविता मत्प्रसादतः ॥ १४५

इति वचनमुदीर्यं चन्द्रमौलौ सपदि तिरोहिततां गते प्रबुध्य ।
अधिगतवरमाशु दंपती तौ प्रमकृत्रिममापतुः कृतार्थं ॥ १४६

उत्थाय चोषसि ततः प्रकृतीर्विधाय तत्स्वतंकीर्तनसुधारसतर्पितास्ताः।
या नरपतिश्च सबन्धुभृत्यौ बद्धोत्सचौ विदधतुर्नतपारणानि ॥ १४७

कतिपयदिवसापगमे तस्याः स्वप्ने जटाधरः पुरुषः ।
कोऽप्यथ देव्या वासवदत्तायाः फलमुपेत्य ददौ ॥ १४८

विनिवेदितस्फुटतथाविधस्यनया सह प्रमुदितस्तया समभिनन्दितो मन्त्रिभिः।
विचिन्त्य शशिमौलिना फलनिभेन दत्तं सुतं मनोरथमदूरगं गणयति स्म वत्सेश्वरः ॥ १४९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्वके प्रथमस्तरङ्गः ।


*****


द्वितीयस्तरङ्गः


अथ वासवदत्ताया वत्सेशहृदयोत्सवः । संबभूवाचिराद्भः कामांशावतरोज्वलः ॥ १

सा बमौ लोलनेत्रेण मुखेनापाण्डुकान्तिना । शशाङ्केनेव गर्भस्थकामप्रेमोपगामिना ॥ २

आसीनायाः पतिव्रहद्रतिप्रीती इवागते । रेजतुः प्रतिमे तस्या मणिपर्यङ्कपार्श्वयोः ॥ ३

भाविविद्याधराधीशगर्भसेवार्थसिष्टदः। मूर्ता विद्या इवायाताः सख्यस्तां पर्युपासत ॥ ४

विनीलपल्लवश्याममुखौ साथ पयोधरौ। सूनोर्गर्भाभिषेकाय बभार कलशाविव ॥ ५

स्वच्छस्फुरितसक्छायमणिकुट्टिमशोभिनः । सुखशय्यागता मध्ये मन्दिरस्य रराज सा ॥ ६

भावितत्तनयाक्रान्तिशझषकम्पितवरिभिः । उपेत्य सेव्यमनेव समन्ताद्रत्नराशिभिः ॥ ७

तस्या विमानमध्यस्थरत्नोदथा प्रतिमा बभौ । विद्यधुश्रीर्नभस्सा प्रणामार्थमिवागता ॥ ८

मत्रसाधनसंनद्धसाधकेन्द्रकथासु च । बभूव सा दोहदिनी प्रसङ्गोपनतासु ॥ ९

सरसारव्धसंगीता विद्याधरवराङ्गमः । स्वप्ने तामम्बरोत्सङ्गमारूढामुपतस्थिरे ॥ १०

प्रबुद्ध सेवितुं साक्षात्तदेवाभिललाष सा। नभक्रीडाविलसितं लक्ष्यभूतलकौतुकम् ॥ ११

तं ‘च दोहदमेतस्या देव्या यौगन्धरायणः । यभ्रमन्त्रेन्द्रजालादिप्रयोगैः समपूरयत् ॥ १२

चिजहर च सा तैस्तैः प्रयोगैर्गगनस्थिता । पौरनारीजनोत्पक्ष्मलोचनाश्चर्यदयिभि॥ १३

एकदा वासकस्थायास्तस्याश्च समजायत । हृदि विद्याधरोदोरकथाश्रवणकौतुकम् ॥ १४

ततस्तयार्थतो देव्या तत्र यौगन्धरायणः । तस्याः सर्वेषु श्रुण्वत्सु निजगाद् कथामिमाम् ॥ १५

अंत्यम्बिकाजनयिता नगेन्द्रोहिभवानिति । न केवलं गिरीणां यो गुरुगरीपतेरपि ॥ १६

विद्याधरनिवासे च तस्मिन्विद्याधराधिपः। उवास राजा जीमूतकेतुर्नाम महाचले ॥ १७

तस्याभूत्कल्पवृक्षश्च गृहे पितृकमागतः । नान्नान्वर्थेन विख्यातो यो मनोरथदायकः ॥ १८

कदाचिच्च स जीमूतकेतू राजाभ्युपेत्य तम् । उद्याने देवतात्मानं कल्पद्रुममयाचत ॥ १९

सर्वदा प्राप्यतेऽस्माभिस्त्वन्तः सर्वमभीप्सितम् । तदपुत्राय मे देहि देव पुत्रं गुणान्वितम् ॥ २०

ततः कल्पद्रुमोऽवादीद्राजन्नुत्पत्स्यते तव । जातिस्मरो दानवीरः सर्वभूतहितः सुतः ॥ २१

तच्छुत्वा स प्रहृष्टः सन्कल्पवृक्षी प्रणम्य तम् । गत्वा निवेद्य तद्राजा निजां देवीमनन्यत् ॥ २२

तस्याचिरादेव राज्ञः सूनुरजायत । जीमूतवाहनं तं च नाम्ना स विद्धे पिता ॥ २३

ततः सहजया साकं सर्वभूतानुकम्पया । जगाम स महासस्वो वृद्धेि जीमूतवाहनः ॥ २४

क्रमाच यौवराज्यस्थः परिचर्याप्रसादितम् । लोकानुकम्पी पितरं विजने ॥ २५


१. इयमेव कथा श्रीहर्षदेवप्रणीतनागानन्दनाटकस्य मूलभूता.

नामि तात यन्नवा भवेऽस्मिन्क्षणभङ्गुराः। स्थिरं तु महतामेकभकल्पममलं यशः ॥ २६

पकृतिसंभूतं तदेव यदि हन्त तत् । किमन्यत्स्यादुदाराणां धनं प्रणाधिक प्रियम् ॥ २७

च्च विद्युदिव सा लोकलोचनखेदकृत् । लोळ पि लयं याति या परानुपकारिणी ॥ २८

ष कल्पविटपी कामदो योऽस्ति नः स चेत् । परार्थं विनियुज्येत तदातं तत्फलं भवेत् ॥ २९

'थाहं करोमीह यथैतस्य समृद्धिभिः। अदरिद्रा भवत्येषा सर्वार्थिजनसंहतिः ॥ ३०

विज्ञाप्य पितरं तदनुज्ञामवाप्य सः । जीमूतवाहनो गत्वा तं कल्पद्रुममब्रवीत् ॥ ३१

स्वं शश्वदस्माकमभीष्टफलदायकः। तदेकमिदमद्य त्वं मम पूरय वाञ्छितम् ॥ ३२

रिद्रां कुरुष्वैतां पृथिवीमखिलां सखे । स्वस्यस्तु ते प्रदत्ताऽसि लोकाय द्रविणार्थिने ॥ ३३

क्तस्तेन धीरेण कल्पवृक्षो ववर्ष सः कनकं भूतले भूरि ननम्दुश्चाखिलाः प्रजाः ॥ ३४

दुर्बोधिसत्त्वांशः कोऽन्यो जीमूतवाहनात् । शङयादर्थसात्कर्तुमपि कल्पद्रुमं कृती ॥ ३५

जातानुरागासु ततो दिक्षु विदिक्ष्वपि । जीमूतवाहनस्योचैः पप्रथे विशदं यशः॥ ३६

पुत्रप्रथाबद्धमूलं राज्यं समत्सराः। दृष्ट्वा जीमूतकेतोस्तद्रोत्रजा विकृतिं ययुः ॥ ३७

पयुक्तसत्कल्पवृक्षमुक्तास्पदं च तत् । मेनिरे निष्प्रभावत्वाज्जेतुं सुकरमेव ते ॥ ३८

संभूय युद्धाय कृतबुद्धिषु तेषु च। पितरं तमुवाचैवं धीरो जीमूतवाहनः ॥ ३९

शरीरमेवेदं जलबुद्रुदसंनिभम् । प्रवातदीपचपळस्तथा कस्य कृते श्रियः ॥ ४०

प्यन्योपमर्देन मनस्वी कोऽभिवाञ्छति । तस्मात्तात मया नैव योद्धव्यं गोत्रजैः सह ॥ ४१

त्यक्त्वा तु गन्तव्यमितः कापि वनं मया । आसतां कृपणा एते सा भूत्स्वकुलसंक्षयः ॥ ४२

रुवन्तं जीमूतवाहनं स पिता ततः। जीमूतकेतुरप्येवं जगाद कृतनिश्चयः ॥ ४३

पे पुत्र गन्तव्यं का हि वृद्धस्य मे स्पृहा । राज्ये तृण इव व्यक्ते यूनापि कृपया त्वया ॥ ४४

क्लघता साकं सभार्येण तथेति सः। पित्रा जगाम जीमूतवाहनो मलयाचलम् ॥ ४५

घेवासे सिद्धानां चन्दनच्छन्ननिझीरे । स तस्थावाश्रमपदे परिचर्यापरः पितुः ॥ ४६

सद्धाधिराजस्य वशी विश्वावसोः सुतः। मित्रं मित्रावसुर्नाम तस्यात्र समपद्यत ॥ ४७

शरं च सोऽपश्यदेकान्ते जातु कन्यकाम् । जन्मान्तराप्रियतमां ज्ञानी जीमूतवाहनः ॥ ४८

ॐ च तयोस्तुल्यं यूनोरन्योन्यदर्शनम् । अभून्मनोमृगमन्दवागुराबन्धसंनिभम् ॥ ४९

तस्मात्समभ्येत्य त्रिजगत्पूज्यमेकदा। जीमूतवाहनं प्रीतः स मित्रावसुरभ्यधात् ॥ ५०

मलयवत्याख्या स्वसा मेऽस्ति कनीयसी । तामहं ते प्रयच्छामि ममेच्छां सान्यथा कृथाः ॥ ५१

जैव स जीमूतवाहनोऽपि जगाद तम्। युवराज ममाभूत्सा भार्या पूर्वेऽपि जन्मनि ॥ ५२

तत्रैव मे जातो द्वितीयं हृदयं सुहृत् । जातिस्मरोऽस्म्यहं सर्वं पूर्वजन्म स्मरामि तत् ॥ ५३

वन्तं तत्कालं मित्रावसुरुवाच तम्। जन्मान्तरकथां तावच्छंसैतां कौतुकं हि मे ॥ ५४

त्रावसोः श्रुत्वा तस्मै जीमूतवाहनः । सुकृती कथयामास पूर्वजन्मकथामिमाम् ॥ ५५

पूर्वमहं व्योमचारी विद्याधरोऽभवम् । हिमवच्छुङ्गमार्गेण गतोऽभूवं कदाचन ॥ ५६

बः स्थितस्तत्र क्रीडन्गौर्या समं हरः। शशापोलखनऊद्धो मर्ययोनौ पतेति माम् ॥ ५७

वेद्यधी भार्या नियोज्य स्वपदे सुतम् । पुनर्वेद्यधरीं योनिं स्मृतजातेिः प्रपत्स्यसे ॥ ५८

शम्य शापान्तमुक्त्वा शर्वे तिरोहिते । अचिरेणैव जातोऽहं भूतले वणिजां कुले ॥ ५९

वलभीनाभ्यां महाधनवणिक्सुतः । वसुदत्तोभिधानः सन्वृद्धिं च गतवानहम् ॥ ६०

यौवनस्थश्च पित्रा कृतपरिच्छदः। द्वीपान्तरं गतोऽभूवं वणिज्यायै तदाज्ञया ॥ ६१

9न्तं ततोऽटव्यां तस्करा विनिपत्य माम् । हृतस्वमनयन्बह्वा स्वपल्लीं चण्डिकागृहम् ॥ ६२

शीर्षया धोरं रक्तांशुकपताकया। जिघत्सतः पशुप्राणान्कृतान्तस्येव जिह्वया ॥ ६३

पहरार्थमुपनीतो निजस्य तैः । प्रभोः पुलिन्दकाख्यस्य देवीं पूजयतोऽन्तिकम् ॥ ६४

स दृथैवार्द्रहृदयः शघरोऽप्यभवन्मयि । वक्ति जन्मान्तरप्रीतिं मनः स्निह्यदकारणम् ॥ ६५

ततो मां सोचयित्वैव बधासशबराधिपः । ऐच्छदारमोपहारेण कथं पूजासमापनम ॥ ६६

मैवं कृथाः प्रसन्नास्मि तब याचस्व मां वरम् । इत्युक्तो दिव्यया वाचा प्रहृष्टश्च जगाद सः ॥ ९७

वं प्रसन्ना बरः कोऽन्यस्तथाप्येतावर्थये । जन्मान्तरेऽपि में सख्यमनेन वणिजास्त्विति ॥ ९८

एवमस्त्विति शान्तायां वाचि मां शबरोऽथ सः । प्रदत्तसबिशेषार्थं प्रजिघाय निजं गृहम् ॥ ६९

मृत्योर्मुखात्प्रत्रासाच ततः प्रत्यागते मयि । अकरोऽज्ञातवृत्तान्तः पिता मम महत्सवम॥ ७०

कालेन तत्र चापश्यमहं सार्थाबलुण्ठनात् । वष्टभ्यानायितं राज्ञा तमेव शयराधिपम् ॥ ७१

तक्षणं पितुरावेध विज्ञाष्य च महीपतिम्। मोचितः स्वर्णलक्षेण स मया वधनिग्रहात् ॥ ७२

प्राणदानोपकारस्य क्रुस्वैवं प्रत्युपक्रियाम् । आनीय च गृहं प्रीत्या पूर्ण संसानितश्चिरम् ॥ ७३

सत्कृत्य प्रेषितश्चाथ हृद्यं प्रेमपेशलम् । निधाय सथि पल स्वां प्रायात्स शबराधिपः ॥ ७४

तत्र प्रत्युपकारार्थं चिन्तयन्प्राभृतं मम । स्वरूपं स मेने स्वाधीनं मुक्ताकस्तूरिकाद्यपि ॥ ७५

rतः सातिशयं प्राप्तं मुक्तसारं स मत्कृते । धनुद्वितीयः प्रययौ गजान्हन्तुं हिमाचलम् ॥ ७६

भ्रमंश्च तत्र तीरस्थदेवागारं सहत्सरः । प्राप तुल्यैः कृतप्रीतिस्तद्घ्जैर्मिश्ररागिभिः ॥ ७७

तत्राशङ्कयाम्बुपानार्थमागमं वन्यहस्तिनास्। छन्नः स तस्थावेकान्ते सचापस्तज्जिघांसया ॥ ७८

तावत्तत्र सरस्तीरगतं पूजयितुं हरम्। आगताभङ्ताकारो ङमारी सिंहवाहनाम् ॥ ७९

स ददर्श तुषाराद्रिराजपुत्रीमिवापराम्। परिचर्यापरां शंभोः कन्यकाभाववर्तिनीम् ॥ ८०

दृष्ट्वा च विस्मयाक्रान्तः शबरः स व्यचिन्तयत् । केयं स्याद्यदि मर्यत्री तटकथं सिंहवाहना ॥ ८१

अथ दिव्या कथं दृश्या सादृशैस्तदियं ध्रुवम् । चक्षुषोः पूर्वपुण्यानां मूर्ती परिणतिर्मम ॥ ८२

अनया यदि मित्रं तं योजयेयमहं ततः। काप्यन्यैव मया तस्य कृता स्यात्प्रत्युपक्रिया ॥ ८३

तदेतामुपसर्पमि तावज्जिज्ञासितुं वरम् । इत्यालोच्य स मित्रं मे शबरस्तामुपाययौ ॥ ८४

तावच्च सावतीर्येव सिंह च्छायानिषादिनः । कन्यागस्य' सरः पद्मन्यवचेतुं प्रचक्रमे ॥ ८५

तं च दृष्टान्तिकप्राप्तं शबरं सा कृतानतिम् । अपूर्वमतिथिप्रीत्या स्वागतेनान्वरजयत् ॥ ८६

करस्त्वं किं चागतोऽभ्येतां भूमिमत्यन्तदुर्गमाम् । इति पृष्टवतीं सां च श्बरः प्रत्युवाच सः॥ ८७

अहं भवानीपादैकशरणः शबराधिपः । आगतोऽस्मि च मातङ्गमुक्ताहेतोरिदं वनम् ॥ ८८

त्वां च दृष्टाधुनात्मीयो देवि प्राणप्रदः सुहृत् । सार्थवाहसुतः श्रीमान्वसुदत्तो मया स्मृतः ॥ ८९

हि त्वमिव रूपेण यौवनेन च सुन्दरि । अद्वितीयोऽस्य विश्वस्य नयनामृतनिर्हरः ॥ ९०

सा धन्या कन्यका लोके यस्यास्तेनेह गृह्यते । मैत्रीद नद्याधैर्यनिधिना कङ्कणी करः ॥ ८१

तवदाकृतिरेषा चेतादृशेन न युज्यते । व्यर्थ वहति तत्कामः कोदण्डमिति मे व्यथा ॥ ९२

इति व्याधेन्द्रवचनैः सद्योऽपहृतमानसा । सकुमारी कंदर्पमोहमन्त्राक्षरैरिव ॥ ९३

उवाच तं च शबरं प्रेर्यमाणा मनोभुचा। क्क स ते सुहृदानीय तावन्मे दर्यतामिति ॥ ९४

तच्छुत्व च तथेत्युक्त्वा ताममत्रय तदैव सः । कृतार्थमानी मुदितः प्रतस्थे शबरस्ततः॥ ९५

स्वपल्लीमादाय मुक्तामृगमदादिकम्। भूरि भारशतैर्दार्यमस्मद्वाहमथाययौ ॥ ९६

सवैः पुरस्कृतस्तत्र प्रविश्य प्राभृतं च तत् । मतिपत्रे स बहुस्वर्णलक्षमूल्यं न्यवेदयत् ॥ ९७

उत्सवेन च यातेऽस्मिन्दिने रात्रौ स से रहः। कन्यादर्शनवृत्तान्तं तमा मूळवर्णयत् ॥ ९८

एहि तत्रैव गच्छाब इत्युक्त्वा च समुत्सुकम् । सामद्य निशि स्वैरं स प्रयाच्छबराधिपः ॥ ९९

प्रातश्च मां गतं कापि बुद्ध सशबराधिपम् । तस्फीतिप्रत्ययात्तस्थौ धृतिमालम्ब्य मत्पिता ॥ १००

च प्रापितोऽभूवं क्रमात्तेन तरखिना । शबरेण तुषाराद्रिं कृताध्वपरिकर्मणा ॥ १०१

तच्च प्राप्य सरः सायं स्नात्वा स्वादुफलाशनौ । अहं च स च तामेकां वने तत्रोषितै निशाम् ॥ १०२

लताभिः कीर्णकुसुमं भृङ्गीसंगीतसुन्दरम् । शुभगन्धवहं हरि ज्वलितौषधिदीपिकम् ॥ १०३

रतेस्तद्वसवेश्मेव विश्रन्थं गिरिकाननम् । आवयोरभवन्नक्तं पिबतस्तस्ररोजछम् ॥ १०४

ततोऽन्येद्युः प्रतिपदं तत्तदुकलिकाभृता । प्रत्युद्गतेव मनसा मम तन्मार्गेधाविना ॥ १०५

चक्षुषा दक्षिणेनापि सूचितागमनामुना । दिदृक्षयेव स्फुरता सा कन्यात्रागताभवत् ॥ १०६

सटालसिंहपृष्ठस्था सुधृष्टा मया च सा । शरदम्भोधरोत्सङ्गसङ्गिनीवैन्द्वी कळा ॥ १०७

विलसद्विस्मयौत्सुक्यसाध्वसं पश्यतश्च तम् । ममावसेत तरकालं न जानं हृद्यं कथम् ॥ १०८

अथावतीर्यं सिंहासा पुष्पाण्युचित्य कन्यका। स्नात्वा सरसि तत्तीरगतं हरमपूजयत् ॥ १०९

पूज़ाबसाने चोपेत्य स सखा शबरो मम । प्रणम्यात्मानमावेध तामवोचद्युताद्शम् ॥ ११०

आनीतः स मया देवि सुहृद्योग्यो वरस्तव । मन्यसे यदि तन्तुभ्यं दर्शयास्यधुनैव तम् ॥ १११

तच्छुत्वा दर्शयेत्युक्ते तया स शबरस्ततः । आगत्य निकटं नीत्वा मां तस्याः समदर्शयत् ॥ ११२

सापि मां तिर्यगालोक्य चक्षुषा प्रणयनुत। मदनावेशवशगा शबरेशं तमभ्यधात् ॥ ११३

सखा ते 'मानुषो नायं कामं कोऽप्ययमागतः । मद्वचनाय देवोऽथ मर्यस्यैषाकृतिः कुतः ॥ ११४

तदाकण्यक्तवानस्मि तां प्रत्याययितुं स्वयम् । सस्यं सुन्दरि मर्योऽहं किं व्याजेनार्जवे जने ॥ ११५

अहं हि सार्थवाहस्य वलभीवासिनः सुतः । महधनाभिधानस्य महेश्वरवराजितः ॥ ११६

तपस्यन्स हि पुत्रार्थमुद्दिश्य शशिशेखरम् । समादिश्यत तेनैवं स्वप्ने देवेन तुष्यता ॥ ११७

उत्तिष्ठोत्पत्स्यते कोऽपि महात्मा तनयस्तय । रहस्यं परमं चैतद्द्वमुक्त्वात्र विस्तरम् ॥ ११८

एतच्छुत्वा प्रबुद्धस्य तस्य कालेन चात्मजः । अहमेष समुत्पन्नो वसुदत्त इति श्रुतः ॥ ११९

अयं च शबराधीशः स्वयंवरसुहृन्मया। देशान्तरगतेन प्राक्प्राप्तः क्षुच्छंकबान्धवः ॥ १२०

एष मे तत्त्वसंक्षेप इत्युक्त्वा विरते मयि । अभTषतथ कन्या सा लज्जयावनतानना ॥ १२१

अस्त्येतन्मां च जानेऽद्य स्वप्नेऽर्चितवतीं हरः । प्रातः प्राप्स्यसि भर्तारमिति तुष्टः किलादिशत् ॥ १२२

तस्मात्त्वमेव मे भर्ता भ्रातायं च भवत्सुहृत् । इति बाक्सुधया स मामनन्द्य विरताभवत् ॥ १२३

संमत्याथ तया साकं विवाहाय यथाविधि । अकर्ष निश्चयं गन्तुं समित्रोऽहं निजं गृहम् ॥ १२४

ततः सा सिंहमाहूय बाइनं तं स्वसंज्ञया । अत्रारोहपुत्रेति मासभाषत सुन्दरी ॥ १२५

अथाहं तेन सुहृदानुयातः शबरेण तम् । सिंहमारुह्य दयितमुत्सद्धे तां गृहीतवान् ॥ १२६

ततः प्रस्थितवानस्मि कृतकृत्यो निजं गृहम् । कान्तया सह सिंहस्थो मित्रे तस्मिन्पुरःसरे ॥ १२७

तदीयशरनिर्भिन्नहरिणामिषवृत्तयः । क्रमेण ते वयं सर्वे संप्राप्ता बळभीं पुरीम् ॥ १२८

तत्र समागतं दृष्ट्वा सिंहारूढं सवल्लभम् । सश्चर्यस्तहुतं गत्वा मम पित्रेऽब्रवीज्जनः ॥ १२९

सोऽपि प्रत्युद्गतो हर्षावतीर्ण मृगेन्द्रतः। पादावनत्रं दृष्ट्वा मामभ्यनन्दत्सविस्मयः ॥ १३०

अनन्यसदृशीं तां च कृतपादाभिवन्दनाम् । पश्यन्मोचितां भार्यां न भाति स्म मुदा कश्चित् ॥ १३१

रं चास्मान्वृत्तान्तं परिपृच्छय च । प्रशंसञ्शबराधीशसौहार्द चोत्सयं व्यधात् ॥ १३२

ततो मौहूर्तिकादेशादन्येद्युर्वरकन्यका । सा सया परिणीताभूनिमलिसाखिलबन्धुना ॥ १३३

तदालोक्य च सोऽकस्मान्मद्ववाहनस्त । सिंहः सर्वेषु पश्यत्सु संपन्नः पुरुषाकृतिः ॥ १३४

किमेतदिति विभ्रान्ते जने तत्र स्थितेऽखिले । स दिव्यघनाभरणो नमन्मामेवमब्रवीत् ॥ १३५

अहो चित्राङ्गदो नाम विद्याधर इयं च मे । सुता मनोवती नाम कन्या प्रणाधिकप्रिया ॥ १३६

एतामी खदा कृत्वा विपिनेन भ्रमन्नहम्। प्राप्तवानेक गङ्गां भूरितीरतपोवनम् ॥ १३७

तपस्विलङनत्रासात्तस्या मध्येम गच्छतः । अपतन्मम दैवाच पुष्पमाळ तदम्भसि ॥ १३८

ततोऽकस्मात्समुत्थाय नारदोऽन्तर्जलस्थितः । पृष्ठे तया पतितया कुछ मामशपन्मुनिः ॥ १३९

औौद्धत्येनामुन if पाप गच्छ सिंहो भविष्यसि । हिमाचले गतश्चैतां सुतां पृष्ठेन वक्ष्यसि ॥ १४०

यदा च मानुषेणैषा सुता ते परिणेष्यते । तदा तद्दर्शनादेव शापादस्माद्विमोक्ष्यसे ॥ १४१

इत्यहं मुनिना शप्तः सिंहीभूय हिमाचले । अतिष्ठं तनयामेतां हरपूजापरां बहन् ॥ १४२

अनन्तरं यथा यत्नच्छबराधिपतेरिदम् । संपन्नं सर्वकल्याणं तथा बिदितसेव ते ॥ १४३

तत्साधयामि भद्रं वस्तीर्णः शापो मयैष सः । इत्युक्त्वा सोऽभ्युदपतत्सद्यो विद्याधरो नभः ॥ १४४

ततस्तद्विस्मयाक्रान्तो नन्दत्स्वजनबान्धवः । श्लाघ्यसंबन्धहृष्टो मे पिताकार्षीन्महोत्सवम् ॥ १४५

को हि नित्यजामित्राणां चरितं चिन्तयिष्यति । सुहृत्सु नैव तुष्यन्ति प्राणैरत्युपकृत्य ये॥ १४६

इति चात्र न को नाम सचमत्कारमभ्यधात् । ध्यायं ध्यायमुदारं तच्छबराधिपचेष्टितम् ॥ १४७

राजापि तत्तथा बुवा तत्रत्यस्तस्य सन्मतेः । अतुष्यदस्सस्नेहेन शयराधिपतेः परम् ॥ १४८

तुष्टश्च तस्मै मपित्रा दापितः सहसैव च। अशेषमटवीराज्यं रत्नोपायनदायिना ॥ १४९

ततस्तया मनोवत्या परन्या मित्रेण तेन च । कृतार्थः शबरेन्द्रेण तत्रातिष्ठमहं सुखी ॥ १५०

स च श्लथीकृतात्मीयदेशवासरसस्ततः। भूयसास्मद्महेष्वेव न्यवसच्छबराधिपः ॥ १५१

परस्परोपकारेषु खर्चकालमतृप्तयोः । स द्वयोरगमत्कारो मम सस्य च मित्रयोः॥ १५२

अचिराच्च मनोवत्यां तस्यामजनि से सुतः। बहिष्कृतः कुलस्येव कृत्स्नस्य हृदयोत्सवः ॥ १५३

हिरण्यदत्तनामा च स शनैवृद्धिमाययौ । कृतविद्यो यथावच्च परिणीतोऽभवत्ततः ॥ १५४

तदृष्ट्वा जीवितफलं पूर्णं मत्वा च मत्पिता । वृद्धो भागीरथीं प्रायात्सदारो देहमुज्झितुम् ॥ १५५

ततोऽहं पितृशोकार्तः कथंचिद्वन्धवैधृतिम् । प्राहितो गृहभारं स्वमुद्वोढं प्रतिपन्नवान् ॥ १५६

तदा मनोवतीसुग्धमुखदर्शनमेकतः । अन्यतः शघरेन्द्रेण संगमो मां व्यनोदयत् ॥ १५७

ततः सपुत्रसानन्दाः सुकलत्रमनोरमाः । सुहृत्समागमसुख गतास्ते दिवसा मम ॥ १५८

कालेनाथ प्रवृद्धं मामप्रहीचिबुके जरा । किं गृहेऽद्यापि पुत्रेति प्रीत्येव ब्रुवती हितम् ॥ १५९

तेनाहं सहसोत्पन्नवैराग्यस्तनयं निजम् । कुटुम्बभारोद्वहने वनं वाञ्छन्नयोजयम् ॥ १६०

सदारश्व गतोऽभूवं गिरिं कालंजरं ततः । मत्स्नेहत्यक्तराज्येन समं शबरभूभृता ॥ १६१

तत्र प्राप्तेन चरमया जातिर्वेद्याधरी मया । शापश्च प्राप्तपर्यन्तः स शार्वः सहसा स्मृतः ॥ १६२

तच पत्न्यै मनोवत्यै तदैवाख्यातवानहम् । सख्ये च शघरेन्द्राय मुमुक्षुर्मानुषीं तनुम् ॥ १६३

भार्यामित्रे इमे एव भूयास्तां स्मरतो मम । अन्यजन्मन्यपीत्युक्त्वा हृदि कृत्वा च शंकरम् ॥ १६४

मया गिरितटात्तस्मान्निपत्य प्रसभं ततः । ताभ्यां स्वपत्नीमित्राभ्यां सह मुक्तं शरीरकम् ॥ १६५

सोऽहं ततः समुत्पन्नो नाम्ना जीमूतवाहनः । विद्याधरकुलेऽमुष्मिन्नेष जातिस्मरोऽधुना ॥ १६६

ख चापि शबरेन्द्रस्वं जातो मित्रावसुः पुनः । यज्ञप्रसादात्सिद्धानां राज्ञो विश्वावसोः सुतः ॥ १६७

सापि विद्याधरी मित्र मम भार्या मनोवती । तब स्वसा समुत्पन्ना नाम्ना मलयवत्यसौ ॥ १६८

एवं मे पूर्वपत्येषा भगिनी ते भवानषि । पूर्वमित्रमतो युक्ता परिणेतुमसौ मम ॥ १६९

किं तु पूर्वमितो गवा मम पित्रोर्निवेदय । तयोः प्रमाणीकृतयोः सिध्यत्येतत्तवेप्सितम् ॥ १७०

इत्थं निशम्य जीमूतवाहनात्प्रीतमानसः । गत्वा मित्रावसुः सर्वे तत्पितृभ्यां शशंस तत् ॥ १७१

अभिनन्दितवाक्यश्च ताभ्यां हृष्टस्तदैव सः । उपगम्य तमेवार्थं स्वपितृभ्यां न्यवेदयत् ॥ १७२

तयोरीप्सितसंपतितुष्टयोः सत्वरं च सः । युवशजो विवाहय संभारमकरोत्स्वसुः ॥ १७३

ततो जग्राह विधिवत्तस्या जीमूतवाहनः। पाणिं मलयवत्याः स सिद्धराजपुरस्कृतः ॥ १७४

बभूव चोत्सवस्तत्र च चद्दयुचरचरणः। संमिलत्सिद्धसंघातो वर्गद्विद्याधरोडुरः॥ १७५

कृतौद्वाहस्ततस्तस्थौ तस्मिजीमूतवाहनः। मळयाद्रौ महार्वेण विभवेन वधूसखः ॥ १७६

एकदा च श्वशुर्येण स मित्रावसुना सह । वेलावनानि जलधेरवलोकयितुं ययौ ॥ १७७

तत्रापृश्यच्च पुरुषं युधानं विस्रमागतम् । निवर्तयन्तं जननीं ह्रा पुत्रेति विराविणीम् ॥ १७८

अपरेण परित्यक्तं भटेनेवानुयायिना । पुरुषेण पूज्ञानं प्रापय्यैकं शिलातलम् ॥ १७९

कस्त्वं किमीहसे किं च माता स्वां शोचतीति तम्। स पप्रच्छ ततः सोऽपि तस्मै वृत्तान्तमब्रवीत् ॥ १८०

पुरा कश्यपभार्ये हे कदूश्च विनता तथा । मिथः कथाप्रसङ्गन विवादं किल चक्रतुः॥ १८१

आद्या श्यामान्रवेरश्वनवादीपरा सितान् । अन्योन्यदासभावं च पणसत्र बबन्धतुः॥ १८२

जयार्थिनी कद्रुः स्वैरं नागैर्निजात्मजैः । विषफूत्कारमलिनानर्कस्याश्वानकारयत् ॥ १८३

शांश्चोपदश्यैतान्विनतां छद्मना जिताम् । दासीचकार' कष्टा हि स्त्रीणामन्यासहिष्णुता ॥ १८४

द्वागत्य विनतातनयो गरुडस्तदा । सान्त्वेन मातुर्दासस्वमुतिं कद्मयाचत ॥ १८५

कदूसुता नागा विचिन्यैवं तमब्रुवन् । भो वैनतेय क्षीराब्धिः प्रारब्धो मथितुं सुरैः ॥ १८६

सुधां समाहृत्य प्रतिवस्तु प्रयच्छ नः । मातरं स्वीकुरुष्वाथ भवान्हि बलिनां वरः ॥ १८७

भागवचः श्रुत्वा गत्वा च क्षीरवारिधिम् । सुधार्थं दर्शयामास गरुडो गुरु पौरुषम् ॥ १८८

पराक्रमप्रीतो देवस्तत्र स्वयं हरिः । तुष्टोऽस्मि ते वरं कंचिदृणीष्वेत्यादिदेश तम् ॥ १८९

r भवन्तु मे भक्ष्या इति सोऽपि हरेस्ततः । वैनतेयो बरं वने मातुस्येन कोपितः ॥ १९०

ते हरिणादिष्टो निजवीर्यार्जितामृतः । स चैवमथ शक्रेण गदितो ज्ञातबस्तुना ॥ १९१

पक्षीन्द्र कार्यं ते यथा मूर्छनं भुज्यते । नागैः सुधा यथा चैनां तेभ्यः प्रत्याहराम्यहम् ॥ १९२

छुवा तथेत्युक्त्वा स वैष्णववरोद्धरः । सुधाकलशमादाय ताक्ष्य नागानुपाययौ ॥ १९३

भावभीतांश्च मुग्धानाराजगाद तान्। इदमानीतममृतं मुक्त्वाम्यां मम गृह्यताम् ॥ १९४

चेरस्थापयाम्येतदहं वो दर्भसंस्तरे। उन्मोच्याम्यां च गच्छामि स्वीकुरुध्वमितः सुधाम् ॥ १९५

युक्ते च तैर्नगैः स पवित्रे कुशास्तरे । सुधाकलशमधत्त ते चास्य जननीं जहुः ॥ १९६

मुक्तां च कृत्वैवं मातरं गरुडे गते । यावदाददते नागा निःशङ्कास्तकिलामृतम् ॥ १९७

नेपत्य सहसा तान्विमोह्य स्वशक्तितः । तं सुधाकलशं शक्रो जहर कुशसंस्तरात् ॥ १९८

1णास्तेऽथ नागास्तं लिलिहुर्दर्भसंस्तरम् । कदाचिदमृतभ्योतलेपोऽप्यस्मिन्भवेदिति ॥ १९९

पाटितजिह्स्ते वृथा प्रापुढूिजिहताम् । हास्यादृते किमन्यत्स्यादतिलौल्यवतां फलम्॥ २००

लब्धामृतरसान्नागान्वैरी हरेर्वरात् । ताक्ष्यैः प्रववृते भोक्तुं तान्निपत्य पुनः पुनः ॥ २०१

ते च पातालं त्रासनिर्जीवराजिलम् । प्रभ्रष्टगर्भिणीगर्भमभूत्क्षपिंतपन्नगम् ॥ २०२

श्रु चान्वहं तत्र वासुकिभुजगेश्वरः । कृत्स्नमेकपदे नष्टं नागलोकममन्यत ॥ २०३

दुर्वारवीर्यस्य सद्यस्तस्य विचिन्त्य सः । समयं प्रार्थनापूर्वं चकरैवं गरुत्मतः ॥ २०४

(कं प्रतिदिनं नागं ते प्रेषयाम्यहम् । आहारहेतोः पक्षीन्द्र पयोधिपुलिनचले ॥ २०५

ले तु प्रवेष्टव्यं न त्वया मर्दकारिणा । नागलोकक्षयात्स्वार्थस्तवैव हि विनश्यति ॥ २०६

वासुकिना प्रोक्तस्तथेति गरुडोऽन्वहम् । तत्प्रेषितमिहैकैकं नागं भोक्तुं प्रचक्रमे ॥ २४७

प्रमेण चासंख्याः फणिनोऽत्र क्षयं गताः । अहं च शङ्कचूडाख्यो नागो वारो ममाद्य च ॥ २०८

हं गरुडाद्वरहेतोर्वध्यशिलामिमाम् । मातुश्च शोच्यतां प्राप्तो नागराज निदेशतः ॥ २०९

अस्य वचः श्रुत्वा शङ्कचूडस्य दुःखितः । सान्तःखेदः स जीमूतवाहनस्तमभाषत ॥ २१०

किमपि निःसत्त्वं राजत्वं बत वासुकेः। यत्स्वहस्तेन नीयन्ते रिपोरामिषतां प्रजाः ॥ २११

प्रथममात्मैव तेन दत्तो गरुत्मते । क्लीबेनाभ्यर्थिता केयं स्वकुलक्षयसाक्षिता ॥ २१२

कश्यपात्पापं ताक्ष्येऽपि कुरुते कियत् । देहमात्रकृते मोहः कीदृशो महतामपि ॥ २१३

तावदथैकं रक्षामि त्वां गरुत्मतः । स्वशरीरप्रदानेन मा विषादं कृथाः सखे ॥ २१४

वा शङ्कचूडोऽपि धैर्यादेतदुवाच तम्। शान्तमेतन्महासत्त्व मा मैवं भाषथाः पुनः ॥ २१५

चस्य कृते जातु युक्ता मुक्तामणेः क्षतिः। न चाप्यहं गमिष्यामि कथां कुळकलङ्किताम् ॥ २१६

स्वा तं निषिध्यैव साधुर्जीमूतवाहनम् । मत्वा गरुडवेलां च स क्षणान्तरगामिनीम् ॥ २१७

डो ययौ तत्र वारिधेस्तीरवर्तिनम्। अन्तकाले नमस्कर्तृ गोकर्णाख्यमुमपतिम् ॥ २१८

स्मिन्स कारुण्यनिधिर्जीमूतवाहनः। तत्राणायामदानेन बुबुधे लब्धमन्सरम् ॥ २१९

दंस्मृतमिव क्षिप्रं कृत्वा स्वयुक्तितः। कार्योपदेशाब्द्यसृजन्निजं मित्रावसुं गृहम् ॥ २२०

च समासन्नताएँपक्षानिलाहृता । तसस्त्वदर्शनाश्चर्यादिव सा भूरभूत ॥ २२१

तेनाहि रिपुमायान्तं मत्वा जीमूतवाहनः। परानुकम्पी तां वध्यशिलामध्यारुरोह सः ॥ २२२

क्षणाच्चात्र निपत्यैव महासत्त्वं जहर तम् । आहत्य चक्षुषा गरुडः स्वच्छायाच्छादिताम्बरः ॥ २२३

परिस्रवदसृग्धारं च्युतोत्खातशिखामणिम्। नीत्वा भक्षयेतुं चैनगरेभे शिखरे गिरेः ॥ २२४

तकाठं पुष्पवृष्टिश्च निपपात नभस्तलात् । तद्दर्शनाच्च किं न्वेतदिति ताक्ष्यं विसिस्मिये ॥ २२५

तावत्स शङ्कचूडोऽत्र नत्वा गोकर्णमागतः। ददर्श रुधिरासारसिक्तं वध्यशिलातलम् ॥ २२६

हा धिङर्थं तेनात्मा दत्तो नूनं महामना । तत्कुत्र नीतस्तार्येण क्षणेऽस्मिन्स भविष्यति ॥ २२७

अन्विष्यामि द्रुतं तावत्कचित्तमवाप्नुयम् । इति साधुः स तद्रक्तधारामनुसरन्ययौ ॥ २२८

अत्रान्तरे च हृष्टं तं दृष्ट्वा जीमूतवाहनम् । गरुडो भक्षणं मुक्त्वा सविस्मयमचिन्तयत् ॥ २२९

कश्चित्किमन्य एवयं भक्ष्यमाणोऽपि यो मया । विपद्यते न तु परं धीरः प्रत्युत हृष्यति ॥ २३०

इत्यन्तर्विमृशन्तं च ताक्ष्यै तादृग्विधोऽपि सः । निजगाद निजाभीष्टसिद्धौ जीमूतवाहनः ॥ २३१

पक्षिराज ममास्येव शरीरे मांसशोणितम् । तदकस्मादतृप्तोऽपि किं निवृत्तोऽखि भक्षणात् ॥ २३२

तच्छुत्वाश्चर्यवशगस्तं स पप्रच्छ पक्षिराट् । नागः साधो न तावत्वं ब्रूहि तत्को भवानिति ॥ २३३

नाग एवास्मि भुङ्क्ष्व त्वं यथारब्धं समापय । आरक्ष्धा ह्समानैव किं धीरैस्त्यज्यते क्रिया ॥ २३४

इति यावच्च जीमूतवाहनः प्रतिवक्ति तम् । तावत्स शङ्कचूडोऽत्र प्राप्तो दूरादभाषत ॥ २३५

मा मा गरुत्मनैवैष नागो नागो ह्यहं तव। तदेनं मुञ्च कोऽयं ते जातोऽकाण्डे बत भ्रमः ॥ २३६

तच्छुत्वातीव विभ्रान्तो बभूव स खगेश्वरः। वाञ्छितासिद्धिदं च भेजे जीमूतवाहनः ॥ २३७

ततोऽन्योन्यसमालापक्रन्दद्विद्याधराधिपम्। चुलु तं भक्षितं मोहाद्गरुत्मानभ्यतप्यत ॥ २३८

अहो बत नृशंसस्य पापमापतितं मम । किं वा मुलभपापा हि भवन्त्युन्मार्गवृत्तयः ॥ २३९

आध्यस्वेष महत्वैकः परार्थप्राणदायिना। ममेति मोहैकवशं येन विश्वमधः कृतम् ॥ २४०

इति तं चिन्तयन्तं च गरुडं पापशुद्धये । वह्नि विविक्षु जीमूतवाहनोऽथ जगाद सः॥ २४१

पक्षीन्द्र किं विषण्णोऽसि सत्यं पापाद्विभेषि चेत् । तदिदानीं न भूयस्ते भक्ष्या हीमे भुजंगमाः॥ २४२

कार्यश्चानुशयस्तेषु पूर्वभुक्तेषु भोगिषु । एषोऽत्र हि प्रतीकारो वृथान्यचिन्तितं तव ॥ २४३

इत्युक्तस्तेन स प्रीतस्ताक्ष्य भूतानुकम्पिना । तथेति प्रतिपेदे तद्वाक्यं तस्य गुरोरिव ॥ २४४

ययौ चामृतमानेतुं नाकाज्जीवयितुं जवात्। क्षतानं तत्र तं चान्यानस्थिशेषानहीनपि ॥ २४५

ततश्च साक्षादागत्य देव्या सिक्तोऽमृतेन सः । जीमूतवाहनो गौणं तद्भार्याभक्तितुष्टया ॥ २४६

तेनाधिकतरोर्दूतकान्तीन्यङ्गानि जज्ञिरे । तस्य सानन्दगीर्वाणदुन्दुभिध्वनिभिः सह ॥ २४७

स्वस्थोत्थिते ततस्तस्मिन्नानीय गरुडोऽपि तत् । कृत्ने वेलातटेऽप्यत्र ववर्षामृतमम्बरात् ॥ २४८

तेन सर्वे समुत्तस्थुर्जीवन्तस्तत्र पन्नगाः। बभौ तच्च तदा भूरिभुजंगकुलसंकुलम् ॥ २४९

वेलाबनं विनिर्मुक्तवैनतेयभयं ततः । पातालमिव जीमूतवाहनालोकनागतम् ॥ २५०

ततोऽक्षयेण देहेन यशसा च विराजितम् । बुट्टाभ्यनन्दत्तं बन्धुजनो जीमूतवाहनम् ॥ २५१

ननन्द तस्य भार्या च सज्ञातिः पितरौ तथा । को न प्रहृष्येदुःखेन सुखत्वपरिबर्तना ॥ २५२

विसृष्टस्तेन च ययौ शङ्खचूडो रसातलम् । स्वच्छन्दविसृष्टं च लोकांस्त्रीनपि तद्यशः ॥ २५३

ततः प्रीतिप्रह्वामरनिकरमागत्य गरुडं प्रणेमुस्तं विद्याधरतिकलमभ्येत्य सभयाः॥ २५४

स्वदायादः सर्वे हिमगिरिसुतानुग्रहवशान्मतङ्गगाख्याद्य ये सुचिरमभजन्नस्य विकृतिम् ॥ २५५

तैरेव चाडैमनः सुकृती जीमूतवाहनः स ततः ।
मलयाचलादगच्छन्निजनिलयं तुहिनशैलतटम् ॥ २५६

तत्र पितृभ्यां सहितो मित्रावसुना च मलयवत्या च ।
धीरश्चिराय बुभुजे विद्याधरचक्रवर्ति पदम् ॥ २५७

एवं सकलजगत्रयहृदयचमत्कारकारिचरितानाम् ।
स्वयमनुधावन्ति सदा कल्याणपरम्पराः पदवीम् । २५७

इत्याकण्र्य कथां किल देवी यौगन्धरायणस्य मुखात् ।
मुमुदे बासवदत्ता गर्भभरोदारोहदिनी ॥ २५८

तदनु तदनुषङ्गप्राप्तया प्रीतिभाजामनवरतनिदेशप्रत्ययाद्देवतानाम् ।
निजपतिनिकटस्था भाविविद्याधरेन्द्रस्वतनयकथय तं वासरं सा निनाय । २५९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्यके द्वितीयस्तरङ्गः ।

*****



त्रुतीतरङः ।



वासवदत्ता सा वत्सराजं समीपगम् । विजने सचिवैर्मुक्तमन्येद्युरिदमब्रवीत् ॥ १

प्रभृति गर्भऽयमार्यपुत्र धृतो मया। ततः प्रभृति तद्रक्षा तीव्रा मां हृदि बाधते ॥ २

तचिन्तया चाहं सुप्ता निशि कथंचन । जाने दृष्टवती कंचित्स्वप्ने पुरुषमागतम् ॥ ३

ङ्गरागसितया शेखरीकृतचन्द्रया । पिशङ्गजटया मूर्वा शोभितं शयूलहस्तया ॥ ४

न मामभ्युपेत्यैव सानुकम्प इवावदत् । पुत्रि गर्भकृते चिन्ता न कार्यों काचन त्वया ॥ ५

तवैनं रक्षामि दत्तो येष मयैव ते । किंचान्यच्छुणु वच्म्येव तव प्रत्ययकारणम् ॥ ६

कापि नारी विज्ञप्तिहेतोर्युष्मानुपैष्यति । अवष्टभ्यैव साक्षेपमाकर्षन्ती निजं पतिम् ॥। ७

न दुश्चारिणी योषित्स्वबान्धवबळापतिम् । तं घातयितुमिच्छन्ती सर्वं मिथ्या ब्रवीति तत् ॥ ८

Iत्र पुत्रि बत्सेशं पूर्वं विज्ञापयेस्तथा । तस्याः सकाशात्स यथा साधुर्मुच्येत कुस्त्रियः ॥ ९

देश्य गते तस्मिन्नन्तर्धानं महात्मनि । प्रबुद्धा सहसैवाहं विभाता च विभावरी ॥ १०

क्ते तया देव्या शर्वानुग्रहवादिनः । तत्रासन्विस्मिताः सर्वे संवादापेक्षिमानसाः ॥ ११

नेव क्षणे चात्र प्रविश्यानुकम्पिनम् । वत्सराजं प्रतीहारमुख्योऽकस्माब्यजिज्ञपत् ॥ १२

जा देव विज्ञयै कापि स्त्री बान्धवैर्युता। पञ्चपुत्रान्गृहीत्वा स्वमाक्षिप्य विवशं पतिम् ॥ १३

वा नृपतिर्देवीस्वप्नसंवाविसि स्मितः । प्रवेश्यतामिहैवेति प्रतीहारं तमादिशत् ॥ १४

त्यत्वसंजातसपुत्रप्राप्तिनिश्चया। देवी वासवदत्तापि सा संप्राप परां मुदम् ॥ १५

द्वारोन्मुखैः सर्वैर्वीक्ष्यमाणा सकौतुकम् । प्रतीहाराज्ञया योषिद्भर्तुयुक्ता विवेश सा ॥ १६

याश्रितदैन्या च यथाक्रमकृतानतिः। अथ संसदि राजानं सदेवीकं व्यजिज्ञपत् ॥ १७

निरपराधाया मम भत भवन्नपि। न प्रयच्छस्यनाथाया भोजनाच्छादनादिकम् ॥ १८

हवत्यां तस्यां च स तद्भर्ता व्यजिज्ञपत् । देव मिथ्या बदत्येषा सबन्धुर्मद्वधैषिणी ॥ १९

त्सरान्तं सर्वं हि दत्तमस्या मयाग्रतः । एतद्गन्धव एवान्ये तटस्था मेऽत्र साक्षिणः ॥ २०

बैज्ञापितस्तेन राजा स्वयमभाषत । देवीस्वप्ने कृतं साक्ष्यं देवेनैवात्र शेलिना ॥ २१

साक्षिभिरेषेव निग्राह्या स्त्री सबान्धवा । इति राज्ञोदितेऽवादीद्धीमान्यौगन्धरायणः ॥ २२

के साक्षिवचनात्कार्यं देव यथोचितम् । लोको येतद्जानानो न प्रतीयात्कथंचन ॥ २३

वा साक्षिणो राज्ञा तथेत्यानाय्य तक्षणम् । पृष्टाः शशंसुस्ते चात्र तां मिथ्यावादिनीं श्रियम् ॥ २४

प्रख्यातसङ्गीद्रोहामेतां सबान्धवाम् । सपुत्रां च स वत्सेशः स्वदेशान्निरवासयत् ॥ २५

र्ज च तं साधु तद्भर्तारं दयार्द्रधीः। विवाहान्तरपर्याप्तं वितीर्य विपुलं वसु ॥ २६

माकुठे क्रूरा पतितं दुर्दशावटे । जीवन्तमेव कुष्णाति काकीव कुक्कुटुम्विनी ॥ २७

r कुलीना महती गृहिणी तापहारिणी । तरुच्छायेव मार्गस्था पुण्यैः कस्यापि जायते ॥ २८

मैतप्रसन्नेन वदन्तं तं महीपतिम् । वसन्तकः स्थितः पादे कथापटुरवोचत ॥ २९

अस्माल्लोकादने ‘पञ्चभिस्तनयैर्युक्ता बहुबन्धुजनावृत्ता’ इत्यर्घलोकः पुस्तकान्तरेऽधिको वर्तते.॥ २०

किं च देव विरोधो वा स्नेहो वापीह देहिनाम् । प्रार जन्मवासनाभ्यासवशास्त्रायेण जायते ॥ ३०

तथा च श्रूयतामत्र कथेयं वण्र्यते मया । आसीद्विक्रमचण्डाख्यो वाराणस्यां महीपतिः ॥ ३१

तस्याभूद्वल्लभो भृत्यो नाम्ना सिंहपराक्रमः । यो रणेष्विव सर्वेषु चूतेष्वप्यसमो जयी ॥ ३२

तस्याभवच विकृता वपुषीवाशयेऽप्यलम् । ख्यक्षता कलहकारीति नान्नान्वर्थन गेहिनी ॥ ३३

स तस्याः सततं भूरि राजतो धृततस्तथा । प्राप्य प्राप्य धनं धीरः सर्वमेव समर्पयत् ॥ ३४

सा तु तस्य समुत्पन्नपुत्रत्रययुता शठा । तथापि क्षणमप्येकं न तस्थौ कलहं विना ॥ ३५

बहिः पिबसि भुजे च नैव किंचिद्ददासि नः । इत्यारटन्ती ससुता सा तं नियमतापयत् ॥ ३६

प्रसाद्यमानाप्याहारपानवगैरहर्निशम् । दुरन्ता भोगतृष्णेव भृशं जज्वाल तस्य सा ॥ ३७

ततः क्रमेण तन्मन्युखिनस्त्यक्त्वैव तद्रुहम् । स विन्ध्यवासिनीं द्रष्टुमागार्सिहपराक्रमः ॥ ३८

सा तं स्वप्ने निराहारस्थितं देवी समादिशत् । उत्तिष्ठ पुत्र तमेव गच्छ वाराणसीं पुरीम् ॥ ३९

तत्र सर्वमझनेको योऽस्ति न्यग्रोधपदपः। तन्मूळखन्यमानत्वं स्वैरं निधिमवाप्स्यसि ॥ ४०

तन्मध्यादप्स्यसे चैकं नभःखण्डमिव च्युतम् । पात्रं गरुडमाणिक्यमयं निस्त्रिंशनिर्मळम् ॥ ४१

तत्रार्पितेक्षणो द्रक्ष्यस्यन्तः प्रतिमितामिव । सर्वस्य जन्तोः प्राग्जातिं या स्याज्जिज्ञासिता तव ॥ ४२

तेनैव बुबा भार्यायाः पूर्वजातिं तथादमनः। अवाप्तार्थः सुखी तत्र गतखेदो निवत्स्यसि ॥ ४३

एवमुक्ता देव्याः स प्रबुद्धः कृतपारणः । वाराणसीं प्रति प्रायात्प्रातः सिंहपराक्रमः ॥ ४४

गत्वा च तां पुरीं प्राप्य तस्माद्यत्रोधमूलतः । लेभे निधानं तन्मध्यास्पात्रं मणिमयं महत् ॥ ४५

अपश्यचत्र जिज्ञासुः पात्रे पूर्वत्र जन्मनि । घोरामृक्ष स्वभार्यां तमात्मानं च मृगाधिपम् ॥ ४६

पूर्वजातिमहावैरवासनानिश्चलं ततः । बुद्धा भार्यात्मनोद्धेयं शोकमोहौ मुमोच सः ॥ ४७

अथ बीः परिज्ञातास्तत्र पात्रप्रभावतः । प्राग्जन्मभिन्नजातीयाः परिहृत्यैव कन्यकाः ॥ ४८

तुल्यां जन्मान्सरे सिंहीं परिणिन्ये विचिन्त्य सः । भार्या द्वितीयां सिंहश्रीनाम्नीं सिंहपराक्रमः ॥ ४९
कृत्वा कलहकरां च तां स प्रसैकभागिनीम् । निधानप्राप्तिसुखितस्तस्थौ नववधूसखः ॥ ५०

इत्थं दारादयोऽपीह भवन्ति भुवने नृणाम् । प्राक्संस्कारवशायतवैरस्नेहा महीपते ॥ ५१

इत्याकण्थं कथां चित्रां वत्सराजो वसन्तकात् । भृशं तुतोष सहितो देव्या वासवदत्तया ॥ ५२

एवं दिनेषु गच्छत्सु राज्ञस्तस्य दिवानिशम् । अतृप्तस्य लसदंर्भदेवीबीन्दुदर्शने ॥ ५३

मत्रिणामुदपद्यन्त सर्वेषां शुभलक्षणः । क्रमेण तनयास्तत्र भाविकल्याणसूचकाः ॥ ५४

प्रथमं मन्त्रिमुख्यस्य जायते स्म किलात्मजः । यौगन्धरायणस्यैव मरुभूतिरिति श्रुतः ॥ ५५

ततो रुमण्वतो जज्ञे सुतो हरिशिखाभिधः। वसन्तकस्याप्युत्पेदे तनयोऽथ तपन्तकः ॥ ५६

ततो नित्योदिताख्यस्य प्रतीहाराधिकारिणः । इत्यकापरसंज्ञस्य पुत्रोऽजायत गोमुखः ॥ ५७

वत्सराजसुतस्येह भाविनश्चक्रवर्तिनः । मन्त्रिणोऽमी भविष्यन्ति वैरिवंशावमर्दनः ॥ ५८

इति तेषु च जातेषु वर्तमाने महोरसवे । तत्र शरीरा नभसो निःससार सरस्वती ॥ ५९

दिवसेष्वथ यातेषु वत्सराजस्य तस्य सा । देवी वासवदत्तादासन्नप्रसवोया ॥ ६०

अध्यास्त सा च तच्चित्रं पुत्रिणीभिः परिष्कृतम् । जातवासगृहं सार्कशमीगुप्तगवाक्षकम् ॥ ६१

रत्नदीपप्रभासङ्गमङ्गलैर्विविधायुधैः। गर्भरक्षाक्षमं तेजो ज्वलयद्भिरिवावृतम् ॥ ६२

मत्रिभिस्तनितानेकमत्रतत्रादिरक्षितम् । जातं मातृगणस्येव दुर्ग दुरितदुर्जयम् ॥ ६३

तत्रासूत च सा काले कुमारं कान्तदर्शनम् । द्यौरिन्दुमिव निर्गच्छदच्छामृतमययुतिम् ॥ ६४

येन जातेन न परं मन्दिरं तत्प्रकाशितम् । यावद्धृदयमप्यस्या मातुर्निःशोकतामसम् ॥ ६५

ततः प्रमोदे प्रसरत्यत्रान्तःपुरवासिनाम् । वरसेशः सुतजन्मैतच्छुश्रावाभ्यान्तराजनात् ॥ ६६

तस्मै स राज्यमपि यस्फीतः प्रियनिवेदिने । न ददौ तदनौचित्यभंयेन न तु तृष्णया ॥ ६७

एल्य चान्तःपुरं सद्यो बद्धौत्सुक्येन चेतसा। चिरात्फलितसंकल्पः स ददर्श सुतं नृपः ॥ ६८

यताधरदलं चलोणचारुकेसरम् । मुखं दधानं साम्राज्यलक्ष्मीलीळाम्बुजोपमम् ॥ ६९

वान्ग्रनृपश्रीभिर्भयेव निजलाञ्छनैः। उज्झितैरङ्कितं मृद्वोः पदयोश्छत्रचामरैः॥ ७०

हर्षभरापूरपीडनोत्फुल्लया दृशा । सास्रया स्रवतीबास्मिन्सुतस्नेहं महीपतौ ॥ ७१

स्वपि च यौगन्धरायणादिषु मत्रिषु । गगनादुच्चचारैवं –काले तस्मिन्सरस्वती ॥ ७२

देवावतारोऽयं राजञ्जतस्तवात्मजः। नरवाहनदत्तं च जानीह्नमिहाख्यया ॥ ७३

न भवितव्यं च दिव्यं कल्पमतन्द्रिणा । सर्वविद्याधरेन्द्राणामचिराञ्चक्रवर्तिना ॥ ७४

त्वा विरतं वाचा तत्क्षणं नभसः क्रमात् । पुष्पवर्षेर्निपतितं प्रसृतं दुन्दुभिस्वनैः॥ ७५

सुरकृतारम्भजनिताभ्यधिकादरम् । स राजा सुतरां हृष्टश्चकार परमुत्सवम् ॥ ७६

मुस्तूर्यनिनदा नभस्तो सन्दिरोद्गताः। विद्याधरेभ्यः सर्वेभ्यो राजजन्मेव शंसितुम् ॥ ७७

प्रेष्वनिलोद्धृताः शोणरागाः स्वकान्तिभिः। पताका अपि सिन्दूरमन्योन्यमकिरन्निव ॥ ७८

साङ्गस्मरोत्पत्तितोषादिव सुराङ्गना । समागताः प्रतिपदं ननृतुर्वारयोषितः ॥ ७९

यत च सर्वा सा समानविभवा पुरी । राज्ञो बद्धोत्सवात्प्रासैर्नववत्रविभूषणैः ॥ ८०

ह्यर्थानृपे तस्मिन्वर्षत्यथैनुजीविषु । कोषादृते न तत्रत्यो दधौ कश्चन रिक्तताम्॥ ८१

यपूर्वाः स्वाचारदक्षिणा नर्ततापराः। सप्रभृतोत्तरास्तैस्तैः सुरक्षिभिरधिष्ठिताः ॥ ८२

|तोद्यनिह्नदाः साक्षाद्विश इवाखिलाः । समन्ताद्ययुश्चात्र समन्तान्तःपुराङ्गनाः ॥ ८३

नृत्तमयी तत्र पूर्णपात्रमयं वचः । व्यवहारो महत्यागमयस्तूर्यमयो ध्वनिः ॥ ८४

पेष्ठमयो लोकश्चारणैकमयी च भूः । आनन्दमय्यां सर्वस्यामपि तस्यामभूत्पुरि ॥ ८५

महोत्सवस्तत्र भूरिवासरवर्धितः। निर्वर्तते स्म स समं पूणैः पौरमनोरथैः॥ ८६

सोऽपि व्रजत्सु दिवसेष्वथ राजपुत्रो वृद्धि शिशुः प्रतिपदिन्दुरिवाजगाम ।
पित्रा यथाविधिनिवेदितदिव्यवाणीनिर्दिष्टपूर्वनरवाहनदत्तनाम्ना ॥ ८७

यानि स्फुरन्मसृणमुग्धनखप्रभाणि द्वित्राणि यानि च खचद्दशनाझराणि ।
तानि स्खलन्ति ददतो वदतश्च तस्य दृष्ट्वा निशम्य च पदानि पिताँ तुतोष ॥ ८८

अथ तस्मै मज्विराः स्वसुतानानीय राजपुत्राय ।
शिशवे शिशून्महीपति हृदयानन्दान्समर्पयामासुः ॥ ८९

यौगन्धरायणः प्रामरुभूतिं हरिशिखं रुमण्वांश्च।
गोमुखमित्यकनामा तपन्तकाख्यं वसन्तकश्च सुतम् ॥ ९०

शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्तिसोममपरं च ।
वैश्वानरमार्पितवान्पिङ्गलिकापुत्रकौ यमजौ ॥ ९१

तस्मिन्क्षणे च नभसो निपतात दिव्या नान्दीनिनावसुभगा सुरपुष्पवृष्टिः।
राजा ननन्द च तदा महिषीसमेतः सत्कृत्य तत्र सचिवात्मजमण्डलं तत्॥ ९२

बाल्येऽपि तैरभिमतैरथ मन्त्रिपुत्रैः षभिस्तदेकनिरतैश्च स राजपुत्रः ।
युक्तः सदैव नरवाहनदत्त आसीद्युक्तो गुणैरिव महोदयहेतुभूतैः ॥ ९३

तं च क्रीडाकलितललिताव्यक्तनर्माभिलाषं
यान्तं प्रीतिप्रवणमनसामङ्कतोऽर्के नृपाणाम् ।
पुत्रं स्मेराननसरसिजं सादरं पश्यतस्ते
बद्धानन्दाः किमपि दिवसा वत्सराजस्य जग्मुः ॥ ९४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्बके तीयस्तरङ्गः।


समाप्तथायं नरवाहनदत्तजननलम्बकश्चतुर्थः ।

॥ श्रीः॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


*****


चतुर्दारिका नाम पञ्चमो लम्बकः।


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।


प्रसह्य रसयन्ति ये विगतविप्नलब्धज़्यो


धुरं दधति वैद्युधीं भुवि भवमसादेन ते ॥


*****


प्रथमस्तरङ्गः ।



मदघूर्णितवक्रोत्थैः सिन्दूरैश्छुरयन्महीम् । हेरेम्बः पातु वो विन्नान्स्वतेजोभिर्दहन्निव ॥ १

एवं स देवीसहितस्तस्थौ वत्सेश्वरस्तदा । नरवाहनदत्तं तमेकपुत्रं विवर्धयन् ॥ २

तद्रक्षाकातरं तं च दृष्ट्वा राजानमेकदा। यौगन्धरायणो मन्त्री विजनस्थितमब्रवीत् ॥ ३

राजन्न राजपुत्रस्य कृते चिन्ताधुना त्वया । नरवाहनदत्तस्य विधातव्या कदाचन ॥ ४

असौ भगवता भावी भर्गेण हि भवद्रुहे । सर्वविद्याधराधीशचक्रवर्ती विनिर्मितः ॥ ५

विद्यप्रभावादेतच बुद्धा विद्याधराधिपाः। गताः पापेच्छवः क्षोभं हृदयैरसहिष्णवः ॥ ६

तद्विदित्वा च देवेन रक्षार्थं शशिमौलिना । एतस्य स्तम्भको नाम गणेशः स्थापितो निजः ॥ ७

स च तिष्ठत्यलक्ष्यः सन्रक्षनेतं सुतं तव। एतच्च क्षिप्रमभ्येत्य नारदो मे न्यवेदयत् ॥ ८

इति तस्मिन्वत्येव मन्त्रिणि व्योममध्यतः। किरीटी कुण्डलं दिव्यः खङ्गी चावातत्पुमान् ॥ ९

प्रणतं कल्पितातिथ्यं क्षणाद्वत्सेश्वरोऽथ तम् । कस्त्वं किमिह ते कार्यमित्यपृच्छत्सकौतुकम् ॥ १०

सोऽप्यवादीदहं मत्थं भूत्वा विद्याधराधिपः। संपन्नः शक्तिवेगाख्यः प्रभूताश्च ममारयः॥ ११

सोऽहं प्रभावाद्विज्ञाय भाय्यस्मचक्रवर्तिनम् । भवत स्तनयं द्रष्टुमागतोऽस्म्यवनीपते ॥ १२

इत्युक्तवन्तं तं दृष्टभविष्यचक्रवर्तिनम्। पीतं वत्सेश्वरो हृष्टः पुनः पप्रच्छ विस्मयात् ॥ १३

विद्याधरत्वं प्राप्येत कथं कीदृग्विधं च तत् । त्वया च तत्कथं प्राप्तमेतत्कथय नः सखे ॥ १४

तच्छुत्वा वचनं राज्ञः स तदा विनयानतः। विद्याधरः शक्तिवेगस्तमेवं प्रत्यवोचत ॥ १५

राजन्निहैव पूर्वे वा जन्मन्याराध्य शंकरम् । विद्याधरपदं धीरा लभन्ते तदनुग्रहात् ॥ १६

तच्चानेकविधं विद्याखङ्गमालादिसाधनम् । मया च तद्यथाप्राप्तं कथयामि तथा मृणु ॥ १७

एवमुकवू स्वसंबद्धां शक्तिवेगः स संनिधौ । देव्या वासवदत्ताया कथामाख्यातवानिमाम् ॥ १८

अभवद्वर्धमानाख्ये पुरे भूतलभूषणे । नाम्ना परोपकारीति पुरा राजा परंतपः ॥ १९

तस्योन्नतिमतश्वभून्महिषी कनकप्रभा । विद्युद्धरधरस्येव सा तु निर्मुक्तचापला ॥ २०

तस्यां तस्य च कालेन देव्यामजनि कन्यका। रूपदर्पोपशान्त्यै या लक्ष्म्या धात्रेव निर्मिता ॥ २१

अवर्धत शनैः च लोकलोचनचन्द्रिका । पित्रा कनकेरेखेति मातृनाम्ना कृतात्मजा ॥ २२

सा
एकद यौवनस्थायां तस्यां राज स तत्पिता । विजनोपस्थितां देवीं जगाद कनकप्रभाम् ॥ २३

वर्धमाना सहैवैतत्समानोद्वाहचिन्तया । एषा कनकरेखा मे हृदयं देवि बाधते ॥ २४

स्थानप्राप्तिविहीना हि गीतिवकुलकन्यका। उद्वेजिनी परस्यापि श्रूयमाणैव कर्णयोः ॥ २५

चैव कन्यका मोहादपात्रे प्रतिपादिता । यशसे न न धर्माय जायेतानुशयाय तु ॥ २६

कस्मै दीयते थेषा मया नृपतये सुता । कोऽस्याः समः स्यादिति मे देवि चिन्ता गरीयसी ॥ २७

श्रुत्वा सा विहस्यैवं बभाषे कनकप्रभा । त्वमेवमात्थ कन्या तु नेच्छत्युद्वाहमेव सा ॥ २८

चैव नर्मणा सा हि कृतकृत्रिमपुत्रका । वत्से कदा विवाहं ते द्रक्ष्यामीत्युदिता मया ॥ २९

तच्छुत्वैव साक्षेपमेवं मां प्रत्यवोचत । मा मैवमम्म दातव्या नैव कस्मैचिदप्यहम् ॥ ३०

ढंयोगो न चादिष्टः कन्यैवृस्मि सुशोभना । अन्यथा मां मृतां विद्धि किंचिदस्त्यत्र कारणम् ॥ ३१

t तयोक्ता त्वत्पार्श्व राजन्विग्नाइमागता । तन्निषिद्धविवाहायाः का वरस्य विचारणा ॥ ३२

के राज़ीमुखाच्छुत्वा समुद्धान्तः स भूपतिः। कन्यकान्तःपुरं गत्वा तामवादीत्तदा सुताम् ॥ ३३

`यन्तेऽपि तपसा यं सुरासुरकन्यकाः। भर्तुलाभः कथं वदसे स निषिद्धः किल स्वया ॥ ३४

त्पितुर्वचः श्रुत्वा भूतलन्यस्तलोचना। तदा कनकरेखा सा निजगाद नृपात्मजा ॥ ३५

। नैवेप्सितस्तावद्विवाहो मम सांप्रतम् । तत्तातस्यापि किं तेन कार्यं कश्चात्र वो ग्रहः ॥ ३६

मुक्तः स तया राजा दुहित्रा धीमतां वरः। परोपकारी स पुनरेवमेतामभाषत ॥ ३७

यादानादृते पुत्रि किं स्यात्किल्बिषशान्तये । न च बन्धुपराधीना कन्या स्वातन्त्र्यमर्हति ॥ ३८

तेव हि परस्यार्थे कन्यका नाम रक्ष्यते । बाल्यादृते विना भर्तुः कीदृक्तस्याः पितुर्गुदम् ॥ ३९

उमयां हि कन्यायां बान्धवा यान्त्यधोगतिम्। वृषी सा वरश्चास्या वृषलीपतिरुच्यते ॥ ४०

| तेनोदिता पित्रा राजपुत्री मनोगताम् । वाचं कनकरेखा सा तत्क्षणं समुदैरयत् ॥ ४१

एवं तात तवेन विप्रेण क्षत्रियेण वा । दृष्टा कनकपुर्याख्या नगरी कृतिना किल ॥ ४२

मे त्वयाहं दातव्या स मे भतो भविष्यति । नान्यथा तात मिथ्यैव कर्तव्या मे कदर्थना ॥ ४३

तयोक्ते सुतया स राजा समचिन्तयत् । दियोद्वाहस्य तत्तावत्प्रसङ्गोऽङ्गीकृतोऽनया ॥ ४४

च कारणोत्पन्ना देवीयं कापि मद्रुहे । इयकथं विजानाति बाला भूस्वान्यथा ह्यसौ ॥ ४५

संचिन्स्य तत्कालं तथेत्युक्त्वा च तां सुताम् । उत्थाय दिनकर्तव्यं स चकार महीपतिः ॥ ४६

येथुरास्थानगतो जगाद स च पार्श्वगान् । दृष्टा कनकपुर्याख्या पुरी युष्मासु केनचित् ॥ ४७

दृष्टा च सा तस्मै विप्राय क्षत्रियाय वा । मया कनकरेखा च यौवराज्यं च दीयते ॥ ४८

पि नैव सास्माभिर्दर्शने देव का कथा । इति ते चावदन्सर्वे अन्योन्याननदर्शिनः॥ ४९

राजा प्रतीहारमानीयादिशति स्म सः। गच्छ भ्रमय कृत्स्नेऽत्र पुरे पटहघोषणाम् ॥ ५०

हि यदि केनापि दृष्टा सा नगरी न वा । इत्यदिष्टः प्रतीहारः स तथेति विनिर्ययौ ॥ ५१

त्य च समादिश्य तत्क्षणं राजपूरुषान् । भ्रमयामास पटहं कुतश्रवणकौतुकम् ॥ ५२

विप्रः क्षत्रयुबा वा कनकपुरीं योऽत्र दृष्टवान्नगरीम् ।
वदतु स तस्मै राजा ददाति तनयां च यौवराज्यं च ॥ ५३

चेतस्ततस्तत्र नगरे दत्तविस्मयम् । उदघोष्यत सर्वत्र पटहानन्तरं वचः ॥ ५४

पुरेऽस्मिन्कनकपुरीनामाद्य घोष्यते । या वृद्धेरपि नास्माभिर्देष्टा जातु न च श्रुता ॥ ५५

में चावदन्पौराः श्रुत्वा तां तत्र घोषणाम् । न पुनः कश्चिदेकोऽपि मया दृष्टेत्यभाषत ॥ ५६

च तन्निवास्येकः शक्तिदेव इति द्विजः। बलदेवतनूजस्तामणोत्तत्र घोषणाम् ॥ ५७

युवा व्यसनी सद्यो घृतेन विधनीकृतः। अचिन्तयद्राजसुताप्रदानकर्णनोन्मनः ॥ ५८

शरितनिःशेषवित्सस्य मम नाधुना । प्रवेशोऽस्ति पितुर्गेहे नापि पण्याङ्गनागृहे ॥ ५९

दगतिकस्तावद्वरं मिथ्या ब्रवीम्यहम् । मया सा नगरी दृष्टेत्येवं पटहघोषकान् ॥ ६०

मां प्रत्येत्यविज्ञानं केन दृष्टा कदाहि सा। स्यादेवं च कदाचिन्मे राजपुत्र्या समागमः ॥ ६१

संचिन्त्य गत्वा तान्स राजपुरुषस्तदा । शक्तिदेवो मया दृष्टा सा पुरीत्यवदन्मृषा ॥ ६२

। तर्हि प्रतीहारपार्श्वमेहीति तत्क्षणम्। उक्तवद्भिश्च तैः साकं स प्रतीहारमभ्यगात् ॥ ६३

तस्मै तथैव चाशंसत्तत्पुरीदर्शनं सृपा। तेनापि सत्कृत्य ततो राजान्तिकमनीयत ॥ ६४

राजानेऽप्यविकल्पः संस्तथैव च तदत्रवीत् । चूततान्तस्य किं नाम कितवस्य हि दुष्करम् ॥ ६५

राजापि निश्चयं ज्ञातुं ब्राह्मणं तं विसृष्टवान् । तस्याः कनकरेखाया दुहितुर्निकटं तदा॥ ६६

तया च स प्रतीहारमुखाज्ज्ञात्वान्तिकागतः । कश्चित्त्वया सा कनकपुरी हृष्टेत्यपृच्छथत ॥ ६७

बाढ मया सा नगरी दृष्टा विद्यार्थिना सता। भ्रमता भुवमित्येवं सोऽपि तां प्रत्यभाषत ॥ ६८

केन मार्गेण तत्र त्वं गतवान्कीदृशी च सा । इति भूयस्तया पृष्टः स विप्रोऽयैवमब्रवीत् ॥ ६९

इतो हरपुरं नाम नगरं गतवानहम् । ततोऽपि प्राप्तवानस्मि पुरीं वाराणसीं क्रमात् ॥ ७०

वाराणस्याश्व दिवसैर्नगरं पौण्ड्रवर्धनम् । तस्मात्कनकपुर्याख्यां नगरीं तां गतोऽभवम् ॥ ७१

दृष्टा मया च सा भोगभूमिः सुकृतकर्मणाम् । अनिमेषेक्षणास्वाद्यशोभा शक्रपुरी यथा ॥ ७२

तत्राधिगतविद्यश्च कालेनाहमिहागमम् । इति तेनास्मि गतवान्पथा सापि पुरीदृशी ॥ ७३

एवं विरचितोक्तौ च धूर्ते तस्मिन्द्विजन्मनि । शक्तिदेवे सहसं सा व्याजहार नृपात्मजा ॥ ७४

अहो सत्यं महद्भदान्दृष्टा सा नगरी त्वया । श्रुहि श्रूहि पुनस्तावकेनासि गतवान्पथा ॥ ७५

तच्छुत्वा स यदा धाट्यै शक्तिदेवोऽकरोत्पुनः । तदा तं राजपुत्री सा चेटीभिर्निरवासयत् ॥ ७६

निर्वासिते ययौ चास्मिन्पितुः पार्श्व तदैव सा । किं सत्यमाह विनोऽसाविति पित्राप्यष्टच्छयत ॥ ७७

ततश्व सा राजसुता जनकं निजगाद तम् । तात राजापि भूत्वा त्वमविचार्येव चेष्टसे ॥ ७८

किं न जानासि धूर्ता यद्वधूयन्ते जनानृजून् । स हि मिथ्यैव विप्रो मां प्रतारयितुमीहते ॥ ७९

न पुनर्नगरी तेन दृष्टा सालीकवादिना । धूतैरनेककाराश्च क्रियन्ते भुवि वञ्चनाः ॥ ८०

शिबमाधववृत्तान्तं तथाहि शृणु वच्मि ते । इत्युक्त्वा राजकन्या सा व्याजहार कथामिमाम् ॥ ८१

5 अस्ति रत्नपुरं नाम यथार्थं नगरोत्तमम् । शिवमाधवसंज्ञौ च धूर्ता तत्र बभूवतुः ॥ ८२

परिवारीकृतानेकधूर्ता तैौ चतुश्चिरम्। मायाप्रयोगनिःशेषमुषिताढयजनं पुरम् ॥ ८३

एकदा द्वौ च तावेवं मन्त्रं विदधतुर्मिथः। इदं नगरमावाभ्यां ऋतं तावद्विलुण्ठितम् ॥ ८४

अतः संप्रति गच्छामो वस्तुमुजयिनीं पुरीम् । तत्र तु भूयते राज्ञः पुरोधाः सुमहधनः ॥ ८५

शंकरस्वामिनामा च तस्माद्युक्त्या हृतेधेनेः मालवीविलासानां यास्यामोऽत्र रसज्ञताम् ॥ ८६

आस्कन्दी दक्षिणार्धस्य स तत्र भृकुटीमुखः । सप्तकुम्भीनिधानो हि कीनाशो गीयते द्विजैः ॥ ८७

कन्यारत्नं च तस्यास्ति विप्रस्यैकमिति श्रुतम् । तदप्येतत्प्रसन्नेन ध्रुवं तस्मादवाप्स्यते ॥ ८८

इति निश्चित्य कृत्वा च मिथः कर्तव्यसंविदम्। शिवमधवधूतौ तु पुरांप्रययतुस्ततः ॥ ८९

शनैश्चोज्जयिनीं प्राप्य माधवः सपरिच्छदः। राजपुत्रस्य वेषेण तस्थौ ग्रामे कचिद्वहिः॥ ९०

शिवस्वविकलं कृत्वा वर्णिवेधं विवेश ताम् । नगरीमेक एवाने बहुमायाविचक्षणः॥ ९१

तत्राध्युवास सिप्राया मठिकां तीरसीमनि । दृश्यस्थापितमृद्दर्भभिक्षाभाण्डमृगाजिनाम् ॥ ९२

स च प्रभातकाळेषु घनयाक्रे मृदालिपत् । अवीचिकर्दमालेपसूत्रपातमिवाचरन् ॥ ९३

सरित्तोये च स चिरं निमज्ज्यासीदवाङ्मुखः। कुकर्मजामिवाभ्यस्यन्भविष्यन्तीमधोगतिम् ॥ ९४

ननोथितोऽर्काभिमुखस्तस्थावूर्वं चिरं च सः। शैलाधिरोपणौचित्यमात्मनो दर्शयन्निव ॥ ९५

ततो देवाग्रतो गत्वा कुशकूर्चकरो जपन् । आस्त पद्मासनासीनः सदम्भचतुराननः ॥ ९६

अन्तरा हृदयानीव साधूनां कैतवेन सः । स्वच्छान्याहृत्य पुष्पाणि पुरारिं पर्यपूजयत् ॥ ९७

कृतपूजश्च भूयोऽपि मिथ्या जपपरोऽभवत् । दत्तावधानः कुसृतिष्विव ध्यानं ततान सः ॥ ९८

अपरदं च भिक्षार्थी कृष्णसाराजिनाम्बरः । पुरि तद्वञ्चनामायाकटाक्ष इव सोऽभ्रमत् ॥ ९९

आदाय द्विजगेहेभ्यो मौनी भिक्षात्रयं ततः । सदण्डाजिनकश्चक्रे ध्रिः सत्यमिव खण्डशः ॥ १००

भागं ददौ च काकेभ्यो भागमभ्यागताय च । भागेन दम्भबीजेन कुक्षिभन्नमपूरयत् ॥ १०१

पुनः स सर्वपापानि निजानि गणयन्निव । जपन्नावर्तयामास चिरं मिथ्याक्षमालिकाम् ॥ १०२

मद्वितीयश्च स तस्थौ मठिकान्तरे । अपि सूक्ष्माणि लोकस्य तर्कस्थानानि चिन्तयन् ॥ १०३

  • दिनं कुर्वन्कष्टं व्याजमयं तपः । स तत्रावर्जयामास नगरीवासिनां सनः ॥ १०४


पस्वी शान्तोऽयमिति ख्यातिश्च सर्वतः । उदपद्यत तत्रास्य भक्तिनग्रेऽखिले जने ॥ १०५

स द्वितीयोऽस्य सखा चारमुखेन तम् । विज्ञाय माधयोऽष्येतन्नगरीं प्रद्विवेश ताम् ॥ १०६

वसतिं चात्र दूरे देवकुलान्तरे । स राजपुत्रच्छद्य सन्स्नातुं सिप्रातटं ययौ ॥ १०७

सानुचरो दृष्ट्वा देवाग्रे जपतत्परम् । तं शिवं परमप्रह्वो निपपातास्य पादयोः ॥ १०८

च जनस्याग्रे नास्तीदृक्तापसोऽपरः। असकृद्धि मया दृष्टस्तीर्थान्येष भ्रमन्निति ॥ १०९

तं विलोक्यापि दम्भस्तम्भितकंधरः । तथैवासीत्ततः सोऽपि माधवो वसतिं ययौ ॥ ११०

बलिरवा चैकत्र भुक्त्वा पीत्वा च तावुभौ । मत्रयामासतुः शेषं कर्तव्यं यदतः परम् ॥ १११

पश्चिमे स्वैरमागात्स्वमठिकां शिवः । माधवोऽपि प्रभाते स्वं धूर्तमेकं समादिशत्॥ ॥ ११२

त्वा गच्छ त्वं वस्त्रयुग्ममुषायनम् । शंकरस्वामिनः पार्थमिह राजपुरोधसः ॥ ११३

पराभूतो माधवो नाम गोत्रजैः। पित्र्यं बहु गृहीत्वार्थमागतो दक्षिणापथात् ॥ ११४

तिपयैरन्यै राजपुत्रैरजुह्वतः । स चेह युष्मदीयस्य राज्ञः सेवां करिष्यति ॥ ११५

र्शनायाहं प्रेषितो यशसां निधे । इति त्वया सविनयं स च वाच्यः पुरोहितः ॥ ११६

माधवेनोक्त्वा धूर्तः संप्रेषितस्तदा। जगामोपायनकरो गुहं तस्य पुरोधसः ॥ ११७

सरे दत्त्वा प्रभूतं विजने च तत् । तस्मै माधवसंदेशं शंसति स्म यथोचितम् ॥ ११८

यनलोभात्तच्छुद्धे कल्पितायतिः । उषप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम् ॥ ११९

गते तस्मिन्धूर्तेऽन्येद्युः स माधवः । लब्धावकशतमगात्स्वयं द्रष्टुं पुरोहितम् ॥ १२०

टेकाकारै राजपुत्रापदेशिभिः । वृतः पार्श्वचरैरातकाष्ठखण्डकलाञ्छनैः ॥ १२१

देतश्चैनमभ्यगात्स पुरोहितम्। तेनाप्यभ्युद्मानन्दस्वागतैरभ्यनन्द्यत ॥ १२२

सह स्थित्वा कथालापैः क्षणं च सः । आययौ तदनुज्ञातो माधवो वसतिं निजाम् ॥ १२३

हे पुनः प्रेष्य प्राभृतं वस्त्रयोर्युगम् । भूयोऽपि तमुपागच्छत्पुरोहितमुवाच च ॥ १२४

नुरोधेन किल सेवार्थिनो वयम् । तेन त्वमाश्रितोऽस्माभिरर्थमात्रासि नः पुनः ॥ १२५

प्राप्तिभाशङ्कय तस्मात्सोऽथ पुरोहितः। प्रतिशुश्राव तत्तस्मै माधवाय समीहितम् ॥ १२६

[त्वा राजानमेतथ् व्यजिज्ञपत् । तद्रौरवेण राजापि तत्तथा प्रत्यपद्यत ॥ १२७

च नीत्वा तं माधवं सपरिच्छदम् । नृपायादर्शयत्तस्मै स पुरोधाः सगौरवम् ॥ १२८

माधवं दृष्ट्वा राजपुत्रोपमाकृतिम् । आदरेणानुजग्राह वृतिं चास्य प्रदिष्टवान् ॥ १२९

सेवमानस्तं नृपं तस्थौ स माधवः। रात्रौ रात्रौ च मन्त्राय शिवेन समगच्छत ॥ १३०

मद्देहे इति तेन पुरोधसा । सोऽर्थितश्चभवल्लोभादुपचारोपजीविना ॥ १३१

चरैः साकं तस्यैवाशिश्रियद्रुहम् । बिनौशहेतुर्वासाय मङ्गः स्कन्धं तरोरिव ॥ १३२

ममाणिक्यमयैराभरणैर्युतम् । भाण्डं च स्थापयामास तदीये कोषवेश्मनि ॥ १३३

। तदुद्धय तैस्तैव्यजार्थदर्शिनैः । जहारभरणैस्तस्य शष्पैरिव पशोर्मनः ॥ १३४

व ततस्तस्मिन्पुरोधसि चकार सः । मान्द्यमल्पतराहारकुंशीकृततनुर्भूषा ॥ १३५

पया हे च तं शय्योपान्तवर्तिनम् । पुरोहितं स वक्ति म धूर्तराजोऽल्पया गिरा ॥ १३६

उछरीरेऽस्मिन्वर्तते विषमा दशा । तद्विप्रवर कंचित्त्वं ब्राह्मणोत्तममानय ॥ १३७

ग्रामि सर्वस्वमिहामुत्र च शर्मणे । अस्थिरे जीविते ह्यास्था का धनेषु मनस्विनः ॥ १३८

| पुरोधाश्च तेन दानोपजीवकः। एवं करोमीत्याह स्म सोऽपतच्चास्य पादयोः ॥ १३९

Iह्मणं यं यमानिनाय पुरोहितः । विशेषेच्छानिभात्तं तं श्रद्दधे न स माधवः ॥ १४०



शहेतुर्वासोऽयमाखोः स्कन्धे तरोरिव’ इति पाठान्तरम्

तदृष्ट्वा तस्य पार्श्वस्थो धूर्त एकोऽब्रवीदिदम् । न तावदस्मै समान्यो विप्रः प्रायेण रोचते ॥ १४१

तद्य एष शिवो नाम सिप्रातीरे महातपाः । स्थितः संप्रति भात्यस्य न वेत्येतन्निरूप्यताम् ॥ १४२

तच्छुत्वा माधवोऽवादीकृतार्तिस्तं पुरोहितम् । हन्त प्रसीदानय तं विप्रो नान्यो हि तादृशः ॥ १४३

इत्युक्तस्तेन च ययौ स शिवस्यान्तिकं ततः पुरोधास्तमपश्यच्च रचितध्याननिश्चलम् ॥ १४४

उपाविशच्च तस्याग्रे ततः कृत्वा प्रदक्षिणम् । तक्षणं सोऽपि धूर्ताऽभूच्छनैरुन्मीलितेक्षणः ॥ १४५

ततः प्रणम्य तं प्रह्वः स उवाच पुरोहितः । न चेत्कुप्यसि तत्किंचित्प्रभो विज्ञापयाम्यहम् ॥ १४६

तन्निशम्य च तेनोष्ठपुटोन्नमनसंज्ञया। अनुज्ञातः शिवेनैवं तमवादीत्पुरोहितः ॥ १४७

इह स्थितो दाक्षिणात्यो राजपुत्रो महधनः । माधवाख्यः स चास्वस्थः सर्वस्वं दातुमुद्यतः ॥ १४८

मन्यसे यदि तन्तुभ्यं स सर्वं तत्प्रयच्छति । नानानर्घमहारत्नमयालंकरणोज्ज्वलम् ॥ १४९

तच्छुत्वा स शनैर्मुक्तमौनः किल शिवोऽब्रवीत् । ब्रह्मन्भिक्षशनस्यायैः कोऽथ मे ब्रह्मचारिणः ॥ १५०

ततः पुरोहितोऽप्येवं स तं पुनरभाषत । मैवं वादीर्महृत्रहानिक न वेत्स्याश्रमक्रमम् ॥ १५१

कृतदारो गृहे कुर्वन्देवपित्रतिथिक्रियाः। धनैस्त्रिवर्ग प्राप्नोति गृही ह्याश्रमिणां वरः ॥ १५२

ततः सोऽपि शिवोऽवादीत्कुतो मे दारसंग्रहः। नह्यहं परिणेष्यामि कुळद्याद्वशतादृशात् ॥ १५३

तच्छुत्वा सुखभोग्यं च मत्वा तस्य तथा धनम् । स प्राप्तावसरो लुब्धः पुरोधास्तमभाषत ॥ १५४

अस्ति तर्हि सुता कन्या विनयस्वामिनीति मे । अतिरूपवती सा च तां च तुभ्यं ददाम्यहम् ॥ १५५

यच्च प्रतिग्रहधनं तस्मात्प्राप्नोषि माधवात् । तदहं तव रक्षामि तद्भजस्व गृहाश्रमम् ॥ १५६

इत्यकथं स संपन्नयथेष्टार्थः शिवोऽब्रवीत् । ब्रह्मन्ग्रहस्तवायं चेत्तत्करोमि वचस्तव ॥ १५७

हेमरत्नस्वरूपे तु मुग्ध एवास्मि तापसः । त्वद्वाचैव प्रवर्तेऽहं यथा वेत्सि तथा कुरु ॥ १५८

एतच्छिववचः श्रुत्वा परितुष्टस्तथेति तम् । मूढो निनाय गेहं स्वं तथैव स पुरोहितः ॥ १५९

संनिवेश्य च तत्रैनं शिवाख्यमशिवं ततः । यथाकृतं शशंसैतन्मधवायाभिनन्दते ॥ १६०

तदैव च ददौ तस्मै भुतां क्लेशविवर्धिताम् । निजां शिवाय संपत्तिमिव मूढत्वहारिताम् ॥ १६१

कृतोद्वाहं तृतीयेऽह्नि प्रतिग्रहकृते च तम्। निनाय व्याजमन्दस्य माधवस्य ततोऽन्तिकम् ॥ १६२

अतर्यतपसं वन्दे त्वामित्यवितथं वदन् । माधवोऽभ्यपतत्तस्य शिवस्योत्थाय पादयोः ॥ १६३

ददौ च तस्मै विधिवत्कोषागारात्तदाहृतम् । भूरिवृत्रिममाणिक्यमयाभरणभाण्डकम् ॥ १६४

शिवोऽपि प्रतिगृथैतत्तस्य हस्ते पुरोधसः। नाहं वेद्मि त्वमेवैतद्वेत्सीत्युक्त्वा समर्पयत् ॥ १६५

अङ्गीकृतमिदं पूर्वं मया चिन्ता तवात्र का । इत्युक्त्वा तच्च जग्राह तत्क्षणं स पुरोहितः ॥ १६६

कृताशिषि ततो याते स्ववधूवासकं शिवे । नीत्वा स स्थापयामास तन्निजे कोषवेश्मनि ॥ १६७

माधवोऽपि तदन्येद्युर्मान्द्यव्याजं शनैस्यजन् । रोगोपशान्ति बक्ति स्म महदानप्रभावतः ॥ १६८

त्वया धर्मसहायेन समुत्तीर्णाऽहमापदः। इति चान्तिकमायान्तं प्रशशंस पुरोहितम् ॥ १६९

एतत्प्रभावादेतन्मे शरीरमिति कीर्तयन् । प्रकाशमेव चक्रे च शिवेन सह मित्रताम् ॥ १७०

शिवोऽपि यातेषु दिनेष्ववादीत्तं पुरोहितम् । एवमेव भवद्देहे भोक्ष्यते च कियन्मया ॥ १७१

तक त्वमेव मूल्येन गृहंस्याभरणं न तत् । महर्षमिति चेन्मूल्यं यथासंभव देहि मे ॥ १७२

तच्छुत्वा तदनर्थं च सस्वा तन्निष्क्रयं ददौ । तथेति तस्मै सर्वस्वं शिवाय स पुरोहितः ॥ १७३

तदर्थं च स्वहस्तेन शिवं लेख्यमकारयत् । स्वयं चाप्यकरोदुवा तद्धनं स्वधनाधिकम् ॥ १७४

अन्योन्यलिखितं हस्ते गृहीत्वा स पुरोहितः । पृथगासीत्पृथक्सोऽपि शिवो भेजे गृहस्थितिम् ॥ १७५

ततश्च स शिवः सोऽपि माधवः संगतावुभौ । पुरोहितार्थान्भुजानौ यथेच्छं तत्र तस्थतुः ॥ १७६

गते काले च मूल्यार्थी स पुरोधाः किळपणे । ततोऽनुकरणादेकं बिक्रेतुं कटकं ययौ ॥ १७७

तत्रैतद्रत्नतस्त्वज्ञाः परीक्ष्य वणिजोऽब्रुवन् । अहो कस्यास्ति विज्ञानं येनैतत्कृत्रिमं कृतम् ॥ १७८

काचस्फटिकखण्डा हि नानारागोपरञ्जिताः । रीतिबद्धा इमे नैते मणयो न च काञ्चनम् ॥ १७९

श्रुत्वा विह्वलो गत्वा स पुरोधास्तदैव तत् । आनीयाभरणं गेहात्कृत्स्नं तेषामदर्शयत् ॥ १८०

था तद्वदेवास्य सर्वे कृत्रिममेव तत् । अचिरे च स तच्छुत्वा वजाहत इवाभवत् ॥ १८१

श्च गत्वा तत्कालं स मूढः शिवमभ्यधात् । ग्रीष्व स्वानलंकारांस्तन्मे देहि निजं धनम् ॥ १८२

। ममाद्यार् िधनं तब्यशेषं गृहे मया । कालेन भुक्तमिति तं शिवोऽपि प्रत्यभाषत ॥ १८३

विवदमानौ तौ पार्श्ववस्थितमाधवम्। पुरोधाश्च शिवश्चोभौ राजानमुपजग्मतुः ॥ १८४

बस्फटिकयोः खण्डे रीतिबद्धेः सुरञ्जितैः । रचितं देव तवैव व्याजालंकरणं महत् ॥ १८५

|न मम सर्वस्वमजानानस्य भक्षितम् । इति विज्ञापयामास नृपतिं स पुरोहितः ॥ १८६

शिवोऽब्रवीद्राजन्ना बाल्यात्तापसोऽभवम् । अनेनैव तदभ्यर्थं प्राहितोऽहं प्रतिग्रहम् ॥ १८७

। भाषितं चास्य मुग्धेनापि सता मया । रत्नदिष्वनभिज्ञस्य प्रमाणं मे भवानिति ॥ १८८

स्थितस्तवात्रेति प्रत्यपद्यत चैष तत् । प्रतिगृह्य च सरसवें हस्तेऽस्यैव मयार्पितम् ॥ १८९

ऽनेन गृहीतं तत्स्वेच्छं मूल्येन मे प्रभो । विद्यते चावयोरत्र स्वहस्तलिखितं मिथः ॥ १९०
न चैव साहाय्यं परं जानात्यतः प्रभुः । एवं शिवे समासोक्तावुवाच स च माधवः ॥ १९१

मादिश मान्यस्त्वमपराधो ममात्र कः । न गृहीतं मया किंचिद्भवतो वा शिवस्य वा ॥ १९२

5 धनमन्यत्र चिरं न्यासीकृतं स्थितम् । तदा तदेव चानीतं सया दत्तं द्विजन्मने ॥ १९३

यदि न तत्स्वर्गं न च रत्नानि तानि तत् । रीतिस्फटिककचानां प्रदानादस्तु मे फलम् ॥ १९४

प्रजहृद्यत्वेन दाने च प्रत्ययो मम। दृष्ट एवावतीर्योऽस्मि यद्रोगमतिदुस्तरम् ॥ १९५

भेन्नमुखच्छायमुक्तवत्यत्र माधवे । जहास मत्रिसहितो राजा तस्मै तुतोष च ॥ १९६

न्याग्रतः किंचिन्माधवस्य शिवस्य वा । इति तत्र सभासद्भिः सान्ती समुदीरिते ॥ १९७

हेतः सोऽथ ययौ हारितार्था विलज्जितः । कासां हि नापदां हेतुरतिलोभान्धबुद्धिता ॥ १९८

। तें ततस्तत्र तस्थतुः शिवमाधवौ। परितुष्टनृपावाप्तप्रसादसुखितौ चिरम् ॥ १९९

सूत्रशतैस्तैस्तैर्जि हजालानि तन्वते । जालोपजीविनो धूर्ती धारायां धीवरा इव ॥ २००

त मिथ्या कनकपुरीं दृष्टामिव ब्रुवन् । एषोऽपि वञ्चयित्वा त्वां विप्रो मप्राप्तिमिच्छति ॥ २०१

संप्रति मा भूत्ते मद्विवाहकृते त्वरा । स्थितास्मि तवकन्यैव पश्यामो भवितात्र किम् ॥ २०२

तः सुतया रोजा तया कनकरेखया। परोपकारी स तदा तामेवं प्रत्यभाषत। ॥ २०३

के कन्यकाभावश्चिरं पुत्रि न युज्यते । मिथ्या वदन्ति दोषं हि दुर्जना गुणमत्सराः ॥ २०४

|स्य विशेषेण कलङ्कपादको जनः । हरस्वामिकथामत्र शृण्वतां कथयामि ते ॥ २०५

पकण्ठे कुसुमपुरं नामास्ति यपुरम् । हरस्वामीति कोऽप्यासीतीथीर्थं तत्र तपसः ॥ २०६

क्षवृत्तिर्विप्रोऽत्र गङ्गातीरकृतोटजः । तपःप्रकर्षालोकस्य गौरवास्पदतां ययौ । ॥ २०७

चेच्चात्र तं दृष्ट्वा दूराद्भिक्षाविनिर्गतम् । जनमध्ये जगादैकस्तद्रणासहनः खलः ॥ २०८

जनीथ जातोऽयं कीदृक्कपटतापसः। अनेनैवार्भकाः सर्वे नगरेऽमुत्र भक्षिताः ॥ २०९

वा च द्वितीयोऽत्र तत्रावोचत तादृशः । सत्यं श्रुतं मयाप्येतदुच्यमानं जनैरिति ॥ २१०

तदिति स्माह तृतीयोऽपि समर्थयन् । बनायार्यपरीवादं खलसंवाद ह्वला ॥ २११

च क्रमेणैष गतः कर्णपरम्पराम् । प्रवादो बहुलीभावं सर्वत्रात्र पुरे ययौ ॥ २१२

व सर्वे गेहेभ्यो बलाह्लान्न तत्यजुः। हरस्वामी शिशी त्व भक्षयत्यखिलानिति ॥ २१३

ब्राह्मणास्तत्र संततिक्षयभीरवः । संभूय मत्रयामासुः पुरात्तस्य प्रवासनम् ॥ २१४

कुपितः सोऽस्मानिति साक्षाद्यान्न ते । यदा तस्याशकन्वक्तं तन्विससृजुस्तदा ॥ २१५

गत्वा तदा दूता दूरादेव तमब्रुवन् । नगराद्गम्यतामस्मादित्याहुस्त्वां द्विजातयः ॥ २१६

हमित्तमिति प्रोक्ता विस्मितेनाथ तेन ते । पुनरूचुस्स्वमश्नासि बालदर्शमिहेति तम् ॥ २१७

वा स हरस्वामी स्वयं प्रत्यायनेच्छया । विप्राणां निकटं तेषां भीतिनश्यजनो ययौ ॥ २१८

विप्राश्चारुरुहुस्रसात्तं दृष्टैव मठोपरि । प्रवादमोहितः प्रायो न विचारक्षमो जनः ॥ २१९

अथ द्विजान्हरस्वामी तानेकैकमधः स्थितः । नामग्राहं समाहूय स जगादोपरि स्थितान् ॥ २२०

कोऽयं मोहोऽद्य वो विप्रा नावेक्षध्वं परस्परम्। कियन्तो बालकाः कस्य मया कुत्र च भक्षिताः ॥ २२१

तच्छुत्वा यावदन्योन्यं विप्राः परिमृशन्ति ते । तावत्सर्वेऽपि सर्वेषां जीवन्तो बालकाः स्थिताः ॥ २२२

क्रमान्नियुक्ताश्चान्येऽपि पौरास्तत्र तथैव तत् । प्रत्यपद्यन्त सर्वेऽपि सविप्रवणिजोऽब्रुवन् ॥ २२३

अहो विमूढेरस्माभिः साधुर्मिथ्यैव दूषितः । जीवन्ति बालाः सर्वेषां तत्कस्यानेन भक्षिताः ॥ २२४

इत्युक्तवत्सु सर्वेषु हरस्वामी तदैव सः । संपन्नशुद्धिर्नगराद्रन्तुं प्रववृते ततः ॥ २२५

दुर्जनोत्पादितावद्यविरक्तीकृतचेतसः। अविवेकिनि दुर्दशे रतिः का हि मनस्विनः ॥ २२६

ततो वणिग्भिर्विप्रैश्च प्रार्थितश्चरणानतैः। कथंचित्स हरस्वामी तत्र वस्तुममन्यत ॥ २२७

इत्थं सच्चरितावलोकनलसद्विद्वेषवाचालिता
मिथ्यादूषणमेवमेव ददति प्रायः सतां दुर्जनाः ।
किंचित्कि पुनराप्नुवन्ति यदि ते तत्रावकाशं मना-
द्रष्टं तज्ज्वलितेऽनले निपतितः प्राज्याज्यधारोत्करः ॥ २२८

तस्माद्विशल्यर्थाितुमिच्छसि मां यदि त्वं वत्से तदुन्मिषति नूतनयौवनेऽस्मिन् ।
न स्वेच्छमर्हसि चिरं खलु कन्यकात्वभासेवितुं सुठभदुर्जनदुष्प्रबदम् ॥ २२९

इत्युक्ता नरपतिना पित्रा प्रायेण कनकरेखा सा ।
निजगाद राजतनया तमवस्थितनिश्चया भूयः ॥ २३०

दृष्टा कनकपुरी सा विप्रेण क्षत्रियेण वा येन ।
तर्हि तमाशु गवेषय तस्मै मां देहि भाषितं हि मया ॥ २३१

तच्छुत्वा दृढनिश्चयां विगणयजतिस्मरां तां सुतां
नास्याश्चान्यमभीष्टभर्तृघटने पश्यनुपायक्रमम् ।
देशे तत्र ततः प्रभृत्यनुदिनं प्रष्टुं नवागन्तुका
न्भूयो भूमिपतिः स नित्यपटहप्रोद्धोषणामादिशत् ॥ २३२

यो विप्रः क्षत्रियो वा ननु कनकपुरीं दृष्टवान्सोऽभिधत्तां
तस्मै राजा किल स्वां वितरति तनयां यैौवराज्येन साकम् ।
सर्वत्राघोष्यतैवं पुनरपि पटहानन्तरं चात्र शश्व-
न त्वेकः कोऽपि तावत्कृतकनकपुरीदर्शनो लभ्यते स्म ॥ २३३

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके प्रथमस्तरङ्गः।


*****


द्वितीयस्तरङ्गः



अत्रान्तरे द्विजयुवा शक्तिदेवः स दुर्मनाः । अचिन्तयदभिप्रेतराजकन्यावमानितः ॥ १

मयेह मिथ्याकनकपुरीदर्शनवादिना । विमानना परं प्राप्ता न त्वसौ राजकन्यका ॥ २

तदेतत्प्राप्तये तावद्धमणीया मही मया । यावत्सा नगरी दृष्टा प्राणैर्वापि गतं मम ॥ ३

तां हि दृष्ट्वा पुरीमेत्य तपणोपार्जितां न चेत् । उभेय राजतनयामेनां किं जीवितेन तत् ॥ ४

एवं कृतप्रतिज्ञः सन्वर्धमानपुरात्ततः । दक्षिणां दिशमाळस्थ्य स प्रतस्थे तदा द्विजः ॥ ५

क्रमेण गच्छंश्च प्राप सोऽथ विन्ध्यमहाटवीम् । विवेश च निजां वाञ्छामिव तां गहनायताम् ॥ ६

तस्यां च मारुताधूतमृदुपादपपलवैः । वीजयन्त्यामिवात्मानं तप्तमर्ककरोत्करैः ॥ ७

भूरिचौरपराभूतिदुःखादिव दिवानिशम् । क्रोशन्यां तीव्र सिंहादिहन्यमानमृगारवैः ॥ ८

स्वच्छन्दोच्छलदुद्दममहामरुमरीचिभिः। जिगीषन्त्यामिवायुप्राण्यपि तेजांसि भास्त्रतः ॥ ९

जलसंगतिहीनायामप्यहो सुलभापदि । सततोल्लड्डूयमानायामपि दूरीभवद्भुवि ॥ १०

दिवसैर्दूरमध्वानमतिक्रम्य ददशे सः। एकान्ते शीतलस्वच्छसलिलं सुमहत्सरः ॥ ११

पुण्डरीकच्चैितच्छत्रं प्रोल्लसद्धेसचामरम् । कुर्वाणमिव सर्वेषां सरसामधिराजताम् ॥ १२

तस्मिन्ननादि कृत्वा च तत्पश्र्वे पुनरुत्तरे । अपश्यदाश्रमएदं सफलनिग्धपापम् ॥ १३

तत्राश्वरथतरोर्मुले निषण्णं तापसैर्युतम् । स सूर्यतपरं नाम स्थविरं मुनिमैक्षत ॥ १४

स्ववयोब्दशतश्रन्थिसंख्ययेवाक्षमालया । जराधवलक्षणप्रसंश्रयिण्या विराजितम् ॥ १५

प्रणामपूर्वकं तं च मुनिमभ्याजगाम सः तेनाप्यतिथिसत्कारैर्मुनिना सोऽभ्यनन्द्यत ॥ १६

अपृच्छथत च तेनैव संविभज्य फलादिभिः। कुतः प्राप्तोऽसि गन्तासि क च भद्रोच्यतामिति ॥ १७

वर्धमानपुरात्तावद्भगवन्नहमागतः । गन्तुं प्रवृत्तः कनकपुरीमस्मि प्रतिज्ञया ॥ १८

न जाने के भवेत्सा तु भगवान्वक्तुं वेत्ति चेत् । इति तं शक्तिदेवोऽपि स प्रह्वो मुनिमभ्यधात् ॥ १९

वत्स वर्षशतान्यष्टौ ममाश्रमपदे त्विह । अतिक्रान्तानि न च सा श्रुतापि नगरी सय ॥ २०

इति तेनापि मुनिना गदितः स विषादवान् । पुनरेवाब्रवीत्तर्हि मृतोऽस्मि मां भ्रमन्निह ॥ २१

ततः क्रमेण ज्ञातार्थः स मुनिस्तमभाषत । यदि ते निश्चयस्तर्हि यदहं वच्मि तत्कुरु ॥ २२

अस्ति काम्पिल्यविषयो योजनानां शतेष्वितः। त्रिषु तत्रोत्तराख्यश्च गिरिस्तत्रापि चाश्रमः ॥ २३

तत्रार्योऽस्ति मम भ्राता ज्येष्ठो दीर्घतपा इति । तपाईं ब्रज जानीयात्स वृद्धो जातु तां पुरीम् ॥ २४

एतच्छुत्वा तथेत्युक्त्व जातास्थस्तत्र तां निशाम् । नीत्वा प्रतस्थे स प्रातः शक्तिदेवो हुतं ततः ॥ २५

क्लेशातिक्रान्तकान्तारशतश्चासाद्य तं चिरात् । काम्पिल्यविषयं तस्मिन्नरुरोहोत्तरे गिरौ ॥ २६

तत्र तं दीर्घतपसं मुनिमाश्रमद्यार्तिनम् । दृष्ट्वा प्रणस्य च प्रीतः कृतातिथ्यमुपाययौ ॥ २७

व्यजिज्ञपच कनकपुरीं राजसुतोदिताम् । प्रस्थितोऽहं न जानामि भगवन्कारित सा पुरी ॥ २८

सा च मेऽवश्यगन्तव्या तप्तस्तदुपलब्धये । ऋषिणा सूर्यतपसा प्रेषितोऽस्मि तवान्तिकम् ॥ २९

इत्युक्तवन्तं तं शक्तिदेवं सोऽप्यब्रवीन्मुनिः। इयता बयसा पुत्र पुरी खाद्य श्रुता मया ॥ ३०

देशान्तरागतैः कैः कैर्जातः परिचयो न मे । न च तां श्रुतवानस्मि दूरे तद्दर्शनं पुनः ॥ ३१

जानाम्यहं च नियतं दवीयसि तया काचित् । भाव्यं द्वीपान्तरे बरस तत्रोपायं च वच्मि ते ॥ ३२

अस्ति वारिनिधेर्मध्ये द्वीपमुस्थलसंज्ञकम् । तत्र सत्यव्रताख्योऽस्ति निषादोधिपतिर्धनी ॥ ३३

तस्य द्वीपान्तरेष्वरित सर्वेष्वपि गतागतम् । तेन सा नगरी जातु भवेदृष्टा श्रुतापि वा। ॥ ३४

तस्मात्प्रयाहि जलधेरुपकण्ठप्रतिष्ठितम् । नगरं प्रथमं तावद्विटङ्कपुरसंज्ञकम् ॥ ३५

ततः केनापि वणिजा समं प्रवहणेन तत् । निषादस्यास्पदं गच्छ द्वीपं तस्येष्टसिद्धये ॥ ३६

इत्युक्तस्तेन मुनिना शक्तिदेवः स तत्क्षणम् । तथेत्युक्त्वा तममन्थ प्रयाति स्म तदाश्रमात् ॥ ३७

कालेन प्राप्य 'चोलध्य देशान्क्रोशान्बहूंश्च सः । वारिधेस्तीरतिलकं तद्विटङ्कपुरं पुरम् ॥ ३८

तस्मिन्समुद्रदत्ताख्यमुत्स्थलीपयायिनम् । अन्विष्य वाणिजं तेन सह सख्यं चकार सः ॥ ३९

तदीयं यानपात्रं च समं तेनाधिरुह्य सः। तत्प्रीतिपूर्णपाथेयः प्रतस्थेऽम्बुधिवर्मना ॥ ४०

ततोऽल्पदेशे गन्तब्ये समुत्तस्थाबशङ्कितम् । कालो विद्युल्लताजिकं गर्जन्पर्जन्यराक्षसः ॥ ४१

लघूनुन्नमयन्भावान्गुरूनभ्यवपातयन् । ववौ विधेरिवारम्भः प्रचण्डश्च प्रभञ्जनः ॥ ४२

वाताहताश्च जलधेरुदतिष्ठन्महोर्मयः आश्रयाभिभबक्रोधादिव शैलः सपक्षकाः ॥ ४३

ययौ च तप्रवहणं क्षणमूर्वमधः क्षणम् । उच्छायपातपर्यायं दर्शयद्धनिनामिव ॥ ४४

क्षणान्तरे च वणिजामाक्रन्दैस्तीव्रपूरितम् । भरादिव तदुत्पत्य वहनं समभज्यत ॥ ४५

भने च तस्मिस्तत्स्वामी स वणिक्पतितोऽम्बुधौ । तीर्ण: फळइकारूढः प्राप्यान्यङ्गहनं चिरात् ॥ ४६

शक्तिदेवं पतन्तं तु तं व्यात्तमुखकंदरः। अपरिक्षतसर्वाङ्गं महामत्स्यो निगीर्णवान् ॥ ४७

स च मत्स्योऽब्धिमध्येन तत्कालं स्वेच्छया चरन् । उस्थलीपनिकटं जगाम विधियोगतः ॥ ४८

तत्र तस्यैव कैवर्तपतेः सस्यव्रतस्य स । शफरग्राहिभिभूयैः प्राप्य दैवादगृह्यत ॥ ४९

ते च तं सुमहाकायं निन्युराकृष्य कौतुकात् । तदैव धीवरास्तस्य निजस्य स्वामिनोऽन्तिकम् ॥ ५०

सोऽपि तं तादृशं दृष्ट्वा तैरेव सकुतूहलः । पाठीनं पाटयामास भृत्यैः सत्यव्रतो निजैः ॥ ५१

पाटितस्योदराज्जीवशक्तिदेवोऽथ तस्य सः अनुभूतापराध्येंगर्भवासो विनिर्ययौ ॥ ५२

निर्यातं च कृतस्वस्तिकरं तं च सविस्मयः । युवानं वीक्ष्य पप्रच्छ दाशः सत्यव्रतस्ततः ॥ ५३

कस्त्वं कथं कुतश्चैषा शफरोदशायिता । ब्रह्मांस्त्वयाप्त कोऽयं ते वृत्तान्तोऽत्यन्त मद्धतः ॥ ५४

तच्छुत्वा शक्तिदेवस्तं दशेन्द्रं प्रत्यभाषत । अह्मणः शक्तिदेवाख्यो वर्धमानपुरादहम् ॥ ५५

अवश्यगम्या कनकपुरी च नगरी मया । अजानानश्च तां दूराद्धान्तोऽस्मि सुचिरं भुवम् ॥ ५६

ततो दीर्घतपोवाक्यात्संभव्य द्वीपगां च ताम् । तज्ज्ञप्तये दशपतेरुत्स्थलीषवासिनः ॥ ५७

पार्श्व सस्यव्रतस्याहं गच्छन्वहनभङ्गतः । मनोऽम्बुधौ निगीर्योऽहं मत्स्येन प्रापितोऽधुना ॥ ५८

इत्युक्तवन्तं तं शक्तिदेवं सत्यव्रतोऽब्रवीत् । सत्यव्रतोऽहमेवैतद्वीपं तन्चेदमेव ते ॥ ५९

किं तु दृष्टा बहुद्वीपदश्वनपि न सा मया । नगरी स्वदभिप्रेता द्वीपान्तेषु श्रुता पुनः ॥ ६०

इत्युक्त्या शक्तिदेवं च विषण्णं वीक्ष्य तत्क्षणम् । पुनरभ्यागतप्रीत्या तं स सस्यव्रतोऽभ्यधात् ॥ ६१

ब्रह्मन्म गा विषादं त्वमिहैवाद्य निशां वस । प्रातः कंचिदुपायं ते विधस्यासीष्टसिद्धये ॥ ६२

इयाश्वस्य स तेनैव दाशेन प्रहितस्ततः । सुलभातिथिसत्करं द्विजो विप्रमठं ययौ ॥ ६३

तत्र तद्वासिनैकेन कृताहारो द्विजन्मना । विष्णुदत्ताभिधानेन सह चक्रे कथाक्रमम् ॥ ६४

तत्प्रसङ्गाश्च तेनैव पृष्ठतस्मै समासतः । निजं देशं कुलं कृत्स्नं वृत्तान्तं च शशंस सः ॥ ६५

तदुङ् परिरभ्यैनं विष्णुदत्तः स तत्क्षणम् । बभाषे हर्षबाष्पाम्बुघर्घराक्षरजर्जरम् ॥ ६६

दिया सातुलपुत्रस्त्वमेकदेशभवश्व से । अहं च बाल्य एव प्राक्तस्माद्देशादिहागतः ॥ ६७

तदिहैवस्व न चिरात्साधयिष्यति चात्र ते । इष्टं देएपन्तरागच्चद्वणिक्कर्नपरंपराः ॥ ६८

इत्युक्त्वान्वयमावेद्य विष्णुदत्तो यथोचितैः । तं शक्तिदेवं तत्कालमुपचारैरुपाचरत् ॥ ६९

शक्तिदेवोऽपि संप्राप विस्मृताध्यक्लमो मुदम् । विदेशे बन्धुलाभो हि मरावमृतनिर्हरः ॥ ७०

अमंस्त च निजाभीष्टसिद्धिमभ्यर्णवर्तिनीम् । अन्तरापाति हि श्रेयः कार्यसंपत्तिसूचकम् ॥ ७१

ततो रात्रावनिद्रस्य शयनीये निषेदुषः । अभिवाञ्छितसंप्राप्तिगतचित्तस्य तस्य स ॥ ७२

शतिहदेवस्य पार्श्वस्थो विष्णुदत्तः समर्थनम् । विनोदपूर्वकं कुर्वन्कथां कथितवानिमाम् ॥ ७३

पुराभूदुमहाविप्रो गोविन्दस्वामिसंज्ञकः महग्रहरे कालिन्द्या उपकण्ठनिवेशिनि ॥ ७४

जायेते स्म च तस्य .द्वौ सदृशौ गुणशालिनः । अशोकदत्तो विजयदत्तश्चेति सुतौ क्रमात् ॥ ७५

कालेन तत्र वसतां तेषामजनि दारुणम् । दुर्भिक्षे तेन गोविन्दस्वामी भार्यामुवाच सः ॥ ७६

अयं दुर्भिक्षदोषेण देशस्तावद्विनाशितः। तन्न शक्नोम्यहं द्रष्टुं सुहृद्गन्धवदुतिम् ॥ ७७

दीयते च कियत्कस्य तस्मादन्नं यदस्ति नः त दत्त्वा मित्रयन्धुभ्यो व्रजामो विषयादितः ॥ ७८

वाराणसीं च वासाय सकुटुम्बः श्रयामहे । इत्युक्तय सोऽनुमतो भार्ययान्नमदान्निजम् ॥ ७९

सदारसुतभृयश्च स देशात्प्रययौ ततः । उत्सहन्ते नहि द्रष्टुमुत्तमः स्वजनापदम् ॥ ८०

गच्छंश्च मागें जटिलं भस्मपाण्डं कपालिनम् । सार्धचन्द्रमिवेशानं महाव्रतिनमैक्षत ॥ ८१

उपेत्य ज्ञानिनं तं च नत्वा स्नेहेन पुत्रयोः । शुभाशुभं स पप्रच्छ सोऽथ योगी जगाद तम् ॥ ८२

पुत्रौ ते भाविकल्यणौ किं त्वेतेन कनीयसा । ब्रह्मन्विजयदत्तेन वियोगस्ते भविष्यति ॥ ८३

ततोऽस्यशोकदत्तस्य द्वितीयस्य प्रभावतः । एतेन सह युष्माकं भूयो भावी समागमः ॥ ८४

इत्युक्तस्तेन गोविन्दस्वामी स ज्ञानिना तदा । सुखदुःखाद्भुताक्रन्तस्तमामभ्य ततो ययौ ॥ ८५

प्राप्य वाराणसीं तां च तद्वधे चण्डिकागृहे । दिनं तत्रातिचक्राम देवीपूजादिकर्मणा ॥ ८६

सायं च तत्रैव बहिः सकुटुम्बस्तरोस्तले । समावसत्कार्पटिकैः खोऽन्यदेशागतैः सह ॥ ८७

रात्रौ च तत्र सुप्तेषु सर्वेष्वधिगताध्वसु । आन्तेष्वास्तीर्णपर्णादिपान्थशय्यानिषादिषु ॥ ८८

तदीयस्य विबुद्धस्य तस्याकस्मात्कनीयसः । सूनोर्विजयदत्तस्य महाञ्शीतज्वरोऽजानि ॥ ८९

स तेन सहसा भाविबन्धुविश्लेषहेतुना । भयेनेव ज्वरेणादूर्ध्वरोमा सवेपथुः ॥ ९०

शीतार्तश्च प्रबोध्यैव पितरं स्वमुवाच तम् । बाधते तात तीको मामिह शीतज्वरोऽधुना ॥ ९१

तन्मे समिधमानीय शीतनं ज्वलयानलम् । नान्यथा मम शान्तिः स्यान्नयेयं न च यामिनीम् ॥ ९२

तच्छुत्वा तं स गोविन्दस्वामी तवेनाकुलः। तावत्कुतोऽधुना वह्निर्वसेति च समभ्यधात् ॥ ९३

नन्वयं निकटे तात दृश्यतेऽग्निज्वलन्नितः । भूयिष्ठेऽत्रैव तद्रत्वा किं नाङ्ग तपयाम्यहम् ॥ ९४

तस्मात्सकम्पं हस्ते मां गृहीत्वा प्रापय द्रुतम् । इत्युक्तस्तेन पुत्रेण पुनर्विप्रोऽपि सोऽब्रवीत् ॥ ९५

इमशानमेतदेषा च चिता ज्वलति तत्कथम् । गम्यतेऽत्र पिशाचादिभीषणे त्वं हि बाळकः ॥ ९६

एतच्छुत्वा पितुर्वाक्यं वत्सळस्य विहस्य सः। वीरो विजयदत्तस्तं सावष्टम्भमभाषत ॥ ९७

किं पिशाचादिभिस्तात वराकैः क्रियते मम । किमल्पसत्त्वः कोऽयस्मि तदशकं नयात्र माम् ॥ ९८

श्यामहाद्वदन्तं तं स पिता तत्र नीतवान् । सोऽभ्यङ्गं तापयन्बालश्चितामुपससर्प ताम् ॥ ९९

चलन्तीमनलज्वालधूमव्याकुलमूर्धजाम् । तृमांसग्राहिणीं साक्षादिव रक्षोधिदेवताम् ॥ १००

क्षणात्तत्र समाश्वस्य सोऽर्भकः पितरं च तम् । चितान्तर्दश्यते वृत्तं किमेतदिति पृष्टवान् ॥ १०१

तपालं मानुषस्यैतचितायां पुत्र दह्यते । इति तं प्रत्यवादीच सोऽपि पार्श्वस्थितः पिता ॥ १०२

तः स्वसाहसेनेव दीप्ताग्रेण निहत्य तम् । कपालं स्फोटयामास काष्ठेनैकेन सोऽर्भकः ॥ १०३

नोचैः प्रसृता तस्मान्मुखे तस्यापतद्वसा । श्मशानवह्निना नक्तंचरीसिद्धिरिवार्षिता ॥ १०४

दास्वादेन बालश्च संपन्नोऽभूत्स राक्षसः । ऊध्र्वकेशः शिखोत्खातखङ्गो दंष्ट्राविशङ्कटः ॥ १०५

आकृष्य च कपालं तद्भसां पीत्वा लिलेह सः। अस्थिलग्नानलज्वालालोलया निजजिह्वया ॥ १०६

तस्यक्तकपालः सन्पितरं निजमेव तम् । गोविन्दस्वामिनं हन्तुमुद्यतासिरियेष सः ॥ १०७

उपाळरस्फोट भो देव न हन्तव्यः पिता तव । इत एहीति तत्कालं श्मशानादुदभूद्वचः ॥ १०८

च्छुत्वा नाम लब्ध्वा च कपालस्फोट इत्यदः । स बदुः पितरं मुक्त्वा रक्षोभूतस्तिरोदधे ॥ १०९

त्पिता सोऽपि गोविन्दस्वामी हा पुत्र हा गुणिन् । हा हा विजयदत्तेति मुक्ताक्रन्दस्ततो ययौ ॥ ११०

त्य चण्डीगृहं तच्च प्रातः पत्न्यै सुताय च। ज्यायसेऽशोकदत्ताय यथावृत्तं शशंस सः ॥ १११

तस्ताभ्यां सहनभ्रविद्युदापातदरुणम् । तथा शोकानलावेशमाजगाम स तापसः ॥ ११२

था वाराणसीसंस्थो देवीसंदर्शनागतः । तत्रोपेत्य जनोऽयन्यो ययौ तस्समदुःखताम् ॥ ११३

वच देवीपूजार्थमागत्यैको महावणिक् । अपश्यदत्र गोविन्दस्वामिनं तं तथाविधम् ॥ ११४

मुद्रदत्तनामासाद्युपेत्याश्वास्य तं द्विजम् । तदैव स्वगृहं साधुर्नियाय सपरिच्छदम् ॥ ११५

नादिनोपचारेण तत्र चैनमुपाचरत् । निसग ठेष महतां यदपन्नानुकम्पनम् ॥ ११६

{ऽपि जग्राह गोविन्दस्वामी पत्या समं धृतिम् । महाव्रतिवचः श्रुस्वा जातास्थः सुत संगमे ॥ ११७

सः प्रभृति चैतस्यां वाराणास्यामुवास सः । अभ्यर्थितो महद्यस्य तस्यैव वणिजो गृहे ॥ ११८

त्रैवाधीतविद्योऽस्य स मुतः प्राप्तयौवनः। द्वितीयोऽशोकदत्ताख्यो बाहुयुद्धमशिक्षत ॥ ११९

मेण च ययौ तत्र प्रकर्ष स तथा यथा । अजीयत न केनापि प्रतिमल्लेन भूतले ॥ १२०

कदा देवयात्रायां तत्र मल्लसमागमे । आगादेको महामल्लः ख्यातिमान्दक्षिणापथात् ॥ १२१

मात्र निखिला मला राज्ञो वाराणसीपतेः । प्रतापमुकुटाख्यस्य पुरतोऽन्ये पराजिताः ॥ १२२

तः स राजा मल्लस्य युद्धे तस्य समादिशत् । आनय्याशोकदत्तं तं श्रुतं तस्माद्वणिग्वरात् ॥ १२३

ऽपि मल्लो भुजं हत्वा हस्तेनारभताहवम् । मलं चाशोकदत्तस्तु भुजं हत्वा न्यपातयत् ॥ १२४

स्तत्र महामल्लनिपातोस्थितशब्दया । युद्धभूम्यापि संतुष्य साधुवाद इवोदिते ॥ १२५

राजाशोकदत्तं 'तं तुष्टो रत्नैरपूरयत् । चकार चास्मनः पार्श्ववर्तिनं दृष्टविक्रमम् ॥ १२६

सोऽपि राज्ञः प्रियो भूत्वा दिनैः प्राप परां श्रियम् । शेवधिः शूरविद्यस्य विशेषज्ञो विशांपतिः॥ १२७

सोऽथ जातु ययौ राजा चतुर्दश्यां बहिः पुरे । सुप्रतिष्ठापितं दूरे देवमर्चयितुं शिवम् ॥ १२८

कृतार्चनस्ततो नक्तं श्मशानस्यान्तिकेन सः । आगच्छन्नष्णोदेतां तन्मध्यादुद्गतां गिरम् ॥ १२९

अहो दण्डाधिपेनेह मिथ्या वध्यानुकीर्तनात् । दूषेण विद्धः शूलायां तृतीयं दिवसं प्रभो ॥ १३

अद्यापि च न निर्यान्ति प्राणा मे पापकर्मणः । तवैव तृषितोऽत्यर्थमहं दापय मे जलम् ॥ १३१

तच्छुत्वा क्रुपया राजा स पार्श्वस्थमुवाच तम् । अशोकद्त्तमस्याम्भः प्रहिणोतु भवानिति ॥ १३२

कोऽन्न रात्रं व्रजेद्देव तद्च्छाम्यहमात्मना । इत्युक्स्वाशोकदत्तः स गृहीत्वाम्भस्ततो ययौ॥ १३३

याते च स्वपुरीं राज्ञि स वीरो गहनान्तरम् । महत्तरेण तमसा सर्वतोऽन्तरधिष्ठितम् ॥ १३४

शिवावकीर्णापिशितप्रत्तसंध्यामहाबलि। क्वचित्कचिच्चिताज्योतिर्दीप्रदीपप्रकाशितम् ॥ १३५

लसदुत्तालवेतालताळवाद्य विवेश तत्। इमशनं कृष्णरजनीनिवासभवनोपमम् ॥ १३६

केनाम्भो याचितं भूपादियुचैस्तत्र स ब्रुवन् । मया याचितमित्येवमष्टणोद्वाचमेकतः ॥ १३७

गत्वा तदनुसारेण निकटस्थं चितानलम् । ददर्श तत्र ३ळाने बिऊँ कंचित्स पूरुषम् ॥ १३८

अधश्च तस्य रुदतीं सदलंकारभूषिताम् । अदृष्टपूर्वा सर्वाङ्गसुन्दरीं स्त्रियमैक्षत ॥ १३९

कृष्णपक्षपरिक्षीणे गतेऽस्तं रजनीपतौ। चितारोहाय तद्रश्मिरस्यां रात्रिमिवागताम् ॥ १४०

का त्वमम्ब कथं चेह रुदत्येवमवस्थिता । इति पृष्टा च सा तेन योषिदेवं तमब्रवीत् ॥ १४१

अस्याहं शुद्धविद्धस्य भार्या विगतलक्षणा । निश्चिताशा स्थितास्मीह चितारोहे सहामुना ॥ १४२

कंचित्कालं प्रतीक्षे च प्राणानामस्य निष्क्रमम् । तृतीयेऽह्नि गतेऽप्यद्य यान्येतस्य हि नासवः ॥ १४३

याचते च मुहुस्तोयसानीतं च मयेह तत् । किं त्वहं नोन्नते शले प्राप्नोम्यस्य मुखं सखे ॥ १४४

इति तस्या वचः श्रुत्वा स प्रवीरोऽप्युवाच ताम् । इदं स्वस्य नृपेणापि हस्ते मे प्रेषितं जलम् ॥ १४५

तन्मे पृष्ठे पदं दत्त्वा देठेतस्यैतदानने । न परस्पर्शमात्रं हि स्त्रीणामापदि दूषणम् ॥ १४६

एतच्छुत्वा तथेत्यात्तजला दत्त्वा पदद्वयम्। शयलमूलावनम्रस्य पृष्ठं तस्यारुरोह सा ॥ १४७

क्षणाद्धवि स्वपृष्ठे च रक्तबिन्दुष्वशङ्कितम् । पतत्सु मुखमुन्नम्य स वीरो यावदीक्षते ॥ १४८

तावन्नियमपश्यत्तां छित्त्वा कुरिकया मुहुः । खादन्तीं तस्य मांसानि पुंसः शूलाग्रवर्तिनः ॥ १४९

ततस्तां विकृतिं मवक्रोधादाकृष्य स क्षितौ । आस्फोटयिष्यजग्राह पादे रणितनूपुरे ॥ १५०

सापि तं तरसा पादमाक्षिप्यैव स्वमायया । क्षिप्रं गगनमुत्पत्य जगाम क्लष्यदर्शनम् ॥ १५१

तस्य चाशोकदत्तस्य तत्पादान्मणिनूपुरम् । तस्मादाकर्षणस्रस्तमवतस्थे करान्तरे ॥ १५२

ततस्तां पेशलमादवधःकत्र च मध्यतः । अन्ते विकारघोरां च दुर्जनैरिव संगतिम् ॥ १५३

नष्टां विचिन्तयन्पश्यन्हस्ते दिव्यं च नूपुरम् । सविस्मयः सभितापः सहर्षश्च बभूव सः ॥ १५४

ततः श्मशानतस्तस्मात्स जगामतनूपुरः । निजगेहं प्रभाते च ततो राजकुलं यथैौ ॥ १५५

किं तस्य शलविद्धस्य दत्तं वारीति पृच्छते । राज्ञे स च तथेत्युक्त्वा तं नूपुरमुपानयत् ॥ १५६

एतत्कुत इति स्वैरं पृष्टस्तेन स भूभृता । तस्मै स्वरात्रिवृत्तान्तं शशंसाङतभीषणम् ॥ १५७

ततश्चानन्यसामान्यं सत्त्वं तस्यावधार्य सः । तुष्टोऽप्यन्यगुणोत्कर्षातुतोष सुतरां नृपः ॥ १५८

गृहीत्वा नूपुरं तं च गत्वा देव्यै ददौ स्वयम् । हृष्टस्तत्प्राप्तिवृत्तान्तं तस्यै च समवर्णयत् ॥ १५९

सा तदुद्ध च दृष्ट्वा च तं दिव्यं मणिनूपुरम्। अशोकदत्तश्चैकतत्परा मुमुदे रहः ॥ १६०

ततो जगाद तां राजा देवि जात्येव विद्यये। सत्येनेव च रूपेण महतामप्ययं महान् ॥ १६१

अशोकदत्तो भव्याया भर्ता च दुहितुर्यदि । भवन्मदनलेखायास्तल द्रमिति मे मतिः ॥ १६२

वरस्यामी गुणाः प्रेक्ष्या न लक्ष्मीः क्षणभङ्गिनी । तदेतस्मै प्रवीराय ददाम्येतां मुतामहम् ॥ १६३

इति भर्तुर्वचः श्रुत्वा देवी सा साद्रावदत् । युक्तमेतदसौ ह्यस्या युवा भर्तानुरूपकः ॥ १६४

सा च तेन मधूद्यानदृष्टेन हृतमानसा । श्न्याशया दिनेष्वेषु न श्रुणोति न पश्यति ॥ १६५

प्रीतश्च तद्वद्वा सचिन्ताहं निशाक्षये । सुप्ता जाने स्त्रिया स्वप्ने कयाप्युक्तास्सि दिव्यया ॥ १६६

मदनलेखेयं देयान्यस्मै न कन्यका । एषा ह्यशोकदत्तस्य भार्या जन्मान्तराजिता ॥ १६७

श्रुत्वा प्रबुध्यैव गत्वा प्रत्यूष एव च । स्वयं तत्प्रत्ययाद्वत्सां समाश्वासितवत्यहम् ॥ १६८

( चार्यपुत्रेण स्वयमेव ममोदितम् । तस्मात्समेतु तेनासौ वृक्षेणेवार्तवी लता ॥ १६९

5ः प्रियया प्रीतः स राजा रचितोत्सवः । आहूयाशोकदत्ताय तस्मै तां तनयां ददौ ॥ १७०

। सोऽभूद्राजेन्द्रपुत्रीविप्रेन्द्रपुत्रयोः । संगमोऽन्योन्यशोभायै लक्ष्मीविनययोरिव ॥ १७१

कदाचिद्राजानं तं देवी वदति स्म सा । अशोकदत्तानीतं तदुद्दिश्य मणिनूपुरम् ॥ १७२

|त्रायमेकाकी नूपुरो न विराजते । अनुरूपस्तदेतस्य द्वितीयः परिकल्प्यतम् ॥ १७३

वा हेमकारादीनादिदेश स भूपतिः । नूपुरस्यास्य सदृशो द्वितीयः क्रियतामिति ॥ १७४

नरूप्य जगदुर्गे दृशो देव शक्यते । अपरः कर्तुमेतद्धि दिव्यं शिल्पं न मानुषम् ॥ १७५

दृशि भूयांसि न भवन्त्येव भूतळे । तस्मादेष यतः प्राप्तस्तत्रैवान्यो गवेष्यताम् ॥ १७६

नवा सदेवीके विषण्णे राज्ञि तत्क्षणम्। अशोकवृत्तस्तत्रस्थस्त दृष्ट्वा सहसाब्रवीत् ॥ १७७

मानयाम्यस्य द्वितीयं नूपुरस्य ते । एवं कृतप्रतिज्ञश्च राज्ञा साहसशङ्किना ॥ १७८

नेवार्यमाणोऽपि निश्चयेन्न चचाल सः । गृहीत्वा नूपुरं तच्च श्मशानं स पुनर्ययौ ॥ १७९

कृष्णचतुर्दश्यां यत्रैव तमवाप्तवान् । प्रविश्य तत्र च प्राज्यचिताधूममलीमसैः ॥ १८०

वेष्टितगलस्कन्धोलम्बितमानुपैः। पीपैरिव रक्षोभिराकीर्णे पितृकानने ॥ १८१

न्पूर्वदृष्टां तां स्त्रियं तचूपुराप्तये । उपायमेकं बुबुधे स महामांसविक्रयम् ॥ १८२

शाद्रहीत्वाथ शवं बभ्राम तत्र सः । विक्रीणानो महामांसं गृह्यतामिति घोषयन् ॥ १८३

व गृहीत्वैतदे हि तावन्मया सह । इति क्षणाच जगदे स दूरादेकया धिया ॥ १८४

न स तथैवैतामुपेत्यानुसरन्द्रियम् । आरात्तरुतले दिव्यरूपां योषितमैक्षत ॥ १८५

“तामासनस्थां रत्नाभरणभासुराम् । असंभाव्यस्थितिं तत्र मरावम्भोजिनीमिव ॥ १८६

तयोपनीतश्च तामुपेत्य तथा स्थिताम् । नृमांसमस्मि विक्रीणे गृह्यतामित्युवाच सः ॥ १८७

शसत्त्व मूल्येन केनैतद्दीयते त्वया । इति सापि तदाह स्म दिव्यरूपा किलाङ्गना ॥ १८८

अ वीरो हस्तस्थं तमेकं मणिनूपुरम् । संदर्थं स्कन्धपृष्ठस्थप्रेतकायो जगाद ताम् ॥ १८९

त्यस्य सदृशं द्वितीयं नूपुरस्य मे । मांसं तस्य ददाम्येतदस्त्यसौ यदि गृह्यताम् ॥ १९०

या साम्यवादीत्तमस्यन्यो नूपुरो मम । असौ मदीय एवैको नूपुरो हि हृतस्त्वया ॥ १९१

या त्वया दृष्टा शुलविद्धस्य पार्श्वतः । कृतान्यरूपा भवता परिज्ञातास्मि नाधुना ॥ १९२

मांसेन यदहं वच्मि ते तत्करोषि चेत् । तद्वितीयं ददाम्यस्य तुल्यं तुभ्यं स्वनूपुरम् ॥ १९३

स तदा वीरः प्रतिपद्य तदब्रवीत् । यवं वदसि तत्सर्वं करोम्येव क्षणादिति ॥ १९४

मै जगदैवमा मूलसा मनीषितम् । अस्ति भद्र त्रिघण्टाख्यं हिमवच्छिखरे पुरम् ॥ १९५

लम्बजिह्वाख्यः प्रवीरो राक्षसाधिपः । तस्य विद्युच्छिखानाम भार्याहं कामरूपिणी ॥ १९६

अस्यां सुतायां मे जातायां दैवतः पतिः । प्रभोः कपाळस्फोटस्य पुरतो निहतो रणे ॥ १९७

मेजपुरं तन्मे प्रभुणा तेन तुष्यता । प्रदत्तं तेन च सुखं स्थितास्मि स सुताधुना ॥ १९८

महु हितेदानीमारूढा नवयौवनम् । तत्प्रवीरवरप्राप्तिचिन्ता च मम मानसम् ॥ १९९

आ समं राज्ञा, यान्तं त्वाममुना पथा । दृष्ट्वा नक्तं चतुर्दश्यामिहस्थाहमचिन्तयम् ॥ २००

श्यो युवा वीरो योग्यो मे दुहितुः पतिः । तदेतत्प्राप्तये कंचिदुपायं किं न कल्पये ॥ २०१

कल्प्य याचित्वा शूरविद्धवचोमिषात् । जठं मध्येश्मशानं त्वमानीतोऽभूर्मया मृषा ॥ २०२

र्शितरूपादिप्रपञ्चीकवादिनी । विप्रलब्धवती चास्मि तत्र त्वां क्षणमात्रकम् ॥ २०३


पादपैरिव --' इत्यस्मात्पूर्वम् ‘अन्तर्गतोल्काहुतभुक्प्रज्वलत्कोटराननैः’ इत्यर्धश्लोकः पुस्तकान्तरेऽधिकः

१४

आकर्षणाय भूयस्ते युक्त्या चैकं स्वनूपुरम् । संत्यज्य शृङ्कलापाशमिव याता ततोऽभ्यहम् ॥ २०४

अद्य चेत्थं मया प्राप्तो भवांस्तदृहमेत्य नः । भजस्व मे सुतां किं च गृहाणापरनूपुरम् ॥ २०५

इत्युक्तः स निशाचर्या तथेत्युक्त्वा तया सह । वीरो गगनमार्गेण तत्सिध्या तत्पुरं ययौ ॥२०६

सौवर्णं तदपश्यच्च शृङ्गं हिमवतः पुरम् । नशेध्वखेदविश्रान्तमर्कबिम्बमिवाचलम् ॥ २०७

रक्षोधिपसुतां तत्र नाम्ना विद्युत्प्रभां स ताम् । स्वसाहसमहसिद्धिमिव मूर्तामवाप्तवान् ॥ २०८

तया च सह तत्रैव कंचिस्कालमुवास सः । अशोकदत्तः प्रियया वधूविभवनिद्रेतः ॥ २०९

ततो जगाद तां श्वभ्रू मठं तद्देहि नूपुरम् । यतः संप्रति गन्तव्या पुरी वाराणसी मया ॥ २१०

तत्र तत्प्रतिज्ञातं स्वयं नरपतेः पुरः। एकत्वसृपुरस्पर्धिद्वितीयानयनं मया ॥ २११

इत्युक्ता तेन सा श्वशूर्छतीयं तं स्वनूपुरम् । तस्मै दत्त्वा पुनश्चैकं सुवर्णकमलं ददौ ॥ २१२

प्राप्ताञ्जनूपुरस्तस्मात्स पुरान्निर्ययौ ततः । अशोकदत्तो वचसा नियम्यागमनं पुनः ॥ २१३

तया श्वश्वैव चाकाशपथेन पुनरेव तम् । श्मशानं प्रापितः सोऽभून्निजसिद्धिप्रभावतः ॥ २१४

तरुमूले च तत्रैव स्थित्वा सा तं ततोऽब्रवीत् । सदा कृष्णचतुर्दश्यामिह रात्रावुपैम्यहम् ॥ २१५

तस्मान्निशि च भूयोऽपि त्वमेष्यसि यद् यदा । तदा तदा वटतरोर्मूलाप्राप्स्यसि मामितः ॥ २१६

एतच्छुत्वा तथेत्युक्त्वा तामामद्य निशाचरीम्। अशोकदत्तः स ततो ययौ तावत्पितुर्मुहम् ॥ २१७

कनीयुःसुतविश्लेषदुःखवैगुण्यदायिना । तादृशा तत्प्रवासेन पितरौ तत्र दुःखितौ ॥ २१८

अतर्कितागतो यावदनन्दयति तत्क्षणात् । ताबस बुद्ध ' श्वशुरस्तत्रैवास्याययौ नृपः ॥२१९

स तं साहसिकस्पर्शभीतैरिव सकण्टकैः। अत्रैः प्रणतमालिङ्ग्य मुमुदे भूपतिश्चिरम् ॥ २२०

ततस्तेन समं रज्ञा विवेश नृपमन्दिरम् । अशोकदत्तः स तद प्रमोदो मूर्तिमानिव ॥ २२१

ददौ राज्ञे स संयुक्तं तद्दिव्यं नूपुरद्वयम् । कुष्णमिव तीर्थस्तुतिं झणझणारवैः ॥ २२२

अर्पयामास तच्चास्मै कान्तं कनकपङ्कजम् । रक्षःकोषश्रियो हस्ताीलाम्बुजमिवाहृतम् ॥ २२३

पृष्टोऽथ कौतुकात्तेन राज्ञा देवीयुतेन सः । अवर्णयद्यथावृत्तं स्वं कर्णानन्दयि तत् ॥ २२४

विचित्रचरितोल्लेखचमत्कारितचेतनम् । प्राप्यते किं यशः शुभ्रमनङ्गीकृत्य साहसम् ॥ २२५

एवं वदंस्ततस्तेन जामात्र कृतकृत्यताम्। मेने स राजा देवी च प्राप्तन्नूपुरयुग्मका ॥ २२६

उत्सवातोद्यनिह्रदि तदा राजगृहं च तत् । अशोकदत्तस्य गुणानुदयदिव निर्बभौ ॥ २२७

अन्येद्युश्च स राजा तत्स्वकृते सुरसद्मनि । हेमाब्जं स्थापयामास सर्जेयकलशोपरि ॥ २२८

उभौ कलशपौ च शुशुभाते सितारुणौ । यशःप्रतापाविव तौ भूपालशोकदत्तयोः ॥ २२९

तादृशौ च विलोक्यैतौ स हर्षोत्फुल्ललोचनः । राजा माहेश्वरो भक्तिरसावेशादभाषत ॥ २३०

अहो विभाति पझेन तुङ्गोऽयं कलशोऽमुना । भूतिशुभ्रः कपर्दव जटाजूटेन बघृणा ॥ २३१

अभविष्यद्वितीयं चेदीदृशं कनकाम्बुजम् । अस्थापयिष्यतामुष्मिन्द्वितीये कलशेऽपि तत् ॥ २३२

इति राजवचः श्रुत्वाशोकदत्तस्ततोऽब्रवीत् । आनेष्याम्यहमम्भोजं द्वितीयमपि देव ते ॥ २३३

तच्छुत्वा न ममान्येन पङ्कजेन प्रयोजनम् । अलं ते साहसेनेति राजापि प्रत्युवाच तम् ॥ २३४

दिवसेष्वथ यातेषु हेमाब्जहरणैषिणि । अशोकदत्ते सा भूयोऽप्यागात्कृष्णचतुर्दशी ॥ २३५

तस्य चास्य सुवर्णाञ्जवाञ्छां बुद्ध्वा भयादिव । धूसरःस्वर्णक्रमले यातेऽस्तशिखरं रवौ ॥ २३६

संध्यारुणाभ्रपिशितग्रासगर्वादिव क्षणात् । तमोरक्षःसु धावत्सु धूमधूमेषु सर्वतः ॥ २३७

स्फुरदीपावलीदन्त मालाभास्वरभीषणे । नृम्भमाणे महारौद्रे निशानक्तंचरीमुखे ॥ २३८

प्रसुप्तराजपुत्रीकास्वैरं निर्गत्य मन्दिरात् । अशोकदत्तः स ययौ इमशनं पुनरेव तत् ॥ २३९

तत्र तस्मिन्वटतरोर्मूळे तां पुनरागताम् । ददर्श राक्षसीं श्वथै विहितस्वागतादराम् ॥ २४०

तया च सह भूयस्तद्गमन्तनिकेतनम् । स युवा हिमबच्छूद्री मार्गान्मुखवधूजनम् ॥ २४१

कंचित्कालं समं वध्वा तत्र स्थित्वाब्रवीच ताम् । श्वभ्रू देहेि द्वितीयं मे कुतश्चिकनकाम्बुजम् ॥ २४२

तच्छुत्वा साम्यवादीत्तं कुतोऽन्यस्पङ्कजं मम । एतत्कपालस्फोटस्य विद्यतेऽस्मत्प्रभोः सरः ॥ २४३

यत्रेदृशानि जायन्ते हेमाञ्जानि समन्ततः । तस्मात्तदेकं मद्भनें प्रीत्या पञ्च स दत्तवान् ॥ २४४

एवं तयोक्ते सोऽवादीत्तर्हि तन्मां सरोवरम् । नय यावत्स्वयं तस्माद्दास्ये कनकाम्बुजम् ॥ २४५

न शक्यमेतद्रक्षोभिर्दारुणैस्तद्धि रक्ष्यते । एवं निषिद्धोऽपि तया निर्बन्धं न स तं जहौ ॥ २४६

ततः कथंचिन्नीतश्व तया श्वश्वा ददर्श तम् । दूरासरोवरं दिव्यं तुङ्गवद्विकटकाश्रितम् ॥ २४७

छन्नं निरन्तरोद्दण्डदीप्तहेमसरोरुहैः। सततोन्मुखतापीतसंक्रान्तार्कप्रभैरिव ॥ २४८

गत्वैव तत्र यावच्च पद्मन्यवचिनोति सः । तावत्तद्रक्षिणो घोरा रुरुधुस्तं निशाचराः ॥ २४९

सशत्रः सोऽवधीच्चैनानन्यानन्ये पलाय्य च। गत्वा कपालस्फोटाय स्वामिने तद्यवेदयन् ॥ २५०

स तद्रव कुपितस्तत्र रक्षःपतिः स्वयम् । आगल्याशोकद्दत्तं तमपश्यशृण्ठिताम्बुजम् ॥ २५१

कथं भ्राता ममाशोकदत्तः सोऽयमिहागतः । इति प्रत्यभ्यजाना च तत्क्षणं तं सविस्मयः ॥ २५२

ततः शस्त्रं समुत्सृज्य षष्पाद्युतेक्षणः । धावित्वा पादयोः सद्यः पतित्वा च जगाद तूम् ॥ २५३

अहं विजयदत्ताख्यः सोदर्यः स तवानुजः । आवां द्विजवरस्योभौ गोविन्दस्वामिनः सुतौ ॥ २५४

इयचिरं च जातोऽहं दैवादीहद्भिशाचरः । चिताकपालदलनाकपालस्फोटनामकः ॥ २५५

त्वद्दर्शनादिदानीं च श्राह्मण्यं तत्स्मृतं मया । गतं च राक्षसत्वं मे मोहाच्छादितचेतनम् ॥ २५६

एवं विजयदत्तस्य वदतः परिरभ्य सः । यावत्क्षालयतीवाजं राक्षसीभवदूषितम् ॥ २५७

अशोकदत्तो बाष्पाम्बुपूरैस्तववातरत् । प्रज्ञप्तिकौशिको नाम विद्याधरगुरुर्दिवः ॥ २५८

स तौ द्वावप्युपेत्यैव भ्रातरौ गुरुरब्रवीत् । यूयं विद्याधराः सर्वे शापादेतां दशां गताः ॥ २५९

अधुना च स शापो वः सर्वेषां शन्तिमागतः । तद्भीत निजा विद्य। बन्धुसाधारणीरिमाः ॥ २६०

व्रजतं च निजं धाम स्वीकृतस्वजनौ युवाम् । इत्युक्त्वा दत्तविधोऽसौ तयोद्यमुद्ययौ गुरुः ॥ २६१

तौ च विद्याधरीभूतौ प्रयुद्धौ जग्मतुस्ततः । व्योम्ना तद्धिमवच्छूलं गृहीतकनकाम्बुजौ ॥ २६२

तत्र च शोकदत्तस्तां रक्षःपतिसुतां प्रियाम् । उपागात्साप्यभूत्क्षीणशपा विद्याधरी तदा ॥ २६३

तया च साकं सुदशा भ्रातरौ तावुभावपि । वाराणसीं प्रययतुः क्षणाद्गनगामिनौ ॥ २६४

तत्र चोपेत्य पितरौ विप्रयोगाग्नितापितौ । निरवापयतां सद्यो दर्शनामृतवर्षणौ ॥ २६५

अदेहभेदेऽप्याक्रान्तचित्रजन्मान्तरौ च तौ । न पित्रोरेव लोकस्याप्युरसवाय बभूवतुः ॥ २६६

चिराद्विजयदत्तश्च गाढमाश्लिष्यतः पितुः । भुज मध्यमिवात्यर्थं मनोरथमपूरयत् ॥ २६७

ततस्तत्रैव तद्रुवुः प्रतापमुकुटोऽपि सः । अशोकदत्तश्वशुरो राजा हर्षादुपाययौ ॥ २६८

तत्सत्कृतश्च तद्राजधानीं सोत्कस्थितप्रियाम् । अशोकदत्तः स्वजनैः साधु बद्धोत्सवामगात् ॥ २६९

ददौ च कनकाब्जानि राज्ञे तस्मै बहूनि सः। अभ्यर्थिताधिकप्राप्तिहृष्टः सोऽप्यभवन्नृपः ॥ २७०

ततो विजयदत्तं तं सर्वेष्वत्र स्थितेषु सः । पिता प्रपच्छ गोविन्दस्वामी साश्चर्यकौतुकः ॥ २७१

तदा श्मशाने यामिन्यां राक्षसत्वं गतस्य ते । अभवत्कीदृशो बस वृत्तान्तो वर्यतामिति ॥ २७२

ततो विजयदत्तस्तं बभाषे तत चापलात् । प्रस्फोटितचितादीप्तकपालोऽहं विधेर्वशात् ॥ २७३

मुखप्रविष्टया सद्यस्तद्वस/छटया तr । रक्षभूतस्त्वया तावडूछो मायाविमोहितः ॥ २७४

कपालस्फोट इत्येवं नाम कृत्वा हि राक्षसैः । ततोऽन्यैरहमाहूतस्तन्मध्ये मिळितोऽभवम् ॥ २७५

तैश्च नीतो निजस्यास्मि पार्श्व रक्षःपतेः क्रमात् । सोऽपि तत्रैव मां प्रीतः सेनापत्ये न्ययोजयत् ॥ २७६

ततः कदाचिद्भन्धर्वानभियोक्तुं मदेन सः । गतो रक्षःपतिस्तत्र सङ्गमे निहतोऽरिभिः ॥ २७७

तदैव प्रतिपन्नं च तद्ध्यैर्मम शासनम् । ततोऽहं रक्षसां राज्यमकार्षे तत्पुरे स्थितः ॥ २७८

तत्राकस्माच्च हेमाब्जहेतोः प्राप्तस्य दर्शनात् । अर्थस्याशोकदत्तस्य प्रशान्ता सा दश मम ॥ २७९

अनन्तरं यथास्माभिः शापमोक्षवशान्निजाः। विद्याः प्राप्तास्तथायं वः कृत्नमवेदयिष्यति ॥ २८०

एवं विजयदत्तेन तेन तत्र निवेदिते । अशोकदत्तः स तदा तदमूळावर्णयत् ॥ २८१

पुरा विद्याधरौ सन्तौ गगनाद्ळचाश्रमे । आबां स्नान्तीरपश्याव गङ्गायां मुनिकन्यकाः ॥ २९०

तुल्याभिलाषास्ताश्चात्र वाञ्छन्तौ सहसा रहः । चुलु तद्वन्धुभिः क्रोधाच्छाप्नौ स्वो दिव्यदृष्टिभिः ॥ २९१

पापाचारौ प्रजायेथां मर्ययोनौ युवामुभौ । तत्रापि विप्रयोगश्च विचित्रो वां भविष्यति ॥ २९२

मानुषागोचरे देशे विप्रकृष्टेऽप्युपागतम् । एकं दृष्ट्वा द्वितीयो वां यदा प्रज्ञानमाप्स्यति ॥ २९३

तदा विद्याधरगुरोर्विद्यां प्राप्य भविष्यथः । पुनर्विद्याधरौ युक्तौ शपमुक्तौ स्वबन्धुभिः ॥ २९४

एवं तैर्मुनिभिः शप्तौ जातावावामुभविह । वियोगोऽत्र यथा भूतस्तत्सर्वं विदितं च वः ॥ २९५

इदानीं पद्महेतोश्च श्वशृसिद्धिप्रभावतः । रक्षःपतेः पुरं गत्वा प्राप्तोऽयं चानुजो मया ॥ २९६

तत्रैव च गुरोः प्राप्य विद्याः प्रज्ञप्तिकौशिकात् । सद्यो विद्याधरीभूय वयं क्षिप्रमिहागताः ॥ २९७

इत्युक्त्वा पितरौ च तौ प्रियतमां तां चात्मजां भूपतेः
सद्यः शापतमोविमोक्षमुदितो विद्याविशेषेनिजैः ।
तैस्तैः संव्यभजद्विचित्रचरितः सोऽशोकदत्तस्तदा
नैते सपदि प्रबुद्धमनसोऽजायन्त विद्याधराः ॥ २९८

ततस्तमामद्य नृपं स साकं मातपितृभ्यां दयिताद्वयेन ।
उत्पत्य धन्यो निजचक्रवर्तधम द्युमार्गेण जबी जगाम ॥ २९९

तत्रालोक्य तमाज्ञां प्राप्य च तस्मादशोकवेग इति ।
नाम स बिभ्रत्सोऽपि च तद्धाता विजयवेग इति ॥ ३००

विद्याधरवरतरुणौ स्वजनानुगतावुभौ निजनिवासम् ।
गोबिन्दकूट संज्ञकमचलबरं भ्रातरौ ययतुः ॥ ३०१

सोऽप्याश्चर्यवशः प्रतापमुकुटो वाराणसीभूपतिः
स्वस्मिन्देवकुले द्वितीयकलशन्यस्तैकहेमाम्बुजः ।
तद्दत्तैपरैः सुवर्णकमलैरभ्यर्चतञ्जयस्यक-
स्तत्संबन्धमहत्तया प्रमुदितो मेने कृतार्थं कुलम् ॥ ३०२

एवं दिव्याः कारणेनावतीर्णा जायन्तेऽस्मिञ्जन्तवो जीवलोके ।
सस्योत्साहौ स्वोचितौ ते दधाना दुष्प्रपामप्यर्थसिद्धिं लभन्ते ॥ ३०३

तत्सत्त्वसागर भवानपि कोऽपि जाने देवांश एव भविता च यथेष्टसिद्धिः ।
प्रायः क्रियासु महतामपि दुष्करासु सोत्साहता कथयति प्रकृतेर्विशेषम् ॥ ३०४

सापि त्वदीप्सिता ननु दिव्या राजात्मजा कनकरेखा ।
बालमन्यथा हि वाञ्छति कनकपुरीदर्शिनं कथं हि पतिम् ॥ ३०५

इति रहसि निशम्य विष्णुदत्तात्सरसकथाप्रकरं स शक्तिदेवः।
हृदि कनकपुरीविलोकनैषी धृतिमवलम्ब्य निनाय च त्रियामाम् ॥ ३०६

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके द्वितीयस्तरङ्गः।


*******


तृतीयस्तरङ्गः



ततस्तत्रोल्स्थळीपे प्रभाते तं मठस्थितम् । शक्तिदेवं स दशेन्द्रः सत्यव्रत उपाययौ ॥ १

स च प्राक्प्रतिपन्नः सळुपेत्यैनमभाषत । ब्रह्मस्त्वदिष्टसिद्ध्यर्थमुपायश्चिन्तितो मया ॥ २

अस्ति द्वीपवरं मध्ये रत्नकूटाख्यमम्बुधेः । कृतप्रतिष्ठरस्तत्रास्ते भगवान्हरिरब्धिना ॥ ३

आषाढशुक्छद्वादश्यां तत्र यात्रोत्सवे सदा । आयान्ति सर्वद्वीपेभ्यः पूजायै यन्तो जनाः ॥ ४

तत्र ज्ञायेत कनकपुरी सा जातुचित्पुरी । तदेहि तत्र गच्छावः प्रत्यासन्ना हि सा तिथिः ॥ ५

इति सत्यव्रतेनोक्तः शक्तिदेवस्तथेति सः। जग्राह हृष्टः पाथेयं विष्णुदत्तोपकल्पितम् ॥ ६

नमारुह्य स सत्यव्रतढौकितम् । तेनैव साकं त्वरितः प्रायाद्वारिधिवर्मना ॥ ७

तत्र स द्वीपनिभनक्रेऽद्भुतालये । सत्यव्रतं तं पप्रच्छ कर्णधारतया स्थितम् ॥ ८

मद्भोगं किमेतदृश्यतेऽबुधौ । यदृच्छाप्रोद्गतोद्ग्रस्पक्षगिरिविभ्रमम् ॥ ९

यत्रतोऽवादी दस देवो बटद्रुमः । अस्याहुः सुमहवतेमधस्ताद्वडवामुखम् ॥ १०

रिहृत्यैव प्रदेशमिह गम्यते । अत्रावतं गतानां हि न भवत्यागमः पुनः ॥ ११

व्रते तस्मिन्वदत्येवाम्बुवेगतः । तस्यामेव प्रववृते गन्तुं तद्वदनं दिशि ॥ १२

शक्तिदेवं स पुनः सत्यव्रतोऽब्रवीत् । ब्रह्मन्विनाशकालोऽयं ध्रुवमस्माकमागतः ॥ १३

प्रवहणं पश्यात्रैव प्रयात्यदः । शक्यते नैव रोद्धं च कथमयधुना मया ॥ १४

गभीरेऽत्र वयं मृत्योरिवानने । क्षिप्त एवाम्बुनाकृष्य कर्मणेव बलीयसा ॥ १५

व मे दुःखं शरीरं कस्य हि स्थिरम् । दुःखं तु यन्न सिद्धस्ते छुचर्येणापि मनोरथः ॥ १६

रयाम्येतदहं प्रवहणं मनाक् । तावदस्यावलम्बेथाः शाखां वटतरोत्रुतम् ॥ १७

जीवितोपायो भवेद्व्याकृतेस्तव । विधेर्विलासानब्धेश्च तरङ्गान्को हि तर्क येत् ॥ १८

व्रतस्यास्य धीरसवस्य जल्पतः। बभूव निकंटे तस्य तरोः प्रवहणं ततः ॥ १९

३ कृतोहफालः शक्तिदेवो विसाध्वसः। पृथुलामग्रहीच्छाखां तस्याब्धिवटशाखिनः ॥ २०

तु बहता देहेन वहनेन च । परार्थकल्पितेनात्र विवेश वडवामुखम् ॥ २१

श्च शाखाभिः पूरिताशस्य तस्य सः आश्रित्यापि तरोः शाखां निराशः समचिन्तयत् ॥ २२

सा च कनकपुरी दृष्टा मया पुरी । अपदे नश्यता तावद्दशेन्द्रोऽप्येष नशितः ॥ २३ः

सततन्यस्तपद सर्वस्य मूर्धनि । कामं भगवती केन भज्यते भवितव्यता ॥ २४

चितं तस्य ततश्चिन्तयतस्तदा । विप्रयूनस्तरुस्कन्धे दिनं तत्पर्यहीयत ॥ २५

सर्वतस्तस्मिन्स महाविहगान्बहून् । वट वृक्षे प्रविशतः शब्दापूरितदिक्तटान् ॥ २६

rधुतपक्षवातधूतार्णवोर्मिभिः । गृभ्रान्परिचयप्रीत्या कृतप्रत्युद्गमानिव ॥ २७

विलीनानां स तेषां पक्षिणां मिथः । मनुष्यवाचा संलापं पनौबैश्छादितोऽणोत् ॥ २८

"न्तरं कश्चिद्भिरिं कश्चिद्दिगन्तरम् । तदहश्चरणस्थानमेकैकः समवर्णयत् ॥ २९

द्धविहगस्तेषां मध्यादभाषत । अहं विहर्तुं कनकपुरीमद्य गतोऽभवम् ॥ ३०

पश्च तत्रैव गन्तास्मि चरितुं सुखम् । अमावहेन कोऽर्थों से विदूरगमनेन हि ॥ ३१

सुधासारसदृशेनास्य पक्षिणः । वचसा शान्ततापः सञ्शक्तिदेवो व्यचिन्तयत् ॥ ३२

आस्येव नगरी तत्प्राप्यै चयमेव मे । उपायः सुमहाकायो विहगो वाहनीकृतः ॥ ३३

य शनैरेत्य तस्य सुप्तस्य पक्षिणः। पृष्टपक्षान्तरे सोऽथ शक्तिदेवो व्यलीयत ॥ ३४

ततस्तेषु गतेष्वन्येषु पक्षिषु । स पक्षी दर्शिताश्चर्यपक्षपातो विधिर्यथा ॥ ३५

दो वहन्पृष्ठे शक्तिदेवमलक्षितम् । क्षणादगच्छत्कनकपुरीं तां चरितुं पुनः ॥ ३६

न्तरे तस्मिन्नुपविष्टे विहंगमे । स शक्तिदेवो निभृतं तस्य पृष्टादवातरत् ॥ ३७

स तत्पार्श्वद्याबद्धाम्यति तत्र सः । द्वे पुष्पावचयज्यते तावदैक्षत योषितौ ॥ ३८

शनैस्ते च तद्विलोकनविस्मिते । सोऽपृच्छकः प्रदेशोऽयं के च भद्रे युवामिति ॥ ३९

फपुर्याख्या पुरी विद्याधरास्पदम् । चन्द्रप्रभेति चैतस्यामास्ते विद्याधरी सखे ॥ ४०

गमिहोद्याने जानीदुद्यानपालिके । पुष्पोच्चयस्तदर्थोऽयमिति ते च तमूचतुः ॥ ४१

ऽप्यवदद्विप्रो युवां मे कुरुतं तथा । यथाहमपि पश्यामि तां युष्मत्स्वामिनीमिह ॥ ४२

। तथेत्युक्त्वा नीतवत्यावुभे च ते । स्त्रियावन्तर्नगर्यास्तं युवानं राजमन्दिरम् ॥ ४३

"प्तस्तदद्राक्षीन्माणिक्यस्तम्भभास्वरम् । सौवर्णभित्ति संकेतकेतनं संपदामिव ॥ ४४

च दृष्ट्वा तं सर्वः परिजनोऽब्रवीत् । गत्वा चन्द्रप्रभायास्तन्मानुषागमनाद्भुतम् ॥ ४५

साप्यादिश्य प्रतीहारमविलम्चितमेव तम् । अभ्यन्तरं स्वनिकटं विप्रं प्रावेशयत्ततः ॥ ४६

प्रविष्टः सोऽभ्यपश्यतां तत्र नेत्रोत्सवप्रदाम् । धातुरङ्कतनिर्माणपर्याप्तिमिव रूपिणीम् ॥ ४७

स च सद्रत्नपर्यङ्कदूरादुत्थाय तं स्वयम् । स्वागतेनाहृतवती तद्दर्शनवशीकृता ॥ ४८

उपविष्टमपृच्छच कल्याणिन्कस्त्वमीदृशः । कथं च मानुषागम्यामिमां प्राप्तो भवान्भुवम् ॥ ४९

इत्युक्तः स तया चन्द्रप्रभया सकुतूहलम् । शक्तिदेवो निजं देशं जातिं चावेद्य नाम च ॥ ५०

तपुरीदर्शनपणाप्राप्तुं तां राजकन्यकाम् । यथा ऊनकरेखख्यामागतस्तद्वर्णयत् ॥ ५१

तद्वद् किमपि ध्यात्वा दीर्घ निःश्वस्य सा ततः । चन्द्रप्रभा तं विजने शक्तिदेवमभाषत ॥ ५२

श्रूयतां वच्मि ते किंचिदिदं सुभग संप्रति । अस्यस्यां शशिखण्डाख्यो विद्याधरपतिभुवि ॥ ५३

वयं तस्य चतस्रश्च जाता दुहितरः क्रमात् । ज्येष्ठा चन्द्रप्रभेत्यस्मि चन्द्ररेखेति चापरा ॥ ५४

शशिरेखा तृतीया च चतुर्थी च शशिप्रभा । ता वयं क्रमशः प्राप्त वृद्धिमत्र पितुगृहे ॥ ५५

एकदा च भगिन्यो मे स्नातुं तिस्रोऽपि ताः समम् । मयि कन्याघातस्थायां जग्मुर्मन्दाकिनीतटम् ॥ ५६

तत्राश्रयतपसं नाम मुनिं यौवनदर्पतः । तोयैर्जलस्थमसिचन्नारब्धजलकेलयः ॥ ५७

अतिनिर्बन्धनीस्ताश्च मुनिः क्रुद्धः शशाप सः। कुकन्यकाः प्रजायध्वं मर्यलोकेऽखिला इति ॥ ५८

तद्वद् सोऽस्मदीयेन पित्रा गत्वा प्रसादितः । पृथक्पृथक्स शापान्तमुक्त्वा तासां यथायथम् ॥ ५९

जातिस्मरत्वं दिव्येन विज्ञानेनोपचूंहितम् । मर्यभावेन सर्घसमादिदेश महामुनिः ॥ ६०

ततस्तासु तनूस्त्यक्ष मर्यलोकं गतासु सः। दवा मे नगरीमेतां पिता वेदाङ्गतो वनम् ॥ ६१

अथेह निवसन्तीं मां देवी स्वप्ने किळाचिका। मानुषः पुत्रि भेत ते भवितेति समादिशत् ॥ ६२

तेन विद्याधरांस्तांस्तान्वरानुद्दिशतो बहून् । पितुर्विधारणं कृत्वा कन्यैवाद्यप्यहं स्थिता ॥ ६३

इदानीं यमुनाश्चर्यमयेनागमनेन ते । वपुषा च वशीकृत्य तुभ्यमेवाहमर्पिता ॥ ६४

तद्रजामि चतुर्दश्यामागामिन्यां भवत्कृते । कतै तातस्य विज्ञप्तिमृषभाख्यं महागिरिम् ॥ ६५

तत्र तस्यां तिथौ सर्वे मिलन्ति प्रतिवत्सरम् । देवं हरं पूजयितुं दिग्भ्यो विद्याधरोत्तमाः ॥ ६६

तातस्तत्रैव चायाति तदनुज्ञामवाप्य च । इहागच्छाम्यहं तूर्णं ततः परिणयख माम् ॥ ६७

ततिष्ठ तावदित्युक्त्वा सा तं विद्याधरोचितैः । चन्द्रप्रभा शक्तिदेवं तैस्तैर्भागैरुपाचरत् ॥ ६८

तस्य चाभूत्तथेत्यत्र तिष्ठतस्तत्तद सुखम् । यद्दवानलतप्तस्य सुधाहनिमज्जने ॥ ६९

प्रायां च चतुर्दश्यां स तं चन्द्रप्रभाब्रवीत् । अद्य गच्छामि विज्ञयै तातस्याहं भवत्कृते ॥ ७०

सर्वः परिजनश्चायं मयैव सह यास्यति । त्वया चैकाकिना दुःखं न भाव्यं द्विसद्वयम् ॥ ७१

एकेन पुनरेतस्मिन्मन्दिरेऽप्यवतिष्ठता । मध्यमा भवंत भूमिर्नारोढव्या कथंचन ॥ ७२

इत्युक्त्वा सा युवानं तं न्यस्तचित्ता तदन्तिके । तदीयचित्तानुगता ययौ चन्द्रप्रभ ततः ॥ ७३

सोऽप्येका ततस्तत्र स्थितश्चेतो विनोदयन् । स्थानस्थानेषु बभ्राम शक्तिदेवो महद्धिषु ॥ ७४

किंस्विदत्र निषिद्धं मे तया पृष्ठेऽधिरोहणम्। विद्याधरदुहित्रेति जातकौतूहलोऽथ सः ॥ ७५

तस्यैव मध्यमां भूमिं मन्दिरस्यारुरोह ताम् । प्रायो वारितधामा हि प्रवृत्तिर्मनसो नृणाम् । ७६

आरूढस्तत्र चापश्यतांस्त्रीन्रत्नमण्डपान् । एकं चोद्धटितद्वारं तन्मध्याप्रविवेश सः ॥ ७७

प्रविश्य चान्तः सद्रत्नपर्यङ्क न्यस्ततूळिके । पटवगुण्ठितततुं शयनं कंचिदैक्षत ॥ ७८

वीक्षते यावदुत्क्षिप्य पटं तावन्मृतां तथा । परोपकारितृपतेस्तनयां वरकन्यकाम् ॥ ७९

दृष्ट्वा चाचिन्तयत्सोऽथ किमिदं महदद्भुतम् । किमप्रबोधसुतेयं किं वा भ्रान्तिरबाधका ॥ ८०

यस्याः कृते प्रवासोऽयं मम सैवेह तिष्ठति । असावपगतप्राणा तत्र देशे च जीवति ॥ ८१

अम्लानकान्तिरस्याश्च तद्विधत्रा मम ध्रुवम् । केनापि कारणेनेदमिन्द्रजालं वितन्यते ॥ ८२

इति संचिन्त्य निर्गत्य तावन्यैौ मण्डपौ क्रमात् । प्रविश्यान्तः स ददृशे तद्वदन्ये च कन्यके ॥ ८३

ततोऽपि निर्गतस्तस्य साध्य मन्दिरस्य सः । उपविष्टः स्थितोऽपश्यद्वापीमत्युत्तमामधः ॥ ८४

रन्नपर्याणं ददशैकं च वाजिनम् । तेनावतीर्येव ततस्तत्पार्श्व कौतुकाद्ययौ ॥ ८५

च तमारोढं शून्यं दृष्टा स तेन च । अश्वेनाहत्य पादेन तस्यां वाप्यां निचिक्षिपे ॥ ८६

भः स च क्षिप्रं वर्धमानपुरान्निजात् । उद्यानदीर्घिकामध्यादुन्ममज्ज ससंभ्रमः ॥ ८७

जन्मभूमौ,च सद्यो वापीजले स्थितम् । अस्मानं कुमुदैस्तुल्यं दीनं चन्द्रप्रभां विना ॥ ८८

नपुरं केवं क सा वैद्याधरी पुरी। अहो किमेतदाश्चर्यमायाडम्बरजूभितम् ॥ ८९

केमपि केनापि मन्दभाग्योऽस्मि वञ्चितः । यदि वा कोऽत्र जानाति कीदृशी भवितव्यता ॥ ९०

चिन्तयन्सोऽथ वापीमध्यात्समुत्थितः। सविस्मयः शक्तिदेवो ययौ पितृगृहं निजम् ॥ ९१

देष्टपटहभ्रमण कृतकैतवः । पित्राभिनन्दितस्तस्थौ सोत्सवैः स्वजनैः सह ॥ ९२

ऽह्नि बहिर्गेहान्निर्गतश्चार्णोपुनः । घोष्यमाणं सपटहं पुरे तस्मिन्निदं वचः ॥ ९३

विप्रक्षत्रियमध्यात्कनकपुरी येन तत्त्वतो दृष्टा ।
वक्तु स तस्मै तनयां सयौवराज्यां ददाति नृपः ॥ ९४

व स गत्वा तान्पटहोद्धोषकान्क्रुती । मया दृष्टा पुरी सेति शक्तिदेवोऽब्रवीत्पुनः ॥ ९५

नृपतेरभं स नीतोऽभूनृपोऽपि तम् । प्राग्वन्मेने परिज्ञाय पुनर्वितथवादिनम् ॥ ९६

चेद्वचिम न मया दृष्टा सा नगरी यदि । तदिदानीं शरीरस्य निग्रहेण पणो मम ॥ ९७

| राजपुत्री मां पृच्छत्वित्युदिते ततः । गत्वा चानुचरै राजा तत्रैवानाययत्सुताम् ॥ ९८

न दृष्टपूर्व तं विप्रं राजानमभ्यधात् । तात मिथ्यैव भूयोऽपि किंचिद्वक्ष्यत्यसाविति ॥ ९९

वस्ततोऽबादीदहं सत्यं मृषेव वा । वचिम राजसुते त्वं तु वदैवं मम कौतुकम्। ॥ १००

नकपुर्यां त्वं पर्यङ्क गतजीविता । दृष्टा चेह च पश्यामि जीवन्तीं भवतीं कथम् ॥ १०१

। शक्तिदेवेन साभिशानं नृपात्मजा । सद्यः कनकरेखा सा जगादैवं पितुः पुरः ॥ १०२

यामुना सत्यं नगरी सा महात्मना । अचिराचैष भर्ता मे तत्रस्थाया भविष्यति ॥ १०३

द्भगिनीश्चान्यास्तिस्रोऽयं परिणेष्यति । विद्याधराधिराज्यं च तस्यां पुरि करिष्यति ॥ १०४

अद्य प्रवेष्टव्या स्वा तनुश्च पुरी च सा । मुनेः शापादहं ह्यत्र जाताभूवं भवद्महे ॥ १०५

नकपुर्या ते देहमालोक्य मानुषः । मर्यभावभृतस्तत्त्वप्रतिभेदं करिष्यति ॥ १०६

शापमुक्तिश्च स च स्यान्मानुषः पतिः । इति मे च स शापान्तं पुनरेवादिशन्मुनिः॥ १०७

परा च मानुष्येऽप्यहं ज्ञानवती तथा । तद्रजाम्यधुना सिद्ध्यै निजं वैद्यधरं पदम् ॥ १०८

वा राजपुत्री सा ततुं त्यक्त्वा तिरोदधे । तुमुछश्नोदभूत्तस्मिन्नाक्रन्दो राजमन्दिरे ॥ १०९

वोऽप्युभयतो भ्रष्टस्तैस्तैर्युरुत्तरैः । क्लेशैः प्राप्यापि न प्राप्ते ध्यायंस्ते द्वे अपि प्रिये ॥ ११०

खन्नोऽपि चात्मानमसंपूर्णमनोरथः । निर्गत्य राजभवनात्क्षणादेवमचिन्तयत् ॥ १११

भावि मे तावदुक्तं कनकरेखया । तत्किमर्थं विषीदामि सत्वाधीना हि सिद्धयः ॥ ११२

नैव कनकपुरीं गच्छामि तां पुनः । भूयोऽप्यवश्यं दैवं मे तत्रोपयं करिष्यति ॥ ११३

च्यैव स प्रायाच्छक्तिदेवः पुरात्ततः। असिद्धार्था निवर्तन्ते नहि धीराः कृतोद्यमाः ॥ ११४

बराच संप्राप जलधेः पुलिनस्थितम् । तद्विटङ्कपुरं नाम नगरं पुनरेव सः ॥ ११५

यच्च-वणिजं तं संमुखमुपागतम् । येन साकं गतस्याठिंध पोतमादावभज्यत ॥ ११६

समुद्रदत्तः स्यात्कथं च पतितोऽम्बुधौ । उत्तीर्योऽयं न वा चित्रमहमेव निदर्शनम् ॥ ११७

च्य स यावत्तमभ्येति वणिजं द्विजः । तावत्स तं परिज्ञाय हृष्टः कण्ठेऽप्रहीद्वणिक् ॥ ११८

। निजं गेहं कृतातिथ्यश्च पृष्टवान् । पोतभङ्गं त्वमम्भोधेः कथमुत्तीर्णवानिति ॥ ११९

बोऽपि वृत्तान्तं तथा तं कृत्नमब्रवीत् । यथा मत्स्यनिगीर्णः प्रागुत्स्थळीपमाप सः ॥ १२०

च तमपि प्रत्यपृच्छद्वणिग्वरम् । कथं तदा त्वमप्यब्धिमुत्तीर्णा वर्यतामिति ॥ १२१

शीत्सोऽपि वणिक्तदाहं पतितोऽम्बुधौ । दिनत्रयं भ्रमन्नासमेकं फलहकं श्रितः ॥ १२२

ततस्तेन पथाकस्मादेकं वहनमागतम् । तत्रस्थैश्वहक्रन्दन्दंष्ट्रा चात्राधिरोषितः ॥ १२३

आरूढश्चात्र पितरं स्वमपश्यमहं तद। गत्वा द्वीपान्तरं पूर्वं चिरातकालमागतम् ॥ १२४

स मां दृष्ट्वा परिज्ञाय कृतकण्ठग्रहः पिता । रुदन्नपृच्छतृत्तान्तमहं चैवं तमब्रुवम् ॥ १२५

चिरकालप्रयातेऽपि तात त्वय्यनुपागते । स्वर्म इति वाणिज्ये स्वयमस्मि प्रवृत्तान ॥ १२६

ततो द्वीपान्तरं गच्छन्नहं वहनभङ्गतः । अद्यम्बुधौ निमग्नः सन्प्राप्य युष्माभिरुद्धृतः ॥ १२७

मयोक्तस्ततो मां सोपालम्भमभाषत । आरोहसि किमर्थं त्वमीदृशान्प्राणसंशयान् ॥ १२८

धनमस्ति हि मे पुत्र स्थितश्चाहं तदर्जने । पश्यानीतं मयेदं ते वहनं हेमपूरितम् ॥ १२९

इत्युक्रवाश्वास्य तेनैव वहनेन निजं गृहम् । विटङ्कपुरमानीतस्तेनैवेदमहं ततः ॥ १३०

इत्येतद्वणिजस्तस्माच्छक्तिदेवो निशम्य सः । विश्रम्य च त्रियामां तामन्येष्ठस्तमभाषत ॥ १३१

गन्तव्यगुत्स्थलीयं सार्थवाह पुनर्भया । तत्कथं तत्र गच्छामि सांप्रतं कथ्यतामिति ॥ १३२

गन्तुं प्रवृत्तास्तत्राद्य मदीय व्यवहारिणः। तद्यानपात्रमारुह्य प्रयातु सह तैर्भवान् ॥ १३३

इत्युक्तस्तेन बणिज स तैस्तद्वद्दरिभिः । साकं तदुत्स्थलद्वीपं शक्तिदेवो ययौ ततः ॥ १३४

यः स बन्धुर्महात्मा मे विष्णुदत्तेऽत्र तिष्ठति । प्राग्वत्तस्यैव निकटं वस्तुमिच्छामि तन्मठम् ॥ १३५

इति संप्राप्य च द्वीपं तत्कालं च विचिन्त्य सः । विपणीमध्यमार्गेण गन्तुं प्रावर्तत द्विजः ॥ १३६

तावच्च तत्र दैवान्तं दृष्ट्वा दशपतेः सुताः । सत्यव्रतस्य तस्यरात्परिज्ञायेवमब्रुवन् ॥ १३७

तातेन साकं कनकपुरी चिन्वन्नितस्तदा । ब्रह्मन्नगास्त्वमेकश्च कथमद्यागतो भवान् ॥ १३८

शक्तिदेवस्ततोऽवादीदम्बुराशौ स वः पिता । पतितोऽम्बुभिराकृष्टवहनो वडवामुखे ॥ १३९

तच्छुत्वा दाशपुत्रास्ते क्रुद्धा भृत्यान्बभाषिरे । बीतैतं दुरात्मानं हतोऽनेन स नः पिता ॥ १४०

अन्यैश्च कथमेकस्मिन्सति प्रवहणे द्वयोः । वडवाग्नौ पतेदेको द्वितीयश्चोत्तरेत्ततः ॥ १४१

तदेष चण्डिकादेव्याः पुरस्तात्पितृघातकः । अस्माभिरुपहन्तव्यः श्वः प्रभाते पशकृतः ॥ १४२

इत्युक्त्वा दाशपुत्रास्ते भृत्यान्बद्धेव तं तदा । शक्तिदेवं ततो निन्युर्भयकृच्चण्डिकागृहम् ॥ १४३

शश्वकवलितानेकजीवं प्रविततोदम् । खचद्धष्टावलीदन्तमालं मृत्योरिवाननम् ॥ १४४

तत्र बद्धः स्थितो रात्रौ संशयानः स्वजीविते । स शक्तिदेवो देवीं तां चण्डीमेवं व्यजिज्ञपत् ॥ १ १४५

बालार्कबिम्बनिभया भगवति मूर्या त्वया परित्रातम् ।
निर्भरपीतप्रविसृतरुरुदानवकण्ठरुधिरयेव जगत् ॥ १४६

तन्मां सततप्रणतं निष्कारणविधुरवर्गहस्तगतम् ।
रक्षस्व सुदूरागतमिष्टजनप्राप्तितृष्णया वरदे ॥ १४७

इति देवीं स विज्ञष्य प्राप्य निद्रां कथंचन । अपश्यद्योषितं स्वप्ने तद्भर्भगृहनिर्गतम् ॥ १४८

सा दिव्याकृतिरभ्येत्य सदयेव जगाद तम् । भोः शक्तिदेव सा भैषीर्न तेऽनिष्टं भविष्यति ॥ १४९

अस्त्येषां दाशपुत्राणां नाम्ना बिन्दुमती व सा । सा प्रातर्वीक्ष्य कन्या त्वां भर्तुत्वेऽभ्यर्थयिष्यति ॥ १५०

तच त्वं प्रतिपद्येथाः सैव त्वां मोचयिष्यति । न च सा धीवरी सा हि दिव्या स्त्री शापतद्भयुता ॥ १५१

एतच्छुत्वा प्रबुद्धस्य तस्य नेत्रामृतच्छटा । प्रभाते दाशकन्या सा तद्देवीगृहमाययौ ॥ १५२

बभाषे चैनमभ्येत्य निवेद्यात्मानमुत्सुका । इतोऽहं मोचयामि त्वां तत्कुरुष्वेप्सितं मम ॥ १५३

भ्रातृणां संमता होते प्रत्याख्याता वरा मया । त्वयि दृष्टे तु से प्रीतिः संजाता तद्भजस्व माम् ॥ १५४

इत्युक्तः स तय बिन्दुमत्या दशेन्द्रकन्यथा । शक्तिदेवः स्मरन्स्वप्नं दृष्टस्तत्प्रत्यपद्यत ॥ १५५

तथैव मोचितस्तां च सुमुखीं परिणीतवान् । स्वप्नलब्धाम्बिकादेशैर्भातृभिर्विहितेष्सिताम् ॥ १५६

तस्थौ च सुखसिद्धयेव तत्र पुण्यैकलव्धया । रूपान्तरोपागतः स तया सह दिव्यया ॥ १५७

एकदा इऍपृष्ठस्थो धृतगोमांसभारकम् । मार्गागतं स चण्डालं दृष्ट्वा तमब्रवीत्प्रियाम् ॥ १५८

वन्द्यास्त्रिजगतोऽभ्येता याः कृशोदरि धेनवः । तासां पिशितमश्नाति पश्यायं पापकृत्कथम् ॥ १५९

श्रुत्वा साम्यवादीत्तं पतिं बिन्दुमती तदा । अचिन्त्यमार्यपुत्रैतत्पापमत्र किमुच्यते ॥ १६०

६ गवां प्रभावेण स्वल्पपादप्यपराधतः । जात दाशकुलेऽमुष्मिन्का त्वेतस्यात्र निष्कृतिः ॥ १६१

मुक्तवतीमेव शक्तिदेवो जगाद ताम् । चित्रं ब्रूहि प्रिये का त्वं दाशजन्म कथं च ते ॥ १६२

तेनिर्बन्धतश्चैवं पृच्छन्तं तमुवाच सा । वदामेिं गोप्यमष्येचद्वचनं १ करोषि चेत् ॥ १६३

हे प्रिये करोमीति तेनोक्ते शपथोत्तरम् । सा तदैनं जगामैवमादौ तावत्समीहितम् ॥ १६४

मन्द्वीपे द्वितीयापि भार्या ते भविताधुना । सा चार्यपुत्र न चिराद्भुतगर्भा भविष्यति ॥ १६५

मे गर्भमासे च पाटयित्वोदरं स्वया । तस्याः स गर्भः क्रष्टव्यो नैव काय घृणात्र च ॥ १६६

मुक्तवती तस्मिन्किमेतदिति विस्मिते । लसङ्गणे च भूयः सा दाशेन्द्रतनयास्रवीत् ॥ १६७

तत्तव कर्तव्यं हेतोः कस्यापि मद्वचः। अथेदं टुणु या चाहं दाशजन्म यथा च मे ॥ १६८

जन्मान्तरेऽभूवं कापि विद्याधरी पुरा । मर्यलोके च शापेन परिभ्रष्टास्मि सांप्रतम् ॥ १६९

धरत्वं च यदा । छित्त्वा दन्तैरयोजयम् । वीणासु तन्त्रीस्तेनेह जाताहं दशवेश्मनि ॥ १७०

यं वदने स्पृष्टे शुष्केण स्नायुना गवाम् । ईदृश्यधोगतिः का तु वार्ता तन्मांसभक्षणे ॥ १७१

वं कथयन्त्यां च तत्र तस्यां ससंभ्रमम् । एकोऽभ्युपेत्य तद्धाता शक्तिदेवमभाषत ॥ १७२

टु सुमहानेष कुतोऽभ्युत्थाय सूकरः। हतानेकजनो दर्पादितोऽभिमुखमागतः ॥ १७३

भूत्वा सोऽवतीयैव शक्तिदेवः स्वहम्”तः । आरुह्य शक्तिहस्तोऽश्वमधावत्सूकरं प्रति ॥ १७४

हार च हयैव तस्मिन्वीरेऽभिधावति । पलाण्य व्रणितः सोऽपि वराहः प्रविशद्विलम् ॥ १७५

तदेवोऽपि तत्रैव तदन्वेषी प्रविश्य च । क्षणादपश्यत्सावासमुद्यानगहनं महत् ॥ १७६

थञ्च ददथैकां कन्यामत्यद्भुताकृतिम् । ससंभ्रममुपायातां प्रीत्येव वनदेवताम् ॥ १७७

पुच्छच्च कल्याणि का त्वं किं संभ्रमश्च ते । तच्छुत्वा सापि सुमुखी तमेवं प्रत्यभाषत ॥ १७८

  1. दक्षिणदिङ्नाथो नृपतिश्चण्डविक्रमः । तस्याहं बिन्दुरेखख्या सुता सुभग कन्यका ॥ १७९


तस्माच्च पापो मां दैत्यो ज्वलितलोचनः । अपहृत्य च्छलेनाद्य पितुरानीतवान्गृहात् ॥ १८०

मिषार्थं वाराहं रूपं कृत्वा बहिर्गतः । विद्धोऽचैव क्षुधार्तः सञ्शक्त्या बीरेण केनचित् ॥ १८१

मात्रः प्रविश्येह पञ्चतामागतश्च सः । तद्दूषितकौमारा पलाय्याहं च निर्गता ॥ १८२

त्वा शक्तिदेवतामूचे कस्तर्हि संभ्रमः । मयैव स वराहो हि हतः शक्या नृपारमजे ॥ १८३

साप्यवदत्तर्हि ब्रूहि मे को भवानिति । विप्रोऽहं शक्तिदेवाख्य इति प्रत्यब्रवीच सः ॥ १८४

त्वमेव मे भर्तेत्युदितः स तया ततः। तथेत्यादाय तां वीरो बिलद्वारेण निर्ययौ ॥ १८५

गत्वा च भार्यायै बिन्दुमत्यै निवेद्य तत् । तच्छुद्धितः कुमारीं तां बिन्दुरेखामुदूढवान् ॥ १८६

अस्य द्विभार्यस्य शक्तिदेवस्य तिष्ठतः । तत्रैका बिन्दुरेखा सा भार्यां गर्भमधरयत् ॥ १८७

। गर्भमासे च तस्याः स्वैरमुपेत्य तम् । आद्या बिन्दुमती भार्या शक्तिदेवमुवाच सा ॥ १८८

तत्स्मर यन्मद्वै प्रतिश्रुतमभूत्वया । सोऽयं द्वितीयभार्याया गर्भमासोऽष्टमस्तव ॥ १८९

था गर्भमेतस्या विपाट्योदरमाहर । अनतिक्रमणीयं हि निजं सत्यवचस्तव ॥ १९०

क्तस्तया शक्तिदेवः स्नेहकृपाकुलः । प्रतिज्ञापरतत्रश्च क्षणमासीदतुत्तरः ॥ १९१

द्वेगश्च निर्गत्य बिन्दुरेखान्तिकं ययौ । सापि खिन्नमुपायान्तं तं विलोक्यैवमब्रवीत् ॥ १९२

पुत्र विषण्णोऽसि किमद्य ननु वेश्यहम् । बिन्दुमत्या नियुक्तस्त्वं गर्भस्योत्पाटने मम ॥ १९३

ऽवश्यकर्तव्यं कार्यं किंचिद्धि विद्यते । नृशंसता च नास्त्यत्र काचित्तन्मा घृणां कृथाः॥ १९४

हे शृणु नाथात्र देवदत्तकथामिमाम् । पुराभूद्धरिदत्ताख्यः कम्बुकाख्ये पुरे द्विजः ॥ १९५

च श्रीमतः पुत्रः कृतविद्योऽपि शैशवे। देवदत्ताभिधानोऽभूद्यूतैकव्यसनी युवा ॥ १९६

रितवनादिर्गन्तुं नालं पितुहम् । एकदा च विवेचैकं स शुन्यं देवतागृहम् ॥ १९७

शपश्यदेकाकी साधितानेककार्मणम् । जपन्तं जालपादाख्यं महाव्रतिनमेककम् ॥ १९८

चकार च शनैस्तस्य प्रणाममुपगम्य सः तेनाप्यपास्तमौनेन स्वागतेनाभ्यनन्द्यत ॥ १९९

स्थितः क्षणाच तेनैव पृष्ठो वैधुर्यकरणम् । शशंसास्मै स्वविपदं व्यसनक्षीणवित्तजाम् ॥ २००

ततस्तं स जगामैवं देवदत्तं महाव्रती । नास्ति व्यसनिनां वरस भुवि पर्याप्तये धनम् ॥ २०१

इच्छा च विपदं हातुं यदि ते कुरु मद्वचः । अविद्याधरत्वं प्राप्तं यत्कृतः परिकरो मया ॥ २०२

तरसाधय त्वमप्येतन्मया सह सुलक्षण । मच्छासनं तु पाल्यं ते नयन्तु विपदस्तव ॥ २०३

इत्युक्तो व्रतिन तेन प्रतिश्रुत्य तथेति तत् । स देवदत्तस्तत्पार्ये तदैव स्थितिमग्रहीत् ॥ २०४

अन्येद्युश्च श्मशानान्ते गत्वा वटतरोरधः। विधाय रजनौ पूजां परमान्नं निवेद्य च ॥ २०५

बीन्विक्षु च विक्षिप्य संपादिततदर्चनः । तं पार्श्ववर्तिनं विप्रमुवाच स महाव्रती ॥ २०६

एवमेव त्वया कार्यमिह प्रत्यहमर्चनम् । विद्युत्प्रभं गृहाणेमां पूजामित्यभिधायिना ॥ २०७

अतः परं च जानेऽहं सिद्धिचैवं ध्रुवावयोः । इत्युक्त्वा स ययौ तेन समं स्वनिलयं व्रती ॥ २०८

सोऽपि नित्यं तरोस्तस्य मूले गत्वा तथैव तत् । देवदत्तोऽर्चनं चक्रे तथैव विधिना ततः ॥ २०९

एकदा च सपर्यान्ते द्विधाभूतात्तरोस्ततः। अकस्मात्पश्यतस्तस्य दिव्या नारी विनिर्ययौ ॥ २१०

एह्यस्मरस्वामिनी भद्र वक्ति त्वामिति वादिनी । सा तं प्रवेशयमास तस्यैवाभ्यन्तरं तरोः ॥ २११

स प्रविश्य ददर्शात्र दिव्यं मणिमयं गृहम् । पर्यङ्कवर्तनीमेकां तत्र चान्तर्वरस्त्रियम् ॥ २१२

रूपिणी सिद्धिरस्माकमियं स्यादिति स क्षणात् । यावद्भययति तावत्सा कृतातिथ्या वराङ्गना ॥ २१३

रणिताभरणैरर्विहितस्वागतैरिव । उत्थाय निजपर्य, तमुपावेशयत्स्खयम् ॥ २१४

जगाद च महाभाग सुता यक्षपतेरहम् । कन्या हि रत्नवर्षस्य ख्याता विद्युत्प्रभाख्यया ॥ २१५

आराधयच्च मामेष जालपादो महाव्रती । तस्यार्थसिद्धिदैवास्मि त्वं प्राणेष्वपि मे प्रभुः॥ २१६

तस्माद्धृष्टानुरागिण्याः कुरु पाणिग्रहं मम । इत्युक्तः स तया चक्रे देवदत्तस्तथेति तत् ॥ २१७

स्थित्वा च कंचित्कालं स गर्भभारे तया धृते । जगाम पुनरागन्तुं तं महाव्रतिनं प्रति ॥ २१८

शशंस च यथावृत्तं तं तस्मै सभयं ततः । सोऽप्येवमात्मसिद्ध्यर्थं जगादैनं महाव्रती ॥ २१९

भद्र साधु कृतं किं तु गत्वास्या ययोषितः। विपाव्योद्रमाकृष्य शीनिं गर्भ तमानय ॥ २२०

इत्युक्त्वा स्मारयित्वा च व्रतिना पूर्वसंगरम् । प्रेषितस्तेन भूयस्तां देवदत्तोऽप्यगात्प्रियाम् ॥ २२१

तत्र तिष्ठति यावच्च तद्विभावनदुर्मनाः। तावद्विद्युत्प्रभा सा तं यक्षी स्वयमभाषत ॥ २२२

आर्यपुत्र विषण्णोऽसि किमर्थं विदितं मया । आदिष्टं जालपादेन तवं मद्दर्भपाटनम् ॥ २२३

तद्भर्भमेतमाकर्ष पाटयित्वा ममोदरम् । न चेत्स्वयं करोम्येतत्कये ह्यस्त्यत्र किंचन ॥ २२४

एवं तयोक्तः स यदा कर्तुं तन्नाशकद्विजः। तदाकृष्टवती गर्भ सा स्वयं पाटितोदरा ॥ २२५

तं च कृष्टं पुरस्त्यक्त्वा देवदत्तं तमभ्यधात्। भोक्तुर्विद्याधरत्वस्य कारणं गृह्यतामयम् ॥ २२६

अहं च शापाद्यक्षीवे जाता विद्याधरी सती । अयमीदृक्च शापान्तो मम जातिस्मरा ह्यहम् ॥ २२७

इदानीं यामि धाम स्वं संगमश्चावयोः पुनः । तत्रैवेत्यभिधायैषा कापि विद्युत्प्रभा ययौ ॥ २२८

देवदत्तोऽपि तं गर्भ गृहीत्वा खिन्नमानसः । जगाम जालपादस्य तस्य स व्रतिनोऽन्तिकम् ॥ २२९

उपानयच्च ' तं गर्भ तस्मै सिद्धिप्रदायिनम् । भजन्त्यात्मंभरित्वं हि दुर्लभेऽपि न साधवः ॥ २३०

सोऽपि तत्पाचयित्वैव गर्भमांसं महाव्रती । व्यसृजद्देवदत्तं तं भैरवाचीकृतेऽटवीम् ॥ २३१

ततो दत्तबलिर्यावदेत्य पश्यति स द्विजः । तावन्मांसमशेषं तद्रतिना तेन भक्षितम् ॥ २३२

कथं सर्वं त्वया भुक्तमिति चात्रास्य जल्पतः । जिह्वो विद्याधरो भूत्वा जालपादः खमुद्ययौ ॥ २३३

व्योमश्यामलनिस्त्रिंशे हारकेयूरराजिते । तस्मिन्नुत्पतिते सोऽथ देवदत्तो व्यचिन्तयत् ॥ २३४

कष्टं कीदृगनेनाहं वञ्चितः पापबुद्धिना । यदि वात्यन्तमृजुता न कस्य परिभूतये ॥ २३५

तदेतस्यामपकारस्य कथमद्य प्रतिक्रियाम् । कुर्यां विद्याधरीभूतमप्येनं प्राप्नुयां कथम् ॥ २३६

तन्नास्युपायो वेतालसाधनादपरोऽत्र मे । इति निश्चित्य स ययौ रात्रौ पितृबनं ततः ॥ २३७

हूय तरोमूले घेतलं नृकलेवरे । पूजयित्वाकरोत्तस्य नृमोसगलितर्पणम् ॥ २३८

प्यन्तं च वैतानृ तमन्यानयनासहम् । तर्पयिष्यन्स्वमांसानि च्छेतुमारभते स्म सः ॥ २३९

णं तं स वेतालो महसत्त्वमभाषत । सत्येनानेन तुष्टोऽस्मि तव मा साहसं कृथाः॥ २४०

६ किमभिप्रेतं तव यत्साधयामि ते । इत्युक्तवन्तं वेतालं स वीरः प्रत्युवाच तम् ॥ २४१

स्तवञ्चको यत्र जालपादो व्रती स्थितः । विद्याधरनिवासं तं नय तन्निग्रहाय माम् ॥ २४२

युक्तवता तेन वेतालेन स तत्क्षणात् । स्कन्धेऽधिरोष्य नभसा निन्ये बैद्यधरं पदम् ॥ २४३

पश्यच्च तं जालपादं प्रासादर्तिनम् । स विद्याधरराजत्वदृप्तं रत्नासनस्थितम् ॥ २४४

यन्तं तामेव लब्धविद्याधरीपदाम् । विद्युत्प्रभामनिच्छन्तीं भार्यात्वे तत्तदुक्तिभिः ॥ २४५

च सवेताळेऽप्यभ्यधावत्स तं युवा । हृष्यद्विद्युत्प्रभानेत्रचकोरामृतचन्द्रमाः ॥ २४६

पादोऽपि सोऽकस्मात्तं दृढंबांगतं तथा । वित्रासदंष्टनिस्त्रिंशो निपपातासनाद्भुवि ॥ २४७

त्तोऽपि तत्वी स लब्ध्वाप्यवधीन्न तम्। रिपुष्वपि हि भीतेषु सानुकपा महाशयाः। ॥ २४८

सन्तं च वेतालं तं जगाद स वारयन् । पाखण्डिना किमेतेन कृपणेन हतेन नः ॥ २४९

यतां भुवि नीत्वायं तस्मात्स्वनिलये त्वया । आस्तां तत्रैव भूयोऽपि पापः कपालिको वरम् ॥ २५०

यं वदतस्तस्य देवदत्तस्य तत्क्षणम् । दिवोऽवतीर्य शर्वाणी देवी प्रत्यक्षतां ययौ ॥ २५१

जगाद च तं प्रहं पुत्र तुष्टास्मि तेऽधुना । अनन्यसदृशेनेह सत्त्वोत्कर्षेण संप्रति ॥ २५२

धाधरराजत्यं मया दत्तमिहैव ते । इत्युक्त्वार्पितविद्या सा देवी सद्यस्तिरोऽभवत् ॥ २५३

पादश्च नीत्वैव वेतालेन स भूतले । विभ्रष्टसिद्धिर्निदधे नाधर्मश्चिरमृद्धये ॥ २५४

तोऽषि सहितः स विद्युत्प्रभया तया । विद्याधराधिराज्यं तत्प्राप्य तत्र व्यजुम्भत ॥ २५५

व्याय कथां पत्ये शक्तिदेवाय सत्वर । सा बिन्दुरेखा भूयस्तं बभाषे मृदुभाषिणी ॥ २५६

शि भवन्त्येव कार्याणि तदिदं मम । बिन्दुमत्युदितं गर्भ मुक्तशोकं विपाटय ॥ २५७

बिन्दुरेखायां बदन्यां पापशङ्किते । शक्तिदेवे च गगनादुदभूतत्र भारती ॥ २५८

शक्तिदेव निःशङ्के गर्भाऽस्याः कृष्यतां त्वया । कण्ठे मुया गृहीतो हि खङ्गोऽसौ ते भविष्यति ॥२५९

दिव्यां गिरं श्रुत्वा पाटितोदरमाशु सः । गर्भ तस्याः समाकृष्य पाणिना कण्ठतोऽग्रहीत् ॥ २६०

मात्रो जज्ञे च स खङ्गस्तस्य हस्तगः । आकृष्टः सत्वतः सिद्धेः केशपाश इवायतः ॥ २६१

विद्याधरः क्षिप्रास विप्रः समजायत । बिन्दुरेखा च तत्कालमदर्शनमियाय सा ॥ २६२

स च स गदैवैव दाशपुत्रयै न्यवेदयत् । बिन्दुमये द्वितीयस्यै पल्यै सर्वं तथाविधः ॥ २६३

माह वयं नाथ विद्याधरपतेः सुताः। तिस्रो भगिन्यः कनकपुरीतः शापतयुता ॥ २६४

कनकरेख स वर्धमानपुरे त्वथा । यस्या दृष्टः स शापान्तः सा च तां स्वां पुरीं गता ॥ २६५

तो हीदृशस्तस्या विचित्रो विधियोगतः । अहमेव तृतीया च शापान्तश्चाधुनैव मे ॥ २६६

चाचैव गन्तव्या नगरी सा निजा प्रिय । विद्याधरशरीराणि तत्रैवास्मकमसते ॥ २६७

प्रभा च भगिनी ज्यायसी हि स्थितात्र नः । तदायाहि त्वमप्याशु खङ्गसिद्धिप्रभवतः ॥ २६८

यस्मांश्चतस्रोऽपि भार्याः संप्राप्य चाधिकाः । वनस्थेनार्पिताः पित्रा पुरि राज्यं करिष्यसि ॥ २६९

इति निजपरमार्थमुक्तयत्या सममनया पुनरेव बिन्दुमत्या ।
अथ कनकपुरीं स शक्तिदेखो गगनपथेन तथेति तां जगाम ॥ २७०

तस्यां च यानि योषिद्वर्णीषि पर्यङ्कतल्पबर्तानि ।
निर्जीवितान्यपश्यत्पूर्वं त्रिषु मण्डपेषु दिव्यानि ॥ २७१

तानि यथावस्वात्मभिरनुप्रविष्टाः स कनकरेखद्याः ।
प्राप्तो भूयः प्रणता अद्राक्षीता निजप्रियास्तिस्रः ॥ २७२


‘मया चात्रैव-' इत्यस्मात्पूर्वे पुस्तकान्तरे ‘विश्वविज्ञानवत्यश्च मानुष्येऽप्यखिला धयम्’ इति श्लोकार्धमधिकम् .

तां च चतुर्थामैक्षत तज्ज्येष्ठां रचितमङ्गलां तत्र ।
चन्द्रप्रभां पिबन्तीं चिरद्र्शनसोत्कया दृश्य ॥ २७३

स्वस्वनियोगव्यापृतपरिजनवनिताभिनन्दितागमनः ।
वासगृहान्तः प्राप्तश्चन्द्रप्रभया तया जगदे ॥ २७४

या तत्र कनकरेख राजसुता सुभग वर्धमानपुरे ।
दृष्टा भबता सेयं भगिनी मे चन्द्ररेखाख्या ॥ २७५

या दशाधिपपुत्री बिन्दुमती प्रथममुत्स्थलीपे ।
परिणीताभूद्भवता शशिरेख मस्वसा सेयम् ॥ २७६

या तदनु बिन्दुरेख राजसुता तत्र दानवानीता ।
भार्या च ते तदाभूच्छशिप्रभा सेयमनुजा मे ॥ २७७

तदिदानीमेहि कृतिनस्मत्पितुरन्तिकं सहास्माभिः।
तेन प्रत्ताश्चैता द्रुतमखिलाः परिणयस्वास्मान् । २७८

इति कुसुमशराज्ञासप्रगल्भं च तस्यां त्वरितमुदितवत्यासत्र चन्द्रप्रभायाम् ।
अपि चतसृभिराभिः साकमेतत्पितुस्तन्निकटमनुवनान्तं शक्तिदेवो जगाम ॥ २७९

स च चरणनताभिस्ताभिरावेदितायै दुहितृभिरखिलाभिर्दिव्यवाक्प्रेरितश्च ।
युगपथ ददौ ताः शक्तिदेवाय तस्मै मुदितमतिरशेषास्तत्र विद्याधरेन्द्रः ॥ २८०

तदनु कनकपुर्यामृद्धमस्यां स्वराज्यं सपदि च विततार स्वाश्च विद्याः समस्ताः ।
अपि च कृतिनमेनं शक्तिवेगं स्वनाम्ना व्यधित समुचितेन स्वेषु विद्याधरेषु ॥ २८१

अन्यो न जैष्यति भवन्तमतिप्रभावाद्वत्सेश्वरात्पुनरुदेष्यति चक्रवर्ती ।
युष्मासु योऽत्र नरवाहनदत्तनामा भावी विभुः स तव तस्य नतिं विद्ध्याः ॥ २८२

इत्यूचिवांश्च विससर्ज महाप्रभावो विद्याधराधिपतिरास्मतपोवनात्तम् ।
सत्कृत्य सप्रियतमं निजराजधानीं जामातरं स शशिखण्डपदाभिधानः ॥ २८३

अथ सोऽपि शक्तिवेगो राजा भूत्वा विबेश कनकपुरीम् ।
स्ववधूभिः सह गत्वा विद्याधरलोकवैजयन्तीं तां ॥ २८४

तस्यां तिष्ठन्कनकरचनाविस्फुरन्मन्द्राियामत्यौन्नत्यादिव पडुपतत्पिण्डितार्कप्रभायाम् ।
बामाक्षीभिश्चतसृभिरसौ रत्नसोपानवापीहृद्योद्यानेष्वलभततरां निधृतिं प्रेयसीभिः ॥ २८५

इति कथयित्वा चरितं निजमेव विचित्रमेष तत्कालम् ।
निजगाद शक्तिवेगो वाग्मी वत्सेश्वरं भूयः ॥ २८६

तं मां शशाङ्ककुलभूषण शक्तिवेगं जानीळुपगतमिमं खलु वत्सराज ।
उत्पन्नभाविनिजनूतनचक्रवर्तियुष्मदसुतङ्गियुगदर्शनसाभिलाषम् ॥ २८७

इत्थं मयेह मनुजेन सतापि लब्धा विद्याधराधिपतिता पुरजित्प्रसादात् ।
गच्छामि चाहमधुना नृपते स्वधाम दृष्टः प्रभुर्भवतु भद्रमभङ्गुरं वः ॥ २८८

इत्युक्त्वा रचिताञ्जलौ च वदति प्राप्ताभ्यनुज्ञे तत
स्तस्मिन्नुपतिते मृगाङ्कमहसि द्यां शक्तिवेगे क्षणात् ।
देवीभ्यां सहितः सबालतनयो वत्सेश्वरो मत्रिभि/
साकं कामपि तत्र संसदमयीं भेजे तदानीं दशाम् ॥ २८९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके तृतीयस्तरङ्गः ।


समाप्तोऽयं चतुर्दारिकालम्बकः पञ्चमः ।

॥ श्रीः ॥

महाकविश्रीसोमदेवभट्टविरचितः

कथासरित्सागरः।

*****

मदनमञ्चका नाम षष्ठ लस्यकः ।

*****

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुन्नतम् ।


प्रसव रसयन्ति ये विगतविप्नलब्धज्ञेयो


धुरं दधति वैखुधीं भुवि भयप्रसादेन ते ॥


प्रथमस्तरङ्गः ।



तर्जयन्निव विनौघान्नमितोन्नमितेन यः । मुहुर्विभाति शिरसा स पायाद्वो गजाननः ॥ १

नमः कामाय यद्वाणपातैरिव निरन्तरम् । भाति कण्टकितं शंभोरप्युमालिङ्गितं वपुः ॥ २

इत्यादिदिव्यचरितं कृत्वास्मानं किलान्यवत् । प्राप्तविद्याधरैश्वर्यो यदा मूळास्वयं जगौ ॥ ३

नरवाहनदत्तोऽत्र सपत्नीकैर्महर्षिभिः। पृष्टः प्रसङ्ग कुत्रापि तदिदं यणुताधुना ॥ ४

अथ संवर्द्धमानोऽत्र पित्रा वत्सेश्वरेण सः । नरवाहनदत्तोऽभूद्युकान्ताष्टमवत्सरः ॥ ५

विनीयमानो विद्यासु क्रीडनृपवनेषु च । सह मन्त्रिसुतैरासीद्राजपुत्रस्तदा च सः ॥ ६

देवी वासवदत्ता च राघी पझावती तथा । आस्तामेकतमस्नेहात्तदेकाग्रे दिवानिशम् ॥ ७

आरोहळुणनफ्रेण रेजे सधैशजन्मना । शनैरापूर्यमाणेन वपुषा धनुषा च सः ॥ ८

पिता वसेश्वरश्चास्य विवाहादिमनोरथैः । आसन्नफलसंपत्तिकान्तैः कलं निनाय तम् ॥ ९

अत्रान्तरे कथासंधौ यद्भूतन्निशम्यताम् । आसीतक्षशिला नाम वितस्तापुलिने पुरी ॥ १०

तदम्भसि बभौ यस्याः प्रतिमा सौधसंततेः। पातालनगरीवाधस्तच्छोभालोकनागता ॥ ११

तस्यां कलिङ्गदत्ताख्यो राजा परमसौगतः । अभूतारावरस्फीतजिनभक्तताखिलप्रजाः ॥ १२

रराज सा पुरी यस्य चैत्यरत्नैर्निरन्तरैः। मतुल्या नाम नास्तीति मत्रैरिवोदितैः ॥ १३

प्रजानां न परं चक्रे यः पितेवानुपालनम् । यावद्रुरिव ज्ञानमपि स्वयमुपादिशत् ॥ १४

संथा च तस्य कोऽप्यासीन्नगर्यं सौगतो वणिकू | धनी वितस्तादत्ताख्यो भिक्षुपूजैकतत्परः ॥ १५

रत्नदत्ताभिधानश्च तस्य तनयो युव। स च तं पितरं शश्वत्पाप इत्याजुगुप्त ॥ १६

पुत्र निन्दसि कस्मान्मामिति पित्रा च तेन सः । पृच्छ्यमानो वणिक्पुत्रः सभ्यसूयमभाषत ॥ १७

तात त्यक्तत्रयीधर्मस्त्वमधर्म निषेवसे । यद्वाह्मणान्परित्यज्य श्रमणाशश्वदर्चसि ॥ १८

नानादियञ्जणाहीनाः स्वकालशनलोडुपाः । अपास्तसशिखाशेषकेशकौपीनसुस्थिताः ॥ १९

बिदरास्पदलाभाय सर्वेऽभ्यधमजातयः । यमाश्रयान्ति किं तेनं सौगतेन नयेन ते ॥ २०

तच्छुत्वा स वणिक्प्राह न धर्मस्यैकरूपता । अन्यो लोकोतरः पुत्र धर्मोऽन्यः सार्वलौकिकः ॥ २१

ब्राह्मण्यमपि तत्प्राहुर्यद्रागादिविवर्जनम् । सत्यं दया च भूतेषु न मृषा जातिविग्रहः ॥ २२

किं च दर्शनमेतत्त्वं सर्वसत्त्वाभयप्रदम् । प्रायः पुरुषदोषेण न दूषयितुमर्हसि ॥ २३

उपकारस्य धर्मत्वे विवादो नास्ति कस्यचित् । भूतेष्वभयदानेन नान्या चोपकृतिर्मम ॥ २४

तदहिंसाप्रधानेऽस्मिन्वन्स मोक्षप्रदायिनि । दर्शनेऽतिरतिश्चेन्मे तद्धर्मो ममत्र कः॥ २५

इति तेनोदितः पित्रा वणिक्पुत्रः प्रसह्य सः । न तथा प्रतिपेदे तन्निनिन्दभ्यधिकं पुनः ॥ २६

ततः स तर्पिता वेदाङ्गत्वा धर्मानुशासितुः । राज्ञः कलिङ्गदत्तस्य पुरतः सर्वमब्रवीत् ॥ २७

सोऽपि राजा तमास्थाने युक्स्यानाय्य वणिक्सुतम् । मृषारचितकोपः सन्नेवं क्षत्तरमादिशत् ॥ २८

श्रुतं मया वणिक्पुत्रः पापोऽयमतिदुष्कृती । निर्विचारं तदेषोऽद्य हन्यतां देशदूषकः ॥ २९

इत्यूचिवांस्ततः पित्रा कृतविज्ञापनः किल । नृपतिर्धर्मचर्यायै द्वौ मासौ वधनिग्रहम् ॥ ३०

संविधार्य तदन्ते च पुनरानयनाय सः । तस्यैव तस्पितुर्हस्ते न्यस्तवांस्तं वणिक्सुतम् ॥ ३१

सोऽपि पित्रा गृहं नीतो वणिक्पुत्रो भयाकुलः । किं मयापकृतं राज्ञो भवेदिति विचिन्तयन् ॥ ३२

अकारणं द्विमासान्ते मरणं भावि भाबयन् । अनिद्रोऽपचिताहारलान्तस्तस्थौ दिवानिशम् ॥ ३३

ततो मासद्वये याते राजाने छुशपाण्डुरः। पुनः स्वपित्रा तेनासौ बाणिक्सूनुरनीयत ॥ ३४

राजा तं च तथाभूतं वीक्ष्य पन्नमभाषत । किमीहळू त्वं कृशीभूतः किं रुद्रं ते मयशनम् ॥ ३५

तच्छुत्वा स वणिक्पुत्रो राजानं तमभाषत । आस्मापि विस्मृतो भीत्या मम का त्वशने कथा ॥ ३६

युष्मदादिष्टनिधनश्रवणाप्रभृति प्रभो। मृत्युमायान्तमायान्तमन्वहं चिन्तयाम्यहम् ॥ ३७

इत्युक्तवन्तं तं रज स वणिक्पुत्रमब्रवीत् । बोधितोऽसि मया वरस युक्त्या प्राणभयं स्खतः॥ ३८

ईदृगेव हि सर्वस्य जन्तोर्मेत्युभयं भवेत् । तद्रक्षणोपकाराच्च धर्मः कोऽभ्यधिको वद ॥ ३९

तदेतत्तव धर्माय मुमुक्षयै च दर्शितम् । मृत्युभीतो हि यतते नरो मोक्षाय बुद्धिमान् ॥ ४०

अतो न गर्हणीयोऽयमेतद्धर्मा पिता त्वया । इति राजवचः श्रुत्या प्रह्वोऽवादीद्वणिक्सुतः ॥ ४१

धर्मोपदेशाद्देवेन कृती तावदहं कृतः । मोक्ष्येच्छा प्रजाता मे तमप्युपदिश प्रभो ॥ ४२

तच्छुत्वा तं वणिक्पुत्रं प्राप्ते तत्र पुरोसवे । तैलपूर्ण करे पात्रं दत्त्वा राजा जगाद सः॥ ४३

इदं पात्रं गृहीत्वा त्वमेहि भ्रान्त्वा पुरीमिमाम् । तैलबिन्दुनिपातश्च रक्षणीयस्त्वया सुत ॥ ४४

निपतिष्यति यथेकस्तैलबिन्दुरितस्तव । सद्यो निपातयिष्यन्ति त्वामेते पुरुषास्ततः ॥ ४५

एवं किलोक्त्वा व्यसृजत्तं भ्रमाय वणिक्सुतम् । उखातखङ्गान्पुरुषन्द वा पश्चात्स भूपतिः ॥ ४६

वणिक्पुत्रोऽपि स भयाद्रसैस्तैलळचच्युतिम् । पुरी तामभितो भ्रान्त्वा कृच्छाद्गान्नृपान्तिकम् ॥ ४७

नृपोऽप्यगलितानीततैलं दृष्ट्वा तमभ्यधात् । कश्विपुरभ्रमेऽप्यद्य दृष्टोऽत्र भ्रमता त्वया ॥ ४८

तच्छुत्वा स वणिक्पुत्रः प्रोवाच रचिताञ्जलिः । यत्सत्यं न मया देव दृष्टं किंचिन्न च श्रुतम् ॥ ४९

अहं कावधानेन तैललेशपरिच्युतिम् । खङ्गपातभयाद्रक्षस्तदानीमभ्रमं पुरीम् ॥ ५०

एवं बणिक्पुतेनोक्ते स राजा निजगाद तम् । दृश्यतैलैकचित्तेन न त्वया किंचिदीक्षितम् ॥ ५१

तन्तेनैवावधानेन परानुध्यानमाचर । एकाग्रो हि बहिर्मुत्तिनिवृत्तस्तत्त्वमीक्षते ॥ ५२

दृष्टतस्वश्च न पुनः कर्मजालेन बध्यते । एष मोक्षोपदेशस्ते संक्षेपात्कथितो मया ॥ ५३

इत्युक्त्वा प्रहितो राज्ञा पतित्वा तस्य पादयोः। कृतार्थः स वणिक्पुत्रो हृष्टः पितृगृहं ययौ ॥ ५४

एवं कलिङ्गदत्तस्य प्रजास्तस्यानुशासतः । तारादत्ताभिधानभूद्राजं राज्ञः कुलोचित ॥ ५५

यया स राजा शुशुभे रीतिमत्या सुवृत्तथा । नाना दृष्टान्तरसिको भारत्या सुकविर्यथा ॥ ५६

या प्रकाशगुणश्लाघ्या ज्योत्स्नेव शशलक्ष्मणः । तस्यामृतमयस्याभूदविभिनैव भूपतेः ॥ ५७

तया देव्या समं तत्र सुखिनस्तस्य ति ष्ठतः । नृपस्य जग्मुर्दिवसाः शय्येव दिवि वत्रिणः ॥ ५८

अत्रान्तरे किलैतस्मिन्कथासंधौ शतक्रतोः । कुतोऽपि हेतोत्रिदिवे वर्तते स्म महोत्सवः ॥ ५९

तत्राप्सरःसु सर्वासु नर्तितुं मिलितास्वपि । एका सुरभिदत्ताख्या नाश्यत वराप्सराः ॥ ६०

प्रणिधानात्ततः शक्रस्तां ददर्श रहःस्थिताम् । विद्याधरेण केनापि सहितां नन्दनान्तरे ॥ ६१

तदृष्ट्वा जातकोपोऽन्तः स धूम्रारिरचिन्तयत् । अहो एतौ दुराचा मदनान्धावुभावपि ॥ ६२

एका यचरत्येव विस्मृस्यास्मान्स्खतश्रवत् । करोत्यविनयं चान्यो देवभूमौ प्रविश्य यत् ॥६३

अथवस्य वराकस्य दोषो विद्याधरस्यं कः। आकृष्टो हि वशीकृत्य रूपेणायमिझनया ॥ ६४

कान्तयान्तः किलापूर्णतुङ्गस्तनतटान्तया । लावण्याम्घतरङ्गिण्या हृतः स्यादत्मनः प्रभुः ॥ ६५
चुक्षुभे किं न शर्वोऽपि पुरा दृष्ट्वा तिलोत्तमाम् । धात्रा गृहीत्वा रचितामुत्तमेभ्यस्तिलं तिलम् ॥ ६६
तपश्च मेनकां दृष्ट्वा विश्वामित्रो न किं जहौ । शर्मिष्ठारूपोंभाच ययातिर्नाप्तवाञ्जराम् ॥ ६७
अतो विद्याधरयुवा नैवायमपराध्यति । त्रिजगत्क्षोभशक्तेन रूपेणाप्सरसा हृतः ॥ ६८
इयं तु स्वर्वधूः पापा हीनासक्तापराधिनी। प्रवेशितः सुरान्हित्वा यायमिह नन्दने ॥ ६९
इत्यालोच्य विमुच्यैनं विद्याधरकुमारकम् । अहल्याकामुकः सोऽस्यै शापमप्सरसे ददौ ॥ ७०
पापे प्रयाहि मानुष्यं प्राप्य चायोनिजां सुताम् । दिव्यं कृत्वा च कर्तव्यमेष्यसि द्यामिमामिति ॥ ७१
अत्रान्तरे च सा तस्य राज्ञस्तक्षशिलापुरि । रासी कलिङ्गदत्तस्य तारात् ययावृतुम् ॥ ७२
तस्याः सुरभिदत्ता सा शशापच्युताप्सराः । संबभूवोदरे देव्या देहसौन्दर्यदायिनी ॥ ७३
तदा च नमसो ऽथ ज्वालां देवी ददर्श सा । तारदत्त किल स्वप्ने प्रविशन्तीं निजोदरे ॥ ७४
प्रातश्चावर्णयखनं भनें तं सा सविस्मया। राज्ञे कलिङ्गद्त्तय सोऽपि प्रीतो जगाद ताम् ॥ ७५
देवि दिव्याः पतन्त्येव शापान्मानुष्ययोनिषु । तञ्जाने देवजातीयः कोऽपि गर्भ तवार्पितः ॥ ७६
विचित्रसदसत्कर्मनिबद्धः संचरन्ति हि । जन्तवस्त्रिजगत्यस्मिञ्शुभाशुभफलाप्तये ॥ ७७
इत्युक्ता भूभृता राज्ञे सा प्रसङ्गादुवाच तम् । सत्यं कथैव बलवद्गदयिं शुभाशुभम् ॥ ७८
तथा चेदमुपोद्धातं श्रुतं वकम्यत्र ते श्रुणु । अभवद्धर्मदत्ताख्यः कोशलाधिपतिनृपः॥ ७९
नागश्रीरिति. तस्यासीद्री या पतिदेवता । भूमावरुन्धंती ख्याता रुन्धत्यपि सतीधुरम् ॥ ८०
काले गच्छति तस्यां च देव्यां तस्य च भूपतेः। अहमेषा समुत्पन्ना दुहिताहितसूदन ॥ ८१
ततो मय्यतिबालायां देव सा जननी मम । अकस्मात्पूर्वजातिं स्वां स्मृत्वा स्वपतिमब्रवीत् ॥ ८२
राजन्नकाण्ड एवाश्च पूर्वजन्म स्मृतं मया । अप्रीत्यै तदनाख्यातमाख्यातं मृतथे च मे ॥ ८३
अशङ्कितं स्मृता जातिः स्यादाख्यातैव मृत्यवे । इति ह्याहुरतो देव मय्यतीव विषादिता ॥ ८४
इत्युक्तः स तया पल्या राजा तां प्रत्यभाषत । प्रिये मयापि प्राग्जन्म त्वयेव सहसा स्मृतम् ॥ ८५
तान्ममाचक्ष्व तावत्त्वं कथयिष्याम्यहं च ते । यदस्तु कोऽन्यथा कर्तुं शक्तो हि भवितव्यताम् ॥ ८६
इति सा प्रेरिता तेन भनें राज्ञी जगाद तम् । निर्बन्धो यदि ते राजञ्श्रुणु तfई वदाम्यहम् ॥ ८७
इहैव देशे विप्रस्य माधवाख्यस्य कस्यचित् । गृहेऽहमभवं दासी सुवृत्ता.पूर्वजन्मनि ॥ ८८
देवदासाभिधानश्च पतिरत्र ममाभवत् । कस्याप्येकस्य वणिजः साधुः कर्मकरो गृहे ॥ ८९
तावावामवसवात्र कृत्वा गेहं निजोचितम् । स्वस्वस्वामिगृहानीतपक्वान्नकृतवर्तनौ ॥ ९०
वारिधानी च कुम्भश्च मार्जनी मञ्चकस्तथा । अहं च मतिश्चेति युग्मत्रितयमेव नौ ॥ ९१
अकलिप्रसरे गेहे संतोषः सुखिनोरभूत् । देवपित्रतिथिप्रत्तशेषं प्रमितमश्नः ॥ ९२
एकैकतोऽधिकं किंचिद्यदाच्छादुनमप्यभूत् । सुदुर्गताय कस्मैचिन्तदवाभ्यामीयत ॥ ९३
अथात्रोदभवत्तीव्रो दुर्भिक्षस्तेन चावयोः। भृत्यन्नमन्वहं प्राप्यमपमल्पमुपानयत् ॥ ९४
ततः क्षुत्क्षामवपुषोः शनैर्नाववसीदतोः । कदाचिदागादहारकाले क्लान्तोऽतिथिर्धजः ॥ ९५
तस्मै निःशेषमावाभ्यां द्वाभ्यामपि निजाशनम् । प्राणसंशयकालेऽपि दत्तं यावच्च यच्च तत् ॥ ९६
भुक्त्वा तस्मिन्गते प्राणा भर्तारं मे तमत्यजन् । अर्थिन्यस्यादरो नास्मास्विति मन्युवशादिव ॥ ९७
ततश्चाहं समाधाय पत्ये समुचितां चिताम् । आरूढा चावरूढश्च विपलारो ममास्मनः ॥ ९८
अथ राजगृहे जाता जाताहं महिषी तव । अचिन्त्यं हि फलं सूते सद्यः सुकृतपापः ॥ ९९
इत्युक्तः स तया राज्ञा धर्मदत्तो नृपोऽब्रवीत् । एहि प्रिये स एवाहं पूर्वजन्मपतिस्तव ॥१००
वणिक्कर्मकरोऽभूवं देवदासोऽहमेव सः । एतदेव मयाप्यद्य प्राक्तनं जन्म हि स्मृतम् ॥ १०१
इत्युक्त्वा स्वान्यभिज्ञानान्युदीर्य स तया सह । देव्या विषण्णो हृष्टश्च राजा सद्यो दिवं गतः ॥ १०२
एवं तयोश्च सरिपत्रोओंकान्तरमुपेयुषोः । मातुः स्वसा वर्धयितुं सामनैषीन्निजं गृहम् ॥ १०३

कन्यायां मयेि चाभ्यागादेकस्तत्रातिथिमुनिः । मातृस्वसा च मां तस्य शुश्रूषायै समादिशत् ॥ १०४
स च कुन्त्येव दुर्वासा यत्नेनाराधितो मया । तद्वराच मया प्राप्तो धार्मिकस्त्वं पतिः प्रभो ॥ १०५
एवं भवन्ति भद्राणि धर्मादेव यदादरात् । पितृभ्यां सह संप्राप्य राज्यं जातिरपि स्मृता ॥ १०६
एतत्स तारादत्ताया देव्याः श्रुत्वा वचो नृपः । कलिङ्गदत्तो धर्मकसादरो निजगाद ताम् ॥ १०७
सत्यं सम्यक्कृतोऽल्पोऽपि धर्मो भूरिफलो भवेत् । तथा च प्राक्तनीं देवि सप्तद्विजकथां शृणु ॥ १०८
कुण्डिनाख्ये पुरे पूर्वमुपाध्यायस्य कस्यचित् । ब्राह्मणस्याभवञ्शिष्याः सप्त ब्राह्मणपुत्रकाः॥ १०९
स ताञ्शिष्यानुपाध्यायो धेरै दुभिक्षदोषतः । गोमतः श्वशुरादेकां याचितुं प्राहिणोत्ततः ॥ ११०
ते च गत्वान्यदेशस्थं दुर्भिक्षक्षामकुक्षयः । तं तद्राि तच्छूशुरं तच्छिष्या गां ययाचिरे ॥ १११
सोऽपि वृत्तिकरीमेकां घेर्नु तेभ्यः समर्पयत् । कृपणः क्षुधितेभ्योऽपि न तु तेभ्योऽशनं ददौ ॥ ११२
ततस्ते तां गृहीत्वा गामायान्तोऽर्धपथे क्षुधा। उद्ढपीडिताः शान्ता निपेतुर्धरणीतले ॥ ११३
उपाध्यायगृहं दूरं दूरे चापलूता वयम् । दुर्लभं सर्वत श्वानं तत्प्राणैर्गतमेव नः॥ ११४
एवं च धेनुरप्येषा निस्तोयवनमानुषे । अरण्येऽस्मिन्विपन्नैव गुर्वर्थाऽल्पोऽपि कस्ततः ॥ ११५
तदस्याः पिशितैः प्राणान्संधार्याशु गुरूनपि । संभावयामस्तच्छे उपैरापत्कालो हि वर्तते ॥ ११६
इति संमत्रय सप्तापि जत्रुः सत्रह्मचारिणः । शास्त्रोक्तविधिना धेडं तां पशुकृत्य तत्र ते ॥ ११७
इष्ट्वा देवान्पितृन्भुक्त्वा तन्मांसं विधिवच्च तत् । जग्मुरादाय तच्छेषमुपाध्यायस्य चान्तिकम् ॥ ११८
तस्मै प्रणम्य सर्वे ते शसंसुस्तद्यथा कृतम् । स तेभ्यः सापराधेभ्योऽप्यतुष्यत्सत्यभाषणात् ॥ ११९
दिनैः सप्तापि दुर्भिक्षदोषात्ते च विपेदिरे। जातिस्मराश्च भूयोऽपि तेन सत्येन जज्ञिरे ॥ १२०
इत्थं फलति शुद्धेन सिक्तं संकल्पवारिणा। पुण्यबीजमपि स्वल्पं पुंसां कृषिकृतामिव ॥ १२१
तदेव दूषितं देवि दुष्टसंकल्पपाथसा । फळत्यनिष्टमत्रेदं वच्म्यन्यदपि तच्छुणु ॥ १२२
गङ्गायां तुल्यकालैौ द्वौ तपस्यनशने जनौ । एको विप्रो द्वितीयश्च चण्डालतस्थतुः पुरा ॥ १२३
तयोर्विप्रः क्षुधाक्रान्तो निषादान्वीक्ष्य तत्रगान् । मत्स्यानादाय भुञ्जानानेवं मूढो व्यचिन्तयत् ॥ १२४
अहो दास्याः सुता एते धन्या जगति धीवराः। ये यथाकाममश्नन्ति प्रत्यहं शफरामिषम् ॥ १२५
द्वितीयस्तु स चाण्डालो दृष्ट्वा तानेव धीवरान् । अचिन्तयद्विगस्त्वेतान्क्रव्यादान्प्राणिघातिनः॥ १२६
तत्किमेवं स्थितस्येह दृष्णैरेषां मुखैर्मम । इति संमील्य नेत्रे स तत्रासीत्स्वात्मनि स्थितः ॥ १२७
क्रमाश्चानशनेनोभौ विपन्नौ तौ द्विजान्यौ। द्विजस्तत्र श्वभिर्युक्तः शीर्णा गङ्गाजलेऽन्त्यजः ॥ १२८
ततोऽकृतात्मा कैवर्तकुल एवात्र स द्विजः । अभ्यजायत तीर्थस्य गुणाज्जातिस्मरस्त्वभूत् ॥ १२९
चण्डालोऽपि स तत्रैव गङ्गातीरे महीभुजः। गृहे जातिस्मरो जज्ञे धीरोऽनुपहतात्मकः॥ १३०
जातयोश्च तयोरेवं प्राग्जन्म स्मरतोड्डयोः। एकोऽनुतेपे दशः सन्राजा सन्मुमुदेऽपरः ॥ १३१
इति धर्मतरोर्मूलमशुदं यस्य मानसम् । शुद्धे यस्य च तदूर्ष फडं तस्य न संशयः ॥ १३२
इत्येतदुक्त्वा देवीं र्ती तारादत्त स भूपतिः । कलिङ्गदत्तः पुनरप्युवाचैनां प्रसङ्गतः ॥ १३३
किंच सर्वाधिकं कर्म देवि यन्नाम यादृशम् । फलाय तद्यतः सत्त्वमनुधावन्ति संपदः ॥ १३४
तथने च कथयाम्यत्र मृणु चित्रामिमां कथाम् । अस्तीह भुवनख्यातावन्तीपूजयिनी पुरी ॥ १३५
राजते tसीग्तहस्थैर्या मह्कालनिवासभूः । तत्सेवारससंप्राप्तकैलासशिखरैरिव ॥ १३६
सचक्रवर्तिपान्तीयः प्रविशद्वाहिनीशतः। यदाभोगोऽब्धिगम्भीरः सपक्षक्ष्माभृदाश्रितः॥ १३७
तस्यां विक्रमासिंह को बभूवान्वर्थयाख्यया । राजा वैरिमृगा यस्य नैवासन्संमुखाः कचित् ॥ १३८
स च निष्प्रतिपक्षत्वादलब्ध्समरोत्सवः। अनेषु बाहुवीर्यं च सावज्ञोऽन्तरतप्यत ॥ १३९
अथ सोऽमरगुप्तेन तदभिप्रायवेदिना । कथान्तरे प्रसन्नेन मत्रिणा जगदे नृपः ॥ १४०
देवदोर्दण्डदर्पण शस्त्रविद्यमदेन च । आशंसतामपि रिपून्राज्ञां दोषो न दुर्लभः ॥ १४१
तथा च पूर्व बाणेन युद्धयोग्यमरिं हरः । दर्पङ्कजसहस्रस्य तावदाराध्य याचितः ॥ १४२

यावत्प्राप्ततथाभूततद्रः स मुरारिणा । देवेन वैरिणा संख्ये लूनवाहुवन्नः कृतः ॥ १४३
तस्मात्त्वयापि कर्तव्यो नासंतोषो युधं विना । काङ्कणीयो न चानिष्टो विपक्षेऽपि कदाचन ॥ १४४
शत्रशिक्षा स्ववीर्यं च दर्शनीयं तवेह चेत् । योग्यभूमावटव्यां तन्मृगयायां च दर्शय ॥ १४५
राज्ञां चाखेटकमपि व्यायामादिकृते मतम् । युद्धध्वनि न शस्यन्ते राजानो ह्यकृतश्रमाः ॥ १४६
आरण्याश्च मृगा दुष्टः शून्यामिच्छन्ति मेदिनीम्। तेन ते नृपतेर्वध्या इत्यप्याटमिष्यते ॥ १४७
न चाति ते निषेव्यन्ते तसेवाव्यसनेन हि । गता नृपतयः पूर्वमपि पाण्ड्यादयः क्षयम् ॥ १४८
इत्युक्तोऽमरगुप्तेन मन्त्रिण। स सुमेधसा । राजा विक्रमसिंहोऽत्र तथेति तदमन्यत ॥ १४९
अन्येद्युश्चाश्वपादातसारमेयमयीं भुवम् । विचित्रवागुरोच्छ्यमयीश्च सकला दिशः ॥ १५०
सहर्षमृगयुग्रामनिनादमयमम्बरम् । कुर्वन्स मृगयाहेतोर्नेगर्या निर्ययौ नृपः ॥ १५१
च्छन्गजपृष्ठस्थो बाढ शुन्ये सुरालये । पुरुषौ द्वावपश्यच्च विजने सहितस्थितौ ॥ १५२
स्वैरं मत्रयमाणौ च मिथः किमपि तावुभौ । दूरात्स तर्कयन्राजा जगाम मृगयावनम् ॥ १५३
तत्र प्रोत्खातखनेषु वृद्धव्यास्त्रेषु च व्यधात् । तोषं स सिंहनादेषु भूभागेषु नगेषु च ॥ १५४
तां स विक्रमबीजालैर्महीं तस्तार मौक्तिकैः । सिंहानां इस्तिर्हतृणां निहतानां नखच्युतैः ॥ १५५
तिर्यञ्चस्तिर्यगेवास्य पेतुर्वक्रमुत मृगाः । लघु निर्भिद्य तान्पूर्वं हर्षे प्रापदवक्रगः ॥ १५६
कृताखेटश्च सुचिरं राजासौ श्रान्तसेवकः । आगाच्छिथिलितज्येन चापेनोजयिनीं पुनः ॥ १५७
तस्यां देवकुले तस्मिंस्तावत्कालं तथैव तौ । स्थितौ ददर्श पुरुषौ निर्गच्छन्यौ स दृष्टवान् ॥ १५८
कावेतौ सत्रयेते च किंस्विदेवमियश्चिरम् । नूनं चाराविमौ दीर्घरहस्यालापसेविनौ ॥ १५९
इत्यालोच्य प्रतीहारं विसृज्यानाययत्स तौ । पुरुषौ द्वाववष्टभ्य राजा बद्धौ चकार च ॥ १६०
द्वितीयेऽहनि च स्थानं तावानाय्य स पृष्टवान् । कौ युवां सुचिरं कश्च मन्त्रस्तचन्स वामिति ॥ १६१
ततस्तयोः स्वयं राज्ञा तत्र पर्यनुयुक्तयोः। याचिताभययोरेको युवा वक्तुं प्रचक्रमे ॥ १६२
भूयतां वर्णयम्येतद्यथावदधुना प्रभो । अभूकरभको नाम विनोऽस्यामेव वः पुरि ॥ १६३
तस्य प्रवीरपुत्रेच्छाकृतार्याराधनोद्भवः अहमेष महाराज वेदविद्याविदः सुतः ॥ १६४
तस्मिंश्च भार्यानुगते पितरि स्वर्गते शिशुः । अधीतविद्योऽप्यानाथ्यात्स्वमार्गत्यक्तवानहम् ॥ १६५
प्रवृत्तश्चाभवं तं शस्त्रविद्यश्च सेवितुम् । कस्य नोच्छुट्टी बाल्यं गुरुशासनजितम् ॥ १६६
तेन क्रमेण चोत्तीर्ण शैशवे जातदोर्मदः । अटवीमेक बाणानहं क्षेत्रं गतोऽभवम् ॥ १६७
तावत्तेन पथा चैका नगर्या निर्गता वधूः । आगात्कर्णरथारूढा जन्यैर्बहुभिरन्विता ॥१६८
अकस्माच्च तदैवात्र करी बोटितष्ठद्दलः। कुतोऽयागत्य तामेव वधूमभ्यापतन्मदात् ॥ १६९
तद्भयेन च सर्वेऽपि त्यक्त्वा तामनुयायिनः। तद्भर्वापि सह हीचाः पलाय्येतस्ततो गताः ॥ १७०
तदृष्ट्वा सहसैवाहं ससंभ्रममचिन्तयम् । हा कथं कातरैरेभिस्य नैकेयं तपस्विनी ॥ १७१
तदहं वारणादस्माद्रक्षाम्यशरणामिमम् । आपन्नत्राणविकलैः किं प्राणैः पौरुषेण वां ॥ १७२
इत्यहं मुक्तनादस्तं गजेन्द्रं प्रति धावितः । गजोऽपि तां स्त्रियं हित्वा स मामेवाभ्यदुद्रुवत् ॥ १७३
ततोऽहं भीतया नार्या वीक्ष्यमाणस्तया नदन्। पलायमानश्च गजं तं दूरमपकृष्टवान् ॥ १७४
क्रमात्पत्रघनां भग्नां प्राप्य शाखां महातरोः । अत्मानं च तयाच्छाद्य तरुमध्यमगामहम् ॥ १७५
तत्राग्रे स्थापयित्वा तां शाखां तिर्यक्सुलाघवात् । पलायितोऽहं हस्ती च स तां शाखामचूर्णयत् ॥ १७६
ततोऽहं योषितस्तस्याः समीपमगमं द्रुतम् । शरीरकुशलं चैतामपृच्छमिह भीषिताम् ॥ १७७
सापि मां वीक्ष्य दुःखार्ता सहषी चावदत्तदा । किं मे कुशलमेतस्मै दत्त कापुरुषाय या ॥ १७८
दृशे संकटे यो मां त्यक्त्वा कापि गतः प्रभो । एतत्तु कुशलं यत्त्वमक्षतः पुनरीक्षितः ॥ १७९
तन्मे स कतमो भर्ता त्वमिदानीं पतिर्मम । येनामनिरपेक्षे हृता मृत्युमुखादहम् ॥ १८०
स चैष दृश्यते भृत्यैः सहागच्छन्पतिर्मम । अतः स्वैरं त्वमस्माकं पश्चादागच्छ सांप्रतम् ॥ १८१

लब्धेऽन्तरे हि मिलिता यास्यामो यत्रकुत्रचित् । एवं तयोक्तस्तदहं तथेति तिपन्नवान् ॥ १८९
सुरूपाण्यर्पितात्मापि परस्त्रीयं किमेतया । इति वैर्यस्य मार्गोऽयं न तारुण्यस्य ङ्गिनः ॥ १८३
क्षणादेत्य च सा भर्ना बाला संभाविता सती। तेन साकं सभृत्येन गन्तुं वर्तत क्रमात् ॥ १८४
अहं च गुप्ततद्दत्तपाथेयः परवर्मना। पद्मदलक्षितस्तस्य दूरमध्वानमभ्यगाम् ॥१९५
सा च हस्तिभयभ्रष्टभङ्गाङ्गजनितां रुजम् । पथि मिथ्या वदन्ती तं पतिं र्शाऽप्यबर्जयत् ॥ १८६
कस्य रक्तोन्मुखी गाढरूढान्तर्विषदुःसहा । तिष्ठेदनपकृत्य स्त्री भुजगीव बिकारिता ॥ १८७
क्रमाच्च लोहनगरं प्राप्ताः स्मस्ते पुरं वयम् । वणिज्याजीविनो यत्र भर्तुस्तस्या गृहं स्त्रियाः ॥ १८८
स्थिताः स्मस्तदहश्चात्र सर्वे बाधे सुरालये । तत्र संमिलितवैष द्वितीयो ब्राह्मणः सखा ॥ १८९
नवेऽपि दर्शनेऽन्योन्यमाश्वासः समभूच नौ । चित्तं जानाति जन्तूनां प्रेम जन्मान्तराजितम् ॥ १९०
ततो रहस्यमात्मीयं सर्वमस्मै मयोदितम् । तद्भव तदा स्वर मामेवमयमब्रवीत् ॥ १९१
तूष्णीं भवास्युपायोऽत्र यत्कृते त्वमिहागतः । एतस्या भर्तृभगिनी विद्यतेऽन्न वणिक्त्रियाः ॥ १९२
गृहीतार्था मया साकभितः सा गन्तुमुद्यता । तत्करिष्ये तदीयेन साहाय्येन तवेखि तम् ॥ १९३
इत्युक्त्वा मामयं विप्रो गत्वा तस्यास्तदा रहः । वणिग्वधू ननन्दुस्तद्यथावस्तु न्यवेदयत् ॥ १९४
अन्येद्युः कृतसंविच्च सा ननन्दा समेत्य ताम्। प्रावेशयद्धातृजायां तत्र देवगृहान्तरे ॥ १९५
तत्रान्तः स्थितयोनौ च मध्यदेतं तदैव सा । मित्रं मे भ्रातृजायायास्तस्या वेषमकारयत् ॥ १९६
कृततवैषमेनं च गृहीत्वा नगरान्तरम् । भ्रात्रा सङ्कबिशद्देहं कृत्वा नः कार्यसंविदम् ॥ १९७
अहं च निर्गत्य ततस्तया पुरुषवेषया । वणिग्वध्वा समं प्राप्तः क्रमेणोज्जयिनीमिमाम् ॥ १९८
तन्ननन्द च सा रात्रौ तदहः सरसघाततः। मत्तसुप्तजनाद्देहादनेन सह निर्गता ॥ १९९
ततश्चायं गृहीत्वा तां विप्रच्छन्नैः प्रयाणकैः। आगतो नगरीमेतामथाबां मिलिताविह ॥ २००
इत्यावाभ्यामुभे भार्ये प्राप्ते प्रत्यग्नयौवने । ननान्दं भ्रातृजाये ते स्वानुरागसमर्पिते ॥ २०१
अतो निवासे सर्वत्र देव शक्कामहे वयम् । कस्याश्वसिति चेतो हि विहितस्वैरसाहसम् ॥ २०२
तदवस्थानहेतोश्च वित्तार्थं च रहश्चिरम् । आवां मत्रयमाणौ वो दृष्टौ देवेन दूरतः ॥ २०३
दृष्ट्वानाय्य च संयम्य स्थापितौ चारशङ्कया । अद्य पृष्टौ च वृत्तान्तं स चैष कथितो मया ॥ २०४
देवः प्रभवतीदानीमित्यनेनोदिते तद । राजा विक्रमसिंहस्तौ विप्रौ द्वावप्यभाषत ॥ २०५
तुष्टोऽस्मि वां भयं मा भूदिहैव पुरि तिष्ठतम् । अहमेव च दास्यामि पर्याप्त युवयोर्धनम् ॥२०६
इत्युक्त्वा स ददौ राजा यथेष्टं जीवनं तयोः । तौ च भार्यान्वितौ तस्य निकटे तस्थतुः सुखम् ॥ २०७
इर्थ क्रियासु निवसन्यपि यासु तासु पुंसां श्रियः प्रमलसत्वबहिष्कृतासु ।
एवं च साहसधनेष्वथ बुद्धिमत्सु संतुष्य दाननिरताः क्षितिपा भवन्ति ॥ २०८
इत्यैहिकेन च पुराविहितेन चापि स्वेनैव कर्मविभवेन शुभाशुभेन ।
शश्वद्भवेत्तदनुरूपविचित्रभोगः सर्वो हि नाम ससुरासुर एष सर्गः ॥ २०९
तत्स्वप्नवृत्तनिभतो नभसयुता या माळा वयान्तरुदरं विशतीह दृष्टा ।
सा कापिं देवि सुरजातिरसंशयं ते गर्भ कुतोऽपि खलु कर्मबशाप्रपन्ना ॥ २१०

इति निजभर्तुर्वदनाच्छुत्वा नृपतेः कलिङ्गदत्तस्य ।
देवी तारादत्त प्राप सगर्भा परं प्रमम् ॥ २११

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमवुकालम्बके प्रथमस्तरङ्गः।


_____


द्वितेएयस्तरङः


ततः कलिङ्गदत्तस्य राज्ञो गर्भभरालसा। राशी तक्षशिलायां सा तारादत्ता शनैरभूत् ॥ १
उद्देष्यचन्द्रलेखां च प्राचीमनुचकार सा । आसन्नप्रसवा पाण्डुमुखी तरलतारका ॥२

जज्ञे च तस्या न चिरादनन्यसदृशी सुता । वेधसः सर्वसौन्दर्यसर्गवर्णकसंनिभा ॥ ३
ईदृक्पुत्रो न किं जात इतीव स्नेहशालिनः । रक्षाप्रदीपास्तत्कान्तिजिता विच्छायतां ययुः ॥ ४
पिता कलिङ्गदत्तश्च जातां तां तादृशीमपि । दृष्ट्वा तपपुत्राशावैफल्यविमना अभूत् ॥ ५
दिव्यां तमपि संभाव्य स पुत्रेच्छ्रदूयत । शोककन्दः क कश्या हि कानन्दः कायवान्सुतः ॥ ६
सतश्चेतोविनोदाय खिन्नो निर्गत्य मन्दिरात् । ययौ नानजिनाकारं विहरं स महीपतिः ॥ ७
तत्रैकदेशे शुश्राव धर्मपाठकभिक्षुणा । जनमध्योपविष्टेन कथ्यमानमिदं वचः ॥ ८
अर्थप्रदानमेवाहुः संसारे सुमहत्तपः । अर्थदः प्राणदः प्रोक्तः प्राणा यथेषु कीलिताः ॥ ९
बुद्धेन च परस्यार्थे करुणाकुलचेतसा। आत्मापि तृणवद्दत्तः का वराके धने कथा ॥ १०
तादृशेन च धीरेण तपसा स गतस्पृहः । संप्राप्तदिव्यविज्ञानो बुद्धो बुद्धत्वमागतः ॥ ११
आ शरीरमतः सर्वेष्विष्टेष्व(शानिवर्तनात् । प्राज्ञः सत्त्वहितं कुर्यात्सम्यक्संबोधलब्धये ॥ १२
सथा च पूर्वं कस्यापि कृतनाम्नो महीपतेः । अजायन्तातिसुभगाः क्रमात्सप्त कुमारिकाः ॥ १३
आला एव च तास्त्यक्स्वा वैराग्येण पितुहम् । श्मशानं शिश्रियुः पृष्टा जगदुश्च परिच्छदम् ॥ १४
असारं विश्वमेवैतत्तत्रापीदं शरीरकम् । तत्राप्यभीष्टसंयोगसुखादि स्वप्नविभ्रमः ॥ १५
एकं परहितं त्वत्र संसारे सरमुच्यते । तदनेनापि देहेन कुर्मः सत्त्वहितं वयम् ॥ १६
क्षिपामो जीवदेवैतच्छरीरं पितृकानने । क्रव्याद्भणोपयोगाय कान्तेनापि ह्यनेन किम् ॥ १७
तथा च राजपुत्रोऽत्र विरक्तः कोऽप्यभूपुरा । स युवापि सुकान्तोऽपि परिव्रज्याभशिश्रियत् ॥ १८
स जातु भिक्षुः कस्यापि प्रविष्टो वणिजो गृहम् । दृष्टस्तरुण्या तपन्या पद्मपत्रायतेक्षणः ॥ १९
सा तल्लोचनलावण्यहृतचिन्ता तमब्रवीत् । कथमत्तमिदं कष्टमीदृशेन स्वया व्रतम् ॥ २०
सा धन्या स्त्री तवानेन चक्षुषा या निरीक्ष्यते । इत्युक्तः स तया भिक्षुश्चक्षुरेकसपाटयत् ॥ २१
ऊचे च हस्ते कृत्वा तन्मातः पश्येदमीदृशम्। जुगुप्सितमवृक्षासं गृह्यतां यदि रोचते ॥ २२
दृगेव द्वितीयं च वद रम्यं किमेतयोः । इत्युक्ता तेन तदृष्टा व्यषीदत्सा वणिग्वधूः ॥ २३
उवाच च हहा पपं मया कृतमभख्यया । यदहं हेतुतां प्राप्ता लोचनोपटने तव ॥ २४
तच्छुत्वा भिक्षुरवदन्मा भूदस्व तव व्यथा । मम त्वया झुपकृतं यतः श्रुणु निदर्शनम् ॥ २५
आसीकोऽपि पुरा कान्ते कुत्राण्युपवने यतिः । अनुजाह्नवि वैराग्यनि:शेषनिक्षेच्छया ॥ २६
तपस्यतश्च कोऽप्यस्य राजा तत्रैव दैवतः । विहर्तुमागतः साकमवरोधत्रधूजनैः ॥ २७
विहृत्य पानसुप्तस्य पार्श्वदुस्थाय तस्य च । नृपस्य चापलाद्रादयस्तदुद्याने किलाभ्रमन् ॥ २८
दृष्ट्वा तत्रैकदेशे च तं समाधिस्थितं मुनिम् । अतिष्ठन्परिचायैनं किमेतदिति कौतुकात् ॥ २९
चिरस्थितासु तास्वत्र प्रबुद्धः सोऽथ भूपतिः । अपश्यन्दयिताः पाश्र्वे तत्र बभ्राम सर्वतः ॥ ३०
ददर्श चात्र राजंस्ताः परिवार्य मुनिं स्थिताः । कुपितश्चेष्टैया तस्मिन्खङ्गन प्राहरन्मुनौ ॥ ३१
ऐश्वर्यमीष्र्या नैर्गुण्यं क्षीबत्वं निर्विवेकिता। एकैकं किं न यत्कुर्यात्पञ्चाग्नित्वे तु का कथा ॥ ३२
ततो गते नृपे तस्मिन्कृत्ताङ्गमपि तं मुनिम् । अक्रुद्धे प्रकटीभूय काष्युवाचात्र देवता ॥ ३३
महात्मन्येन पापेन क्रोधेनैतत्कृतं त्वयि । स्वशक्त्या तमहं हन्मि मन्यते यदि तद्भवान् ॥ ३४
तच्छुत्वा स जगाधिर्देवि मा स्मैवमादिशः । स हि धर्मसहायो मे न विप्रियकरः पुनः ॥ ३५
तत्प्रसादाक्षमाधर्म भगवल्याप्तवानहम् । कस्य क्षभेय किं देवि नैवं चेदख समाचरेत् ॥ ३६
कः कोपो नश्वरस्यास्य देहस्यार्थं मनस्विनः। प्रियाप्रियेषु साम्येन क्षमा हि ब्रह्मणः पदम् ॥ ३७
इत्युक्ता मुनिना साथ तपसा तस्य तोषिता । अङ्गानि देवता कृत्वा निर्बणानि तिरोदधे ॥ ३८
तद्यथा सोऽपि तस्यर्षेरुपकारी मतो नृपः। नेत्रोरस्खननहेतोस्त्वं तपोवृद्धया तथाम्ब मे ॥ ३९
इत्युक्त्वा स वशी भिक्षुर्विनम्र तां वणिग्वधूम् । कान्तेऽपि वपुषि स्वस्मिन्ननास्थः सिद्धये ययौ ॥ ४०
तस्माद्वलेऽपि रम्येऽपि कः काये गवरे प्रहः । सत्रघोपकारस्तस्मादेकः प्राज्ञस्थ शस्यते ॥ ४१

तदिमा वयमेतस्मिन्निसर्गसुख सद्मनि । श्मशाने प्राणिनामथै विन्यस्यामः शरीरकम् ॥ ४२
इत्युक्त्वा परिवारं ताः सप्त राजकुमारिकाः । तथैव चक्रुः प्रापुश्च संसिद्धिं परमां ततः ॥ ४३
एवं निजे शरीरेऽपि ममत्वं नास्ति धीमताम् । किं पुनः सुतदारादिपरिग्रहतृणोस्करे ॥ ४४
इत्यादि स नृपः श्रुत्वा विहारे धर्मपाठकात् । कलिङ्गदत्तो नीत्वा च दिनं प्रायात्स्वमन्दिरम् ॥ ४५
तत्रानुबाध्यमानश्च कन्याजन्मशुचा पुनः । स राजा गृहवृद्धेन केनाप्यूचे द्विजन्मना ॥ ४६
राजनिक कन्यकारनजन्मना परितप्यसे । पुत्रेभ्योऽप्युत्तमाः कन्याः शिवाश्चेह परत्र च ॥ ४७
शज्यलुब्धेषु का तेषु पुत्रेष्वास्था महीभुजाम् । ये भक्षयन्ति जनकं बत सर्कटका इव ॥ ४८
नृपास्तु कुन्तिभोजाद्याः कुन्यादितनयागुणैः। तीर्णा दुःसहदुर्वासःप्रभृतिभ्यः पराभवम् ॥ ४९
फलं यच्च सुतादानात्कुतः पुत्रान्परत्र तत् । सुलोचनाकथामत्र किं च वचिम निशम्यताम् ॥ ५०
आसीद्राजा सुषेणाख्यश्चित्रकूटाचले युवा । कामोऽन्य इव यो धात्रा निर्मितस्रयम्बकेय्या ॥ ५१
स च दिव्यमारामं मूले तस्य महागिरेः। सुराणां नन्दनोद्यानवासवैरस्यदायिनम् ॥ ५२
तन्मध्ये च चकारैकां वपीमुत्फल्लपङ्कजाम् । लक्ष्मीलीलारविन्दानां नवाकरमहीमिव ॥ ५३
तस्यास्तस्थौ स सद्रत्नसोपानायास्तटे सदा। पत्नीनां स्वानुरूपाणामभावाद्वधूसखः ॥ ५४
एकदा तेन मार्गेण नभसा सुरसुन्दरी। रम्भा जम्भारिभवनादाजगाम यदृच्छया ॥ ५५
सा तं ददर्श राजानं तत्रोद्याने विहारिणम् । क्षान्मधुमिवोस्फुल्लपुष्पकाननमध्यगम् ॥ ५६
वापिकापद्मपतितां दिवोऽनु पतितः श्रियम् । चन्द्रः किमेष नैतद्वा श्रीरस्य ह्यनपायिनी ॥ ५७
नूनं पुष्पेषुरुद्यानं पुष्पेच्छुः सोऽयमागतः । किं तु सा रतिरेतस्य क गता सहचारिणी ॥ ५८
इत्यौत्सुक्यकृतोल्लेखा सावतीर्य नभोन्तरात् । रम्भा मानुषरूपेण राजानं तमुपागमत् ॥ ५९
उपेतां तां च सहसा दृष्ट्वा राजा सविस्मयः। अचिन्तयत्हो केयमसंभाव्यवपुर्भवेत् ॥ ६०
न तावन्मानुषी येन पादौ नास्य रजःस्पृशौ । न चक्षुः सनिमेषं वा तस्माद्दिव्यैव काव्यसौ ॥ ६१
प्रष्टव्या तु मया नेयं पलायेत हि जातुचित् । रतिभेदासहाः प्रायो दिव्याः कारणसंगताः ॥ ६२
इति ध्यायन्स नृपतिः कृतसंभाषणतया । तक्रमेणैव तत्कालं तकण्ठाश्लेषमाप्तवान् ॥ ६३
चिक्रीड च चिरं सोऽत्र सकमप्सरसा तया । दिवं सषि न सस्मार रम्यं प्रेम न जन्मभूः ॥ ६४
तत्सखीयक्षिणीधृतैरपूरि स्वर्णराशिभिः। सास्य भूमिर्नरेन्द्रस्य द्यौर्मेरुशिखरैरिव ॥ ६५
कलेन चास्य राज्ञः सा सुषेणस्य वराप्सराः । असूतानन्यसदृशीं धृतगर्भा सती सुताम् ॥ ६६
प्रसूतमात्रैव च सा जगावैनं महीपतिम् । राजञ्शापोऽयमीदृढने क्षीणो जातः स चाधुना॥ ६७
अहं हि रम्भा नाकस्सी एंवयि दृष्टेऽनुरागिणी । जाते च गमें मुक्त्वा तं गच्छामस्तत्क्षणं वयम् ॥ ६८
समयो हीदृशोऽस्माकं तद्रक्षेः कन्यकामिमाम् । एतद्विवाहान्नाके नौ भूयो भावी समागमः ॥ ६९
एवमुक्त्वाप्सरा रम्भा विवशा सा तिरोदधे । तदुःखाच स राजाभूत्तदा प्राणव्ययोद्यतः ॥ ७०
निरास्थेनापि किं त्यक्तं विश्वामित्रेण जीवितम् । मेनकायां प्रयातायां प्रसूयैव शकुन्तलाम् ॥ ७१
इत्यादि सचिवैरुक्तो ज्ञातार्थः स नृपो धृतिम् । शनैरादत्त कन्यां च पुनः संगमकारणम् ॥ ७२
तां च बालां तदेकाग्रः पिता सर्वाङ्गसुन्दरीम् । सोऽतिलोचनसौन्दर्यान्नाम्ना चक्रे सुरोचनाम् ॥ ७३
कालेन यौवनप्राप्तामुद्यानस्थां ददर्श ताम् । युवा यदृच्छया भ्राम्यन्वत्साख्यः काश्यपो मुनिः ॥ ७४
स तपोराशिरूपोऽपि दृष्टैवैतां नृपात्मजाम् । अनुरागरसज्ञोऽभूदिति चात्र व्यचिन्तयत् ॥ ७५
अहो रूपं किमप्यस्याः कन्यायाः परमाद्भुतम् । नमां प्राप्नोमि चेन्नार्या किमन्यत्तपसः फलम् ॥ ७६
इति ध्यायन्मुनियुवा स सुलोचनया तया । अदर्शि प्रज्वळतेजा विधूम इव पावकः ॥ ७७
तं वीक्ष्य सापि सप्रेमा साक्षसूत्रकमण्डछम् । शान्तश्च कमनीयश्च कोऽयं स्यादित्यचिन्तयत् ॥ ७८
वरणायेव चोपेत्य नयनोत्पलमालिकाम् । क्षिपन्ती तस्य वपुषि प्रणाममकरोन्मुनेः ॥ ७९
पतिं समामुद्दीत्याशीस्तस्यास्तेनाभ्यधीयत । सुरासुरदुरुल्लब्यमन्मथाज्ञावशात्मना ॥ ८०

ततोऽसामान्यतद्वैपलोभलुण्ठितलजया । तयाप्यूचे स विनमद्वत्या मुनिपुंगवः ॥ ८१
एषा यदीच्छा भवतो नर्मलापो न चेदयम् । तदेव दाता नृपतिः पिता मे याच्यतामिति ॥ ८२
अथान्वयं परिजनान्मुनिस्तस्या निशम्य सः । गत्वा नृपं तरिपतरं सुषेणं तामयाचत ॥ ८३
सोऽपि तं वीक्ष्य तपसा वपुषा चातिभूमिगम् । उवाच रचितीतिथ्यो राजा मुनिकुमारकम् ॥ ८४
जाताप्सरसि रम्भायां कन्यैषा भगवन्मम । अस्या विवाहान्नाके मे तया भावी समागमः ॥ ८५
एवं तया व्रजन्त्या द्यां रम्भयैव ममोदितम् । एतत्कथं महाभाग भवेदिति निरूप्यताम् ॥ ८६
तच्छुत्वा मुनिपुत्रोऽसौ क्षणमेवमचिन्तयत् । किं पुरा मेनकोर्जेत सर्पदष्टा प्रमद्वारा ॥ ८७
दत्त्वायुषोऽर्ध मुनिना न भार्या रुरुणा कृता । त्रिशङ्कुः किं न नीतो द्यां विश्वामित्रेण लुब्धकः ॥ ८८
तदिदं स्वतपोभागय्ययार्तिक न करोम्यहम् । इत्यालोच्य न भारोऽयमित्युक्त्वा सोऽब्रवीन्मुनिः ॥ ८९
हे देवतास्तपोंशेन मदीयेनैष भूपतिः । सशरीरो दिवं यातु रम्भासंभोगसिद्धये ॥ ९०
इत्युक्ते तेन मुनिना ऋण्वन्यां राजसंसदि । एवमस्त्विति सुव्यक्ता दिव्या वागुदभूत्ततः ॥ ९१
ततः सुलोचनां तस्मै मुनये काश्यपाय तम् । वत्साय दत्वा तनयां स राजा दिवमुद्ययौ ॥ ९२
तत्र दिव्यत्वमासाद्य तय शक्रनियुक्तया । स रेमे रम्भया साकं भूयो दिव्यानुभावया ॥ ९३
इत्थं कृतार्थतां देव सुषेणः प्राप कन्यया । कन्या युष्मादृशां गेहेष्वीदृश्योऽवतरन्ति हि ॥ ९४
तदेषा कापि दिव्या ते जाता शापच्युता गृहे । कन्या नूनमतो मा गाः शुचं तज्जन्मना विभो ॥ ९५
इति श्रुत्वा कथां राजा गृहवृद्धाद्विजन्मनः। कलिङ्गदत्त नृपतिर्जहौ चिन्तां तुतोष च ॥ ९६
तां स चक्रे निजसुतां नयनानन्ददायिनीम् । नाम्ना कलिङ्गसेनेति बाळामिन्दुकलोपमाम् ॥ ९७
सापि तस्य पितुर्गेहे राजपुत्री ततः क्रमात् । कलिङ्ग सेना ववृधे वयस्यामध्यवर्तिनी ॥ ९८
, विजहार च हर्येषु सा गृहेषु वनेषु च । क्रीडारसमयस्येव छहरी शैशवाम्बुधेः ॥ ९९
कदाचिदथ ह`थां केलिसक्तां ददर्श ताम्। मयासुरसुता यान्ती व्योम्ना सोमप्रभाभिधा ॥ १००
सा तामालोक्य रूपेण मुनिमानसमोहिनीम् । सोमप्रभा नभःस्थैव जातप्रीतिरचिन्तयत् ॥ १०१
केयं किमैन्दवी मूर्तिः कान्तिस्तस्या दिवा कुतः । रतिर्वा यदि कामः क कन्यका तदवैम्यहम् ॥ १०२
अत्र राजगृहे कापि दिव्या शापच्युता भवेत् । जाने जन्मान्तरे चाभूनूनं सख्यं ममैतया ॥ १०३
एतद्धि मे वदत्यस्यामतिस्नेहाकुलं मनः। तद्युक्तं कर्तुमेतां मे स्वयंवरसखीं पुनः ॥ १०४
इति संचिन्त्य बालायास्तस्याः संत्रासशङ्कया । सोमप्रभा सा गगनादलक्षितमवातरत् ॥ १०५
मनुष्यकन्यकाभावमाश्रित्याश्वासकारणम् । सास्याः कलिङ्गसेनायाः शनैरुपससर्प च॥ १०६
दिष्या राजसुता कापि स्वयमत्यद्भुताकृतिः। असौ समागता पार्श्वमुचितेयं सखी मम ॥ १०७
इति तद्दर्शनादेव विचिन्त्योत्थाय चादरात् । कलिङ्गसेनाप्यालिङ्गत्सा तां सोमप्रभां तदा ॥ १०८
उपवेश्य च पप्रच्छ क्षणादन्वयनामनी । वक्ष्यामि सर्वे तिष्ठेति तां च सोमप्रभाब्रवीत् ॥ १०९
ततः कथाक्रमेणैव वाचा सख्यमबध्यत । ताभ्यामुभाभ्यामन्योन्यहस्तग्रहपुरःसरम् ॥ ११०
• अथ सोमप्रभावादीत्सखि त्वं राजकन्यका । राजपुत्रैः समं सख्यं कृच्छ्ाप्यतिवाह्यते ॥ १११
अल्पेनाप्यपराधेन ते हि कुष्यन्त्यमात्रया । राजपुत्रवणिक्पुत्रकथां श्रुण्वत्र वच्मि ते ॥ ११२
नगयी पुष्करावत्यां गूढ़ सेनाभिधो नृपः। आसीत्तस्य च जातोऽभूदेक एव किलात्मजः ॥ ११३
स राजपुत्रो दृप्तः सन्नेकपुत्रतया शुभम् । अशुभं वापि यच्चक्रे पिता तस्यासहिष्ट तत् ॥ ११४
भ्राम्यतोपवने जातु दृष्टस्तेनैकपुत्रकः। वणिजो ब्रह्मदत्तस्य स्वतुल्यविभवाकृतिः ॥ ११५
दृश् च स्थः सोऽनेन स्वयंप्रसुहृकृतः। तदैव चैकरूपौ तौ जातौ राजवणिक्सुतौ ॥ ११६
है. स्थातुं न शेकतुः क्षिप्रं तावन्योन्यमदर्शनम् । आशु बश्नाति हि प्रेम प्राग्जन्मान्तरसंस्तवः ॥ ११७
नोपभुजे स्म तं भोगं राजपुत्रः कदाचन । वणिक्पुत्रस्य यस्तस्य नादावेवोपकल्पितः ॥ ११८
एकदा सुहृदस्तस्य निश्चित्योद्वाहमादितः। अहिच्छत्रं विवाहाय स प्रतस्थे नृपात्मजः ॥ ११९

मित्रेण तेन साकं च गजारूढः ससैनिकः । गच्छन्निनुमतीतीरं प्राप्य सायं समावसत् ॥१२०
तत्र चन्द्रोदये पानमासेव्य शयनं श्रितः । अर्थितो निजया धात्र्या कथां वक्तुं प्रचक्रमे ॥ १२१
उपक्रान्तकथो जहे अन्तो मत्तश्च निद्रया । धात्री च तद्वत्सोऽप्यासीत्नेहाज्जाग्रद्वणिक्सुतः ॥ १२२
ततः सुप्तेषु चान्येषु त्रीणामिव मिथः कथा । गगने शुश्रुवे तेन वणिक्पुत्रेण जाग्रता ॥ १२३
अनाख्याय कथां सुप्तः पापोऽयं तच्छपाम्यहम् । परिद्रक्ष्यत्यसौ हारं प्रातस्तं चेद्भहीष्यति ॥ १२४
कण्ठलग्नेन तेनेष तत्क्षणं मृत्युमाप्स्यति । इत्युक्त्वा विररामैका द्वितीया च ततोऽब्रवीत् ॥ १२५
अतो यद्ययमुत्तीर्णस्तद्रक्ष्यत्याघ्रपादपम् । वियोक्ष्यते फलान्यस्य ततः प्राणैर्विमोक्ष्यते ॥ १२६
इत्युक्त्वा व्यरमसापि तृतीयाभिदधे ततः । यथैतदपि तीर्थोऽयं तद्विवाहकृते गृहम् ॥ १२७
प्रविष्टश्चेत्तदेवास्य हन्तुं पृष्ठे पतिष्यति । उक्वेति न्यघृतत्सापि चतुर्थं व्याहरत्ततः ॥ १२८
अतोऽपि यदि निस्तीर्णस्तन्नक्तं वासवेश्मनि । प्रविष्टः शतकृत्वोऽयं श्रुतं सद्यः करिष्यति ॥ १२९
शतकृत्वोऽपि यद्यस्य जीवेति न वदिष्यति । कश्चिदत्र ततश्चैष मृत्योर्वंशमुपैष्यति ॥ १३०
येन चेदं श्रुतं सोऽस्य रक्षार्थं यदि वक्ष्यति । तस्यापि भविता मृत्युरित्युक्त्वा सा न्यवर्तत ॥ १३१
वणिक्सुतश्च तत्सर्वं श्रुत्वा निषीतदारुणम् । स तस्य राजपुत्रस्य स्नेहोद्विग्नो व्यचिन्तयत् ॥ १३२
उपक्रान्तामनाख्यातां धिक्कथां यद्यलक्षिताः । देवताः श्रोतुमायाताः शपन्यस्तु कुतूऋलात् ॥ १३३
तद्देत्तस्मिन्मृते राजसुते कोऽर्थो ममासुभिः । अतोऽयं रक्षणीयो मे युक्या प्राणसमः सुहृत् ॥ १३४
वृत्तान्तोऽपि न वाच्योऽस्य मा भूदोषो ममाप्यतः । इत्यालोच्य निशां निन्ये स कृच्छेण वणिक्सुतः ॥ १३५
राजपुत्रोऽपि स प्रातः प्रस्थितस्तत्सखः पथि । ददर्श पुरतो हरं तमादातुमियेष च ॥ १३६
ततोऽब्रवीद्वणिक्पुत्रो हरं मा स्म ग्रहीः सखे । मायेयमन्यथा नैते पश्येयुः सैनिकाः कथम् ॥ १३७
तच्छुत्वा तं परित्यज्य गच्छन्नने ददर्श सः । आम्रवृक्षे फलान्यस्य भोक्तुं चैच्छनृपात्मजः ॥ १३८
वणिक्पुत्रेण च प्राग्वत्ततोऽपि स निवारितः । सान्तःखेदः शनैर्गच्छन्प्राप श्वशुरवेश्म तत् ॥ १३९
तत्रोद्वाहकृते वेश्म विशन्द्वारान्निवर्तितः । तेनैव सख्या यावच्च तावत्तत्पतितं गृहम् ॥ १४०
tतः कथंचिदुत्तीर्णः किंचित्सप्रत्ययो निशि । निवासकं विवेशान्यं राजपुत्रो वधूसखः ॥ १४१
तत्र तस्मिन्वणिक्पुत्रे प्रविश्यालक्षितस्थिते । शतकृत्वः शृतं चक्रे शयनीयाश्रितोऽथ सः ॥ १४२
शतकृत्वोऽपि तस्यात्र नीचैर्जीवेत्युदीर्य सः । कृतकार्यो वणिक्पुत्रो हृष्टः स्वैरं बहिर्ययौ ॥ १४३
निर्यान्तं तमपश्यञ्च राजपुत्रो वधूसखः। ईयविस्मृततत्नेहः क्रुद्धो द्वाःस्थानुवाच च ॥ १४४
पापात्मायं रहःस्थस्य प्रविष्टोऽन्तःपुरं मम । तद्वद् स्थाप्यतां यावत्प्रभातेऽसौ निगृह्यते ॥ १४५
तद्वद् रक्षिभिर्बद्ध निशां निन्ये वणिक्सुतः । प्रातर्मध्यभुवं तैश्च नीयमानोऽब्रवीत्स तान् ॥ १४६
आदौ नयत मां तावद्राजपुत्रान्तिकं यतः । वक्ष्यामि कारणं किंचित्ततः कुरुत मे वधम् ॥ १४७
इत्युक्तैस्तेन तैर्गत्वा विज्ञप्तः स नृपात्मजः। सचिवैर्बाधितश्चान्यैस्तस्यानयनमादिशत् ॥ १४८
आनीतः सोऽब्रवीत्तस्मै वृत्तान्तं राजसूनवे । प्रत्ययाद्हपातोत्थान्मेने सत्यं च सोऽपि तत् ॥ १४९
ततस्तुष्टः समं सख्या वधमुक्तेन तेन सः। आययौ राजतनयः कृतदारो निजां पुरीम् ॥ १५०
तत्र सोऽपि सुहृत्तस्य कृतदारो वणिक्सुतः। स्तूयमानगुणः सर्वैर्जनैरासीद्यथासुखम् ॥ १५१
एवमुच्छलला भूत्वा स्वनियन्तृप्रमाथिनः । राजपुत्रा न मन्यन्ते हितं मत्ता गजा इव ॥ १५२
वेतालैस्तैश्व का मैत्री ये विहस्य हरन्त्यसून् । तद्राजपुत्रि सख्यं मे मा स्म व्यभिचरः सदा ॥ १५३
इति श्रुत्वा कथामेतां हथै सोमप्रभामुखात् । कलिङ्गरसेना सस्नेहं तां सखीं प्रत्यभाषत ॥ १५४
एते पिशाचा न त्वेते राजपुत्रा मताः सखि । पिशाचदुईंहकथामहमाख्यामि ते श्रुणु ॥ १५५
यज्ञस्थलाख्ये कोऽप्यसीदंप्रहारे पुरा द्विजः । स जातु दुर्गतः काष्ठान्याहर्तुमटवीं ययौ॥ १५६
तत्र काष्ठं कुठारेण पाटयमानं विधेर्वशात् । आपत्य तस्य जायां भिस्वान्तः प्रविवेश तत् ॥ १५७
ततः स प्रस्रवद्रक्तो दृष्ट्वा केनापि मूञ्छितः। उत्क्षिप्यानीयत गृहं पुंसा प्रत्यभिजानता ॥ १५८

वेढलया पत्न्या तस्य प्रक्षाल्य शोणितम् । आश्वास्य तस्य जङ्घायां निबद्धो व्रणपट्टकः ॥ १५९
कित्स्यमानः सन्त्रणस्तस्य दिने दिने । न परं न रुरोहैव यावन्नाडीचमाययौ ॥ १६०
नाडीव्रणात्खिन्नो दरिद्रो मरणोद्यतः। अभ्येत्य सख्या विप्रेण केनापि जगदे रहः ॥ १६१
मे यज्ञदत्ताख्यश्चिरं भूत्वातिदुर्गतः। पिशाचसाधनं कृत्वा धनं प्राप्य सुखी स्थितः ॥ १६२
तत्साधनं तेन ममाप्युक्तं त्वमष्यतः। पिशाचं साधय सखे स ते रोपयिता व्रणम् ॥ १६३
त्वाख्यातमत्रोऽसावुवाचास्य क्रियामिमाम् । उत्थाय पश्चिमे यामे मुक्तकेशो दिगम्बरः ॥ १६४
वान्तश्च मुष्टी द्वौ तण्डुळानां यथाक्षमम् । द्वाभ्यामादाय हस्ताभ्यां जपन्गच्छेश्चतुष्पथम् ॥ १६५
मण्डुलमुष्टी द्वौ स्थापयित्वा ततः सखे । मौनेनैव त्वमागच्छेम वीक्षिष्ठाश्च पृष्ठतः ॥ १६६
श्रु सदा यावत्पिशाचो व्यक्ततां गतः । अहं हि हन्मि ते व्याधिमिति त्वां वक्ष्यति स्वयम् ॥ १६७
भिनन्देतं सोऽथ तव रोगं हरिष्यति । इत्युक्तस्तेनं मित्रेण स द्विजस्तत्तथाकरोत् ॥ १६८
सिद्धः पिशाचः स तस्यार्तस्य महौषधीः। हिमाचलेन्द्रादानीय रोपयामास तं व्रणम् ॥ १६९
| च प्रहृष्टं तं सोऽथ लग्नग्रहो द्विजम् । देहि त्रणं द्वितीयं मे यावत्तं रोपयाम्यहम् ॥ १७०
रसृजाम्यनर्थ ते शरीरं संहरामि वा । तच्छुत्वा स द्विजो भीतः सद्यो मुक्त्यै तमभ्यधात् ॥ १७१
द्वितीयं दास्यामि सप्तभिस्ते दिनैरिति । ततस्तेनोज्झितः सोऽभून्निराशो जीविते द्विजः॥ १७२
स्त्वा विरता मध्यादश्लीलाख्यानलजया । कलिङ्गसेना भूयः सावादीत्सोमप्रभामिदम् ॥ १७३
व्रणान्तरालाभादातं विप्रमुवाच तम् । दृष्ट्वा पृष्ट्वा च दुहिता विदग्धा मृतभर्तृका ॥ १७४
येऽहं पिशाचं तं गच्छ त्वं ब्रूहि तं पुनः। नाडीव्रणो मदुहितुर्भवता रोप्यतामिति ॥ १७५
वा मुदितो गत्वा तथैवोक्त्वा च स द्विजः । अनैषीदुहितुस्तस्याः पिशाचं तं ततोऽन्तिकम् ॥ १७६
। तस्य पिशाचस्य वराङ्गं स्वमदर्शयत् । रोपयेमं व्रणं भद्र ममेति ब्रुवती रहः ॥ १७७
मूढः पिशाचोऽस्या वराङ्गं सततं ददौ । पिण्डीलेपादि न त्वासीत्स तं रोपयितुं भ्रमः॥ १७८
व खिन्नस्तस्याः स कृत्वा जी निजांसयोः । किंस्विन्न रोहतीत्येवं तद्वराजं व्यलोकयत् ॥ १७९
तीयं तस्याधः स पायुमणमैक्षत । तं दृष्पैव च संभ्रान्तः स पिशाचो व्यचिन्तयत्। ॥ १८०
न रोपितो यावदुत्पन्नोऽयं व्रणोऽपरः। सत्यः प्रवादो यच्छिद्रेष्वनौ यान्ति भूरिताम् ॥ १८१
न्ति यतो लोकाः प्रलयं यान्ति येन च । संसारवर्म विवृतं कः पिधानं तदीश्वरः ॥ १८२
रोच्य विरुद्धार्थसिद्ध्या बन्धनशङ्कया। स पिशाचस्ततो मूर्द्धः पलाय्यादर्शनं ययौ ॥ १८३
व वञ्चयित्वा तं पिशाचं मोचितस्तया । दुहित्रा स द्विजस्तस्थौ रोगोत्तीर्णा यथासुखम् ॥ १८४
पिशाचास्ततुल्या बाळा राजसुताश्च ये । ते सिद्धा अध्यनर्थाय सखि रक्ष्यास्तु बुद्धिभिः ॥ १८५
कुत्र्यः कुलीनास्तु नैतादृश्यः श्रुताः कश्चित् । अतोऽन्यथा न भाव्यं ते सखि मत्संगतं प्रति ॥ १८६
कळिङ्गसेनाया मुखाच्छुत्वा कथाक्रमम् । सहासचित्रमधुरं तोयं सोमप्रभा ययौ ॥ १८७
मे षष्टियोजन्यां गृहं याति च वासरः। चिरं स्थितास्मि तत्तन्वि यामीत्येतामुवाच च ॥ १८८
ततोऽस्तगिरिशेखरं व्रजंति वासरेशे शनैः
सखीं पुनरुपागमप्रणयिनीं समापृच्छय ताम् ।
क्षणं जनितविस्मया गगनमार्गमुत्पत्य सा
जगाम वसतिं निजां प्रसभमेव सोमप्रभा ॥ १८९
विलोक्य च तदद्भुतं बहुवितर्कमत्यद्भुतं
प्रविश्य समचिन्तयस्किल कलिङ्गरसेना च सा।
न वेद्मि किमसावहो मम सखी हि सिद्धाङ्गना
भवेत्किमथवाप्सरः किमथवापि विद्याधरी ॥ १९०

मित्रेण तेन साकं च गजारूढः ससैनिकः। गच्छन्निनूमतीतीरं प्राप्य सायं समावसत् ॥
तत्र चन्द्रोदये पानमासेव्य शयनं श्रितः । अर्थितो निजया धात्र्या कथां वक्तुं प्रचक्रमे ॥
उपक्रान्तकथो जहे श्रन्तो मत्तश्च निद्रया । धात्री च तद्वत्सोऽप्यासीत्नेहाज्जाग्रद्वणिक्सुतः ॥
ततः सुप्तेषु चान्येषु त्रीणामिव मिथः कथा में गगने शुश्रुवे तेन वणिक्पुत्रेण जाग्रता ॥
अनाख्याय कथां सुप्तः पापोऽयं तच्छपाम्यहम् । परिद्रयत्यसौ हारं प्रातस्तं चेद्भहीष्यति ॥
कण्ठलग्नेन तेनैष तत्क्षणं मृत्युमाप्स्यति । इत्युक्त्वा विररामैका द्वितीया च ततोऽब्रवीत् ॥
अतो यद्ययमुत्सीर्णस्तद्रक्ष्यत्याघ्रपादपम्। वियोक्ष्यते फलान्यस्य ततः प्राणैर्विमोक्ष्यते ॥
इत्युक्त्वा व्यरमसापि तृतीयाभिदधे ततः । यद्येतदपि तीर्थोऽयं तद्विवाहकृते गृहम् ॥
प्रविष्टश्चेत्तदेवास्य हन्तुं पृष्ठे पतिष्यति । उक्त्वेति न्यवृतसापि चतुर्थं व्याहरत्ततः ॥
अतोऽपि यदि निस्तीर्णस्तन्नक्तं वासवेश्मनि । प्रविष्टः शतकृत्वोऽयं श्रुतं सद्यः करिष्यति ॥
शतकृत्वोऽपि यद्यस्य जीवेति न वदिष्यति । कश्चिदत्र ततश्चैष मृत्योर्वशमुपैष्यति । १३
येन चेदं श्रुतं सोऽस्य रक्षार्थं यदि वक्ष्यति । तस्यापि भविता मृत्युरित्युक्त्वा सा न्यवर्तत ॥ १३
वणिक्सुतश्च तत्सर्वं श्रुत्वा निधीतदारुणम् । स तस्य राजपुत्रस्य स्नेहोद्विग्नो व्यचिन्तयत् । १३
उपक्रान्तामनाख्यातां धिक्कथां यद्यलक्षिताः । देवताः श्रोतुमायाताः शपन्यस्तु कुतूहलात् । १३
तदेतस्मिन्मृते राजमुते कोऽर्थो ममसुभिः । अतोऽयं रक्षणीयो मे युक्त्या प्रणसमः सुहृत् । १३
वृत्तान्तोऽपि न वाच्योऽस्य मा भूदोषो ममाप्यतः । इत्यालोच्य निशां निन्ये स कृच्छेण वणिक्सुतः १३
राजपुत्रोऽपि स प्रातः प्रस्थितस्तत्सखः पथि । ददर्श पुरतो हरं तमादतुमियेष च । १३
ततोऽब्रवीद्वणिक्पुत्रो हारं मा स्म ग्रहीः सखे । मायेयमन्यथा नैते पश्येयुः सैनिकाः कथम् ॥ १३ ॥
तच्छुत्वा तं परित्यज्य गच्छन्नने ददर्श सः । आम्रवृदं फलान्यस्य भोक्तुं चैच्छनृपात्मजः । १३.
वणिक्पुत्रेण च प्राग्वत्ततोऽपि स निवारितः । सान्तःखेदः शनैर्गच्छन्प्राप श्वशुरवेश्म तत् ॥ १३
तत्रोद्वाहकृते वेश्म विशन्द्वारान्निवर्ततः । तेनैव सख्या यावच्च तावत्तत्पतितं गृहम् । १४
ततः कथंचिदुत्तीर्णः किंचित्सप्रत्ययो निशि । निवासकं विवेशान्यं राजपुत्रो वधूसखः । १४
तत्र तस्मिन्वणिक्पुत्रं प्रविश्यालक्षितस्थिते । शतकृत्वः शृतं चक्रे शयनीयाश्रितोऽथ सः । १४ः
शतकृत्वोऽपि तस्यात्र नीचैवेत्युदीर्य सः । कृतकार्यो वणिक्पुत्रो हृष्टः स्वैरं बहिर्ययौ । १४
निर्यान्तं तमपश्यञ्च राजपुत्रो बघूसखः। ईयंविस्मृततत्स्नेहः क्रुद्धो द्वाःस्थानुवाच च ॥ १४
पापात्मायं रहःस्थस्य प्रविष्टोऽन्तःपुरं मम । तद्वद् स्थाप्यतां यावप्रभातेऽसौ निगृह्यते । १४०
तदा रक्षिभिर्बद्धो निशां निन्ये वणिक्सुतः । प्रतवंध्यभुवं तैश्च नीयमानोऽब्रवीत्स तान् ॥ १४६
आदौ नयत मां तावद्राजपुत्रान्तिकं यतः । वक्ष्यामि कारणं किंचित्ततः कुरुत मे वधम् ।। १४७
इत्युक्तैतेन तैर्गत्वा विज्ञप्तः स नृपात्मजः। सचिवैबंधितश्चान्यैस्तस्यानयनमादिशत् ॥ १४८
आनीतः सोऽत्रवीत्तस्मै वृत्तान्तं राजसूनवे । प्रत्यया हृद्पातोत्थान्मेने सत्यं च सोऽपि तत् ॥ १४९
ततस्तुष्टः समं सख्या वधमुक्तेन तेन सः। आययौ राजतनयः कृतदारो निजां पुरीम् । १५०
तत्र सोऽपि सुहृत्तस्य कृतदारो वणिक्सुतः। स्तूयमानगुणः सर्वैर्जनैरसीद्यथासुखम् । १५१
एवमुच्छुक्ला भूत्वा स्वनियन्तृप्रमाथिनः । राजपुत्रा न मन्यन्ते हितं मत्ता गजा इव । १५२
वेतालैस्तैश्च का मैत्री ये विहस्य हरन्त्यसून् । तद्राजपुत्रि सख्यं मे मा स्म व्यभिचरः सदा ॥ १५३
इति श्रुत्वा कथामेतां हस्थं सोमप्रभामुखात् । कलिङ्गसेना सस्नेहं तां सखीं प्रत्यभाषत । १५४
एते पिशाचा न त्वेते राजपुत्रा सतः सखि । पिशाचदुर्गेहकथामहमाख्यामि ते श्रुणु ।। १५५
यज्ञस्थलाख्ये कोऽप्यसीदशहरे पुरा द्विजः । स जातु दुर्गतः काष्ठान्याहर्तुमटवीं ययौ । १५६
तत्र काष्ठं कुठारेण पाटिथमानं विधेर्वशात् । आपत्य तस्य जायां भित्त्वान्तः प्रविवेश तत् । १५७
ततः स प्रस्रवद्रक्तो दृष्ट्वा केनापि मूध्छितः । उत्क्षिप्यानीयत गृहं पुंसा प्रत्यभिजानता ॥ १५८

तत्र विह्वलया पल्या तस्य प्रक्षाल्य शोणितम् । आश्वास्य तस्य जङ्घायां निबद्धो व्रणपट्टकः ॥ १५९
ततश्चिकित्स्यमानः सन्त्रणस्तस्य दिने दिने । न परं न रुरोहैव यावन्नाडीवमाययौ । १६०
ततो नाडीव्रणाखिन्नो दरिद्रो मरणोद्यतः। अभ्येत्य सख्या विप्रेण केनापि जगदे रहः ॥ १६१
सखा मे यज्ञदत्ताख्यश्चिरं भूत्वातिदुर्गतः । पिशाचसाधनं कृत्वा धनं प्राप्य सुखी स्थितः ॥ १६२
तच्च तत्साधनं तेन ममाप्युक्तं त्वमप्यतः । पिशाचं साधय सखे स ते रोपयिता व्रणम् ॥ १६३
इत्युक्त्वाख्यातमत्रोऽसावुवाचास्य क्रियामिमाम् । उत्थाय पश्चिमे यामे मुक्तकेशो दिगम्बरः ॥ १६४
अनाचान्तश्च मुष्टी द्वौ तण्डुळानां यथाक्षमम् । द्वाभ्यामादाय हस्ताभ्यां जपन्गच्छेश्चतुष्पथम् ॥१६५
तत्र तण्डुलमुष्टी द्वौ स्थापयित्वा ततः सखे । मौनेनैव त्वमागच्छेर्मा वीक्षिष्ठाश्च पृष्ठतः ॥ १६६
एवं कुरु सदा यावत्पिशाचो व्यक्ततां गतः । अहं हि हन्मि ते व्याधिमिति त्वां वक्ष्यति स्वयम् ॥ १६७
ततोऽभिनन्देतं सोऽथ तव रोगं हरिष्यति । इत्युक्तस्तेनं मित्रेण स द्विजस्तत्तथाकरोत् ॥ १६८
ततः सिद्धः पिशाचः स तस्यार्तस्य महौषधीः। हिमाचलेन्द्रादानीय रोपयामास तं व्रणम् ॥ १६९
जगाद च प्रहृष्टं तं सोऽथ लग्नग्रहो द्विजम् । देहि व्रणं द्वितीयं मे यावत्तं रोपयाम्यहम् ॥ १७०
न चेत्तृजाम्यनर्थं ते शरीरं संहरामि वा । तच्छुत्वा स द्विजो भीतः सद्यो मुक्त्यं तमभ्यधात् ॥ १७१
व्रणं द्वितीयं दास्यामि सप्तभिस्ते दिनैरिति । ततस्तेनोज्झितः सोऽभून्निराशो जीविते द्विजः ॥ १७२
इत्युक्त्वा विरता मध्यादश्लीलाख्यानलजया । कलिङ्गसेना भूयः सावादीसोमप्रभमिदम् ॥ १७३
तो व्रणान्तरालाभादातं विप्रमुवाच तम् । दृष्ट्वा पृष्टश् च दुहिता विदग्धा मृतभर्तृका ॥ १७४
वञ्चयेऽहं पिशाचं तं गच्छ त्वं ब्रूहि तं पुनः । नाडीव्रणो मदुहितुर्भवता रोप्यतामिति ॥ १७५
तच्छुत्वा मुदितो गत्वा तथैवोक्त्वा च स द्विजः । अनैषीदुहितुस्तस्याः पिशाचं तं ततोऽन्तिकम् ॥ १७६
सा च तस्य पिशाचस्य वराङ्गं स्वमदर्शयत् । रोपयेमं व्रणं भद्र ममेति ब्रुवती रहः ॥ १७७
स च मूढः पिशाचोऽस्या वराङ्गं सततं ददौ । पिण्डीलेपादि न त्वासीत्स तं रोषयितुं क्षमः ॥ १७८
दिनैश्व खिन्नस्तस्याः स कृत्वा जठं निजांसयोः । किंस्विन्न रोहतीत्येवं तद्वराङ्गं व्यलोकयत् ॥ १७९
यावद्वितीयं तस्याधः स पापुत्रणमैक्षत । तं दृष्टुंब च संभ्रान्तः स पिशाचो व्यचिन्तयत् ॥ १८०
एको न रोपितो यावदुत्पन्नोऽयं व्रणोऽपरः । सत्यः प्रवादो यच्छिद्रेष्वनौ यान्ति भूरिताम् ॥ १८१
प्रभवन्ति यतो लोकाः प्रलयं यान्ति येन च । संसारवर्म विवृतं कः पिधानं तदीश्वरः ॥ १८२
इत्याछोच्य विरुद्धार्थसिद्ध्या बन्धनशङ्कया । स पिशाचस्ततो मूर्छः पलाय्यादर्शनं ययौ ॥ १८३
एवं च वञ्चयित्वा तं पिशाचं मोचितस्तया । दुहित्रा स द्विजस्तस्थौ रोगोत्तीर्णा यथासुखम् ॥ १८४
इत्थं पिशाचस्ततुल्या बाळ राजसुताश्च ये । ते सिद्धा अप्यनर्थाय सखि रक्ष्यास्तु बुद्धिभिः ॥ १८५
राजपुत्र्यः कुळीनास्तु नैतादृश्यः श्रुताः कचित् । अतोऽन्यथा न भाव्यं ते सखि मत्संगतं प्रति ॥ १८६
एवं कलिङ्ग सेनाया मुखाच्छुवा कथाक्रमम् । सहासचित्रमधुरं तोयं सोमप्रभा ययौ ॥ १८७
इतो में षष्टियोजन्यां गृहं याति च वासरः। चिरं स्थितास्मि तत्तन्वि यामीत्येतामुवाच च ॥ १८८
ततोऽस्तगिरिशेखरं व्रजंति वासरेशे शनैः
सखीं पुनरुपागमप्रणयिनीं समापृच्छय ताम् ।
क्षणं जनितबिस्मथा गगनमार्गमुत्पत्य सा
जगाम वसतिं निजां प्रसभमेव समप्रभा ॥ १८९
विलोक्य च तदद्भुतं बहुवितर्कमत्यद्भुतं
प्रविश्य समचिन्तयस्किल कलिङ्गरसेना च सा ।
न वेद्मि किमसावहो मम सखी हि सिद्धाङ्गना
भवेत्किमथवाप्सराः किमथवापि विद्याधरी ॥ १९०

दिव्या तपदियं भवत्यवितथं व्योमाषासंचारिणी
दिव्या यान्तिं च मानुषीभिरसमस्नेहाहृताः संगतिम् ।
भेजे किं नृपतेः पृथोस्तनयया सख्यं न सारुन्धती
तत्प्रीत्या पृष्ठानिनाय सुरभिं स्वर्गान्न किं भूतले ॥
तत्क्षीराशनतो न किं पुनरसौ भ्रष्टोऽपि यातो दिवं
संभूताश्च ततः प्रभृत्यविकळा गावो न किं भूतले ।
तद्धन्यास्मि शुभोदयादुपनता दिव्या सखीयं मम
प्रातश्चन्वयनासनी सुनिपुणं प्रक्ष्यामि तामागताम् ॥
इत्यादि राजतनया हृदि चिन्तयन्ती तां यामिनीमनयत्र कलिङ्गरसेन ।
सोमप्रभा च निजवेश्मनि भूय एव तद्दर्शनोत्सुकमना रजनीं निनाय ॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमझुकलमबके द्वितीयस्तरङ्गः।

_____


तृतीयस्तरङ्गः


ततः सोमप्रभा प्रातस्तद्विनोदोपपादिनीम् । न्यस्तद्रुमयानेकमायासद्यत्रपुत्रिकाम् ॥
करण्डिकां समादाय स नभस्तलचारिणी । तस्याः कलिङ्गसेनाया निकटं पुनराययौ ॥
कलिङ्गसेनाष्यालोक्य तामानन्दश्चनिर्भरा । उस्थाय कण्ठे जग्राह पार्थासीनामुवाच च ॥
त्वदीयमुखपूर्णेन्दुदर्शनेन विना सखि । तमोमयी त्रियामाद्य शतयामेव मे ॥
तजन्मान्तरसंबन्धः कीदृशः स्यात्त्वया मम । यस्यायं परिणामोऽद्य त्वं देवि वेत्सि चेद्वद ॥
तच्छुत्वा राजपुत्रीं तामेवं सोमप्रभाब्रवीत् । ईडले नास्ति विज्ञानं नहिं जातिं स्मराम्यहम् ॥
न चात्र मुनयोऽभिज्ञाः केचितु यदि जानते । तैः कृतं तादृशं पूर्वं परतत्वविदश्च ते ॥
एवमुक्तवतीं भूयः प्रेमविश्रम्भपेशलम् । कलिङ्गसेना पप्रच्छ विजने तां सकौतुका ॥
ब्रूहि मे सखि कस्येह देवजातेः पितुस्त्वया । जन्मनाकृतो वंशो मुक्तयेव सुवृत्तया ॥
जगत्कर्णामृतं किं च तव नाम सुळक्षणे । करण्डिका किमर्थंथमस्यामस्ति च वस्तु किम् ॥
एवं कलिङ्गसेनायाः श्रुत्वा सप्रणयं वचः। सोमप्रभा सा सर्वे तस्क्रमाद्वक्तुं प्रचक्रमे ॥
5 अस्ति त्रिजगति ख्यातो मयो नाम महासुरः। आसुरं भावमुत्सृज्य शौरिं स शरणं श्रितः ॥
तेन दत्ताभयश्चक्रे स च वज्जभृतः सभाम् । दैत्याश्च देवपक्षोऽयमिति तं प्रति चुक्रुधुः ॥
तद्भयात्तेन विन्ध्याद्रौ मायाविवरमन्दिरम् । अगम्यमसुरेन्द्राणां बह्वाश्चर्यमयं कृतम् ॥
तस्यावां वे दुहितरौ मयस्य श्रह्मचारिणी । ज्येष्ठा स्वयंप्रभा नाम कुमारी ततृहस्थिता ॥
अहं सोमप्रभा नाम कनिष्ठा सा त्वहं सखि । नलकूबरसंज्ञाय दत्ता धनद सूनवे ॥
पित्रा च शिक्षितास्मीह मया यत्राण्यनेकधा। त्वत्प्रीत्या चेथमानीता पूर्णा तव करण्डिका ॥
इत्युक्त्वादर्शयत्तस्याः प्रोद्धट्य बहुकौतुकाः । सोभप्रभा काष्ठमयीः स्वमायायत्रपुत्रिकाः ॥
कीलिकाहतिमात्रेण काचिद्वा विहायसा । तदाज्ञया पुष्पमालामादाय द्रुतमाययौ ॥
काचित्तथैव पानीयमनिनाय यदृच्छया । काचिन्ननर्त काचिच्च 'कथालापमथाकरोत् ॥
इत्यादिभिर्महद्भयैः कंचित्कालं विनोद्य ताम् । सुरक्षित स्थापयित्वा तां च यत्रकरण्डिकाम् ॥
कलिङ्गरसेनमामय सोकां सोमप्रभा ततः । ययौ भर्तृपरायत्ता नभसा निजमन्दिरम् ॥
कलिङ्गसेनाप्याश्चर्यदर्शनध्वस्तया क्षुधा । प्रहृष्टा तदहस्तस्थौ सर्वाहारपराङ्मुखी ॥
तदृष्ट्वा च ततस्तस्या जननी रोगाङ्गिनी । आनन्दाख्येन भिषजा निरूप्याविकलोदिता ॥
कुतोऽपि हेतोर्हर्षेण नष्टोस्याः क्षुन्न रोगतः । उत्फुल्लनेत्रं वक्येतदस्या हसदिवाननम् ॥
इत्युक्ता भिषजा हर्षहेतुं तज्जननी च सा । पप्रच्छ तां यथावृत्तं सापि तस्यै तदब्रवीत् ॥

ततः श्लाघ्यसखी सङ्गहृष्टो मत्वाभिनन्द्य च । आहरं कारयामास जननी तां यथोचितम् ॥ २७
अथान्येद्युरुपागत्य विदितार्थं क्रमेण सा । कलिङ्गसेनां तामेवं रहः सोमप्रभाभ्यधात् ॥ २८
मया त्वत्सख्यमावेद्य त्वत्पार्श्वगमनेऽन्वहम् । अनुज्ञा ज्ञानिनो भर्तुगृहीता विदितार्थतः ॥ २९
तस्मात्त्वमप्यनुज्ञाता पितृभ्यां भव सांप्रतम् । येन स्वैरं भया संकं निःशङ्का विहरिष्यसि ॥ ३०
एवमुक्तवतीं हस्ते तां गृहीत्वैव तक्षणम् । कलिङ्गसेना स्वपितुर्मातुश्च निकटं ययौ ॥ ३१
तत्र नामान्वयाख्यानपूर्व चैतामदर्शयत् । पित्रे कलिङ्गदत्ताय राज्ञे सोमप्रभां सखीम् ॥ ३२
मात्रे च तारादत्तायै तथैवैतामदर्शयत् । तौ च दृष्ट्वा यथाख्यानमेनामभिननन्दतुः॥ ३३
ऊचतुश्चाकृतिप्रीतौ दंपती तावुभौ ततः । सत्कृत्य दुहितृस्नेहात्तां महासुरसुन्दरीम् ॥ ३४
वत्से क लिङ्गसेनेयं हस्ते तव समर्पिता । तदिदानीं यथाकाममुभे विहरतां युवाम् ॥ ३५
एतत्तयोर्वचो वे चाप्यभिनन्द्य निरीयतुः । समं कलिङ्गसेना च सा च सोमप्रभा ततः ॥ ३६
जग्मतुश्च विहाराय विहारं राजनिर्मितम् । आनिन्यतुश्च तां तत्र मायायञ्जकरण्डिकाम् ॥ ३७
ततो यत्रमयं यज्ञे गृहीत्वा प्राहिणोत्तदा । सोमप्रभा स्खप्रयोगार्युद्धार्थानयनाय सा ॥ ३८
स यक्ष नभसा गत्वा दूरमध्वानमाययौ । आदाय मुक्तासद्रत्नहेमाम्बुरुहसंचयम् ॥ ३९
तेनाभिपूज्य सुगतान्भासयामास तत्र सा । सोमप्रभा सनिलयान्सर्वाश्चर्यप्रयिना ॥ ४०
तद्दगत्य दृष्ट्वा च विस्मितो महिषीसखः । राज कलिङ्गदत्तस्तामपृच्छद्यत्रचेष्टितम् ॥ ४१
ततः सोमप्रभावादीद्राजन्नेतान्यनेकधा । माययत्रादिशिल्पानि पित्रा सृष्टानि मे पुरा ॥ ४२
यथा चेदं जगद्यत्रं पञ्चभूतात्मकं तथा । यत्राण्येतानि सर्वाणि शृणु तानि पृथक्पृथक् ॥ ४३
पृथ्वीप्रधानं यन्त्रं यह्रादि पिदधाति तत् । पिहितं तेन शक्नोति न चोद्धाटयितुं परः ॥ ४४
आकारस्तोययन्नोस्थः सजीव इव दृश्यते । तेजोमयं तु यद्यजं तजवालाः परिमुञ्चति ॥ ४५
वातयत्रं च कुरुते चेष्टा गत्यागमादिकाः । व्यक्तीकरोति चालापं यत्रभाकाशसंभवम् ॥ ४६
मया चैतान्यवाप्तानि तातािकि त्वमृतस्य यत् । रक्षकं चक्रयनं तत्तातो जानाति नापरः ॥ ४७
इति तस्या वन्यास्तद्वचः श्रद्दधतामिव । मध्याह्न पूर्यमाणानां शङ्कमानासुदभूदनः ॥ ४८
ततः स्वोचितमाहारं दा विज्ञाप्य तं नृपम् । प्राप्यानुज्ञां विमाने तां सानुगां यत्रनिर्मिते ॥ ४९
कलिङ्गसेनाभादाय प्रतस्थे गगनेन सा । सोमप्रभा पितृगृहं ज्येष्ठायाः स्वमुरन्तिकम् ॥ ५०
क्षणाच्च प्राप्य विन्ध्याद्रिवन्न तत्पितृमन्दिरम् । तस्याः स्वयंप्रभायाश्च पार्श्व तामनयस्वसुः ॥ ५१
तत्रापश्यज्जटाजूटमालिनीं तां स्वयंप्रभाम् । कलिङ्गसेना लम्बाक्षमालां सा ब्रह्मचारिणीम् ॥ ५२
सुसिताम्बरसंवीतां हसन्तीमिव पार्वतीम् । कामभोगमहाभोगगृहीतोषतपःक्रियाम् ॥ ५३
सापि समप्रभाख्यातां प्रणतां तां नृपात्मजाम् । स्वयंप्रभा कृतातिथ्या संविभेजे फलाशनैः ॥ ५४
सखि भुक्तैः फलैरेतैर्जर ते न भविष्यति । विनाशिन्यस्य रूपस्य पञ्चस्येव हिमाहुतिः ॥ ५५
एतदर्थमिह स्नेहदानीता भवती मया । इति सोमप्रभा चैतां राजपुत्रीमभाषत ॥ ५६
ततः कलिङ्गसेनात्र तान्यभुङ्ग फलानि सा । सद्योऽमृतरसासारसिक्ताङ्गीव बभूव च ॥ ५७
ददर्श च पुरोद्यानं भ्रमन्ती तत्र कौतुकात् । ससुवर्णाब्जवापीकं सुधास्वादुफलद्रुमम् ॥ ५८
हमचित्रखगाकीर्णं सन्मणिस्तम्भविभ्रमम् । भित्तिबुद्धिकरं शये भित्तौ शन्यप्रतीतिदम् ॥ ५९
जले स्थलधियं कुर्वत्स्थले च जलबुद्धिकृत् । लोकान्तरमिघापूर्व संयमायाविनिर्मितम् ॥ ६०
प्रविष्टपूर्वं प्लवगैः पुरा सीतागवेषिभिः । स्वयंप्रभाप्रसादेन चिरात्संप्राप्तनिर्गमैः ॥ ६१
ततस्तदद्भुतपुरप्रकामालोकविस्मिताम् । अजराभाजनीभूतां तामापृष्ट स्वयंप्रभम् ॥ ६२
कलिङ्गसेनामारोप्य यत्रे भूयो विद्या । सोमप्रभा तक्षशिलामानिनाय स्वमन्दिरम् ॥ ६३
तत्र सा तद्यथावस्तु पित्रोः सर्वमवर्णयत् । कलिङ्गसेना तौ चापि परं संतोषमीयतुः ॥ ६४
इत्थं तयोर्दूयोः सख्योर्गच्छत्सु दिवसेष्वथ । ऊचे कलिङ्गसेनां तामेवं सोमप्रभैकदा ॥ ६५

यावन्न परिणीता त्वं तावत्सख्यं मम त्वया । त्वद्भर्तृभवने पश्चान्मम स्यादगमः कुतः ॥
न दृश्यो हि सखीभर्ता नाङ्गीकांर्यः कथंचन । अवेर्नुकीव स्नुषायाः श्वभूमीसानि खादति ॥
तथा च शृणु वच्म्येतां कीर्तिसेनाकथां तव ।
पुरे पाटलिपुत्राख्ये धुर्यो धनवतां वणिक्। नाम्ना यथार्थेन पुरा धनपालित इत्यभूत् ॥
कीर्तिसेनाभिधाना च तस्यजायत कन्यका। रूपेणानन्यसदृशी प्राणेभ्योऽप्यधिकप्रिया ॥
सा च तेन समानाय मगधेषु महद्भये । देवसेनाभिधानाय दत्ताद्वणिजे सुता ॥
तस्य चातिसुवृत्तस्य देवसेनस्य दुर्जनी । विपन्नजनकस्यासीज्जननी स्वामिनी गृहे ॥
सा स्नुषां कीर्तिसेनां तां पश्यन्ती पतिसंमताम् । क्रुधां ज्वलन्ती पुत्रस्य परोक्षभकदर्थयत् ॥
कीर्तसेना च सा पत्युर्वक्तुं नैव शशाक तत् । कष्टा हि कुटिलाश्वध्रुपरतत्रवधूस्थितिः ॥
एकदा स पतिस्तस्या देवसेनो वणिज्यया । गन्तुं प्रववृते बन्धुप्रेरितो वलभीं पुरीम् ॥
ततः सा कीर्तिसेना तं पतिमेवमभाषत । इयचिरं मया नैतदार्यपुत्र तवोदितम् ॥
कदर्थयति मामेषा तवास्या त्वय्यपि स्थिते । त्वयि तु प्रोषिते किं मे कुर्यादिति न वेड्यहम् ॥
तच्छुत्वा स समुद्रान्तस्तत्स्नेहात्सभयः शनेः । देवसेनस्तदा गत्वा मातरं प्रणतोऽब्रवीत् ॥
कीर्तिसेनाधुना हस्ते तत्रस्व प्रस्थितस्य मे । नास्या निःस्नेहता कार्या कुलीनतनया ह्यसौ ॥
तच्छुत्वा कीर्तिसेनां तामाहूयोद्वर्तितेक्षणा । तं देवसेनं माता सा तत्कालं समभाषत ॥
कृतं मया किं पृच्छेतामेवं स्वां प्रेरयत्यसौ । गृहभेदकरी पुत्र मम तु द्वौ युवां समौ ॥
श्रुत्वैतच्छान्तचित्तोऽभूतकृते स वणिग्वरः । व्याजसप्रणयैर्वाक्यैर्जनन्या यो न वक्ष्यते ॥
कीर्तिसेना तु सा तूष्णीमासीदुद्वेगसस्मिता । देवसेनस्तु सोऽन्येद्युः प्रतस्थे वलभीं वणिक् ॥
ततस्तद्विरहछेशजुषस्तस्याः क्रमेण सा । तन्माता कीर्तिसेनाया दासीः पार्श्वयवारयत् ॥
कृत्वा च गृहचारिण्या स्वचेव्या सह संविदम्। आनाय्याभ्यन्तरं गुप्तं तां विवस्त्रां चकार सा ॥
पापे हरसि मे पुत्रमित्युक्त्वा स कचग्रहम् । पादैर्दन्तैर्नखैश्चैतां चेट्या सममपाटयत् ॥
चिक्षेप चैनां भूगेहे सपिधाने दृढार्गले । तत्रत्येऽभ्युद्धृताशेषपूर्वजातार्थसंचये ॥
न्यधाच्च तस्यास्तत्र(न्तः प्रत्यहं सा दिनात्यये। पापा तादृगवस्थाया भक्तस्यार्धशरावकम् ॥
अचिन्तयच्च दूरस्थे पत्यावेवं मृता स्वयम् । इमां व्युत्थाप्य यातेति वक्ष्यामि दिवसैरिति ॥
इत्थं भूमिगृहे क्षिप्ता श्वश्वा पापकृता तया । सुखाहीं रुदती तत्र कीर्तिसेना व्यचिन्तयत् ॥
आढ्यः पतिः कुले जन्म सौभाग्यं साधुवृत्तता। तदप्यहो मम श्वभूप्रसादादीदृशी विपत् ॥
एतदर्थं च निन्दन्ति कन्यानां जन्म बान्धवाः । श्वधूननन्दृसंत्रासमसौभाग्यादिदूषितम् ॥
इति शोचन्त्यकस्मात्सा कीर्तिसेना खनित्रकम् । लेभेऽस्माद्भगृहाद्धात्रामनःशल्यमिवोद्धृतम् ॥
अयोमयेन तेनात्र सुरुङ्गां निचखान सा । तावद्यावत्तयोत्तस्थे वात्स्वाद्वासवेश्मनः ॥
ददर्श च प्रदीपेन प्राक्तनेनाथ तबृहम् । अक्षीणेन कृतालोका धर्मेणेव निजेन सा। ॥
आदायातश्च वस्त्राणि स्वं स्वर्गे च निशाक्षये । निर्गत्यैव ततो गुनं जगाम नगराद्वहिः ॥
एवंविधाया गन्तुं मे न युक्तं पितृवेश्मनि । किं वक्ष्ये तत्र लोकश्च प्रत्येष्यति कथं मम ॥
अतः स्वयुक्त्या गन्तव्यं पत्युरेवान्तिकं मय। इहामुत्र च साध्वीनां पतिरेका गतिर्यतः ॥
इत्यालोच्य चकारात्र तडागाम्बुकृताप्लवा। राजपुत्रस्य वेषं सा कीर्तिसेना सुचूंहितम् ॥
ततो गत्वापणे दत्त्वा किंचिन्मूल्येन काञ्चनम् । कस्यापि वणिजो गेहे दिने तस्मिखुवास स ॥
अन्येद्युस्तत्र चक्रे च वलभीं गन्तुमिच्छता । समुद्र सेननाम्ना सा वणिजा सह संस्तवम् ॥
न साकं सभृत्येन प्राप्तुं प्राक्प्रस्थितं पतिम् । सद्राजपुत्रवेषा सा प्रतस्थे वलभीं प्रति ॥
जगाद च वणिजं गोत्रजैरस्मि बाधितः। तत्वया सह गच्छामि वलभीं स्वजनान्तिकम् ॥

तच्छुत्वा स वणिक्पुत्रो मार्गे पर्यचरच ताम् । राजपुत्रो ध्रुवं भव्यः कोऽप्यसाविति गौरवात् ॥

ययौ च स वणिक्सार्थः पुरस्कृत्याटवीपथम् । बहुशुरुकभयत्यक्तमार्गान्तरजनाश्रितम् ॥ १०५
दिनैः प्राप्याटवीद्वारं सायं साथै कृतस्थितौ। चक्रे कृतान्तदूतीव शब्दं भयकरं शिवा ॥ १०६
तदभिी वणिग्लोके चौराद्यापातशङ्किनि । हते गृहीतशस्त्रेषु सर्वतो रिपुरक्षिषु ॥ १०७
ध्यान्ते धावति दस्यूनामग्रयायिबलोपमे । कीर्ति सेना तदालोक्यै पुंवेषा सा व्यचिन्तयत् ॥ १०८
अहो दुष्कृतिनां कर्म संतानेनैव वर्धते । पश्य श्वशृकृता व्यापदिहापि फलिता मम ॥ १०९
प्रथमं मृत्युनेवाहं श्वधृकोपेन भक्षिता । प्रविष्टा भूदं पश्चाद्भर्भवासमिवापरम् ॥ ११०
दैवात्ततोऽपि निष्क्रान्ता जातेव पुनरप्यहम् । इहाद्यागत्य संप्राप्ता भूयो जीवितसंशयम् ॥ १११
चैौरैर्यदि हतास्मीह तच्छशैर्मम वैरिणी । अन्यासक्ता गता कापीत्यभिधास्यति मे पतिम् ॥ ११२
स्त्रीति ज्ञातास्मि केनापि हृतवस्त्रान्तरा यदि । ततो मृत्युर्मम श्रेयान्न पुनः शीलविप्लवः ॥ ११३
तेन चात्मैव मे रक्ष्यो नापेक्ष्योऽयं सुहृद्वणिकू । सतीधर्मो हि सुस्त्रीणां चिन्त्यो न सुहृदादयः ॥ ११४
इति निश्चित्य सा प्राप चिन्वती तरुमध्यगम् । गर्ते गृहकृतिं दत्तं कृपयेवान्तरं भुवा ॥ ११५
तत्र प्रविश्य चाच्छाद्य तृणपर्णादिभिस्तनुम् । तस्थौ संधार्यमाणा सा पतिसंगमवाञ्छया ॥ ११६
ततो निशीथे सहसा निपत्यैवोद्यतायुधा । चौरसेना सुमहती सार्थं वेष्टयति स्म तम् ॥ ११७
निनदद्दस्युकालाणागं शत्रज्वालाचिरप्रभम् । ततः सरुधिरासारं तत्राभूद्युद्धदुर्दिनम् ॥ ११८
हत्वा समुद्रसेनं च सानुगं तं वणिक्पतिम् । बलिनोऽथ ययुश्चौरा गृहीतधनसंचया ॥ ११९
तदा च कीर्तिसेना सा भृतकोलाहला बलात् । यन्न मुक्तासुभिस्तत्र कारणं केवलो विधिः ॥ १२०
ततो निशायां यातायामुदिते तिग्मतेजसि । निर्जगाम च स तस्माद्भर्ताद्विटपमध्यतः ॥ १२१
कामं भवैकभक्तानामविस्खलिततेजसाम् । देवता एव साध्वीनां त्राणमापदि कुर्वते ॥ १२२
यत्तत्र निर्जनेऽरण्ये सिंहो वटुपि तां जहौ । न परं यावदभ्येत्य कुतश्चित्कोऽपि तापसः ॥ १२३
पृष्ठोदन्तां समाश्वास्य जलपानं कमण्डलोः। दत्त्वोपदिश्य पन्थानं तस्याः कापि तिरोदधे ॥ १२४
ततस्तृप्तामृतेनेव क्षुत्पिपासाविनाकृता । तापसोक्तेन मार्गेण प्रतस्थे सा पतिव्रता ॥ १२५
अथास्तशिखरारूढं प्रसारितकरं. रविम् । रात्रिमेकां क्षमस्वेति वदन्तमिव वीक्ष्य सा ॥ १२६
महतोऽरण्यवृक्षस्य गृहभं मूळकोटरम् । विवेश पिदधे चास्य द्वारमन्येन दारुणा ॥ १२७
प्रदोषे च ददर्शात्र द्वारच्छिद्रान्तरेण सा । राक्षसीमागतां घोरां बालकैरन्वितां सुतैः ॥ १२८
तीर्णान्यविपदद्याहमनया भक्षितेति सा । त्रस्ता यावत्तरौ तावदारूढा तत्र राक्षसी ॥ १२९
अन्वारूढाश्च तत्पुत्रास्तत्र तां किल राक्षसीम् । अब्रुवन्नस्व नः किंचिद्भक्ष्यं देहीति तत्क्षणम् ॥ १३०
ततः सा राक्षसी बालांस्तानुवाचाद्य पुत्रकाः। महसूमशानं गत्वापि भक्ष्यं नासादितं मया ॥ १३१
याचितो डाकिनीसंघोऽप्यत्र भागमदन्न मे । तत्खेदादथ विज्ञष्य याचितो भैरवो मया ॥ १३२
स च नामान्वयौ पृष्ट्वा देवो मामेवमादिशत् । भयंकारि कुलीनासि खरदूषणवंशजा ॥ १३३
तदितो नातिदूरस्थं वसुदत्तपुरं व्रज । तत्रास्ते वसुदत्ताख्यो राजा धर्मपरो महान् ॥ १३४
यः कृत्स्नामटवीमेतां पर्यन्तस्थोऽभिरक्षति । स्वयं गृह्वाति शुल्कं च निगृह्वति च तस्करान् ॥ १३५
तस्याटव्यां च मृगयाश्रमसुप्तस्य भूपतेः । अज्ञातैव प्रविष्टान्तः कर्णं शतपदी लघु ॥ १३६
सा च कालेन बहुशः प्रसूतास्य शिरोन्तरे । तेन रोगेण राजासौ नायुशेषोऽद्य वर्तते ॥ १३७
वैद्याश्चास्य न तं व्याधिं विदन्त्यन्योऽपि कोऽपि चेत् । न ज्ञास्यति ततश्चैष नैरल्पैर्विपत्स्यते ॥ १३८
तस्य मांसानि भुञ्जीथा विपन्नस्य स्वमायया । भक्षितैस्तैर्हि षण्मासान्परितृप्ता भविष्यसि ॥ १३९
इत्थं मे भैरवेणापि संविभागः ससंशयः । कालवांश्चाद्य विहितस्तत्पुत्राः किं करोम्यहम् ॥ १४०
एवं तयोक्ता राक्षस्या पुत्रास्ते तामथाब्रुवन् । शतापनीते रोगेऽस्मिन्कि स राजाम्ब जीवति ॥ १४१
कथं च तादृशो रोगो वद तस्यापनीयते । एवमुक्तवतस्तान्सा तनयान्राक्षसी जगौ ॥ १४२
ज्ञातापनीते रोगेऽस्मि जीवत्येव स भूपतिः। भूयतां च यथा सोऽस्य महारोगोऽपनीयते ॥ १४३

शिरः पूर्वं घृताश्थतं तस्य न्यस्तोष्णसर्पिषा । कृत्वा मध्याह्नकठिने स्थापितस्यातपे चिरम् ॥
निवेश्य कर्णकुहरे सुषिरां वंशनाडिकाम् । शीताम्बुघटपृष्ठथशराबच्छिद्रसङ्गिनीम् ॥
तेन स्वेदातपक्लान्ता निर्गत्यास्य शिरोन्तरात् । कर्णरन्भेण तेनैव वंशनाडीं प्रविश्य ताम् ॥
घटे शीताभिलाषिण्यः शतपद्यः पतन्ति ताःन एवं स नृपतिस्तस्मान्महारोगाद्विमुच्यते ॥
इत्युक्त्वा राक्षसी पुत्रान्वृक्षस्थान्विरराम सा । कीर्तिसेना च तत्सर्वमथुणोकोटरस्थिता ॥
श्रुत्वा च चिन्तयामास निस्तरिष्यामि चेदितः । तद्वैवैतया युक्त्या जीवयिष्यामि तं नृपम्॥
एतामेवाटवीं सोऽल्पशुल्कः प्रान्तस्थितोऽवति । तत्सौकर्याच वणिजः सर्वे यान्यमुना पथा ॥
एतत्समुद्रसेनोऽपि स्वर्गामी सोऽब्रवीदृणिछ । तदेतेनैव मार्गेण स मे भर्तागमिष्यति ॥
अतो गत्वाटवीप्रान्ते वसुदत्तपुरे नृपम् । रोगादुत्तार्य तत्रस्था प्रतीक्षे भर्तुरागमम् ॥
एवं विचिन्तयन्ती सा ऋकातामनयन्निशाम्। प्रातर्नटेषु रक्षःसु निरगात्कोटरात्ततः ॥
क्रमात्ततोऽटवीमध्ये यान्ती पुरुषवेषभृत् । प्राप्तेऽपराहे गोपालमेकं साधं ददर्श सा ॥
तत्सौकुमार्यदूराध्वदर्शनाद्रीकृतं च तम् । पप्रच्छोपेत्य सा कोऽयं प्रदेशः कथ्यतामिति ॥
सोऽपि गोपालकोऽवादीद्वसुदत्तस्य भूपतेः । वसुदत्तपुरं नाम पुरमेतत्पुरः स्थितम् ॥
राजापि स महात्मात्र मुमूर्धव्याधितः स्थितः । तच्छुत्वा कीर्तिसेना तं गोपालकमभाषत ॥
यदि मां नयते कश्चिद्राज्ञस्तस्यान्तिकं ततः । अहं तं तस्य जानामि निवारयितुमामयम् ॥
तच्छुत्वैवावदद्पः पुरेऽत्रैव व्रजाम्यहम् । तदायाहि मया साकं यावद्यत्नं करोमेिं ते ॥
तथेत्युक्तवतीं तां च कीर्तिसेनां तदैव सः । वसुदत्तपुरं गोपः पुंवेषां नयति स्म तम् ॥
तच्च तत्र तथा वस्तु निबेद्यातीय तत्क्षणात् । प्रतीहाराय कल्याणलक्षणं तां समर्पयत्॥
प्रतीहारोऽपि राजानं विज्ञायैव तदाज्ञया । प्रवेशयामास स तां तस्यान्तिकमनिन्दिताम् ॥
राजा च सोऽन्न रोगर्तस्तां दृष्टैवाद्भुताकृतिम् । आश्वस्तो वसुदत्तोऽभूद्वेत्त्यात्मैव हिताहितम् ॥
उवाच चैतां पुंवेषां यदीमामपनेष्यसि । रुजमेतत्प्रदास्यामि राज्यार्ध ते सुलक्षण ॥
जाने जहर पृष्ठान्मे स्वप्ने स्त्री कृष्णकम्बद्धम्। तन्निश्चितमिमं रोगं हरिष्यति भवान्मम ॥
तच्छुत्वा कीर्तिसेना तं जगाद च दिनं गतम् । देव श्वस्तेऽपनेष्यामि रोगं मा स्माधृतिं कृथाः ॥
इत्युक्त्वा मूत्रं राज्ञोऽस्य गव्यं घृतमद्यपयत् । तेन तस्याययौ निद्र ययौ सा चातिवेदना ॥
भिषगूपेण देवोऽयं पुण्यैर्नः कोऽप्युपागतः । इति तत्र च तां सर्वे कीर्तिसेनां ततोऽस्तुवन् ॥
महादेवी च तैस्तैस्तामुपचौरैरुपाचरत् । नक्तं वेश्म पृथक्चास्याः सदासीकमकल्पयत् ॥
अथापरेद्युर्मध्याहे मञ्जिष्वन्तःपुरेषु च । पश्यत्सु तस्य भूपस्य कीर्तिसेना चकर्ष सा ॥
शिरसः कर्णमार्गेण सार्ध शतपदीशतम् । राक्षस्युदितया पूर्वं युक्त्यात्यद्भुतया तया ॥
स्थापयित्वा च घटके सा ताः शतपदीस्ततः। घृतक्षीरादिसेकेन तं नृपं समतर्पयत् ॥
क्रमात्तस्मिन्समाश्वस्ते रोगमुक्ते महीपतौ । घटे तान्प्राणिनो दृष्ट्वा को न तत्र विसिस्मिये ॥
राजा च स विलोक्यैतान्कुकीटान्मूर्धनिर्गतान् । तत्रास दध्यौ मुमुदे मेने जन्म निजं पुनः ॥
कृतोत्सवश्च स ततः कीर्तिसेनामपूजयत् । तामनादृतराज्याधी प्रासहस्त्यश्वकाञ्चनैः ॥
देवी च मत्रिणश्चैतां हेम्ना वगैरपूरयन् । प्रभुप्राणप्रदोऽस्माकं पूज्यो भिषगसाविति ॥
सा च तस्यैव राज्ञस्तान्हस्तेऽर्थान्संप्रति न्यधात् । कंचित्कालं प्रतस्थोऽहमित्युक्त्वा भर्नापेक्षिणी ॥
ततः संमान्यमानात्र सवैः कान्यप्यहानि सा। यावत्पुरुषवेषेण कीर्ति सेनावतिष्ठते ॥
तावच्छुश्राव लोकान्तं वलभीतः समागतम् । सार्थवाहं पथा तेन देवसेनं निजं पतिम् ॥
पुरि तत्राथ ही साथं प्राप्तं बुद्धे व साभ्यगात्। भतरं तमपश्यच्च भयूरीव नवाम्बुदम् ॥
चित्तेनेव चिरौत्सुक्यसंतापप्रविलायिना। दत्ताधीनन्दबाष्पेण पादयोस्तस्य चापतत् ॥
सोऽपि प्रत्यभ्यजानाच वेषच्छन्नां निरूप्य ताम् । भर्ता भास्वत्करालक्ष्यां दिवा मूर्तिमिवैन्दवीम् ॥

तस्य तद्वदनेन्द्रे च चन्द्रकान्तस्य पश्यतः । देवसेनस्य हृदयं चित्रं न गलति स्म यत् ॥ १८३
अथास्य कीर्तिसेनायामेवं प्रकटितात्मनि । किमेतदिति साध्ये स्थिते तस्मिश्च तत्पतौ ॥ १८४
विस्मिते च वणिग्ग्रामे तदुवैव सविस्मयः । स राजा वसुदत्तोऽत्र स्वयमेव किलाययौ ॥ १८५
तेन पृष्टा च सा कीर्तिसेना पत्युः पुरोऽखिलम् । श्वशूदुश्चरितोरपन्नं स्ववृत्तान्तमवर्णयत् ॥ १८६
देवसेनश्च तच्छुत्वा तद्भर्ता स स्वमातरि । पराङ्मुखोऽभवत्कोपक्षमाविस्मयहर्षवान् ॥ १८७
भर्तुभक्तिरथाडूढाः शीलसंनाहरक्षिताः । धर्मसारथयः साध्व्यो जयन्ति मतिहेतयः॥ १८८
इति तत्र स्थितोऽवादीदाकण्यैव तदद्भुतम् । चरितं कीर्तिसेनायाः सानन्दः सकलो जनः ॥ १८९
राजाप्युवाच पयर्थमाश्रितक्ॐशयानया । सीतादेव्यपि रामस्य परिक्लेशवहा जिता ॥ १९०
तदेषा धर्मभगिनी मम प्राणप्रदायिनी । इत्युक्तवन्तं तं भूपं कीर्तसेनाथ साब्रवीत् ॥ १९१
देव त्वदीतियो यस्तव हस्ते मम स्थितः । प्रा(महस्त्यश्वरनादिः स मे भन्नें समर्थताम् ॥ १९२
एवमुक्तस्तया राजा दबा प्रामादि तस्य तत् । तद्धर्देवसेनस्य प्रीतः पटुं बबन्ध सः ॥ १९३
       अथ नरपतिदतैस्तैर्बणिज्याजितैश्च प्रसभभरितकोषो देवसेनो धनौधैः ।
       परिहृतजननीकः संस्तुवन्कीर्ति सेनां कृतवसतिरमुष्मिन्नेव तस्थौ पुरे सः ॥ १९४
       सुखमपगतपापश्वधृकं कीर्तिसेनप्यसमचरितलब्धव्यतिरासाद्य तत्र ।
       न्यवसद खिळभोगैश्वर्यभागान्तिकस्था सुकृतफलसमृद्धिर्देहबद्धेव भर्तुः ॥ १९५
       एवं विषय विधुरस्य विधेर्नियोगमापत्सु रक्षितचरित्रधना हि साध्यः ।
       गुप्तः स्वसत्त्वविभवेन महत्तमेन कल्याणमादधति पत्युरथात्मनश्च ॥ १९६
       इत्थं च पार्थिवकुमारि भवन्ति दोषाः श्वशूननन्तृविहिता बहवो वधूनाम् ।
       तद्भर्तृवेश्म तव तादृशमर्थयेऽहं श्वशूने यत्र न च यत्र शठा ननन्दा ॥ १९७
       इतीदमानन्दिकथाद्भुतं सा मुखनिशम्यासुरराजपुत्र्याः ।
       सोमप्रभाया मनुजेन्द्रपुत्री कलिङ्गसन परितुष्यति स्म ॥ १९८
       ततो विचित्रार्थकथावसानं दृष्ट्वा गन्तुं मिहिरे प्रवृत्ते।
       सोत्कां समालिङ्ग्य कलिङ्गग्सेनां सोमप्रभा स्वं भवनं जगाम ॥ १९९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमखुकालम्बके तृतीयस्तरङ्गः ।


_____


चतुर्थस्तरङ्गः ।


ततः स्वसद्म यातयाः पश्चान्मार्गमवेक्षितुम् । सोमप्रभायाः स्नेहेन मार्गहर्यांप्रमास्थिताम् ॥ १
कलिङ्गसेनामारात्तां ददर्श गगनागतः । दैवान्मनवेगाख्यो युवा विद्याधराधिपः ॥ २
स तां दृष्चैव रूपेण जगत्रितयमोहिनीम् । क्षोभं जगाम कमैन्द्रजालिकस्येव पिच्छिकाम् ॥ ३
अलं विद्याधरस्त्रीभिः का कथाप्सरसामपि । यत्रेदृगेतदेतस्या मनुष्या रूपमद्भुतम् ॥ ४
तदेषा यदि मे न स्यान्नय किं जीवितेन तत् । कथं च मानुषीसङ्गं कुर्यां विद्याधरोऽपि सन् ॥ ५
इत्यालोच्य स दध्यौ च विद्यां प्रज्ञप्तिसंज्ञिकाम् । सा चाबिभृय साकारा तमेवमवदत्तदा॥ ६
तत्रचतो मानुषी नेयमेषा शापच्युताप्सराः । जाता कलिङ्गदत्तस्य गृहे सुभग भूपतेः ॥ ७
इत्युक्ते विद्यया सोऽथ हृष्टो गत्वा स्वधमनि । विद्याधरोऽन्यविमुखः कामार्तः समचिन्तयत् ॥ ८
इठाद्यदि हराम्येतां तदेतन्मे न युज्यते । स्त्रीणां हठोपभोगो हि भम शापोऽस्ति मृत्युः ॥ ९
तदेतत्प्राप्तये शंभुराशध्यस्तपसा मया । तपोधीननि हि श्रेयांस्युपायोऽन्यो न विद्यते ॥ १०
इति निश्चित्य चान्येद्युर्गत्वा ऋषभपर्वतम् । एकपाद स्थितस्तेपे निराहारस्तपांसि सः ॥ ११
अथ तुष्टोऽचिरात्तीनैस्तपोभिर्दत्तदर्शनः । एवं मदनवेगं तमादिदेशाम्बिकापतिः ॥ १२
एषा कलिङ्गसेनाख्या रूल्याता रूपेण भूतले । कन्था नास्याश्च भर्तापि सदृशो रूपसंपदा ॥ १३

एकस्तु वरसराजोऽस्ति स चैतामभिवाञ्छति । किं तु वासवदत्ताया भीत्या नीयते स्फुदम् ॥
एषापि रूपलुब्धा तं श्रुत्वा सोमप्रभामुखात् । स्वयंवराय वरसेशं राजपुत्र्यभिवाञ्छति ॥
तत्र यावद्विबाहोऽस्या न भवेत्तावदन्तरा । कृत्वा कालसदस्यैव रूपं वसेश्वरस्य तत् ॥
गत्वा गान्धर्वविधिना भार्यं कुर्याद्भवानिमाम्। एवं कलिङ्गसेनासौ तव सेत्स्यति सुन्दरी ॥
इत्यादिष्टः स शर्वेण प्रणिपत्याथ तं ययौ । गृहं मदनवेगः स्वं कालकूटगिरेस्तटम् ॥
अत्रान्तरे प्रतिनिशं गच्छन्त्या निजमन्दिरम् । प्रतिप्रभातमायान्त्या यत्रेण व्योमगामिना ॥
तया तक्षशिलापुर्या सा सोमप्रभया सह । कलिङ्गसेना क्रीडन्ती तां जगादैकदा रहः ॥
सखि वाच्यं न कस्यापि त्वया यत्ते ब्रवीम्यहम्। विधाहो मम संप्राप्त इति जाने यतः श्रुणु ॥
इह मां याचितुं दूताः प्रेषिता बहुभिर्युपैः। ते च तातेन संवृत्य तथैव प्रेषिता इतः ॥
यस्तु प्रसेनजिन्नाम श्रावस्यामस्ति भूपतिः । तदीयः केवढं दूतः सादरं तेन सत्कृतः ॥
मत्रितं चाम्बयाप्येतत्तन्मन्ये मद्वरो नृपः। स तातस्य तथाम्बायाः कुलीन इति संमतः ॥
स हि तत्र कुले जातो यत्रास्थाम्यालिकादिकाः । पितामखः कुरूणनं च पाण्डवानां च जज्ञिरे ॥
तत्प्रसेनजिते तस्मै सखि दत्तास्मि सांप्रतम् । तातेन राज्ञे श्रवस्यां नगर्यामिति निश्चयः ॥
एतत्कलिङ्गसेनातः श्रुत्वा सोमप्रभा शुचा । सृजन्तीवापरं हरं सद्यो धाराश्रुणारुदत् ॥
जगाद चैतां पृच्छन्तीं वयस्यामञ्चकारणम् । दृष्टनिःशेषभूलोका सा मयासुरपुत्रिका ॥
वयो रूपं कुलं शीलं वित्तं चेति वरस्य यत् । मृग्यते सखि तत्राचे वयो वंशादिकं ततः ॥
प्रसेनजिच प्रवयाः स दृष्टो नृपतिर्मया । जातीपुष्पस्य जात्येव जीर्णस्यास्य कुलेन किम् ॥
हिमशुभैण तेन त्वं हेमन्तेनेव पझिनी। परिम्लानाम्बुजमुखी युक्त शोच्या भविष्यसि ॥
अतो जातो विषादो मे प्रहर्षस्तु भवेन्मम । यदि स्याद्वत्सराजते कल्याण्युदयनः पतिः ॥
तस्य नास्ति हि रूपेण लावण्येन कुलेन च । शौर्येण च विभूत्या च तुल्योऽन्यो नृपतिभुवि ॥
तेन चेद्युज्यसे भर्ना सदृशेन कृशोदरि । धातुः फलति लावण्यनिर्माणं तदिदं त्वयि ॥
इति सोमप्रभकृतैर्वाक्यैर्यत्रैरिवेरितम् । ययौ कलिङ्गसेनाया मनो वत्सेश्वरं प्रति ॥
ततश्च सा तां प्रपच्छ राजकन्या मयात्मजाम् । कथं स वत्सराजाख्यः सखि किं वंशसंभवः ॥
कथं चोदयनो नाम्ना त्वया मे कथ्यतामिति । साथ सोमप्रभावादीच्छुणु तत्सखि वच्मि ते ॥
वस इत्यस्ति विख्यातो देशो भूमेर्विभूषणम् । पुरी तत्रास्ति कौशाम्बी द्वितीयेवामरावती ॥
तस्यां स कुरुते राज्यं यतो वत्सेश्वरस्ततः । वंशं च तस्य कल्याणि कीर्यमानं मया श्रुणु ॥
पाण्डवस्यार्जुनस्याभूदभिमन्युः किलात्मजः । चक्रव्यूहभिदा येन नीता कुरुचमूः क्षयम् ॥
तस्मात्परीक्षिदभवद्राजा भरतवंशभृत् । सर्पसत्रप्रणेताभूत्ततोऽपि जनमेजयः ॥
ततोऽभवच्छतानीकः कौशाम्बीमध्युवास यः । यश्च देवासुररणे दैत्यान्हत्वा व्यपद्यत ॥
तस्माद्राजा जगच्छाध्यः सहस्रानीक इत्यभूत् । यः शक्रप्रेषितरथो दिवि चक्रे गतागतम् ॥
तस्य देव्यां मृगावत्यामसावुदयनोऽजनि । भूषणं शशिनो वंशे जगन्नेत्रोत्सवो नृपः ॥
नाम्नो निमित्तमप्यस्य शृणु सा हि मृगावती। अन्तर्वत्नी सती राज्ञो जनन्यस्य सुजन्मनः ॥
उत्पन्नरुधिरस्नानदोहदा पापभीरुणा । भनें रचितळाक्षादिरसवापीकृताप्लवा ॥
पक्षिण तावंश्येन निपत्यामिषशङ्कया। नीत्वा विधिवशात्यक्ता जीवन्येवोदयाचले ॥
तत्र चाश्वासिता भूयो भर्तुसंगमवादिना । जमदभ्यर्षिणा दृष्टा स्थितासौ तत्र चाश्रमे ॥
अवज्ञाजनितेष्र्यायाः कंचित्कालं हि तादृशः । शापस्तिलोत्तमातोऽभूत्तद्भर्तुस्तद्वियोगदः ॥
दिवसैः सा च तत्रैव जमद्याश्रमे सुतम् । उद्याद्रौ प्रसूते स्म यौरिन्दुमिव नूतनम् ॥
असावुदयनो जातः सार्वभौमो महीपतिः । जनिष्यते च पुत्रोऽस्य सर्वविद्याधराधिपः ॥
इत्युच्चार्यास्बराद्वाणीमशरीरां तदा कृतम् । नामोदयन इत्यस्य देवैरुदयजन्मतः ॥

सोऽपि शापान्तबद्धाशः काकं मातळिबोधितः । ऋच्छत्सहस्रानीकतां विनानैषीन्मृगावतीम् ॥ ५३
प्रप्त शापावसाने तु शबराद्विधियोगतः । उदयाद्रेरुपायातात्प्राप्याभिज्ञानमात्मनः ॥ ५४
आवेदितर्थस्तत्कालं गगनोन्नतग्रा गिरा । शबरं तं पुरस्कृत्य जगामैवोदयाचलम् ॥ ५५
तत्र वाञ्छितसंसिद्धिमिव प्राप्य मृगवतीम् । भार्यामुदयनं तं च मनोराज्यमिवारमजम् ॥ ५६
तैौ गृहीत्वाथ कौशाम्बीमागत्यैवाभिषिक्तवान् । यौवराज्ये तनूजं तं तद्वणोत्कर्षतोषितः ॥ ५७
यौगन्धरायणादींश्च तस्मै मन्त्रिसुतान्ददौ । तेनात्तभारो बुभुजे भोगान्भार्यासश्चिरम् ॥ ५८
कालेनारोप्य राज्ये च तमेवोदयनं सुतम् । वृद्धः सभार्यासचिवो ययौ राजा महापथम् ॥ ५९
एवं स पित्र्यं राज्यं तत्प्राप्य जित्वा ततोऽखिलम् । यौगन्धरायणसखः प्रशास्युदयनो महीम् ॥ ६०
इत्याशु कथयित्वा सा कथां सोमप्रभा रहः। सखीं कलिङ्गसेनां तां पुनरेवमभाषत ॥ ६१
एवं वत्सेषु राजत्वाद्वत्सराजः सुगात्रि सः । पाण्डवान्वयसंभूत्या सोमवंशोद्भवस्तथा ॥ ६२
नाम्नाप्युदयनः प्रोक्तो देवैरुदयजन्मना । रूपेण चत्र संसारे कंदर्पोऽपि न तादृशः ॥ ६३
स एकस्तव तुल्योSस्ति पतित्रैलोक्यसुन्दरि । स च वाञ्छति लावण्यलुब्धस्त्वां प्रार्थितां ध्रुवम् ॥ ६४
किं तु चण्डमहसेनमहीपतितनूत्वा । अस्ति वासवदत्ताख्या तस्याश्यमहिषी सखि ॥ ६५
तया स च वृतस्यक्त्वा बन्धवानतिरक्तया । उषाशकुन्तलादीनां कन्यानां हृतलज्जय ॥ ६६
नरवाहनदत्ताख्यस्तस्यां जातोऽस्य चात्मजः । आदिष्टः किल देवैर्यो भवी विद्याधराधिपः॥ ६७
अतस्तस्याः स वरसेशो बिभ्यत्त्वां नेह याचते । सा च दृष्टा मया न त्वां स्पर्धते रूपसंपदा ॥ ६८
एवमुक्तवतीं तां च सखीं सोमप्रभां तदा । कलिङ्गसेना बरसेशसोत्सुका निजगाद सा ॥ ६९
जानेऽहमेतद्वश्यायाः पित्रोः शक्यं तु कि मम । सर्वज्ञा सप्रभावा च तत्त्वमेवात्र मे गतिः ॥ ७०
दैवयत्तमिदं कार्यं तथा चत्र कथां श्रुणु । सोमप्रभा तामित्युक्त्वा शशंसास्यै कथामिमाम् ॥ ७१
राजा विक्रमसेनाख्य उज्जयिन्यामभूत्पुरा । तस्य तेजखतीत्यासीद्येणाप्रतिमा सुता ॥ ७२
तस्याश्चाभिमतः कश्चित्प्रायो नाभूद्रो नृपः। एकदा च ददशैकं पुरुषं सा स्वहणुगा ॥ ७३
स्वाकृतिना दैवात्संगतिं वाञ्छति स्म सा । स्वाभिप्रायं च संदिश्य तस्मै स्वां व्यसृजत्सखीम् ॥ ७४
सा गत्वा तसखी तस्य पुंसः साहसशङ्किनः । अनिच्छतोऽपि प्राध्यैवं यत्नात्संकेतकं व्यधात् ॥ ७५
एतद्देवकुलं भद्र विविक्तं पश्यसीह यम् । अत्र रात्रं प्रतीक्षेथा राजपुत्र्यास्त्वमागमम् ॥ ७६
इत्युक्त्वा सा तमामन्त्र्य गत्वा तस्यै तदभ्यधात् । तेजस्वत्यै ततः सापि तस्थौ सूर्यावलोकिनी ॥ ७७
पुमांश्च सोऽनुमन्यापि भयत्काप्यन्यतो यथैौ । न भेकः कोकनदिनीकिंजल्काखाकोविदः ॥ ७८
अत्रान्तरे च कोऽप्यत्र राजपुत्रः कुलझतः । मृते पितरि तन्मित्रं राजानं द्रष्टुमाययौ ॥ ७९
स चात्र सायं संप्राप्तः सोमदत्ताभिधो युवा । द्याहृतराज्यादिरेकाकी कान्तदर्शनः ॥ ८०
विवेश दैवातत्रैव नेतुं देवकुले निशाम् । राजपुत्र्याः सखी यत्र पुंसः संकेतमादिशत् ॥ ८१
तं तत्र स्थितमभ्येत्य राजपुत्र्यविभाव्य सा । निशायामनुरागान्धा स्वयंवरपतिं व्यधात् ॥ ८२
सोऽप्यभ्यनन्दत्तूष्णीं तां प्राज्ञो विधिसमर्पिताम् । संसूचयन्तीं भाविन्या राजलक्ष्म्या समागमम् ॥ ८३
ततः क्षणाद्राजसुता सा विलोक्यैवमेव तम् । कमनीयतमं मेने धात्रामानमवचितम्, ॥ ८४
अनन्तरं कथां कृत्वा यथास्वं संविदा तयोः। एका स्वमन्दिरमगादन्यस्तत्रानयान्निशाम् ॥ ८५
प्रातर्गत्वा प्रतीहारमुखेनावेद्य नाम सः । राजपुत्रः परिज्ञातो राज्ञः प्राविशदन्तिकम् ॥ ८६
तत्रोक्तराज्यहरादिदुःखस्य स कृतादरः । अङ्गीचक्रे सहायत्वं राजा तस्यारिमर्दने ॥ ८७
मतिं चक्रे च तां तस्मै दातुं प्राग्दित्सितां सुताम् । मञ्जिभ्यश्च तदैवैतमभिप्रायं शशंस सः ॥ ८८
अथैतस्मै च राज्ञे तं सुतावृत्तान्तमभ्यधात् । देवी स्वा बोधिता पूर्वं तथैवाप्तसखीमुखैः ॥ ८९
असिद्धानिष्टसिद्धेष्टकाकतालीयविस्मितम् । ततस्तं तत्र राजानमेको मी तदाब्रवीत् ॥ ९०
विधिरेव हि जागर्ति भव्यानामर्थसिद्धिषु । असंचेतयमानानां सङ्गत्यः स्वामिनामिव ॥ ९१

तथा च कथयाम्येतां राजन्नत्र कथां श्वणु । बभूव हरिशर्माख्यः कोऽपि प्रामे कचिद्विजः ॥
स दरिद्रश्च मूर्चश्व वृत्यभावेन दुःस्थितः। पूर्वदुष्कृतभोगाय जातोऽतिबहुबालकः॥
सकुटुम्बो भ्रमनिभक्षां प्राप्यैकं नगरं क्रमात् । शिश्रिये स्थूलदत्ताख्यं गृहस्थं स महाधनम् ॥
गवादिरक्षकान्पुत्रान्भार्या कर्मकरी निजाम् । तस्य कृत्वा गृहभ्यर्थं प्रैष्यं कुर्वन्नुबस सः ॥
एकदा स्थूलदत्तस्य सुतापरिणयोत्सवः । तस्याभूदागतानेकजन्ययात्राजनाकुलः ॥
तदा च हरिशमात्र तबृहे सकुटुम्बकः। आकण्ठधृतमांसादिभोजनास्थां बबन्ध सः ॥
तवेलां वीक्षमाणोऽथ स्मृतः केनापि नात्र सः । ततोऽनाहरनिर्विण्णो भार्यामित्यब्रवीन्निशि ॥
दारियादिह सौख्यच्च ममेदृशमगौरवम् । तदत्र कृत्रिमं युक्स्या विज्ञानं प्रयुनज्म्यहम् ॥
येनास्य स्थूलदत्तस्य भवेयं गौरवास्पदम् । त्वं प्राप्तेऽवसरे चास्मै ज्ञानिनं मां निवेद्य ॥
इत्युक्त्वा तां विचिन्त्यात्र धिया सुते जने हयः। स्थूळदत्तगृद्दत्तेन जनैं जामातृवाहनः ॥
दूरे प्रच्छन्नमेतेन स्थापितं प्रातरत्र तम् । इतस्ततो विचिन्वन्तोऽप्यधं जन्या न लेभिरे ॥।
अथामङ्गलवित्रस्तं हयचौरागवेषिणम् । हरिशर्मवधूरेत्य स्थूलदत्तमुवाच सा ॥
भर्ता मदीयो विज्ञानी ज्योतिर्विद्यादिकोविदः। अथै वो लम्भयत्येनं किमर्थं स न पृच्छयते ॥
तच्छुत्वा स्थूळदत्तस्तं हरिशर्माणमाह्वयत् । ह्यो विस्मृतो हृतेऽश्वे तु स्मृतोऽस्म्यद्येति वादिनम् ॥
विस्मृतं नः क्षमस्वेति प्रार्थितं ब्राह्मणं च सः । पप्रच्छ केनापहृतो हयो नः कथ्यतामिति ॥
हरिशर्मा ततो मिथ्या रेखाः कुर्वनुवाच सः। इतो दक्षिणसीमान्ते चौरैः संस्थापितो हयः ॥
प्रच्छन्नस्थो विनान्ते च दूरं यावन्न नीयते । तावदानीयतां गत्वा त्वरितं स तुरंगमः ॥
तच्छुत्वा धावितैः प्राप्य क्षणास बहुभिर्नरैः । आनिन्येऽश्वः प्रशंसद्भिर्विज्ञानं हरिशर्मणः ॥
ततो ज्ञानीति सर्वेण पूज्यमानो जनेन सः। उबास हरिशमंत्र स्थूलदत्तार्चितः सुखम् ॥
अथ गच्छत्सु दिवसेष्वत्र राजहान्तरात् । हेमरत्नादि चौरेण भूरि केनाप्यनीयत ॥
नाज्ञायत यदा 'चौरस्तदा ज्ञानिप्रसिद्धितः । आनाययामास नृपो हरिशर्माणमाशु तम् ॥
स चानीतः क्षिपन्कालं वक्ष्ये प्रातरिति ब्रुवन् । बासके स्थापितो ज्ञानविनो राज्ञासुरक्षितः ॥
तत्र राजकुले चासीन्नाम्ना जिवैति चेटिका। यया भ्रात्रा समं तच्च नीतमभ्यन्तरद्धनम् ॥
सा गत्वा निशि तत्रास्य वासके हरिशर्मणः । जिज्ञासया ददौ द्वारि कर्ण तज्ज्ञानशङ्किता ॥
हरिशर्मा च तत्कालमेककोऽभ्यन्तरे स्थितः । निजां जिह्वां निनिन्दैवं मृषाविज्ञानवादिनीम् ॥
भोगलम्पटया जिवे किमिदं विहितं त्वया । दुराचारे सहस्व त्वमिदानीमिह निग्रहम् ॥
तच्छुत्वा ज्ञानिनानेन ज्ञातास्मीति भयेन सा । जिह्वाख्या चेटिका युक्त्या प्रविवेश तदन्तिकम् ॥
पतित्वा पादयोस्तस्य ज्ञानिभ्यजनमब्रवीत् । ब्रह्मन्नियं सा जिह्वाहं त्वया ज्ञातार्थहारिणी ॥
नीत्वा तच्च मयास्यैव मन्दिरस्येह पृष्ठतः। उद्याने दाडिमस्याधो निखातं भूतले धनम् ॥
तद्रक्ष मां गृहाणेमं किंचिन्मे हेम हस्तगम् । एतच्छुत्वा सगर्वं स हरिशर्मा जगाद ताम् ॥
गच्छ जानाम्यहं सर्वं भूतं भव्यं भवत्तथा । स्वां तु नोद्धाटयिष्यामि कृपणां शरणागताम् ॥
यच हस्तगतं तेऽस्ति तद्दस्यसि पुनर्मम । इत्युक्ता तेन सा चेटी तथेत्याशु ततो ययौ ॥
हरिशर्मा च स ततो विस्मयादित्यचिन्तयत् । असाध्यं साधयत्यर्थ हेलयाभिमुखो विधिः ॥
यदिहोपस्थितेऽनर्थं सिद्धोऽर्थाऽशङ्कितं मम । स्वजिहां निन्दतो जिह्मा चौरी मे पतिता पुरः ॥
शङ्कयैव प्रकाशन्ते बत प्रच्छन्नपातकाः । इत्याद्यकलयन्सोऽत्र हृष्टो रात्रिं निनाय ताम् ॥
प्रातश्वीकविज्ञानयुक्त्या नीत्वा स तं नृपम् । तत्रोद्याने निखातस्थं प्रापयामास तद्धनम् ॥
चौरं चाप्यपनीतांशं शशंस प्रपलायितम् । ततस्तुष्टो नृपस्तस्मै ग्रामान्दातुं प्रचक्रमे ॥
कथं स्यान्मानुषागम्यं ज्ञानं शास्त्रं विनेदृशम् । तनूनं चौरसंकेतकृतेयं धूर्तजीविका ॥
तस्मादेषोऽन्यया युक्त्या धारमेकं परीक्ष्यताम् । देव ज्ञानीति कथं तं मन्त्री राजानमभ्यधात् ॥

ततोऽन्तःक्षिप्तमण्डूकं सपिधानं नवं घटम् । स्वैरमानाय राजा तं हरिशर्माणमब्रवीत् ॥ १३१
ब्रह्मन्यदस्मिन्घटके स्थितं जानासि तद्यदि । तदद्य ते करिष्यामि पूजां सुमहतीमहम् ॥ १३२
तच्छुत्वा नाशकालं तं मत्वा स्मृत्वा ततो निजम्। पित्रा क्रीडाकृतं बाल्ये सण्डूक इति नाम सः ॥ १३३
विधातृप्रेरितः कुर्वंस्तेनात्र परिदेवनम् । ब्राह्मणो हरिशमात्र सहसैवैवमब्रवीत् ॥ १३४
साधोरेव तु सण्डूक तद्वाकाण्डे घटोऽधुना । अवशस्य विनाशाय संजातोऽयं हठादिह ॥ १३५
तच्छुत्वहो महाज्ञानी मैक्रोऽपि विदितोऽमुना । इति जल्पन्ननन्दात्र प्रस्तुतार्थान्वयाज्जनः ॥ १३६
ततस्तस्मातिभज्ञानं मन्वानो हरिशर्मणे । तुष्टो राजा ददौ ग्रामान्सहेमच्छध्वहनान् ॥ १३७
क्षणाच्च इरिशार्मा स जज्ञे सामन्तसंनिभः । इत्थं दैवेन साध्यन्ते सदर्थाः शुभकर्मणाम् ॥ १३८
तत्सोमदत्तं सदृशं दैवेनैवाभिसारिता । निवायसदृशं राजंस्तव तेजस्वती सुता ॥ १३९
इति मत्रिमुखाच्छ्रुत्वा तस्मै राजसुताय ताम् । राजा विक्रमसेनोऽथ ददौ लक्ष्मीमिवास्मजाम् ॥ १४०
ततः श्वशुरसैन्येनं गस्त्र जित्वा रिपुंश्च सः । सोमदत्तः स्वराज्यस्थस्तस्थौ भार्यासखः सुखम् ॥ १४१
एवं विधेर्भवति सर्वमिदं विशेषस्त्वमीदृशीं घटयितुं क इह क्षमेत ।
वत्सेधरेण सदृशेन विनैव दैवं कुर्यामहं सखि किमत्र कलिङ्ग सेने ॥ १४२
इत्थं कथां रहसि राजसुता निशम्य सोमप्रभवदनतोऽत्र कलिङ्गसेना ।
तत्प्रार्थनी शिथिलबन्धुभयत्रपा सा वत्सेशसंगमसमुत्कमना बभूव ॥ १४३
अथास्तमुपयास्यति त्रिभुवनैकदीपे रवौ प्रभातसमयागमवधि कथंचिदम त्रय ताम् ।
सखीमभिमतोद्यमस्थितमतिं खमार्गेण सा मयासुरसुता ययौ निजगृह्य सोमप्रभा ॥ १४४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमझुकालम्यके चतुर्थस्तरङ्गः ।

_____


पञ्चमस्तरङ्गः ।


ततोऽन्येद्युरुपेतां तां प्रातः सोमप्रभां सखीम् । कलिङ्ग सेना विश्रम्भात्कथां कुर्वत्युवाच सा ॥ १
मां प्रसेनजिते राज्ञे तातो दास्यति निश्चितम् । एतच्छुतं मयाम्बातो दृष्टो वृद्धः स च त्वया ॥ २
वत्सेशस्तु यथा रूपे त्वयैव कथितस्तथा । श्रुतिमार्गप्रविष्टेन हृतं तेन यथा मनः ॥ ३
तस्प्रसेनजितं पूर्व प्रदश्र्य नय तत्र माम् । आस्ते वत्सेधैरो यत्र किं तातेन किमस्बया ॥ ४
एवमुक्तवतीं तां च सोत्कां सोमप्रभाब्रवीत् । गन्तव्यं यदि तद्य(मो यत्रेण व्योमगामिना ॥ ५
किं तु सर्वे गृङ्ण त्वं निजं परिकरं यतः दृष्ट्वा वसेश्वरं भूयो नगन्तुमिह शक्ष्यसि ॥ ६
न च त्वं द्रक्ष्यसि पुनः पितरौ न स्मरिष्यसि । दूरस्थां प्राप्तदयिता विस्मरिष्यसि मामपि ॥ ७
नवमहमेष्यामि भर्तृवेश्मनि ते सखि । तच्छुत्वा राजकन्या सा रुदती तामभाषत ॥ ८
तर्हि वत्सेश्वरं तं त्वमिहैवानय मे सखि । नोत्सहे तत्र हि स्थातुं क्षणमेकं त्वया विना ॥ ९
नानिन्ये चानिरुद्धः किमुपायाचित्रलेखया। जानत्यपि तथा चैतां मत्तस्त्वं तत्कथां श्रुणु ॥ १०
बाणासुरस्य तनया बभूवोषेति विश्रुता । तस्याश्चाराधिता गौरी पतिप्राक्ष्यै वर ददौ ॥ ११
स्वप्ने प्राप्स्यसि यत्सङ्गं स ते भर्ता भवेदिति । ततो देवकुमारभं कंचित्स्वप्ने ददर्श सा ॥ १२
गन्धर्वविधिना तेन परिणीता तथैव च । प्रप्ततत्सत्यसंभोग प्रबुध्यत निशाक्षये ॥ १३
अदृष्ट्वा तं पतिं दृष्टं दृष्ट्वा संभोगलक्षणम् । स्मृत्वा गौरीवरं साभूत्स तद्वभयविस्मया ॥ १४
तम्यन्ती च ततः सा तं स्वप्ने दृष्टं प्रियं विना । पृच्छन्वै चित्रलेखायै सख्यै सर्वं शशंस तत् ॥ १५
सापि नामाद्यभिज्ञानं न किंचित्तस्य जानती। योगेश्वरी चित्रलेखा तमुषामेवमब्रवीत् ॥ १६
सखि देवीवरस्यायं प्रभावोऽत्र किमुच्यते । किं त्वभिज्ञानशन्यस्ते सोऽन्वेष्टव्यः प्रियः कथम् ॥ १७
परिजानासि चेत्तं ते ससुरासुरमानुषम् । जगलिखामि तन्मध्ये तं मे दर्शय येन सः ॥ १८
आनीयते मयेत्युक्ता सा तथेत्युदिते तया । चित्रलेखा क्रमाद्विश्वमलिखद्वर्णवर्तभिः ॥ १९

तत्रोपा खोऽयमित्यस्या हृष्टाङ्गुल्या सकस्पया । द्वारवत्यां यदुकुलालाग्निरुद्धमदर्शयत् ॥
चित्रलेखा ततोऽवादीत्सखि धन्यासि यत्त्वया । भर्तानिरुद्धः प्राप्तोऽयं पौत्रो भगवतो हरेः ॥
योजनानां सहस्त्रेषु षष्टौ वसति स त्वितः । तच्छुत्वा साधिकौत्सुक्यवशात्तामब्रवीदुषा ॥
नाद्य चेत्सखि तस्याऊं श्रये श्रीखण्डशीतलमे । तदत्युद्दमकामाग्निनिर्दग्धां विद्धि मां मृताम् ॥
श्रुत्वैतच्चित्रलेखा सा तामाश्वास्य प्रियां सखीम् । तदैवोत्पत्य नभसा ययौ द्वारवतीं पुरीम् ॥
ददर्श च पृथूलुडैर्मन्दिरैरऊिधमध्यगम् । कुर्वतीं तं पुनः क्षिप्तमन्थाद्रिशिखरश्रमम् ॥
तस्यां सुप्तं निशि प्राप्य सानिरुद्धं विबोध्य च । उषानुरागं तं तस्मै शशंस स्वनदर्शनात् ॥
आदाय चाततद्रुपवनवृत्तान्तमेव तम् । सकं सिद्धिप्रभावेण क्षणेनैवाययौ ततः॥
एत्य चावेक्षमाणायास्तस्याः सख्याः खवल्मेना । प्रावेशयदुषायास्तं गुप्तमन्तःपुरं प्रियम् ॥
सा द्यथैवानिरुद्धं तमुषा साक्षादुपागतम् । अमृतांशुमिवाम्भोधिवेळ नाद्धेष्ववर्तत ॥
ततस्तेन समं तस्थौ सखीदत्तेन तत्र सा । जीवितेनेव मूर्तेन वल्लभेन यथासुखम् ॥
तज्ज्ञानन्पितरं चास्याः क्रुद्धं बाणं जिगाय सः । अनिरुद्धः स्ववीर्येण पितामहबलेन च ॥
ततो द्वारवतीं गत्वा तावभिन्नतनू उभौ । उषानिरु द्वौ जज्ञाते गिरिजाशंकराविव ॥
इत्युषायाः प्रियोऽदैव मेलितश्चित्रलेखया । त्वं सप्रभवाप्यधिका ततोऽपि सखि मे मता ॥
तन्ममानय वत्सेशमिह मा स्म चिरं कृथाः । एवं कलिङ्गसेनातः श्रुत्वा सोमप्रभाब्रवीत् ॥
चित्रलेखा सुरी सा समुक्षिष्यानयत्परम् । मादृशी किं विदध्यात्तु परस्पर्शाद्यकुर्वती ॥
तत्वां नयामि तत्रैव यत्र वत्सेश्वरः सखि । प्राक्प्रसेनजितं तं ते दर्शयित्वा त्वथिनम् ॥
इति सोमप्रभोक्ता सा तथेत्युक्त्वा तया सह । कलिङ्गसेना तत्कृतं मायायन्नबिमानकम् ॥
तदैवारुह्य नभसा सजोषा सपरिच्छद । कृतप्रास्थानिका प्रायात्पित्ररविदिता ततः ॥
नहि पश्यति तुरुं वा श्वधं वा स्त्रीजनोऽग्रतः स्मरेण नीतः परमां धारां वाजीव सादिना ॥
आवस्तीं प्राप्य पूर्व च तं प्रसेनजितं नृपम् । मृगयानिर्गतं दूराज्जरापाण्डं ददर्श सा ॥
वृद्धाद्रजास्मादिति तां दूरादिव निषेधता । उर्दूयमानेन मुहुश्चामरेणोपलक्षितम् ॥
सोऽयं प्रसेनजिद्राजा पित्रास्मै त्वं प्रदित्सिता । पश्येति सोमप्रभया दर्शितं सोपहसया ॥
ज्यायं वृतो राजा का वृणीतेऽपरा त्वमुम् । तदितः सखि शीतुं मां नय वत्सेश्वरं प्रति ॥
इति सोमप्रभां चोक्त्वा तत्क्षणं सा तया सह । कलिङ्गसेना व्योम्नैव कौशाम्बीं नगरीं ययौ ॥
तत्रोद्यानगतं स तं वत्सेशं सख्युदीरितम् । ददर्श दूरात्सोत्कण्ठा चकोरीवामृतत्विषम् ॥
सा तदुत्फुल्लया दृष्ट्या हूयसेन च पाणिना । प्रविष्टोऽयं पथानेन मामत्रेत्यब्रवीदिव ॥
सखि संगमयाचैव वत्सराजेन मामिह । एनं विलोक्य हि स्थातुं न शक्ता क्षणमप्यहम् ॥
इति चोक्तवतीं तां सा सखी सोमप्रभाब्रवीत् । अद्यशुभं मया किंचिन्निमित्तमुपलक्षितम् ॥
तदिदं दिवसं तूष्णीमुद्यनेऽस्मिन्नलक्षिता। अधितिष्ठख मा कार्षीः सखि दूरं गतागतम् ॥
प्रातरागत्य युक्ति वां घटयिष्यामि संगमे । अधुना गन्तुमिच्छामि भर्तुश्चित्तगृहे गृहम् ॥
इत्युक्त्वा तामवस्थाप्य ययौ सोमप्रभा ततः । वत्सराजोऽपि चोद्यानात्स्वमन्दिरमथाविशत् ॥
ततः कलिङ्गसेना सा तत्रस्था स्वमहत्तरम् । यथातत्त्वं स्वसंदेशं दत्व वत्सेश्वरं प्रति ॥
प्राहिणोग्राझिषिद्धापि स्वसख्या शकुनज्ञया । स्वतन्त्रोऽभिनवारूढो युवतीनां मनोभवः॥
स च गत्वा प्रतीहारमुखेनावेद्य तत्क्षणम् । महत्तरः प्रविश्यैवं वरसराजं व्यजिज्ञपत् ॥
राजन्कलिङ्गदत्तस्य राज्ञस्तक्षशिलापतेः। सुता कलिङ्गसेनाख्या श्रुत्वा त्वां रूपवत्तरम् ॥
स्वयंवरार्थमिह ते संप्राप्त त्यक्तबान्धवा । मायायत्रविमानेन सानुगा व्योमगामिना ॥
आनीता गुह्यचारिण्या सख्या सोमप्रभाख्यया । मयासुरस्यात्मजया नडकुंवरभार्यया ॥
तया विज्ञापनायाहं प्रेषितः स्वीकुरुष्व ताम् । युवयोरस्तु योगोऽयं कौमुदीचन्द्रयोरिव ॥

एवं महत्तराच्छुत्वा तं तथेत्यभिनन्द्य च । प्रहृष्टो हेमवल्लवैर्वत्सराजोऽभ्यपूजयत् ॥ ५९
आहूय चाब्रवीन्मत्रिमुख्यं यौगन्धरायणम् । राज्ञः कलिङ्गदत्तस्य ख्यात रूपा क्षितौ सुता ॥ ६०
स्वयं कलिङ्गसेनाख्या वरणाय ममागता । तद्रुहि शीघ्रमत्याज्यां कद परिणयामि ताम् ॥ ६१
इत्युक्तो वत्सराजेन मन्त्री यौगन्धरायणः । अस्यायतिहितापेक्षी क्षणमेवमचिन्तयत् ॥ ६२
कलिङ्गसेना सा तावत्ख्यातरूपा जगत्रये । नास्त्यन्या तादृशी तस्यै स्पृहयन्ति सुरा अपि ॥ ६३
तां लब्ध्वा वत्सराजोऽयं सर्वमन्यत्परित्यजेत् । देवी वासवदत्त च ततः प्राणैर्वियुज्यते ॥ ६४
नरवाहनदत्तोऽपि नश्येद्राजसुतस्ततः । पद्मघत्यपि तत्स्नेहाद्देवी जीवति दुष्करम् ॥ ६५
ततश्चण्डमहासेनप्रद्योतौ पितरौ द्वयोः। देव्योर्विभुञ्चतः प्राणान्विकृतिं वापि गच्छतः ॥ ६६
च सर्वनाशः स्यान्न च युक्तं निषेधनम् । राज्ञोऽस्य व्यसनं यस्माद्वरितस्याधिकीभवेः ॥ ६७
तस्मादनुप्रवेशस्य सिद्धयै कालं हराम्यहम् । इत्यालोच्य स वत्सेशं प्राह यौगन्धरायणः ॥ ६८
देव धन्योऽसि य यैषा स्वयं ते गृहमागता । कलिङ्गसेना भृत्यत्वं प्राप्तचैतत्पितनृपः ॥ ६९
तत्त्वया गणकान्पृष्ट्वा सुलग्नेऽस्या यथाविधि । कार्यः पाणिग्रहो राज्ञो हतो दुहिता ह्यसौ ॥ ७०
अद्यस्या दीयतां तावद्योग्यं वासगृहं पृथकू। दासीदसा विद्युज्यन्तां वस्त्राण्याभरणानि च ॥ ७१
इत्युक्तो मन्त्रिमुख्येण वत्सराजस्तथेति तत् । प्रहृष्टहृदयः सर्वे सविशेषं चकार सः ॥ ७२
कलिङ्ग सेना च ततः प्रविष्टा वासवेश्म तत् । स्वमनोरथमासन्नं मत्वा प्राप परां मुदम् ॥ ७३
यौगन्धरायणः सोऽपि क्षणाद्राजकुलात्ततः। निर्गत्य स्वगृहं गत्वा धीमानेवमचिन्तयत् ॥ ७४
प्रायोऽशुभस्य कार्यस्य कालहरः प्रतिक्रिया । तथा च वृत्रशत्रौ प्राग्ब्रह्महत्यापलायिते ॥ ७५
देवराज्यमवाप्तेन नहुषेणाभिवाञ्छिता । रक्षिता देवगुरुणा शची शरणमाश्रिता ॥ ७६
अद्य प्रातरुपैति त्वामित्युक्त्वा कालहरतः । यावत्स नष्टो नहुषो हुंकाराद्रह्मशापतः ॥ ७७
प्राप्तश्च पूर्ववच्छक्रः स पुनर्देवराजताम् । एवं कलिङ्गसेनाएँ कालः क्षेप्यो मया प्रभोः ॥ ७८
इति संचिन्त्य सर्वेषां गणकानां स संविदम् । दूरलग्नप्रदानाय मन्त्री श्रेष्ठं व्यधत्तदा ॥ ७९
थ विज्ञाय वृत्तान्तं देव्या वासवदत्तया । आहूय स महामन्त्री स्वमन्दिरमनीयत ॥ ८०
तत्र प्रविष्टं प्रणतं रुदती सा जगाद तम् । आर्य पूर्व त्वयोक्तं मे यथा देवि मयि स्थिते ॥ ८१
पझावत्या एते नान्या सपत्नी ते भविष्यति । कलिङ्गसेनष्यचैष पश्येह परिणेष्यते ॥ ८२
सा च रूपवती तस्यामार्यपुत्रश्च रज्यति । अतो वितथवादी त्वं जातोऽहं च मृताधुना ॥ ८३
तच्छुत्वा तामवोचत्स मत्री यौगन्धरायणः । धीरा भव कथं हेतद्देवि स्यान्मम जीवतः ॥ ८४
त्वया । तु नात्र कर्तव्या राज्ञोऽस्य प्रतिकूलत । प्रत्युतालम्ब्य धीरत्वं दर्शनीयानुकूलता ॥ ८५
नातुरः प्रतिकूलो क्तैर्वशे वैद्यस्य वर्तते । वर्तते त्वनुकूलो तैः सानैवाचरतः क्रियाम् ॥ ८६
प्रतीपं कृष्यमाणो हि नोत्तरेदुत्तरेन्नरः। वामनोऽनुकूलं तु नोद्योगाव्यसनात्तथा ॥ ८७
अतः समीपमायान्तं राजानं त्वमविक्रिया । उपचरैरुपचरेः संवृत्याकारमात्मनः ॥ ८८
कलिङ्गसेना स्वीकारं श्रद्दध्यास्तस्य सांप्रतम् । वृद्धिं ब्रुवाणा राज्यस्य सहये तत्पितर्यपि ॥ ८९
एवं कृते च माहात्म्यगुणं दृष्ट्वा परं तव । प्रवृद्धस्नेहदाक्षिण्यो राजासौ भवति त्वयि ॥ ९०
मत्वा कलिङ्गसेनां च स्वधीनां नोत्सुको भवेत् । वार्यमाणस्य वाञ्छा हि विषयेष्वभिवर्धते ॥ ९१
देवी पद्मावती चैतच्छिक्षणीया त्वयानघे । एवं स राजा कार्येऽस्मिन्कालक्षेपं सहेत नः ॥ ९२
अतः पर च जानेऽहं पश्येद्युक्तिबलं मम । संकटे हि परीक्ष्यन्ते प्राज्ञः शशूराश्व संगरे ॥ ९३
तदेवि मा विषण्णा भूरिति देवीं प्रबोध्य ताम् । तयाहतोक्तिः स ययौ ततो यौगन्धरायणः ॥ ९४
वत्सेश्वरश्च तदहर्न दिवा न रात्रौ देव्योर्दूयोरपि स वासगृहं जगाम ।
तादृक्खयंवररसोपनमत्कलिङ्गरसेनासमाननवसंगमसोत्कचेताः ॥ ९५

रात्रिं च दुर्श्वभरसोसुकतातिगाढचिन्तामहोत्सवमयीमिव तां ततस्ते ।


निन्युः स्वसद्मसु पृथक्पृथगेव देवीवशतत्सचिवमुख्यकळिङ्गसेनाः ॥


इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमनुकालम्बके पश्चमस्तरङ्गः।


_____


षष्ठस्तरङ्गः


ततः प्रतीक्षमाणं तं वत्सराजमुपेत्य सः । यौगन्धरायणो धूर्तः प्रातर्मत्री व्यजिज्ञपत् ॥
लग्नैः कलिङ्गसेनाया देवस्य च शुभावहः। विवाहमङ्गळायेह किं नायैव विलोक्यते ॥
तच्छुत्वा सोऽब्रवीद्राजा ममाप्येवं हृदि स्थितम् । तां विना हि मुहूर्त मे स्थातुं न सहते मनः ॥
इत्युक्त्वैव स तत्कालं प्रतीहरं पुरःस्थितम् । आदिश्यानाययामास गणफन्सरलाशयः ॥
तेन पृष्टा महामत्रिपूर्वस्थापितसंविदः। ऊचुर्लग्नोऽनुकूोऽस्ति राज्ञो मासेषु पवितः ॥
तच्छुत्वैव मृषा कोपं कृत्वा चैौगन्धरायणः। अज्ञा इमे धिगित्युक्त्वा राजानं निपुणोऽब्रवीत् ॥
योऽसौ ज्ञानीति देवेन पूजितो गणकः पुरा । स नागतोऽद्य तं पृष्ट्वा यथायुक्तं विधीयताम् ॥
एतन्मन्निवचः श्रुर्वा वसेशो गणकं तदा। तमष्यानाययामास दोठारूढेन चेतसा ॥
सोऽप्यस्य काळहाराय स्थितसंवित्तथैव तम् । लग्नं पृष्टोऽब्रवीद्भयात्वा षण्मासान्ते व्यवस्थितम् ॥
ततो राजानमुद्विग्न इव यौगन्धरायणः। जगाद देव कर्तव्यं किमत्रादिश्यतामिति ॥
राजाप्युत्कः सुलनैषी स विमृश्य ततोऽभ्यधात् । कलिङ्गसेना प्रष्टव्या सा किमाहेत्यवेक्ष्यताम् ॥
तच्छुत्वा स तथेत्युक्वा गृहीत्वा गणकद्वयम् । पार्श्व कलिङ्गसेनाया ययौ यौगन्धरायणः ॥
तया कृतादरो दृष्ट्वा तद्पं स व्यचिन्तयत् । प्राप्येमां व्यसनाद्राजा सर्वं राज्यं यजेदिति ॥
उवाच चैनामुद्वहलग्नं तं गणकैः सह । निश्चेतुमागतोऽस्म्येतैर्जन्मॐ तन्निवेद्यताम् ॥
तच्छुत्वा जन्मनक्षत्रं तस्याः परिजनोदितम् । गणकास्ते मृषा कृत्वा विचारं मत्रिसंविदा ॥
लग्नं तमेव तत्रापि मासषट्सन्तवर्तिनम्। नागतः पुरोऽस्तीति वदन्तः पुनरभ्यधुः ॥
श्रुत्वा दूरतरं तं च लग्नमाविग्नचेतसि । ततः कलिङ्गसेनायां तन्महत्तरकोऽभ्यधात् ॥
प्रेक्ष्यो जनोऽनुकूलः प्राग्येन स्यादेतयोः शुभम् । यावत्कालं हि दंपत्योः किं चिरेणाचिरेण वा ॥
एतन्महत्तरवचः श्रुत्वा सर्वेऽपि तत्क्षणम् । सदुक्तमेवमेवैतदिति तत्र बभाषिरे ॥
यौगन्धरायणोऽक्ष्याह हा कुलग्ने कृते च नः। कलिङ्गदत्तः संबन्धी राजा खेदं व्रजेदिति ॥
ततः कलिङ्ग सेनापि सर्वांस्तानवशा सती । यथा भवन्तो जानन्तीत्युक्त्वा तूष्णीं बभूव सा ॥
तदेव च वचस्तस्या गृहीत्वामद्य तां ततः। यौगन्धरायणो राज्ञः पार्श्व सगणको ययौ। ॥
तत्र तस्मै तदावेद्य वत्सेशाय तथैव सः। युक्त्या च तमवस्थाप्य स जगाम निजं गृहम् ॥
सिद्धकालातिपातश्च कार्यशेषाय तत्र सः । योगेश्वराख्यं सुहृदं सस्मार ब्रह्मराक्षसम् ॥
स पूर्वप्रतिपन्नस्तं स्वैरं ध्यानादुपस्थितः । राक्षसो मत्रिणं नत्वा किं स्मृतोऽस्मीत्यवोचत ॥
ततः स मत्री तस्मै तं कृत्तं व्यसनदं प्रभोः। कलिङ्गसेनावृत्तान्तमुक्त्वा भूयो जगाद तम् ॥
कालो मया हृतो मित्र तन्मध्ये त्वं स्वयुक्तितः । वृत्तं कलिङ्गसेनायाः प्रच्छन्नोऽस्या निरूपयेः ॥
विद्याधरादयस्तां हि छन्नं वाञ्छन्ति निश्चितम् । यतोऽन्या तादृशी नास्ति रूपेणास्मिञ्जगत्रये ॥
अतः केनापि सिद्धेन सङ्ग विद्याधरेण वा । गच्छेसा यदि तच्च त्वं पश्येस्तद्भद्रकं भवेत् ॥
अन्यरूपागतश्चात्र लक्ष्यस्ते दिव्यकामुकः। स्वापकाले यतो दिव्याः सुप्ताः स्वे रूप आसते ॥
एवं स्वदृष्टितस्तस्या दोषोऽस्माभिर्विलोक्यते । तस्यां राजा विरज्येच तत्कार्यं निर्वहेच नः ॥
इत्युक्तो मत्रिणा तेन सोऽब्रवीद्राराक्षसः। युक्याहमेव किं नैतां ध्वंसयामि निहन्मि



१. ‘पुस्तकान्तरेऽस्माच्लेकात्पूर्वं ‘राजन्कलिङ्गदत्तस्य राज्ञस्तक्षशिलापतेः ॥
अयं त्रुटितोत्तरार्धः श्लोको वर्तते.

चैव महामत्री तं स यौगन्धरायणः। उवाच नैतत्कर्तव्यमधर्मो हि महान्भवेत् ॥ ३३
धर्ममबाधित्वा स्वेन संसरते पथा । तस्योपयाति साहाय्यं स एवाभीष्टसिद्धिषु ॥ ३४
राः स्वोत्थितो दोषः प्रेक्षणीयस्त्वया सखे । येनास्माभिर्भवन्मैत्र्या राजकार्यं कृतं भवेत्. ॥ ३५
मन्निवरादिष्टः स गत्वा ब्रह्मराक्षसः। गृहं कलिङ्ग सेनाया' योगच्छन्नः प्रविष्टवान् ॥ ३६
स्तरे सखी तस्याः सा मयासुरपुत्रिका । आगात्कळिङ्गसेनायाः पार्श्व सोमप्रभा पुनः ॥ ३७
था रात्रिवार्ता तां युक्तबन्धं मयात्मजा । राजपुत्रीमुवाचैवं तस्मिञ्शृण्वति राक्षसे ॥ ३८
पूर्वाह एवाहं विचित्य त्वामिहागता । छन्ना त्वतिष्टं त्वत्पाश्र्वं दृष्णू यौगन्धरायणम् ॥ ३९
युष्मदलापः सर्वे चावगतं मया । तकि त्वया ह्य एवैतदारब्धं मन्निषिद्धया ॥ ४०
पोह्यानिमित्तं हि कार्यं यत्क्रियते सखि । तदनिष्टाय कल्पेत तथा चेमां कथां श्रुणु ॥ ४१
द्यमभूत्पूर्वं वसुदत्त इति द्विजः । विष्णुदत्ताभिधानश्च पुत्रस्तस्योपपद्यत ॥ ४२
ष्णुदत्तो वयसा पूर्णषोडशवत्सरः । गन्तुं प्रववृते विद्याप्राप्तये वलभीं पुरीम् ॥ ४३
त स्म च तस्यान्ये सप्त विप्रसुताः समाः सप्तापि ते पुनर्मुखः स विद्वान्सकुलोन्नतः ॥ ४४
न्योन्यपरित्यागशपथं तैः समं ततः । विष्णुदत्तः प्रतस्थे स पित्रोरविदितो निशि ॥ ४५
अश्वाप्रतोऽकस्मादनिमित्तमुपस्थितम् । हेट् सोऽत्र वयस्यांस्तान्सहप्रस्थायिनोऽभ्यधात् ॥ ४६
मेत्तमिदं हन्त युक्तमद्य निवर्तितुम् । पुनरेव प्रयास्यामः सिद्धये शकुनान्विताः ॥ ४७
चैव सखायस्तं मूर्वाः सप्तापि तेऽब्रुवन् । मृषा मा जीगणः शङ्कां नह्यतो बिभिमो वयम् ॥ ४८
‘द्विभेषि तन्मा गा वयं यामोऽधुनैव तु । प्रातर्विदितवृत्तान्ता नास्मांस्त्यक्ष्यन्ति बान्धवाः ॥ ४९
हवद्भिरलैस्तैः साकं शपथयन्त्रितः । विष्णुदत्तो ययावेव स स्मृत्वाघहरं हरिम् ॥ ५०
न्ते च विलोक्यान्यदनिमित्तं पुनर्वदम् । मूखैस्तैः सखिभिः सर्वैः स एवं निरभर्यत ॥ ५१
नानिमित्तं नः किमन्येनाध्वभीलुक । यत्वमस्माभिरानीतः काकशी पदे पदे ॥ ५२
दे भर्सनां कृत्वा गच्छद्भिस्तैः समं च सः । विवशः प्रययौ विष्णुदत्तस्तूष्णीं बभूव च ॥ ५३
शो विधातव्यो मूर्धस्य स्वाभिचारिणः । संस्कारोऽवस्करस्येव तिरस्कारकरो हि सः ॥ ५४
बहूनां मूर्वाणां मध्ये निपतितो बुधः। पद्मः पाथस्तरङ्गाणामिव विप्लवते ध्रुवम् ॥ ५५
देषां न वक्तव्यं मया भूयो हिताहितम् । तूष्णीमेव प्रयातव्यं विधिः श्रेयो विधास्यति ॥ ५६
द्यकळयन्मूर्छः प्रक्रमंस्तैः समं पथि । विष्णुदत्तो दिनस्यान्ते शबरग़ाममाप सः ॥ ५७
भ्रान्त्वा निशि प्राप तरुण्याधिष्ठितं स्त्रिया । हमेकं ययाचे च निवासं सोऽथ तां स्त्रियम् ॥ ५८
दत्तेऽपवरके सहान्यैस्तैर्विवेश सः । सखिभिरते च सप्तापि तत्र निद्रां क्षणं ययुः ॥ ५९
को जाग्रदैवासीद्मनुष्यगृहाश्रयात् । स्वपन्त्यज्ञा हि निश्चेष्टाः कुतो निद्रा विवेकिनाम् ॥ ६०
स तत्र पुरुषः कोऽप्येको निभृतं युवा । अभ्यन्तरहं तस्याः प्रविवेशान्तिकं स्त्रियाः ॥ ६१
पाकं च सा रेमे चिरं गुप्ताभिभाषिणी । रतिश्रान्तौ च तौ दैवान्निद्रां द्वावपि जग्मतुः ॥ ६२
दीपप्रकाशेन सर्व द्वारान्तरेण सः । विष्णुदत्तो विलोक्यैवं सनिर्वेदमचिन्तयत् ॥ ६३
कथं प्रविष्टाः स्मो दुश्चारिण्याः स्त्रिया गृहम् । ध्रुवं ज्ञातोऽयमेतस्या न कौमारः पतिः पुनः ॥ ६४
था हि भवत्येषा सशर्कनिभृता गतिः। मया चपळचित्तेयमादावेव च लक्षिता ॥ ६५
लभात्प्रविष्टाः स्मः किं त्वत्रान्योन्यसाक्षिणः । इत्येवं चिन्तयन्शब्दं जनानां सोऽष्टणोद्वहिः ॥ ६६
प्रविशन्तं च स्वस्वस्थानस्थितानुगम् । युवानमभिपश्यन्तं सखङ्ग शबराधिपम् ॥ ६७
यमिति पृच्छन्तं मत्वा गृह पतिं स तम् । भीतः पान्थाः स्म इत्याह विष्णुदत्तः पुलिन्दपम् ॥ ६८
न्तः शबरो गत्वा दृष्ऽा भार्या तथास्थिताम् । चिच्छेद तस्य सुप्तस्य तज्जारस्यासिना शिरः ॥ ६९
तु निगृहीता न तेन सा नापि बोधिता । भुवि न्यस्तासिनान्यत्र पर्यङ्के सुप्तमेव तु ॥ ७०
सप्रदीपेऽत्र विष्णुदत्तो व्यचिन्तयत् । युक्तं स्त्रीति न यज्ञार्या हता दारहरो इतः ॥ ७१

किं तु कृत्वेदृशं कर्म यदनेनात्र सुप्यते । विस्रब्धं तदहो चित्रं वीर्यमुद्रिक्तचेतसम् ॥
इत्यत्र चिन्तयत्येव विष्णुदन्ते प्रयुध्य सा । कुस्त्री ददर्श जारं स्वं हतं सुतं च तं पतिम् ॥
उस्थय च गृहीत्वा तस्कन्धे जारकबन्धकम् । हस्तेनैकेन चाद्य तच्छिरः सा विनिर्ययौ ॥
गत्वा बहिश्श्व निक्षिप्य भस्मकूटान्तरे द्रुतम्। कबन्धं सशिरस्कं तमययौ निभृतं ततः ॥
विष्णुदत्तश्च निर्गत्य सर्वे दूराद्विलोक्य तत् । मध्ये सखीनां सुप्तानां प्रविश्यासीत्तथैव सः ॥
सा चागत्य प्रविश्यान्तः पत्युः सुप्तस्य दुर्जनी । तेनैव तत्कृपाणेन तस्य मूर्धानमच्छिनत् ॥
निर्गत्य अवयन्ती च भृत्याशब्दं चकार सा । हा हतास्मि हतो भर्ता ममैभिः पथिकैरिति ॥
ततः परिजनाः श्रुत्वा प्रधाव्यालोक्य तं प्रभुम् । हतं तान्विष्णुदत्तादीनभ्यधावनुयुधाः ॥
एतैश्चाहन्यमानेषु तेषु त्रस्तोत्थितेष्वथ। अन्येषु तरसहयेषु विष्णुदत्तोऽब्रवीद्भुतम् ॥
अलं वो ब्रह्महत्याभिनैवास्माभिरिदं कृतम् । एतयैव कृतं तत्कुस्त्रियान्यप्रसक्तया ॥
मया चापावृतद्वारमार्गेणा मूलमीक्षितम् । निर्गत्य च बहिर्वटं क्षमध्वं यदि वच्मि तत् ॥
इयुक्त्वा तान्स शबरान्विष्णुदत्तो निवार्य च । तेभ्यो निःशेषमा मूळाडूतान्तं तमवर्णयत् ॥
नीत्वा चादर्शयत्तेषां कबन्धं तं शिरोन्वितम् । सद्यो हतं तया क्षिप्तं स्त्रिया तस्मिन्नवस्करे ॥
ततः स्वेन विवर्णेन मुखेनाङ्गीकृते तया । कुलटां तां तिरस्कृत्य सर्वे तत्रैवमब्रुवन् ॥
स्मराकृष्टा तनोत्येव या साहसमशङ्किता । सा परस्वीकृता कुस्त्री कृपाणीव न हन्ति कम् ॥
इत्युक्त्वा विष्णुदन्तादीन्सर्वास्ते मुमुचुस्ततः । विष्णुदत्तं च सप्तान्ये सहायास्तेऽथ तुष्टुवुः ॥
रक्षारत्नप्रदीपस्त्वं जातो नः स्वपतां निशि। त्वत्प्रसादेन तीर्णाः स्मो मृत्युमद्यानिमित्तजम् ॥
स्तुत्वैवं विष्णुदत्तं तं शमयित्वा च दुर्वचः प्रणतास्ते ययुः प्रातः स्वकर्थायैव तद्युतः ॥
इथं कलिङ्गसेनायाः कथयित्वा कथां मिथः । सोमप्रभा सा कौशाम्ब्यां सखीं पुनरुवाच तम् ॥
एवं कार्यप्रवृत्तानामनिमित्तमुपस्थितम् । विलम्बाद्यप्रतिहतं सख्यमिष्टं प्रयच्छति ॥
ततश्चात्रानुतप्यन्ते प्राज्ञवाक्यावमानिनः । प्रवर्तमान रभसपयेन्ते मन्दबुद्धयः ॥
अतोऽशुभे निमित्ते यो बरसेशं प्रति यत्त्वया । आत्मग्रहाय प्रहितो दूतो युक्तं न तत्कृतम् ॥
तदविनं विवाहं च विधातु विधिस्तव । कुलनेनागता गेहाद्वित्रहस्तेन दूरतः ॥
देवा अपि च लुभ्यन्ति त्वयि रक्ष्यभिदं ततः। चिन्त्यश्च नीतिनिपुणो मन्त्री यौगन्धरायणः ॥
जव्यसनशी सन्सोऽत्र विन्नं समाचरेत् । विहितेऽपि विवाहे वा दोषमुत्पादयेत्तव ॥
धार्मिकः सन्न कुर्याद् दोषं तदपि ते सखि। सपत्नी सर्वथा चिन्या कथां बच्म्यत्र ते श्रुणु ॥
अस्तीहेसुमती नाम पुरी तस्याश्च पार्श्वतः । नदी तदभिधानैव विश्वामित्रकृते उभे ॥
तत्समीपे महच्चास्ति वनं तत्र कृताश्रमः । ऊर्ध्वपादस्तपश्चक्रे मुनिर्मङ्कणकाभिधः ॥
तपस्यता च तेनान्न गगनेनागताप्सराः । अदर्शि मेनका नाम वातेन चलितस्बरा ॥
ततो लब्धावकाशेन कामेन क्षोभितात्मनः । नूतने कीगमें वीर्यं तस्यापतन्मुनेः ॥
जज्ञे ततश्च कन्या सा सद्यः सर्वाङ्गसुन्दरी । अमोघं हि महर्षीणां वीर्यं फलति तस्क्षणम् ॥
संभूता कदलीगर्भ यस्मात्तस्माञ्चकार ताम् । नाम्ना स कदलीगर्भा पिता मङ्कणको मुनिः ॥
तस्याश्रमे सा ववृधे गौतमस्य कृपी यथा । द्रोणभार्या पुरा रम्भादर्शनच्युतवीर्यजा ॥
एकदा च विवेशैतमाश्रमं मृगयारसत् । दृढवर्मा हृतोऽश्वेन मध्यदेशभवो नृपः ॥
स तां ददर्श कदलीगर्भ प्रावृतवल्कलाम् । मुनिकन्योचितेनात्र वेषेणात्यन्त शोभिताम् ॥
सा च हृष्टास्य नृपतेः स्वीचक्रे हृदयं तथा। यथावकाशोऽपि हृतस्तत्रान्तःपुरयोषिताम् ॥
अपीमां प्राप्नुयां भार्यां कस्यापीह सुतामृषेः । दुष्यन्त इव कण्वस्य मुनेः कन्यां शकुन्तलाम् ॥
इति संचिन्तयन्नेव संगृहीतसमित्कुशम्। सोऽत्रापश्यत्तमायान्तं मुनिं ॥
ववन्दे चैतमभ्येत्य पादयोर्मुक्तवाहनः। पृष्टश्चास्मानमेतस्मै सुनये स न्यवेदयत् ॥

कदलीगर्भ मुनिरादिशति स्म ताम् । वत्से राज्ञोऽतिथेरस्य त्वयायं कल्प्यतामिति ॥ १११
कल्पितातिभ्यस्त या राजा स नम्रया । ईदृकुतस्ते कन्येयमिति पप्रच्छ तं मुनिम् ॥ ११२
स ततस्तस्यास्तामुत्पत्तिं च नाम च । अन्वर्थं कदलीगर्भत्यस्मै राज्ञे न्यवेदयत् ॥ ११३
स मुनेः कन्यां मेनकाभावनोद्भवम् । मत्वाप्सरसमत्युको राजा तस्माद्याचत ॥ ११४
तां कदलीगर्भा ददौ तस्मै सुतामृषिः। दिव्यानुभावं पूर्वेषामविचार्यं हि चेष्टितम् ॥ ११५
द्व प्रभावेण तत्राभ्येत्य सुराङ्गनाः । सेनकाप्रीतितस्तस्याश्चक्रुरुद्वाहमण्डनम् ॥ ११६
व सर्षपान्हस्ते जगदुस्तां तदैव ताः। यान्ती मागें वपस्वैतांस्त्वमभिज्ञानसिद्धये । ११७
कृतावज्ञा कदाचित्वमिहैष्यसि । ततैरेभिरायान्ती पन्थानं पुत्रि वेत्स्यसि ॥ ११८
ताभिरारोप्य कृतोद्वाह स्खवाजिनि । स राजा कदलीगर्भा दृढवर्मा ययौ ततः ॥ ११९
गतसैन्योऽथ वपन्या सर्पपान्पथि । वध्वा तया सह प्राप राजधानीं निजां च सः १२
पत्नीविमुखः कदलीगर्भया तया । समं स तस्थावाख्याततवृत्तान्तः स्वमत्रिषु । १२१
१ महादेवी तदीयं मत्रिणं रहः । स्मारायित्वोपकारान्स्खाजगादत्यन्तदुःखिता । १२२
तन भयैकसत्तेनावाहमुज्झिता । तत्तथा कुरु येनैपा सपत्नी मे निवर्तते । १२३
सोऽब्रवीन्मश्री देवि कर्तुं न युज्यते । सादृशानां प्रभोः पत्न्या विनाशोऽथ वियोजनम् ।। १२४
जकत्रीणां विषयः कुइकादिषु। प्रयोगेष्वभियुक्तानां संगतानां तथाविधैः । १२५
केतवतापस्यः प्रविश्यैवानिवारिताः । गृहेषु मयाकुशलाः कर्म किं किं न कुर्वते ॥ १२६
तेन सा देवी विनतेवाह तं ह्रिया । अलं तर्हि ममानेन गर्हितेन सतामिति ॥ १२७
हृदि कृत्वा तु तं विसृज्य च सत्रिणम । कांचित्प्रव्राजिकां चटीमुखेनानयति स्म सा ॥ १२८
शशंस 'चा मूलात्तत्सर्वं स्वमनीपितम् । अङ्गीचकार दातुं च सिद्धे कार्ये धनं महत् ॥ १२९
लोभादात तमित्युवाच कृतापसी । देवि किं नाम वस्वेतदहं ते साधयाम्यदः ॥ १३
धान्हि जानामि प्रयोगान्मुबहूनहम । एवमाश्वास्य तां देवीं साथ प्रव्राजिका ययौ १३१
प्राप्य च निजां भीतेवेस्थमचिन्तयत । अहो अतीवभोगाशा के नाम न विडम्बयेत ॥ १३२
सहस्र देव्याः प्रतिज्ञा पुरतः कृता । विज्ञानं चात्र तादृते सम्यकिंचिन्न विद्यते ॥ १३३
ये च न व्याजं कर्तुं राजगृहे क्षमम। ज्ञात्वा जातु हि कुर्वीरन्निग्रहं प्रभविष्णवः ॥ १३४
भ्युपायः स्याद्यसुहृन्मेऽस्ति नापितः। ईदृग्बिज्ञानकुशलः स चेत्कुर्यादि औद्यमम् ॥ १३५
त्यैव सा तस्य नापितस्यान्तिकं ययौ । तस्मै मनीषितं सर्वं तच्छशंसार्थसिद्धिदम् ॥ १३६
नापितो वृद्धो धूर्तयैवमचिन्तयत् । उपस्थितमिदं दिया लाभस्थानं भमाधुना ॥ १३७
ध्या नत्र राजवधू रक्ष्या तु सा यतः । दिव्यदृष्टिः पिता तस्य सर्वे प्रख्यापयेदिदम् ॥ १३८
vतां तु नृपतेर्देवीं संप्रति भुञ्जमहे । कुरहस्यसहये हि धूये भृत्यायते प्रभुः ॥ १३९
काले राज्ञे च वाक्यमेतत्तथा मया । यथा स्यादुपजीव्यो मे राजा सा चर्षिकन्यका ॥ १४०
नातिपापं स्यान्नवहीधे च जीविका । इत्यालोच्य स तां प्राह नापितः कूटतापसीम् ॥ १४१
वै करोम्येतत्किं तु योगबलेन चेन । एपा राज्ञो नवा भार्यां हन्यते तन्न युज्यते ॥ १४२
उदचिद्राजा हैि. सर्वानस्मान्विनाशयेत। स्त्रीहत्यापातकं च स्यात्तत्पिता च मुनिः शपेन् ॥ १४३
द्धिबलेनैपा राज्ञो विश्लेष्यते परम् । येन देवी सुखं तिष्ठेदर्थप्राप्तिर्भवेद्य नः ॥ १४४
फियाकि हि न बुद्ध्या साधयाम्यहम् । प्रज्ञानं मामकीनं च धूयतां वर्णयामि ते ॥ १४५
प्र पिता राज्ञो दुःशीलो दृढवर्मणः । अहं च दासरतस्येह, राज्ञः स्वोचितकर्मकृत् ॥ १४६
चिदिह भ्राम्यन्भार्यामैक्षत मामकीम् । तस्यां तस्य सुरूपायां तरुण्यां च मनो ययौ ॥ १४७
मीति चायोधि पृष्ट्रा परिजनं स ताम् । किं नापितः करोतीति प्रविश्यैव स मे गृहम ॥ १४८
रैव तां स्वेच्छं मन्न।यी कुनृपो ययौ । अहं च तदहर्देवाद्ददासं बहिः कचित् ॥ १४९

अन्येद्युश्च प्रविष्टेन दृष्टा सान्यादृशी मया । पृष्टा भार्या यथावृत्तं सभिमानेव मेऽभ्यधात् ॥
तत्क्रमेणैव तां भार्यामशक्तस्य निषेधने । नित्यमेवोपभुञ्जनः स ममोत्तब्धवानृपः ॥
कुतो गम्यमगम्यं वा कुशीलोन्मादिनः प्रभोः । वातोलूतस्य दावानेः किं तृणं किं च काननम ॥
ततो यावद्भतिर्मेऽस्ति न काचित्तन्निवारणे । तावत्स्वल्पाशनक्षामो मान्द्यव्याजमशिश्रियम् ॥
तादृशश्च गतोऽभूवं राज्ञस्तस्याहमन्तिकम् । स्वव्यापारोपसेवायै निःश्वसन्कृशपाण्डुरः॥
तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः। पप्रच्छ रे किमीदृक्त्वं संजातः कथ्यतामिति ॥
निर्बन्धपृष्टस्तं चाहं विजने याचिताभयः । प्रत्यवोचं नृपं देव भार्यास्ति मम डाकिनी ॥
सा च सुप्तस्य मेऽत्राणि गुदेनाकृष्य चूषति । तथैव चान्तः क्षिपति तेनाहं क्षामतां गतः ॥
पोषणाय च मे नित्यं बृहणं भोजनं कुतः। इत्युक्तः स मया राजा जाताशझे व्यचिन्तयत् ॥
किं सत्यं डाकिनी सा स्यात्तेनाहं किं हृतस्तया । किंस्विदाहारपुष्टस्य चूषेदत्रं समापि सा ॥
तदद्य तामहं युक्त्या जिज्ञासिष्ये स्वयं निशि । इति संचिन्त्य राजा मे सोऽत्राहारमदापयत् ॥
ततो गत्वा गृहं तस्य भार्यायाः संनिधावहम्। अश्रुण्यसुखं पृष्टश्च तया तामेवमत्रवम् ॥
प्रिये न वाच्यं कस्यापि त्वया ऽणु वदामि ते । अस्य राज्ञो गुदे जाता दन्ता वआश्रिसंनिभ॥
तच भग्नोऽद्य जात्योऽपि क्षुरो मे कर्म कुर्वतः । एवं चात्र मंमेदानीं झुरमुट्येत्पदे पदे ॥
तन्नवं नवमानेष्ये कुतो नित्यमहं क्षुरम् । अतो रोदिमि नष्टा हि जीविकेयं गृहे मम ॥
इत्युक्ता सा मया भायों मतिमाधादुपैष्यतः । रात्रो राज्ञोऽस्य सुप्तस्य दन्ताङ्कतेक्षणे ॥
आ संसाराददृष्टं तदसत्यं न त्वबोधि सा । विदग्धा अपि वध्रयन्ते विटवर्णनया स्त्रियः ॥
अथैत्य तां निशि स्वैरं मद्यमुपभुज्यं सः। राजा श्रमादिवालीकं सुप्तवान्मद्वचः स्मरन् ॥
मद्यप्यथ तं सुप्तं मत्वा तस्य शनैः शनैः । हस्तं प्रसारयामास गुदे दन्तोपलब्धये ॥
गुदप्राप्ते च तत्पाणावुत्थाय सहसैवं सः । डाकिनी डाकिनीत्युक्त्वा त्रस्तो राजा ततो ययौ ॥
ततः प्रभृति सा तेन भीत्या त्यक्ता नृपेण मे । भार्या गृहीतसंतोषा मदेकायत्ततां गता ॥
एवं पूर्व नृपाख्या गृहिणी मोचिता मया । इति तां तापसीमुक्त्वा नापितः सोऽब्रवीत्पुनः॥
तदेतत्प्रज्ञया कार्यमार्ये युष्मन्मनीषितम् । यथा च क्रियते मातस्तदिदं वच्मि ते श्रुणु ॥
कोऽभ्यन्तःपुरवृद्धोऽत्र स्वीकार्यो यो ब्रवीत्यमुम्। जाया ते कदीगर्भा डाकिनीति नृपं रहः ॥
औरण्यकाया नह्यस्याः कश्चित्परिजनः स्खकः। सर्वः परो भेदसहो लोभात्कुर्वीत किं न यत् ॥
ततोऽस्मिन्राज्ञि साशी श्रवणान्निशि यत्नतः । हस्तपादादि कदलीगर्भाधाम्नि निधीयते ॥
तत्प्रभाते विलोक्यैव राजा सव्यमत्रेत्य तत् । वृद्धोक्तं कदलीगर्भ भीतस्तां त्यक्ष्यति स्वयम् ॥
एवं सपत्नीविरहद्देवी सुखसवाप्नुयात् । त्वां च सा बहु मन्येत लाभः कश्चिद्भवेच्च नः॥
इत्युक्ता तापसी तेन नापितेन तथेति सा । गत्वा राज्ञो महादेव्यै यथावस्तु न्यवेदयत् ॥
देवी च तत्तथा चक्रे सा तद्युक्त्या नृपोऽपि ताम् । प्रत्यहं वीक्ष्य कदलीगर्भ दुष्टेति तां जहौ ॥
तुष्टया च ततो देव्या तया गुप्तमदायि यत् । प्रव्राजिका तदुभुजे सा यथेष्टं सनापिता ॥
त्यक्ता च कदलीगर्भा सा तेन दृढवर्मणा । राज्ञाभिशापसंतप्ता निर्ययौ राजमन्दिरात् ॥
येनाजगाम तेनैवंः प्रययौ पितुराश्रमम् । पूर्वोप्तजातसिद्धार्थसाभिज्ञानेन सा पथा ॥
तत्र तामागतां दृष्ट्वा सोऽकस्मात्तत्पिता मुनिः। तस्या दुश्चरिताशी तस्थौ मङ्कणकः क्षणम् ॥
प्रणिधानाच तं कृत्स्नं तवृत्तान्तमवेत्य सः। आश्वास्य च स्वयं स्नेहात्तामादाय ययौ ततः ॥
एत्य तस्मै तदाचख्यौ स्वयं प्रहृय भूभृते । देव्या सपत्नीषेण कृतं कपटनाटकम् ॥
तत्काळे खयसभ्येत्य राजे तस्मै स नापितः । यथावृत्तं तदाचष्ट पुनरेवमुवाच च ॥
इत्थं विश्लेष्य कीगर्भ राशी मया प्रभो । अभिचारवशाद्युक्त्या देवीं संतोष्य रक्षिता ॥
तच्छुत्वा निश्चयं दृश्वा मुनीन्द्वचनस्य सः। जमाह कीगर्भ.संजातप्रत्ययो नृपः ॥

सुनिं तं च संविभेजे स नापितम् । भक्तो ममायमित्यथैधूतैर्भूज्या बँतेश्वराः ॥ १८९
समं तस्थौ कदलीगर्भयैव सः । राजा स्वदेवीविमुखो दृढवर्मा सुनिर्युतः ॥ १९०
विधान्विदधते सुबहून्सपल्यो दोषान्सृषप्यनवमाङ्गि कलिङ्गसेने ।
कन्यका च चिरभाविविवाहठना वाञ्छन्त्यचिन्त्यगतयश्च सुरा अपि त्वाम् ॥ १९१
तत्सवेतः सांप्रतमात्मना त्वमात्मानमेकं जगदेकरत्नम् ।
वत्सेश्वरैकार्पितमत्र रक्षेवैरं तवायं हि निजः प्रकर्षः ॥ १९२
अहं हि नेष्यामि सखि त्वदन्तिकं स्थिताधुना त्वं पतिमन्दिरे यतेः ।
सखीपतेः सद्म न यान्ति सित्स्त्रयः सुगात्रि भर्नद्य निवारितास्मि च ॥ १९३
न च गुप्तमिहागमः क्षमो मे त्वदतिस्नेहवशात्स दिव्यदृष्टिः।
तदवैति हि मत्पतिः कथंचित्तमनुज्ञाप्य किलागताहमद्य ॥ १९४
इह नास्त्यधुना हि मामकीनं सखि कार्यं तव यामि तद्द्दय ।
यदि मामनुमंस्यते च भर्ता तदिहैष्यामि पुनर्विलय लज्जाम् ॥ १९५
थं सबाष्पमभिधाय कलिङ्गसेनां तामश्रुधौतवदनां मनुजेन्द्रपुत्रीम् ।
श्वस्य चाहि विगलत्यसुरेन्द्रपुत्री सोमप्रभा स्वभवनं नभसा जगाम ॥ १९६

क्इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमज्जुकालम्बके षष्ठस्तरङ्गः।


_____



सप्तमतरङः


प्रभां यातां स्मरन्ती तां प्रियां सखीम् । कलिङ्ग सेना संत्यक्तनिजदेशस्वबान्धवा ॥ १
बतवत्सेशपाणिग्रहमहोत्सव । नरेन्द्रकन्या कौशाम्ब्यां मृगीवासीद्वनच्युता ॥ २
नावीवाहविलस्बनविचक्षणान् । गणकान्प्रति सासूय इव वत्सेश्वरोऽपि च ॥ ३
विमनास्तस्मिन्दिने चेतो विनोदयन् । देव्या वासवदत्ताया निवासभवनं ययौ ॥ ४
i पतिं देवी निर्विकारा विशेषतः। उपाचरस्खोपचारैः प्राङत्रिवरशिक्षिता ॥ ५
नावृत्तान्ते ख्यातेऽप्यविकृता कथम् । देवीयमिति स ध्यात्वा राज्ञा जिज्ञासुराह ताम् ॥ ६
त्वया ज्ञातं स्वयंवरकृते मम । कलिङ्गसेनानामैषा राजपुत्री यदागता ॥ ७
विभिन्नेन मुखरागेण साब्रवीत् । ज्ञातं संयातिहर्षों में लक्ष्मीः सा ह्यागतेह नः ॥ ८
महाराजे तत्प्रट्या तत्पितर्यपि। कलिङ्गदत्ते पृथ्वी ते सुतरां वर्तते वशे ॥ ९
बद्भूियैव सुखिता त्वसुखेन च । आर्यपुत्र तवैतच विदितं प्रागपि स्थितम् ॥ १०
मस्मि किं यस्या मम भर्ता त्वमीदृशः । यं राजकन्या वाञ्छन्ति वाञ्छयमाना नृपान्तरैः ॥ ११
श्वरः प्रोक्तो देव्या वासवदत्तया । यौगन्धरायणप्रत्तशिक्षयान्तस्तुतोष सः ॥ १२
सहसेव्य पानं तद्वासके निशि । तस्यां सुष्वाप मध्ये च प्रबुद्धः समचिन्तयत् ॥ १३
हानुभावेत्थं देवी मामनुवर्तते । कलिङ्गसेनामपि यरसपत्नीमनुमन्यते ॥ १४
शक्नुयादेतां सोढं सैषा तपस्विनी । पद्मावतीविवाहेऽपि या दैवान्न जह वसून् ॥ १५
दनिष्टं स्यात्सर्वनाशस्ततो भवेत् । एतदालम्बनाः पुत्रश्वशुर्यश्वशुराश्च मे ॥ १६
च राज्यं च किमभ्यधिकमुच्यते । अतः कळिङ्गसेनैषा परिणेया कथं मया ॥ १७
प्य वत्सेशो निशान्ते निर्गतस्ततः। अपराहे ययौ देव्याः पद्मावत्याः स मन्दिरम् ॥ १८
गतं दत्तशिक्षा वासवदत्तया । तथैवोपाचरत्तद्वत्पृष्टावोचत्तथैव च ॥ १९
घुस्त्योर्देव्योरेकं चित्तं वचश्च तत् । यौगन्धरायणायासौ शशंस विमृशकृपः ॥ २०
वीक्ष्य राजानं विचारपतितं शनैः । काळवेदी जगादैवं सी यौगन्धरायणः ॥ २१
नैतदेतावदभिप्रायोऽत्र दारुणः । देवीभ्यां जीवितत्यागदाढ्यदुक्तं हि तत्तथा ॥ २२

अभ्यासक्ते गते च द्यां स्रियो मरणनिश्चिताः । भवन्त्यदैन्यगम्भीराः साध्व्यः सर्वत्र निःस्पृहा ॥
असणे हि पुरंप्रीणां प्रेम्णो गाढस्य खण्डनम् । तथा च राजंस्तत्रैतां श्रुतसेनकथां श्रुणु ॥
O. अभूदक्षिणभूमौ प्राग्गोकर्णाख्ये पुरे नृपः । श्रुतसेन इति ख्यातः कुलभूषा धृतान्वितः ॥
तस्य चैकाभवचिन्ता राज्ञः संपूर्णसंपदः। आत्मानुरूपां भार्या यत्स न तावद्वाप्तवान् ।
एकदा च नृपः कुर्वंश्चिन्तां तां तत्कथान्तरे । अग्निशर्माभिधानेन जगदे सोऽग्रजन्मना ॥
आश्चर्यं ते मया दृष्टे ते राजन्वर्णये शृणु । तीर्थयात्रागतः पञ्चतीर्थं तामहमाप्तवान् ॥
यस्यामप्सरसः पञ्च प्राहूत्वमृषिशापतः । प्राप्ताः सतीरुहरत्तीर्थयात्रागतोऽर्जुनः ॥
तत्र तीर्थवरे स्नात्वा पधेरात्रोपवासिनाम् । नारायणानुचरतादायिनि स्नायिनां नृणाम्॥
यावद्रजामि तावच्च लाङ्गलालिखितावनिम् । गायन्तं कंचिदद्राओं काषक क्षेत्रमध्यगम् ॥
स पृष्टः कार्षिको मार्ग मार्गीयातेन केनचित् । प्रव्राजकेन तद्वाक्यं नाघृणीततत्परः ॥
ततः स तस्मै चुक्रोध परित्राद्विधुरं ब्रुवन् । सोऽपि गीतं विमुच्याथ कार्षिक स्तमभाषत ॥
अहो प्रव्राजकोऽसि त्वं धर्मस्यांशं न वेत्स्यसि । मूर्छणापि मया ज्ञातं सारं धर्मस्य यपुनः ॥
तच्छुत्वा किं त्वया ज्ञातमिति तेन च कौतुकात् । प्रव्राजकेन पृष्टः सन्कार्षिकः स जगाद त। ॥
इहोपविश प्रच्छाये ऋणु यावद्वदामि ते । अस्मिन्प्रदेशे विद्यन्ते ब्राह्मण भ्रातरस्त्रयः ॥
प्रलदत्तः सोमदत्तो विश्वदत्तश्च पुण्यकृत् । तेषां ज्येष्ठौ दारवन्तौ कनिष्ठस्त्वपरिग्रहः ॥
स तयोज्यैष्ठयोराज्ञां कुर्वन्कर्मकरो यथा। मया सहासीदछुध्यन्नहं तेषां हि कार्षिकः ॥
तौ च ज्येष्ठावबुध्येतां मूढं तं बुद्धिवर्जितम् । सधुमव्यक्तसन्मार्गमृजुमायासवर्जितम् ॥
एकदा भ्रातृजायाभ्यां सकामाभ्यां रहेऽर्थितः । कनिष्ठो विश्वदत्तोऽथ मातृवत्ते निराकरोत् ॥
ततस्ते निजयोर्भरुभे गत्वा मृषोचतुः। वाञ्छयस्मान्रहस्येष कनीयान्युवयोरिति ॥
तेन तं प्रति तौ ज्येष्ठौ सान्तःकोपौ बभूवतुः । सदसद्वा न विदतुः कुस्त्रीवचनमोहितौ ॥
अथैतौ भ्रातरौ जातु बिश्वदत्तं तमूचतुः। गच्छ त्वं क्षेत्रमध्यस्थं वल्मीकं तं समीकुरु ॥
तथेत्यागत्य वल्मीकं कुदालेनाखनस तम् । मा मैवं कृष्णसर्पोऽत्र वसतीत्युदितो मया ॥
तच्छुत्वापि स वल्मीकमखनद्यद्भवत्विति । पापैषिणोरष्यादेशं ज्येष्ठभ्रात्रोरठड्यन् ॥
खन्यमानात्ततः प्राप कलशं हेमपूरितम्। न कृष्णसर्प धर्मो हि सांनिध्यं कुरुते सताम् ॥
तं च नीत्वा स कलशं भ्रातृभ्यां सर्वमर्पयत् । निवार्यमाणोऽपि मया ज्येष्ठाभ्यां दृढभक्तित ॥
तौ पुनस्तत एवांशं दत्त्वा प्रेर्य च घातकान् । तस्याक्छेदयतां पाणिपादं धनजिहीर्षया ॥
तथापि न स चुक्रोध निर्मन्युभ्रतां प्रति । तेन सत्येन तस्य।त्र हस्तपादमजायत ॥
तदाप्रभृति ततृषा त्यक्तः क्रोधोऽखिलो मया । त्वया तु तापसेनापि क्रोधोऽद्यापि न मुच्यते ॥
अक्रोधेन जितः स्वर्गः पश्यैतदधुनैव भोः। इत्युक्त्वैव तनं त्यक्त्वा कार्षकः स दिवं गतः ॥
इत्याश्चर्यं मया दृष्टं द्वितीयं श्रुणु भूपते । इत्युक्त्वा श्रुतसेनं स नृपं विप्रोऽब्रवीत्पुनः ॥
ततोऽपि तीर्थयात्रार्थं पर्यटन्नम्बुधेस्तटे । अहं वसन्तसेनस्य राज्ञो राष्ट्रमवाप्तवान् ॥
तत्र भोक्तुं प्रविष्टं मां राजसत्रेऽब्रुवन्द्विजाः । ब्रह्मन्पथामुना मा गाः स्थिता अत्र नृपात्मजा ॥
विद्युद्वयोताभिधाना तां पश्येदपि मुनिर्यदि । स कामशरनिर्भिन्नः प्राप्योन्मादं न जीवति ॥
ततोऽहं प्रत्यवोचं तानैतचित्रं सदा ह्यहम् । पश्यम्यपरकन्दर्प श्रुतसेनमहीपतिम् ॥
यात्रादौ निर्गते यस्मिन्रक्षिभिर्दष्टिगोचरात् । उत्सार्यन्ते सतीवृत्तभङ्गभीत्या कुलाङ्गनाः ॥
इत्युक्तवन्तं विज्ञाय भावकं भोजनाय माम् । नृपान्तिकं नीतवन्तौ सत्राधिपपुरोहितौ ॥
तत्र सा राजतनया विद्युद्दयोता मयेक्षिता । कामस्येव जगन्मोहमनुविद्य शरीरिणी ॥
चिरात्तद्दर्शनक्षोभं नियम्याहमचिन्तयम् । अस्मप्रभोश्चेद्भार्येयं भवेद्राज्यं स विस्मरेत् ॥



१. ‘साधं संत्यक्तसन्मार्गमृग्यजुःसामवर्जितम्' इति पुतकान्तपाठः

तथापि कथनीयोऽयंमुदन्तः स्वामिने मया। उन्मादिनीदेवसेनवृत्तान्तो ह्यन्यथा भवेत् ॥ ६१
देवसेनस्य नृपतेः पुरा राष्ट्र वणिक्सुता । उन्मादिनीत्यभूकन्या जगदुन्मादकारिणी ॥ ६२
आवेदितापि सा पित्रा न तेनात्त महीभृता । विप्रैः कुलक्षणेत्युक्ता तस्य व्यसनरक्षिभिः ॥ ६३
परिणीता तदीयेन मत्रिमुख्येन सा ततः । वातायनाप्रादात्मानं राज्ञेऽस्मै जात्वदर्शयत् ॥ ६४
तया भुजंग्या राजेन्द्रो दूरादृष्टिविषाहतः । मुहुर्मुमूर्छ न रतिं लेभे नाहारमाहरत् ॥ ६५
प्रार्थितोऽपि च तद्भर्तृप्रमुखैः सोऽथ मन्त्रिभिः। धार्मिकस्तां न जग्राह तत्सक्तश्च जशवसून् ॥ ६६
तदीदृशे प्रामादेऽत्र वृत्ते द्रोहः कृतो भवेत् । इत्यालोच्य मयोक्तं ते चित्रमेत्य ततोऽद्य तत् ॥ ६७
श्रुत्वैतत्स द्विजात्तस्मान्मदनाज्ञानिभं वचः। विद्युयोताहृतमनाः श्रुतसेननृपोऽभवत् ॥ ६८
तत्क्षणं च विसृज्यैव तत्र विप्रं तमेव सः। तथाकरोथथानीय शीतुं तां परिणीतवान् ॥ ६९
ततः सा नृपतेस्तस्य विद्युद्दयोता नृपात्मजा । शरीराव्यतिरिक्तासीद्भास्करस्य प्रभा यथा ॥ ७०
अथ स्वयंवरायागात्तं नृपं रूपगर्धिता । कन्यका मातृदत्ताख्या महधनवणिक्सुता ॥ ७१
अधर्मभीत्या जग्राह स राजा तां वणिक्सुताम् । विद्युद्दयोताथ तद्भुङ हृत्स्फोटेन व्यपद्यत ॥ ७२
राजाप्यागत्य तां कान्तां पश्यन्नेव तथा गतम् । अहे कूव स विलपन्सद्यः प्राणैर्ययुज्यत ॥ ७३
ततो वणिक्सुता वर्हि मातृदत्ता विवेश सा । इत्थं प्रणष्टं सर्वं तदपि राष्ट्री सराजकम् ॥ ७४
अतो राजन्प्रकृष्टस्य भङ्गः प्रेम्णः सुदुःसहः। विशेषेण मनस्विन्य देव्या वासवदत्तया ॥ ७५
तस्मात्कलिङ्ग सेनैषा परिणीता यदि त्वया। देवी वासवदत्ता तत्प्रणश्जह्यान्न संशयः॥ ७६
देवी पद्मावती तद्वत्तयोरेकं हि जीवितम् । नरवाहनदत्तश्च पुत्रस्ते स्यात्कथं ततः ॥ ७७
तच्च देवस्य हृदयं सोढं जाने न शत्रुयात् । एवमेकपदे सर्वमिदं नश्येन्महीपते ॥ ७८
देब्योरेंचोक्तिगाम्भीर्यं तदेव कथयत्यलम् । हृदयं जीवितत्यागगाढनिश्चितनिःस्पृहम् ॥ ७९
तस्वार्थं रक्षणीयस्ते तिर्यञ्चोऽपि हि जानते । स्वरक्षां किं पुनर्देव बुद्धिमन्तो भवादृशाः ॥ ८०
इति मत्रिवराच्छुत्वा स्वैरं यौगन्धरायणात् । सम्यग्विवेकपदवीं प्राप्य वत्सेश्वरोऽब्रवीत् ॥ ८१
एवमेतन्न संदेहो नश्येत्सर्वमिदं मम । तस्मात्कलिङ्गसेनायाः कोऽर्थः परिणयेन मे ॥ ८२
उक्तो यमश्च दूरे यत्तद्युक्तं गणकैः कृतम् । स्वयंवरागतात्याराधर्मो वा कियान्भवेत् ॥ ८३
इत्युक्तो वत्सराजेन हृष्टो यौगन्धरायणः । चिन्तयामास कार्यं नः सिद्धप्रायं यथेप्सितम् ॥ ८४
उपायरससंसिक्ता देशकालोपचूंहिता । सेयं नीतिमहवल्ली किं नाम न फलेत्फलम् ॥ ८५
इति संचिन्त्य स ध्यायन्देश की प्रणम्य तम् । राजानं प्रययौ मी गृहं यौगन्धरायणः ॥ ८६
राजापि रचितातिथ्यगूढाकारामुपेत्य सः । देवीं वासवदत्तां तां सान्त्वयन्नेवमब्रवीत् ॥ ८७
किमर्थं वच्मि जानासि त्वमेव हरिणाक्षि यत् । वरि बारिरुहस्येव त्वत्प्रेम मम जीवितम् ॥ ८८
नमापि हि किमन्यस्य ग्रहीतुमहमुत्सहे । कलिङ्गसेना तु हठादुपायाता गृहं सम ॥ ८९
प्रसिद्धं चात्र यद्रम्भां तपःस्थेन निराकृता । पार्थेन षण्ढताशापं ददौ तस्यै हठागता ॥ ९०
स शाषस्तिष्ठता तेन वर्ष वैराटवेश्मनि । स्त्रीवेषेण महाश्वयरूपणाप्यतिवाहितः ॥ ९१
अतः कळिङ्गसेनैषा निषिद्ध न तदा मया । विना त्वदिच्छयाहं तु न किंचिद्वकुमुत्सहे ॥ ९२
इत्याश्वास्योपलभ्याथ हृदयेनेव रोगिणा । मुखर्पितेन मवेन सत्यं कूरं तदाशयम् ॥ ९३
तयैव सह रात्रिं तां राज्ञां वासवदत्त या। मञ्जिमुख्यमतिप्रौढितुष्टो वत्सेश्वरोऽवसत् ॥ ९४
अत्रान्तरे च यं पूर्व दिवारात्रौ प्रयुक्तस्रान् । कलिङ्गसेनावृत्तान्तज्ञस्यै यौगन्धरायणः ॥ ९५
स ब्रह्मराक्षसोऽभ्येत्य सुहृद्योगेश्वराभिधः। तस्यमेव निशि स्वैरं तं मत्रिवरमभ्यधात् ॥ ९६
कलिझसेनासने स्थितोऽस्म्यन्तर्बहिः सदा। दिव्यानां मानुषाणां वा पश्यामि न तथागमम् ॥ ९७
अद्याठ्यक्तो मया शब्दः श्रुतोऽकस्मान्नभस्तले। प्रच्छन्नेनात्र हयप्रसंनिकर्षे निशामुखे ॥ ९८
प्रभवं तस्य विज्ञातुं प्रयुक्तापि ततो मम । विद्या न प्राभवत्तेन विमृश्याहमचिन्तयम् ॥ ९९

नश्चितम् । कलिङ्गसेनालावण्यलुब्धस्य भ्रमतोऽम्बरे ॥ १००
सरम् । न दुष्प्रापं परच्छिद्रं जाग्रद्भिर्निपुणैर्यतः ॥ १०१
ण च । सोमप्रभा सखी चास्या वदन्येतन्मया श्रुता ॥ १०२
तः। ईदं प्रसङ्गात्पृच्छामि तन्मे तावत्त्वयोच्यताम् ॥ १०३
ते यत्त्वया । उक्तो राजा तदश्रौषं योगादहमलक्षितः ॥ १०४
ते । इति योगेश्वरेणोक्तः स्माह यौगन्धरायणः ॥ १०५
स ते श्रुणु । विदिशानगरीबाईं न्यग्रोधोऽभूत्पुरा महान् ॥ १०६
तरौ । नकुलोलूकमार्जारमूषकाः पृथगालयाः॥ १०७
षकौ । मार्जारो मध्यभागस्थे तरोर्महति कोटरे ॥ १०८
लये । मूषकोऽत्र त्रिभिर्वध्यो मार्जारेण त्रयोऽपरे ॥ १०९
था । स्वभावेनप्युलूकश्च परिश्नमुर्निशि त्रयः ॥ ११०
त्यसौ । तत्रासने यवक्षेत्रे सदा मूषकलिप्सया ॥ १११
न्नाभिवाञ्छया । एकदा लुब्धकस्तत्र चण्डालः कश्चिद्ययौ ॥ ११२
धनीम् । तद्वधायाभितः क्षेत्रं पाशान्दत्त्वा ततो ययौ ॥ ११३
|ांसया । एत्य प्रविष्टस्तत्पाशैः क्षेत्रे तस्मिन्नबध्यत ॥ ११४
तागतः । बङ्गं तं वीक्ष्य मार्जारं जहर्ष च ननर्त च ॥ ११५
॥ । तत्र तौ तवयाताषुकनकुलावपि ॥ ११६
छताम् । मूषकोऽपि च तदृष्टा दूराद्विग्नो व्यचिन्तयत् ॥ ११७
{ । बद्धोऽप्येकप्रहारेण शत्रुर्मामेष मारयेत् ॥ ११८
माम् । तच्छत्रुसंकटगतः स गच्छामि करोमि किम् ॥ ११९
अयम् । आरमत्राणाय मां रक्षेत्पाशच्छेदोपयोगिनम् ॥ १२०
tऽब्रवीत् । बद्धे त्वय्यतिदुःखं मे तन्ते पाशं छिनद्यहम् ॥ १२१
ष्वषि । किं तु मे नास्ति विश्वासस्तव चित्तमजानतः ॥ १२२
॥ त्वया । अद्य प्रभृति मे मित्रं भवान्प्राणप्रदायकः ॥ १२३
शश्रिये । तट्टा नकुलोलूकौ निराशौ ययतुस्ततः ॥ १२४
डितः । गतप्राया निशा मित्र तत्पाशांश्छिन्धि से दुद्रुतम् ॥ १२५
न्मुखः। मृषा कटकटायद्भिर्दशनैरकरोच्चिरम् ॥ १२६
पागते । मजीरेिऽर्थयमाने द्राक्पशांश्चिच्छेद मूषकः॥ १२७

तीर्थमभुजनः प्राणांस्त्यक्तुमियेष च । बुवा च सोऽन्नदतास्य वणिग
जगाद किं ब्रह्मन्वितहेतोर्मुमूर्षसि । अकालमेघवद्वत्तमकृस्मदेति यारि
पुक्तेऽपि तेनासौ न जहौ मरणग्रहम्। प्राणेभ्योऽप्यर्थमात्रा हि कृपणर
मृतये तीर्थं गच्छतोऽस्य द्विजन्मनः। स्वयं प्रसेनजिद्राजा तद्वद्वान्तिव
छ चैनं किं किंचिदस्ति तत्रोपलक्षणम् । यत्र भूमौ निखातास्ते दीनारा
चा स द्विजोऽवादीद स्ति क्षुद्रोऽत्र पादपः । अटव्यां देव तन्मूले निख
क्रण्यब्रवीद्राजा दस्यम्यन्विष्य तत्तव । धनं स्वकोषादथवा मा त्याचें
भूत्वा मरणोद्योगान्निवार्यं विनिधाय च । द्विजं तं वणिजो हस्ते स राजा
देश्य प्रतीहारं शिरोर्तिव्यपदेशतः । वैद्यानानायन्सर्वान्दत्त्वा पटहघोष
स्ते कियन्तोऽत्र कस्यादः किं त्वमौषधम्। इत्युपानीय पप्रच्छ तानेवै
तस्मै तदैकैकः सर्वमूचुर्महीपतेः। एकोऽथ वैद्यस्तन्मध्यात्क्रमपृष्टोऽब्रव
ो मातृदत्तस्य देव नागबला मया । अस्वस्थस्योपदिष्टाद्य द्वितीयं दिनमै
चा स तमाहूय राज वणिजमभ्यधात् । ननु नागबला केन तवानीतो
हर्मकरेणेति तेनोक्ते वणिजा तद । क्षिप्रमानाय्य तं राजा स कर्मकरम
नागबलाहेतोः खनता शखिनस्तलम् । दीनारजातं यल्लब्धं ब्रह्मास्वं तत
को भूभृता भीतः प्रतिपयैव तक्षणम् । स ताननीय दीनारांस्तत्र कर्मठ
युपोषितायास्मै द्विजायाहूय तान्ददौ । दीनारन्हरितप्राप्तान्प्राणानिव
स लब्धवान्बुद्ध्या नीतं मूलतलातरोः। द्विजार्थं भूपतिर्जानन्नोषधिं तां
सर्वदा बुद्धेः प्राधान्यं जितपैौरुषम् । ईदृशेषु च कार्येषु किं विध्यास्प
tश्वर यथा कलिङ्गसेनाया दोषो ज्ञायेत
कुर्वीथास्त्वमपि प्रज्ञया तथा ।
चैतद्यथा तस्यां लुभ्यन्तीह सुरासुराः। तथा च दिवि कस्यापि निशि
ऽथ दोषे तस्याश्च भवेदकुशलं न नः । नोपयच्छेत तां राजा न चाधर्म
रधियः श्रुत्वा सर्वं यौगन्धरायणात् । योगेश्वरस्तं संतुष्य जगाद ब्रह्म
या सदृशो नीतावन्यो देवाद्वहस्पतेः। अयं त्वमृतसेकोऽस्य त्वन्मत्रो
कलिङ्गरसेनाया जिज्ञासिष्ये गतिं सदा । बुद्धचा शक्त्यापि चेत्युक्त्वा
लं सा च हर्यादौ पर्यटन्तं स्वह`गा। कलिङ्गसेना वत्सेशं दृष्ट्वा दृश्च।
Iः स्मरसंतप्त मृणालाङ्गदहरिणी । सा श्रीखण्डाङ्गरागा च न लेभे ।
'तरे स तां पूर्वं दृष्ट्वा विद्याधराधिपः । तस्थौ मदनवेगाख्यो गाढानङ्गछ

छत्रध्वजा। इनिघूलिपादाब्जं दिव्यमानुषम् । स्खापान्तर्हिततद्विद्यावीतरूपविवर्तनम् ॥
तत्र गत्वा यथादृष्टं निवेद्य परितोषवान् । योगेश्वरो जगादासौ हृष्टो यौगन्धरायणम् ॥
न वेत्ति मादृशः किंचिद्वेत्सि त्वं नीतिचक्षुषा । तब मन्त्रेण दुःसाध्यं सिद्धं कार्यमिदं प्रभोः ॥
किं वां व्योम विनार्केण किं तोयेन विना सरः । किं मत्रेण विना राज्यं किं सत्येन विना व ॥
इत्युक्तवन्तमामय प्रीतो योगेश्वरं ततः । प्रातवेत्सेश्वरं द्रष्टुमाग(द्यौगन्धरायणः ॥
तमुपेत्य यथावच्च कथाप्रस्तावतोऽब्रवीत् । नृपं कलिङ्ग सेनथै पृष्टकार्यविनिश्चयम् ॥
स्वच्छन्दासौ न ते राजन्पाणिस्पर्शमिहार्हति । एषा हि स्वेच्छया द्रष्टुं प्रसेनजितमागता ॥
विरक्ता वीक्ष्य तं वृद्धं त्वां प्राप्ता रूपलोभतः। तदन्यपुरुषासङ्गमपि स्वेच्छं करोत्यसौ ॥
तच्छुत्वा कुलकन्येयं कथमेवं समाचरेत् । शक्तिः कस्य प्रवेष्टुं वा मदीयान्तःपुरान्तरे ॥
इति राज्ञोदितेऽवादीद्धीमान्यौगन्धरायणः । अचैव दर्शयाम्येतत्प्रत्यक्ष निशि देव ते ॥
दिव्यास्तामभिवाञ्छन्ति सिद्धाद्या मानुषोऽत्र कः । दिव्यानां च गती रोढं राजन्केनेह शक्रः ॥
तदेहि साक्षात्पश्येति वादिना तेन मन्त्रिणा । सह गन्तुं मतिं चक्रे तत्र रात्रौ स भूपतिः ॥
पद्मावत्या त्रस्ते राश्या न विद्यापति यत् । प्रोक्तं देवि प्रतिज्ञातं मया निर्गुडमद्य तत् ॥
इत्यथाभ्येत्य तां देवीमुक्त्वा यौगन्धरायणः । कलिङ्गसेनावृत्तान्तं तं तस्यै सर्वमुक्तवान् ॥
त्वदीयशिक्षानुष्टानफलमेतन्ममेति सा । देवी वासवदत्तापि प्रणताभिननन्द तम् ॥
ततो निशीथे संसुते जने वत्सेश्वरो ययौ । गृहं कलिङ्ग सेनायाः स च यौगन्धरायणः ॥
प्रविष्टोऽत्र तस्या निद्रजुषोऽन्तिके । सुतं मदनवेगं तं स्वरूपस्थं ददर्श सः ॥
हन्तुमिच्छति यावच्च स तं साहसिकं नृपः तावत्स विद्यया विद्याधरोऽभूत्प्रतिबोधितः ॥
प्रबुद्धश्च स निर्गत्य झगित्युदपतन्नभः। क्षणाकलिङ्गसेनापि सा प्रबुद्धाभवत्ततः ॥
शून्यं शयनमालोक्य जगाद च कथं हि माम् । पूर्व प्रबुध्य वरसेशः सुप्तां मुक्त्वैव गच्छति ॥
तदाकण्यं स वत्सेशमlह यौगन्धरायणः। एषा विध्वंसितानेन श्रुणु त्वदुपधारिणा ॥
सैष योगबाळाज्ज्ञात्वा साक्षात्ते दर्शितो मया । किं तु दिव्यप्रभावत्वादसौ हन्तुं न शक्यते ॥
इत्युक्त्वा स च राजा च सह तमुपजग्मतुः । कलिङ्गसेना साष्येतौ दृष्ट्वा तस्थौ कृतादरा ॥
अधुनैव क गत्वा त्वं रजन्प्राप्तः समत्रिकः । इति ब्रुवाणामवदत्तां स यौगन्धरायणः ॥
कलिङ्गसेन केनपि मायावसेशरूपिणा । संमोह्य परिणीतासि न त्वं मरस्वामिनामुना ॥
तच्छुत्वा सातिसंभ्रान्ता विद्धेव हृदि पत्रिणा । कलिङ्ग सेना वत्सेशं जगादोदश्रुलोचना ॥
गान्धर्वविधिनाहं ते परिणीतापि विस्मृता । किंस्विद्राजन्यथा पूर्वं दुष्यन्तस्य शकुन्तला ॥
इत्युक्तः स तया राजा तामुवाचानताननः । सत्यं न परिणीतासि मयायैवागतो ह्यहम् ॥
इत्युक्तवन्तं वत्सेशं मन्त्री यौगन्धरायणः । एहीत्युक्त्वा ततः स्वैरमनैषीद्राजमन्दिरम् ॥
ततः समत्रिके राज्ञि गते सात्र विदेशगा । मृगीव यूथविभ्रष्टा परित्यक्तस्वबान्धवा ॥
संभोगविलपत्रमुखाब्जा गजपीडिता । पद्मिनीव परिक्षिप्तकबरीभ्रमरावलिः ॥
विनष्टेकन्यकाभावा निरुपायक्रमा सती । कलिङ्गसेना गगनं वीक्षमाणेदमब्रवीत् ॥
वत्सेशंरूपिणा येन परिणीतास्मि केनचित् । प्रकाशः सोऽस्तु कैौमारः स एव हि पतिर्मम ॥
एंवं तयोक्ते गगनात्सोऽत्र विद्याधराधिपः। अवातरद्दिव्यरूपो हारकेयूराजितः ॥
को भवानिति पृष्टश्च तयैवं स जगाद ताम् । अहं मदनवेगाख्यस्तन्वि विद्याधराधिपः ॥
मया च प्राग्विलोक्य त्वां पुरा पितृगृहे स्थिताम् । त्वत्प्राप्तिदस्तपः कृत्वा वरः प्राप्तो महेश्वर॥
वत्सेश्वरानुरक्ता च तदूपेण मया द्रुतम् । अवृत्ततद्विवाहैव परिणीतासि युक्तितः ॥
इति वाक्सुधया तस्य श्रुतिमार्गप्रविष्टया । किंचित्कलिङ्गसेनाभूदुच्छासित हृदम्बुजा ॥

अथ स समाश्वास्य फान्तां विहितधृतिवितीर्णस्वर्णराशिः स सर्भ ।
उचित इति तथान्तर्मद् महीभहिः पुनरुधगगनाय च सदैवोपपात ॥ २१६
दिव्यास्पदं स्खपतिसद्मा न गर्यगम्यं मात्पितुर्भवनमुज्झिताभिसर्वेक्ष्य ।
तत्रेत्र बसुभथ अपि कलिpसभा च धेः धृ I मनवेगताभ्यनुज्ञा ॥ २१७

_____



तवः कलिसेनायाः ग्रझषग वपुः ५ १ थाभश्च निश बमभवत् ॥ १
उस्थाय वक्ष राः शव !धिश सः । एक ही निरं श: ऋrिशदर सया ॥ २
तत्र प्रथ्यभभां भार्यार्थं स महीपतिः । परधर्म। सुधानि प्रणयाराग्लयामधील ॥ ३
तृतीयं पुरुषं प्राप्त यथगसि बन्ध । परिगतौ |। भ में धमने ततः ॥ ४
एवं फलिझ ग म ग ( : अन्य युवा { तम । अद्य र अन्न विद्याधरण ॥ ५
यु भनछन नै श्वपचारि W|{ । ग : ' भ[ | वर्ल्ड ॥ ६
fते वारिझम्बन्धूनां स्थापना । विषः स्त्रीणां छणां कथेव का ॥ ७
दgशङ्गया समया निIिf झ्यमथ । {{ । ५५१ | { ? द ॐ भाग ॥ ८
प्रक्ष्यसि धःठ।। [स्पर्दयों से: का भाग फुल हि श्री भद्भवं करिष्यति ॥ ९
था च कथयाम्यश्च खं राजन्कथा ? छ । पुगल आयदिदंशमहीपतिः ॥ १०
स पापशोधने तीर्थे की येऊँ ; । यकेः आश्ःझरीगर्थं शरीरं वीक्ष्य भङ्गुरम् ॥ ११
१ध भारसाधtiभ ने र म य {ः । {{ {{श्रु' थ { ' आयय जनः ॥ १२
यथा च दशैकां वीर्यशभ f{ । | श छ। { यशrथं भ(मडिभीक्षभ ॥ १३
२४ ।।'t f ( \{\{ { 'ग:धा मम।। म ॥ १४
यह वि ये धिगिति चेक भा। : । आgि ष {{र यशपथ ॥ १५
{ `ध मसनस्थ ४२ रंथ ! f;थ ः सः । यया धनेश निशि ॥ १६
| ध प्रथयमानः {{{ स मय भ्रमः । * {{ / • यु वे पराभिभाषणम् ॥ १७
आपृशसि मां 'धर्म मान्दैन । सर्थािनि योऽर्ह न सf;ट्रं च धूपणम् ॥ १८
{{ त ग म । भ ले रीझ चिकीर्षे *{{धः { हंटु £c ॥ १९
अदुष्ट्रः संघ ' ही [ः श | गव यथ{ । सुनशनपनं शra {{ घ{{थयो ॥ २०
श्याथ कम था घन यः । | ९ र १५ ॥ २१
भादधमें मग्नः भ भfतं “ श्वः । शिया इ' से ५६: म्यथवाऽथश्च ॥ २२
नलसनातः शुन्य भलधरऽथ सः fथ वर न य धभरगभाषा' ॥ २३
rrशgश्र धर्म स्वर्छ भ‘ समभिभभ। वक्ष्यामि ते किंचिदिी भ भयं वृथr ॥ २४
इत्युक्त्वैव गते तस्मिनश्चैरं शशि स्वमन्दिरम् । अथ भगवेगनम्नभसोऽवततार सः ॥ २५
श्रेय साधु ॐ नैवसहरिभ्यः } । ° । भक्ष्यदर्भ लग्नहीयल तन्मया। ॥ २६
इत्युका साचयित्वा तां निश नीय मया सह। तत्रैध गरछन्नागच्छन्नभीद्विद्याधरोऽथ ॥ २७
फुलिङ्गसेनापि ‘च सा धक्ष्य विद्यार्घग्घ्ररे । तञ्जल भर्थभावपि दृश्यभारामुदान्विता २८
स राज5fथ संश्रिम्भं क्षुध मअ यः रन | ननिनः लभे मन्यन व गर्भं सुतं तथा ॥ २९
देवी बासवा च श्री शुभान्धशग्रणः अभृतां निर्गुणं भिी. iऊपतफल ॥ ३०
अथ गच्छषु दिवसथाश्च ङमुखपझ । दश्न काळओस न स गर्भपन्नगृहदा ॥ ३१
उ * विरेजतुशस्थ: ((थामचूचुकौ । निधानकुभ कामस्य मदसुद्धाशिलाचिय ॥ ३२

अदनवेगस्तामुपेत्य पतिरभ्यधात् । कलिङ्गरसेने दिव्यानामस्माकं समयोऽस्ययम् ॥
मानुषगर्भ यन्मुक्त्वा यामो विदूरतः । कण्वाश्रमे न तत्याज मेनका किं शकुन्तलाम् ॥
यद्यप्यप्सराः पूर्वं तदष्यविनयान्निजात् । शतशापेन संप्राप्ता मानुष्यं देवि सांप्रतम् ॥
व बन्धकीशब्दो जातः साध्व्या अपीह‘ते । तस्मादपत्यं रक्षेस्त्वं स्थानं यास्याम्यहं निजम् ॥
रेिष्यसि यदा मां च संनिधास्ये तदा तव । एवं कलिङ्गसेनां तामुक्त्वा साधुविलोचनाम् ॥
राश्वास्य च दत्त्वा च तस्यै सद्रत्नसंचयम् । तचित्तः समयाकृष्टो ययौ विद्याधरेश्वरः ॥
लेफ़सेनाप्यत्रासीदपत्याशां सखीमिव । आलम्ब्य वत्सराजस्य भुजच्छायामुपाश्रिता ॥
नान्तरे कृतवतीं साङ्गभङ्गप्तये तपः। आदिदेश रतिं भार्यामनङ्गस्याम्बिकापतिः ॥
सराजगृहें जातो दग्धपूर्वः स ते पतिः। नरवाहनदत्ताख्यो योनिजो मद्विलद्धनात् ॥
दाराधनतस्त्वं तु सर्वलोकेऽव्ययोनिजा । जनिष्यसे ततस्तेन भर्ना सार्जेन योक्ष्यसे ॥
बभुक्त्वा रतिं शंभुः प्रजापतिमथादिशत् । कलिङ्गसेना तनयं सोष्यते दिव्यसंभवम् ॥
हृत्वा मायया तस्यास्तत्स्थाने त्वमिमां रतिम् । निर्माय मानुषीं कन्यां त्यक्तदिव्यततं क्षिपेः ॥
श्वराज्ञामद्य मूर्त्ति वेधस्यथो गते । कलिङ्गसेना प्रसवं प्राप्ते काले चकार सा ॥
Tतमात्रं सुतं तस्या हृदैवात्र स्वमाया । रतिं तां कन्यकां कृत्वा न्यधाद्विधिरलक्षितम् ॥
वंश्च तत्र तामेव कन्यां जातमलभत । दिवष्यकाण्डप्रतिपच्चन्द्रलेखामिवोदिताम् ॥
न्ति द्योतिततद्वासगृहां निर्जित्य कुर्वतीम् । रत्नदीपशिखाग्रेणीचेंज्जिता इव निष्प्रभाः ॥
लिङ्ग सेना तां दृष्टा जातामसदृशीं सुताम् । पुत्रजन्माधिकं तोषादुत्सवं विततान स ॥
थ वत्सेश्वरो राजा सदेवीकः समन्त्रिकः कन्यां कलिङ्गसेनाया जातां शुश्राव तादृशीम् ॥
श्रुत्वा च स नृपोऽकस्मादुवाचेश्वरचोदितः । देवीं वासवदत्तां तां स्थिते यौगन्धरायणे ॥
जाने कलिङ्गसेनैषा दिव्या स्त्री शपतयुता । अस्यां जाता च कन्येयं दिव्यैवाश्चर्यरूपधृत् ॥
दुसौ कन्यका तुल्या रूपेण तनयस्य मे । नरवाहनदत्तस्य महदेवीत्वमर्हति ॥
तछुत्वा जगद् राजा देव्या वासवदत्तया । महाराज किमेवं त्वमकस्मादद्य भाषसे ॥
कुरूद्वयविशुद्धोऽयं क्क पुत्रस्ते बत क् सा । कलिङ्ग सेनातनया बन्धकीगर्भसंभवा ॥
श्रुत्वैतद्विमृशन्जा सोऽब्रवीन्नह्यहं खतः । बदाम्येतत्प्रविश्यान्तः कोऽपि जल्पयतीव माम् ॥
नरवाहनदत्तस्य कन्येयं पूर्वनिर्मिता । भार्येत्येवं वदन्तीं च शृणोमीव गिरं दिवः ॥
कलिङ्गसेना किं चासावेकपत्नी कुलोद्गता । पूर्वकर्मवशात्त्वस्या बन्धकीशच्दसंभवः ॥
इति राज्ञोदिते प्राह मन्त्री यौगन्धरायणः। धूयते देव यच्चक्रे रतिर्दग्धे स्मरे तपः ॥
अत्यलोकावतीर्णेन सशरीरेण संगमः । मर्यभावगतायास्ते स्वेन भयं भविष्यति ॥
इति चादाद्वरं शर्वो रयै स्वपतिमीप्सवे । कामावतारश्चोक्तः प्राग्दिव्यवाचा सुतस्तव ॥
त्यावतरणीयं च मर्यभावे हराज्ञया । गर्भग्राहिकया चाद्य ममैवं वर्णितं रहः ॥
भया कलिङ्गसेनाया गर्भः प्राग्गर्भशय्यया । युक्तो दृष्टस्तदैवान्यपश्यं तद्विवर्जितम् ॥
तदाश्चर्यं विलोक्याहं तवाख्यातुमिहागत। । इति स्त्रिया तयोक्तं मे जातैषा प्रतिभापि ते ॥
तजाने मायया देवै: सैषा रतिरयोनिजा । कलिङ्गसेनातनया गर्भचौर्येण निर्मिता ॥
भार्या कामावतारस्य पुत्रस्य तव भूपते । तथा चात्र कथामेतां यक्षसंबन्धिनीं शृणु ॥
भृत्यो वैश्रवणस्याभूद्विरूपाक्ष इति श्रुतः। यक्षो निधानलक्षाणां प्रधानाध्यक्षतां गतः ॥
मथुरायां बहिः संस्थं निधानं स च रक्षितुम् । यज्ञे नियुक्तवानेकं शिलास्तम्भमिवाचलम् ॥
तत्र तन्नगरीवासी कझिरपाशुपतो द्विजः। निधानान्वेषणायागात्खन्यवादी कदाचन ॥
स मानुषवसादीपहस्तो यावत्परीक्षते । स्थानं तत्तावदस्यात्र कराद्दीपः पपात सः ॥
लक्षणेन च तेनात्र स्थितं निधिमवेत्य सः । उद्धाटयितुमारेभे सहान्यैः सखिभिजैिः ॥

ऽसौ नियुक्तोऽभूद्यक्ष रक्षाविधौ स तत् । दृष्ट्वा गत्वा यथावस्तु विरूपाक्षी व्यजिज्ञपत् ॥ ७२
ध्यापाद्य क्षिप्रं क्षुद्रांस्तान्वन्यवादिनः। इत्यादिदेश तं यज्ञे विरूपाक्षः स कोपनः ॥ ७३
। यक्षो गत्वैव स्खयुक्त्या निजघान तान् । निधानवादिनोविप्रानसंप्राप्तमनोरथान् ॥ ७४
धनदः क्रुद्धो विरूपाक्षमुवाच तम् । ब्रह्महत्या कथं पाप कारिता सहसा त्वया ॥ ७५
वर्तकजनो लोभाकि नाम नाचरेत् । निवार्यते स चित्रास्य विनैस्तैस्तैर्न हन्यते ॥ ७६
बrथ शशापैनं विरूपाकं धनाधिपः। मर्ययोनौ प्रजायस्व दुष्कृताचरणादिति ॥ ७७
पोऽथ कस्यापि भूतले ब्राह्मणस्य सः । विरूपाक्षः सुतो जातो ब्राह्मण्यस्याप्रहारिणः ॥ ७८
य यक्षिणीपत्नी धनाध्यक्ष व्यजिज्ञपत् । देव यत्र स भर्ता मे क्षिप्तस्तत्रैव मां क्षिप ॥ ७९
नहि शक्नोमि वियुक्ता तेन जीवितुम्। एवं तया स विज्ञप्तः साध्व्या वैश्रवणोऽभ्यधात् ॥ ८०
अस्य सदने जातो भर्ता स तेऽनघे । तस्यैव दास्या गेहे त्वं निपतिष्यस्ययोनिजा ॥ ८१
न समं भवें संगमस्ते भविष्यति । त्वत्प्रसादात्स शापं च तीर्वा मत्पार्श्वमेष्यति ॥ ८२
चणादेशात्साध्वी सा पतिता ततः । दास्यास्तस्या गृहद्वारि कन्या भूवैव मानुषी ॥ ८३
च तया दास्या कन्या दृष्टानृताकृतिः। हीत्वा दर्शिता चास्य स्वामिनोऽत्र द्विजन्मनः ॥ ८४
यं कन्यका कापि निःसंदेहमयोनिजा । इत्यास्मा मम वक्तीहानय तां त्वमशङ्कितम् ॥ ८५
ॐ मम पुत्रस्य मन्ये भार्यात्वमर्हति । इति सोऽपि द्विजो दासीं तामुवाच ननन्द च ॥ ८६
[त्र विवृद्धा सा कन्या विप्रात्मजश्च सः । अन्योन्यदर्शनाबद्धगाढस्नेहौ बभूवतुः ॥ ८७
कृत् विवाहौ तौ तेन विप्रेण दंपती । अजातिस्मरणेऽष्यास्तामुत्तीर्णविरहविव ॥ ८८
कलेन देहान्ते तया सोऽनुगतः पतिः । तत्तपक्षतपापः सन्यः स्वं प्राप्तवान्पदम् ॥ ८९
चतरन्त्येव निरागस्त्वाद्योनिजाः । भूतले कारणवशाद्दिव्या दैवतनिर्मिताः ॥ ९०
किं नृपते तेऽस्यास्तस्माद्भार्या सुतस्य ते । कलिङ्गसेनापुत्रीयं यथोक्तं दैवनिर्मिता ॥ ९१
घरायणेनैवमुक्ते वत्सेश्वरश्च तत् । देबी वासवदत्ता च तथेति हृदि चक्रतुः ॥ ९२
स्मिन्गृहं याते मन्त्रिमुख्ये स भूपतिः । पानादिक्रीडया निन्ये सभार्यस्तद्दिनं सुखी ॥ ९३
दिनेषु गच्छत्सु मोहभ्रष्टस्खकस्मृतिः । कलिङ्गसेनातनया सा समं रूपसंपदा ॥ ९४
आ ववृधे नाम्ना कृता मदनमञ्चुक । सुता मनवेगस्येत्यतो मात्रा जनेन च ॥ ९५
लाई शिश्रिये रूपं सर्वान्यबरयोषिताम् । अन्यथा ताः पुरस्तस्या विरूपा जज्ञिरे कथम् ॥ ९६
r रूपवतीं तां च कौतुकास्वयमेकदा। देवी वासवदत्ता तामानिनायात्मनोऽन्तिकम् ॥ ९७
प्रया मुखासक्तां वत्सराजो ददर्श ताम् । यौगन्धरायणाद्याश्च वर्तेर्दीपशिखमिव ॥ ९८
चE घुपूर्वं तत्तस्या नेत्रामृतं वपुः । रतिरेवावतीर्णीयमिति मेने न तत्र कः ॥ ९९
नययांचक्रे देव्या वासवदत्तया । नरवाहनदत्तोऽत्र जगन्नेत्रोत्सवः सुतः ॥ १००
न कुलमुखाम्भोजो दीप्तां मदनमधूकाम् । तामपश्यन्नां सौरीमिव पद्माकरः प्रभाम् ॥ १०१
के हं लोचनानन्दं पश्यन्ती विकचानन । न तृप्तिमाययौ बाला चकोरीवामृतविषम् ॥ १०२
प्रभृति तौ बालावपि स्थातुं न शेकतुः। दृष्टिपाशैरिवाबद्धौ पृथग्भूतावपि क्षणम् ॥ १०३
निश्चित्य संबन्धं देवनिर्मितमेव तु । विवाहविधये बुद्धिं व्यधाद्वत्सेश्वरस्तयोः ॥ १०४
हुसेना तद्वद्ध्वा नन्द च बबन्ध च । नरवाहनदत्तेऽस्मिञ्जामातृप्रीतितो धृतिम् ॥ १०५
म्य सार्ध ततश्चकारयgथ । वत्सराजः स्वपुत्रस्य तस्य स्वमिव मन्दिरम् मत्रिभिः ॥ १०६
संभृत्य संभारान्पुत्रं राजा स कालवित्। यौवराज्येऽभ्यषिञ्चत्तं दृष्टश्लाध्यगुणग्रहम् ॥ १०७
तस्यापतन्मूर्ति पित्रोरानन्दबाष्पजम् । ततः प्रीतमहमत्रपूतं सत्तीर्थजं पयः ॥ १०८
बकाम्बुभिस्तस्य धौते वदनपङ्कजे । चित्रं निर्मलतां प्रापुर्मुखानि ककुभामपि ॥ १०९
ल्यमाल्यपुष्पेषु तस्य क्षिप्तषु मातृभिः । मुमोच दिव्यमाल्यौघवषं द्यौरपि तत्क्षणम् ॥ ११०

देवदुन्दुभिनिर्वादस्पर्धयेव जगृम्भिरे । आनन्दतूर्यनिघृषप्रतिशब्दा नभस्तले ॥
प्रणनामाभिषिक्तं तं युवराजं न तत्र कः । स्वप्रभावाहते तेनैवोन्ननाम तदा हि सः ॥
ततो वत्सेश्वरस्तस्य सूनोर्बालसखीन्सतः । स्वमत्रिपुत्रानाहूय सचिवत्वे समादिशत् । ॥
यौगन्धरायणसुतं मन्त्रित्वे मरुभूतिकम् । सेनापत्ये हरिशिखं रुमण्वत्तनयं ततः ॥
वसन्तकसुतं क्रीडासखित्वे तु तपन्तकम् । गोमुखं च प्रतीहारधुरायामित्यकात्मजम् ॥
पौरोहित्ये च पूर्वोक्तावुभौ पिङ्गलिकासुतौ । वैश्वानरं शान्तिसोमें भ्रातुः पुत्रौ पुरोधसः ॥
इत्याज्ञप्तेषु पुत्रस्य साचिव्ये तेषु भूभृता । गगनादुदभूद्वाणी पुष्पवृष्टिपुरःसरा ॥
सर्वार्थसाधका एते भविष्यन्त्यस्य मन्त्रिणः । शरीरादबिभिन्नोऽस्य गोमुखस्तु भविष्यति ॥
इत्युक्तो दिव्यया वाचा हृष्टो वत्सेश्वरश्च सः। सर्वान्संमानयामास वस्त्रैराभरणैश्च तान् ॥
अनुजीविषु तस्मिश्च वसु वर्षति राजनि । दरिद्रशब्दस्यैकस्य नासीत्तत्रार्थसंगतिः ॥
पवनोल्लासिताक्षिप्तपताकापटपङ्किभिः। आहूतैरिव सापूरि नर्तकीचारणैः पुरी ॥
आगाईंद्याधरी साक्षालक्ष्मीस्तस्यैव भाविनी । कलिङ्गसेनाजामातुरुत्सवेऽत्र भविष्यतः ॥
ततो वासवदत्ता च सा च पद्मावती तथा । हर्षेण ननृतुस्तिस्रो मिलिता इव शक्तयः ॥
मारुतान्दोलितलताः प्रनृत्यन्निव सर्वतः । उद्यानतरवोऽप्यत्र चेतनेषु कथैव का ॥
ततः कृताभिषेकः सन्नारुह्य जयकुञ्जरम् । नरवाहनदत्तः स युवराजो विनिर्ययौ ॥
अवाकीर्यत चोत्क्षिप्तैर्नेत्रैर्नालसितारुणैः। पौरस्त्रीभिः स नीलाञ्जलाजपद्मजलिप्रभैः॥
दृष्ट्वा च तत्पुरीपूज्यदेवता बन्दिमागधैः। स्तूयमानः ससचिवः स विवेश स्वमन्दिरम् ॥
तत्र दिव्यानि भोज्यानि तथा पानान्युपाहरत् । कलिङ्गसेना तस्यादौ विभूत्यधिकानि सt ॥
ददौ तस्मै सुवस्त्राणि दिव्यान्याभरणानि च । समत्रिसखिभृत्याय जामातृस्नेहकातरा ॥
एवं महोत्सवेनासावमृतास्वादसुन्दरः। एषां वत्सेश्वरादीनां सर्वेषां वासरो ययौ ॥
ततो निशायां प्राप्तायां सुतोद्वाहविमर्शिनी । कलिङ्गसेना सस्मार तां सा सोमप्रभां सखीम् ॥
एतया स्मृतम।त्रां तां मयासुरसुतां तदा । भख्यां भत महज्ञानी जगाद् नडकूबरः ॥
कलिङ्गसेना त्वामद्य सोल्सुका स्मरति प्रिये । तद्गच्छ दिव्यमुद्यानं कुरु चैतत्सुताकृते ॥
इत्युक्त्वा भावि भूतं च कथयित्वा च तद्तम् । तदैव प्रेषयामास पत्नीं समप्रभां पतिः॥
सा चागत्य चिरोत्कण्ठाकृतकण्ठग्रहां सखीम् । कलिङ्ग सेनां कुशलं पृष्ट्वा सोमप्रभाब्रवीत् ॥
विद्याधरेण तावत्त्वं परिणीता महर्धिना । अवतीर्णा रतिस्ते च सुता शावदनुग्रहात् ॥
कामावतारस्यैषा च वत्सेशाल्लब्धजन्मनः । नरवाहनदत्तस्य पूर्वभार्या विनिर्मिता ॥
विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति । तस्यैषान्यावरोधानां मूर्ति सान्या भविष्यति॥
त्वं चावतीर्णा भूलोके शक्रशापच्युताप्सराः। निष्पन्नकार्थशेषा च शापमुक्तिमवाप्स्यसि ॥
एतन्मे सर्वमाख्यातं भनें ज्ञानवता सखि । तस्माचिन्ता न ते कार्या भावि सर्व शुभं तव ॥
अहं चेह करोम्येषा दिव्यं त्वत्तनयाकृते । उद्यानं नास्ति पाताले न भूमौ यन्न वा दिवि ॥
इत्युक्त्वा दिव्यमुद्यानं सा निर्माय स्वमायया । कलिङ्गसेनामामत्रय सोकां सोमप्रभा ययौ ॥
ततो निशि प्रभातायामकस्मान्नन्दनं दिवः । भूमाविव च्युतं लोको ददशंद्यानमत्र तत् ॥
बुझ्थ राजा वत्सेशः सभार्यः सचिवैः सह । नरवाहनदत्तश्च सानुगोऽत्र समाययौ ॥
ददृशुस्ते तमुद्यानं सदा पुष्पफलद्रुमम् । नानामणिमयस्तम्भभित्तिभूभागवापिकम् ॥
सुवर्णवर्णविहगं दिव्यसौरभमरुतम् । देवादेशावतीर्ण तखर्गान्तरमिव क्षितौ ॥
दृष्ट्वा तदद्भुतं राजा किमेतदिति पृष्टवान् । कलिङ्गसेनामातिथ्यव्यग्रां वत्सेश्वरस्तदा ॥
सा प्रत्युवाच सर्वेषु शृण्वत्सु नृपतिं च तम् । विश्वकर्मावतारोऽस्ति मयो नाम महासुरः ॥
युधिष्ठिरस्य यश्चक्रे पुरं रम्यं च वङ्गिणः। तस्य सोमप्रभा नाम तनयास्ति सखी मम ॥

या रात्राविहगस्य मस्समीपं स्वमायया । प्रीत्या कृतमिदं दिव्यमुद्यानं मत्सुताकृते ॥ १५०
युक्त्वा यश्च सग्रास्या भूतं भाव्युदितं तया । तत्तथैवोतमित्युक्त्वा तद सर्वं शशंस सा ॥ १५१
‘ततः कलिङ्गसैमो िससंवादमवेक्ष्य ताम । निरस्त संशश्राः सर्वे तोपं तत्रतुलं ययुः ॥ १५२
लिसेनातिथेस निनाय दिवसं च तत् । उद्यानेऽत्र बसंशो भार्यापुत्रादिभिः सह ॥१५३
अन्येद्युर्भिर्गो द्रष्टुं देवं देअझ्ठे च सः । द्वादश नृपतिर्वः सुघयाभरणः स्त्रियः ॥ १५४
यूयमिति पृष्टाश्च तेन तास्सं बभाषे । वयं धियः कलायैतास्त्वत्पुत्रार्थमिहागताः ॥ १५५
ख विशामस्तथान्तरित्युक्त्वा नासिरेऽभधम् । संधिभ्भग्रः स राजापि वत्सेशोऽभ्यन्तरं ययौ ॥ १५६
श्र बास वाद्ये ये भअि ण च । सः छशंसयनन्द्र देवतग्रहं च तम ॥ १५७
[त रजनिशं च बीणा घसघथा में नरश्रानइक्ष अवष्टं जगृह क्षणन ॥ १५८
r(दयन्तीं ततस्तां च मातरं धिभयेन । । गजपुत्रोऽब्रवीद्वीणा म्हणुन स्थानासाविति ॥ १५९

  1. धादथ गृjir fथने। तेऽथ मः । ओणमचादग्रन्कुर्वन्गन्धर्वानपि विस्मितान ॥ १६०

एवं सर्वासु विद्यासु कलासु च परीक्षितः । पित्रा थाघऋतस्ताभिः स्वयं सर्वे चित्रेट् सः ॥ १६१
धीःथ तं स गुणं पुत्रं यमशखामशिक्षथ । कलिङ्गमेनाननथां सुतं पद्मम इष्टकाम ॥ १६२
यथा यथा पूर्णफला ससरि मन्त्री रह भक्ष में से थे। ॥ १६३
रंस सां ध गायन्तीं नृशीं च धिकथन पठनय गमयभिम ॥ १६४
आपि क्षणमपश्यती तशुद्ध्रु: सुधामयम। काभ्समासीदु:काले जलद्रंथ कुमुद्वती ॥ १६५
यसनं यस: स्थातुं तन्मुखालोकनं विना । मगधानतोऽसौ ततक्षुधासग(यथौ ॥ १६६
तं भी स्थानीय सुन दमन शुकाए । कलिङ्गस्य प्रीत्या उथमानः स तस्थिवान् ॥ १६७
धशम्य चितः । । अत्र थिरथिलिभ । छन्फलिसमये तां नामकथथकथाम ॥ १६८
से 0{; y नस्य {३ j ' . । दशवश | ग्रः भ्रम पर ५ ॥ १६९
भृथग् या क्षुरुते त ३म । श्र पथ | # ४ मन्थं तथा ॥ १७०
रJ{{ः श्रे यत्र धरणम् । ( न्था fथाय या वाद्यान्यथन ॥ १७१
जगाथ चाभिनन्दिग्भ्यो | थिवधम्५vउनांसथ । गजाश्वरथशस्त्रश्नचित्रषुस्सद्धिः ॥ १७२
खं धिश्चरते धिशत्रयं { ते नरबहस शैशव थर ग्रथुः ॥ १७३
एकदा धत्र रात्रयागुनं स प्रियसखः । यथा भागयनं राम राजपुत्रः खमश्रः ॥ १७४
अभिलषणी काचिद्धशिग्भी निरकृता । इयेष गगुखं हन्तुं विषहतपनफा ॥ १७५
द्विधे च नग्ध मुखाग्र स गोमुखः द {{ त श्रिय एवं भिभिः च ॥ १७६

  • ह धभ पुर: पृष्ठं लाइसे द धियः । तासां दुष्करं किंचिन्निसर्गादि बिखते ॥ १६७

न स्त्री मम हृष्टमग धि{ । च । अy 789 I । f: धरं विषध थे ॥ १७८
अथ कालघट्र के { प्रच्छन्नपतक { । श्री प्रyट्टफमला गूढमथ qदाि भी ॥ १७९
त्रिः पतति काचित्तु गुणचक्प्रचोदिनी । भर्तुलाधम। सुत्री प्रभ भगोरिव।मला ॥।१८०
इयेषा गृहीतम्था परा गतस्पृहा। पाषा निराशचिषभृशतरं भुजगंज मा । १८१
१८१
तथा हि कुत्रचिह्नभे शत्रुम्न इति कथशून । पुरुषस्तस्य भार्या च बभूव व्यभिचारिणी ॥ १८२
स सायं भाषा जासंगम । च नान्तगृहांश्चतम दशैको तां जघान सं तडजारं मुने ॥ १८३
रायपेक्षी च तस्यै स द्वारि भाषी निमध्य नाम । तत्कालं च नियमार्थं तत्र पथिकोऽभ्यगा ॥ १८४
यत्वा तस्थाश्रयं युक्त्या तेनैव सह में दूनम् । पदरिंकगद्य शत्रं तन्नाटवं यथैौ ॥ १८५
तत्रान्धकूपे यवस शषं क्षिपति तं तथ । तावद्गतया पश्चास्प्तिः सोऽन्यत्र भर्धया ॥ १८६
एत्रे कुयोषित्कुरुते किं किं नाम न साहसम् । इति स्त्रीचरितं बालोऽप्यनिन्दसोऽत्र गोशुस्रः ॥ १८७
ततो नागवनं तत्र नागानभ्यर्थ स स्वयम् । नरवाहनदत्तोऽगात्स्वावासं सपरिच्छदः ॥ १८८

तत्र जिज्ञासुरन्येद्युः सचिवान्गोमुखादिकान् । जानन्नपि स पप्रच्छ राजनीतेः समुच
सर्वज्ञस्त्वं तथाप्येतद् ब्रूमः पृष्टा वयं त्वया । इत्युक्त्वा सारमन्योन्यं ते निश्चित्यैव
आरुह्य नृपतिः पूर्वमिन्द्रियाश्वान्वशीकृताम् । कामक्रोधादिकाञ्जित्वा रिपूनाभ्यन्त
जयेदात्मानमेवादौ विजयायान्यविद्विषाम् । अजितात्मा हि विवशो वशीकुर्यात्कथं
ततो जानपदत्वादिगुणयुक्तांश्च मत्रिणः। पुरोहितं चाथर्वशं कुर्याद्दतुं तपोन्वितम् ।
उपाधिभिर्भये लोभे धर्मे कामे परीक्षिताम् । योग्येष्वमात्यान्कार्येषु युजीतान्तरविर
सत्यं तेषप्रयुक्तं वा स्नेहोक्तं स्वार्थसंहतम् । वचस्तेषां परीक्षेत मिथः कार्येषु जल्पता
सत्ये तुष्येदसत्ये तु यथाहं दण्डमाचरेत् । जिज्ञासेत पृथक्चैषां चौरैराचरितं सदा
इत्यनावृतदृक्पश्यन्कार्याण्युत्खाय कण्टकान्। उपार्टी कोषदण्डादि साधयेद्वद्धमूळ
उत्साहप्रभुतामत्रशक्तित्रययुतस्ततः । परदेशजिगीषुः स्याद्विचार्य स्वपरान्तरम् ।
आतैः शृतान्वितैः प्राशैर्मत्रं कुर्यादनायतम् । तैर्निश्चितं स्वबुद्ध्या तत्सर्वाङ्गं परिशोध
सामदानाद्युपायज्ञो योगक्षेमं प्रसाधयेत् । प्रयुञ्जीत ततः संधिविग्रहादीन्गुणांश्च षद्
एवं वितन्द्रो विदधत्स्वदेशपरदेशयोः। चिन्तां राजा जयत्येव न पुनर्जातु जीयते ।
अज्ञस्तु कामलोभान्धो वृथा मार्गप्रदर्शिभिः । नीत्वा श्वप्रेषु निक्षिप्य मुष्यते धूर्तचेः
नैवावकाशं लभते राज्ञस्तस्यान्तिकेऽपरः। धूर्निबद्धवाटस्य शालेरिव कृषीवलैः ।।
अन्तर्भूय रहस्येषु तैर्वशीक्रियते हि सः । ततः श्रीरविशेषज्ञात्खिन्ना तस्मात्पलायते
तस्माज्जितात्मा राजा स्थूथुक्तदण्डो विशेषवित्। प्रजानुरागावं हि स भवेद्राजनं
पूर्व च शूरसेनाख्यो भृत्यैकप्रत्ययो नृपः । सचिवैः पेटकं कृत्वा भुज्यते स्म वशीकृत
यस्तस्य सेवको राज्ञस्तस्मै तन्मन्त्रिणोऽत्र ते । दातुं नैच्छंस्तृणमपि दित्सत्यपि च भू'
तेषां तु सेवको योऽत्र ददुस्तकें स्वयं च ते । ते च विज्ञष्य राजानमनह्याष्यदपर
तद्ध्वा स नृपो बुद्धे शनैस्ह्र्तपेटकम् । अन्योन्यं प्रज्ञया युक्त्या सचिवांस्तानभेद
भिन्नेषु तेषु नष्टेषु मिथः पैशुन्यकारिषु । सम्यक्छशास राज्यं तत्स राजान्यैरवश्चिर
हरिसिंहश्च राजाभूत्सामान्यो नीतितत्ववित् । कृतभक्तबुधामात्यः सदुर्गः सार्थसंचः
अनुरक्ताः प्रजाः कृत्वा चेष्टते स्म यथा तथा । चक्रवभियुक्तोऽपि न जगाम परा
एवं विचरश्चिन्ता च सारं शज्येऽधिकं नु किम् । इत्याद्युक्त्वा यथास्वं ते विरेमुर्गासु
नरवाहनदत्तश्च तेषां श्रद्धय तद्वचः । चिन्त्ये पुरुषकर्तव्येऽप्यचिन्त्यं दैवमभ्यधात्
ततश्चोत्थाय तैरेव साकं तां प्रेक्षितुं ययौ । स विळम्यकृतोत्कण्ठां प्रियां मदनमद्युक
प्राप्ते तन्मन्दिरं तस्मिन्नासनस्थे कृतादरा । क्षणं कलिङ्गसेनात्र गोमुखं विस्मितात्रवीर
नरवाहनदत्तेऽत्र राजसूनावनागते । उत्सुका पदवीमस्य द्रष्टुं मदनमञ्चका ।
इम्यप्रभूमिमारूढा गोमुखानुगता मया । यावत्तावत्पुमानको नभसोऽत्रावतीर्णवान्
स किरीटी च खङ्गी च मां दिव्याकृतिरब्रवीत् । अहं मानसवेगाख्यो राजा विद्याध
स्वःस्त्री सुरभिदत्ताख्या त्वं च शापच्युता भुवि । सुता च तव दिव्येयमेतन्मे विदितं
तद्देहि मे सुतामेतां संबन्धः सदृशो ह्ययम् । इत्युक्ते तेन सहसा विहस्याहं तमत्रयम्
नरवाहनदत्तोऽस्या भती देवैर्विनिर्मितः । सर्वेषां योऽत्र युष्माकं चक्रवर्ती भविष्यति
इत्युक्तः स मयोत्पत्य व्योम विद्याधरो गतः । मत्पुत्रीनयनोद्वेगकाण्डविशुक्लतोपमः ।
तच्छुत्वा गोमुखोऽवादीजातेऽस्मिन्स्वामिनीह नः । राजपुत्रेऽन्तरिक्षोक्तेझुडं भावि
पापं विधातुमप्यैच्छन्सद्यो विद्याधरा हि ते । उच्छुद्धले नियन्तारं क इच्छेद्वलिनं न
ततोऽयं रक्षितः साक्षाद्णानादिश्य शंभुना । नारदोक्तिरियं तातेनोच्यमाना श्रुता म
अतो विद्याधराः संप्रत्येतेऽस्माकं विरोधिनः। श्रुत्वा कलिङ्गसेनैतत्स्ववृत्तान्तभियानवी

मायया तfई नो यावन्मद्वन्मदनम जुका । वक्ष्यते राजपुत्रेण किं न तावद्विद्यते
 ॥ २२८
एतत्कलिङ्गसेनातः श्रुत्वा तां गोमुखादयः । ऊचुस्वैयच कार्येऽस्मिन्वरशः प्रेर्यतामिति ॥ २२९
ततस्तद्गतधीस्तस्मिन्नुद्याने ब्यहरद्दिनम् । नरवहनदत्तस्तां पश्यन्मदनमञ्चकाम् ॥ २३०
उत्फुल्लपद्मवदनां दलत्कुवलयेक्षणाम् । बन्धूककमनीयौष्ठीं मन्दरस्तबकस्तनीम् ॥ २३१
शिरीषसुकुमारा पच्चपुष्पमयीमिव । एकामेव जगज्जैत्रीं स्मरेण विहितामिषुम् ॥ २३२
कलिङ्गसेनाप्यन्येद्युर्गत्वा वत्सेश्वरं स्वयम् । सुताविवाहहेतोस्तद्यथाभीष्टं व्यजिज्ञपत् ॥ २३३
वत्सेशोऽपि विसृज्यैतामाहूय निजमत्रिणः। देव्यां वासवदत्तयां स्थितायां निजगाद तान् ॥ २३४
कलिङ्गसेना त्वरते सुतोद्वहाय तत्कथम् । कुर्मो यद्वन्धकीयेतां लोको बक्त्युत्तमामिति ॥ २३५
लोकश्च सर्वदा रक्ष्यस्तप्रवादेन किं पुरा । रामभद्रेण शुद्धापि त्यक्ता देवी न जानकी ॥ २३६
अम्बा हृतापि भीष्मेण यत्नाद्धातुः कृते तथा । प्रतीपं किं न वा त्यक्ता वृतपूर्वान्यभर्तृका ॥ २३७
एवं कङ्गि सेनैषा स्वयंवरवृते मयि । व्यूढा मनवेगेन तेनैततो गई ते जनः ॥ २३८
अतोऽस्यास्तनयामेतां गान्धर्वविधिना स्वयम् । रवाहनदत्तोऽसावुद्वहत्वनुरूपिकाम् ॥ २३९
इत्युक्ते वत्सराजेन स्माह यौगन्धरायणः। इच्छेत्कलिङ्गसेनैतदनौचित्यं कथं प्रभो ॥ २४०
दिव्यैषा हि न सामान्या ससुतेत्यसकृद्गतम् । मित्रेण चैतदुक्तं मे ज्ञानिना ब्रह्मरक्षसा ॥ २४१
इत्यादि तत्र ते यावद्विमृशन्ति परस्परम् । एवं माहेश्वरी तावद्वाणी प्रादुरभूद्दिवः ॥ २४२
मन्नेत्रानलदग्धस्य सृष्टस्यात्र मनोभुवः । नरवाहनदत्तस्य मयैवैषा विनिर्मिता ॥ २४३
तपस्तुष्टेन भार्यास्य रतिर्मदनमद्युका । एतया सहितश्चायं सर्वान्तःपुरमुख्यया ॥ २४४
विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति । मत्प्रसादाद्विजित्यारीनित्युक्त्वा विरराम वाक् ॥ २४५
श्रुत्वैतां भगवद्भणीं वत्सेशः सपरिच्छदः । तं प्रणम्य सुतोद्वाहे सानन्दो निश्चयं व्यधात् ॥ २४६
     अथ स सचिवमुख्यं पूर्वविज्ञाततत्वं नरपतिरभिनन्द्याहूय मैौहूर्तिकांश्च ।
     शुभफलदद्युच्छलनमूचुस्तु ते तं कतिपयदिनमध्ये भाविनं प्राप्तपूजाः ॥२४७
     कालं मनागनुभविष्यति कंचिदत्र पुत्रो वियोगमनया सह भार्यया ते ।
     जानीमहे वयमिदं निजशास्त्रदृष्ट्या वत्सेश्वरेति जगदुर्गणकाः पुनस्ते ॥ २४८
     ततः स सूनोर्निजवैभवोचितं विवाहसंभारविधिं व्यधानृपः ।
     तथा यथास्य स्वपुरी न केवलं पृथिव्यपि क्षोभमगात्तदुद्यमात् ॥ २४९
     प्राप्ते विवाहदिवसेऽथ कलिङ्गसेन पित्रा निसृष्टनिजदिव्यविभूषणायाः ।
     तस्याः प्रसाधनविधिं दुहितुश्चकार सोमप्रभा पतिनिदेशवशागत च ॥ २५०
     कृतदिव्यकौतुका सा सुतरामथ मदनमञ्चका विबभौ ।
     नन्वेवमेव कान्ता चन्द्रतनुः कातिकनुगता ॥ २५१
     दिव्याङ्गनाश्च तस्या हराज्ञया श्रूयमाणगीतरवाः ।
     तदूपजिताच्छन्ना हीता इव मङ्गलं विदधुः ॥ २५२
     भक्तानुकम्पिनि जयाद्रिसुते त्वयाद्य रत्यास्तपः स्वयमुपेत्य कृतं कृतार्थम् ।
     इत्यादि दिव्यवरचरणवाद्यमिश्रवाक्यानुमेयमपि संधत्तेऽत्र गौर्याः ॥ २५३
     अथ नरवाहनदत्तः प्रविवेश स मनमधुकाध्युषितम् ।
     कृतवरकौतुकशोभी विविधमहातोद्यधुद्विवाहगृहम् ॥ २५४
     निर्वर्यं तत्र बहलोद्यतविप्रमत्तवीवाहमङ्गलविधिं च वधूवरौ तौ ।
     वेदीं समारुरुहतुर्वेलिताग्निमुचें राज्ञां शिरोभुवमिवामलरत्नदीपाम् ॥ २५५
     यदि युगपदिहेन्दुमूर्तिभानू कनकगिरिं भ्रमतोऽभितः कदाचित् ।
     भवति तदुपसा तयोस्तदानीं जगति वधूवरयोः प्रदक्षिणेऽग्नेः ॥ २५६

यथा विवाहोत्सवतूर्यनादानपोथयन्दुन्दुभयोऽन्तरिक्षे ।
तथा वधूत्सारितहोमयाजाः सुरोज्झिताः कौसुमवृष्टयोऽत्र ॥
ततः कनकराशिभिर्मणिमयैश्च जामातरं समर्चयदुदारधीः किल कलिङ्गसेन
यथात्र चुबुधे जनैरपि सुदुर्गतोऽस्याः पुरः स काममलकापतिः कृपणभूद्यते ॥निष्पन्नताहशचिराभिमतानुरूपपाणिग्रहोत्सवविधी च वधूवरौ तं
अभ्यन्तरं विविशतुः प्रमदोपरुद्धं लोकस्य मानसमिवामलचित्रभ"
सद्वाहिनीपरिगतैरपि विश्ववन्द्यशौर्याश्रितैरपि जितावनतैर्नरेन्द्रेः
सा वारिराशिभिरिवाशु पुरी पुपूरे वसेश्वरस्य सदुपायनरत्नहस्तै
अनुजीविजनाय सोऽपि राजा व्यकिरद्धेम तथा महोत्सवे
यदि परमभवन्न जातरूपा जननीगर्भगता । यथास्य राष्ट्रे ॥
वरचारणनर्तकीसमूहैर्विविधदिगन्तसमागतैसदात्र ।
परितः स्तवनृत्तगीतवाथैर्युबुधे तन्मय एव जीवलोकः ॥
वातोद्धृतपताकाबाहुलता चोत्सवेऽत्र कौशाम्बी ।
सापि ननतैव पुरी पौरस्त्रीरचितमण्डनाभरणा ॥
एवं च स प्रतिदिनं परिवर्धमानो निर्वर्यते स्म सुचिरेण महोत्सवे
सर्वः सदैव च सुह्रस्वजनो जनश्च हृष्टस्ततः किमपि पूर्णमनोरथे
स च नरवाहनदत्तो युवराजो मदनमञ्चकासहितः
भजते स्म सुचिरकाङ्कितमुद्यैषी जीवलोकसुखम् ॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमझुकालम्बकेऽष्ट

क्समाप्तथायं मदनमथुकालम्बकः षष्ठः।

॥ श्रीः॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


************


रत्नप्रभा नाम सप्तमो लम्बकः।


_____


          इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना
          पुरा किल कथामृतं हरमुखम्बुधेरुन्नतम् ।
          प्रसह्य रसयन्ति ये विगतविन्नलब्ध¢यो
          धुरं दधति वैद्युधं भुवि भवप्रसादेन ते ॥

_____


प्रथमस्तरङ्गः ।


लिकेशग्रहव्यग्रगौरीकरनखावृतम् । शिवायानेकचन्द्राढ्यमिव शार्वं शिरोऽस्तु वः ॥ १
रं दानाम्भसादं यः कुञ्चिताग्रं प्रसारयन् । ददत्सिद्धिमिवाभाति स पायाद्वो गजाननः॥ २
वं स तत्र कौशाम्ब्यां पुत्रो वरसेश्वरस्य ताम् । परिणीय युवा प्राणसमां मनमधुकाम् ॥ ३
रवाहनदत्तः स्वैः सचिवैगमुखादिभिः । समं तस्थौ यथाकामं परिपूर्णमनोरथः ॥ ४
कदा चोल्लसन्मत्तकोकिळारावराजिते । प्रवर्तितलतालास्यवान्मलयमारुते ॥ ५
गीतशृङ्गसुभगे संप्राप्ते च मधूसवे । ययौ विहर्तुमुद्यानं राजपुत्रः समात्रिकः ॥ ६
त्र भ्रान्त्वागतोऽकस्मादुपेत्य निजगाद तम् । प्रहर्षोत्फुल्लनयनः स्ववयस्यस्तपन्तकः ॥ ७
वराज मया दृष्टा कापीतो नातिदूरतः। कन्यावतीर्य गगनत्स्थिताशोकतरोरधः॥ ८
यैव प्रेषितश्चाहमुपेत्य ससखीकया । स्वकान्तिद्योतितदिशा त्वदाह्वानाय कन्यया ॥ ९०
छुत्वा स स्वसचिवैः साकं तद्दर्शनोत्सुकः । नरवाहनदत्तस्तत्तरुमूलमगादृतम् ॥ ११
दर्श तत्र तां कान्त लोललोचनषट्पदाम् । शोणौष्ठपलवां पीनस्तनस्तबकशोभिताम् ॥ १२
रागपुजगौराङ्गीं छायया तापहारिणीम् । आत्तोचिताकृतिं साक्षादिवोपवनदेवताम् ॥ १३
पाययौ च प्रणतां स तामभिननन्द च। दिव्यकन्यां नृपसुतस्तद्रुपपट्टतेक्षणः ॥ १४
थ तत्सचिवः सर्वेपूपविष्टेषु गोमुखः। तामपृच्छच्छुभे का त्वं किमर्थश्चागमोऽत्र ते ॥ १५
छूत्वा सा दुरुल्लड्यमन्मथाज्ञोज्झितत्रपा । नरवाहनदत्तस्य वदनाम्भोरुहं मुहुः ॥ १६
इयन्ती चक्षुषा तिर्यगसमप्रणयनृता । विस्तरेणात्मवृत्तान्तकथामेवमवर्णयत् ॥ १७
स्ति त्रिजगति ख्यातो नगेन्द्रो हिमवानिति । भूरिङ्गस्य तस्यैकं ऊँ गौरीपतेर्गिरिः ॥ १८
स्वन्मणिप्रभामाली विलसन्तुहिनद्युतिः। गगनाभोग इव यः परिच्छेत्तुं न शक्यते ॥ १९
रप्रसादलभ्यानां जरामृत्युभयच्छिदाम् । सिीनामोषधीनां च निधानं यस्य सानवः ॥ २०
न विद्याधरव्रातशरीररुचिपिञ्जरैः। शिखरैरमरादीन्द्रङ्गशोभाभिभूयते ॥ २१
त्र काञ्चनङ्गाख्यमस्ति हेममयं पुरम् । भाभिः प्रभाकरस्थानमिव यद्भाति भासुरम् ॥ २२
हुयोजनविस्तीर्णे तस्मिन्विद्याधरेश्वरः । आस्ते हेमप्रभो नाम दृढभक्तिरुमापते ॥ २३
स्य चास्ति महादेवी पत्नीषु बहुषु प्रिया । अलंकारप्रभा नाम रोहिणीव हिमत्विषः ॥ २४
या सह स राजा च प्रातरुत्थाय धार्मिकः । स्नात्वार्चयित्वा विधिवद्भौरीयुक्तं महेश्वरम् ॥ २५
स्य मानुषलोकं च रत्नमित्रं दिने दिने । ब्राह्मणेभ्यो दरिद्रेभ्यः स्वर्णलक्षी प्रयच्छति ॥ २६

ततश्चागत्य धर्मेण राजकृत्यान्यवेक्ष्य सः । करोत्याहारपानादि सुनिवन्नियतव्रतः॥
एवं दिनेषु गच्छत्सु तस्योद्धातवशात्किल। अपुत्रताकृता राज्ञश्चिन्ता जातूपद्यत ॥
तयातिदुर्मनस्कं च दृष्ट्वा पप्रच्छ तं प्रिया । अलंकारप्रभा देवी दौर्मनस्यस्य कारणम् ॥
ततः स राजाबादीत्तां सर्वसंपत्तिरस्ति मे । एकं तु पुत्रो नास्तीति दुःखं मां देवि बाध ॥
या मया प्रागपुत्रस्य पुंसः सन्ववतः कथा । शुता तत्स्मरणोद्धताच्चिन्तैषा चोन्नता मम ॥
कीदृशी सा कथा देवेत्युक्तो देव्या तया च सः । राजा तस्यै कथामेवं संक्षेपात्तामवणे ॥
नगरे चित्रकूटाख्ये ब्राह्मणार्चनतत्परः । बभूव ब्राह्मणवरो नान्नान्वर्थो महीपतिः ॥
तस्यासीत्सत्त्वशीलाख्यो जयी युदैकसेवकः । मासे मासे च लेभे स तस्मात्स्वर्णशतं नृ ॥
पर्यायै तच्च नैवाभूत्यागिनस्तस्य काञ्चनम् । अपुत्रत्वाच दानैकविनोदासक्तचेतसः ॥
पुत्रो विनोदहेतुनै दत्तस्तावन्न वेधसा । दत्तं च दानव्यसनं तदप्यर्थविनाकृतम्। ॥
वरं जीर्णस्य शुष्कस्य तरोर्जन्मोपलस्य वा । न संसारे दरिद्रस्य त्यागैकव्यसनस्य च ॥
इति संचिन्तयन्नित्यं सत्त्वशीलः स जातुचित् । उद्याने संचरन्प्राप निधिं दैवाकदाचन ॥
सभृत्यश्च तमादाय भूरिकाञ्चनभास्वरम् । महार्घरत्नरुचिरं निनाय प्रसभं गृहम् ॥
ततः स भोगान्भुञ्जानो ब्राह्मणेभ्यो ददद्वसु । भृत्येभ्यश्च सुहृद्यश्च यावदास्तेऽत्र सारि ॥
तावदृष्ट्वा तदभ्यूट निधिलाभः स गोत्रजैः । तस्य राजकुले गत्वा स्वैरं राज्ञे निवेदितः॥
अथ राज्ञा समाहूतः प्रतीहारनिदेशतः । क्षणं राजाङ्गणैकान्ते सत्स्वशीलः स तस्थिवान् ॥
तत्र हस्तस्थया लीलावश्मुया खनन्क्षितिम् । स लेभे ताम्रकुम्भीस्थं निधानं चापरं मह ॥
दत्वेदं रञ्जनीयते राजेति हृदयं निजम् । विधिना सर्वतुष्टेन प्रकाशमिव दर्शितम् ॥
तथैवाच्छादयामास मृदा तच्च विवेश च । आवेदितः प्रतीहारेणान्तिकं नृपतेस्ततः ॥
ज्ञातं मया निधिर्लब्धस्त्वया तं नः समर्पय । इति तत्र स राज्ञा च प्रणतो जगदे स्वयम् ॥
किमर्पयामि देवायं किमद्यतनमुच्यताम् । सोऽपि तत्रेति राजानं सत्वशीलो जगाद तम् ॥
अर्पयाभिनवप्राप्तमित्युक्तश्च स भूभृता । गत्वा राजाङ्गणैकान्ते निधिं तस्मै समर्पयत् ॥
आयं निधिं यथेच्छं त्वं भुङ्कति प्रेषितोऽथ सः। नृपेण निधितुष्टेनु सवशीलोऽगमतृहम् ॥
तत्रासीदानभोगाभ्यां तन्वन्नान्नो यथार्थताम् । नुदैश्चपुत्रतादुःखदौर्मनस्यं कथंचन ॥
इत्येतत्सत्त्वशीलस्य वृत्तं पूर्वं श्रुतं मया । संस्मृत्य स्थीयते दुःखं पुत्रासद्भावचिन्तया ॥
इति विद्याधरेन्द्रेण भार्या हेमप्रभेण सा । अलंकारप्रभा देवी गदिता निजगाद तम् ॥
सत्यमेवं सुसत्वानां साहाय्यं भजते विधिः। किं नापरो निधिर्लब्धः सत्वशीलेन संकटे ॥
तत्स्वसत्वप्रभावेण त्वमपि प्राप्स्यसीष्सितम् । शृणु विक्रमतुङ्गस्य कथां चात्र निदर्शनम् ॥
अस्ति पाटलिपुत्राख्यं भुवोऽब्रुकरणं पुरम् । पूर्णवर्णव्यवस्थानैस्तैस्तैः सन्मणिभिश्चितम् ॥
तत्र विक्रमतुङ्गाख्यो राजाभूत्सत्ववान्पुरा। योऽभूत्पराङ्मुखो दाने नाथिनां न युधि द्वि ॥
स जातु मृगयाहेतोः प्रविष्टो नृपतिर्वनम् । बिल्वैहमं विदधतं तत्र ब्राह्मणमैक्षत ॥
तं दृष्ट्वा प्रयुकामोऽपि परिहृत्य तन्तिकम् । ययौ स दूरं मृगयारसेन सबलस्ततः ॥
उत्पतद्भिः पतद्भिश्च हन्यमानैः स्वपाणिना । चिरं मृगैश्च सिंहैश्च क्रीडित्वा कन्दुकैरिव ॥
आवृत्तस्तं तथैवात्र दृष्ट्वा होमपरं द्विजम् । उपेत्य नत्वा पप्रच्छ नाम होमंफलं च सः ॥
ततः स ब्राह्मणो भूपं कृताशीस्तमभाषत । विप्रोऽहं नागशर्माख्यो होमे च श्रुणु मे फलम् ॥
अनेन बिल्वहोमेन प्रसीदति यदानलः । हिरण्मयानि बिल्वनि तदा निर्यान्ति कुण्डतः ॥
ततोऽग्निः प्रकटीभूय वरं साक्षात्प्रयच्छति । वर्तते मम भूयांश्च कालो बिल्वानि जुह्वतः॥
मन्दपुण्यस्य नाद्यापि तुष्यत्येव स पावकः । इत्युक्ते तेन राजा तं धीरसवोऽभ्यभाषत ॥
तर्हि मे देहि बिल्वं त्वमेकं यावज्जुहोमि तत् । प्रसादयामि च ब्रह्मन्नधुनैव तवानलम् ॥

इत्युक्तस्तेन विप्रेण राजा तमवदत्पुनः । मैवं प्रयच्छ मे विल्वं-पश्याश्चर्यं क्षणादिति ॥ ६६
ततः स राजे विप्रोऽस्मै ददौ बिल्वं सकौतुकः। राजा च स तदा तत्र दृढसत्वेन चेतसा ॥ ६७
हुतेनानेन बिल्वेन न चेत्तुष्यसि तच्छिरः। त्वय्यग्ने स्वं जुहोमीति ध्यात्वा तस्मिथुहाव तम् ॥ ६८
आविरासीच सप्तार्चिः कुण्डाद्विल्वं हिरण्मयम् । स्वयमादाय तत्तस्य फलं सत्वतरोरिव ॥ ६९
जगाद च स साक्षात्तं जातवेदा महीपतिम् । सत्स्वेनानेन तुष्टोऽस्मि तवृहाण वरं नृप ॥ ७०
तच्छुत्वा स महासवो राजा तं प्रणतोऽब्रवीत् । को ममान्यो वरो दे हि द्विजायास्मै यथेप्सितम् ॥ ७१
इति राज्ञो वचः श्रुत्वा सुप्रीतोऽग्निर्जगाद तम् । राजन्महाधनपतिव्रह्मणोऽयं भविष्यति ॥ ७२
त्वमप्यक्षीणकोषश्रीर्मप्रसादाद्भविष्यसि । एवं दत्तवरं वह्नि ब्राह्मणः स व्यजिज्ञपत् ॥ ७३
आविर्भूतोऽसि सहसा राज्ञः स्वेच्छाविहारिणः । न मे सनियमस्यापि किमेतद्भगवन्निति ॥ ७४
ततोऽग्निर्वरदः प्राह नादास्यं दर्शनं यदि । अहोष्यदेष स्वशिरस्तीव्रसवो नृपो मयि ॥ ७५
तीव्रसत्वस्य न चिराद्भवन्येव हि सिद्धयः । मन्दसवस्य तु चिराद्वह्न्युष्मादृशस्य ताः ॥। ७६
इत्युक्त्वान्तर्हिते वह्नौ नृपमामत्रय स द्विजः । नागशर्मा ततो गत्वा क्रमेणाभून्महाधनः ॥ ७७
नृपोऽपि दृष्टसवः स स्तूयमानोऽनुयायिभिः । यथै विक्रमतुङ्गः स्वं पुरं पाटलिपुत्रकम् ॥ ७८
तत्र स्थितमकस्मात्तं प्रविश्य प्रभुमेकदा । रहः शत्रुजयो नाम प्रतीहारो व्यजिज्ञपत् ॥ ७९
विजने देव विज्ञप्तिं चिकीर्पव्रह्मणो बटुः । दत्तशर्मेति नाम स्वं ब्रुवाणो द्वारि तिष्ठति ॥ ८०
प्रवेशयेति भूपेन तेनादिष्टे प्रवेशितः । स्वस्तिपूर्व स राजानं प्रणम्योपाविशद्वदुः ॥ ८१
व्यजिज्ञपच दैवाहं चूर्णयुक्त्या कयाचन । सद्यः साधयितुं जाने ताम्रास्कनकमुत्तमम् ॥ ८२
गुरुणा धूपदिष्टा सा युक्तिर्मम मया च तत् । दृष्टं साक्षात्तया युक्त्या संसिद्धं तस्य काञ्चनम् ॥ ८३
इत्युक्ते बहुना तेन ताम्रमानाययञ्पः । विलीने च कृते तस्मिन्स बटुचूर्णमक्षिपत् ॥ ८४
क्षिष्यमाणं च तचूर्णमदृश्यः कोऽप्यपाहरत् । यक्षस्तं च दशैकः स राजा तुष्टपावकः ॥ ८५
अप्राप्तचूर्णं ताज़े च न सुवर्णबभूव तत् । एवं त्रिः कुर्वतस्तस्य बटोमोघश्रमोऽभवत् ॥ ८६
ततो विषण्णादादाय राजा तस्माद्वोः स्वयम् । चूर्ण विलीने चिक्षेप ताने तेजस्विनां वरः ॥८७
तस्य तन्नाहरचूर्ण युक्षः स्मित्वा ययौ तु सः । तेन तचूर्णसंयोगात्तात्रं कनकतामगात् ॥ ८८
विस्मिताय ततस्तस्मै बदवे परिपृच्छते । स राजा यक्षवृत्तान्तं यथादृष्टं शशंस तत् ॥ ८९
शिक्षित्वा चूर्णयुक्तिं च बटोस्तस्मात्तदैव ताम् । नृपश्चक्रे कृतार्थ तं कृतदारपरिग्रहम् ॥ ९०
भेजे च पूर्णकोषश्रीहें ना तयुक्तिजन्मना । सावरोधोऽसमान्भोगानदरिद्रीकृतद्विजः ॥ ९१
तदेवं भीत इव वा परितुष्ट इवाथवा । ददाति तीव्रसत्वानामिष्टमीश्वर एव हि ॥ ९२
त्वत्तश्च धीरसत्त्वोऽन्यः कोऽस्ति दाता च देव तत् । दास्यत्याराधितः शंभुः पुत्रं ते मा शुचं कृथाः॥ ९३
इत्युदारमलंकारप्रभादेवीमुखाद्वचः। श्रुत्वा हेमप्रभो राजा श्रद्दधे च तुतोष च ॥ ९४
मेने च तनयप्राप्तिं गौरीशाराधनाडुवम् । सूचितां हृदयेनैव निजेनोत्साहशालिना ॥ ९५
ततोऽन्येद्युः सदेवीकः नतोऽभ्यचितशंकरः। नवकाञ्चनकोटीश्च विप्रेभ्यः प्रतिपाद्य सः ॥ ९६
तनयायै तपस्तेपे निराहारो हरागतः । देहस्यक्तो मया शर्वस्तोषितो वेति निश्चितः ॥ ९७
तपस्थश्चेति तुष्टाव वरदं गिरिजापतिम् । हेळवितीर्णदुग्धाब्धि प्रपन्नायोपमन्यवे ॥ ९८
नमस्तेऽस्तु जगत्सर्गस्थितिसंहारहेतवे । गौरीश तत्तव्योमादिभेदभिन्नाष्टमूर्तये ॥ ९९
नमस्ते सततोत्फुल्लहृत्कुशेशयशायिने। विशुद्धमानसावासकलहंसाय शंभवे ॥ १००
नमो दिव्यप्रकाशाय निर्मलाय जलात्मने । प्रक्षीणदोषेदैश्याय सोमायात्यद्भुताय ते ॥ १०१
देहार्धधूतकान्ताय केवलत्रह्मचारिणे । इच्छानिर्मितविश्वाय नमो विश्वमयाय ते ॥ १०२
एवं कृतस्तुतिं तं च राजानं गिरिजापतिः । त्रिरात्रोपोषितं स्वप्ने साक्षाद्येदमब्रवीत् ॥ १०३

उत्तिष्ठ राजन्भावी ते वीरो वंशधरः सुतः । गौरीप्रसादात्कन्यापि भविष्यत्युत्तमा तव ॥ १०४
नरवाहनदत्तस्य युष्माकं चक्रवर्तिनः। भविष्यतो भवित्री या महिषी महसां निधेः॥ १०५
इत्युक्त्वान्तर्हिते शर्वं सोऽथ विद्याधरेश्वरः । हेमप्रभः प्रचुबुधे प्रहृष्टो रजनीक्षये ॥ १०६
आनन्द्यलंकारप्रभां स्वप्नं निवेद्य सः। गौर्या स्वप्ने तथैवोक्तां भार्या संवादशंसिनीम् ॥ १०७
उस्थाय च ततः स्नातः स राजाधितधूर्जटिः। चकार दत्तदानः सङरसवं कृतपारणः ॥ १०८
दिवसेष्वथ यातेषु देवी कतिपयेषु सा । अलंकारप्रभा तस्य राज्ञो गर्भमधारयत् ॥ १०९
आनन्दयामास च तं मुखेन मधुगन्धिना । लोलनेत्रालिना कान्तं पङ्कजेनेव पाण्डुना ॥ ११०
आख्यातश्लाघ्यजन्मानमुदीरैर्भदोहदैः। असूत तनयं काले द्यौरर्कमिव सा ततः ॥ १११
येन जातेन सहजैस्तेजोभिरवभासितम् । सिन्दूरारुणतां नीतमपि तज्ज्ञातवासकम् ॥ ११२
पिता च तं शिशू राजा शत्रुगोत्रभयावहम् । दिव्यवागुपदिष्टेन नाम्ना वञ्प्रभं व्यधात् ॥ ११३
ततः स ववृधे बालः पार्वणेन्दुरिव क्रमात् । कलाभिः पूर्यमाणः सन्वृद्धिहेतोः कुलाम्बुधे॥ ११४
अथाचिरात्पुनस्तस्य राज्ञो हेमप्रभस्य सा । अलंकारप्रभा राहुं सगर्भा समपद्यत ॥ ११५
सगर्भा चाश्रयोदूतसविशेषद्युतिस्तथा । सत्यं हेमासनारूढा भेजेऽन्तःपुररत्नताम् ॥ ११६
विद्याकल्पितसत्पञ्चविमानेन नभस्तले । बभ्राम च तथाभूतविलसद्भदोहदा ॥ ११७
प्राप्ते च समये तस्या देव्याः कन्याजनिष्ट सा । पर्याप्त वर्णनं यस्या जन्म गौरीप्रसादतः ॥ ११८
नरवाहनदत्तस्य भार्येयं भाविनीति वा । तदश्रावि हरादेशवचःसंवादिनी दिवः ॥ ११९
ततो राजा सुतोत्पत्तिनिर्विशेषकृतोत्सवः । तां स हेमप्रभोऽकार्षीन्नाम्ना रत्नप्रभां सुताम् ॥ १२०
स्वविद्यासंस्कृता सा च तस्य रत्नप्रभा पितुः। गृहे दिक्षु प्रकाशस्तूदपद्यत ॥ १२१
अवर्धत
ततः स राजा तं वर्महरं वनप्रभं सुतम् । कृतदारक्रियं कृत्वा यौवराज्येऽभिषिक्तवान् ॥ १२२
विन्यस्तराज्यभारश्च तस्मिन्नासीरस निर्दूतः । मुताविवाहचिन्ता तु तस्यैकाभूत्तदा हृदि ॥ १२३
एफ सोऽन्तिकासीनां प्रदेयां वीक्ष्य तां सुताम् । राजब्रवीदलंकारप्रभां देवीं समीपगाम् ॥ १२४
कुलालंकारभूतापि पश्य देवि जगत्रये । कन्या नाम महदुःखं धिगहो महतामपि ॥ १२५
विनीताप्याप्तविद्यापि रूपर्यंबनवत्यपि । रत्नप्रभा वरप्रास्य विनैषा यदुनोति माम् ॥ १२६
नरवाहनदत्तस्य भार्योक्ता दैवतैरियम् । तकि न दीयते तस्मै भाव्यस्रुचक्रवर्तने ॥ १२७
इति चोक्तस्तया देव्या स राजा पुनरब्रवीत् । बाढं सा कन्यका धन्या या तं वरमवाप्नुयात् ॥ १२८
स हि कामावतारोऽत्र किं तु नाद्यापि दिव्यताम् । प्राप्तस्तेन मया तस्य विद्याप्राप्तिः प्रतीक्ष्यते ॥ १२९
इत्येवं वदतस्तस्य सद्यस्तैर्वचनैः पितुः। कर्णप्रबिडैः कंदर्पमोहमश्रपदोपमैः ॥ १३०
भ्रान्तेवाविष्टचित्तेव सुप्तेव लिखितेव च। अभूद्रत्नप्रभा तेन हृतचित्ता वरेण सा ॥ १३१
ततः कथंचित्पितरौ प्रणम्यान्तःपुरं निजम् । गत्वा चिन्तातुरा निद्रां चिरेण कथमप्यगात् ॥ १३२
प्रातः शुभं दिनं पुत्रि तत्स बक्सेश्वरात्मजः द्रष्टव्यः स्ववरो गत्वा कैौशाम्बीं नगरी त्वर ॥ १३३
ततश्च स्वपुरेऽमुष्मिन्नानीय त्वत्पित स्वयम् । तत्र तस्य च कल्याणि विवाहं संविधास्यति ॥ १३४
इति स्वप्नेऽथ तं गैरी सानुकम्पा समादिशत् । प्रबुध्य सा च तं स्वप्नं प्रातर्मात्रे न्यवेदयत् ॥ १३५
ततः सा तदनुज्ञाता बुद्ध विद्यप्रभावतः । उद्यानस्थं वरं द्रष्टुं प्रावर्तात निजात्पुरात् ॥ १३६
तामार्यपुत्र प्रामेतां वेत्थ रत्नप्रभामिति । प्राप्तामुल्कां क्षणेनाद्य वित्थ यूयमतः परम् ॥ १३७
एतत्तस्या वचः श्रुत्वा । माधुर्यंन्यकृतामृतम् । विलोक्य नेत्रपीयूषं विद्याधर्या वपुश्च तत् ॥ १३८
नरवाहनदत्तोऽन्तर्विधातारं निनिन्द सः । श्रोत्रनेत्रमयं कृत्नमकरोकि न मामिति ॥ १३९
जगाद तां च धन्योऽहं जन्माद्य सफलं मम । योऽहमेवं स्वयं तन्वि स्नेहादभिसृतस्त्वया ॥ १४०
इत्यन्योन्यनबर्मकृतसंलापयोस्तयोः। अकस्माद्ददृशे तत्र विद्याधरबलं दिवि ॥ १४१
तातोऽयमागतोऽत्रेति द्राप्रत्नप्रभयोदिते । रजा हेमप्रभो व्योम्नः सपुत्रोऽवततार सः ॥ १४२

यौ च पुत्रेण सह वनुप्रभेण सः । नरवाहनदत्तं तं विहित स्वागतादरम् ॥ १४३
न्यरचिताचारा यावत्तिष्ठन्ति ते क्षणात् । तावत्तत्राययौ बुद्ध वत्सराजः समत्रिकः ॥ १४४
नेथ्यविधिं तं च नृपं हेमप्रभोऽथ सः। यथा रत्नप्रभोक्तं तं वृत्तान्तं समबोधयत् ॥ १४५
च मया चेयं ज्ञाता विद्याप्रभावतः । इहागता सुता सर्वं वृत्तान्तं चात्र वेश्यहम् ॥ १४६
। चक्रवर्तिविमानं हि भाव्यग्रेऽमुष्य तादृशम् ॥ १४७
न्यस्व तद्रक्ष्यस्यचिरादेतमात्मजम् । रत्नप्रभावधूयुक्तं युवराजमिहागतम् ॥ १४८
त्सेशमभ्यर्य तेनानुमतवाञ्छितः। सपुत्रः कल्पयित्वा तद्विमानं निजविद्यया ॥ १४९
प्य त्रपानम्रमुखं रत्नप्रभायुतम् । नरवाहनदत्तं तं सहितं गोमुखादिभिः ॥ १५०
धरायणेनापि पित्रानुप्रेषितेन सः। हेमप्रभो निनाय स्वं पुरं काञ्चनशृङ्गकम् ॥ १५१
हनदत्तश्च ददर्श प्राप्य तत्पुरम् । श्वशुरं काञ्चनमयं हेमप्राकारभासुरम् ॥ १५२
प्रतानैर्निर्यद्भिरलंकृतमिवाभितः। प्रसारितानेकभुजं जामातृप्रीतिसंभ्रमात् ॥ १५३
। विधिवत्तस्मै राजा हेमप्रभो ददौ । रत्नप्रभां महारम्भो हरयेऽब्धिरिव श्रियम् ॥ १५४
छद्र नराशींश्च तदा तस्मै स भास्वरान् । प्रदीप्तानेकवीवाहवद्दिविभ्रमशालिनः ॥ १५५
वस्य पुरे चास्य राज्ञो वित्तानि वर्षतः । लब्धवस्त्र इव बभुः सपताका गृह अपि ॥ १५६
हनदत्तश्च निर्गुटोद्वाहमङ्गलः। दिव्यभोगभुगत्रास्त स रत्नप्रभया समम् ॥ १५७
r दिव्यान्युद्यानवापीदेवकुलानि सः । पश्यंस्तया समारुह्य तद्विद्याबलतो नभः ॥ १५८
एवं च तत्र कतिचिद्दिवसानुषित्वा विद्याधराधिपपुरे स वधूसहायः।
वत्सेश्वरस्य तनयः स्वपुरीं प्रयातुं यौगन्धरायणमतेन मतिं चकार ॥ १५९
श्वश्वा ततो रचितमङ्गलसंबिधानः संपूजितः ससचिवः श्वशुरेण भूयः।
तेनैव पुत्रसहितेन सह प्रतस्थे कान्तासखस्तदधिरुह्य पुनर्विमानम् ॥ १६०
प्राप्याशु तां प्रमनिर्भरवत्सराज बद्धोत्सवां स जननीनयनामृतौघः।
रत्नप्रभां दधदथ स्वपुरीं विवेश हेमप्रभेण ससुतेन सहानुगैश्च ॥ १६१
वत्सेश्वरोऽपि सह वासवदत्तया तं पादानतं समभिनन्द्य सुतं वधं च ।
हेमप्रभं सतनयं विभवानुरूपं संबन्धिनं नवमपूजयजितश्रीः ॥ १६२
अथ विद्याधररजे तस्मिन्नापृच्छय वत्सराजादीन् ।
उत्पत्य नभः ससुते गतवति हेमप्रभे स्वपुरम् ॥ १६३
नरवाहनदत्तोऽसौ रत्नप्रभया समदनमञ्चकया ।
सह, सुखितस्तदनैषीद्दिवसं सखिभिर्निजैर्युक्तः ॥ १६४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके प्रथमस्तरः।


_____


द्वितीयस्तरङ्गः


वेद्याधरीं भार्या भव्य रत्नप्रभां नवाम् । तस्य प्राप्तवतोऽन्येद्युस्तद्वेश्मनि तया सह ॥ १
हनदत्तस्य स्थितस्य प्रातराययुः । दर्शनार्थमुपद्वारं सचिवा गोमुखदयः ॥ २
या क्षणरुद्धेषु तेष्वत्रावेदितेष्वथ । प्रविष्टेष्वादृतेष्वेतां द्वाःस्थ रत्नप्रभाभ्यधात् ॥ ३
षां न रोद्धव्यमिह प्रविशतां पुनः। आर्यपुत्रवयस्यानां स्वं शरीरममी हि नः ॥ ४
चान्तःपुरेष्वीडनैवमेतन्मतं मम । इति द्वाःस्थामुदित्वा सा स्वपतिं तमथाब्रवीत् ॥ ५
शुत्र प्रसङ्गण वदामि तव तच्छृणु । नीतिमत्रमहं मन्ये स्त्रीणां रक्षानियव्रणम् ॥ ६
कुतोऽथवा मोहः कार्यं तेन न किंचन । महत्तरेण रक्ष्यन्ते शीलेनैव कुलस्त्रियः ॥ ७
पि न प्रभुः प्रायश्वपलानां तु रक्षणे । मत्ता नदी च नारी च नियन्तुं केन पार्यते ॥ ८

तथा च श्रूयतामत्र कथां वः कथयाम्यहम् । अस्तीह रत्नकूटाख्यं द्वीपं मध्येऽम्बुधेर्महत् ॥
तत्र राजा महोत्साहः पुरा परमवैष्णवः। यथार्थेनाभिधानेन रत्नाधिपतिरित्यभूत् ॥
स राजा विजयं पृथ्व्याः सर्वराजात्मजास्तथा। भार्याः प्राप्तुं तपस्तेपे विष्णोराराधनं महत ॥
संतुष्टस्तपसा साक्षाद्भगवानादिदेश तम् ।“उत्तिष्ठ राजंस्तुष्टोऽस्मि तदिदं वच्मि ते शृणु ॥
कलिङ्गरविषये कोऽपि गन्धर्वो मुनिशापतः। समुत्पन्नो गजः श्वेतः श्वेतरश्मिरिति श्रुतः ॥
पूर्वजन्मतपःसिद्धियोगान्मद्भक्तितस्तथा । ज्ञानी गगनगामी च गजो जातिस्मरश्च सः ॥
दत्तादेशो मया स्वप्ने स च हस्ती महास्तव । एत्य स्वयं युमार्गेण वाहनत्वं प्रपत्स्यते ॥
तमारुह्य गजं श्वेतं सुरेभमिव वजभृत् । व्योममार्गेण यं यं त्वं राजानमभियास्यसि ॥
स स दिव्यानुभावाय भीतस्तुभ्यं प्रदास्यति । स्वप्ने मयैव दत्तज्ञः कन्यादाननिभात्करम् ॥
एवं विजेष्यसे कृत्स्नां पृथ्वीमन्तःपुरणि च । राजपुत्रीसहस्राणि वमशीतिमवाप्स्यसि ॥
इत्युक्त्वान्तर्हिते विष्णौ स राजा कृतपारणः । अन्येद्युरागतं व्योम्ना तं ददर्श गजं शुभम् ॥
आरुखोपनतं तं च यथादिष्टः स विष्णुना । तथा विजित्य पृथिवीमाजहे राजकन्यकाः ॥
सहस्राशीतिसंख्याभिस्ततस्ताभिः समं च सः । उवास रत्नकूटेऽत्र यथेच्छं विहरनृपः ॥
शान्त्यर्थं शीतरश्मेश्च तस्य दिव्यस्य दन्तिनः । प्रत्यहं भोजयामास विप्राणां शतपञ्चकम् ॥
कदाचिच्च तमारुह्य परिभ्रम्य स भूपतिः। द्वीपान्तराणि स्वं द्वीपं रत्नाधिपतिराययौ ॥
तत्रावतरतस्तस्य गगनस्तु गजोत्तमम् । चक्ष्वा ताक्ष्यंछवः पक्षी मूर्त्ति दैवादताडयत् ॥
स च पक्षी प्रदुद्राव राज्ञा तीक्ष्णाङ्कुशाहतः । हस्ती तु भूमावपतचवाघातेन मूञ्छितः ॥
नृपेऽवतीर्थे स गजो लब्धसंज्ञोऽपि नाशकत् । उस्थाप्यमानोऽप्युत्थातुं निरस्तकबलग्रहः ॥
पञ्चहनि तथैवास्मिन्चारणे पतितस्थिते । दुःखितः स निराहारो राजा चाप्येवमब्रवीत् ॥
भो लोकपाला धृतास्मिन्नुपायं संकटे मम । अन्यथोपहरिष्यामि च्छिवाहं स्वशिरोऽद्य वः ॥
इत्युक्त्वैवात्तखतुं तं स्वशिरश्छेत्तुमुद्यतम् । अशरीरा जगामैवं वाणी तत्क्षणमम्बरात् ॥
मा साहसं कृथा राजन्साध्वी काचित्करोति चेत् । हस्तस्पर्श गजस्यास्य तदुत्तिष्ठति नान्यः ॥
तच्छुत्वैवामृतलतां नाम हृष्टः स भूपतिः। मुख्यामानाययामास निजां देवीं सुरक्षिताम् ॥
तया स्पृष्टः स हस्तेन नोदतिष्ठद्भजो यदा। तदा सोऽन्या निजाः सर्वा देवीरानाययनृपः ॥
ताभिः कृतकरस्पर्शः समस्ताभिरपि क्रमात् । नैवोतस्थौ द्विपः सोऽत्र न तास्वेकाप्यभूत्सती ॥
अन्तःपुरसहस्राणि तामशीतिमपि स्फुटम् । दृष्टा विलज्जितान्येव स राजा जनसंनिधौ ॥
विलक्षः स्खपुरात्तस्मादानाय्य निखिलाः स्त्रियः। क्रमेण हस्तिनस्तस्य हस्तस्पर्शमकारयत् ॥
तथापि यस नोत्तस्थौ गजेन्द्रस्तस भूपतिः । कष्टं पुरे में साध्वी स्त्री नैकापीति त्रपां ययौ ॥
तावच्च हर्षगुप्ताख्यस्त।म्रलिप्याः समागतः । वणिक्तत्राययौ बुद्ध वृत्तान्तं तं सकौतुकः ॥
तस्य कर्मकरी पश्चादाजगाम पतिव्रता । एका शीलवती नाम सा तदृष्ट्वा तमब्रवीत् ॥
स्पृशाम्यहं करेणैतं स्वभर्तुश्चापरो मया । मनसापि न चेज्यातस्तदुत्तिष्ठत्वयं द्विपः ॥
इत्युक्त्वोपेत्य हस्तेन सा च पस्पर्श तं गजम् । उदतिष्ठत्स च स्वस्थः कवलं च ततोऽग्रहीत ॥
इमास्ता विरलाः साध्व्यः काश्चिदेवेश्वरोपमाः । सर्गपालनसंहारसमर्था जगतोऽस्य याः ॥
इति शीलवतीं तत्र कृतकोलाहलो जनः । तां तुष्टाव तदा दृष्ट्वा श्वेतरद्दीिम तमुत्थितम् ॥
राजापि रत्नाधिपतिः परितुष्याभिनन्द्य ताम् । सोऽपूरयदसंख्यातै रत्नैः शीलवतीं सतीम् ॥
तत्स्वामिनं च वणिजं हर्षगुप्तं तथैव तम् । अपूजयद्ददौ चास्य गृहं राजगृहान्तिके ॥
परिवजितसंस्पर्श निजभार्यास्तथैव सः । पिण्डाच्छादनमात्रैकभागिनीरकरोत्ततः ॥
अथानाय्य कृताहारो हर्षगुप्तस्य संनिधौ । साध्वीं शीलवतीं तां स जगाद विजने नृपः॥
शीलयति ते काचिकन्या पितृकुलादिति । तां मे दापय जाने हि सापि स्यास्वादृशी ध्रुव ॥

इत्युक्ता तेन सा राज्ञा शीलवत्यब्रवीत्तदा । राजदत्तेति नान्नास्ति ताम्रलिप्य स्वसा मम ॥४८
उपयच्छस्व तां देव श्लाघ्यरूपां यदीच्छसि । इत्युक्तः स तया राज्ञः प्रतिपेदे तथेति तत् ॥ ४९
निश्चित्य च तद्न्येद्युः शीलवत्या तया सह । तेनापि हर्षगुप्तेन तमारुह्य खगामिनम् ॥ ५०
श्वेतरपॅिम स्वयं गत्वा ताम्रलिप्त स भूपतिः । विवेश हर्षगुप्तस्य वणिजस्तस्य मन्दिरम् ॥ ५१
तत्र पप्रच्छ तदहीनं शीलवतीस्वसुः । विवाहे राजताया गणकानात्मनस्तथा ॥ ५२
गणकाश्चोभयोः पृष्टा नक्षत्राण्येवमब्रुवन् । लग्नो वां शोभनो राजन्नस्ति मासेष्वितस्त्रिषु ॥ ५३
अद्य वा विद्यते यादृक्तेनैषा चेद्विवाह्यते । राजदत्ता ततोऽवश्यमसाध्वी भवति प्रभो ॥ ५४
गणकैरेवमुक्तोऽपि कमनीयबधूत्सुकः । एकाकी चिरमस्थातुः स राजा समचिन्तयत् ॥ ५५
अलं विचरेणायैव राजदत्तामिहोद्वहे । शीलवत्याः स्वसा चैषा निर्देषं नासती भवेत् ॥ ५६
यत्तत्समुद्रमध्येऽस्ति द्वीपखण्डसमानुषम् । एकशून्यचतुःशालं तत्रैतां स्थापयामि च ॥ ५७
दुर्गमेऽत्र परीवारं स्त्रीरेवास्यः करोमि च । पुरुषादर्शनादेवमसती स्यादियं कथम् ॥ ५८
इति निश्चित्य तदहः परिणिन्ये स भूपतिः । तां राजदत्तां सहसा शीलवत्या समर्पिताम् ॥ ५९
कृतोद्वहः कृताचारो हर्षगुनेन तां वधूम् । आद्य तेनैव समं शीलवत्या तर ॥ ६०
श्वेतरङिम तमारुह्य क्षणेन नभसा निजम् । मागन्मुखजनं द्वीपं रनकूटं तदाययौ ॥ ६१
संविभेजे च तां भूयस्तथा शीलवतीं यथा । प्राप्तसाध्वीव्रतफला कृतार्था समपादि सा ॥ ६२
ततस्तत्रैव करिणि श्वेतरश्मौ नभश्वरे । आरोप्य तां नववधै राजदत्तां स चिन्तिते ॥ ६३
नीत्वा तत्राब्धिमध्यस्थे द्वीपे मानुषदुर्गमे । आस्थापयच्चतुःशाले नारीमयपरिच्छदाम् ॥ ६४
यद्यद्वस्तूपयुक्तं च तस्यास्तत्तद्वेश्वसन् । व्योम्नव प्रपयामास तत्र तेन गजेन सः ॥ ६५
स्वयं तदनुरक्तश्च तत्रैवासीत्सदा निशि । आययौ राजकार्यार्थं रत्नकूटं दिवा पुनः ॥ ६६
एकदा स तया साकं प्रत्यूषे राजदत्तया। राजा प्रत्तिन्नन्दुःस्वप्नं सिषेवे धनसङ्गलम् ॥ ६७
तेन सत्ताममुञ्चन्तीमपि मुक्त्वा स तां ययौ । रत्नकूटं स्वकार्यार्थं नित्यस्निग्धा हि राजता ॥ ६८
तत्र तस्थौ सशक्कन कुचैन्कार्याणि चेतसा । क्षीचा किभेकका मुक्त स त्वयेतीव शंसता ॥६९
तावच्च राजदत्ता सा स्थाने तन्नातिदुर्गमे । महानसादिव्यश्रासु दासीष्वेकाकिनी स्थिता ॥
७०
द्वारे विधिमिवान्यं तत्तद्रक्षाविजिगीषया । आगतं पुरुषं कंचिद्ददर्शाश्चर्यदायकम् ॥ ७१
कस्त्वं कथमिदं स्थानमगम्यं चगतो भवान् । इति तं चान्तिकप्राप्तं क्षीबा पप्रच्छ सा किल ॥ ७२
ततः स दृष्टबहुलक्लेशस्तां पुरुषोऽब्रवीत् । मुग्धे पवनसेनाख्यो वणिक्पुत्रोऽस्मि माथुरः॥ ७३
हृतस्वो गोत्रजैः सोऽहमनाथः प्रमयात्पितुः । गत्वा विदेशे कृपणां परसेवामशिश्रियम् ॥ ७४
ततः कृच्छूण संप्राप्य धनलेशं वणिज्यया । । गच्छन्देशान्तरं मार्गे मुषितोऽस्म्येत्य तस्करैः ॥ ७५
ततो भिक्षां भ्रमंस्तुल्यैः सहन्यैर्गीतवानहम् । रत्ननामाकरस्थानं कनकक्षेत्रसंज्ञकम् ॥ ७६
तत्राङ्गकृत्य भूपस्य भागं संवत्सरावधि । खाते खनन्क्षितिं रत्नं नैकमप्यस्मि लब्धवान् ॥ ७७
नन्दसु लब्धरत्नेषु मद्विधेष्वपरेषु च । गवाब्धितीरे दुःखार्तः काष्ठम्यहमुपहरम् ॥ ७८
अग्निप्रवेशाय चितां यावत्तत्र करोमि तैः । जीवदत्ताभिधस्तावत्कोऽप्यत्र वणिगाययौ ॥ ७९
निवार्य मरणात्तेन दत्त्वा वृत्तिं दयालुना । गृहीतोऽहं प्रवहणे स्वर्णद्वीपं यियासता ॥ ८०
ततोऽकस्मात्प्रवहणेनाब्धिमध्येन गच्छताम् । पञ्चस्वहःसु यातेषु मेघोऽकस्माददृश्यत ॥ ८१
प्रवृष्टे स्थूळधाराभिमॅचेऽस्मिन्मारुतेन तत् । अधूर्णत प्रवहणं मत्तहस्तिशिरो यथा ॥ ८२
क्षणान्निमज्ज्य भनेऽस्मिन्यानपर्ने विधेर्वशात् । एकः फलहकः प्राप्तस्तत्कालं मजता मया ॥ ८३
तदारूढस्ततः शान्ते मेघाटोपे विधेर्वशात् । इमं प्रदेशं प्राप्याहमुत्तीर्णः सांप्रतं वने ॥ ८४
वीक्ष्य चेदं चतुःशालं प्रविश्याभ्यन्तरं मया । दृष्टा दृष्टिसुधावृष्टिस्त्वं तापशमनी शुभे ॥ ८५
इत्युक्तवन्तं पर्यङ्के निवेश्यैवालिलिङ्गः तम् । मोहिता राजदत्ता सा मदेन मदनेन च ॥ ८६

स्त्रीत्वं क्षीबत्वमेकान्तः पुंसो लाभोऽनियत्रणा । यत्र पद्यग्नयस्तत्र वार्ता शीलतृणस्य का ॥
न चैवं क्षमते नारी विचारं मारमोहिता। यदियं चकमे राशी तमकाम्यं विपन्नतम् ॥
तावच्च रत्नधिपतिः स राजा रत्नकूटतः । आजगामोत्सुकस्तूर्णं द्युचरद्विपवाहनः ॥
प्रविशंत्र सोऽपश्यत्तादृशेनापि तेन ताम्। पुरुषेण समं भार्या राजदत्तां रतिस्थितम् ॥
दृष्ट्वा जिघांसितमपि क्षितीशः पुरुषं स तम् । नावधीपादपतितं ब्रुवाणं कृपणा गिरः ॥
भार्या भीतां च मत्तां तां स वीक्ष्यैवमचिन्तयत् । मद्य मारैकसुहृदि प्रसक्ता स्त्री सती कुतः ॥
नियन्तुं चपला नारी रक्षयापि न शक्यते । किं नामोत्पातवाताली बाहुभ्यां जातु बध्यते ॥
न कृतं गणकोक्तं यत्तदिदं तस्य मे फळम् । विपाककटुकं कस्य नाप्तवाक्यावधीरणम् ॥
शीलवत्याः स्वसेतीमां जानतो बत विस्मृता । सुधायाः सहजा सा मे कालकूटविषच्छटा ॥
अथवा कः समर्थः स्यादसंभाव्यं विचेष्टितम् । जेतुं पुरुषकारेण विधेरहुतकर्मणः ॥
इत्यालोच्य न चुक्रोध कस्मैचित्तं जहौ च सः । पृष्टोदन्तं वणिक्पुत्रं राजा प्रच्छन्नकामुकम् ॥
सोऽपि मुक्तस्ततोऽपश्यन्गतिं कांचिद्वणिक्सुतः। निर्गत्याब्धौ प्रवहणं दूरादागच्छदैक्षत ॥
ततः फलहकं भूयस्तमेवारुह्य सोऽम्बुधौ । भ्रमन्पूत्कृत्य चक्रन्द मामुद्धरत भो इति ॥
तेन तं क्रोधवर्माख्यो वणिक्तद्यानपत्रगः। समुद्धृत्य वणिक्पुत्रं चकारान्तिकवर्तनम् ॥
यस्य यद्विहितं धात्रा कर्म नाशाय तस्य तत् । पदवीं यत्र तत्रापि धावतोऽप्यनुधावति ॥
यत्स तत्र स्थितो मूढस्तत्पत्न्या संगतो रहः। विलोक्य वणिजा तेन क्षेपितोऽब्धौ व्यपद्यत ॥
तावच्च रन्नाधिपतिः स राजा सपरिच्छदाम् । आरोप्य श्वेतरश्मौ तां राजदत्तामकोपनः ॥
प्रापय्य रत्नकूटं च शीलवत्याः समर्य च । तस्यै च सचिवेभ्यश्च तवृत्तान्तमवर्णयत् ॥
जगाद च कियहुःखमनुभूतमहो मया । असारविरसेष्वेषु भोगेष्वासक्तचेतसा ॥
तदिदानीं वनं गत्वा हरिं शरणमाश्रये । येन स्यां नैव दुःखानां भाजनं पुनरीहशाम् ॥
इत्यूचिवान्स सचिवैर्वार्यमाणोऽपि क्रुःखितः । शीलवूया च वैराग्यान्निश्चयं नैव तज्जहौ ॥
ततोऽर्धमर्पयित्वादावेकं साध्व्यै स्रकोषतः। शीलवत्यै द्विजेभ्योऽर्थं दत्वान्यन्नोगनिस्पृहः ॥
पापभञ्जनसंज्ञाय ब्राह्मणाय यथाविधि । ददौ गुणगरिष्ठाय निजं राज्यं स भूपतिः ॥
दत्तराज्यश्च नभसा स गमिष्यंस्तपोवनम् । आनाययच्छेतरसूिम पौराणां साधु पश्यताम् ॥
आनीतमात्रः स करी शरीरं प्रविमुच्य तत् । पुरुषो दिव्यरूपोऽभूद्धारकेयूरराजितः ॥
को भवान्किमिदं चेति पृष्टो राज्ञा जगाद सः । गन्धर्वा भ्रातरबावामुभौ मलयबासिनौ ॥
अहं सोमप्रभो नाम ज्येष्ठो देवप्रभश्च सः । तस्य चैकैव मद्धातुर्भार्या सा चातिवल्लभा ॥
स तां राजवतीं नाम कृत्वोत्सङ्गं परिभ्रमन् । एकदा सिद्धवासाख्यं स्थानं प्रायान्मया सह ॥
केशवायतने तत्र वयमभ्यचताच्युताः । प्रावर्तामहि सर्वेऽपि गातुं भगवतः पुरः ॥
तावदागत्य तत्रैकः सिद्धस्तां श्रव्यगायिनीम्। दृशा राजवतीं पश्यन्नतिष्टदनिमेषया ॥
सिद्धोऽपि साभिलाषः किं परनारीं निरीक्षसे । इति सेणैः स मद्धाता क्रुद्धः सिद्धं तमब्रवीत् ॥
ततः स सिद्धः कुपितः शत्रुमेवं तसभ्यधात् । गीताश्चर्यान्मया मूढ वीक्षितेयं न कामतः ॥
तन्मय्योनावीर्यालुः पत त्वमनया सह । पश्यैतामेव भार्या त्वं साक्षात्तत्रान्यसंगताम् ॥
इत्यूचिवान्मया सोऽथ बाल्यात्तच्छापकोपतः । हस्तस्थेनाहतः क्रीडामृण्मयश्वेतहस्तिना ॥
ततः स मां समशपथेनाहं भवताहतः । तादृक्श्वेतो गजो भूमौ भवानुत्पद्यतामिति ॥
अथानुनीतो मद्धात्रा तेन देवप्रभेण सः । सिद्धः कृपालुः शापान्तमेवमस्माकमब्रवीत् ॥
हरेः प्रसादान्मत्र्योऽपि भूत्वा द्वीपेश्वरो भवान् । गीभूतमिमं प्राप्स्यस्यनुजं दिव्यवाहनम् ॥
अन्तःपुरसहस्राणि त्वमशीतिमवाप्स्यसि । तेषां वेत्स्यसि दौःशील्यं सर्वेषां जनसंनिधौ ॥
अथैतां मानुषीभूतां स्वभार्यां परिणेष्यसि । प्रत्यक्षमेनामपि च द्रक्ष्यस्यन्येन संगताम् ॥

ततो विरक्तहृदयो दत्त्वा राज्यं द्विजन्मने । देवप्रभ यद् शन्तो वनं गन्तुं प्रवत्स्यसि ॥ १२६
तदा प्रथममुक्तेऽस्मिन्भजत्वादनुजे तव । अनया भार्यया साकं शापावमपि मोक्ष्यसे ॥ १२७
इति सिद्धोक्तशापान्त वयं प्राक्कर्मभेदतः । एवं जातः पृथग्योगाच्छाप(न्तः सैष चाद्य नः ॥ १२८
एवं सोमप्रभेणोक्ते स रत्नाधिपतिन्नृपः। जातिं स्मृत्वाब्रवीद्धन्त सैष देवप्रभो ह्यहम् ॥ १२९
एषापि राजदत्ता सा पत्नी राजवती मम । इत्युक्त्वा स तया साकं भार्यया तां तन्न जहौ ॥ १३०
क्षणात्सर्वेऽपि गन्धर्वो भूत्वा लोकस्य पश्यतः । खमुत्पत्य निजं धाम ययुस्ते मलयाचलम् ॥ १३१
शीलयत्यपि शीलस्य माहात्म्यात्प्राप्य संपदम् । ताम्रलिप्तीं पुरीं गत्वा तस्थौ धर्मोपसेविनी ॥ १३२

इति जगति न रक्षितुं समर्थः कचिदपि कश्चिदपि प्रसह्य नारीम्।


अवाति तु सततं विशुद्ध एकः कुलयुवतीं निजसत्वपाशबन्धः ॥ १३३


एवं चेष्य नास दुःखैकहेतुर्देषः पुंसां द्वेषदायी परेषाम् ।


योऽयं मा भूद्भक्षणायाङ्गनानामत्यौत्सुक्यं प्रत्युतासां करोति ॥ १३४


इति नरवाहनदत्तो रत्नप्रभया स्वभार्यया कथिताम् ।


स निशम्य कथामयं सचिवैः सार्ध परं मुमुदे ॥ १३५


इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके द्वितीयस्तरङ्गवः ।


_____


तृतीयस्तरङ्गः।


एवं रत्नप्रभाख्यातकथाक्रमवशादथ । नरवाहनदत्तं तं सचिवो गोमुखोऽब्रवीत् ॥ १
सत्यं साध्व्यः प्रविरलाश्चपलास्तु सदा स्त्रियः। अविश्वस्यास्तथा चैतामपि देव कथां शृणु ॥ २
इहास्त्युञ्जयिनी नाम नगरी विश्वविश्रुता । तस्यां निश्चयदत्ताख्यो वणिक्पुत्रोऽभवत्पुरा ॥ ३
स चूतकारो घृतेन धनं जित्वा दिने दिने । स्नात्वा सिप्राजलेऽभ्यच्थं महाकालमुदारधीः॥ ४
दत्वा दानं द्विजातिभ्यो दीननाथेभ्य एव च । व्यधाद्विलेपनाहारताम्बूलाद्यविशेषतः ॥ ५
सदा स्नानार्चनाद्यन्ते महाकालालयान्तिके । गत्वा व्यलिस्पदामानं श्मशाने चन्दनादिना ॥ ६
तत्रस्थे च शिलास्तम्भे स विन्यस्य विलेपनम् । विलिलेप कषन्पृष्टं युवा प्रत्यहमेककः ॥ ७
तेन स्तम्भः स सुश्लक्ष्णः कालेनाभवदेकतः । अथागचित्रकृतेन पथ रूपकृता सह ॥ ८
स स्तम्भं वीक्ष्य सुश्लक्ष्णं तत्र गौरीं समालिखत् । 'रूपकारोऽपि शस्त्रेण क्रीडयैवोल्लिलेख ताम् ॥ ९
ततस्तयोर्गतवतोर्महाकालार्चनागता । विद्याधरसुतैकात्र स्तम्भे देवीं ददर्श ताम् ॥ १०
सुलक्षणत्वात्सांनिध्यं तस्यां मत्वा कृतार्चना । अदृश्या विश्रमायैतं शिलास्तम्भं विवेश सां ॥ ११
तावन्निश्चयदत्तः स तत्रागत्य वणिक्सुतः। साध्यैः स्तम्भमध्ये तां दशेदिखितामुमाम् ॥ १२
विलिष्याङ्गानि तत्स्तम्भभागेऽन्यत्रानुलेपनम् । न्यस्य पृष्ठं समालब्धं प्रारेभे निकषंश्च सः ॥ १३
तद्विलोक्य विलोलाक्षी सा विद्याधरकन्यका। स्तम्भान्तरस्था तदुपहृतचित्ता व्यचिन्तयत् ॥ १४
ईदृशस्यापि कोऽप्यस्य नास्ति पृष्ठानुलेपकः। तदहं तावदचास्य धृष्टमेषा समालभे ॥ १५
इत्यालोच्य प्रसायैव करं स्तम्भान्तरात्ततः । व्यलिपत्तस्य सा पृष्टं स्नेहाद्विद्याधरी तद ॥ १६
तत्क्षणं लधसंस्पर्शः श्रुतकङ्कणनिःस्वनः जग्राह्य हस्तं हस्तेन स तस्यास्तं वणिक्सुतः ॥ १७
महाभागापराद्धं ते किं मया मुञ्च मे करम् । इत्यदृश्यैव तं विद्याधरी स्तम्भादुवाच सा ॥ १८
प्रत्यक्ष ब्रूहि में का त्वं ततो मोक्ष्यामि ते करम् । इति निश्चयदत्तोऽपि प्रत्युवाच स तां ततः ॥ १९
प्रत्यक्षदृश्या सर्वे ते वच्मीति शपथोत्तरम् । विद्याधर्या तयोक्तोऽथ करं तस्या मुमोच सः ॥ २०
अथ स्तम्भाद्विनिर्गत्य साक्षात्सर्वाङ्गसुन्दरी । तन्मुखसक्तनयना तं जगादोपविश्य सा ॥ २१
अस्ति प्रालेयशैलानै नगरी पुष्करावती । नाम्ना विन्ध्यपरस्तस्यासस्ते विद्याधराधिपः ॥ २२
अनुरागपरा नाम तस्याहं कन्यका सुता । महाकालार्चनायाता विश्रान्तास्मीह संप्रति ॥ २३

तावच्च त्वमिहागत्य कुर्वन्पृष्ठविलेपनम् । दृष्टः स्तम्भेऽत्र मारीयमोहनास्त्रोपमो मया ॥
ततः प्रागनुरागेण रञ्जितः वान्तवान्मम । पश्चास्पृष्टविलेपिन्या अङ्गरागेण ते करः ॥
अतः परं ते विदितं तत्पितुर्धाम संप्रति । गच्छामीति तयोक्तोऽथ वणिक्पुत्रो जगाद सः ॥
स्वीकृतं तन्मया चण्डि न स्वन्तं भवतीहृतम् । अमुक्त स्वीकृतस्रान्त कथमेवं तु गच्छसि ॥
इति तेनोदिता सा च लघुरागवशीकृता । संगमिष्ये त्वया काममेष्यस्यस्मत्पुरं यदि ॥
दुर्गमा सा न ते नाथ सेत्स्यते ते समीहितम् । नहि दुष्करमस्तीह किंचिदध्यवसायिनाम् ॥
इत्युदीर्य खमुत्पत्य सानुरागपरा ययौ । अगान्निश्चयदत्तोऽपि स तद्गतमना गृहम् ॥
स्मरन्मादिव स्तम्भादुद्भिन्नं करपल्लवम् । हा धिक्तस्या गृहीत्वापि नाप्तः पाणिग्रहो मया ॥
तद्रजाम्यन्तिकं तस्याः पुरीं तां पुष्करावतीम् । प्राणांस्त्यक्ष्यामि दैवं वा साहाय्यं मे करिष्यति ॥
इति संचिन्तयनीत्वा स्मरार्तः सोऽत्र तद्दिनम् । प्रातिष्ठत ततः प्रातरवलम्व्योत्तरां दिशम् ॥
ततः प्रक्रमतस्तस्य त्रयोऽन्ये सहयायिनः । मिलन्ति स्म वणिक्पुत्रा उत्तरापथगामिनः ॥
तैः समं समतिक्रामन्पुरग्रामाटवीनदीः । क्रमादुत्तरदिग्भूमिं प्राप स म्लेच्छभूयसीम् ॥
तत्र तैरेव सहितः पथि प्राप्यैव तैजिकैः। नीत्वापरस्मै मूल्येन दत्तोऽभूत्तजिकाय सः॥
तेनापि तावकृत्यानां हस्ते कोशैलिकाकृते । मुरवराभिधानस्य तुरुष्कस्य व्यसृज्यत ॥
तत्र नीतः स तनृयैर्युक्तस्तैरपरैस्त्रिभिः । मुरवारं मृतं बुबा तपुत्राय न्यवेद्यत ॥
पितुः कोशलिका हेषा मित्रेण प्रेषिता मम । तत्तस्यैवान्तिके प्रातः खाते क्षेप्या इमे मया ॥
इत्यात्मना चतुर्थं तं तत्पुत्रोऽपि स तां निशाम् । संयम्य स्थापयामास तुरुष्को निगडैर्हढम् ॥
ततोऽत्र बन्धने रात्रौ मरणत्रासकातरान् । सखीन्निश्चयदत्तस्तान्स जगाद वणिक्सुतान् ॥
का विषादेन वः सिद्धिधैर्यमालम्ब्य तिष्ठति । भीता इव हि धीराणां यान्ति दूरे विपत्तयः ॥
स्मरतैकां भगवतीं दुर्गामापद्विमोचिनीम् । इति तान्धीरयन्भक्या देवीं तुष्टाव सोऽथ ताम् ॥
नमस्तुभ्यं महादेवि पादौ ते यवकङ्किता । मृदितासुरलग्नाम्नपङ्काविव नमाम्यहम् ॥
जितं शक्त्या शिवस्यापि विश्वैश्वर्यकृता त्वया । त्वदनुप्राणितं चेदं चेष्टते भुवनत्रयम् ॥
परित्रातास्त्वया लोका महिषासुरसूदिनि । परित्रायस्व मां भक्तवत्सले शरणागतम् ॥
इत्यादि सम्यग्देवीं तां स्तुत्वा सहचरैः सह । सोऽथ निश्चयदत्तोऽत्र श्रान्तो निद्रामगाहृतम् ॥
दुत्तिष्ठत सुता यात विगतं बन्धनं हि वः । इत्यादिदेश सा स्वप्ने देवी तं चापरांश्च तान् ॥
प्रबुध्य च तदा रात्रौ दृष्ट्वा बन्धान्स्खतयुतान् । अन्योन्यं स्वप्नमाख्याय हृष्टास्ते निर्ययुस्ततः ॥
गत्वा दूरमथाध्यानं क्षीणायां निशि तेऽपरे । ऊचुर्निश्चयदत्तं तं दृष्टत्रासा वणिक्सुताः ॥
आस्तां बहुम्लेच्छतया दिोषा दक्षिणापथम् । वयं यामः सखे त्वं तु यथाभिमतमाचर ॥
इत्युक्तस्तैरनुज्ञाय यथेष्टागमनाय तान्। उदीचीमेव तामाशामवळस्य पुनश्च सः ॥
एको निश्चयदत्तोऽथ प्रतस्थे प्रसभं पथि । अनुरागपराप्रेमपाशकृष्टो निरस्तधीः ॥
क्रमेण गच्छन्मिलितः स महाव्रतिकैः सह । चतुभिः प्राप्य सरितं वितस्तामुत्ततार सः ॥
उत्तीर्य च कृताहारः सूर्येऽस्ताचलचुम्बिनि । विवेश तैरेव समं वनं मार्गवशागतम् ॥
तत्र चापागताः केचित्तमूचुः काष्ठभारिकाः । क गच्छथ दिने याते प्रामः कोऽप्यस्ति नाग्रतः ॥
एकस्तु विपिनेऽमुष्मिन्नस्ति शन्यः शिवालयः । तत्र तिष्ठति यो रात्रावन्तर्वा बहिरेव वा ॥
तं शृङ्गोत्पादिनी नाम थुङ्गोत्पादनपूर्वकम् । मोहयित्वा पशकृत्य भक्षयत्येव यक्षिणी ॥
एतच्छुत्वापि सावज्ञास्ते महाव्रतिनस्तदा । ऊचुर्निश्चयदत्तं ते चत्वारः सहयायिनः ॥
एहि किं कुरुतेऽस्माकं वराकी सात्र यक्षिणी । तेषु तेषु श्मशानेषु निशासु हि वयं स्थिताः ॥
इत्युक्तवद्भिस्तैः साकं गत्वा प्राप्य शिवालयम् । शून्यं निश्चयदत्तस्तं रात्रिं नेतुं विवेश सः ॥



१ ‘मतवान्’ इति पुस्तकान्तरपाठः२ ताजिका म्लेच्छविशेषाः३ कोशलिका उपायनम्.

रणे विधायाशु भस्मना मण्डलं महत् । प्रविश्य चान्तरे तस्य प्रज्वाल्यानि सहेन्धनैः ॥ ६२
निश्चयदत्तः स ते महाव्रतिनस्तथा । मन्त्रं जपन्तो रक्षार्थं सर्व एव वतस्थिरे ॥ ६३
ग्यौ वादयन्ती दूरात्कङ्कालकिंनरीम् । नृत्यन्ती यक्षिणी तत्र सा शृङ्गोस्पादिनी निशि ॥ ६४
मेषु चतुर्वेकं सा महाव्रतिनं प्रति । दत्तदृचैत्रमपठत्स नृतं’ मण्डलाद्वहिः ॥ ६५
मन्त्रेण संजातश् झ मोहित उत्थितः । नृत्यंस्तस्मिकुवलयग्नौ स महामतिकोऽपतत् ॥ ६६
चार्धदग्धं तमाकृष्यैवाग्निमध्यतः । सा शुङ्गोत्पादिनी हृष्टा भक्षयामास यक्षिणी ॥ ६७
द्वितीये प्रतिनि न्यस्तदृष्टिस्तथैव सा । तं शृङ्गोत्पादनं मन्त्रं पपाठ च ननर्त च ॥ ६८
ये द्वितीयस्तन्मत्रजातशुङ्गः प्रनर्तितः । पतितोऽप्नौ तयाकृष्य पश्यत्स्वन्येष्वभक्ष्यत ॥ ६९
क्रमेण संमोह्य तान्महाव्रतिनो निशि । तयाभक्ष्यन्त यक्षिण्या चत्वारोऽपि सङ्गकाः ॥ ७०
| भक्षयन्त्या च तया मांसास्रमत्तया । स्वयं किंनरकातोत्रं दैवाङ्मौ न्यधीयत ॥ ७१
ॐ क्षिप्रमुत्थाय त्दृहीत्वैव वादयन् । धीरो निश्चयदत्तोऽपि प्रनृत्यन्विहसन्भ्रमन् ॥ ७२
झोपानं मत्रमसकृच्छूतशिक्षितम् । पापठ्यते स्म यक्षिण्यास्तस्या न्यस्तेक्षणो मुखे ॥ ७३
गप्रभावेण विवश मृत्युशङ्किनी । उत्थातुकामी सा प्राह तं प्राह यक्षिणी ॥ ७४
rधीस्त्वं महासत्त्व स्त्रियं मां कृपणामिमाम् । इदानीं शरणं त्वं मे मन्त्रपाठदि संहर ॥ ७५
मां वेइयहं सर्वमीप्सितं साधयामि ते । अनुरागपरा यत्र तत्र त्वां प्रापयाम्यहम् ॥ ७६
सप्रत्ययं प्रोक्तरतया धीरस्तथेति सः। चक्रे निश्चयदत्तोऽत्र मत्रपाठादिसंवृतिम् ॥ ७७
स तस्या यक्षिण्याः स्कन्धमारुह्य तद्भिरा। नीयमानस्तया व्योम्ना प्रतस्थे तां प्रियां प्रति ॥ ७८
तायां च रजनौ प्राप्यैकं गिरिकाननम् । नम्रा निश्चयदत्तं तं गुह्यकी सा व्यजिज्ञपत्॥ ७९
देयेऽधुना गन्तुं शक्तिर्नास्ति ममोपरि । तस्मिन्कानने कान्ते गमयेदं दिनं प्रभो ॥ ८०
नि भुवं स्वादूनि निझीराम्भः शुभं पिब । अहं यामि निजं स्थानमेष्यामि च निशागमे ॥ ८१
मि च तदैव त्वामनुरागपरान्तिकम् । मौलिमालां हिमगिरेर्नगरीं पुष्करावतीम् ॥ ८२
क्त्वा तदनुज्ञाता स्कन्धासत्रावतार्य तम् । यक्षिणी पुनरागन्तुं सत्यसंधा जगाम सा ॥ ८३
निश्चयदत्तोऽस्यां गतायामैक्षतात्र सः । अगाधमन्तः सविषं स्वच्छशीतं बहिः सरः ॥ ८४
न्स्त्रीचित्तमेतादृगित्यर्केण निदर्शनम् । प्रसारितकरेणेव प्रकटीकृत्य दर्शितम् ॥ ८५
द्विषाक्तं गन्धेन बुझा मानुषकृत्यतः । त्युक्त्वाम्भोथी तृषातेः सन्दिव्ये तत्राश्रमद्भिः ॥ ८६
|ब्रुन्नतभूभागे पद्मरागमणी इव । स्फुरन्तौ द्वावपश्यच्च भुवं तां निचखन च ॥ ८७
स्तमृत्तिकश्चास्य जीवतो मर्कटस्य सः । शिरो ददर्श ते चास्य परागाविवाक्षिणी ॥ ८८
विस्मयते यावत्किमेतदिति चिन्तयन् । तावन्मनुष्यवाचासौ मर्कटतमभाषत ॥ ८९
उषो मर्कटीभूतो विप्रोऽहं मां समुद्धर । कथयिष्यामि ते साधो स्ववृत्तान्तं ततोऽखिलम् ॥ ९०
छुवैव साश्चर्यं मृत्तिकामपनीय सः । भूमेर्निश्चयद्वत्तस्तमुज्जहाराथ मर्कटम् ॥ ९१
तः पादपतितस्तं भूयोऽपि स मर्कटः। उवाच दत्ताः प्राणा मे कृच्छादुद्धरता त्वया ॥ ९२
हि यावच्छान्तस्त्वमुपयुङ्ग फलाम्बुनी । त्वत्प्रसादादहं चापि करिष्ये पारणं चिरात् ॥ ९३
युक्त्वा तमनैषीत्स दूरं गिरिनदीतटम् । कपिः स्वाधीनसुस्वादुफलसच्छायपादपम् ॥ ९४
तत्वोपभुक्तम्बुफलः स कृतपारणम् । कपिं निश्चयदत्तंस्तं प्रत्यागत्य ततोऽब्रवीत् ॥ ९५

  1. त्वं मर्कटीभूतो मानुषोऽयुच्यतामिति । ततः स मर्कटोऽवादीच्छुण्विदानीं वदाम्यदः ॥ ९६

द्रस्वामीति नाम्नास्ति. वाराणस्यां द्विजोत्तमः तस्य पत्न्यां सुवृत्तायां जातोऽस्म्येष सुतः सखे ॥ ९७
मस्वामीति पित्रा च कृतनाम क्रमाहम् । आरूढो मदनठ्याळगजं मदनिरङ्कशम् ॥ ९८
मां कदाचिदद्राक्षीद्राद्वातायनाग्रगा । भूगर्भाख्यस्य वणिजस्तत्पुरीबासिनः सृता ॥ ९९
उणी बन्धुदत्ताख्या मथुरस्य वणिक्पतेः । भार्या वराहदत्तस्य पितुर्वेश्मन्यवस्थिता ॥ १००

सा मदालोकसंजातमन्मथान्विष्य नाम मे । वयस्यां प्राहिणोदप्तां मषं मत्संगमार्थिनी ॥
सा तद्वयस्या कामान्धार्युपगम्य जनान्तिकम् । आख्याततदभिप्राया मामनैषीन्निजं गृहम् ॥
तत्र मां स्थापयित्वा च गत्वा गुप्तं तदैव सा । तां बन्धुदत्तमानैषादौत्सुक्यागणितत्रपाम् ॥
आनीतैव च सा मेऽत्र कण्ठाश्लेषमुपागमत् । एकवीरो हि नारीणामतिभूमिं गतः स्मरः ॥
एवं दिने दिने स्वैरमागत्यात्र पितुर्गुहत् । अरंस्त बन्धुदत्ता सा मया सह सखीगृहे ॥
एकदा तां निजगृहं, नेतुं तत्र चिरस्थिताम् । आगतः स पतिस्तस्या मथुरातो महावणिक् ॥
ततः पित्राभ्यनुज्ञाता पत्या तेन निनीपिता । रहस्यज्ञां द्वितीयां सा बन्धुदत्तात्रवीत्सखीम् ॥
निश्चितं सखि नेतव्या भट्ट मथुरां पुरीम् । न च जीवाम्यहं तत्र सोमस्वामिविनाकृता ॥
तदत्र कोऽभ्युपायो मे कथयेत्युदिता तया । सखी सुखशया नाम योगिनी तां जगाद सा ॥
द्वौ स्तो मत्रप्रयोगौ से ययोरेकेन सूत्रके । कण्ठबद्धे झगित्येव मानुषो मर्कटो भवेत् ॥
द्वितीयेन च मुक्तेऽस्मिन्सूत्रके सैष मनुषः। पुनर्भवेत्कपित्वे च नास्य प्रज्ञा विलुप्यते ॥
तद्यदीच्छति सुश्रोणि सोमस्वामी प्रियः स ते । तदेतं मर्कटशिरौ संप्रत्येव करोम्यहम् ॥
ततः क्रीडानिभदेतं गृहीत्वा मथुरां व्रज । मन्त्रयुक्तिद्वयं चैतद्भवतीं शिक्षयाम्यहम् ॥
संविधास्यसि येनैनं पार्श्वस्थं मर्कटाकृतिम् । रहःस्थाने च पुरुषं प्रियं संपादयिष्यसि ॥
एवमुक्ता तया सख्या बन्धुदत्ता तथैव सा । रहस्यानाय्य सस्नेहं तदर्थ मामबोधयत् ॥
कृतानुजं च मां बद्धमनसूत्रं गळे क्षणात् । तत्सखी सा सुखशया व्यधान्मर्कटपोतकम् ॥
तदूपेण स्वभत्रै सा बन्धुदत्तोपनीय माम् । सख्या मखं विनोदाय दत्तोऽसावित्यदर्शयत् ॥
अतुष्यत्स च मां दृष्ट्वा क्रीडनीयं तदङ्गम् । अहं च कपिरेवासं प्राज्ञोऽपि व्यक्तवागपि ॥
अहो स्त्रीचरितं चित्रमित्यन्तश्च हसन्नपि । तथातिष्ठमहं को हि कामेन न विडम्ब्यते ॥
सख्या शिक्षिततन्मज्ञा बन्धुदत्ताद्यथापरे । मथुरां प्रति सा प्रायाद्भर्न सह पितुगृहात् ॥
मां चाप्येकस्य भृत्यस्य स्कन्धमारोपयत्तदा । स भर्ता बन्धुदत्तायाः पथि तत्प्रियकाम्यया ॥
ततो वयं ते सर्वेऽपि यान्तो मध्ये पथि स्थितम् । दिनैर्दूिलैर्वनं प्राप्ता बहुमर्कटभीषणम् ॥
ततोऽभ्यधावन्दृष्ट्वा मां मर्कटा गणशोऽभितः । क्षितं किलकिलारावैराह्वयन्तः परस्परम् ॥
आगत्य खादितुं ते च प्रारभन्त प्लवंगमाः । दुर्वीरास्तं वणिग्भूत्यं यस्य स्कन्धेऽहमासितः ॥
स तेन विह्वलः स्कन्धात्यक्त्वैव भुवि मां भयात् । पलायितोऽभूदथ मामगृहंस्तेऽत्र मर्कटाः ॥
मत्स्नेहद्वन्धुदत्ता च तद्नंती तस्य चानुगः। पाषाणैर्लगुडेनन्तो जेतुं तान्नाशकन्कपीन् ॥
ततस्ते मर्कटा मूढस्यानेऽङ्गं लोम लोम मे । नवेंटुलुम्पन्दन्तैश्च कुकर्मकुपिता इव ॥
कण्ठसूत्रस्य माहात्म्याच्छंभोश्च स्मरणात्ततः। अहं लब्धबलस्तेभ्यो बन्धमुन्मुच्य विद्युतः ॥
प्रविश्य गहने तेषां व्यतीतो दृष्टिगोचरात् । क्रमाद्वनाद्वनं गच्छन्निदं प्राप्तोऽस्मि काननम् ॥
भ्रष्टस्य बन्धुदत्ताया जन्मन्यत्रेव ते कथम् । मर्कटत्वफलो जातः परदारसमागमः ॥
इति दुःखतमोन्धस्य भुभतः प्रावृषीह मे । दुःखान्तरमपि प्रत्तमसंतुष्टेन वेधसा ॥
यन्मामकस्मादागत्य कराक्रान्तं करेणुका । मेघाम्भःप्लुतवल्मीककर्दमान्तर्यवेशयत् ॥
भवितव्यनियुक्ता च जाने सा काषि देवता । यद्यत्नान्नाशकं तस्मात्पङ्कचलितुमप्यलम् ॥
आश्वास्यमाने चेतस्मिन्न मृतोऽस्मि न केवलम् । यावज्ज्ञानं ममोत्पन्नमनिशं यायतो हरम् ॥
तावत्कालं च नैवासीसुतृष्णा च सखे मम । याबद्द्योद्धृतः शुष्कपञ्चकूटादहं त्वया ॥
ज्ञानं प्राप्तेऽपि शक्तिमें तावती नैव विद्यते । मोचयेयं ययात्मानमितो मर्कटभावतः ॥
कण्ठसूत्रं यदा कापि तन्मन्त्रेणैव मोक्ष्यति । योगिनी मे तदा भूयो भवितास्मीह मानुषः॥
इत्येष मम वृत्तान्तस्त्वं त्वगम्यमिदं वनम् । किमागतः कथं चेति ब्रूहीदानीं वयस्य मे ॥



१.ज्ञात्वा.

कैटरूपेण सोमस्वामिद्विजेन सः । उक्तो निश्चयदत्तः स्वं तस्मै वृत्तान्तमब्रवीत् ॥ १३९
वेद्याधरीहेतोरुज्जयिन्याः समागतः। आनीतो धैर्यजितया यक्षिण्या च तया निशि ॥ १४०
पुततदाश्चर्यवृत्तान्तः कपिरूपधृत् । धीमान्निश्चयदत्तं तं सोमस्वामी जगाद सः॥ १४१
तं त्वया दुःखं मयेव स्त्रीकृते महत् । न च श्रियः स्त्रियश्चेह कदाचित्कस्यचित्स्थिराः ॥ १४२
भक्षणरागिण्यो नदीवत्कुटिलाशयाः । भुजगीवदविश्वस्या विद्युदुच्चपलाः स्त्रियः ॥ १४३
विद्याधरी रक्ताप्यनुरागपरा क्षणात् । प्राप्य कंचित्स्वजातीयं विरज्येत्वयि मानुषे ॥ १४४
स्त्रीनिमित्तेन प्रयासेनामुनाधुन । किंपाकफलतुल्येन विपाकविरसेन ते ॥ १४५
r विद्याधरपुरीं तां सखे पुष्करावतीम् । यक्षिणीस्कन्धमारुह्य तामेवोज्जयिनीं व्रज ॥ १४६
पद्वचनं मित्र पूर्व मित्रवचो मया । न कृतं रागिणा तेन परितष्येऽधुनाप्यहम् ॥ १४७
औत्तानुरक्तं हि सुस्निग्धो ब्राह्मणस्तदा । वारयन्भवशर्माख्यः सुहृन्मामेवमब्रवीत् ॥ १४८
सखे वशं मा गाः स्त्रीचित्तं ह्यतिदुर्गमम। तथा च मम वृत्तं तदिदं वच्मि ते श्रुणु ॥ १४९
गस्यामिहैवासीत्तरुणी रूपशालिनी । ब्राह्मणी सोमद नाम चपला गुप्तयोगिनी ॥ १५०
च सह मे दैवात्समभूत्संगमो रहः । तत्संगमक्रमत्तस्यां मम प्रीतिरवर्धत ॥ १५१
r तामहं स्वैरमीष्यकोपादताडयम् । तच्चा सहिष्ट सा ह्रा कोपं प्रच्छाद्य तत्क्षणम् ॥ १५२
द्युः प्रणयक्रीडाव्याजाचा मम सूत्रकम् । गलेऽबश्नादहं दान्तस्तत्क्षणं वेलदोऽभवम् ॥ १५३
उहं बलदीभूतस्तया दान्तोgजीविनः । एकस्य पुंसो विक्रीतो गृहीताभीष्टमूल्यया ॥ १५४
पितभारं मां क्लिश्यमानमवैक्षत । बन्धमोचनिका नाम योगिन्यत्र कृपान्विता ॥ १५५
ज्ञानतः सोमदया विदित्वा मां पशूकृतम् । मुमोच कण्ठासूत्रं मे मद्रस्वामिन्यपश्यति ॥ १५६
ऽहं मानुषीभूतः स च क्षिप्राद्विठोकयन् । पलायितं मां मन्वानो मत्स्वामी प्राभ्रमद्दिशः ॥ १५७
च बन्धमोचिन्या तया सह ततो व्रजन् । दैवादगतया दूरादृष्टः सोमदया तया ॥ १५८
क्रोधेन ज्वलन्ती तां ज्ञानिनीं बन्धमोचिनीम । अवादीत्किमयं पापस्तिर्यक्त्वान्मोचितस्त्वया ॥ १५९
प्राप्स्यसि दुराचरे फलमस्य कुकर्मणः । प्रातस्त्वां निहनिष्यामि सहितां पाप्मनामुना ॥ १६०
क्त्वैव गतायां च तस्यां सा सिद्धयोगिनी । तत्प्रतीघातहेतोर्मामवोचद्वन्धमोचिनी ॥ १६१
मां कृष्णतुरगीरूपेणैपायुपैष्यति । मया च शोणबडवारूपमत्राश्रयिष्यते ॥ १६२
युद्धे प्रवृत्ते नौ पृष्ठतः खङ्गपाणिना । सोमदायां प्रहर्तव्यं त्वयास्यामप्रमादिना ॥ १६३
मेतां हनिष्यावस्तप्रातस्त्वं गृहे मम । आगच्छेरित्युदित्वा सा गृहं मे स्वमदर्शयत् ॥ १६४
तस्यां प्रविष्टायामहं निजगृहानगाम् । अनुभूतादुतानेकजन्मामुत्रैव जन्मनि ॥ १६५
कृपाणपाणिश्च गतवानस्मि तद्रुहम् । अथागात्सोमदा सात्र कृष्णाश्व रूपधारिणी ॥ १६६
पे शोणहयारूपमकरोद्वन्धमोचिनी। खुरदन्तप्रहारैश्च ततो युद्धमभूत्तयोः ॥ १६७
प्रदत्तनिस्त्रिंशप्रहारा क्षुद्रशाकिनी । निहता बन्धमोचिन्या तया सा सोमदा ततः ॥ १६८
Iहं निर्भयीभूतस्तीर्णतिर्यक्त्वदुर्गतिः। न कुत्री संगमं भूयो मनसा समचिन्तयम् ॥ १६९
बलं साहसिकता शाकिनीशम्बराद्यः । दोषाः स्त्रीणां त्रयः प्रायो लोकत्रयभयावहः ॥ १७०
छाकिनीसखीं बन्धुदत्तां किमनुधावसि । स्नेहो यस्या न पत्यौ स्वे तस्यास्तु त्वय्यसौ कुतः ॥ १७१
मुक्तोऽप्यहं तेन मित्रेण भवशर्मणा । नाका वचनं तस्य प्राप्तोऽस्मीमां गा ॥ १७२
स्त्वां वच्मि मा कार्षीरनुरागपरां प्रति । क्लेशं सा हि स्वजातीये प्राप्ते त्वां त्यक्ष्यति ध्रुवम् ॥ १७३
व पुष्पं पुरुषं स्त्री वाञ्छति नवं नवम् । अतोऽनुतापो भविता ममेव भवतः सखे ॥ १७४
तत्कपिरूपस्थसोमस्वामिवचो हृदि । तस्य निश्चयदत्तस्य नाविशद्रागनिर्भरे ॥ १७५
च स कपिं तं हि न सा व्यभिचरेन्मयि । विद्याधराधिपकुले शुद्धे जाता ह्यसाविति ॥ १७६



१. वलदो वृषभः , दान्तो भन्नवृषणः

पश्येह किंनरीगीतैः कोकिलानां च कूजितैः। रुतैरलीनां संगीतमृतुराजस्य तन्यते ॥
इत्यादि देवपुत्रास्ते ब्रुवाणास्ता मदर्शयन् । नरवाहनदत्ताय तस्मै स्वोपवनावलीम् ॥
तपुरेष्वपि चिक्रीड पश्यन्वत्सेश्वरात्मजः। स वसन्तोत्सवोद्दमप्रनृत्यत्पौरचर्चरीः ॥
बुभुजे साखरस्कश्च भोगानत्रामरोचितान्। सुकृतो यत्र गच्छन्ति तत्रैषामृद्धयोऽग्रतः ॥
एवं स्थित्वा त्रिचतुरान्दिवसान्देवपुत्रकान् । नरवाहनदन्तस्तान्सुहृदो निजगाद सः ॥
गच्छाम्यहं स्वनगरीं तातसंदर्शनोत्सुकः। तयूयं तां पुरीमेत्य कृतार्थयत पश्यत ॥
तच्छुत्वा तेऽब्रुवन्हृष्टः सारस्तस्याः पुरो भवान् । किमन्यत्प्राप्तविचेन स्मर्तव्यास्तु वयं त्वया ॥
इत्युक्त्वा प्रतिमुक्तस्तैरुपनीतेन्द्रसद्रथम्। नरवाहनदत्तोऽसौ मातङि तमभाषत ॥
यत्र दिव्यसरस्तीरे स्थिता मे गोमुखादयः । तेन मार्गेण कौशाम्बीं पुरीं प्रापय मामिति ॥
ततस्तथेति तेनोक्तः साप्सरस्कः स तद्रथे । आरुह्य तत्सरः प्राप गोमुखादीन्ददर्श च ॥
आयात स्वपथा शीघ्र सर्वे वक्ष्यामि वो गृहे । इत्युक्त्वा तांश्च कौशाम्बीं ययौ शक्ररथेन स॥
तत्रावतीर्य नभसः पूजितं प्रेक्ष्य मातलिम् । अप्सरोभिर्युतस्ताभिः स विवेश स्वमन्दिरम् ॥
स्थापयित्वा च तास्तत्र गत्वा वसेश्वरस्य सः । तद्गमनहृष्टस्य ववन्दे चरणौ पितुः ॥
मातुर्वासवदत्तायाः पद्मावत्यास्तथैव च । अभ्यनन्दंश्च तेऽप्येनं दर्शनातृप्तचक्षुषः ॥
तावच्च स रथारूढो गोमुखोऽत्र ससारथिः। प्रलम्बबाहुना तेन विप्रेण सममाययौ ॥
अथ स्थिते मन्त्रिवर्गे पित्रा पृष्टः शशंस सः नरवाहनदत्तस्तं स्ववृत्तान्तं महाव्रतम् ॥
ददाति तस्य कल्याणमित्रसंयोगमीश्वरः । इच्छत्यनुग्रहं यस्य कर्तुं सुकृतकर्मणः ॥
इति शंसत्सु सर्वेषु राजा वत्सेश्वरोऽथ सः चकार तुष्टस्तनयस्याच्युतानुग्रहोत्सवम् ॥
ददर्श पादपतनायानीता गोमुखेन च । हरिप्रसादलब्धास्ताः सदरोऽप्सरसः दुषाः ॥
देवरूपां देवरतिं देवमालां तथैव च । देवप्रियां चतुर्थं च चेटीभिः पृष्टनामकाः ॥
काहं क सय्यप्खरसो दिष्याहं राजसूनुना । नरवाहनदत्तेन भुवि स्वनगरी कृता ॥
इतीववकिरन्ती सा सिन्दूरं विततोस । चलद्रक्तपताकाभिः कौशाम्बी ददृशे तदा ॥
नरवाहनदत्तश्च पित्रोर्घत्तरसवो दृशोः। अन्याः संभावयामास भार्या मार्गान्मुखीर्निजाः ॥
ताश्चतुर्भिर्दिनैर्वणैरिव तं च कृशीकृताः । अनन्दयन्वर्णयन्त्यस्तां तां विरहवेदनाम् ॥
गोमुख वनवासे च रक्षत रथवाजिनः । प्रलम्बबाहोः सिंहादिवधशौर्यमवर्णयत् ॥
एवं श्रुतिसुखाश्रुण्वन्कथालपानयत्रणान् । निर्वर्णयंश्च कान्तानां रूपं स नयनामृतम् ॥
कुर्वंश्रादूनि च पिबन्मधूनि सचिवैर्युतः । नरवाहनदत्तोऽत्र तं कालमवसत्सुखी ॥
एकदन्तरलंकारवतीवासगृहे स्थितः । सवयस्यः स शुश्राव तूर्यकोलाहलं बहिः॥
ततो हरिशिखं सेनापतिं निजमुवाच सः। अकस्मात्कुत एतस्यासूर्यनादो महानिह ॥
एतच्छुत्वैव निर्गत्य प्रविश्य च स तं क्षणात् । व्यजिज्ञपद्धरिशिखो वत्सराजसुतं प्रभुम् ॥
रुद्रो नाम वणिग्देव नगर्यामिह विद्यते । इतः सुवर्णद्वीपं च स जगाम वणिज्यया ॥
आगच्छतो निजस्तस्य संप्राप्तोऽप्यर्थसंचयः । अब्धौ वहनभन निमनो नाशमागतः ॥
उत्तीर्णश्चात्मनैवैको देव जीवन्स वारिधेः । प्राप्तश्चद्य दिनं षष्टमिहापन्नो निजं गृहम् ॥
दिनानि कतिचिद्यवदिह तिष्ठति दुःखितः। तावरस्वारमतो दैवाप्राप्तस्तेन निधिर्महान् ॥
तद्रोत्रजानां च मुखाज्ज्ञातं वसेश्वरेण तत् । ततोऽद्यगत्य तेनासौ विज्ञनो वणिजा प्रभुः ॥
सरत्नौघा मया लब्धाश्चतस्रो हेमकोटथः । तदादिशति देवश्चेदर्पयिष्यामि ता इति ॥

चार पुष था। कहा |५तु नरवाहनः स्वान्पाचवान्वास्मताऽभवत् ॥ ९५
रत्यौस्तदन्वेव ददाति किम्। चित्रमुच्छायपाताभ्यां क्रीडतीव विधिनृणाम् ॥ ९६
मुखोऽवादीदीदृश्येव गतिर्विधेः। समुद्रस्य कथा तथा चात्र निशम्यताम् ॥ ९७
पूर्व नृपतेर्हर्षवर्मणः। स्फीतं हर्षपुरं नाम सौराज्यसुखितप्रजम् ॥ ९८
शराख्यो नगरेऽभून्महावाणिछ । कुलजो धार्मिको धीरसत्वो बहुधनेश्वरः ॥ ९९
वशाद्च्छन्सुवर्णद्वीपसेकदा । आरुरोह प्रवहणं तटं प्राप्य महाम्बुधेः ॥ १००
स तेनाब्धौ किंचिच्छेपे तदध्वनि। घोरः समुदभून्मेधो वायुश्च क्षभितार्णवः ॥ १०१
वेक्षिप्ते वहने मकराहते । भने परिकरं बहु सोऽम्बुधाचपतद्वणिक् ॥ १०२
विक्षेपैर्वीरोऽत्र तरति क्षणम् । तावच्चिरमृतं प्राप पुरुषं पवनेरितम् ॥ १०३
बाहुभ्यां क्षिप्ताम्वुर्वधिनैव सः । नीतः सुवर्णद्वीपं तदनुकूलेन वायुना ॥ १०४
पुलिने स तस्मान्मृतमानुषत् । कटीनिबद्धं सग्रन्थिं तस्यवैक्षत शाटकम् ॥ १०५
क्षिते यावच्छाटकं कटितोऽस्य तत् । तावत्तद्न्तराद्दिव्यं रत्नाढ्यं प्राप कण्ठकम् ॥ १०६
मादाय कृतननस्तुतोष सः । मन्वानोऽब्धौ विनष्टं तद्धनं तस्यामृतस्तृणम् ॥ १०७
। कलशपुराख्यं नगरं क्रमात् । हस्तस्थकण्ठको देबकुलमेकं विवेश सः ॥ १०८
पविष्टः स वारिव्यायामतो भृशम् । परिश्रान्तः शनैर्निद्रां ययौ विधिविमोहितः ॥ १०९
चाकस्मादागताः पुररक्षिणः। ददृशुस्तस्य हस्तस्थं कण्ठकं तमसंवृतम् ॥ ११०
ठको राजसुताया इह कण्ठतः । हारितश्चक्रसेनाया ध्रुवं चौरोऽयमेव सः ॥ १११
ः प्रबोध्यसौ निन्ये राजकुछं वणिक् । तत्र पृष्टः स्वयं राज्ञा स यथावृत्तमभ्यधात् ॥ ११२
येष चौरोऽयमिमं पश्यत कण्ठकम् । इति प्रसार्य तं राजा यावत्सभ्यान्ब्रवीति सः ॥ ११३
वरं दृष्ट्वा निपत्य नभसो जवात् । गृध्रस्तं कण्ठकं हृत्वा जगाम काप्यदर्शनम् ॥ ११४
वणिजः क्रन्दतः शरणं शिवम् । वधे राज्ञा क्रुधादिष्टे शुश्रुवे भारती दिवः ॥ ११५
तन्वधीरेनमसौ हर्षपुराद्वणि । साधुः समुद्रसूराख्यो विषयेऽभ्यागतस्तत्र ॥ ११६
न नीतोऽभूस्स चौरः पुररक्षिणाम् । भयेन विह्वलो नश्यन्निपत्याब्धौ मृतो निशि ॥ ११७
ग्र चौरस्य कार्यं प्राप्याधिरुह्य च । वणिग्भग्नप्रवहणस्तीत्वम्भोधिमिहागतः ॥ ११८
कटीबद्धशाटकप्रन्थितोऽमुना । वणिजा कण्ठकः प्राप्त न नीतोऽनेन बो गृहात् ॥ ११९

  1. राजन्वणिजं मुञ्च धार्मिकम् । संमान्य प्रहिणुष्वैनमित्युक्त्वा विररास वाचं ॥ १२०

स संतुष्य मुक्त्वा तं वणिजं वधात् । समुद्रशरं संमान्य धनै राजा विसृष्टवान् ॥ १२१
घनः क्रीतभाण्डो भूयो भयंकरम् । स्वदेशमेष्यन्वहनेनोत्तताराम्बुधिं वणिक् ॥ १२२
ततो गत्वा सार्थेन सह स क्रमात्। अटवीं प्रापदेकस्मिन्वासरे दिवसात्यये ॥ १२३
संते साथं रात्रौ तस्मिश्च जाग्रति । समुद्रश्रे न्यपतच्चौरसेनात्र दुर्जया ॥ १२४
या साथै भाण्डांस्त्यक्त्वा पलाय्य सः। समुद्रशरो न्यग्रोधसारूढोऽभूदलक्षितः ॥ १२५
। याते चौरसैन्ये भयाकुलः । तत्रैव तां तरौ रात्रिं दुःखार्तश्च निनाय ॥ १२६
सरोः पृष्ठे गतदृष्टिः स दैवतः। दीपप्रभामिवाषच्यस्फुरन्तीं पत्रमध्यगाम् ॥ १२७
प्र चारूढो गृध्रनीडमवैक्षत । अन्तःस्थभास्वरानर्घरत्नाभरणसंचयम् ॥ १२८
मात्सर्वं तत्तन्मध्ये प्राप कण्ठकम् । तं स यं प्राप्तवान्स्वर्णद्वीपे गृध्रोऽहरञ्च यम् ॥ १२९
मितधनो न्यग्रोधादवरुह्म सः । हृष्टो गच्छन्क्रमात्प्राप निजं हर्षपुरं पुरम् ॥ १३०
वणिक्सोऽथ वीतान्यद्रविणस्पृहः। समुद्रश्रः स्वजनैः सह नन्न्यथेच्छया ॥ १३१
तनं सोऽर्थनाशस्ततरणं ततः। सा कण्ठकस्थ च प्राप्तितस्यैवापशमः स च ॥ १३२

तदेवमीदृशं देव विचित्रं चेष्टितं विधेः । सुकृती चानुभूयैव दुःखमष्यश्रुते सुखम् ॥
इति गोमुखतः श्रुत्वा श्रद्धयोत्थाय च व्यधात् । नरवाहनदत्तोऽत्र स्नानादिदिवसक्रियाम् ॥
अन्येद्युरेत्य चास्थानगतं तं बालसेवकः । शरः समरतुङ्गाख्यो राजपुत्रो व्यजिज्ञपत् ॥
देव सङ्गमवर्षेण नाशितो गोत्रजेन मे । देशश्चतुर्भिर्युक्तेन पुत्रैर्वीरजितादिभिः ॥
तदेष गत्वा पञ्चपि बहु तानानयाम्यहम् । प्रभोर्विदितमस्त्वेतदित्युक्त्वा तत्र सोऽगमत् ॥
तमल्पसैन्यं तानन्यान्भूरिसैन्यानवेत्य सः । वरसेश्वरसुतस्तस्य दिदेशानु' बलं निजम् ॥
सोऽगृहीत्वैव तन्मानी गत्वा पञ्चापि तान्रिपून् । स्वबाहुभ्यां रणे जित्वा संयम्यानीतवान्समः ॥
तथा जयिनमायान्तं वीरं संमान्य स प्रभुः । नरवाहनदत्तस्तं प्रशशंस स्वसेवकम् ॥
चित्रमाक्रान्तविषयान्सबलानिन्द्रियोपमान् । जित्वानेन रिपून्पञ्च पुरुषार्थः प्रसाधितः ॥
तच्छुत्वा गोमुखोऽवादीच्छूता चेद्देव नेदृशी । राज्ञश्चमरवालस्य कथा तच्छृणु वच्मि ताम् ॥
हस्तिनापुरमित्यस्ति नगरं तत्र चाभवत् । राजा चमरवालाख्यः कोषदुर्गबलान्वितः ॥
बभूवुस्तस्य समरबलाद्या भूम्यनन्तराः । राजानो गोत्रजास्ते च संभूयैवमचिन्तयन् ॥
अयं चमरवालोऽस्मानेकैकं बाधते सदा । तदेते मिलिताः सर्वे विद्ध्मोऽस्य पराभवम् ॥
इति संमत्रय पञ्चैते तज्जयाय यियासवः । प्रस्थानलनं क्षितिपाः पप्रच्छुर्गणकं रहः ॥
अपश्यन्स शुभं लग्नं पश्यन्नशकुननि च । जगाद गणको नास्ति लग्नं संवत्सरेऽत्र वः ॥
यथा तथा च यातानां न युष्माकं भवेज्जयः । किं चन वोऽनुबन्धेन सम्मृद्धिं तस्य पश्यताम ॥
भोगो नाम फलं लक्ष्म्याः स तस्मादधिकोऽस्ति वः । न चेच्छुता धूयतां तस्कथात्र वणिजोब्रेर ॥
बभूव कौतुकपुरं नामेह नगरं पुरा । तस्मिन्नन्वर्थनामाभूद्राजा बहुसुवर्णकः ॥
यशोवर्मेति तस्यासीत्सेवकः क्षत्रियो युवा । तस्मै दातापि स नृपो नादात्कािचित्कदाचन ॥
यदा यदा च नृपतिस्तेनार्या याच्यते स्म सः । आदित्यं दर्शयन्नेवं तमुवाच तदा तदा ॥
अहमिच्छामि ते दातुं किं पुनर्भगवानयम्। तुभ्यं नेच्छति मे दातुं किं करोम्युच्यतामिति ॥
ततः सोऽवसरं चिन्वन्यावत्तिष्ठति दुःखितः । सूर्योपरागसमयस्तावदत्रागतोऽभवत् ॥
तत्कालं स यशोवर्मा गत्वा सततसेचकः । नृपं भूरिमहादानप्रवृत्तं तं व्यजिज्ञपत् ॥
यो ददाति न ते तुभ्यं दातुं सैष रविः प्रभो । प्रस्तऽद्य वैरिणा यावत्तावत्किचित्प्रयच्छ मै ॥
तच्छुत्वा स हसित्वा च दत्तदानो महीपतिः । ददौ वस्त्रहिरण्यादि तस्मै बहुसुवर्णकः ॥
क्रमात्तस्मिन्धने भुक्ते खिन्नः सोऽदति प्रभौ । मृतजानियैशोवर्मा प्रययौ विन्ध्यवासिनीम् ॥
किं निरर्थेन देहेन जीवतषि मृतेन मे । त्यक्ष्याभ्येतं पुरो देव्या वरं प्राप्स्यामि वेप्सितम् ॥
इत्यग्रे विन्ध्यवासिन्याः संविष्टो दर्भसंस्तरे । तन्मनाः स निराहारस्तपो महतप्यत ॥
आदिशत्तं च सा स्वप्ने देवी तुष्टास्मि पुत्र ते । द म्यर्थश्रियं किं ते किं वा भोगश्रियं वद ॥
तच्छुत्वा स यशोवर्मा देवीं तां प्रत्यभाषत । एतयोर्निपुणं वेद्मि नाहं भेदं श्रियोरिति ॥
ततस्तमवदद्देवी स्वदेशे तर्हि यौ तव । भोगवर्मार्थवर्माणौ विद्यते वणिजावुभौ ॥
तयोर्गत्वा श्रियं पश्य ततो यत्सहशी च ते । रोचिष्यते तसदृशी त्वयागत्यार्यतामिति ॥
एतच्छुत्वा प्रबुध्यैव ख प्रतः कृतपारणः। स्वदेशं कौतुकपुरं यशोवर्मा ततो ययौ ॥
तत्रागात्प्रथमं तावत्सगृह्यनर्थवर्मणः। असंख्यहेमरत्नादिव्यवहाराधितश्रियः ॥
पश्यंस्तां संपदं तस्य यथावत्तमुपाययौ । कृतातिथ्यश्च तेनासौ भोजनाय न्यमज्यत ॥
ततोऽन्नाभुक्तं सघृतं समांसव्यञ्जनं च सः । प्रावृणोचितमाहारं पाश्र्वे तस्यार्थवर्मणः ॥

स यशोवर्मा विचिकित्सन्निनिन्द ताम् । हृदयेन श्रियं तस्य विफळामर्थवर्मणः ॥ १७५
आगमे भक्तं क्षीरं चानाययत्पुनः । अर्थवर्मा वणिक्तस्य स यशोवर्मणः कृते ॥ १७६
च भूयस्तद्यथाकाममभुक् सः । अर्थचर्मापि स तदा क्षीरस्येकं पलं पपौ ॥ १७७
कस्थाने तावास्तीर्णशयनावुभौ । यशोवर्मार्थवर्माणौ शनैर्निद्रामुपेयतुः ॥ १७८
च यशोवर्मा स्वप्नेऽपश्यदशङ्कितम् । प्रविष्टानत्र पुरुषान्दण्डहस्तान्भयंकरान् ॥ १७९
यधिकः कर्षों घृतस्य किमिति त्वया । मांसौदनश्च भुक्तोऽद्य पीतं च पयसः पलम् ॥ १८०
द्वारैस्तैराकृष्यैवाथ पादतः । पुरुषेरर्थवर्मा स लगुडैः पर्यंताड्यत ॥ १८१
योमांसभक्तमभ्यधिकं च यत् । भुक्तं तत्सर्वमुदाचकर्तुश्च तस्य ते ॥ १८२
यशोवर्मा प्रबुद्धो यावदीक्षते । तावत्तस्याययौ शूलं विबुद्धस्यार्थवर्मणः ॥ १८३
परिजनैर्मर्यमानोदरंश्च सः । वमति स्मार्थवर्मा तदधिकं यत्स भुक्तवान् ॥ १८४
६ ततस्तस्मिन्यशोवर्मा व्यचिन्तयत् । धिग्धिशर्थश्रियमिमां यस्या भोगोऽयमीदृशः ॥ १८५
यमीदृश्या भूयादभवनिः श्रियः । इत्यन्तश्चिन्तयन्सोऽत्र रात्रिं तामत्यवाहयत् ॥ १८६
र्थवर्माणमामनुय स ययौ ततः । यशोवर्मा गृहं तस्य वणिजो भोगवर्मणः ॥ १८७
द्यथावत्तं तेनापि च कृतादरः । निमन्त्रितोऽभूद्वणिजा तहर्भाजनाय सः ॥ १८८
वणिजोऽपश्यत्स कांचिद्धनसंपदम् । अपश्यतु शुभं वेश्म वासांस्याभरणानि च ॥ १८९
ते यशोवर्मण्यस्मिन्प्रावर्ततात्र सः । भोगवर्मा वणिक्कर्तुं व्यवहारं निजोचितम् ॥ १९०
दाण्डमादाय ददावन्यस्य तत्क्षणम् । विनैव स्वधनं मध्याहीनारानुदपादयत् ॥ १९१
न्स दीनारान्भृत्यहस्ते विसृष्टवान् । स्वभार्यायै विचित्रान्नपानसंपादनाय च ॥ १९२
सुहृदेकस्तमिच्छाभरणनामकः । उपागत्यैव रभसाद्भोगवर्माणमभ्यधात् ॥ १९३
जनमस्माकमुत्तिष्ठागच्छ भुञ्जमहे । सुहृदो मिलिता शून्ये त्वप्रतीक्षाः स्थिता इति ॥ १९४
गमिष्यामि प्राघुणोऽयं स्थितो हि मे । इति ब्रुवाणं पुनरष्येनं स सुहृदश्रवीत् ॥ १९५
ममायातु तर्हि प्राघुणकोऽप्ययम् । एषोऽपि न किमस्माकं मित्रसुत्तिषु सस्वरम् ॥ १९६
लोगवर्मा नीतो मित्रेण तेन सः। यशोवर्मयुतो गत्वा भुले स्माहारमुत्तमम् ॥ १९७
पानमागत्य सायं स स्वगृहे पुनः । सयशोवर्मको भेजे विचित्रं पानभोजनम् ॥ १९८
निशि पप्रच्छ निजं परिजनं च सः । किमद्य रात्रिपर्याप्तमस्ति नः सरकं न वा ॥ १९९
स्तीति तेनोक्तः स भेजे शयनं वणिक् । पास्यामोऽपररात्रेऽद्य कथं जलमिति ब्रुवन् ॥ २००
थ तत्पार्श्व सुप्तः स्वप्नेऽत्र दृष्टवान् । प्रविष्टान्पुरुषान्द्वित्रानन्यांसेषां च पृष्ठतः ॥ २०१
ररत्रार्थं सरकं भोगवर्मणः । चिन्तितं. नाथ युष्माभिः क्क भवद्भिः स्थितं शठाः ॥ २०२
प्रविष्टास्ते पुरुषा दण्डपाणयः। पूर्वप्रविष्टान्क्रोधात्तान्दण्डाघातैरताडयन् ॥ २०३
ऽयमेको नः क्षम्यतामिति वादिनः। दण्डाहतास्ते पुरुषास्ते चान्ये निरगुस्ततः ॥ २०४
थ तदृष्ट्वा प्रबुद्धः समचिन्तयत् । अचिन्त्योपनतः श्लाघ्या भोगश्रीभगवर्मणः ॥ २०५
। समृद्धापि नार्थश्रीरर्थवर्मणः । इति चिन्तयतस्तस्य सातिचक्राम यामिनी ॥ २०६
। यशोवर्मा तमामद्य वणिग्वरम् । जगाम विन्ध्यवासिन्याः पादमूलं पुनस्ततः ॥ २०७
स्वप्नदृष्टायास्तस्याः पूर्वोक्तयोर्दूयोः। श्रियोर्भागश्रियं तत्र वने सास्मै ददौ च ताम् ॥ २०८
यशोवर्मा गृहं देवीप्रसादतः । अचिन्तितोपगामिन्या तस्थौ भोगश्रिया सुखम् ॥ २०९
भासंपन्न औरष्यल्पतरा वरम् । न पुनर्योगरहिता सुविस्तीर्णाप्यपार्थका ॥ २१०

इत्युक्ता आप त तन पर्व ज्या तावद। ८५ ययुव२९ ७ ८ ज५।९ ॥
सीमाप्राप्तांश्च तान्बुद निर्यास्यन्समराय सः । राजा चमरवालः प्राक्ज्ञात्वा हरमपूजयत् ॥
अष्टषष्टयुत्तमस्थाननियतैर्नामभिः शुभैः यथावत्तं च तुष्टाव पापनैः सर्वकामदैः ॥
राजन्युध्यस्व निःशङ्कः शङ्कजेष्यसि संग । इत्युक्तां च गगनात्सोऽथ शुश्राव भारतीम॥
ततः प्रहृष्टः संनह्य तेषां निजबलान्वितः । राजा चमरवालोऽने युद्धाय निरगाद्विषाम् ॥
त्रिंशद् जसहस्राणि त्रीणि लक्षाणि वाजिनाम् । कोटिः पादभटानां च तस्यासीद्वैरिणां बले ॥
स्वबले च पदातीनां तस्य लक्षाणि विंशतिः। दश दन्तिसहस्राणि हयानां लक्ष्मष्यभूत् ॥
प्रवृत्ते तु महायुद्धे तयोरुभयसेनयोः। यथार्थनाम्नि वीराख्ये प्रतीहरेऽप्रयायिनि ॥
स्वयं चमरबालोऽसौ राजा तत्समराङ्गणम् । महावराहो भगवान्महर्णवमिवाविशत् ॥
ममर्द चाल्पसैन्योऽपि परसैन्यं महत्तथा । यथाश्वगजपत्तीनां हयानां राशयोऽभवन् ॥
धावित्वा चात्र समरबलं तं संमुखागतम् । आहत्य शक्या राजानं पशेनाकृष्य बद्धवान् ॥
ततः समरश्रं च हृदि बाणाहतं नृपम् । द्वितीयं तद्वद ऋध्य पाशेनैव बबन्ध सः ॥
तृतीयं चात्र समरजितं नाम महीपतिम् । वीराख्यस्तत्प्रतीहारो बद्ध्वा तत्पार्श्वमानयत् ॥
सेनापतिर्देवबलस्तस्यानीय समर्पयत् । नृपं प्रतापचन्द्राख्यं चतुर्थं सायकाहतम् ॥
ततः प्रतापसेनाख्यस्त दृष्ट्वा पञ्चमो नृपः । क्रोधाचमरवालं तं भूपमभ्यपतद्रणे ॥
स तु निघूय तद्वाणान्स्वशरौघेण विद्धवान् । राजा चमरवालस्तं ललाटे त्रिभिराशुगै॥
कण्ठक्षितेन पाशेन तं च काल इवाथ सः आकृष्य स्ववशे चक्रे शराघातविघूर्णितम् ॥
एवं राजसु बद्धेषु तेषु पञ्चस्वपि क्रमात् । हतशेषाणि सैन्यानि दिशस्तेषां प्रदुद्रुवः ॥
अमितं हेमरत्नादि बहून्यन्तःपुराणि च । राज्ञा चमरवालेन प्राप्तान्येषां महीभुजाम् ॥
तन्मध्ये च महादेवी यशोलेखेति विश्रुता । राज्ञः प्रतापसेनस्य प्राप्ता तेनङ्गनोत्तमा ॥
ततः प्रविश्य नगरं वीरदेवबलौ च सः । क्षुत्तृसेनापती पहुं बद्धा रत्नैरपूरयत् ॥
प्रतापसेनमहिषीं क्षत्रधर्मजितेति ताम् । यशोलेखां स नृपतिः स्वावरोधवद्रं व्यधात् ॥
भुजार्जिताहमस्येति सेहे सा चपलापि तम् । काममोहप्रवृत्तानां शबला धर्मवासना ॥
दिनैश्चाभ्यर्थितो राधया स यशोलेखया तया । राजा चमरबालस्तान्बद्धान्पञ्चपि भूपतीन् ॥
प्रतापसेनप्रभृतीन्हीतविनयानतान्। मुमोच निजराज्येषु सत्कृत्य विससर्ज च ॥

ततः स तदकण्टकं विजितशत्रु राज्यं निजं


समृद्धमशिषच्चिरं चमरबालपृथ्वीपतिः।


अरंस्त च वराप्सरोभ्यधिकरूपलावण्यया


द्विषज्जयपताकया सह तया यशोलेखया ॥


एवं बहूनपि रिपून्रभसप्रवृत्तान्हृषाकुलानगणितस्वपरस्वरूपान् ।


एकोऽप्यनन्थसमर्पौरुषभन्नसारदर्पज्वराजयति संयुगमूनि धीरः ॥


इति गोमुखेन कथितामथ्र्यं श्रुत्वा कथां कृतश्लाघः।


अकरोदथ नरवाहनदत्तः स्नानादि दिनकार्यम् ।


निनाय संगीतरसाच्च तां तथा निशां स गायन्स्वयमङ्गनासखः


सरस्वती तस्य नभःस्थिता यथा ददौ प्रियाभिश्चिरसंस्तवं वरम् ।


इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवेतीलम्बके चतुर्थस्तरङ्गः


पश्चमतरङ्ग

तास्तु तत्पृष्ठे दीनाराः प्रतिवत्सरम् । पञ्चशो ममानेन तानेष न ददाति मे ॥
न चैतेन चरणेनाहमाहतः । तेनोपविष्टः प्रायेऽहं सिंहद्वारेऽस्य तावके ॥
ति चेन्नात्र देवो मे तस्करोम्यहम् । अग्निप्रवेशमधिकं किं वच्म्येष हि मे प्रभुः ॥
v विरते तस्मिन्मरुभूतिरभाषत । देया सयामै दीनाराः सांप्रतं तु न सन्ति ये ॥
तं सर्वेषु प्रहसत्यं स्वमत्रिणम् । नरवाहनदत्तस्तं मरुभूतिमभाषत ॥
खंभावस्ते नाधिकेयं मतिस्तव । उत्तिष्ठ दीनारशतं देह्यस्मा अविलम्बितम् ॥
वैचः श्रुत्वा मरुभूतिर्विलज्जितः । तदैबानीय तत्तस्मै स दीनारशतं ददौ ॥
गोमुखोऽवादीन्न वाच्यो मरुभूतिकः। विचित्रचित्रवृत्तिर्यत्सर्गा देव प्रजापतेः ॥
रेषा किं चात्र चिरदातुर्महीपतेः । तत्सेवकस्य च कथा प्रसङ्गाख्यस्य न श्रुता ॥
यभूतपूर्व राजा चिरपुरेश्वरः । सुजनस्यापि तस्यासीत्परिवारोऽतिदुर्जनः ॥
गतस्तस्य प्रसङ्गो नाम भूपतेः । मित्राभ्यां सहितो द्वाभ्यां बभूव किल सेवकः ॥
कुर्वतस्तस्य व्यतीतं वर्धपञ्चकम् । न स राजा ददौ किंचिन्निमित्तेऽप्युत्सवादिके ॥
य न संप्राप विज्ञम्यवसरं प्रभोः। परिवारस्य दौरात्म्यात्सख्योः प्रेरयतोः सदा ॥
स्यि राज्ञश्च बालः पुत्रो व्यपद्यत । दुःखितं चैत्य सर्वेऽपि भृत्यास्तं पर्यवारयन् ॥
च प्रसङ्गाख्यः शोकादेव स सेवकः । सखिभ्यां वार्यमाणोऽपि राजानं तं व्यजिज्ञपत् ॥
वयं देव सेवका न च नस्त्वया । दत्तं किंचित्तथापीह स्थिताः स्मस्स्वसुताशया ॥
दे न दत्तं तत्त्वत्पुत्रोऽस्मासु दास्यति । सोऽपि दैवेन नीतश्चेत्तन्नः किमिह सांप्रतम् ॥
भूति जल्पिस्व पतित्वा सोऽस्य पादयोः । राज्ञः प्रसङ्गो निरगात्सखिद्वययुतस्ततः ॥
|ऽपि बद्धास्थाः सेवका मे दृढा इमे । तदेते मम न त्याज्या इति संचिन्त्य तईक्षणम् ॥
तान्प्रसङ्गादीनानाय्यैव तथा धनैः । अपूरयद्यथा भूयो नैतान्दारिद्यमस्पृशत् ॥
यत्रा दृश्यन्ते स्वभाव देव देहिनाम् । यकाले स नृपो नाकाले तु ददौ तथा ॥
य कथाख्यानपटुर्भूयः स गोमुखः । वरसेश्वरसुतादेशादिमामकथयस्कथाम् ॥
गतटे पूर्वे पूतपौरं तदस्युभिः। सौराज्यरम्यं कनकपुराख्यं नगरोत्तमम् ॥
कविगिरां छेः पत्रेष्वदृश्यत । भङ्गोऽलकेषु नारीणां सस्यसंग्रहणे खलः ॥
किनागेन्द्रतनयात्प्रियदर्शनात् । जातो यशोधरय्यायां राजपुत्र्यां महायशाः ॥
नकवर्षाख्यो नगरे नृपतिः पुरा । कृत्नभूभारवोढापि योऽशेषगुणभूषितः ॥
शसि न त्वर्थे भीतः पापान्न शत्रुतः । मूढः परापवादेषु न च शास्त्रेषु योऽभवत् ॥
यस्य कोपेऽभून्न प्रसादे महास्मनः । चापे च बद्धमुष्टित्वं न दाने धीरचेतसः ॥
तरूपेण रक्षता चाखिलं जगत् । मरव्यथाकुलश्चक्रे दृष्टेनैवाबलाजनः ॥
वैच्छरत्काले सोष्मण्युन्मदवारणे। राजहंसपरीवारे सोत्सवानन्दितप्रजे ॥
यगुणे र चित्रप्रासादमाविशत् । आकृष्टकमलामोदवहन्मारुतशीतलम् ॥
गीयन्यावत्तचित्रं स प्रशंसति । तावत्प्रविश्य भूपं तं प्रतीहारो व्यजिज्ञपत् ॥
विदर्भभ्योऽपूर्वत्रिकरः प्रभो । अनन्यसममात्मानं चित्रकर्मण्युदाहरन् ॥
भधानेन सिंहद्वारेऽत्र तेन च । एतदेवाभिलिख्याद्य चीरिकोलम्बिता किल ॥
दराढ्पेनादिष्टानयनं स तम् । आनिनाय प्रतीहारो गत्वा चित्रकरं क्षणात् ॥
य शत्र चित्रालंकनलीलया । स्थितं कनकवर्षे तं नृपं चित्रकरो रहः ॥
===तrinननLTATCHT } निशrcरान् = ॥

दिश्यतां च चित्रे किमालिखामीह रूपकम् । भवत्वेतकलाशिक्षायनो मे सफलः प्रभो ॥
ते चित्रकरेणोक्ते स राजा निजगाद तम् । उपध्याय यथाकामं किंचिदालिख्यतां स्वया ॥
यामो वयं चक्षुर्भान्तिस्वकौशले तु क्ना । इत्युक्तं तेन राज्ञानं तcपार्श्वस्था बभाषिरे ॥
वलख्यतामन्यावरूपः किं प्रयोजनम् । तच्छुत्वा चित्रश्चतुष्टः स तं राजानमालिखत् ॥
न नासावंशेन दीर्धरक्तेन चक्षुषा । विपुलेन ललाटेन कुन्तलैः कुच्चितासितैः ॥
स्तीर्थेनोरसा रूढबाणादिव्रणशोभिना । भुजयुग्मेन दिग्दन्तिकराकारेण हारिणा ॥
श्येन मुष्टिमेयेन केसरीन्द्रकिशोरकैः ।। उपायनीकृतेनेव पराक्रमपराजितैः ॥
वनद्विरदलाननिभेनोरुयुगेण च । अशोकपलवनिभेनाङ्गियुग्मेण चारुणा ॥
वैव स्वानुरूपेण रूपेणालिखितं नृपम् । साधुवादं ददुः सर्वे तस्य चित्रकृतस्तदा ॥
दुस्तं च नेच्छामो द्रष्टुमेकाकिनं प्रभुम् । चित्रभित्तौ तदेतस्यामेतास्खलिखितास्विह ॥
ीषु मध्यादेकां त्वं सुविचार्यानुरूपिकाम् । लिखोपध्याय पार्थेऽस्य पूर्णं नेत्रोत्सवोऽस्तु नः ॥
त्वा स विलोक्यात्र चित्रं चित्रकरोऽब्रवीत् । भूयसीष्वपि नैतासु तुल्या राज्ञोऽस्ति काचन ॥
ने च पृथ्व्यामेवास्य तुल्यरूपास्ति नाङ्गना । अस्येका राजपुत्री तु श्रुणुताख्यामि तां च वः ॥
इर्मेष्वस्ति नगरं श्रीमत्कुण्डिनसंज्ञकम् । देवशक्तिरिति ख्यातस्तत्रास्ति च महीपतिः ॥
यानन्तवतीत्यस्ति राष्ट्री प्राणाधिक प्रिया । तस्यां तस्य सुतोत्पन्ना नाम्ना मदनसुन्दरी ॥
या वर्णयितुं रुपमेकया जिह्वयानया । मादृशः कः प्रगल्भत किं त्वेतावद्वदस्यहम् ॥
निर्माय विधिर्मन्ये संजातेच्छोऽपि तद्रसात् । निर्मातुमन्यां तदूपां युगैरपि न वेत्स्यति ॥
तस्य राज्ञः सशी पृथिव्यां राजकन्यका । रूपलावण्यविनयैर्वयसा च कुलेन च ॥
तया हि तत्रस्थः कदाचित्प्रेक्ष्य चेटिकाम् । आहूतोऽन्तःपुरं तस्या राजपुत्र्या गतोऽभवम् ॥
पश्यमहं तां च चन्दनार्द्रविलेपनाम् । मृणालहरी बिसिनीपत्रशय्याविवर्तिनीम् ॥
लीपत्रपवनैर्वीज्यमानां सखीजनैः। पाण्डुक्षामामभिव्यक्तस्मरसंज्वरलक्षणाम् ॥
सख्यश्चन्दनालेपकदलीदलमारुतैः । कृतमेभिः किमेतेन विफलेन श्रमेण वः ॥
हि मन्दपुण्यां मां हन्ति शिशिरा अपि । एवं निवारयन्तीं च सखीराश्वसनाकुलः ॥
शक्य तदवस्थां तां त द्वितर्कसमाकुलः । कृतप्रणामस्तस्याश्च पुरतोऽहमुपाविशम् ॥
ध्यायेद्गालिख्य चित्रे मे देहि रूपकम् । इत्युक्त्वा वेपमानेन पाणिना धृतर्वार्तना ॥
रालिख्य सा भूमौ दर्शयन्ती नृपात्मजा । अलेखयन्मया कंचियुवानं रूपवत्तरम् ॥
लेख्य सुन्दरं तं च देव चिन्तितवानहम् । काम एवानया साक्षादयमालेखितो मया ॥
तु पुष्पमयश्वापो हस्ते यन्नास्य लेखितः । तेन जाने न कामोऽयं तदृपः कोऽप्यसौ युवा ॥
च नूनमनया दृष्टः कापि धृतोऽपि वा। एतन्निबन्धनं चेदमस्याः स्मरविशृम्भितम् ॥
तो मेऽपयातव्यमुत्रदण्डो ह्ययं नृपः । एतत्पिता देवशक्तिर्युद्धेदं न क्षमेत मे ॥
लोच्यैव नत्वा तामहं मनसुन्दरीम् । राजकन्यां निरगमं तया संमानितस्ततः ॥
चात्र महाराज मया परिजनान्मिथः। स्वैरं कथयतो यत्सा सानुरागा श्रुते त्वयि ॥
त्रपटे गुप्तं लिङ्गितां तां नृपात्मजाम् । आ याहं भवत्पादमूलं त्वरितमागतः ॥
च देवस्याकारं निवृत्तः संशयो मम । देव एव तया चित्रे मद्धस्तेनाभिलेखितः ॥
चासकृन्न सदृशी शक्या लिखितुमित्यहम् । चित्रे देवस्य पार्श्व तां न लिखामि समामपि ॥
क्तवन्तं तं रोलदेवं राजा जगाद सः । तर्हि त्वया सा तच्चित्रपटस्था दर्यतामिति ॥

१ ०४९ १९ स तम् । आश्रया।।चत्रपट ववशाभ्यन्तर नृपः ॥
(लावण्यदर्शनान्तृप्तलोचनः। त्यक्तसर्वक्रियस्तस्थौ तदेकमयमानसः ॥
र्यहारी तं निहँल्लब्धान्तरः शरैः । रूपस्पर्धासमुद्धृतमासर्थं इव मन्मथः ॥
रूपलुब्धानां स्मरार्तिस्तेन योषिताम् । फलितेव च सैवास्य शतशाखं महीक्षितः ॥
श्च विरहक्षामपाण्डः शशंस सः । आप्तेभ्यः सचिवेभ्यस्तत्पृच्छञ्जयः स्वं मनोगतम् ॥
| च तैः साकं कन्यां मदनसुन्दरीम् । याचितुं प्राहिणोदूतं स राज्ञे देवशक्तये ॥
मिनामानं कालज्ञ कार्यचेदिनम् । विप्रमाप्तं कुलीनं च मधुरोदात्तभाषिणम् ॥
सुमहद्रेण विप्रः परिकरेण तान् । विदर्भान्संगमस्वामी प्राबिशकुण्डिनं पुरम् ॥
। राजानं देवशति ददर्श तम् । स स्वामिनोऽर्थे तस्माच्च प्रार्थयामास तत्सुताम् ॥
न्मयान्यस्मै दुहितैषा स चोचितः । भूपः कनकवर्षाऽस्मादृशोऽध्येतां च याचते ॥
इदाम्येनामिति संमन्त्र्य सोऽपि च । श्रद्दधे देवशक्तिस्तत्संगमस्वामिनो वचः ॥
स तस्मै च तस्या रूपमिवाङ्गतम् । नृत्तं मदनसुन्दर्याः सुतायाः स महीपतिः ॥
नीतं संगमस्वामिनं स तम् । प्रतिपन्नसुतादनः संमान्य प्राहिणोतृपः ॥
उन्नमुद्वहहेतोशगम्यतामिह । संदिश्येति समं तेन प्रतिदूतं ससर्ज च ॥
गमस्वामी प्रतिदूतयुतोऽथ सः। राजे कनकवर्षीय सिद्धं कार्यं न्यवेदयत् ॥
विनिश्चित्य प्रतिदूतं प्रपूज्य तम् । असकृत्तां च विज्ञाय रक्तां मनसुन्दरीम् ॥
य दुर्वारवीर्यो निःशङ्कमानसः। राजा कनकवर्षाऽसौ प्रायास्तत्कुण्डिनं पुरम् ॥
प्रयारूढः प्रत्यन्तारण्यवासिनः । प्राणिप्राणहरान्निघ्नन्सिहादीशबरानिव ॥
ज्य नगरं कुण्डिनं तद्विवेश सः । निर्गतेनाग्नतो राज्ञा सहितो देवशक्तिना ॥
रंश्रीणां विलब्धनयनोत्सवः। सज्जितोद्वाहसंभारं प्राविशद्राजमन्दिरम् ॥ १८
ते स्म तत्रैतत्स दिनं सपरिच्छदः। देवशक्तिनृपोदारकृताचारानुरञ्जितः ॥ १८
|शक्तिस्तां तस्मै मदनसुन्दरीम् । सुतां राज्यैकशेषेण सर्वस्वेन समं ददौ ॥ १८
तत्र सप्ताहं स राजा नगरं निजम् । आगास्कनकवर्षाऽथ नववध्व समं तया ॥ १८
iयुते तस्मिञ्जगदानन्ददायिनि । सौमुदीके शशिनीवासीत्तत्रोत्सवं पुरम् ॥
अधिका तस्य राज्ञो मदनसुन्दरी । आसीद्वद्वरोधस्याप्यच्युतस्येव रुक्मिणी ॥
|दनासक्तलोचनैः स्मरसयकैः। कीलिताविव तौ चास्तां दंपती चारुपक्ष्मभिः ॥
जगामात्र विकसत्केसरावलिः। दलयन्मानिनीमानमाती मधुकेसरी ॥ १०
लामौर्वाकाः पुष्पेषोः कुसुमाकरः । सज्जीचकार चोत्फुल्लचूतवल्लीधनुर्दताः॥
वनानीव चेतांस्यध्वगयोषिताम् । समुदीपितकामानि कम्पयन्मलयानिलः ॥ १०
"ां पुष्पाणि तरूणां शशिनः कलाः । क्षीणानि पुनरायान्ति यौवनानि न देहिनाम् ॥ ११
नकलह रमध्वं दयितान्विताः । इतीव मधुरालापाः कोकिला जगदुर्जनान् ॥ ११
मधूद्यानं विहर्तुं प्रविवेश सः । राजा कनकवर्षेऽत्र सधैरन्तःपॅरैः सह ॥ ११
प्रमशोकानां रक्तैः परिजनम्बरैः। गीतैवैरङ्गनानां च कोकिलभ्रमरध्वनिम् ॥ ११
नसुन्दर्या समं तत्र स भूपतिः। चिक्रीड सावरोधोऽपि कुसुमावचयादिभिः ॥ ११
'त्र सुचिरं स्नातुं गोदावरी नृपः। अवतीर्यं जलक्रीडां सान्तःपुरजनो व्यधात् ॥ ११
(नि नयनैरुत्पलानि पयोधरैः। रथाङ्गनानां युग्मानि नितम्बैः पुलिनस्थलीः ॥ ११

ga <। शुकपाथ स७था मनसुन्दरी । कियत्क्षोभ्या नदीत्येव सोढेरेव जगाद च ॥
उत्तीर्य चाम्भसः प्रायात्तवस्त्रान्तरा रुषा । प्रियापराधं शंसन्ती तं सखीभ्यः स्वमन्दिरम् ॥
ततो ज्ञाताशयस्तस्या जलक्रीडां विमुच्य सः। राजा कनकघर्षोऽपि तद्वासगृहमाययौ ॥
वार्यमाणो रुषा तत्र पञ्जरस्थैः शुकैरपि । प्रविश्य स ददर्शान्तर्देवीं तां मन्युपीडितम् ॥
धामहस्ततलन्यस्तविषण्णवदनाम्बुजाम् । स्वच्छमुक्ताफलनिभैः पतद्भिर्बाष्पबिन्दुभिः ॥
‘जइ विरहो ण सहिज्जइ माणो L सुझ वि ] परिवजणीश्च ते ।
विरहो हिअअ सहिज्जइ माणो [ एव्व ] परिवहृणीओ ते ॥
इअ जाणिऊण णिउणं चिदृक्षु ओलम्विऊण इक्कदरम् ।
उहअतडदिण्णंपाओ मज्झणिवडिओ घुवं विणिस्सिहसि ॥
इतीमं द्विपदीखण्डं पठन्तीं साश्रुगद्गदम् । निर्यद्दन्तांशुहारिण्या गिरापभृशमुग्धया ॥
विलोक्य च तथाभूतां तां कोपेऽपि मनोरमाम् । उपाययौ सलज्जश्च सभयश्च स भूपतिः ॥
पराङ्मुखीमथाश्लिष्य वचोभिः प्रतिपेशलैः । प्रवृत्तोऽभूत्सविनयैस्तां प्रसादयितुं च ॥
वक्रोक्तिसूचितावदी परिवारे पपात च। तस्याश्चरणयोर्निन्दन्नात्मानमपराधिनम् ॥
ततस्तन्मन्युनेवाभुवारिणा गलितेन सा । सिध्यन्ती कण्ठलनस्य प्रससाद महीपतेः ॥
अथैष हृष्टो नीत्वा तद्दिनं कुपिततुष्टया । राजा तया सहसेव्य रतं निद्रामगान्निशि ॥
सुप्तो ददर्श चाकस्मास्वप्ने विकृतया स्त्रिया । हृतामेकावलीं कण्ठाचूडारत्नं च मूर्धतः ॥
ततोऽभ्यपश्यद्वैतानं नानाप्राण्यङ्गविग्रहम् । बाहुयुद्धे प्रवृत्तं च तं स भूमावपातयत् ॥
पृष्टोपविष्टश्चोड़ीय पक्षिणेव विहायसा । नीत्वा तेन नृपोऽम्भोधौ वेतालेन स चिक्षिपे ॥
ततः कथंचिदुत्तीर्णः परमेकावलीं गले । चूडामणिं च तं मून पूर्ववत्स्थितमैक्षत ॥
एतदृष्ट्वा प्रबुद्धः स प्रातः परिचयागतम् । अस्य क्षपणकं राजा फलं स्वप्नस्य पृष्टवान् ॥
। न वाच्यमप्रियं किं तु कथं पृष्टो न वच्मि ये ॥
या त्वयैकावली दृष्टा हृता चूडामणिस्तथा । सैष देव्या वियोगस्ते पुत्रेण च भविष्यति ॥
प्राप्ते चैकावलीरत्नं यदुत्तीर्णाब्धिता त्वया । दुःखान्ते सोऽपि भावी ते देवीपुत्रसमागमः ॥
इति क्षपणकेनोक्ते विमृश्य स नृपोऽब्रवीत् । पुत्रो मेऽद्यापि नास्येव स तावज्जायतामिति ॥
अथोपयतादभीषीत्स रामायणपाठकात् । पुत्रार्थं विहितक्लेशं राजा दशरथं नृपम् ॥
तेनोद्धृतसुतप्राप्तिचिन्तः क्षपणके गते । राज कनकवर्षस्तन्निनाय विमना दिनम् ॥
रात्रावकस्माच्चैकाकी विनिद्रः शयनस्थितः । द्वारेऽसुद्धाटितेऽप्यन्तः प्रविष्टां नियमैक्षत ॥
विनीता सौम्यरूपा च सा तं साश्चर्यमुत्थितम् । कृतप्रणामं दत्ताशीः क्षितीश्वरमभाषत॥
पुत्र मां विद्धि तनयां नागराजस्य वासुकेः । त्वत्पितुर्भगिनीं ज्येष्ठां नाना रत्नप्रभामिमाम् ॥
रक्षार्थं तेऽन्तिके शश्वद्दृष्टा च वसाम्यहम् । अद्य दृष्टा सचिन्तं त्वामामा ते दर्शितो मया ॥
न द्रष्टुमुत्सहे ग्लानिं तव तद्रहि कारणम् । इत्युक्तः स तया राजा पितृष्वस्र जगाद ताम् ॥
धन्योऽहमम्ब यस्यैवं त्वं प्रसादं करोषि से । अनिर्छत्तिं च मे विद्धि पुत्रासंभवहेतुकाम् ॥
अपि राजर्षयो यत्र पुरा दशरथाद्यः । स्वर्गार्थमैच्छंस्तत्रास्य कथं नेच्छन्तु मादृशाः ॥
एतत्कनकवर्षस्य नृपतेस्तस्य सा वचः । श्रुत्वा रत्नप्रभा नागी भ्रातुःपुत्रमुवाच तम् ॥
तfई पुत्र वदाम्येकं यमुपायं कुरुष्व तम् । गत्वा स्वामिकुमारं वमेतदर्थं प्रसादय ॥
कुमारधारां विनाय पतन्तीं मूनि दुःसहम् । शरीरान्तःप्रविष्टायाः प्रभावान्मे सहिष्यसे ॥



१ यदि विरहो न सह्यते मानः [ सुखादपि ] परिवर्जनीयस्ते

न्यस्य राज्यं पुत्राभिकाङ्कया । ययौ स्वामिकुमारस्य पादमूलं स भूपतिः ॥ १५५
ते तमाराधयितुं प्रभुम् । तयार्पितबलो नग्या शरीरान्तःप्रविष्टया ॥ १५६
न राज्ञः पतितुं तस्य मूर्धनि । कुमारवारिधारा सा प्रवृत्ताभूदनारतम् ॥ १५७
रान्तर्गतनागबलेन ताम् । ततस्तस्याधिविन्नार्थं हेरम्यं प्रैरयद्रुहः ॥ १५८
अत्र धारामध्यं महावेषम् । तस्याजगरमत्युग्रं न स तेनाप्यकम्पत ॥ १५९
साक्षाद्दन्ताघातानुरःस्थले । एत्य दातुं प्रत्रवृते तस्याजय्यः सुरैरपि ॥ १६०
देवं सोऽथ स्तुतिभिरर्चितुम् । राजा कनकवर्षस्तद्विषयैवोपचक्रमे ॥ १६१
सेद्धिनिधिकुम्भोपमात्मने । लम्बोदराय विघ्नेश व्यालालंकरणाय ते ॥ १६२
घातविधुतासनपङ्कजम् । ब्रह्माणमपि सोस्कम्पं कुर्वजय गजानन ॥ १६३
(णांमपि सन्ति न सिद्धयः । अतुटे त्वयि लोकैकशरण्ये शंकरप्रिय ॥ १६४
णं गणाध्यक्ष मदोत्कटः । पाशहस्तोऽस्बरीषश्च जम्बकस्त्रिशिखायुधः ॥ १६५
न्त स्म पापघ्नैरष्टषष्टिभिः। तसंख्यस्थाननियतैर्नामभिस्स्वां सुरोत्तमाः ॥ १६६
व त्वां विनश्यति भयं प्रभो । रणराजकुलयूतचौराग्निश्वापदादिजम् ॥ १६७
तैरन्यैर्बहुविधैश्च सः । नृपः कनकवर्षस्तं विघ्नेश्वरमपूजयत् ॥ १६८
रिष्यामि विघ्नं ते पुत्रमप्नुहि । इत्युक्त्वान्तर्दधे तत्र राज्ञस्तस्य स विन्नजित् ॥ १६९
रस्तं तद्धाराधारिणं नृपम् । उवाच धीर तुष्टोऽस्मि तव याचस्व तद्वरम् ॥ १७०
इष्टस्तं देवं राजा व्यजिज्ञपत् । त्वत्प्रसादेन मे नाथ सूनुरुत्पद्यतामिति ॥ १७१
भावी भवतो मद्णांशजः। नाम्ना हिरण्यवर्षश्च भविष्यति स भूपते ॥ १७२
हान्तःप्रवेशाय तमाह्वयत् । सविशेषप्रसादेप्सुनृपतिं बर्हिवाहनः ॥ १७३
परगान्नागी देहानृपस्य सा । विशन्ति शापभीता हि न कुमारगृहे स्त्रियः ॥ १७४
ऽसौ स्वेन मानुषतेजसा । विवेश गर्भभवनं तस्य देवस्य पावकेः ॥ १७५
ष्ठानात्पूर्वतेजोविनाकृतम् । दृष्ट्वा नृपं किमेतत्स्यादिति देवोऽप्यचिन्तयत् ॥ १७६
ब्याजनिQढविषमस्रतम् । प्रणिधानाच तं क्रुद्धः शशाप स नृपं गुहः ॥ १७७
तो यस्मादतो जातेन सूनुना । महादेव्या च दुर्दान्त वियोगस्ते भविष्यति ॥ १७८
एव शापमेतं स भूपतिः। सूतैस्तुष्टाव तं देवं मोहं मुक्त्वा महाकविः ॥ १७९
ऽथ षण्मुखस्तमभाषत । राजंस्तुष्टोऽस्मि सूरते शापान्तं तव वच्मि तत् ॥ १८०
ते पत्नीपुत्रवियुक्तता । मुक्तोऽपमृत्युत्रितयात्तौ च प्राप्स्यस्यतः परम् ॥ १८१
लपे षण्मुखे स प्रणम्य तम् । तत्प्रसादसुधातृप्तो राजा स्वपुरमाययौ ॥ १८२
न्दो ज्योरनयामिव शीतगोः । देव्यां मदनसुन्दर्या क्रमात्सूनुरजायत ॥ १८३
शोऽथ राजा राी च स मुहुः। अत्यानन्दसमायुक्ते नावर्तेतां तदस्मनि ॥ १८४
चक्रे वसु वर्षेन्स भूपतिः । निजां कनकवर्षाख्यां नयन्भुवि यथार्थताम् ॥ १८५
ष्टयां रजनौ जातवेश्मनि । कृते रक्षाविधौ तत्र मेघोऽशङ्कितमागतः ॥ १८६
न तत्रावने नभः क्रमात् । शत्रुणोपेक्षितेनेव राज्यं राज्ञः प्रमादिनः ॥ १८७
|रा वर्षस्योन्मूलितद्रुमः । ततो धावितुमारेभे वातमत्तमतङ्गजः ॥ १८८
पि द्वारमुद्धाट्य भीषणा । स्त्री कापि क्षुरिकाहस्ता जातवेश्म विवेश तत् ॥ १८९
यः स्तनासक्तमुखं सुतम् । हृत्वा देव्याः प्रदुद्राव संमोचैव परिच्छदम् ॥ १९०

न जाu५२मान चाहन्द्रः परवारस्य शुश्रुवे ।
राजा कनकवर्षाऽथ तच्छुत्वा जातवासकम् । एत्य पुत्रश्रियाशून्यं दृष्ट्वा मोहं जगाम सः ॥
समाश्वस्य च हा देवि हा पुत्रक शिशो इति । विलपन्नथ सस्मार शापं तं वत्सरावधिम् ॥
भगवञ्शापसंपृक्तो मन्दपुण्यस्य मे बरः । कथं स्कन्द त्वया दत्तः सविषामृतसंनिभः ॥
हद्द युगसहस्राभं कथं नेष्यामि वत्सरम् । देव्या मदनसुन्दर्या जीविताधिकया विना ॥
इत्याक्रन्दंश्च स ज्ञातवृत्तान्तैर्मत्रिभिर्नुपः । बोध्यमानोऽपि न प्राप देव्या सह गतां धृतिम् ॥
क्रमाच्च मदनावेगविवशो निर्गतः पुरात् । विवेश विन्ध्यकान्तारमुन्मनीभूय स भ्रमन् ॥
तत्र बालमृगीने त्रैः प्रियया लोचनश्रियम् । कबरीभारसौन्दर्यं चमरीवालसंचयैः ॥
इटैः करिकरेणूनां गतैर्मन्थरांत गतेः । स्मरतस्तस्य जज्वाल सुतरां मदनानलः ॥
भ्राम्यंस्तृष्णातपक्लान्तो विन्ध्यपादमवाप्य सः । पीतनिझीरपानीयस्तरुमूळ उपाविशत् ॥
तावद्द्वमुखाद्विन्ध्यस्याट्टहास इवोन्नदन् । सिंहः सटालो निर्गत्य हन्तुमभ्युत्पपात तम् ॥
तत्क्षणं गगनायातः कोऽपि विद्याधरो जवात् । निपत्यासिप्रहारेण सिंहं तमकरोद्विधा ॥
समीपमेत्य चाट्टच्छद्राजानं ते स खेचरः। राजन्कनकवर्षेवं प्रप्तोऽस्येतां कथं भुवम् ॥
तच्छुत्वा संस्मृतिं लब्धा स राजा प्रत्युवाच तम् । विरहानलविक्षिप्तं कुतस्त्वं वेत्सि मामिति ॥
तृत विद्याधरोऽवादीदहं प्रव्राजको भवन् । मानुषो बन्धुमित्राख्यस्त्वपुरे न्यवसं पुरा ॥
सेवया प्रार्थितेनात्र त्वया साहायके कृते । विद्याधरस्वं प्राप्तोऽस्मि वीर वेतालसाधनात् ॥
तेन त्वां प्रत्यभिज्ञाय कर्तुं ते प्रत्युपक्रियाम् । त्वज्जिघांसुर्यं दृष्ट्वा सिंहो व्यापादितो मया ॥
नाम्ना बन्धुप्रभश्चाद्य संवृत्तोऽस्मीति वादिनम् । राजा कनकवर्षस्तं जातप्रीतिरभषत ॥
हन्त स्मरामि सा चेह मैत्री निर्वाहिता त्वया । तद्वहि मे कदा भावी भायीपुत्रसमागमः ॥
इति तस्य वचः श्रुत्वा युद्धे विद्यप्रभावतः । विद्याधरोऽब्रवीद्वन्धुप्रभस्तं स महीभृतम् ॥
दृष्टया विन्ध्यवासिन्या पत्नीपुत्रौ त्वमाप्स्यसि । तत्तत्र गच्छ सिद्ध्यै त्वं स्वलोकं च व्रजाम्यह ॥
इत्युक्त्वा खं गते तस्मिन्राजा लब्धधृतिः शनैः । प्रायात्कनकवषऽसौ द्रष्टुं तां विन्ध्यवासिनी ॥
गच्छन्तमभ्यधावत्तं नृपं वन्यो महान्पथि । आrधूतमस्तको मत्तः प्रसारितकरः करी ॥
तं दृष्ट्वा श्वभ्रमार्गेण स राजापासरत्तथा । यथानुधावन्स गजो विपेदे श्वभ्रपाततः ॥
ततः सोऽध्वश्रमयासक्लान्तो राजा प्रजन्क्रमात् । उद्दण्डपुण्डरीकाद्वयं प्रापदेकं महत्सरः ॥
तत्र स्नात्वा च पीत्वा च जलं जग्धमृणालकः । विश्रान्तः पपतले क्षणे जते स निद्रया ॥
तावच्च तेन मृगयानिवृत्तः शबराः पथा । आगता ददृशुः सुप्तं तं राजानं सुलक्षणम् ॥
ते च देव्युपहारार्थं बटु निन्युस्तदैव तम् । स्वस्य मुक्ताफलाख्यस्य पार्श्व शबरभूभृतः ॥
सोऽप्येनं शवराधीशः प्रशस्तं वीक्ष्य नीतवान् । केतनं विन्ध्यवासिन्याः पशूकर्तु नराधिपम् ॥
दृश्यैव च स देवीं तां प्रणमंस्तदनुग्रहात् । राजा स्कन्दप्रसादाच्च बभूव स्रस्तबन्धनः ॥
तदालोक्याद्भुतं मत्वा तस्य तं देव्यनुग्रहम् । मुमोच तं स राजानं शबराधिपतिर्वधात् ॥
एवं कनकवर्षस्य तृतीयादपमृत्युतः । अतिक्रान्तस्य तस्याभूत्पूर्णं तच्छापवत्सरम् ॥
तावच्च तस्य सा नागी राज्ञो मनसुन्दरीम् । देवीं सपुत्रामाय तत्रैवागात्पितृष्वसा ॥
जगाद तं च भो राजञ्ज्ञातकौमारशापया । एतौ ते रक्षितौ युक्त्या नीत्वा स्वभवनं मया ॥
तस्मात्कनकवर्ष स्वौ गृह्यैतौ प्रियासुतौ । भुङ्क्ष्वेदं पृथिवीराज्यं क्षीणशापोऽधुना ह्यसि ॥
इत्युक्त्वा प्रणतं सा तं नृपं नागी तिरोदधे । नृपोऽपि स्वप्तमिव तन्मेने भार्यासुतागमम् ॥
ततोऽस्य राज्ञो राश्याश्च चिरादलिष्टयोर्मिथः । अगलद्विरहक्लेशो हर्षबाष्पाम्वभिः सह ॥

न ' आ' वृतरानाथभूपम् । श्वशुर दवशाक्त त स्वसन्यच निजत्पुरात् ॥ २३
स्थितकरेणुकां मदनसुन्दरीं तां प्रियां सुतं च शरजन्मनोदितहिरण्यवर्षाभिधम् ॥ २३
य पुरतस्ततः श्वशुरवेश्मवासादितश्चचाल स तदन्वितः कनकवर्षपृथ्वीपतिः ॥ २३
च वासरैः कतिपयैर्गुहं श्वशुरं विदर्भविषयाश्रितं तंथ कुण्डिनाख्यं पुरम् ॥२३
डुमति तत्र च श्वशुरसत्कृतः कानिचिद्दिनान्यभजत स्थितिं तनयदारसेनायुतः ॥ २३
प्रस्थाय ततश्च शनैः कनकपुरं प्राप्तवान्निजं नगरम् ।
पौरवधूजननयनैश्चिरोत्सुकैः पीयमान इव ॥ २३
अविशच्च राजधानीं सुतसहितो मदनसुन्दरीयुक्तः ।
उत्सव इत्र विग्रहवान्प्रमोदशोभाँन्वितः स नृपः ॥ २३
अभिषिच्य बद्धपट्टां तत्र च तां मदनसुन्दरीमकरोत् ।
सर्वान्तःपुरमुख्यामभ्युदये मानितप्रकृतिः ॥ २३
देव्या तया सह सुतेन च तेन बद्धनित्योत्सवः पुनरहृष्टवियोगदुःखः ।
निष्कण्टकं कनकवर्षनरेश्वरोऽथ भूमण्डलं सचतुरन्तमिदं शशास ॥ २३
इति गोमुखतः स्वमत्रिमुख्यादृचिरां तत्र कथामिमां निशम्य ।
नरवाहनदत्तराजपुत्रः सदलंकारवतीयुतस्तुतोष ॥ २३

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलम्बके पञ्चमस्तरङ्गः ।


_____


षष्ठस्तरङ्गः ।


मुखाख्यातकथातुष्टः प्रियासखः । दृष्ट्वा सकोपविकृतिं मरुभूतिं तदीर्यया ॥ १
दत्त स्तं निजगादानुरजयन् । मरुभूते त्वमप्येकां किं नाख्यासि कथामिति ॥ २
Iढमाख्यामीत्युक्त्वा तुष्टेन चेतसा । समाख्यातुं कथामेतां मरुभूतिः प्रचक्रमे ॥ ३
त्यभूतपूर्व राज्ञः कमलवर्मणः । नगरे देव कमलपुराख्ये ब्राह्मणोत्तमः ॥ ४
सरस्वत्योस्तृतीया विनयोज्वला । भार्या देवमतिर्नाम समाना सुमतेरभूत् ॥ ५
| च विप्रस्य पत्न्यां जज्ञे सुलक्षणः । पुनः स यस्य जातस्य वागेवमुदगाद्दिवः ॥ ६
न्महीपालो नाम्ना कार्यः सुतस्स्वया । राजा भूत्वा चिरं यस्मारपालयिष्यव्ययं महीम् ॥ ७
वचः श्रुत्वा स महीपालमेव तम् । चन्द्रस्वामी सुतं नाम्ना चकार रचितोत्सवः ॥ ८
महीपालो विवृद्धो ग्राहितोऽभवत् । शस्त्रास्त्रवेदं विद्यासु समं सर्वासु शिक्षितः ॥ ९
श्रुवे तस्य सा चन्द्रस्वामिनः पुनः । भार्या देवमतिः कन्यां सर्वावयवसुन्दरीम् ॥ १०
द्रवती नाम महीपालः स च क्रमात् । भ्रातरौ ववृधाते तौ स्वपितुस्तस्य वेश्मनि ॥ ११
कृतस्तत्र देशे दुभिक्षविप्लवः। उदपद्यत दग्धेषु सस्येषु रविरश्मिभिः ॥ १२
r राजात्र प्रारेभे तस्करायितुम् । अधर्मेण प्रजाभ्योऽर्थमाकर्षन्मुक्तसत्पथः ॥ १३
इत्यत्यर्थं शे तस्मिन्नुवाच सा । भार्या देवमतिर्विप्नं चन्द्रस्वामिनमत्र तम् ॥ १४
(त्पितृगृहं व्रजमो नगरादितः । एते ह्यपत्ये नश्येतामावयोरिह जातुचित् ॥ १५
| स वक्ति स्म चन्द्रस्वामी स्वगेहिनीम् । मैवं पापं सह देहहुभिक्षे हि पलायनम् ॥ १६
कावेतौ नीत्वा त्वत्पितृवेश्मनि । स्थापयामि त्वमास्वेह शीघ्र चैष्याम्यहं पुनः ॥ १७
स्थापयित्वा तां तथेत्यक्तवतीं ग्रहे । भार्या स चन्दस्वामी ने गहीत्वा हरौ निौ ॥ १८

तस्यां तृषाभिभूतौ तौ स्थापयित्वा स दारकौ । चन्द्रस्वामी ययौ दूरमन्वेष्टुं चरि तत्कृते ॥
तत्र तस्याययावगै सानुगः शबराधिपः । अकस्मात्सिहदंष्ट्राख्यः कार्याय प्रस्थितः कचित् ॥
स तं दृष्ट्वात्र पृष्ट्' च बुट्टा भिल्लो जळार्थिनम् । संज्ञां कृत्वाब्रवीद्धृत्यानीत्वाम्भः प्राप्यतामयम् ॥
तच्छुत्वा तस्य भृत्यास्ते द्वित्रा लब्धाशया त्रभुम् । ते चन्द्रस्वामिनं पल्लीं नीत्वा बद्धमकुर्वत ॥
नरपहाशयात्मानं तेभ्यो बुद्धा स संयतम् । चन्द्रस्वामी शुशोच स्वौ दारकावटवीगतौ ॥
हा महीपाल हा वसे चन्द्रवत्यपदे कथम् । मयारण्ये युवां त्यक्त्वा सिंहव्याघ्रामिषीकृतौ ॥
आत्मा च घातितौरैर्न चास्ति शरणं मम । इत्याक्रन्दन्स विप्रोऽर्क व्योम्नयपश्यदस्मत् ॥
हन्त मोहं विहायैतं स्वं प्रभु , शरणं श्रये । इत्यालोच्य द्विजः सूर्यं स स्तोतुमुपचक्रमे ॥
तुभ्यं परापराकाश शायिने ज्योतिषे विभो । आभ्यन्तरं च बाहुं च तमः प्रणुदते नमः ॥
त्वं विष्णुस्त्रिजगद्यपी त्वं शिवः श्रेयसां निधिः । सुप्तं विचेष्टयन्विधं परमस्त्वं प्रजापतिः ॥
अप्रकाशौ प्रकाशेतामेतावित्यग्निचन्द्रयोः । न्यस्तास्मतेजा ययेवान्तधिं यासि यामिनीम् ॥
विद्रवन्यपि रक्षांसि प्रभवन्ति न दस्यवः । प्रमोदन्ते च गुणिनो भास्वन्नभ्युदिते त्वयि ॥
तद्रक्ष शरणापन्नं त्रैलोक्यैकप्रदीप माम् । इदं दुःखान्धकारं मे विदारय दयां कुरु ॥
इत्यादिभिस्तदा बाक्यैर्भक्त्या स्तुतवतो रविम् । चन्द्रस्वामिद्विजस्यास्य गगनादुच्चचार ॥
तुष्टोऽस्मि चन्द्रस्वामिंस्ते न त्वं वधमवाप्स्यसि । मत्प्रसादाच्च पुत्रादिसंगमस्ते भविष्यति ॥
इत्युक्तो दिव्यया वाचा जातास्थस्तत्र तस्थिवान् । चन्द्रस्वामी स शबरोपाहृतनानभोजनः ॥
तावच्च तं महीपलं स्वस्रा युक्तमरण्यगम् । पितर्यनायत्याक्रन्दविधुरं शङ्किताशुभम् ॥
ददर्श तेन मार्गेण सार्थवाहः समागतः । महान्सार्थधरो नाम वृत्तान्तं पृच्छति स्म च ॥
स तमाश्वास्य क्रुपया शिक्षु दृष्ट्वा सुलक्षणम् । सार्थवाहो निनाय स्वं देशं स्वसृसखं ततः ॥
तत्रासीत्स महीपालो बाल्येऽप्यग्निक्रियारतः। सदने तस्य वणिजः पुत्रस्नेहेन पश्यतः ॥
एकदा नृपतेर्मनी तारापुरनिवासिनः। तारधर्माभिधानस्य कार्यातेनागतः पथा ॥
विवेश सार्थवाहस्य तस्य मित्रं द्विजोत्तमः । गृह्यननन्तस्वामीति सहस्त्यश्वपदा तिकः ॥
स विश्रान्तोऽत्र तं दृष्ट्वा महीपाठं शुभाकृतिम् । जपाग्निकार्याविरतं वृत्तान्तं परिपृच्छय च ॥
अनपत्यो विदित्वा च सवर्ण सार्थवाहतः । तस्माद्ययाचेऽपत्यार्थी मी तद्भगिनीं च ताम् ॥
ततस्तौ तेन वैश्येन दत्तवाद य दारकौ । सार्थवाहेन सोऽनन्तस्वामी तारापुरं ययौ ॥
तत्र पुत्रीकृतस्तेन महीपालः स मत्रिणा । तस्थौ तद्भवनेऽव्यस्य विद्याविपुलसंपदि ॥
अत्रान्तरे च बढं तं चन्द्रस्वामिनमेत्य सः । भिल्लाधिपः सिंहदंष्ट्र: पल्लयां तस्यामभाषत ॥
ब्रह्मन्स्वप्नेऽहमादिष्टस्तथा देवेन भानुना । यथा संपूज्य मोक्तव्यो न हन्तव्यो मया भवान् ॥
तदुत्तिष्ठ व्रज स्वेच्छमित्युक्त्वा स मुमोच तम् । प्रत्तमुक्तामृगमदं तृप्तारण्यानुयात्रिकम् ॥
सोऽथ मुक्तस्ततश्चन्द्रस्वामी तमनुजायुतम् । अप्राप्यरण्यतः पुत्रं महीपालं गवेषयन् ॥
भ्रमन्नद्धेस्तटे प्राप्य नाम्ना जल्पुरं पुरम्। प्रविवेशातिथिर्भूत्वा गृहं विप्रस्य कस्यचित् ॥
तत्र भुक्तोत्तराख्यातस्ववृत्तान्तं प्रसङ्गतः । तं स विप्रो गृहपतिश्चन्द्रस्वामिनमभ्यधात् ॥
वणिकनकवर्माख्योऽतीतेष्वागाद्दिनेष्विह । तेनाटव्यां स्वसृसखः प्राप्तो ब्राह्मणदारकः। ॥
तौ चाद्यातिभव्यौ द्वौ दारकौ स इतो गतः। नारिकेलमहाद्वीपे नोक्तं तन्नाम तेन तु ॥
तच्छुत्वा मामकावेव नूनं ताविति चिन्तयन् । चन्द्रस्वामी मतिं चक्रे गन्तुं द्वीपवरं स तम् ॥
नीव च रात्रिमन्विष्य वणिजा विष्णुवर्मणा । स व्यधत्संगतिं द्वीपं नारिकेलं प्रयास्यता ॥

त ] । ।अ वण श्ममण पातन (८७ता। साक काटद्वापमभ्यगात् ॥ ६०
न द्विजोऽश्रौषीद्गतं तं वणिजं ततः । द्वीपाकनकवर्माणं द्वीपं कथूरसंज्ञकम् ॥ ६१
ण कपॅरसुवर्णद्वीपसिंहलान् । वणिग्भिः सह गत्वापि तं प्राप वणिजं न सः ॥ ६२
स्तु शुश्राव गतं तं वणिजं निजम् । देशं कनकवर्माणं चित्रकूटाभिधं पुरम् ॥ ६३
मीश्वराख्येन वणिजा स समं ययौ । चन्द्रस्वामी चित्रकूटं तपोतोत्तीर्णवारिधिः । ६५
सुकवर्माणं वणिजं तमवाप सः । आचख्यौ चाखिलं तस्मै स्वोदन्तं दारकोसुकः ॥ ६४
कवर्मा तौ ज्ञातार्तिः सोऽस्य दारकौ । दर्शयामास यौ तेन लब्ध्वा नीताबरण्यतः ॥ ६५
मी च तौ यावद्वीक्षते दारकावुभौ । तावन्नैव तदीयौ तौ तावन्यावेव कौचन ॥ ६७
ष्पं शोकार्ता निराशो विललाप सः । इयङ्गान्वापि हा प्राप्तो न पुत्रो न सुता मया ॥ ६८
भुणेवाशा दर्शिता मे न पूरिता । भ्रामितोऽस्मि च मिथ्यैव दूरादूरं दुरात्मना ॥ ६९
शोचन्वणिजा क्रमात्कनकवर्मणा । आश्वासितः स तेनाथ चन्द्रस्वामी शुचाब्रवीत् ॥ ७०
मजैौ तौ चेन्न प्राप्स्यामि भुवं भ्रमन् । ततस्यक्ष्यामि तपसा गङ्गातीरे शरीरकम् ॥ ७१
तं तत्रस्थो ज्ञानी कोऽपि तमभ्यधात् । नारायण्याः प्रसादात्तौ प्राप्स्यस्येवात्मजौ व्रज ॥ ७२
स प्रहृष्टात्मा भास्करानुग्रहं स्मरम् । वणिग्भिः पूजितः प्रायाच्चन्द्रस्वामी प्रान्ततः ॥ ७३
रान्ग्रामांश्च चिन्वन्स नगराणि च । भ्रमन्प्रापैकद सायं वनं प्रांशुबहुदुमम् ॥ ७४
येतुं रात्रिं कृत्वा वृत्तिं फलाम्बुभिः । स तस्थौ तरुमारुह्य सिंहव्याघ्रादिशङ्कया ॥ ७५
निशीथेऽत्र ददर्श स तरोरधः । महन्नारायणीमुख्यं मातृची समागतम् ॥ ७६
समाहृत्य नानारूपान्निजोचितान् । प्रतीक्षमाणं देवस्य भैरवस्य किलागमम् ॥ ७७
। किं देव इति तत्र च मातरः। नारायणीमथापृच्छन्सा जहास तु नाब्रवीत् ॥ ७८
धपृष्टा च ताभिस्ताः प्रत्युवाच सा । लजावहं यष्येतत्सख्यस्तदपि वच्म्यहम् ॥ ७९
रसेनाख्यो राजा सुरपुरे पुरे । तस्य विद्याधरी नाम ख्यातरूपास्ति चारमज्ञा ॥ ८०
श्र तेनास्या राज्ञा रूपसमः श्रुतः । विमलाख्यस्य तनयो राज्ञो नाम्ना प्रभाकरः ॥ ८१
इति तां तस्मिन्राज्ञि तेनापि सा श्रुता । विमलेन सुता तस्य निजपुत्रानुरूषिका ॥ ८२
चेमलस्तस्मात्सुरसेनादयाचत । विद्याधरीं दूतमुखान्पुत्रार्थे तां तदात्मजाम् ॥ ८३
भूतसंपत्त्या तत्सुताय सुतामदात् । प्रभाकराय तस्मै तां सुरसेनो यथाविधि ॥ ८४
प्राप्य विमलपुराख्यं श्वशुरं पुरम् । विद्याधरी समं भर्ती शयनीयमगान्निशि ॥ ८५
सुप्तं सा पतिं सोत्का प्रभाकरम् । यावन्निरीक्षते तावत्तमपश्यन्नपुंसकम् ॥ ८६
स कथं षण्ढः पतिः प्राप्तो मयेति सा । शोचन्ती चेतस रात्रिं राजपुत्री निनाय ताम् ॥ ८७
दत्ताहमनन्विष्य कथं त्वया । इति लेखं लिखित्वा च पित्रे सा प्राहिणोत्ततः ॥ ८८
//चयित्वैव विमलेनास्मि वञ्चितः। छद्मनेत्यगमत्क्रोधं तत्पिता विमलं प्रति ॥ ८९
अकायाहं यव्याजाद्दपितस्त्वया । पुत्राय तस्फलं भुङ्क्ष्व पश्य त्वामेत्य हन्म्यहम् ॥ ९०
स लेखेन संदिदेश स भूपतिः । सुरसेनो बलोद्रिक्तो विमलाय महीक्षिते ॥ ९१
घेगवैतं तल्लेखार्थं समत्रिकः । विमृशन्दुर्जये तस्मिन्नोपायं कंचिदैक्षत ॥ ९२
हुदत्ताख्यो मन्त्री विमलमभ्यधात् । एक एवास्युपायोऽत्र तं देव श्रेयसे कुरु ॥ ९३
शिरा नाम यक्षस्तस्य च वेद्यहम् । सत्रमाराधनं येन वरमिष्टं ददाति सः ॥ ९४
मन्त्रेण यक्षमारध्य संप्रति । लिङ्गं याचस्व पुत्रार्थं सद्यः शाम्यतु विग्रहः ॥ ९५
त्रिणा तस्मान्मश्रमादाय तं नपः । मतार्थ यज्ञमाशrध्य म तं लिङमयाचत ॥ ९६

भ्रान्ताहं मददोषेण न मे भर्ता नपुंसकः। पुमानेवैष सुभगो नात्र कायोंभ्यथा मतिः ॥
इत्यालोच्यैनमेवार्थं लिखित्वा लज्जिता पुनः । पित्रे सा प्राहिणोल्लेखं शमं भेजे च तेन सः ॥
एतं ज्ञात्वा च वृत्तान्तं भैरवेणाद्य कुप्यत । आनाय्य स स्थूळशिराः शप्तो देवेन गुवाकः ॥
लिङ्गल्यागेन षण्ढत्वमाश्रितं यत्त्वया ततः। षण्ढ एव भवाजीवं पुमान्सोऽस्तु प्रभाकरः ॥
एवं नपुंसकीभूतो गुह्यकः सोऽद्य दुःखभाक् । प्रभाकरश्च पुरुषीभूतो भोगसुखाय सः॥
तदेतेनाद्य कार्येण देवस्यागमने मनाक् । जातो विलम्बः क्षिप्राच जानीतागतमेव तम् ॥
इति नारायणी देवी मातृणवद्वीति सा । देवश्चक्रेश्वरस्तावदाययौ सोऽत्र भैरवः ॥
संपूजितश्च सर्वाभिरुपहारैः स मातृभिः । ताण्डवेन क्षणं नृश्यन्नक्रीडद्योगिनीसखः ॥
तच्च सर्वं तरोः पृष्ठाच्चन्द्रस्वामी विलोकयन्। नारायण्या द शैकां दासीं सापि तमैक्षत ॥
अन्योन्यसाभिलापौ च दैवाहौ तौ बभूवतुः । सा च नारायणी देवी तथाभूतौ विवेद तौ ॥
गतेऽथ मातृसहिते भैरवे सा विलम्ब्य तम् । नारायणी पादपस्थं चन्द्रस्वामिनमाह्वयत् ॥
अवरुह्यगतं तं च स्वदासीं तां च सा ततः । पप्रच्छ कश्चिदन्योन्यमभिलाषोऽस्ति बामिति ॥
अस्ति देवीति विज्ञप्त ताभ्यां तथ्यं ततश्च सा । देवी विमुक्तकोपा तं चन्द्रस्वामिनमभ्यधात् ॥
सयेनोक्तेन तुष्टाहं युवयोर्न शपामि वाम् । ददाम्येतां तु दासीं ते भवतं निधृतौ युवाम् ॥
तच्छुत्वा सोऽब्रवीद्विप्रो देवि यद्यपि चञ्चलम् । मनो रुणद्मि तदपि स्पृशामि न परस्त्रियम् ॥
मनसः प्रकृतिर्येषा रक्ष्यं पापं तु कायिकम् । इत्यूचिवांसं तं धीरं विप्रं देवी जगद सा ॥
प्रीतास्मि ते वरश्चायं पुत्रादीशीघ्रमाप्स्यसि । इदं चोत्पलमम्लाथि विषादिनं गृहाण मे ॥
इत्युक्त्वा नीरजं दत्त्वा चन्द्रस्वामिद्विजस्य सा । नारायणी सदासीका देवी तस्य तिरोदधे ॥
स च प्राप्तोपलो रात्रौ क्षीणायां प्रस्थितस्ततः । तारापुरं तन्नगरं प्राप विप्रः परिभ्रमन् ॥
यत्रास्य स स्थितः पुत्रो महीपालः सुता च सा । अनन्तस्वामिनस्तस्य गृहे विप्रस्य मन्त्रिणः ॥
तत्र गत्वा स तस्यैव सत्रिणो भोजनेप्सया । द्वारे प्राध्ययनं चक्रे श्रुत्वा तमतिथिप्रियम् ॥
स च सत्री प्रतीहारैरावेद्यान्तः प्रवेशितम् । न्यमत्रयत दृथैव विद्वांसं भोजनाय तर ॥
निमन्त्रितोऽथ स श्रुत्वा तत्र पापहरं सरः। चन्द्रस्वामी ययौ त्रातुमनन्तहृदसंज्ञकम् ॥
आगच्छति ततः स्नात्वा यावत्तवत्समन्ततः । हाकष्टशब्दं शुश्राव नगरे तत्र स द्विजः ॥
तर्कारणं च पृच्छन्तं तमेवमवदज्जनः। इह स्थितो महीपालो नाम ब्राह्मणपुत्रकः ॥
अटव्याः सार्थवाहेन प्राप्तः सार्थधरेण सः। तस्मात्सुलक्षणो दृष्ट्वा याचित्वा भगिनीसखः ॥
अनन्तस्वामिना यत्नादिहनीतः स मत्रिणा । पुत्रीकृतश्चापुत्रेण स तेन प्रियतां गतः ॥
तारावर्मनृपस्येह राष्ट्रस्यास्य च सव्रणः । सोऽद्य कृष्णाहिन द्ष्टस्तेन हहारवः पुरे ॥
एतच्छुत्वा स एवैष सत्पुत्र इति चिन्तयन् । आययौ त्वरितश्चन्द्रस्वामी मन्त्रिगृहं स तत् ॥
तत्र सर्वैर्दूतं दृष्ट्वा परिज्ञाय च तं सुतम् । नन्दति स्म स हस्तस्थदेवीदत्तागदोत्पलाः ॥
अढौकयच्च नासायां महीपालस्य तस्य तत् । नीलोत्पलं तदैवाभूत्तद्गन्धेन स निर्विषः ॥
उत्तस्थौ च महीपालो निद्रा युक्त इवस्त सः । पुरे चात्रोत्सवं चक्रे जनः सर्वः सराजकः ॥
चन्द्रस्वामी च स तदा देवांशः कोऽप्यसाविति । अनन्तस्वामिना पौरै राज्ञा चार्थेरपूज्यत ॥
तस्थौ च तत्रैव सुखं मत्रिवेश्मनि सोऽर्चितः । पश्यन्पुत्रं महीपालं सुतां चन्द्रवतीं च ताम्॥
परिज्ञायापि चान्योन्यं तूष्णीं तस्थुत्रयोऽपि ते । कुर्वन्त्यकालेऽभिव्यक्तिं न कार्योपेक्षिणो बुध ॥
अथ तस्मै महीपालायान्तः संतोषितो गुणैः । राजा बन्धुमतीं नाम तारावर्मा ददौ सुताम् ॥

यां शप्तः सन्न जातु सुखमश्रुते । तथा चैतां पुरावृत्तां वणिक्पुत्रकथां श्रुणु ॥ १३९
वणिक्पुत्रो धवलाख्येऽभवत्पुरे । सोऽनिच्छतोरगात्पित्रोः स्वर्णीयं वणिज्यया ॥ १४०
"ञ्चभिर्वर्षेरुपार्जितमहधनः । आगच्छनारुरोहाब्धौ वहनं रत्नपूरितम् ॥ १४१
वे गन्तव्ये वारिधौ तस्य चोन्नदन् । उदतिष्ठन्महावात वर्षवेगाकुलोऽम्बुदः ॥ १४२
मन्यैष किमायत इतीव तत् । क्रोधाप्रवहणं तस्य निर्वभक्षुर्महोर्मयः ॥ १४३
sपि हृतास्तोयैर्मकरैः केऽपि भक्षिताः । चक्रस्त्वायुर्बलानीत्वा तीरे क्षिप्तश्च वीचिभिः ॥ १४४
fःसहः स्वप्न इव रौद्रासिताकृतिम् । पाशहस्तं दशैकं पुरुषं स वणिक्सुतः ॥ १४५
न च नीतोऽभूत्स चक्रः पाशवेष्टितः । दूरं सिंहासनस्थेन पुरुषेणास्थितां सभाम् ॥ १४६
सनस्थस्य तेनैव स वणिग्युवा । नीवा पाशभृता लोहमये गेहे न्यवे इयत ॥ १४७
पीड्यमानं स चक्रः पुरुषमैक्षत । मूनि तप्तेन लोहेन चक्रेण भ्रमतानिशम् ॥ १४८
शुभेनेदं तव जीवस्यहो कथम् । इत्यपृच्छस चक्रस्तं सोऽप्येवं प्रत्युवाच तम् ॥ १४९
हैं वणिक्पुत्रः पित्रोर्यच वचो मया । न कृतं तेन संक्रुद्धौ तौ मामशपतां जुधा ॥ १५५०
ससंतप्तचक्रभौ नौ दुनोषि यत् । तदीदृश्येव ते पीडा दुराचार भविष्यति ॥ १५१
तौ विरम्योभौ रुदन्तं मामवोचताम् । मा रोदीरेकमेवास्तु मासं पीडा तवेदृशी ॥ १५२
शुचा नीत्वा तद्दिनं शयनाश्रितः । निशि स्वप्त इवाद्राभं भीमं पुरुषमागतम् ॥ १५३
मलेनाहमस्मिल्लोहमये गृहे । क्षिप्तो न्यस्तं च मे मूfी मञ्चक्रमिदं भ्रमत् ॥ १५४
तृशापोऽयं तेन प्राणा न यान्ति मे । स च मासोऽद्य संपूर्ण न च मुच्ये तथाप्यहम् ॥ १५५
तं खी स चक्रः सकृपोऽब्रवीत् । पित्रोः प्रबलतार्थार्थं मयापि न कृतं वचः ॥ १५६
"ति ते वित्तमिति मां शपतः स्म तौ । तेनाब्धौ मे धनं नष्टं कृत्तं द्वीपान्तराजितम् ॥ १५७

  1. चान्यत्र तस्कोऽर्थो जीवितेन मे । देठेतन्मूनि मे चक्रे खङ्ग शापोऽपयातु ते ॥ १५८

वत्येव वाणी दिव्यात्र शुश्रुवे । खङ्ग मुक्तोऽसि चक्रस्य सूर्यंतच्चक्रमर्पय ॥ १५९
क्रशिरसि न्यस्तचक्रस्तथैव सः । खङ्गः केनाप्यदृश्येन निन्ये पितृगृहं ततः ॥ १६०
पुनः पित्रोरनुल्लङ्कितशासनः । चक्रस्त्वादाय तन्मूतिं चक्र तत्रैवमभ्यधात् ॥ १६१
पि मुच्यन्तां पृथ्व्यां तदपातकैरपि । आ पापक्षयमेतन्मे चक्रे भ्राम्यतु मूर्धनि ॥ १६२
| तं चक्रे धीरसत्वं नभःस्थिताः । पुष्पवृष्टिमुचो देवाः परितुष्यैवमब्रुवन् ॥ १६३
महासत्त्व शान्तं करुणयानया । पापं ते व्रज विन्तं च तवाक्षय्यं भविष्यति ॥ १६४
पु देवेषु चक्रस्य शिरसः क्षणात् । आयसं तस्य तच्चक्रे जगाम काष्यदर्शनम् ॥ १६५
बरादेको विद्याधरकुमारकः । तुष्टेन्द्रप्रेषितं दत्त्वा महार्थं रत्नसंचयम् ॥ १६६
न तं चक्रे नगरं धवलाभिधम् । निजं तत्प्रापयामास जगाम च यथागतम् ॥ १६७
तेऽन्तिकं पित्रोः प्रष्यानन्दितबान्धवः । तस्थावाख्यातवृत्तान्तस्तत्र धर्मपरिकयुतः ॥ १६८
महीपालं चन्द्रस्वाम्यवदत्पुनः । ईदृक्पापफलं पुत्र मातापित्रोर्विरोधनम् ॥ १६९
। तद्भक्तिस्तत्राध्येतां कथां श्रुणु । आसीकोऽपि मुनिः पूर्वं वनचारी महातपाः ॥ १७०
पविष्टस्य तस्योपरि बलाकया । विष्ठा कदाचिन्मुक्ताभूरसोऽथ क्रुद्धो ददर्श ताः ॥ १७१
सा तेन बलाका भस्मसादभूत् । तपःप्रभावाहंकारं स च भेजे ततो मुनिः ॥ १७२
रे कापि स ब्राह्मणगृहं मुनिः । एकं प्रविश्य गृहिणीं तत्र भिक्षामयाचत ॥ १७३
पनाग्भर्तुः परिचयं समापये । इति तं सा च गृहिणी निजगाद पतिव्रता ॥ १७४।

ततः कृत्वाग्निकार्यादेः शुश्रूषां भर्तुरत्र सा । साध्वी भिक्षां समादाय तस्यागादन्तकं मुनेः ॥
सोऽथ बद्धाञ्जलिर्भूत्वा मुनिस्तामवदत्सतीम् । कथं बळकावृत्तान्तः परोक्षोऽपि मम त्वया ॥
ज्ञात इत्यादितो ब्रूहि भिक्षां गृह्यहं ततः । इत्युक्तवन्तं तमृषिं सावोचत्पतिदेवता ॥
न भर्तृभक्तेरपरं धर्म कंचन वेइयहम् । तेन मे तत्प्रसादेन विज्ञानबलमीदृशम् ॥
किं चेह धर्मव्याधाख्यं मांसविक्रयजीविनम् । गत्वा पश्य ततः श्रेयो निरहंकारमाप्स्यसि ॥
एवं सर्वविदा प्रोक्तः स पतिव्रतया मुनिः । गृहीतातिथिभागस्तां प्रणम्य निरगात्ततः ॥
अन्येद्युः स मुनिर्धर्मव्याधमन्विष्य तत्र तम् । विपणिस्थमुपागच्छत्कुर्वाणं मांसविक्रयम् ॥
धर्मव्याधश्च हयैव स तं मुनिमभाषत । किं पतिव्रतया ब्रह्मन्निह त्वं प्रेषितस्तया ॥
तच्छुत्वा विस्मितोऽवादीद्धर्मव्ययाधमृषिः स तम् । ईदृशं ते कथं ज्ञानं मांसविक्रयिणः सतः॥
इत्युक्तवन्तं तमृषिं धर्मव्याधो जगाद सः । मातापित्रोरहं भक्तस्तौ ममैकं परायणम् ॥
तयोः स्नपितयोः स्नामि भुजे भोजितयोस्तयोः । शये शयितयोस्तेन ज्ञानमीदृग्विधं मम । ॥
मांसं चान्यहतस्याहं मृगादेर्घत्तये परम् । स्वधर्मनिरतो भूत्वा विक्रीणे नार्थगर्थतः॥
ज्ञानविन्नमहंकारमहं सा च पतिव्रता । नैव कुर्वो मुने तेन निबधज्ञानमावयोः ॥
तस्मात्त्वमप्यहंकारं मुक्त्वा शुद्ध्यै मुनित्रतः । स्वधर्म चर येनाशु परं ज्योतिरवाप्स्यसि ॥
इति तेनानुशिष्टश्च धर्मव्याधेन तद्वहन् । गत्वा दृष्ट्वा च तच्चर्या मुनिस्तुष्टो वनं ययौ ॥
सिद्धस्तदुपदेशाच्च सोऽभूत्तावपि जग्मतुः । सिद्धि पतिव्रताधर्मव्याधौ तद्धर्मचर्यया ॥
एष प्रभावो भक्तानां पत्यौ पितरि मातरि । तदेहि संभावय तां मातरं दर्शनोत्सुकाम् ॥
एवं पित्रा महीपालः स चन्द्रस्वामिनोदितः । प्रतिपेदे स्वदेशाय गन्तुं मामनुरोधतः ॥
अनन्तस्वामिने सर्व धर्मपित्रे निवेद्य तत् । तेनात्तभारः स ततः प्रायात्पितृसखो निशि ॥
क्रमात्प्राप्य स्वदेशं च जननीं दर्शनेन ताम् । अनन्यद्देवमतिं मधुः पिकवधूमिव ॥
कंचित्कालं महीपालस्तस्थौ बान्धवसत्कृतः । तत्र मातृयुतः पित्रा वृत्तान्ताख्यायिना सह ॥
तावत्तारापुरे तत्र तद्भार्या तु नृपात्मज । निशाक्षये बन्धुमती सान्तः सुप्त व्यबुध्यत ॥
बु च तं पतिं कापि गतं विरहविछवा । न लेभे सा रतिं कापि प्रासादोपवनादिषु ॥
द्विगुणीकृत हरेण बाष्पेण रुदती परम् । आसीत्प्रलपैकमथी वाञ्छन्ती मृत्युना सुखम् ॥
यामि कथंण केनापि शीघ्रमेष्यामि चेति मे । स्वैरमुक्त्वैव स गतस्तन्मा पुत्रि शुचं कृथाः ॥
इत्याशादर्शिभिर्वाक्यैरनन्तस्वामिना ततः । मत्रिणाश्वासिताभ्येत्य छुच्छात्मा धृतिमाददे ॥
ततः प्रवृत्तिज्ञानार्थं भर्तुर्देशान्तरागतान् । पूजयन्ती सदैवासीद्दनैः सा द्विजपुंगवान् ॥
तेन संगमदत्ताख्यं दीनं दानागतं द्विजम् । भर्तुः पप्रच्छ सा वार्तामुक्त्वाभिज्ञाननामनी ॥
ततस्तां स द्विजोऽवादीदृष्टौ नैवंविधो मया। कश्चित्तथापि देख्यत्र कार्या नैवधृतिस्त्वया ॥
चिरादवाप्यतेऽभीष्टसंयोगः शुभकर्मभिः । तथा च यन्मया दृष्टमाश्चर्यं वच्मि तच्छुणु ॥
तीर्थान्यटन्नहं प्रापं हिमाद्रौ मानसं सरः। तत्रादर्शमिवापश्यमन्तर्मणिमयं गृहम् ॥
ततोऽकस्माच्च निर्गत्य खङ्गपाणिः पुमान्गृहात् । अध्यारोहत्सरस्तीरं दिव्यनारीगणान्वितः॥
तत्रोद्याने सह स्त्रीभिः खोऽक्रीडत्पानलीलया। दूरात्सकौतुकश्चाहं पश्यन्नासमलक्षितः ॥
तावत्कुतोऽपि तत्रागात्सुभगः पुरुषोऽपरः। मिलिताय च तत्तस्मै यथादृष्टं मयोदितम् ॥
दर्शितश्च स सखीकः पुमान्दूरात्कुतूहलात् । तद्वंश्चैव स्ववृत्तान्तमेवमाख्यातवान्मम ॥
पुरे त्रिभुवनाख्येऽहं राजा त्रिभुवनाभिधः । तत्र मे सुचिरं सेवामेकः पाशुपतो व्यधात् ॥

व.न्न अ५५ च भाभा५ । प्रवरयस्व नगत्य समथ चात्र मं कुरु ॥ २१६
तस्याहं कृत्वा समयमाशु तत् । प्रविश्य विवरं प्रापमेकं रत्नमयं गृहम् ॥ २१७
की मां चैका प्रधानासुरकन्यका । अन्तः प्रवेशयप्रेम्णा प्रादात्खी च सात्र में ॥ २१८
दमिमं खी खगतिदायिनम् । रसैरित्युक्तवत्याहं तया तत्रावसं सह ॥ २१९
हस्तोऽहं निर्गत्य विवरेण तम् । प्रावेशयं पाशुपतं तस्मिन्नसुरमन्दिरे ॥ २२०
या साकं तया सपरिवारया । सोऽपि द्वितीयया साकमासीदसुरकन्यया ॥ २२१
मत्तस्य स मे पाशुपतश्छलात् । हृत्वा पार्श्वस्थितं खङ्गमकरोनिजहस्तगम् ॥ २२२
स्थते लब्धमहासिद्धिः स पाणितः। मामादायैव निष्काल्य विवराप्राक्षिपद्वहिः ॥ २२३
|वर्षाणि मया बिळमुखेषु सः । गवेषितः कदाचित्तं निर्णीतं प्राप्नुयामिति ॥ २२४
मे दृष्टिपथे निपतितः शठः । मदीययैतया साकं क्रीडन्नसुरकन्यया ॥ २२५
भुवनः स राजा देवि वक्ति माम् । तावरपानमदान्निद्रामगात्पाशुपतोऽत्र सः ॥ २२६
गवैव पात्खतुं तमग्रहीत् । स राजा तेन भूयश्च प्रभावं दिव्यमाप्तवान् ॥ २२७
तं पादप्रहारेण प्रबोध्य तम् । निरभर्सयदपन्नं स वीरो नावधीपुनः ॥ २२८
रपुरं सपरिच्छद्या तया । प्राप्तया स स्वया साकं सिद्ध्येवासुरकन्यया ॥ २२९
रतः सिद्धिभ्रष्टः कष्टमगात्परम् । कृतन्नाश्चिरसिद्धार्था अपि भ्रश्यन्ति हि ध्रुवम् ॥ २३०
दैलोक्याहमिह प्राप्तः परिभ्रमन् । तद्देवि प्रियसंयोगस्तत्र भावी चिरादपि ॥ २३१
नस्याभूच्छुभकृन्नहि सीदति । इति तस्माद्दिजाच्छुत्वा तोषं बन्धुमती ययौ ॥ २३२
कृतार्थं तं विप्रं दत्वा धनं बहु । अन्येद्युश्च द्विजोऽपूर्वस्तत्रागादूरदेशजः ॥ २३३
मती सोत्का प्रोक्ताभिज्ञाननामका । भर्तुर्वार्तामपृच्छत्सा सोऽथ तां ब्राह्मणोऽभ्यधात् ॥ २३४
मया दृष्टस्त्वद्भर्ता कापि किं त्वहम् । अन्वर्थः सुमनोनामा तवाद्य गृहमागतः ॥ २३५
निस्यं ते भावीत्याख्याति मे मनः । भवत्येव च संयोगश्चिरविश्लेषिणामपि ॥ २३६
थयाम्येतामत्र देवि कथां शृणु । निषधाधिपती राजा नलो नामभवत्पुरा ॥ २३७
विजितः कामो मन्येऽवमानतः । कोपितत्रिपुरारातिनेत्रानवजुहोत्तनुम् . ॥ २३८
सदृशी भार्याश्रावि विचिन्वता । दमयन्तीति भीमस्य विदर्भाधिपतेः सुता ॥ २३९
वेचिल्य मां ददृशे तेन राजसु । न नलादपरो राजा तुर्यः स्वदुहितुः पतिः ॥ २४०
बनगरे दमयन्ती सरोवरम् । भीमात्मजा जलक्रीडाहेतोरवततार सा ॥ २४१
इंसं सा दृष्ट्वा दष्टोत्पलाम्बुजम् । बबन्ध क्रीडया बाला युक्तिक्षिप्तोत्तरीयका ॥ २४२
श्यहंसतामुवाच व्यक्तया गिरा । राजपुत्र्युपकारं ते करिष्यामि विमुञ्च माम् ॥ २४३
नलो नाम राजा हृदि वहन्ति यम् । सङ्गुणैर्गुम्फितं हारमिव दिव्याङ्गना अपि ॥ २४४
दृशी भार्या भर्ता स सदृशस्तव | तदत्र तुल्यसंयोगे कामदूतो भवामि वाम् ॥ २४५
व्यहंसं सा मत्वा सत्याभिभाषिणम् । मुमोच दमयन्ती तमेवमस्विति वादिनी ॥ २४६
णीयोऽन्यो नलादिति जगाद च । श्रुतिमार्गप्रविष्टेन तेनापहृतमानसा ॥ २४७
ततो गत्वा निषधेष्वाशु शिश्रिये । जलक्रीडाप्रवृत्तेन नलेनध्यासितं सरः ॥ २४८
ज्ञा दृष्ट्वा तं राजहंसं मनोरमम् । बबन्ध स्वोत्तरीयेण लीलाक्षितेन कौतुकात् ॥ २४९
ऽब्रवीन्मुञ्च नृपते मामहं यतः । इह त्वदुपकारार्थमागतः पृणु वचिम ते ॥ २५०
भीमस्य राज्ञः क्षितितिलोत्तमा । दमयन्तीति दुहिता स्पृहणीया सुरैरपि ॥ २५१
दख्यतगणो बढनराशया । तण ' भनी वनस्तव नतrई जEरानने। ॥

इत्युक्त्वा तेन मुक्तः स हंसो गत्वा शशंस तत् । दमयन्त्ये यथावस्तु यथाकाम जगभ च ॥
दमयन्ती च सोत्कण्ठायुक्त्या मातृमुखेन सा । पितुः स्वाप्रार्थयामास नलगायै स्वयंवरम् ॥
अनुमन्य स तस्याश्च स्वयंवरकृते पिता । भीमः पृथिव्यां सर्वेषां राज्ञां दूतान्विसृष्टवान् ॥
प्राप्तदूताश्च निखिला विदर्भान्प्रति भूमिषाः। व्रजन्ति स्म नलोऽप्युत्को रथारूढश्चचाळ सः ॥
ततश्च दमयन्त्यास्तौ नलप्रेमस्वयंवरौ। इन्द्रादयो लोकपालाः शुश्रुवुर्नारदान्मुनेः ॥
तेषां च बलभिद्वायुयमाग्निवरुणास्ततः । संमद्य दमयन्त्युक्त्वा नलस्यैवान्तिकं ययुः ॥
ऊचुश्च प्राप्य तं प्रहं विदर्भान्प्रस्थितं पथि । गत्वास्मद्वचनाद्रुहि दमयन्तीमिदं नृप ॥
पञ्चानां वरयैकं नः किं मयैन नलेन ते । मर्या मरणधर्मणस्त्रिदशास्त्वमरा इति ॥
अस्मद्वराच तत्पार्श्वमहोऽन्यैः प्रवेक्ष्यसि । तथेत्येतां च देवाज्ञां प्रतिपेदे नलोऽथ सः ॥
गत्वा चान्तःपुरं तस्याः प्रविश्यादृष्ट एव च । दमयन्त्याः शशंसैव देवदेशं तथैव तम् ॥
सा तं श्रुत्वाब्रवीत्साध्वी देवास्ते सन्तु तादृशाः । तथापि मे नलो भर्ता न कार्यं त्रिदशैर्मम ॥
इति सम्यग्वचस्तस्याः श्रुत्वात्मानं प्रकाश्य च । नरो गत्वा तथैवैतदिन्द्रादिभ्यः शशंस सः ॥
वश्या वयमिदानीं ते स्मृतमात्रोपगामिनः । तथ्यवादिन्निति च ते तुष्टास्तस्मै ददुर्वरान् ॥
ततो हृष्टे नले याते विदर्भान्वध्यनेप्सुभिः । मयन्त्याः सुरेशाचैर्नलरूपमकारि तैः ॥
गत्वा च भीमस्य सभां सर्वधर्मानुपाश्रिताः । स्वयंवरे प्रस्तुते ते नलान्तिक उपाविशन् ॥
अथैत्य दमयन्ती सा भ्रात्र स्वेनैकशो नृपान् । आवेद्यमानतुज्झन्ती क्रमात्प्राप नलान्तिय ॥
दृष्ट्वा छायानिमेषदिगुणांस्तत्र च षण्नलान् । सा भ्रातरि समुद्धान्ते व्याकुला समचिन्तय ॥
नूनं मे लोकपालैस्तैर्मायेयं पञ्चभिः कृता । षष्ठं मन्ये नलं त्वत्र न चान्यत्रास्ति मे गतिः ॥
इत्यालोच्यैव साध्वी सा नौकासक्तमानसा । आदित्याभिमुखी भूत्वा दमयन्येवमब्रवीत् ॥
भो लोकपालाः स्वप्नेऽपि नलादन्यन्न चेन्न मे । मनस्तत्तेन सत्येन स्वं दर्शयत मे वपुः॥
वरात्पूर्ववृताश्चान्ये कन्यायाः परपूरुषः । परदाराश्च सा तेषां तत्कथं मोह एष वः ॥
श्रुत्वैतत्पञ्च शक्राद्याः स्वेन रूपेण तेऽभवन् । षष्टः सत्यनलश्चाभूत्स्वरूपस्थः स भूपतिः ॥
तस्मिन्सा दमयन्ती तां फुल्लेन्दीवरसुन्दरीम् । दृशे वरणमालां च हृष्टा राज्ञि नले न्यधात् ॥
पपात पुष्पवृष्टिश्च नभोमध्यात्ततो नृपः । विवाहमङ्गलं भीमश्चक्रे तस्या नलस्य च ॥
विहितोचितपूजाश्च तेन वैदर्भभूभृता । नृपा यथागतं जग्मुर्देवाः शक्राद्यश्च ते ॥
शक्राद्यस्तु ददृशुद्धौ कलिद्वापरौ पथि । बुद्ध च दमयन्त्यर्थमागतौ तौ च तेऽब्रुवन् ॥
न गन्तव्यं बिभेषु तत एवागता वयम् । वृत्तः स्वयंवरो राजा दमयन्त्या नलो वृतः ॥
तच्छुत्वैवोचतुः पापौ तौ कलिद्वापरौ रुषा । देवान्भवादशांस्त्यक्त्वा यत्स मर्ये वृतस्तय ॥
सदवश्यं करिष्यामो वियोगमुभयोस्तयोः। एवं कृतप्रतिज्ञौ तौ निवर्यं ययतुस्ततः ॥
नलश्च सप्त दिवसान्स्थित्वा श्वशुरवेश्मनि । दमयन्त्या समं वध्वा कृतार्था निषधानगात् ॥
तत्रासीप्रेम दंपत्योर्गरीशर्वाधिकं तयोः । शर्वस्य गौरी देहधं तस्य त्वात्मैव साभवत् ॥
कालेन चेन्द्रसेनाख्यं दमयन्ती नलसुतम् । प्रसूते स्म तन्वेकामिन्द्रसेनां च कन्यका। ॥
तावच्च स कलिश्छिद्रं तस्यानुच्छास्त्रवर्तिनः । नलस्यासीच्चिरं चिन्वन्प्रतिज्ञातार्थनिश्चितः ॥
अथैकदनुपास्यैव संध्यामलिताकिः। स सुष्वाप नलः पानमदेन मुषितस्मृतिः ॥
छिद्रमेतदवाप्यैव दत्तदृष्टिर्दिवानिशम् । कलिस्तस्य शरीरान्तर्नलस्य प्रविवेश सः ॥
तेन देहप्रविष्टेन कलिना स नलो नृपः। विहाय धर्टीमाचरमाचचर यथारुचि ॥

९ ६२२ ||९७ सु• धव यमK A४ ८९ सार्थ स ॥ २९४
Itनाय तं तस्मै ज्यायसे न सः द्वापरप्रस्ततद्भक्तिः पुष्कराख्यो वृषं ददौ ॥ २९५
यद्यस्ति वाच्छास्मिन्वृषभे तव । तद्यूतेन विजित्यैनं मत्तः स्वीकुरु मा चिरम् ॥ २९६
पलो मोहात्प्रतिपेदे तथेति तत् । ततः प्रववृते यूतं तमोभूत्रोः परस्परम् ॥ २९७
स वृषो नलस्येभादयः पणः । जिगाय पुष्कराख्यश्च नरो मुहुरजीयत ॥ २९८
कोषे हारितेऽपि दुरोदरात् । न नलो वार्यमाणोऽपि चचाल कलिविश्रुतः ॥ २९६

  1. राज्यं दमयन्ती निजौ शिश । रथोत्तमं समारोप्यप्राहिणोत्स्वपितुहम् ॥ ३००

ज्यं स्वं समप्रमपि हारितम् । ततः स पुष्कराख्येन जगदे जितकाशिना ॥ ३०१
ते सर्वे तत्तस्योक्ष्णः पणस्य मे । दमयन्तीमिदानीं त्वं न्यूते प्रतिपणं कुरु ॥ ३०२
। तस्य नलोऽनल इव ज्वलन् । न चाकालेऽब्रवीत्किचिन्न च चक्रे पणक्रियाम् ॥ ३०३
राख्यस्तमबादीन्न करोषि चेत् । भार्या पणं तदस्मान्मे देशान्निर्याहि तत्सखः ॥ ३०४
यो देशदयन्त्या समं ततः । निरगाद्राजपुरुपैरा सीमान्तं प्रवासितः ॥ ३०५
यत्रेदृवस्था कलिना कृता । तत्रोच्यतां किमन्येषां क्रिमीणामिव देहिनाम् ॥ ३०६
निःस्नेहं राजर्षीणामपीदृशाम् । विपदमास्पदं शृतं कलिद्वापरजीवितम् ॥ ३०७
तैश्वर्यं विदेशं स नलो व्रजन् । दमयन्त्या सह प्राप क्षुधालान्तो वनान्तरम् ॥ ३०८
या दर्भभिन्नपेशलपाया । स विश्रान्तः सरस्तीरे हंसौ द्वावैक्षतागतौ ॥ ३०९
स तयोर्नहणायोत्तरीयकम् । चिक्षेप तच्च ह्वैव हंसौ तौ तस्य जग्मतुः ॥ ३१०
वेतावक्षौ ते नलः वाचं वासोऽभ्युपेत्य । हृत्वा गताविति स चाणोद्दिवः ॥ ३११
स्त्रोऽथ स युक्त्यं विमना नृपः । पन्थानं दर्शयामास दमयन्त्याः पितुगृहे ॥ ३१२
वेदज्ञेषु प्रिये पितृगृहे तव । अयमत्रेषु मार्गोऽयमपरः कोशलेषु च ॥ ३१३
मन्ती सा शङ्कितेवाभवत्तदा । त्यक्ष्यन्निवार्यपुत्रो मे मार्गे किं वक्त्यसाविति ॥ ३१४
मूलानौ वने तत्र निशागमे । श्रन्तौ संविशतः स्मोर्भौ दंपती कुशसंस्तरे ॥ ३१५
नैनिंद्रामध्वखिन्न जगाम सा । नलो गन्तुमनास्त्वासीदनिद्रः कलिमोहितः ॥ ३१६
वस्त्रां तां दमयन्तीं विमुच्य सः । छिन्नं तदुत्तरीयार्ध प्रावृत्य च ततो ययौ ॥ ३१७
रात्र्यन्ते प्रबुद्धा तं पतिं वने । अपश्यन्ती गतं त्यक्त्वा विललाप विचिन्त्य सा ॥ ३१८
सत्व रिपावपि कृपापर । हा मद्वत्सल केनासि मयि निष्करुणीकृतः ॥ ३१९
कथं पामटवीषु प्रयास्यसि । कस्ते श्रमापनोदाय परिचयं करिष्यति ॥ ३२०
रागेण रञ्जितौ यौ महीभुजाम् । तौ ते पथि कथं पादौ धूलिः कलुषयिष्यति ॥ ३२१
ऐनाप्यालितं सहते न यत् । अङ्क सहिष्यते तत्ते मध्याह्नकतपं कथम् ॥ ३२२
न पुत्रेण किं दुहित्रा किमात्मना । तबैकस्य शिवं देवाः कुर्वतां यद्यहं सती ॥ ३२३
शोचन्ती दमयन्ती नलं तदा । तत्पूर्वदर्शितेनैव प्रतस्थे सा ततः पथा ॥ ३२४
|चक्राम नदीशैलवनादवीः । नातिचक्राम भक्तिं तु सा भर्तरि कथंचन ॥ ३२५
मार्गे तामरक्षवेन लुब्धकः। भस्मीकृतोऽहेतुतायां तस्यां गतमनाः क्षणात् ॥ ३२६
णिक्सार्थेनान्तरामिलितेन स। । सह गत्वा पुरं प्राप सुबाहृाख्यस्य भूपतेः ॥ ३२७
जसुतया दृशङ्खैव हर्यतः । सौन्दर्यप्रीतयानाय्य स्वमात्रे प्रामृतीकृता ॥ ३२८

  • महादेव्या सा तस्थं च तद्दृता । त्यक्त्वा गतो मां भर्तेति पृष्टा चैतावद्व्रवीत् ॥ ३२९

पता भीमो नलोदन्तमवेत्य तम् । तयोरन्वेषणायाप्तान्नरान्दिक्षु विसृष्टवान् ॥ ३३०
A ~छ । Tत हे राजधानीं तां प्राप ब्राह्मणरूपधृत् ॥ ३३१

अन्योन्यं प्रत्यभिज्ञाथ समेत्य रुदतः स्म तt । तथा यथात्र राज्ञा सा सुबाहुस्तदयुध्यत ॥
यावचनाय्य सा देवी तौ यथावस्तु पृच्छति । बुबुधे दमयन्तीं तां तावत्स्वभगिनीसुताम् ॥
ततः सा भर्तुरवेद्य तां संमान्य पितुगृहम् । रथेऽधिरोप्य व्यसृजत्ससुषेणां ससैनिकाम् ॥
तत्र सा दमयन्त्यासीत्प्राप्तापत्यद्वया ततःन। पित्रापि दृश्यमाना सा भर्तुर्वाती विचिन्वती ॥
तत्पिता व्यसृजच्चारानन्वेष्टुं तं च तत्पतिम् । सूदयन्नविद्याभ्यां दिव्याभ्यामुपलक्षितम् ॥
बालां वने प्रसुप्तां नृशंस संत्यज्य कुमुदिनीकान्तम् ।
प्राप्यैवाम्बरखण्डं चन्द्रादृश्यः क्क यातोऽसि ॥
एंवं भवद्भिर्वक्तव्यं स्थितः शङ्कथेत यत्र सः । इत्यादिदेश चरांस्तान्स च भीमो महीपतिः ॥
अत्रान्तरे स राजा च नलस्तस्मिन्वने निशि । प्रावृतार्धपटो दूरं गत्वा दावाग्निमैक्षत ॥
भो महसत्स्व यावन्न दक्षेऽहमबलोऽमुना । अपसारय मां तावद्दवातेर्निकटाद्वित्तः ॥
इत्यत्र तद्वचः श्रुत्वा दत्तदृष्टिर्ददर्श सः । आबद्धमण्डलं नागं नलो दावानलान्तिके ॥
फणारत्नप्रभाजालजटिलं वनवह्निना । गृहीतमिव तेनोग्रहेतिहस्तेन मूर्धनि ॥
उपेत्य कृपयांसे तं कृत्वा नीत्वा च दूरतः त्यक्तुमिच्छति यावत्स तवन्नागोऽब्रवीत्स तम् ॥
गणयित्वा दशान्यानि पदानि नय मामितः। ततः स प्रययावेवं पदानि गणयन्नलः ॥
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त ऋण्वहे । अष्टौ नव दशेत्युक्तवन्तमुक्तिश्छलेन तम् ॥
नलं स्कन्धस्थितो नागो ललाटन्ते ददंश सः । तेन ह्रस्वभुजः कृष्णो विरूपः सोऽभवन्नृपः ।॥
ततोऽवतार्य स्कन्धात्तं स राजा पृष्टवानहम् । को भवान्का कृता चेयं त्वया मे प्रत्युपक्रिया ॥
एतन्नलचचः श्रुत्वा स नागः प्रत्युवाच तम् । राजन्कार्कीटनामानं नागराजमवेहि माम्। ॥
दंशो गुणाय च मया दत्तस्ते तच्च वेत्स्यसि । गूढवासे च वैरूप्यं महतां कार्यसिद्धये ॥
गृहाण चाग्निशौचाख्यमिदं वस्त्रयुगं सम । अनेन प्रावृतेनैव स्वं रूपं प्रतिपत्स्यसे ॥
इत्युक्त्वा दत्ततद्वस्त्रयुगे कार्कोटके गते । नलस्तस्माद्वनद्रुत्वा क्रमेण प्राप कोशलान् ॥
कोशलाधिपतेरतत्र तुपर्णस्य भूपतेः । स ह्रस्वबाहुनामा सन्सूदत्वं शिश्रिये गृहे ॥
भोजनानि च यत्तस्य चक्रे दिव्यरसानि सः । तेन प्रसिद्धिं प्रापात्र रथविज्ञानतस्तथा ॥
तत्रस्थे ह्रस्वबाह्ख्ये नले तस्मिन्कदा चन । विदर्भराजचारेषु तेष्वेकोऽत्र किलाययैौ ॥
ह्रस्वबाहुरितीहास्ति स्वविद्यारथचिद्ययोः । नलतुल्यो नवः सूद इति चुरोऽग्र सोऽष्टणोत् ॥
नलं संभाव्य तं बुद्ध्या चास्थाने नृपतेः स्थितम् । युक्त्या स तत्र गत्वैतां पपाठ्य प्रभूदिता ॥
बालां वने प्रसुप्तां नृशंस संत्यज्य कुमुदिनीकान्ताम् ।
प्राध्यैवाम्बरखण्डं चन्द्रादयः क्क यातोऽसि ॥
तच्छुत्वोन्मत्तवाक्याभं तत्रस्था अवजज्ञिरे । सूदुच्छद्मस्थितस्त्वत्र स नलः प्रत्युवाच तम् ॥
क्षीणोऽम्बरैकदेशं चन्द्रः प्राप्यान्यमण्डलं प्रविशन् ।
कुमुदिन्या यद्दृश्यो जातस्तका नृशंसता तस्य ॥
एतत्तदुत्तरं श्रुत्वा सत्यं संभाव्य तं नलम् । विपदुद्धृतवैरूप्यं चारः सोऽथ ययौ ततः ॥
विदर्भान्प्राप्य भीमाय राज्ञे भार्यायुतस्य सः । दमयन्यै च तत्सर्वं दृष्टश्रुतमवर्णयत् ॥
ततोऽत्र दमयन्ती सा पितरं स्वैरमब्रवीत् । निःसंदेहं स एवार्यपुत्रः सूदमिषं श्रितः ॥
तत्तदानयने युक्तिर्मन्मता क्रियतामिह । वतुपर्णस्य नृपतेस्तस्य दूतो विसृज्यताम् ॥
प्राप्तमात्रश्च तं भूपमेवं तत्र ब्रवीतु सः। गतः कापि नलो राजा प्रवृत्तिर्नास्य बुध्यते ॥
  र निरस्य समागम्यतामिति ।।

स गत्वा स तथवाक्तः समुत्सुकः । जगाद सूदरूप त प्रणया५श्वभ न लम् ॥ ३६०
। रथज्ञानं समास्तीत्यवदद्वान् । तत्प्रपय विभेन्मामवैवोत्सहसे यदि ॥ ३७१
के नलो बाढं प्रापयामीत्युदीर्य सः । गत्वा वराश्वोन्संयोज्य सज्जं चक्रे रथोत्तमम् ॥ ३६२
वादोऽयं जाने तया । न दमयन्ती तु सा मरप्राप्तये कृतो स्वप्नेऽपीदृशी भवेत् ॥ ३७४
|बद्च्छामि पश्यामीति विचिन्त्य सः । राज्ञस्तस्यर्तुपर्णस्य सज्जं रथमुपानयत् ॥ ३७५
च नृपे तसिंसस्तं संवाहयितुं रथम् । नलः प्रववृते तार्थजवजैत्रेण रंहसा ॥ ३७४
युतं वस्त्रं प्राप्तुं रथविधारणम् । ब्रुवाणमथ मार्गे तमृतुपर्ण नलेऽब्रवीत् ॥ ३७५
तव तद्वस्रमनेनैव क्षणेन हि । बहूनि योजनान्येष व्यक्तिक्रान्तो रथस्तव ॥ ३७६
सुपर्णस्तमवादीदङ्ग देहि मे । रथज्ञानमिदं तुभ्यंमक्षज्ञानं ददाम्यहम् ॥ ३७७
या भवन्त्यक्षः संख्याज्ञानं च जायते । संप्रत्येव च पश्यान्न वदामि प्रत्ययं तव ॥ ३७८
ने तरुर्योऽयं संख्यामेतस्य तेऽधुनां । वच्म्यहं फलपर्णानां गणयित्वा च पश्य ताम् ॥ ३७९
। फलपर्णानि यावन्त्येव जगाद सः । नलेन गणितान्यासंस्तावन्त्येवात्र शाखिनः ॥ ३८०
तो रथज्ञानमृतुपर्णाय तद्दवैौ । वतुपर्णेऽप्यद्दक्षज्ञानं तस्मै नलाय तत् ॥ ३८१
स्म तज्ज्ञानं नलो गत्वापरे तरौ । सम्यक बुबुधे संख्या पत्रादिष्वत्र तेन सा ॥ ३८२
श्यति यावत्स तावत्तस्य शरीरतः । निरगात्पुरुषः कृष्णस्तं स कोऽसीति पृष्टवान् ॥ ३८३
लेः शरीरान्तर्दमयन्तीवृतस्य ते । ईष्टीय प्राविशं तेन भ्रष्टा बूतेन ते श्रियः ॥ ३८४
शता तेन कार्कीटेन तद् वने । न दग्धस्त्वमहं त्वेष पश्य दुग्धस्त्वयि स्थितः ॥ ३८५
परापकारो हि कृतः स्यात्कस्य शर्मणे । तच्छाम्यवकाशो हि नास्त्यन्येषु न वत्स मे ॥ ३८६
| स कलिस्तस्य तिरोऽभूत्सोऽपि तत्क्षणम् । जातधर्ममतिः प्राप्ततेजाः प्रग्बदभून्नलः ॥ ३८७
चारुह्य रथं तस्मिन्नेवाहि तं जवात् । विदर्भानृतुपर्णं तं प्रपयामास भूपतिम् ॥ ३८८
'हस्यमानोऽत्र घृष्टागमनकारणैः । वतुपणं जनै राजगृहसन्ने समांवसत् ॥ ३८९
तत्र बुद्धा सा श्रुताश्चर्यरथस्वना । मयन्ती जहर्षान्तः संभावितनलागम ॥ ३९०
अथ सा तवमन्वेष्टुं चेटिकां निजाम् । सा चान्विष्यागता चेटी तामुवाच प्रियोत्सुकाम् ॥ ३९१
वा मयान्विष्टमेष यः कोशलेश्वरः । स्वयंवरप्रवादं ते मिथ्या श्रुत्वा किलांगतः ॥ ३९२
( रथचाहेन सूदेन हस्वबहुना । एकेनैव दिनेनाद्य रथविज्ञानशालिना ॥ ३९३
(त्सूदशालायां गत्वा सूदो मयेक्षितः । कृष्णवर्णा विरूपश्च प्रभावः कोऽपि तस्य तु ॥ ३९४
व यत्तस्य पानीयं चरुपूतम् । काष्ठान्यनर्पितानीनि स्वयं प्रज्वलितानि च ॥ ३९५
भोजनैस्तैस्तैर्निष्पन्नं दिव्यमेव च । एत दृष्ट्वा महाश्चर्यं ततश्चाहमिहागता ॥ ३९६
मुखाच्छुत्वा दमयन्ती व्यचिन्तयत् । वश्यान्निवरुणः सूदो रथविद्यारहस्यवित् ॥ ३९७
गतो वैरूप्यमन्यथा । जाने मद्विप्रयोगार्त जिज्ञासेऽहं तथ्यमुम् ॥ ३९८
झरभ्य युक्त्या स्वौ सह चेट्या तयैव सा । तस्यान्तिकं दर्शयितुं प्राहिणोद्दरकावुभौ॥ ३९९
निजशिश दृष्ट्वा कृत्वा चाझे नलश्चिरम् । बद्धधाराप्रवाहेण तूष्णीमरुदक्षुणा ॥ ४००
|ब मे बालै मातामहगृहे स्थितौ । जातं मे तत्स्मृतेर्मुखमित्युवाच च चेटिकाम् ॥ ४०१
शुभ्यां सहगत्य 'चेटी सवै शशंस तत् । दमयन्वै ततः सापि जातास्था सुतरामभूत् ॥ ४०२
श्च तां प्रातः स्खचेटीमादिदेश सा । गत्वा तमृतुपर्णस्य सूदं मद्वचनाद्वद ॥ ४०३
या यद्भवता तुल्यो नान्योऽस्ति सूपकृत् । तन्ममाद्य त्वयागत्य व्यञ्जनं साध्यतामिति ॥ ४०४
स तदा गत्वा नलश्चेट्या तयार्थितः । त्ररतुपर्णमनुज्ञाप्य दमयन्तीमुपाययौ ॥ ४०५
TY muहोणEाच मr ।।
४८

स एवास्मि नलः सत्यं पापः कुलिशकर्कशः। त्वां संतापयता येन व्यामाहनलायतम् ॥
इत्युक्तवान्स पृष्टोऽभूदमयन्त्या तया नलः । यद्येवं तद्वीरूपत्वं कथं प्राप्तो भवानिति ॥
ततः स तस्यै खोदन्तं नलः कुत्तमवर्णयत् । कार्कोटसरूयादारभ्य कलिनिर्गमनावधिम् ॥
तदैव चाग्निशौचं तद्दत्तं कार्कोटकेन सः ।‘प्रावृत्य वस्त्रयुगलं रूपं स्वं प्रत्यपद्यत ॥
दृष्ट्वा नलं पुनरवाप्तनिजाभिरामरूपं तमाशु विकसद्वदनारविन्दा ।
नेत्राम्बुभिः शमितदुःखद्वानलेच हर्ष कमप्यनुपमं दमयन्स्यवाप ॥
बुद्ध च तत्परिजनाप्रमप्रवृत्तादागस्य तत्र सहसा स विदर्भराजः ।
भीमो नलं समभिनन्द्य कृतानुरूपपूजं महोत्सवमयं स्वपुरं चकार ॥
इसता हृदि भीमभूभुजा कृतसंवृत्युपचारसस्क्रियः ।
त्ररतुपर्णनृपोऽपि तं नलं प्रतिपूज्याथ जगाम कोशलान् ॥
अथ निषधनरेश्वरो निजं कलिलैरात्म्यविधृम्भितं नलः।
श्वशुरय स तत्र वणयन्नवसत्प्राणसमासखः सुखम् ॥
गत्वाल्पैश्व दिनैस्ततः स निषधन्सैन्यैः सह श्वशुरै-
रक्षज्ञानजितं विधाय विनतं तं पुष्कराख्यं पुनः ।
धर्मात्मा कृतसंविभागमनुजं देहद्तद्वापरं
राज्यं स्वं मयन्त्यबाप्तिसुखितो भेजे यथावन्नलः ॥
इति स व्याख्याय कथां नगरे तारापुरे द्विजः सुमनाः ।
राजसुतां बन्धुमतीं श्रोषितपतिकामुवाच तां भूयः ॥
एवं देवि सहान्तो विषह्य दुःखं भजन्ति कल्याणम् ।
अनुभूयास्तमनं किल दिनकृत्प्रमुखा. ब्रजन्त्युदयम् ॥
तस्मात्त्वमपि तमाप्स्यसि पतिमनघे प्रोषितागतं न चिरात् ।
कुरु धृतिमरतिं परिहर विहर च पतिकामनालाभैः ॥
इति तं द्विजमुक्तयुक्तवाक्यं बहुनाभ्यर्थं धनेन सतृणं सा ।
अवलम्ब्य धृतिं प्रतीक्षमाणा दयितं बन्धुमती स्वमत्र तस्थौ ॥
अल्पैरेव च तस्या दिनैः स पतिराययौ महीपालः ।
देशान्तरे स्थितां तां जननीमादाय पितृसहितः ॥
आगत्य चामृतांशुः पार्वण इव वारिराशिजललक्ष्मीम् ।
जननयनोत्सवयी बन्धुमतीं नन्दयामास ॥
अथ तत्र तया सहितस्तत्पित्रा पूर्वदतराज्यधुरः ।
स महीपालो बुभुजे राजा सन्नीप्सितान्भोगान् ॥
इत्यात्ममत्रिमरुभूतिमुखान्निशम्य चित्रां कथामनुपमामनुरागरम्याम् ।
रामासखः स नरवाहनदत्तदेवो वत्सेश्वरस्य तनयो भृशमभ्यतुष्यत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलचके षष्ठस्तरङ्गः।


समाप्तश्चायमलंकरवतीलबको नवमः।

॥ श्री ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


शक्तियशों नाम दशमो लम्बकः।


*******


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कृथामृतं द्रमुखाम्बूषेद्भतम् ।


प्रसह्य रसयन्ति ये विगतविप्नलब्धज़्यो


धुरं दधति वैषुधीं भुवि भवप्रसादेन ते ॥


*******


प्रथमस्तरङ्गः ।


यं रिपुभिर्वारणीयं करं नुमः । हेरम्बस्य ससिन्दूरमसिं दूरमधच्छिदम् ॥
पुरदाहाय शंभोः संदधतः शरम् । समं व्यग्रेषु. नेत्रेषु तृतीयमधिकं स्फुरत् ॥
' नृसिंहस्य कुटिला विद्विषो वधे । नखश्रेणी च दृष्टिश्च निहन्तुं दुरितानि वः ॥
ऐश्वरसुतः कौशाम्ब्यां सचिवैः सह । नरवाहनदत्तः स तस्थौ भर्यासखः सुखी ॥
वास्थिते तस्मिन्नास्थानस्थस्य तत्पितुः । वरसेश्वरस्य विज्ञयै तद्वसी वणिगाययौ ॥
तनाम ते प्रतीहारनिवेदितः । प्रविश्य नत्वा राजानं वणिगेवं व्यजिज्ञपत् ॥
सुधरो देव दरिद्रोऽस्तीह भारिकः । अकस्माञ्च ददन्पिबंश्चाद्य स दृश्यते ॥
व गृहं नीत्वा यथेष्टं पानभोजनम् । दत्वा ख क्षीबतां नीत्वा मया पृष्टोऽब्रवीदिदम् ॥
जकुलद्वारास्सरत्नं कटकं मया । उस्पाट्य रत्नमेकं च ततो विक्रीतवानहम् ॥
नारलक्षेण मूल्येन वणिजो मया । दत्तं हिरण्यगुप्तस्य तेनाद्याहं सुखं स्थितः ॥
॥ दर्शितं तेन देवनामाङ्कितं मम । कटकं यत्ततो देव विज्ञप्तोऽद्य मया प्रभुः ॥
वा स वत्सेशस्तत्रानाययति स्म तौ । भारिकं तं सवलयं सरनं वणिजं च तम् ॥
धृतं प्रकोष्ठान्मे भ्रष्टमेतत्पुरभ्रमे । इति तत्कटकं दृष्ट्वा स राजाभिदधे स्वयम् ॥
राजनामाङ्कं लब्ध्वा किं कटकं त्वया । इति पृष्टोऽथ सभ्यैः स राजाने भारिकोऽभ्यधात् ॥
बी कुतो वेद्मि राजनामाक्षराण्यहम् । दारिद्मदुःखदग्धेन लब्धवैतत्स्वीकृतं मया ॥
तेन रनार्थमाक्षिप्तः सोऽब्रवीद्वणिङ् । प्रसह्य (?)मूल्येन मया गृहीतं रत्नमापणे ॥
व राजाभिज्ञानमस्ति तृन्मय(?)मुच्यते । मूल्याटपञ्चसहस्त्रं तु नीतानेन परं स्थितम् ॥
ण्यगुप्तस्य वचो यौगन्धरायणः । श्रुत्वा तत्र स्थितोऽवादीन्नात्र दोषोऽस्ति कस्यचित् ॥
लिपिज्ञस्य भण्यतां भारिकस्य किम् । दारिद्यास्क्रियते चौथं लब्धं केनोज्झितं पुनः ॥
रत्नमाली च न वाच्यो वणिगप्यसौ । एतन्महामत्रिवचो वत्सेशः श्रद्दधे तद् ॥
पञ्चसहस्त्रीं च भरिकेण व्ययीकृताम् । हिरण्यगुप्ताद्वणिजो रत्नं तस्मात्स्वमाददे ॥
चाकरोन्मुक्तं गृहीत्वा कटकं निजम् । भुक्तपञ्चसहस्त्रीको गतभीः सोऽभ्यगाद्रुहम् ॥
(घाती पापोऽयमिति चान्तोद्वषनृपः। रत्नदत्तं स वणिजं कार्यार्थं तममानयत् ॥

गतेषु तेषु राजानुगताऽघचद्वसन्तकः । अह। द्वाभ२ताना प्रत७५९९- १०५ ॥
अस्य भद्रघटोदन्तः संवृत्तो भरिकस्य यत् । तथाहि कश्चिदासीत्प्राक्पुरे पाटलिपुत्रके ॥
शुभक्तः स नाम्ना च प्रत्युई कष्टभारकम् । वनादानीयं विक्रीय पुष्णाति स्म छटुम्बकम् ॥
एकदा चागतो दूरं वनं दैवाद्ददर्श सः । तत्रस्थांश्चतुरो यक्षान्दिव्याभरणवाससः ॥
ते भीतं वीक्ष्य तं प्रीत्या सर्वं पृष्ट्वा यथातथम् । बुङ्ग द रिदमुपन्नकृषा यक्षा बभाषिरे ॥
इहास्मदन्तिके तिष्ठ भद्र कर्मकरो भवन् । अक्लेशं गृहनिर्वाहं करिष्यामो वयं तव ॥
इत्युक्तस्तैस्तथेत्यासीच्छुभदत्तस्तदन्तिके । नानादिपरिचर्यां च कृत्स्नां तेषां चकार सः ॥
संजाते भोजनस्थाने यक्षास्ते जगदुश्च तम् । आहारमस्मानमुतो देहि भद्रघटादिति ॥
अन्तःशन्यं स तं दृष्ट्वा घटं यावद्विलम्बते । तावत्ते णुयका भूयस्तमाहुः सस्मिताननाः ॥
शुभदत्त न वेत्सि त्वं क्षिप हस्तं घटान्तरे । यथेष्टं लप्स्यसे सर्व घटः कामप्रदो ह्यसौ ॥
तच्छुत्वा प्रक्षिपयन्तः पाणिं यावद्भटान्तरे । तावदाङ्गपानादि कामितं दृष्टवानसौ ॥
। शुभदत्तो ददौ तेभ्यो बुभुजे च स्वयं ततः ॥
एवं परिचरन्यक्षान्भक्त्या भीत्या च सोऽन्वहम् । तस्थौ कुटुम्बचिन्तार्तः शुभदत्तस्तदन्तिके ॥
तत्कुटुम्बं च दुःखार्त स्वनादेशेन गुरुकैः। आश्वसितं तत्प्रसादाद्रमते स्म ततश्च सः ॥
सासमात्रेण यक्षास्ते शुभदत्तं तमभ्यधुः । तुष्टः स्मस्तेऽन्या भक्त्या श्रूहि किंचिद्ददाम ते ॥
तच्छुत्व। स जगादैतांस्तुष्टाः स्थ यदि सत्यतः । एष भद्रघटस्तन्मे युष्मभिर्दीयतामिति ॥
ततस्तमूचुर्यक्षास्ते नैतं शक्ष्यसि रक्षितुम् । भद्रं पलायते वेष ततृणीष्वापरं वरम् ॥
इत्युक्तोऽपि स यदैस्तैः शुभत्तोऽपरं यदा । वरं नैच्छत्तदा तस्मै ते तं भद्रघटं ददुः ॥
ततः प्रणम्य तान्हृष्टो घटमाथ तं जवात् । गृहं च शुभदत्तः स्वं प्राप नन्दितबान्धवः ॥
तत्र तस्माद्भटालब्ध्वा भोजनादि निवेश्य तत् । गुध्यर्थमन्यभाण्डेषु सोऽभुक स्वनैः सह ॥
भारमुक्तो भजन्भोगान्पानमत्तोऽथ "तु सः। कुतस्तवैषा भोगश्रीरियष्टच्छयत बन्धुभिः ॥
स व्यक्तमब्रुवन्मूढो गर्वेणेप्सितकामदम् । गृहीत्वा घटकं स्कन्धे प्रारेभे बत नर्तितुम् ॥
नृत्यतस्तस्य च स्कन्धान्मदोद्रेकस्खलद्रुतेः । स भद्रघटको यातः पतित्वा भुवि खण्डशः ॥
तदैव चाक्षतीभूय स जगाम यथागतम् । पूर्वावस्थां च स प्र|प शुभदत्तो विषादवान् ॥
तदेवं पनदोषादिप्रमदाहतबुद्धयः । अभव्याः प्राप्तमप्यर्थं नैव जानन्ति रक्षितुम् ॥
इति भद्रघटाख्यानहासं श्रुत्वा वसन्तकात् । उत्थाय चक्रे वत्सेशः नानाहारादिकाः क्रियाः ॥
नरवाहनदत्तोऽपि नात्वा भुक्त्वान्तिके पितुः । दिनान्ते सखिभिः साकं जगाम भवनं निजम् ॥
तत्र रात्रावनिद्रं तं शयनीयगतं सुहृत् । श्रुण्वसु सचिवेष्वेतेष्ववोचन्मरुभूतिकः ॥
दासीसङ्गच्छया देव जाने नान्तःपुरं त्वया । आहूतं सापि नाहूता तेन निद्राद्य नास्ति ते ॥
तत्किमद्यापि वेश्यासु जानन्नप्यनुरज्यसे । नह्यसां चास्ति सद्भावस्तथा चैतां कथां श्रुणु ॥
अस्तीह चित्रकूटाख्यमृद्धिमन्नगरं महत् । तत्राभूद्रत्नवर्माख्यो महधनपतिर्वणि ॥
ईश्वराराधनादेकस्तस्य नुरजायत । अतश्चश्वरवसोणं नाम्ना चक्रे स तं मुखम् ॥
अधीतविद्यमासन्नयौवनं वीक्ष्य तं च सः । एकपुत्रो वणिङ्मुख्यो रत्नवर्मा व्यचिन्तयत् ॥
रूपिणी कुसृतिः सृष्टा धनप्राणापहारिणी । आढ्यानां यौवनान्धान्मां वेश्या नामेह वेधसा ॥
तदर्पयामि कुट्टन्याः कस्याश्चिदमुमात्मजम् । वेश्याव्याजोपशिक्षार्थे येन ताभिर्न वक्ष्यते ॥
इत्यालोच्य स पुत्रेण सहैवेश्वरवर्मणा । यमजिह्वाभिधानायाः कुट्टन्योः सदनं ययौ ॥
नम् लनं दीर्घदशानां भयनामिकाम । शिक्षयन्तीं दहितरं फट्नीं तां ददर्श सः ॥

न सा पूर्व दुह्याद्रक्तं ततो धनम् । दुग्धाथे च त्यजेदन्तं प्राप्तार्थं पुनराहयेत् ॥ ६३
ने शिशौ वृद्धे विरूपै रूपवत्यपि । वेश्याजनो यो मुनिवत्स चर्थं परमश्रुते ॥ ६४
Iणां दुहितुस्तमुपगात्स कुट्टनीम् । रत्नवर्मा कृतातिथ्यस्तया च समुपाविशत् ॥ ६५
च पुत्रो मे त्वया” शिक्ष्यतामयम् । वेशयोषित्कळ येन वैदग्ध्यं प्राप्नुयादसौ ॥ ६६
tां सहस्त्रं च निष्क्रयं ते ददाम्यहम् । तच्छुत्वा तस्य कामं तं प्रतिपेदे तथेति सा ॥ ६७
शीर्य दीनारान्पुत्रं तस्यै समर्ये च । स तमीश्वरवर्माणं रत्नवर्मा ययौ गृहम् ॥ ६८
रवर्मा स यमजिह्मगृहे कळाः । बघेणैकेन शिक्षित्वा पितुस्तस्य गृहं ययौ ॥ ६९
शवषेश्च पितरं तमुवाच ख अर्थाद्धि धर्मकामौ नः पूजार्थार्थतः प्रद्यु ॥ ७०
गते तस्मै श्रद्धाय स तथेति तत् । पञ्चानां द्रव्यकोटीनां भाण्डं प्रीतो ददौ पिता ॥ ७१
वणिक्पुत्रः ससार्थः स शुभेऽहनि । प्रायादीश्वरवर्माथ स्वर्णद्वीपभिवाञ्छया ॥ ७२
मात्पथि प्राप स काञ्चनपुराभिधम् । नगरं तत्र चासन्नबाह्योद्याने समावसत् ॥ ७३
नुलिप्तश्च प्रविश्य नगरेऽत्र सः । युवा प्रेक्षणकं द्रष्टुमेकं देवकुलं ययौ ॥ ७४
च्च नृत्यन्तीं सुन्दरी नाम लासिकीम् । तारुण्यवातोच्छलितां रूपाब्धेर्लहरीमिव ॥ ७५
| तदा सोऽभूत्तदेकगतमानसः। कुत्रैव कुट्टनीशिक्षा दूरे तस्याभवद्यथा ॥ ७६
श्रेष्य नृत्तान्ते प्रार्थयामास तां च सः । धन्यास्मीति वदन्ती च प्रह्वा खष्यन्वमन्यत ॥ ७७
वा | निवासे स्वे निपुणान्भाण्डरक्षिणः । तस्या ईश्वरवर्मासौ सुन्दर्या वसतिं ययौ ॥ ७८
करकट्याख्या तन्माता तमुपागतम् । अमानयद्भुइचारैस्तैस्तैस्तत्समयोचितैः ॥ ७९
में वासगृहं स्फुरद्रत्नवितानकम् । न्यस्तपर्यङ्कशयनं प्रावेश्यत तया च.सः ॥ ८०
त सुन्दर्या तयानुमतया सह । बिचित्रकरणे नृत्ते सुरते च विदग्धया ॥ ८१
प्रातरागां तां पार्थादनपगामिनीम् । दृष्ट्वा द्वितीयेऽह्नि ततो निर्गन्तुं नाशकच्च सः ॥ ८२
हेमरत्नादिलक्षाणां पञ्चविंशतिम् । तस्यै दिनद्वये तस्मिन्सुन्दर्यं स वणिग्युवा ॥ ८३
प्र धनं भूरि नाहं प्राप्तां भवादृशम् । स एव चेन्मया प्राप्तः किं धनेन करोम्यहम् ॥ ८४
नुबन्धेन सुन्दरीं तदगृहतीम् । माता मकरकट्येवमेकापत्यैव साह ताम् ॥ ८५
स्मदीयं यत्तदस्यैव स्वकं धनम् । तन्मध्ये स्थापयित्वा तद्रुह्यतां पुत्रि का क्षतिः॥ ८६
सुन्दरी मात्रा कृच्छ्ादिव तद्ग्रहीत्। मेने चेश्वरवर्मा तां मूढः सस्यानुरागिणीम् ॥ ८७
पेण नृत्तेन गीतेन च हृतात्मनः । वणिजोऽत्र स्थितस्यथ तस्य मासद्वयं ययौ ॥ ८८
तस्यै सुन्दर्ये कोट्यौ द्वे स ददौ क्रमात् । अथोपेत्यार्थदत्ताख्यः सखा स्वैरमुवाच तम् ॥ ८९
है कुट्टनीशिक्षा सा यत्नोपाजितापि ते । कातरस्यास्त्रविद्येव निष्फलावसरे गता ।॥ ९०
मणि सद्भावो यदस्मिन्बुध्यते त्वया । सत्यं भवति किं जातु जलं मरुमरीचिषु ॥ ९१
क्षीयते यावदिहैव न धनं तव । तावद्रजामो बुट्टा हि क्षमेततैस्पिता न ते ॥ ९२
तेन मित्रेण वणिक्पुत्रो जगाद सः । सत्यं न वेश्यास्वाश्वासः सुन्दरी तु न तादृशी ॥ ९३
मामपश्यन्ती मुखेप्राणानसौ सखे । तद्वा बोधयत्वेतां गन्तव्यं यदि सर्वथा ॥ ९४
स तेनर्थदत्तस्तस्यैव संनिधौ । मातुर्मकरकट्याश्च सुन्दरीमवदत्ततः ॥ ९५
वसामान्या प्रीतिरीश्वरबर्मणि । गन्तव्यं चाधुनावश्यं स्वर्णद्वीपं वणिज्यया ॥ ९६
प्स्यत्ययं लक्ष्मीं ययागत्य त्वदन्तिके । यावत्कालं सुखं स्थास्यत्यनुमन्यस्व तरसखि ॥ ९७
1। साश्रुनयना पश्यन्तीश्वरवर्मणः । मुखं कृतविषादा सा सुन्दरी च तमभ्यधात् ॥ ९८
rतीत किमहं वच्म्यन्तमनवेक्ष्य कः । कस्य प्रत्येति तदलं यद्विधत्तां विधिर्मम ॥ ९९

इति माता किलाश्वस्य कृतसंवित्तया सह । मार्गाने गुप्तमेकस्मिन्कूपे जालमकारयत् ॥
तदा चेश्वरवर्माभूत्तदोलारूढमानसः । शुचेवाल्पाल्पमाहारपानं चक्रे च सुन्दरी ॥
गीतवादित्रनृत्तेषु न बबन्ध रतिं च सा । आश्वस्यते स्म प्रणयैस्तैस्तैरीश्वरवर्मणा ॥
ततो दिने वयस्योक्ते सुन्दरीमन्दिरात्ततः चचालेश्वरवर्मा स कुट्टनीकृतमङ्गलः ॥
अनुवव्राज सोदश्वः सुन्दरी तं समाका । नगराद्वहिरा कूपादुद्धान्तर्जालकात्ततः ॥
ततो निवर्यं यावच्च सुन्दरीं तां प्रयाति सः । तावदात्मा तया कूपे जालपृष्ठे निचिक्षिपे ॥
हा हा स्वामिनि हा पुत्रीत्याक्रन्दः सुमहांस्ततः । दासीनां भृत्यवर्गस्य तन्मातुश्चत्र शुश्रुवे ॥
तेन प्रतिनिवृत्त्यैव समित्रः स वणिक्सुतः । कूपे क्षिप्ततनू कान्त बुद्ध्वा मोहमगात्क्षणम् ॥
सप्रलापं च शोचन्ती तस्मिन्मकरकट्यथ । स्वानवात्तारयद्रुत्यान्कूपे स्निग्धान्ससंविदः ॥
रज्जुभिस्तेऽवतीयैव दिष्ट्या जीवति जीवति । इत्युक्त्वा तां ततः कूपादुत्क्षिपन्ति स्म सुन्दरीम ॥
उत्क्षिप्ता मृतकल्पं सा कृत्वात्मानं निवेदितम् । प्रत्यागतं वणिक्पुत्रमालापं शनकैर्ददौ ॥
समाश्वस्तां समादाय हृष्टस्तां सानुगः प्रियाम् । आगादीश्वरवमसौ प्रत्यावृत्त्यैव तद्वहम् ॥
निश्चित्य सुन्दरीप्रेमप्रत्ययं जन्मनः फलम् । तत्प्राप्तिमेव मत्वा स यात्राबुद्धिं पुनर्जहौ ॥
ततो बद्धस्थितिं तत्र सोऽर्थदत्तः सखा पुनः । तमभ्यधात्सखे मोहाकिमात्मा नाशितस्त्वया ॥
सा भूत्ते सुन्दरीस्नेहप्रत्ययः कूपपाततः । अतक्र्या कुट्टनीकूटरचना हि विधेरपि ॥
पितुश्च ऋषितार्थः किं वक्ष्यसे यास्यसि क वा । तदितोऽद्यापि निर्याहि कल्याणे चेन्मतिस्त ॥
एतत्तस्य वचः सख्युरवधीर्यं वणिग्युवा । मासेनान्यव्ययीचक्रे तत्र कोटित्रयं स तत् ॥
ततो हृतस्खो दत्तार्धचन्द्रकः सुन्दरीगृहात् । तया मकरकट्याथ कुट्टन्या निरवास्यत ॥
अर्थदत्तादयस्ते च गत्वा स्वनगरं द्रुतम् । तत्पित्रे तरसमाचख्युर्यथावृत्तमशेषतः ॥
स तस्पिता रत्नवर्मा तदुद्धा दुःखितो भृशम् । कुट्टनीं यमजिह्मां तां गत्वा वोचद्वणिक्पतिः ॥
गृहीत्वा मूल्यमीदृक्स त्वया से शिक्षितः सुतः । हृतं मकरकटया यत्सर्वस्वं तस्य हेलया ॥
इत्युक्त्वा पुत्रवृत्तान्तं तस्यै स तमवर्णयत् । ततः सा यमजिह्न तं वृद्धकुट्टन्यभाषत ॥
आनाययेह पुत्रं ते करिष्यामि तथा यथा । तस्या मकरकट्यास्तसर्वस्वं स हरिष्यति ॥
एवं तया प्रतिज्ञाते कुट्टन्या यमजिह्वया । तदैव शीघ्र संदिश्य वृत्त्या दानपुरःसरम् ॥
रत्नवर्मा ततस्तस्य पुत्रस्यानयनाय सः । तन्मित्रमर्थदत्तं च प्रजिघाय हितैषिणम् ॥
अर्थदत्तः स गत्वा च तस्काञ्चनपुरं पुरम् । तस्मै तं सर्वसंदेशं शंशंसेश्वरवर्मणे ॥
पुनस्तं चाब्रवीन्पित्र नाकार्षीस्त्वं वचो हि मे । तदद्य बेइयासद्रवो दृष्टः प्रत्यक्षतस्त्वया ॥
अर्धचन्द्रस्त्वया प्राप्तो दत्वा तत्कोटिपञ्चकम् । कः प्राज्ञो वाञ्छति स्नेहं वेश्यासु सिकतासु ॥
किमुच्यते वा भवतो वस्तुधर्मोऽयमीदृशः । तावद्विदग्धो वीरश्च नरो भागी शुभस्य च ॥
यावत्पतति नैवासौ रामाविभ्रमभूमिषु । तदागच्छ पितुः पार्श्व मन्युप्रतिकृतिं कुरु ॥
इत्युक्त्वा सोऽर्थदन्तेन तेनानीयत सत्वरम् । आश्वस्येश्वरवर्मासौ पितुः पार्श्वमुपागतः ॥
पित्रा चैकसुतस्नेहात्सान्त्वयित्वैव तेन सः । नीतोऽभूद्यमजिह्वयाः कुट्टन्या निकटं पुनः ॥
पृष्टश्श्वात्र तयाचख्यौ सोऽर्थदन्तमुखेन तम् । स्खोदन्तं सुन्दीकूपनिपातान्तं धनक्षयम् ॥
यमजिह्मा ततोऽवादी हमेवापराधिनी । यद्विस्मृत्य मया मायामेतामेष न शिक्षितः ॥
पेथ्संक्ररकट्या हि जालमन्तथैषध्यत । तत्पृष्ठे सुन्दरी देहमक्षिपन्न ममार यत् ॥
तदत्रास्ति प्रतीकार इत्युक्त्वा सापि कुट्टनी । आनाययस्वदासीभिरालं नाम स्वमर्कटम् ॥

अ५ २थ यजखमवाशुगन ८९ ‘ब २१ ॥
|
'दरीवेश्म प्राग्वद्गत्वा दिने दिने । एवं गुप्तनिगीर्णस्तान्मृगयस्वामुतो व्यये ॥ १४१
मणिप्रख्यं सैतमालं च सुन्दरी । दत्त्वा ते प्रार्थं सर्वस्वं कपिमेकं ग्रहीष्यति ॥ १४२
नो दत्त्वा निगीर्णाहKयव्ययम् । इमं तस्यै ततो दूरं यायास्त्वमविलम्बितम् ॥ १४३
यमजिह्मा तत्तस्मायीश्वरवर्मणे । मर्कटं तं ददौ भाण्डं पिता कोटिद्वयस्य च ॥ १४४
न स प्रायातकाश्चनपुरं पुनः । सृष्टाग्रदूतः सुन्दर्या तवृहं प्रविवेश च ॥ १४५
धनसर्वस्वं निर्बन्धमिव सुन्दरी । अभ्यनन्दत्ससुहृदं कण्ठाश्लेषादिसंभ्रमैः ॥ १४६
रवर्माथ तत्समश्न क्षणान्तरे । आलमानय गत्वेति सोऽर्थदत्तमभाषत ॥ १४७
। गत्वा च समानीयत मर्कटः । निगीर्णपूर्वदीनारसहस्त्रं स जगाद तम् ॥ १४८
प्रयच्छाद्य दीनाराणां शतत्रयम् । आहारपानस्य कृते ताम्बूलादिव्यये शतम् ॥ १४९
कट्यै च देह्यम्बायै द्विजातिषु । शतं शेषं सहस्राद्यसुन्दर्यं तरसमर्पय ॥ १५०
वमोक्तो मर्कटः स तथैव तान् । उद्योनये दीनारान्प्राङ्गणोन्त्र्ययेष्वदात् ॥ १५१
ग़ानिया नित्यं यावदीश्वरवर्मणा । आलो व्ययेषु दीनारान्दष्यते पक्षत्रकम् ॥ १५२
रकट्येवं सुन्दरी च व्यचिन्तयत् । अहो चिन्तामणिरयं सिद्धोऽस्य कपिरूपधृत् ॥ १५३
सहस्र यो दीनाराणां प्रयच्छति । एषोऽमुना चेदस्माकं दत्तः सिद्धं मनोरथैः ॥ १५४
य समं मात्रा विजनेऽर्थयते स्म तम् । सुन्दरीश्वरवर्माणं भुक्तोत्तरसुखस्थितम् ॥ १५५
यि सत्यं चेदलमेतं प्रयच्छ मे । तच्छुत्वेश्वरवर्मा तं निजगाद हसन्निव ॥ १५६
तस्य सर्वस्वं तच्च दातुं न युज्यते । इत्यूचिवांसं च पुनः सुन्दरी तमुवच सा ॥ १५७
"श्चकोटीवंस्तदयं दीयतामिति । ततं ईश्वरवर्मा च निश्चित्यैव जगाद तम् ॥ १५८
प्रदि सर्वस्वमिदं वा नगरं मम । तथापि युज्यते नैष दातुं किमिति कोटिभिः ॥ १५९
न्दरी स्माह सर्वस्वं ते ददाम्यहम् । देवेतं मर्कटं मह्यमम्बा कुप्यतु नाम मे ॥ १६०
सुन्दरी पादौ जग्राहेश्वरवर्मणः। ऊचुस्ततोऽर्थदत्ताद्या दीयतां यद्भवस्त्विति ॥ १६१
वर्मा तं तथा दातुममन्यत । अनयत्सह सुन्दर्यां दिनं तच्च प्रहृष्टया ॥ १६२
यथमानायै सुन्दरें मर्कटं स तम् । निगीर्णगुप्तदीनारसहस्त्रद्वितयं ददौ ॥ १६३
गृहसर्वस्वं तस्याश्चादाय तक्षणम् । ततः प्रायाद्धृतं चागात्स्वर्णीयं वणिज्यया ॥ १६४
के प्रहृष्टायै ददाबालो दिनद्वयम् । स सहस्र सहस्र तान्दीनारान्याचितः कपिः ॥ १६५
थसकृत्प्रीत्या याच्यमानोऽप्यसौ यद्। नादात्कािचित्तदा मुख्य सुन्दरी तमताडयत् ॥ १६६
Tः क्रुधोत्पत्य मर्कटो दशनैर्न तैः । सुन्दर्यास्तज्जनन्याश्च नन्त्योः पाटितवान्मुखम् ॥ १६७
ननी सा तं स्त्रगद्रक्तमुखी क्रुधा । लगुडैस्ताडयामास तेनालोऽत्र समार सः ॥ १६८
रीक्ष्य सर्वस्वं नष्टमालोच्य दुःखिता । प्राणत्यागोद्यता साभूज्जनन्या सह सुन्दरी ॥ १६९
रकट्या तत्कृत्वा यस्य हृतं धनम् । आलं कृत्वाद्य तेनास्यः सर्वस्वं सुधिया हृतम् ॥ १७०
य कृतं जालमालं ज्ञातं तु नात्मनः । इत्युवाचात्र विज्ञातवृत्तान्तो विहसजनः ॥ १७१
सुन्दरी छुच्छावेहत्यागाच्यवर्यत । स्वजनैर्जननीयुक्ता नष्टार्था पाटितानना ॥ १७२
ताधिकश्रीकः स्वर्णद्वीपाततोऽचिरात् । आगादीश्वरवर्मा तच्चित्रकूटे पितुर्गेहम् ॥ १७३
तमुपागतमजितामितार्थं सुतमालोक्य पिता च रत्नवर्मा ।
अभिपूज्य स कुह्नीं धनेन यमजिह्मां सुमहोत्सवं चकार ॥ १७४
स च विदितातुलमा यो विरक्तचेता विलासिनीस ।
आमीठीभगवर्मा ततोऽत्र ऊतदारसंग्रहः स्वगृहे ॥ १७५

इत मरुभूतवनार्डवस यथा।१९०कया। ।
नरवाहनदत्तस्तच्छुद्धय जहास गोमुखादियुतः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलफलके प्रथमस्तरङ्गः ।


_____


द्वितीयस्तरङ्गः


सद्भावे कथिते मरुभूतिना । आचख्यौ गोमुखो धीमांस्तद्वत्कुसुट्टिकाकथाम् ॥
सिंहाख्यः प्रतिष्ठाने महीपतिः । व्यधायि विधिनान्घथं यः सिंह इव विक्रमे ॥
सुभगा नदीनप्रभवा प्रिया । अलंकारतनुर्दैवी शशिलेखेति चाभवत् ॥
नगरे स्थितं संभूय गोत्रजाः। पञ्चषा गृहमागत्य राजानं पयैवेष्टयन् ॥
|रबाहुः सुबाहुः सुभटतथा । नृपः प्रतापादित्यश्च सर्वेऽप्येते महाबलाः ॥
{ युञ्जनं निराकृत्य स्वमत्रिणम् । राजा विक्रमसिंहोऽसौ युद्धायैषां विनिर्ययौ ॥
संपाते स नृपः सैन्ययोर्घयोः । शौर्यषीद्जारूढः प्रविवेशrइवं स्वयम् ॥
दृष्ट्वा तं दलयन्तं द्विषच्चमूम् । महभटाद्याः पञ्चपि राजन्नोऽभ्यपतन्समम् ॥
मं भूयस्यखिलेऽप्यभिधावति । बलं विक्रमसिंहस्य तदतुल्यमभज्यत ॥
णाख्यस्तं मत्री पार्श्वस्थितोऽब्रवीत् । भग्नमस्मद्वलं तावज्जयो नास्तीह सांप्रतम् ॥
कृतश्चायं बलवद्विग्रहस्वया । तच्छिवायाधुनापीदं मदीयं वचनं कुरु ॥
पादस्मादारुह्य च तुरङ्गमम् । एह्यन्यविषयं यावो जीवजेतास्यरीन्पुनः ॥
रा स्वैरमवतीर्य स वारणात् । हयारूढः समं तेन स्वबळन्निर्ययौ पुनः ॥
गच्छन्नः सन्सहितस्तेन मत्रिणा । राजा विक्रमसिंहोऽसौ क्रमाङज्जयिनीं पुरीम् ॥
काख्यायाः प्रख्यातवसुसंपदः। मत्रिद्वितीयो वसतिं विलासिन्या विवेश सः ॥
गृहायातं दृष्ट्वा सापि व्यचिन्तयत् । पुरुषातिशयः कोऽपि ममायं गृहमागतः ॥
गुणैश्चैष महान्राजेति सूच्यते । तन्मे यथेप्सितं सिध्येदीदृक्चेस्वीकृतो भवेत् ॥
तमुत्थाय स्वागतेनाभिनन्द्य च । चकार महदातिथ्यं राज्ञः कुमुदिकास्य सा ॥
। जगादैनं राजानं सा क्षणान्तरे । धन्याहमद्य सुकृतं प्राक्तनं फलितं मम ॥
मागत्य यदृहं मे पवित्रितम् । तदनेन प्रसादेन क्रीता दसीयमस्मि ते ॥
हस्तिशतं हयानां द्वे तथायुते । मन्दिरं पूर्णरत्नं च तदयन्तमिदं तव ॥
सा कुमुदिका राजानं तमुपाचरत् । स्नानादिनोपचारेण महद्देण समन्त्रिकम् ॥
द्रे साकं तया तत्रार्पितस्वया । राजा विक्रमसिंहोऽसौ खिन्नस्तस्थौ यथासुखम् ॥
णं तस्या याचकेभ्यो ददौ च सः । न च सादर्शयत्तस्य विकारं तुष्यति स्म तु ॥
नुरक्तेयमिति तुष्टं ततो नृपम् । तं सोऽनन्तगुणो मत्री रहोऽवादीसहथितः ॥
देव सद्भावो नास्त्येव कुरुते पुनः । यत्ते कुमुदिका भक्तिं न जाने तत्र कारणम् ॥
अचः श्रुत्वा स राजा निजगाद तम् । मैवं कुमुदिका प्राणान्गपि मुच्छ ति मत्कृते ॥
'षि तदहं प्रत्ययं दर्शयामि ते । इत्युक्त्वा तं स्वसचिवं राज व्याजमिमं व्यधात् ॥
कृत्य ततुं मितपनोऽल्पभोजनंः । चकार मृतमात्मानं निश्चेष्टं लुठिताङ्गकम् ॥
|ष्य शिबिकां निन्ये परिजनेन सः। श्मशानं शोचतानन्तगुणे कुंतकदुःखिते ॥
कात्कुमुदिका वार्यमाणापि बान्धवैः । आगत्य तेनैव समं समारोहचितोपरि ॥

त्मानमस्ये येनैतदर्पितम् । बलं मित्रबलं चान्यत्प्राध्य हन्सो रिपून्रणे ॥ ३६
पेव मत्रिण्यन्नाययौ पुनः । स गुप्तप्रहितश्चारः स च पृष्टोऽब्रवीदिदम् ॥ ३७
याप्तः शशिलेखा तु लोकतः। देवी राज्ञो मृषा श्रुत्वा विपत्तिं वह्निमाविशत् ॥ ३८
त्वा शोकाशनिहतस्तदा । हा देवि हा । सतीत्यादि विललाप स भूपतिः ॥ ३९
ज्ञाततत्वा कुमुदिकात्र । एत्य विक्रमसिंहं तमश्वास्योवाच सा भूपतिम् ॥ ४०
दिष्टं किं देवेनाधुनापि यत् । धनैर्मदीयैः सबलैः क्रियतामरिनिग्रहः ॥ ४१
कृत्वा तद्धनैरधिकं बलम् । ययौ राजा स्वमित्रस्य राज्ञो बलवतोऽन्तिकम् ॥ ४२
तैश्च गत्वा निहत्य
सह तान् । पञ्चप्यरिनृपन्युद्धे तद्राज्यान्यप्यवाप सः ॥ ४३
देकां सोऽब्रवीत्तां सह स्थिताम् । प्रीतोऽस्मि ते तवाभीष्टं किं करोम्युच्यतामिति ॥ ४४
देका सत्यं तुष्टोऽसि चेत्प्रभो । तदुद्धरेदं हृच्छयमेकं मम चिरस्थितम् ॥ ४५
जसुतं श्रीधरं नाम मे प्रियम् । राज्ञल्पेनपराधेन बद्धं तस्माद्विमोचय ॥ ४६
(कल्याणमुत्तमें राजलक्षणैः । एतत्कार्यक्षमं देव भक्त्या सेवितवत्यहम् ॥ ४७
श्यादारोहं त्वच्चितामपि । विफलं जीवितं मत्वा विना तं विप्रपुत्रकम् ॥ ४८
iां स राजावोचद्विलासिनीम् । साधयिष्याम्यहं तत्ते धीरा सुवदने भव ॥ ४९
वचनं संस्मृत्याचिन्तयच्च सः । सत्यं वेश्यास्वसद्भावः प्रोक्तोऽनन्तगुणेन मे ॥ ५०
भैषा वरक्याः कामना मया । इति संकल्प्य सबलः स तमुज्जयिनीमगात् ॥ ५१
त्य तं दत्त्वा च द्रविणं बहु । व्यधात्कुमुदिकां तत्र प्रियसंगमसुस्थिताम् ॥ ५२
नगरं मत्रिमत्रमड्डुयन् । क्रमाद्विक्रमसिंहोऽसौ बुभुजे सकलां महीम् ॥ ५३
प्रमगाधं वेशयोषिताम् ॥ ५४
थां तस्मिन्विरते तत्र गोमुखे । नरवाहनदत्तात्रे जगादथ तपन्तकः ॥ ५५
स्त्रीषु चपलास्वखिलास्वपि । चिरण्टीष्वपि न ग्राह्यो वेशस्वीष्विव सर्वदा ॥ ५६
दृष्टमाश्चर्यं वच्मि तच्छुणु । बलवर्माभिधानोऽभूदस्यामेव वणिक्पुरि ॥ ५७
भार्याभूत्स च वातायनमतः । भव्यं शीलहरं नम ददथैकं वणिक्सुतम् ॥ ५८
नीय तन्मुखेनैव तत्क्षणम् । अरंस्त मदनाक्रन्ता तेन साकमलक्षिता ॥ ५९
तेन यावरसा रमते तथा । तावत्तत्सङ्गिनी ज्ञात समर्पभृत्यबान्धवैः ॥ ६०
एं तां नाज्ञासीदसतीं पतिः । प्रायेण भार्यादौःशील्यं स्नेहान्धो नेक्षते जनः ॥ ६१
स्तस्य समभूद्रळवर्मणः । तेन चन्स्यामवस्थां स क्रमात्संप्राप्तवान्वणि ॥ ६२
स्मिंश्च तद्भया सा दिने दिने । अगादुपपतेस्तस्य निकटं स्वसखीगृहे ॥ ६३
तिष्ठन्त्यमन्येद्युस्तत्पतमृतः । अगच्छसा च तद्भव । तमापृच्छयशु कामुकम् ॥ ६४
तेन पत्या सा तच्छुचा चिताम् । स्वजनैर्वार्यमाणापि शीलशैः कृतनिश्चया ॥ ६५
धैव स्त्रीचित्तस्य गतिः किल । अभ्यासङ्ग च कुर्वन्ति म्रियन्ते च पतिं विना ॥ ६६
रोक्ते क्रमाद्धरिशिखोऽभ्यधात् । अत्रापि देवदासस्य यवृत्तं तन्न किं श्रुतम् ॥ ६७
साख्यो ग्रामे स ह्यभवत्पूर । दुःशीलेति च तस्यासीन्नाश्नान्वथुन गेहिनी ॥ ६८
बासक्तां विविदुः प्रातिवेशिकाः । एकदा देवदसोऽसौ कार्याद्राजकुलं यथै ॥ ६९
व तस्कालं तद्भार्या तद्वधैषिणी । गृहस्योपरिभूमौ तं निदधे परपूरुषम् ॥ ७०
सुरतं सा देवदासं निजं पतिम् । निशीथे तेन जारेण भुक्तसुप्तमघातयत् ॥ ७१

इत्युक्त्वात्र स्थित बल पप्रच्छ तद्भज ९, १ ॥
पृष्ठभूमाविहरुह्य कोऽप्यासीद्दिवसे युवा । रात्रौ तेनावतीर्येव तातो मे पश्यतो हतः ॥
अम्बा तु मां गृहीत्वादौ तातपाधीत्तदोत्थिता । इत्युक्ते शिशुना बुट्टा भार्यांजारेण तं हतम् ॥
जघ्नुस्तद्वन्धवोऽन्विष्य तारं तं तदैव ते ।स्वीकृत्य तं शिशं तां च दुःशीलां निरवासयन् ॥
इत्यन्यरक्तचित्ता स्त्रीभुजंगी हन्त्यसंशयम् । एवं हरिशिखेनोक्ते बभाषे गोमुखः पुनः ॥
किमन्येनेह यदृतं वङ्गसारस्य संप्रति । वत्सेशसेवकस्येह हास्यं तच्छूयतामिदम् ॥
तस्य शूरस्य कान्तस्य सुरूपा मालवोद्भवा । वङ्गसारस्य भार्याभूत्स्वशरीराधिकप्रिया ॥
एकदा तस्य भार्यायास्तस्याः पुत्रान्वितः पिता । निमत्रणाय मालव्यः खोकठोऽभ्याययौ स्वय ॥
वअसारोऽथ सत्कृत्य तं स राज्ञे निवेद्य च । निमन्त्रिततेन समं सभार्यो मालवं ययौ ॥
मासमात्रं च विश्रस्य सोऽत्र श्वशुरवेश्मनि । इदंगाद्राजसेवार्थं तद्भार्या त्वास्त तत्र सा ॥
ततो दिनेषु यातेषु वङ्गसारमुपेत्य तम् । अकस्मात्क्रोधनो नाम सुहृदेवमभाषत ॥
भार्या पितृगृहे त्यक्त्वा किं गृहं नाशितं रैवया । तत्रान्यपुरुषसङ्गः पापया हि कृतस्तया ॥
आगतेन ततोऽवैतदाप्तेन कथितं मम । मा मंस्था वितथं तस्मान्निगृहृतां वहापराम् ॥
इत्युक्त्वा क्रोधने याते स्थित्वा मूढ इव क्षणम् । अचिन्तयद्वसारः शक्रे सत्यं भवेदिदम् ॥
आढ्यके विसृष्टेऽपि सान्यथा नागता कथम् । तदेतां स्वयमानेतुं यामि पश्यामि किं भवेत् ॥
इति संकल्प्य गत्वैव मालवं श्वशुरौ स तौ । अनुज्ञाप्य गृहीत्वैतां भार्यां प्रस्थितवांस्ततः ॥
गत्वा च दूरमध्वानं स युक्त्या वञ्चितानुगः । उत्पथेनाविशद्भार्यामादाय गहनं वनम् ॥
तत्रोपवेश्य मध्ये तां विजने वदति स्म सः । त्वमन्यपुरुषासक्तयाप्तान्मित्रान्मया श्रुतम् ॥
मया चात्र स्थितेनैव यदाहूतासि नागता । तत्सत्यं ब्रूहि नो चेद्वा करिष्ये निग्रहं तव ॥
तच्छुत्वा तमवादीत्सा तवैष यदि निश्चयः । तकि पृच्छसि मां यत्ते रोचते तत्कुरुष्व मे ॥
सावज्ञमाकण्थं वचस्तस्याः स कोपतः । वङ्गसारस्तरौ बढ़ा लेताभिस्तामताडयत् ॥
वस्त्रं हरति यावच्च तस्यास्तवद्विलोक्य ताम् । नमां रिरंसा मूढस्य तस्यजायत रागिणः ॥
ततो निवेश्य बद्धां तां रन्तुमाश्लिष्यति स्म सः । नेच्छति स्म च सा तेन प्राथैमाना जगाद ॥
लताभिस्ताडिता बढं यथाहं भवता तथा । यद्यहं ताडयेयं त्वां तत इच्छामि नान्यथा ॥
तथेति प्रतिपेदे तत्स च व्यसनभोहितः । तृणसारीकुतश्चित्रं वअसारो-मनोभुवा ॥
ततः सहस्तपदं तं सा बबन्ध दृढं तरौ । तच्छत्रेणैव बद्धस्य कर्णनासं चकर्त सा ॥
गृहीत्वा तस्य शस्त्रं च वासांसि च विधाय च । पापा पुरुषवेषं सा यथाकाममगात्ततः ॥
वअसारस्तु तत्रासीच्छिन्नश्रवणनासिकः । गलता शोणितौघेन मानेन च नताननः ॥
अथ तत्रागतः कश्चिद्ध्यर्थं वने भिषक् । दृष्ट्वा तं कृपयोन्मुच्य साधुः स्वं नीतवान्गृहम् ॥
तत्र चाश्वासितस्तेन शनैः स्वगृहमागमत् । स वश्रसारो न च तां चिन्वन्प्राप कुगेहिनीम् ॥
अवर्णयच्च तं तस्मै वृत्तान्तं क्रोधनाय सः । तेनापि वत्सराजाने कथितं सर्वमेव तत् ॥
अयं निष्पौरुषामर्षः स्त्रीभूत इति भार्यया । पुंवेषोऽस्य हृतो नूनं निग्रहश्चोचितः कृतः ॥
इति राजकुले सर्वजनोपहसितोऽपि सः । वङ्गसार इहैवास्ते वञ्जसारेण चेतसा। ॥
तदेवं कस्य विश्वासः स्त्रीषु देवेती गोमुखे । उक्तवत्यथ भूयोऽपि जगाद मरुभूतिकः ॥
अप्रतिष्टं मनः स्त्रीणामत्रापि श्रूयतां कथा । पूर्वं सिंहबलो नाम राजाभूद्दक्षिणापथे ॥
तस्य कल्याणवत्याख्यः सर्वान्तःपुरयोषिताम् । प्रिया माळवसामन्तसुता भार्या बभूव च ॥
तया सह स राज्यं स्वं शासन्नपतिरेकदा । निष्कालितोऽभदलिभिर्देशात्संभय गोत्रजैः ॥
इत

नद्वप च गर्जन्तमायान्तं मण्डलैभैमन् । खङ्गच्छिन्नकरानीकं मुक्तारष्टिमपातयत् ॥
काकी तस्करचमूर्विदलन्नवपङ्कजाः । समाधारण्यविक्रान्तः करी कमलिनीरिव ॥
वं मार्गमतिक्रम्य दृष्टान्यद्भुतविक्रमाम् । मालवं प्राप्य देवीं स्वां सोऽब्रवीत्सत्वसाग ॥
मार्गवृत्तमेतन्मे वाच्यं पितृगृहे हि विक्रमे
त्वया । लज्जैषा देवि का लांघा क्षत्रियस्य ॥
युक्त्वा च तया साकं प्राविशत्तस्पितुगृहम् । संभ्रमात्तेन पृष्टश्च निजं वृत्तान्तमुक्तवान् ॥
दत्तहस्यश्वस्तेनैव श्वशुरेण सः। गजानीकाभिधस्यागाद्राज्ञोऽतिबलिनोऽन्तिकम् ॥
वीं तु कल्याणवतीं भार्यां तां पितृवेश्मनि । तत्रैव स्थापयामास विपक्षविजयोद्यतः ॥
स्मिन्प्रयाते यातेषु दिवसेष्वेकत्र सा । देवी वातायनाग्रस्था कंचित्पुरुषमैक्षत ॥
दृष्ट एव रूपेण तस्याश्चित्तमपाहरत् । स्मरेणाकृष्यमाणा च तत्क्षणं सा व्यचिन्तयत् ॥
नेऽहं नार्यपुत्राद्यसुरूपोऽन्यो न शौर्यवान् । धावयेव तथाप्यस्मिन्पुरुषे बत मे मनः ॥
द्यदस्तु भजाम्येनमिति संचिन्त्य सा तदा । सख्यै रहस्यधारिण्यै स्वाभिप्रायं शशंस तम् ॥
यैवानाय्य नक्तं च. वातायनपथेन सा । अन्तःपुरं तं पुरुषं रज्जू क्षिप्तं न्यवेशयत् ॥
प्रविष्टोऽत्र पुरुषो नैवाध्यासितुमोजसा । शशाक तस्याः पर्यॐ न्यषीदत्पृथगासने ॥
दृष्ट्वा बत नीचोऽयमिति यावद्विषीदति । राज्ञी सा तावदत्रागादुपरिष्टाद्धमन्नहिः ॥
विलोक्य भयोत्थाय सहसा पुरुषोऽत्र सः । धनुरादाय भुजगं जघन विशिखेन तम् ॥
पन्नपतितं तं च गवाक्षेणाक्षिपद्वहिः । हर्षेण तन्त्र्योत्तीण ननर्त स च कातरः ॥
त्यन्तं वीक्ष्य तं विप्रः सा कल्याणवती धृशम् । दध्यौ धिग्धिकिमेतेन निःसन्त्वेनाधमेन मे ॥
नैव तद्विरक्तां तां चित्तज्ञा सा च तत्सखी । निर्गत्याशु प्रविश्यात्र जगाद कृत संभ्रमा ॥
गतस्ते पिता देवि तदयं यातु संप्रति । यथागतेनैव पथा स्वगृहं त्वरितं युवा ॥
व तयोक्ते निर्यातो रज्ज्वा वातायनाद्वहिः। भयाकुलः स पतितो न दैवात्षयतां गतः ॥
ते तस्मिन्नवोचत्तां सा कल्याणवती सखीम् । सखि सुष्टु कृतं नीचो यत्त्वयैष बहिष्कृतः ॥
तं त्वया मे हृद्यं चेतो हि मम दूयते । भर्ता मे व्याघ्रसिंहदीन्निपात्यापहृते ह्रिया ॥
यं तु भुजगं हत्वा हीनसत्वः प्रनृत्यति । तत्तादृशं तं हित्वा किमस्मिन्मे प्राकृते रतिः ॥
इप्रतिष्ठितमतिं धिङ् मां धिगथवा स्त्रियः । या धावन्त्यशुचिं हित्वा कर्णं मक्षिका इव ॥
ते जातानुतापा सा राजं नीत्वा निशां ततः । प्रतीक्षमाणा भर्तारमासीत्तत्र पितुर्युद्दे ॥
(वत्स दत्तान्यबलो गजानीकेन भूभुजा । गत्वा तान्गोत्रजान्पञ्च पापानिसहबलोऽवधीत् ॥
ततः स संप्राप्य पुनः स्वराज्यमानीय भार्या च पितुगृहात्तम् ।
प्रपूर्य तं य श्वशुरं धनौवैर्निष्कण्टकां क्ष्मां सुचिरं शशास ॥
इति वीरे सुभगे च सत्पतौ विवेकिनीनामपि देव योषिताम् ।
चलं मनो धावति यत्र कुत्रचिद्विशुद्धसत्त्वा विरलाः पुनः स्त्रियः ॥
इति मरुभूतिनिगदितामाकण्यै कथां स वत्सराजसुतः ।
नरवाहनदत्तस्तां सुखसुप्तो नीतवान्रजनीम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके द्वितीयस्तरङ्गः।


_____


तृतीयस्तरङ्गः ।


तः प्रातः कृतावश्यकार्यः स सचिवैः सह । नरवाहनदत्तः स्वमुद्यानं विहरन्ययौ ॥

रेत्रिवलीलतालंकृतमध्यमाम् । साक्षादिव स्मरोद्यानवापीशोभाधिदेवताम् ॥
वनीं तां च दृष्ट्वा सोत्कलिकामतः । चान्द्र मूर्तिमिवाम्भोधिश्चक्षुभे स नृपात्मजः ॥
न्दरनिर्माणवैचित्री काष्य सौ विधेः। इति शंसन्स सचिवैः सहितस्तामुपाययौ ॥
माद्रेया ह्या पश्यन्तीं तां च स क्रमात् । पप्रच्छ का त्वं कल्याणि किमिहागमनं च ते ॥
सात्रतीत्कन्या ४णुतैतद्वदामि वः। अस्ति काञ्चनशृङ्गाख्यं पुरं हैमं हिमाचले ॥
नाम्ना स्फटिकयशा विद्याधरेश्वरः । धार्मिकः कृपणानाथशरणागतवत्सलः ॥
अप्रभादेव्यां जातां गौरीवरोद्भवाम् । मां शक्तियशसं नाम जानीहि तनयामिमाम् ॥
Tणप्रिया साहं पञ्चभ्रातृकनीयसी। अतोषयं तदादेशाद्रतैः स्तोत्रैश्च पार्वतीम् ॥
( सकला विद्या द्वा मामेवमादिशत् । पितुर्दशगुणं पुत्रि भावि विद्याबलं तव ॥
नदत्तश्च भर्ता तव भविष्यति । वत्सराजसुतो भाविचक्रवर्ती थुचारिणाम् ॥
॥ शर्वपल्ली मे तिरोऽभूत्तत्प्रसादतः। लब्धविद्याबला चाहं संप्राप्ता यौवनं क्रमात् ॥
शच्च सा रात्रौ देवी मां दत्तदर्शनात् । प्रातः पुत्रि त्वया गत्वा द्रष्टव्यः स निजः पतिः ॥
व्यमिहैवाद्य मासेन हि पिता तव । चित्तस्थितैतत्संकल्पो विवाहं संविधास्यति ॥
श्य तिरोऽभूत्सा देवी याता च यामिनी । ततोऽहमार्यपुत्रैषा त्वामिह द्रष्टुमागता ॥
हे व्रजामीति गदित्वा ससखीजन । उपत्य खं शक्तियशाः सा जगाम पुरं पितुः ॥
नदत्तश्च तद्विवाहोत्सुकस्ततः । विवेशाभ्यन्तरं विग्नः पश्यन्मासं युगोपमम् ॥
गू विमनसं सोऽथ तं गोमुखोऽब्रवीत् । श्रुणु देव कथामेकां तवाख्यामि विनोदिनीम् ॥
काञ्चनपुरीत्याख्यया नगरी पुरा । तस्यां च सुमना नाम महानासीन्महीपतिः ॥
तदुर्गकान्तारमिना येन चक्रिरे । चित्रं विराजमानेन तादृशा अपि शत्रवः ॥
स्थानगतं प्रतीहारो व्यजिज्ञपत् । देव मुक्तालता नाम निषादाधिपकन्यका ॥
स्थतमादाय शुकं द्वारि बहिः स्थिता । वीरप्रभेणानुगता भ्रात्रा देवं दिदृक्षते ॥
वति राज्ञोक्ते प्रतीहारनिदेशतः । भिलकन्या नृपास्थानप्राङ्गणं प्रविवेश सः ॥
एषीयं दिव्यस्त्री कापि नूनमसाविति । सर्वेऽप्यचिन्तयंस्तत्र दृष्ट्वा तदूपमद्भुतम् ॥
प्रणम्य राजानमेवं व्यज्ञापयत्तद। देवयं शास्त्रगजाख्यश्चतुर्वेदधरः शुकः ॥
कृत्स्नासु विद्यासु कलासु च विचक्षणः । मयेश्वरोपयोगित्वादिहानीतोऽद्य गृह्यताम् ॥
अस्तयाद्य प्रतीहारेण कौतुकात् । नीतोऽग्रे नृपतेरेतं शुकः श्लोकं पपाठ सः ॥
राजन्युक्तमिदं सदैव यदयं देवस्य संधुक्ष्यते
धूमश्याममुखो द्विषद्विरहिणीनिःश्वासवातोद्भवैः ॥
एतत्त्वज्ञातमेव यत्परिभवाद्द्वपाम्बुपूरप्लवैः
रासां प्रज्वळतीह दिक्षु दशसु प्राज्यः प्रतापानलः ॥
ठित्वा व्याख्याय शुकोऽवादीपुनश्च सः । किं प्रमेयं कुतः शास्त्राद्रवीम्यादिश्यतामिति ॥
तेविस्मिते राज्ञि मत्री तस्याब्रवीदिदम् । शकै शापाच्छुकीभूतः पूर्वर्षिः कोऽप्ययं प्रभो ॥
अरो धर्मवशात्पुराधीतं स्मरत्यतः । इत्युक्ते मन्त्रिणा राजा स शुकं पृच्छति स्म तम् ॥
5 भद्र मे ब्रूहि स्ववृत्तान्तं क जन्म ते । शुकत्वे शास्त्रविज्ञानं कुतः को वा भवानिति ॥
स बाष्पमुत्सृज्य वदति स्म शुकः शनैः । अवाच्यमपि देवैतच्छुणु वच्मि त्वदज्ञया ॥
न्निकटे राजन्नस्येको रोहिणीतरुः । आम्नाय इव दिग्व्यापिभूरिशाखाश्रितद्विजः ॥

नामुत२५bvन च । अश्नन्मह्म च वितरन्नथ तत्र(स्त मत्पिता ॥ ४०
स तूर्याभिध्मातगोष्ठङ्गनादिनी । आखेटकाय समगाझिल्लसेना भयंकरी ॥ ४१
ण साराक्षी धूलिव्याकुलितांशुका । संभ्रमोढेलचमरीविस्रस्तकबरीभरा ॥ ४२
कुलेखाभूरसहसा सा महाटवी । पुलिन्दवृन्दे विविधप्राणिघाताय धावति ॥ ४३
डितं कृत्वा दिनमाखेटभूमिषु । आगाच्छबरसैन्यं तदा तैः पिशितभारकैः ॥ ४४
द्धशबरस्तत्रानासादितामिषः । अद्राक्षीत्स तर्फ सायं क्षुधितस्तमुपागमत् ॥ ४५
स तत्राशु शुकानन्यांश्च पक्षिणः। आकृष्याकृष्य नीडेभ्यो हत्वा हवा भुवि न्यधात् ॥ ४६
च निकटं यमकिंकरसंनिभम् । तं दृष्ट्वाहं भयाल्लीनः शनैः पक्षान्तरे पितुः ॥ ४७
कुलायं स प्राप्याकृष्यैव पातकी । तातं मे पीडितश्रीवं हत्वा तरुतलेऽक्षिपत् ॥ ४८
तेन समं पतित्वा तस्य पक्षतेः । निर्गत्य तृणपर्णान्तः सभयः प्राविशं शनैः ॥ ४९
में भिल्लोऽसावग्नौ धृष्टानभक्षयत् । शुकनन्यान्समादाय पापः पल निजामगात् ॥ ५०
तभयो दुःखदीर्घ नीत्वा निशामहम् । प्रातभूयिष्ठमुदिते जगचक्षुषि भास्वति ॥ ५१
क्षसंरुद्धवसुधः प्रस्खलन्मुहुः । तृषार्तः पद्मसरसस्तीरमासन्नवर्तिनः ॥ ५२
कृतननमहं तत्सैकतस्थितम् । मुनिं मरीचिनामानं पूर्वपुण्यमिवात्मनः ॥ ५३
य समाश्वास्य मुखक्षिप्तोदबिन्दुभिः । कृत्वा पत्रपुटेऽनैषादाश्रमं कृपया मुनिः ॥ ५४
कुलपतिषं पुलस्यः किलाहसत् । तेनान्यमुनिभिः पृष्टो दिव्यदृष्टिरुवाच सः ॥ ५५
शुकं दृष्ट्वा दुःखेन हसितं मया । वक्ष्यामि चैतत्संबद्धां कथां वो विहिताह्निकः ॥ ५६
छूवणादेष प्राग्वृत्तं च स्मरिष्यति । इत्युक्त्वा स पुलस्त्यर्षिराझिकायोत्थितोऽभवत् ॥ ५७
श्च मुनिभिः पुनरभ्यथितोऽत्र सः । मत्संबद्धां कथामेतां महाभुनिरवर्णयत् ॥ ५८
तिष्प्रभो नाम राजा रत्नाकरे पुरे । आरत्नाकरमुर्वी यः शशासोजतशासनः ॥ ५९
(तपस्तुष्टगौरीपतिवरोद्भवः । हर्षवत्यभिधानायां पुत्रो वैव्यामजायत ॥ ६०
प्रविष्टं यत्सोमं देवी दर्श सा । तेन सोमप्रभं नाम्ना तं चक्रे स्वसुतं नृपः ॥ ६१
स तन्वानः प्रजानां नयनोत्सवम्। राजपुत्रोऽमृतमयैर्गुणैः सोमप्रभः क्रमात् ॥ ६२
|मं रं युवानं प्रकृतिप्रियम् । यौवराज्येऽभ्यषिञ्चत्तं प्रीतो ज्योतिष्प्रभः पिता ॥ ६३
भधानस्य तनयं निजमत्रिणः। ददौ प्रियंकरं नाम मन्त्रित्वे चस्य सङ्गणम् ॥ ६४
म्बरादथं दिव्यमाद्य मातलिः । अवतीर्णस्तमभ्येत्य सोमप्रभमभाषत ॥ ६५
सख शक्रस्यावतीर्णा भवानिह । तेन चाशुश्रवा नाम शक्रेणोचैःश्रवःसुतः ॥ ६६
ते राजन्प्रहितस्तुरगोत्तमः । अत्राधिरूढः शत्रुणामजेयस्त्वं भविष्यसि ॥ ६७
वजिरत्नं तद्दत्वा सोमप्रभाय सः । आत्तपूजः खमुरपत्य ययौ वासवसारथिः ॥ ६८
वैव दिवसं तमुत्सवमनोरमम् । सोमप्रभस्तमन्येद्युरुवाच पितरं नृपम् ॥ ६९
क्षत्रियस्यैष धर्मो यजिगीषुता । तदाज्ञां देहि मे यावद्दिग्जयाय व्रजाम्यहम् ॥ ७०
स पिता तुष्टस्तथेति प्रत्यभाषत । चक्रे ज्योतिष्प्रभस्तस्य यात्रासंविदमेव च ॥ ७१
म्य पितरं दिग्जयाय बलैः सह । प्रायाच्छनैहयारूढः शुभे सोमप्रभोऽहनि ॥ ७२
सोऽश्वरत्नेन तेन दिक्षु महीपतीन् । आजहार च रत्नानि तेभ्यो दुर्वीरविक्रमः ॥ ७३
बधनुस्तेन विद्विषां च शिरः समम् । उन्नतिं तद्धनुः प्राप न तु तद्विषतां शिरः ॥ ७४
कृतकार्योऽथ हिमाद्रिनिकटे पथि । संनिविष्टबलश्चक्रे मृगयां स वनान्तरे ॥ ४५
ठरवितं नापयत्स किंनरम । अभ्यधावच्च तं प्राप्तं तेन शक्रेण वाजिना ॥ ७६

श्रान्तः कथाचदावृत्य स दश महत्सरः । तत्त र ता नशा नतुकामवादवातरत् ॥
दत्त्वा तृणोदकं तस्माथाहृताम्बुफलोदकः। विश्रान्तश्चैकतोऽकस्माद ऋणोद्गीतनिःस्वनम् ॥
गत्वा तदनुसारेण कौतुकान्नातिदूरतः । सोऽपश्यच्छिवलिङ्गाने गायन्तीं दिव्यकन्यकाम् ॥
केयमद्भुतरूपा स्यादिति तं च सविस्मयम् । साप्युदाराकृतिं दृष्ट्वा कृत्वातिथ्यमवोचत ॥
कस्त्वं कथमिमां भूमिमेकः प्राप्तोऽसि दुर्गमाम् । एतच्छुत्वा स्ववृत्तान्तमुक्त्वा पप्रच्छ सोऽपि ॥
त्वं मे कथय कासि त्वं वनेऽस्मिन्का च ते स्थितिः । इति तं पृष्टचन्तं च दिव्यकन्या जगाद ॥
कौतुकं चेन्महाभाग तद्वच्म शृणु मकथाम् । इत्युक्त्वा सा लसद्वष्पपूरा वक्तुं प्रचक्रमे ॥
अस्तीह काञ्चनाभाख्यं हिमाद्रिकटके पुरम् । पञ्चकूटाभिधानोऽस्ति तत्र विद्याधरेश्वरः॥
तस्य हेमप्रभादेव्यां राज्ञः पुत्राधिकप्रियाम् । मनोरथप्रभां नाम विद्धि मां तनयामिमाम् ॥
साहं विद्याप्रभावेण सखीभिः सममाश्रमान् । द्वीपानि कुलशैलांश्च वनान्युपवनानि च ॥
क्रीडित्वा प्रत्यहं चैवमाहारसमये पितुः। आगच्छामि स्वभवनं वासरप्रहरैस्त्रिभिः ॥
एकदाहमिह प्राप्ता विहरन्ती सरस्तटे । मुनिपुत्रकमद्राक्षी सवयस्यमिह स्थितम् ॥
तदुपशोभया सृष्टा दूत्येवाहं तमभ्यगाम् । सोऽपि साकूतया दृश्यैवाकरोस्वागतं मम ॥
ततो ममोपविष्टायाः सखी ज्ञातोभयाशया । कस्त्वं ब्रूहि महाभागेत्यपृच्छत्तद्वयस्यकम् ॥
स चाब्रवीतद्वयस्यो नातिदूरमितः सखि । निवसत्याश्रमपदे मुनिर्दीधितिमानिति ॥
स ब्रह्मचारी सरसि स्नातुमत्र कदाचन । आगतो ददृशे देव्या तत्कालागतया श्रिया ॥
खा तं शरीरेणाप्राप्यं प्रशान्तं मनसैव यत् । सकामा चकमे तेन पुत्रं संप्राप मानसम् ॥
त्वद्दर्शनान्ममोत्पन्नः पुत्रोऽयं प्रतिगृह्यताम् । इति नीत्वैव तज्जातं सा दीधितिमतः सुतम् ॥
बालकं मुनये तस्मै समर्थं श्रीस्तिरोदधे । सोऽप्यनयसलब्धं तं पुत्रं हृष्टोऽग्रहीन्मुनिः॥
रश्मिमानिति नाम्ना च कृत्वा संवर्यं च क्रमात् । उपनीय स सर्वो विद्यः स्नेहादशिक्षयत् ॥
तं रश्मिमन्तं जानीतमेतं मुनिकुमारकम् । श्रियः सुतं मया साकं विहरन्तमिहागतम् ॥
इत्युक्त्वा तद्वयस्येन पृष्टा तेनापि मत्सखी । सा सनामन्वयं सर्वं मदुक्तं तं तदब्रवीत् ॥
ततोऽन्योन्यान्वयज्ञानान्नितरामनुरागिणौ । मुनिपुत्रः स चाहं च यावत्तत्र स्थितावुभौ ॥
तावदेत्य द्वितीया मां स्वगृहादवत्सखी । उत्तिष्ठाहारभूमौ त्वां पिता मुग्धे प्रतीक्षते ॥
तच्छुत्वा शीघ्रमेष्यामीत्युक्त्वावस्थाप्य चात्र तम् । मुनिपुत्रं गताभूवं भीत्या पितुरन्तिकम् ॥
तत्र किंचित्कृताहारा यावच्चाहं विनिर्गता । तावदाद्य सखी सL मामागत्य स्वैरमब्रवीत् ॥
आगतो मुनिपुत्रस्य तस्येह स सखा सखि । स्थितश्च प्राङ्गणद्वारि सवरश्च ममावदत् ॥
मनोरथप्रभापार्श्वमहं रश्मिमताधुना । प्रेषितो व्योमगमनीं विद्यां दत्वैव पैतृकीम् ॥
प्राणेश्वरीं विना तां हि मदनेन स दारुणाम् । दशां नीतो न शक्नोति प्राणान्धारयितुं क्षणम् ॥
तच्छुत्वैवस्मि निर्गत्य तेन युक्तामयायिना । सुनिपुत्रकमित्रेण सख्या चाहमिहागता ॥
प्राप्ता च तमिह द्राक्षा मुनिपुत्रं विना मया । चन्द्रोद्मेनैव समं वृत्तप्राणोद्न्मृतम् ॥
ततोऽहं तद्वियोगातुं निन्दन्ती तनुमात्मनः । प्रवेष्टुमैच्छमनलं गृहीत्वा तत्कलेवरम् ॥
तावद्दिवोऽवतीयैव तेजःपुजाकृतिः पुमान् । आदाय तच्छरीरं तदुत्पत्य गगनं ययौ ॥
अथाहं केवलैवाग्नौ पतितं यावदुद्यता । तावदुचरति स्मैवं गगनादिह भारती ॥
मनोरथप्रभे मैवं कृथा भूयो भविष्यति । एतेन मुनिपुत्रेण तव कालेन संगमः ॥
एतच्छुत्वा परावृत्य मरणात्तत्प्रतीक्षिणी । स्थितास्मीहैव बद्धशा शंकरार्चनतत्परा ॥
नियममोsपि न शे ETCशrer । ॥

त। अथाभदुदेवता । तया सखी प्रषितद्वतां ज्ञातुमेहाद्य मं ॥ ११८
तत्सख्या समं स प्रहिता निजा । सखी तदन्तिकं तेन स्थितस्येकैव संप्रति ॥ ११९
गगनादवतीर्णा तदैव ताम् । स्वसखीं दर्शयामास तस्मै सोमप्रभाय सा ॥ १२०
जीवात पर्णशय्यामकारयत् । सोमप्रभस्य तद्वाहस्यापि घासमदापयत् ॥ १२१
निशां सर्वे तत्र ते प्रातरुत्थिताः । व्योम्नोऽवतीर्णं ददृशुर्विद्याधरमुपागतम् ॥ १२२
परो देवजयो नाम कृतानतिः । मनोरथप्रभामेवमुपविश्य जगाद ताम् ॥ १२३
राजा वक्ति त्वां सिंहविक्रमः । यावत्तव न निष्पन्नो वरस्तावन्न मत्सुता ॥ १२४
ति स्नेहावसखी मकरन्दिका । तदेतां बोधयागत्य येनोद्वाहे प्रवर्तते ॥ १२५
खीस्नेहतां विद्याधरकन्यकाम् । गन्तुं प्रवृत्तां वक्ति स्म राजा सोमप्रभोऽथ सः ॥ १२६
लोकमनवे कौतुकं मम । तत्तत्र नय ममन्थो दत्तघासोऽत्र तिष्ठतु ॥ १२७
तथेत्युक्त्वा व्योम्ना सद्यः सखीयुता । तेन देवजयोत्सङ्गवारोपितेन समं ययौ ॥ १२८
तातिथ्या मकरन्दिकया तया । दृष्टा सोमप्रभं कोऽयमिति स्वैरमपृच्छयत ॥ १२९
भूता च ततः सा मकरन्दिका । सोमप्रभेण तेनाभूत्सद्योऽपहृतमानसा ॥ १३०
मनसा प्राप्य लक्ष्मीं रूपवतीमिव । स तु कः सुकृती योऽस्या वरः स्यादित्यचिन्तयत् ॥ १३१
‘थालापे तामाह मकरन्दिकाम् । मनोरथप्रभा चण्डि कस्मान्नोद्वाहमिच्छसि ॥ १३२
ज्यवोचत्तां त्वयानङ्गीकृते बरे । कथं विवाहमिच्छेयं त्वं शरीरधिका हि मे ॥ १३३
प्रणयं मकरन्दिकयोदिते । मनोरथप्रभावादीवृतो मुग्धे मया वरः ॥ १३४
क्षा हि तिष्ठामीत्युदिते तया । करोमि तर्हि त्वद्वाक्यमित्याह मकरन्दिका ॥ १३५
साथ ज्ञातचित्ता जगाद ताम् । सखि सोमप्रभः पृथ्वीं भ्रान्त्वा प्राप्तोऽतिथिस्तंव ॥ १३६
सकारः कर्तव्यः सुन्दरि त्वया । इत्याकण्यैव जगदे मकरन्दिकया तया ॥ १३७
मया सर्वमिदमेतस्य सांप्रतम् । अर्घपात्रीकृतं कामं स्वीकरोतु यदीच्छति ॥ १३८
तटप्रीतिं क्रमादावेद्य तत्पितुः। मनोरथप्रभ चक्रे तयोरुद्वाहनिश्चयम् ॥ १३९
भो लब्धधृतिस्तुष्टो जगाद ताम् । त्वदाश्रममहं यामि सांप्रतं तत्र जातु मे ॥ १४०
वीं सैन्यमागच्छेन्मयधिष्ठितम् । मामप्राप्याहिताशङ्कि तच्च गच्छेत्पराङ्मुखम् ॥ १४१
ग्वृत्तान्तं बुद्धगत्य ततः पुनः । निश्चित्य परिणेष्यामि शुभेऽह्नि मकरन्दिकाम् ॥ १४२
तथेत्युक्त्वा तमनैषीन्निजाश्रमम् । मनोरथप्रभा देवजयाङ्कारोपितं पुनः ॥ १४३
यो मन्त्री तस्य सोमप्रभस्य सः। विचिन्वानश्च पदवीं तत्रैवागात्ससैनिकः ॥ १४४
ततस्मै प्रहृष्टो निजमत्रिणे । सोमप्रभः स्ववृत्तान्तं यावत्सर्वे स शंसति ॥ १४५
यौ दूतः शीघ्रमागम्यतामिति । लेखे लिखित्वा संदेशमादाय पितुरन्तिकात् ॥ १४६
मादय सचिवानुमतेन सः । पित्राज्ञामनतिक्रामञ्जगाम नगरं निजम् ॥ १४७
नेष्यामि न चिरादित्युवाच च । मनोरथप्रभां तां च तं च देवजयं व्रजन् ॥ १४८
प्रयो गत्वा तत्सर्वं मकरन्दिकाम् । तथैवाबोधयत्तेन जज्ञे सा विरहातुरा ॥ १४९
रतिं लेभे न गीते न सखीजने । शुकानामपि शुश्राव न विनोदवतीर्गरः ॥ १५०
सा भेजे का कथा मण्डनादिके । प्रयत्नैर्बध्यमानापि पितृभ्यां नामहीद्युतिम् ॥ १५१
सिनीपत्रशयनं चाचिरेण सा । उन्मादिनीव बभ्राम पित्रोरुद्वेगदायिनी ॥ १५२
पेदे सा समाश्वासयतोस्तयोः। वचस्तदा तौ कुपितौ पितरौ शपतः स्म ताम् ॥ १५३
निःीके कंचित्कालं पतिष्यसि । अनेनैव शरीरेण स्वजातिस्मृतिवर्जिता ॥ १५४

१चा वरदाभूभ्रष्ट' तन!।श्राव । म ग । श्र ॥
थैव तस्य भार्या च सा जातारण्यसूकरी । सोऽयं शुकः पुराधीतं वेत्ति चैव तपोबलात् ॥
थ कर्मगतिं चित्रां दृष्टस्य हसितं मया । एतां राजसदस्युक्त्वा कथां चैष विमोक्ष्यते ॥
गेमप्रभश्च तामस्य सुतां द्युचरजन्मनि । प्राप्स्यत्येव निषादीत्वमागतां मकरन्दिकाम् ॥
नोरथप्रभा तं च जातं संप्रति भूमिपम् । रश्मिमन्तं मुनिसुतं तदैव पतिमाप्स्यति ॥
सप्रभोऽपि पितरं दृgा गत्वा तदाश्रमे । सांप्रतं स प्रियाप्राथै झर्वमाराधयन्स्थितः ॥
याख्याय कथां तत्र पुलस्त्यो व्यरमन्मुनिः। अहं च जातिमस्मार्षे हर्षशोकपरिप्लुतः॥
तो येनाहमभवं नीतस्तत्कृपयाश्रमम् । स मरीचिमुनिस्तन्न गृहीत्वा मामबघीयत् ॥
तपक्षश्च पक्षित्वसुलभाच्चपलादहम् । इतस्ततः परिभ्राम्यन्विद्याश्चर्यं प्रदर्शयन् ॥
|षादहस्ते पतितः क्रमप्राप्तस्त्वदन्तिकम् । इदानीं च मम क्षीणं दुष्कृतं पक्षियोनिजम् ॥
इति सदसि कथामुदीर्थे तस्मिन्विदुषि शुके विरते विचित्रवाचि ।
सपदि स सुमनोमहीभृदसीप्रमदतरङ्गितविस्मृतान्तरात्मा ॥
अत्रान्तरे तं परितुष्य शंभुः स्वप्ने च सोमप्रभमादिदेश ।
उत्तिष्ठ राजन्सुमनोनृपस्य पार्श्व व्रज प्राप्स्यसि तत्र कान्तम् ॥
मुक्तलताख्या पितृशापतो । हि भूत्वा निषादी मकरन्दकाख्या ।
आदाय तं स्वं पितरं गतस्य राज्ञोऽन्तिकं सा शुकतामवाप्तम् ॥
स्मरिष्याति त्वां तु विलोक्य जातिं विद्याधरी सा विनिवृत्तशपा ।
अन्योन्यविज्ञानविवृद्धहर्षशोभी भविष्यत्यथ संगमो वाम् ॥
इति भूमिपतिं निगद्य तं गिरिशः स्वाश्रमगां तथैव ताम् ।
अपरां स मनोरथप्रभां भगवान्भक्तकृपालुरब्रवीत् ॥
यो रश्मिमान्मुनिसुतोऽभिमतो वरस्ते जातः स संप्रति पुनः सुमनोभिधानः।
तत्तत्र गच्छ तमवाप्नुहि स स्वजातिं सद्यः स्मरिष्यति शुभे तव दर्शनेन ॥
एवं ते सोमप्रभविद्याधरकन्यके पृथग्विभुना ।
स्वपदेष्टे नृपतेस्तस्य सः सुमनसस्तद् ययतुः ॥
सोमप्रभं तत्र च तं विलोक्य संस्मृत्य जातिं मकरन्दिका स्वम्।
दिव्यं प्रपद्येव निजं वपुस्तज्जग्राह कण्ठे चिरशापमुक्ता ॥
सोऽपि प्रसादद्भिरिजापतेस्तां संप्राप्य विद्याधरराजपुत्रीम् ।
सोमप्रभः साकृतिदिव्यभोगलक्ष्मीमिवाश्लिष्य कृती बभूव ॥
स चापि दृश्चैव मनोरथप्रभां स्मृतस्वजातिः सुमनोमहीपतिः ।
प्रविश्य पूर्वी नभसयुतां तनं मुनीन्द्रपुत्रश्च बभूव रश्मिमान् ॥
तया च संगम्य पुनः स्वकान्तया चिरोत्सुकः स प्रययौ स्वमाश्रमम्।
ययौ स सोमप्रभभूपतिश्च तां प्रियां समादाय निजां निजं पुरम् ॥
शुकोऽपि भुक्त्वैव स वैहगीं तनं जगाम धाम स्वतपोभिराजितम्।
इतीह दूरान्तरितोऽपि देहिनां भवत्यवश्यं विहितः समागमः ॥
इति नरवाहनदत्तो निजसचिवाद्रमुखास्कथां श्रुत्वा ।
अद्भुतविचित्ररुचिरां शक्तियशः सोत्सुकस्तुतोष तद् ॥

द्याधरीयुग्मकथामाख्याय गोमुखः । नरवाहनदत्तं तमुवाच सचिवग्रणीः ॥
सहन्तेऽत्र लोकद्वयहितैषिणः। सामान्या अपि कामादेरावेगं कृतबुद्धयः ॥
शूरवर्माख्यो बभूव कुलपुत्रकः। राज्ञः कुळधराख्यस्य सेवकः ख्यातपौरुषः ॥
'दागतो जातु प्रविष्टोऽशङ्कितं गृहे । भार्या स्वेनैव मित्रेण ददर्श स्वैरसंगताम् ॥
यम्य स क्रोधं चिन्तयामास धैर्यतः । किं मित्रद्रोहिणैतेन पशुना निहतेन मे ॥
यानया वापि पापया निगृहीतया । किं करोम्यहमप्येनमात्मानं पापभागिनम् ॥
ध्य परित्यज्य तावुभावप्युवाच सः । हन्यामहं तं युवयोर्यु पश्येयं पुनः पुनः ॥
ऽयमितो भूयो मम लोचनगोचरम् । इत्युक्त्वा तेन मुक्तौ तौ ययतुः कापि दूरतः ॥
यां परिणीयाभूच्छूरवर्मा सुनिर्युतः । एवं देव जितक्रोधो न दुःखस्यास्पदीभवेत् ॥
ध विपदा देव जातु न बाध्यते । तिरश्वामपि हि प्रज्ञा श्रेयसे न पराक्रमः ॥
श्वण्विमां सिंहवृषभादिगतां कथाम् । आसीत्कोऽपि वणिक्पुत्रो धनवान्नगरे क्कचित् ॥ १
। वणिज्यार्थं गच्छतो मथुरां पुरीम् । भीरवोढा युगं कर्षन्भरेण युगभङ्गतः ॥
पवणोद्धृतकर्दमे स्खलितः पथि । संजीवकाख्यो वृषभः पपाताद्धेर्वचूर्णितैः ॥
आतनिश्रेष्टमसिद्धोस्थापनक्रमः। निराशस्तं चिरात्यक्त्वा वणिक्पुत्रो जगाम सः ॥
जीवको दैवसमाश्वस्तो वृषः शनैः उत्थाय शान्सुमृदूनश्नन्प्रकृतिमाप्तवान् ॥
यमुनातीरं हरितानि तृणानि सः । खन्स्वच्छन्दचारी सन्पुष्टङ्गो बलवानभूत् ॥
नककुदो माद्यन्हरदृषोपमः । शृङ्गोत्पाटितवल्मीकः स च तत्रोन्नदन्मुहुः ॥
चाभवत्तत्र नातिदूरे वनान्तरे । सिंहः पिङ्गलको नाम बिक्रमाक्रान्तकाननः ॥
तस्यास्तां मूत्रिणौ जम्बुकावुभौ । एको दमनको क्रम तथा करटकोऽपरः ॥
। जातु तोयार्थमागच्छन्यमुनातटम् । तस्यारान्नादमनैषीत्संजीवककञ्झतः ॥
श्रुतपूर्व तं तन्नादं दिश्च मूर्छितम् । स सिहोऽचिन्तयस्कस्य बत नादोऽयमीदृशः ॥
महत्सर्वं किंचित्तिष्टत्यवैमि तत् । तद् िदृष्चैव मां हन्याद्वनाद्वापि प्रवासयेत् ॥
ऽपीतपानीय एव गत्वा वनं दृतम् । भीतः सिंहो निगृह्यासीदाकारमनुयायिषु ॥
ज्ञो दमनकः स सत्री तस्य जम्बुकः। तमवोचत्करटकं द्वितीयं मत्रिणं रहः॥
मी पयः पातुं गतोऽपीत्वैव तत्कथम् । आगतस्त्वरितं भद्र प्रष्टव्योऽत्रैष कारणम् ॥
रटकोऽघदीव्यापारोऽस्माकमेष कः। श्रुतस्त्वया न वृत्तान्तः किं कीलोत्पदिनः कपेः ॥ २
जापि केनापि वणिजा देवतागृहम् । कर्तुं प्रारब्धमभवद्भरिसंभृतदारुकम् ॥
करः काष्ठं क्रकचोर्वार्धताटितम् । दत्तान्तःकीलयन्त्रं ते स्थापयित्वा गृहं ययुः ॥
त्य तत्रैको वानरश्चापरोत्प्लुतः। कीलव्यस्तविभागेऽपि काष्ठे तस्मिन्नुपाविशत् ॥
तरे मुखे मृत्योरिव तत्रोपविश्य च । झीलमुत्पाटयामास हस्ताभ्यां निष्प्रयोजनम् ॥
खातकीलेन सह काष्ठेन तेन च । तद्भगद्वयसंघट्टपीडिताङ्गो ममार सः ॥
यस्य यत्कर्म स तत्कुर्वन्विनश्यति । तस्माकि मृगराजस्य विज्ञातेनाशयेन नः ॥
टकाच्छुत्वा धीरो दमनकोऽब्रवीत् । अन्तर्भूय प्रभोः प्रायो विशेषः सर्वदा बुधैः ॥
नाम न कुर्वीत केचलोदरपूरणम् । एवं दमनकेनोक्ते साधुः करटकोऽब्रवीत् ॥
तिप्रवेशो यो न धर्मः सेवकस्य सः। इति चोक्तः करटकेनेदं दसनकोऽभ्यधात् ॥
मानुरूपं हि फलं सर्वोऽपि वाञ्छति । श्व तुष्ययस्थिमात्रेण केसरी धवति द्विपे ॥
भव करटकोऽवादीदेवं कृते यदि । कुप्यति प्रत्युत स्वामी तद्विशेषफलं कुतः ॥

योपविष्टश्च सिंहं पिङ्गळकं स तम् । स्वामिनं कृतसत्कारं क्षणदेवं व्यजिज्ञपत् ॥
मगतस्तावदेव भूयो हितस्तव । हितः परोऽपि स्वीकार्यों हेयः स्वोऽप्यहितः पुनः ॥
यतोऽषि मूल्येन मार्जारः पोष्यते हितः। अहित हन्यते यत्नाढ्यहजातोsपि मूषकः ॥
यं च हितैषिभ्यो भृत्येभ्यो भूतिमिच्छता । अपृष्टैरपि कर्तव्यं तैश्च काले हितं प्रभोः ॥
सिषि चेदेव न कुप्यसि न निहुषे । पृच्छामि तदहं किंचिन्नचोद्वेगं करोषि चेत् ॥
मनकनोक्तः सिंहः पिङ्गलकोऽब्रवीत् । विश्वासार्हऽसि भक्तोऽसि तन्निःशङ्कं त्वयोच्यताम् ॥
झलकेनोक्तेऽवोचद्दमनकोऽथ सः । देव पनीयपानार्थं तृषितो गतवानसि ॥
जलः किं त्वमागतो विमना इव । एतत्तद्वचनं श्रुत्वा स मृगेन्द्रो व्यचिन्तयत् ॥
iऽस्म्यमुना तर्हिक भक्तस्यास्य निगृह्यते । इत्यालोच्याब्रवीत्तं स ऋणु गोप्यं न तेऽस्ति मे ॥
‘गते नात्र नादोऽपूर्वः श्रुतो मया । स चास्मदधिकस्योभो जाने सत्त्वस्य कस्यचित् ॥
शब्दनुरूपेण प्रायेण प्राणिना यतः । प्रजापतेर्विचित्रो हि प्राणिसर्गेऽधिकाधिकः ॥
हे प्रविष्टेन न शरीरं न मे वनम् । तस्मादितो मयान्यत्र गन्तव्यं कानने कचित् ॥
दिनमाह स्म सिंहं दमनकोऽथ तम् । शूरः सन्नियता देव किं वनं त्यक्तुमिच्छसि ॥
भज्यते सेतुः स्नेहः कर्णेजपेन तु । अरक्षणेन मन्त्रं च शब्दमात्रेण कातरः ॥
शब्दास्ते ते हि भवन्त्येव भयंकराः। परमार्थमविज्ञाय न भेतव्यमतः प्रभो ॥
अ भेरीगोमायुकथेयं श्रूयतां त्वया । कोऽपि कापि वनोद्देशे गोमायुरभवत्पुरा ॥
यार्थी भ्रमन्वृत्तयुद्धां प्राप्य भुवं ध्वनिम् । गम्भीरमेकतः श्रुत्वा भीतो दृष्टिं ततो ददौ ॥
श्चरौ भेरीमपश्यत्पतितस्थिताम् । किमीदृशोऽयं प्राणी स्यात्कोऽप्येवंरूपशब्दकृत् ॥
चिन्तयन्हृष्टा निःस्पन्दां तामुपागतः । यावत्पश्यति तावत्स नायं प्रणीत्यबुध्यत ॥
ऋच्छरस्तम्बहतचर्मपुटोद्भवम् । शब्दं निरूप्य तस्यां च स गोमायुर्जहौ भयम् ॥
चिद्रक्ष्यसनान्तरित्युत्पाट्य स पुष्करम् । प्रविश्य वीक्षते यावत्केवले दारुचर्मणी ॥
शब्दमात्रेण किं बिभ्यति भवादृशाः। मन्यसे यदि तत्तत्र तद्विज्ञातुं व्रजाम्यहम् ॥
वान्मनको गच्छ शक्तोऽसि चेदिति । गदितस्तेन सिंहेन स ययौ यमुनातटम् ॥
ब्दानुसारेण यावत्स्वैरं स गच्छति । तावतृणानि खादन्तं वृषभं तं ददर्श सः ॥
चान्तिकं तस्य कृत्वा तेन च संविदम् । गत्वा तस्मै स सिंहाय यथावस्तु शशंस तत् ॥
स त्वया दृष्टः संस्तवश्च कृतो यदि । तदिहानय तं युक्त्या तावत्पश्यामि कीदृशः ॥
वा स प्रहृष्टस्तं सिंहः पिङ्गलकस्ततः । वृषस्य प्राहिणोत्तस्य पार्श्व दमनकं पुनः ॥
यति तुष्टस्त्वामस्मत्स्वामी मृगाधिपः। इति गत्वा दमनकेनोक्तः स वृषभो भयात् ॥
r प्रतिपेदे तत्तद् गत्वा पुनर्वनम्। तं निजस्वामिनं सिंहं तस्याभयमदापयत् ॥
येन चाश्वास्य ततः संजीवकं स तम् । वृषभं तं दमनकोऽनैषीत्केसरिणोऽन्तिकम् ॥
गतं तं प्रणतं दृष्ट्वा सिंहः कृतादरः । उवाचेहैव तिष्ठ त्वं मत्पार्ये निर्भयोऽधुना ॥
तेन तत्रस्थेनाहृतः स तथा क्रमात् । उक्ष्णा यथान्य विमुखस्तद्वशोऽभूदस केसरी ॥
मनकोऽवादीत्खिन्नः करटकं रहः। पश्य संजीवकहृतः स्वामी नाबामवेक्षते ॥
वामिषं भुले न भागं नौ प्रयच्छति । मूढबुद्धिः प्रभुश्चायमुक्ष्णानेनाद्य शिक्ष्यते ॥
मयैव दोषोऽयं यदेतं वृषमानयम् । तत्तथाहं करिष्यामि यथोक्षायं विनद्यति ॥
व्यसनाचायं निवत्स्यैति यथा प्रभुः । एतदमनकाच्छुत्वा वचः करटकोऽथ सः ॥

भ१: 1 I०५ सरस का।चत् । मत्यास्तत्र पलायन्त तस्य दृष्टपथद्यात् ॥ ७९
या तन्स मत्स्यानब्रवीद्वकः । इहागतो मत्स्यघाती पुरुषः कोऽपि जालवान् ॥ ८०
युष्मान्गृहीत्वा निहनिष्यति । तत्कुरुध्वं मम वचो विश्वासो वोऽस्ति चेन्मयि ॥ ८१
Rः स्वच्छमज्ञातमिह धीवरैः। एत तत्र निवासार्थं नीत्वैकैकं क्षिपामि वः ॥ ८२
रूचे मत्स्यैस्तैर्जडबुद्धिभिः । एवं कुरुष्व विश्वस्ता वयं त्वय्यखिला इति ॥ ८३
5कं मत्स्यानीत्वा शिलातले । विन्यस्य भक्षयामास स बहून्विप्रलम्भकः ॥ ८४
तं तं मकरस्तत्सरोगतः । एको बकं तं पप्रच्छ नयसि क तिमीनिति ॥ ८५
ह बको मत्स्यानुवाच यत् । तेन भीतो झषोऽवोचत्स मामपि नयेति तम् ॥ ८६
गर्धान्धबुद्धिरादाय तं बकः। उपत्य प्रापयति तद्यावद्वध्यशिलातलम् ॥ ८७
सास्थिशकलान्यत्र वीक्ष्य सः। तं बुध्यते स्म मकरो बकं विश्वस्य भक्षकम् ॥ ८८
न्यस्तमात्रस्तस्य स तत्क्षणम् । बकस्य मकरो धीमांश्चकर्ताविह्वलः शिरः ॥ ८९
स्यानां यथावत्स शशंस तत् । ते चप्यभिननन्दुस्तं तुष्टाः प्राणप्रदायिनम् ॥ ९०
तस्मान्निष्प्रज्ञस्य बलेन किम् । एतां च सिंहशशयोः कथामत्रापरां शृणु ॥ ९१
सिंहएकवीरोऽपराजितः । स च यं यं ददर्शात्र सत्त्वं तं तं न्यपातयत् ॥ ९२
तः सर्वैः संभूयान्न मृगादिभिः। आहराय तवैकैकं प्रेषयामो दिने दिने ॥ ९३
Hत्वा स्वार्थहानिं करोषि किम् । इति तद्वचनं सिंहः स तथेत्यन्घमन्यत ॥ ९४
फैकं तस्मिन्नन्वहमश्नति । एकदा शशकस्यागाद्वार एकस्य तत्कृते ॥ ९५
+ गच्छशशो धीमानचिन्तयत् । स धीरो यो न संमोहमापत्कालेऽपि गच्छति ॥ ९६
यौ तद्युक्तं तावत्करोम्यहम् । इत्यालोच्य स ते सिंहं विलम्ब्य शशकोऽभ्यगात् ॥ ९७
स्बेन केसरी निजगाद सः । अरे वेला व्यतिक्रान्ता ममाहारे कथं स्वया ॥ ९८
कें वा कर्तव्यं ते मया शठ। इत्युक्तवन्तं तं सिंहं प्रह्वः स शशकोऽब्रवीत् ॥ ९९
भोऽयं स्ववशो नाहमद्य यत् । मार्गे विधार्य सिंहेन द्वितीयेनोज्झितश्चिरात् ॥ १००
लाङ्गलं सिंहः क्रोधारुणेक्षणः। सोऽब्रवीत्को द्वितीयोऽसौ सिंहो मे दर्यतां त्वया ॥१०१
| देवेत्युक्त्वा सोऽपि निनाय तम् । तथेत्यन्वागतं सिंहं दूरं कूपान्तिकं शशः ॥ १०२

  1. पश्येयुक्तस्तत्र च तेन सः। शशकेन क्रुधा गर्जन्सिहोऽन्तः कूपमैक्षत ॥ १०३

तोये स्वं प्रतिबिम्बं निशम्य च । स्वगर्जितप्रतिरवं मत्वा तत्रातिगर्जितम् ॥ १०४
पेन तद्वधाय मृगाधिपः । आस्मानमक्षिपत्कूपे मूढोऽत्रैव व्यपादि च ॥ १०५
तीर्थे मृत्योरुत्तार्य चाखिलान् । मृगान्नात्वा तदाख्याय स्ववृत्तं ताननन्दयत् ॥ १०६
मं बलं न तु पराक्रमः । यप्रभावेण निहतः शशकेनापि केसरी ॥ १०७
व प्रज्ञया स्वमभीप्सितम् । एवं दमनकेनोक्ते तूष्णीं करटकोऽभवत् ॥ १०८
"पि तस्य पिङ्गलकस्य सः। सिंहस्य स्वप्रभोरासीदन्तिके दुर्मना इव ॥ १०९
तेन तमुवाच जनान्तिकम् । बुद्ध्वा न युज्यते तूष्णीं स्थातुं देव वदाम्यतः ॥ ११०
च' ब्रूयाद्यदीच्छेत्स्वामिनो हितम्। तद्विहायान्यथाबुद्धिं सद्विज्ञप्तिमिमां शृणु ॥ १११
ऽयं त्वां हत्वा राज्यं चिकीर्षति । मन्त्रिणा हि सतानेन त्वं भीरुरिति निश्चितः ॥ ११२
(घांसुश्च शृङ्गयुग्मं निजायुधम् । निर्भया जीवथ सुखं मयि राज्ञि तृणाशने ॥ ११३
यमुं मृगेन्द्रं मांसभोजनम् । आश्वास्योपजपत्येवं प्राणिनश्च वने वने ॥ ११४
rी मिळनि आर्म ते । एवं वमनकेनोक्तः स तं पिङ्गलकोऽभ्यधात ॥ ११५

एत क्रुत्वा दमनकः प्राह मा मैवमादिश । यस्तुल्यः क्रियते राज्ञा न तद्वच्छीः प्रसर्पति ॥
द्वयोर्दत्तपदा सा च तयोरुच्छूितयोश्चला । न शक्नोति चिरं स्थातुं ध्रुवमेकं विमुञ्चति ॥
प्रभुश्च यो हितं द्वेष्टि सेवते चाहितं सद् । स वर्जनीयो विद्वद्भिर्वेदैर्जुष्टातुरो यथा ॥
अप्रियस्य प्रथमतः परिणामे हितस्य च। वक्ता श्रोता च यत्र स्यात्तत्र श्रीः कुरुते पदम् ॥
न शृणोति सतां मञ्जम सतां च श्रुणोति यः। अचिरेण स संप्राप्य विपदं परितप्यते ॥
तदस्मिनुक्ष्णि कः स्नेहस्तव देव किमस्य वा । दुह्यतोऽभयदानं तच्छरणागतता च का ॥
किं चैतस्य भवत्पार्ये नित्यसंनिहितस्य.गोः। देव कीटाः प्रजायन्ते ये तन्मूत्रपुरीषयोः ॥
ते चेद्विशन्ति मत्तेभदन्ताघातत्रणावृते । शरीरे भवतः किं न वृत्तः स्याद्युक्तितो वधः ॥
दुर्जनश्चेत्स्वयं दोषं विपश्चितं करोति तत् । उत्पद्यते स तत्सङ्गवत्र च धूयतां कथा ॥
राज्ञः कस्यापि शयने चिरमासीदलक्षिता। यूका कुतश्चिदागत्य नाम्ना मन्दविसर्पिणी ॥
अकस्मात्तत्र चोपेत्य कुतोऽपि पवनेरितः । विवेश शयनीयं तद्वीटिभो नाम मत्कुणः ॥
मन्निवासमिमं कस्मादागतस्त्वं व्रजान्यतः । इति मन्दविसर्पिण्या स दृष्ट्वा जगदे तया ॥
अपीतपूर्व पास्यामि राजास्सृक्तत्प्रसीद मे । देहीह वस्तुमिति तामवादीत्सोऽपि टीटिभः ॥
ततोऽनुरोधादह स्म सा तं यद्येवमास्व तत् । किं त्वस्य राज्ञो नाकाले दंशो देयस्त्वया सखे ॥
देयोऽस्य दंशः सुप्तस्य रतासक्तस्य वा लघु। तच्छुत्वा टीटिभः सोऽत्र तथेत्युक्त्वा व्यतिष्ठत ॥
नक्तं शय्याश्रितं तं च नृपमाशु ददंश सः । उत्तस्थौ च ततो राजा हा दष्टोऽस्मीति स ब्रुवन ॥
ततः पलायिते तस्मिस्त्वरितं मत्कुणे शठे । विचित्य राजभृत्यैः सा लब्धा यूका व्यपाद्यत ॥
एवं टीटिभसंपर्कान्नष्टा मन्दविसर्पिणी । तसंजीवकसङ्गस्ते न शिवाय भविष्यति ॥
न मे प्रत्येषि चेत्तत्त्वं स्वयं द्रक्ष्यस्युपागतम् । शिरो धनानं दर्पण ४ङ्गयोः शूलशातयोः ॥
इत्युक्त्वा विकृतिं तेन नीतो दमनकेन सः। सिंहः पिङ्गलकश्चक्रे वध्यं संजीवकं हृदि ॥
लब्ध्वा तस्याशयं स्वैरं क्षणाद्दमनकस्ततः । तस्य संजीवकस्य(गात्स विषण्ण इवान्तिकम् ॥
क्रिमीदृगसि किं मित्र शरीरे कुशक्रे तव । इति पृष्टश्च तेन(त्र वृषेण स जगाद तम् ॥
किं सेवकस्य कुशलं कश्च राज्ञां सदा प्रियः । कोऽर्थी न लाघवं यातः कः कालस्य न गोचः ॥
इत्युक्तवन्तं पप्रच्छ तं स संजीवकः पुनः । किमुद्विग्न इवैवं त्वं वयस्याद्योच्यतामिति ॥
ततो दमनकोऽवदीच्छूणु प्रीत्या वदामि ते । मृगराजो विरुद्धोऽसौ जातः पिङ्गलको ॥
निरपेक्षोऽस्थिरस्नेहो हत्वा त्वां भोक्तुमिच्छति । हिंस्र परिच्छदं चास्य पश्यामि प्रेरकं सदा ॥
वचो दमनकस्यैतत्स पूर्वप्रत्ययादृजुः । सत्यं विचिन्त्य वृषभो विमना निजगाद तम् ॥
धिक्सेवाप्रतिपन्नोऽपि क्षुद्रः क्षुद्रपरिग्रहः। प्रभुबैरिस्वमेवैति तथा चेमां कथां णु ॥
आसीन्मद्स्कटो नाम सिंहः कापि वनान्तरे । त्रयस्तस्यानुगाश्चासन्द्वीपिवायसजम्बुकः॥
स संहोऽत्र वनेऽद्राक्षीददृष्टचरमे कद । करभं सार्थविभ्रष्टं प्रविष्टं हसनाकृतिम् ॥
कोऽयं प्राणीति साश्चर्यं वदत्यस्मिन्मृगाधिपे । उष्ट्रोऽयमिति वक्ति स्म देशद्रष्टात्र वायसः ॥
ततो दत्ताभयस्तेन सिंहेनानाय्य कौतुकात् । उष्ट्रः सोऽनुचरीकृत्य स्वान्तिके स्थापितोऽभव ॥
एकदा भणितोऽस्वस्थः स सिंहो गजयुद्धतः। उपवासान्बहूंश्चक्रे स्वस्यैस्तैः सहितोऽनुगैः॥
ततः क्लान्तः स भक्ष्यार्थे भ्रमन्सिहोऽनवाप्य तत् । किं कर्यमित्यपृच्छत्तानुष्ठं मुक्वानुग ॥
ते तमूचुः प्रभो वाच्यमस्माभिर्युक्तमपदि । उष्ट्रेण साकं किं सख्यं किं नासावेव भक्ष्यते ॥
तृणाशी चायमस्माकं भक्ष्य एवामिषाशिनाम् । बहूनामामिषस्यार्थं किं चैकस्त्यज्यते न वि ॥

सौ प्रीयते त्वयि। इत्युक्तो वायसेनोद्भः साधुस्तत्प्रत्यपद्यत ॥ १५६
काकेन तेन सः। ततः काकोऽब्रवीद्देव स्वायत्तं भुङ्क्ष्व मासिमम् ॥ १५७.
ते सिंहेन जम्बुकः। मां भुङ्क्ष्वेत्यवत्तं च ख तथैव निराकरोत् ॥ १५८
इक्ष्वेति तमप्यसैौ। नाभुङ्क हरिरुष्ट्रोऽथ बभाषे भुङ्क्ष्व मामिति ॥ १५९
| कृत्वा च खण्डशः । उष्ट्रतैर्भक्षितः सद्यः ससिंहैर्वायसादिभिः ॥ १६०
पैङ्गलको मेयि । प्रेरितोऽकारणं राजा प्रमाणमधुना विधिः ॥ १६१
व्यो हंसपरिच्छदः। न गृध्रपरिवारस्तु हंसोऽपि किमुतापरः ॥ १६२
|द्दमनकोऽनृजुः। धैर्येण साध्यते सर्वे शृणु वच्म्यत्र ते कथाम् ॥ १६३
सभार्यो वारिधेस्तटे । धृतगर्भा सती भार्या टिट्टिभी निजगाद तम् ॥ १६४
प्रसूताया ममेह हि । हरेदपत्यान्यम्भोधिः कदाचिद्यमूर्मिभिः ॥ १६५
ठूभः स जगाद ताम् । न शक्नोति मया साकं विरोधं कर्तुमम्बुधिः ॥ १६६
मैवं का ते तुलाब्धिना । हितोपदेशोऽनुष्ठेयो विनाशः प्राप्यतेऽन्यथा ॥ १६७
कूर्मः कापि सरस्यभूत् । तस्यास्तां सुहृदौ हंसौ नाम्ना चिकट संकटौ ॥ १६८
सि तंत्र तौ । इंसावन्यत्सरो गन्तुकामौ कूर्म जगाद सः ॥ १६९
तं तत्र मापि । तच्छुत्वा तावुभौ हंसौ कूर्म तं मित्रमूचतुः ॥ १७०
i गन्तुमुद्यत । तत्रागन्तुं तवेच्छचेत्कार्यमस्मद्वचस्त्वया ॥ १७१
येष्टि दिवि व्रजन् । निरालापोऽवतिष्ठेथा भ्रष्टो वैयापत्स्यसेऽन्यथा ॥ १७२
सा सह तौ नभः । कूर्मणोत्पेततुर्हसौ प्रान्तयोरातयष्टिौ ॥ १७३

  • तैौ कूर्महारिणौ । ददृशुस्तद्धोवर्तनगराश्रयिणो जनाः॥ १७४

भ्यामिति तैर्जनैः । क्रियमाणं कलकलं स कूर्मश्चपलोऽशृणोत् ॥ १७५
ते वक़द्विहाय ताम् । यष्टि ख पृच्छन्हंसौ तौ भ्रष्टो जने जनैर्मुवि ॥ १७६
में यष्टिच्युतो यथा । इत्थं तयोक्तटिट्टिभ्या टिट्टिभः स जगाद ताम् ॥ १७७
तप्येतां कथां शुणु । नद्यन्तःस्थे हद्देऽभूवन्वापि मत्स्याः पुरा त्रयः ॥ १७८
पन्नमतिस्तथा। तृतीयो यद्भविष्यश्च त्रयस्ते सहचारिणः ॥ १७९
न मार्गेण गच्छताम् । अहो अस्मिन्हृदे मरस्याः सन्तीति किल शुश्रुवः ॥ १८०
(स्रोतः प्रविश्य सः । अनागतविधाताथ बुद्धिमानन्यतो ययौ ॥ १८१
तत्रैवाविकम्पितः। अहं प्रतिविधास्यामि भयं चेदापतेदिति ॥ १८२
द्भविष्यस्तु तत्र सः । अथागत्याक्षिपजलं तत्र ते धीवरा ह्रदे ॥ १८३
प्रत्युत्पन्नमतिः सुधीः । कृत्वा निस्पन्दमात्मानं तिष्ठति स्म मृतो यथा ॥ १८४.
न्नसु तिमिघातिषु । पतित्वा स नदीस्रोतस्यगच्छद्भुतमन्यतः ॥ १८५
द्वर्तनविवर्तने । कुर्वन्गृहीत्वा निहतो मन्दबुद्धिः स धीवरैः ॥ १८६
यास्याम्यम्बुधेर्भयात् । इत्युक्त्वा टिट्टिभो भार्या तत्रैवासीत्स्वनीडके ॥ १८७
इंकारं महोदधिः । दिवसैश्च प्रसूता सा तज्ञाय तत्र टिट्टिभी ॥ १८८
तस्या जलधिरूमिणाः। पश्यामि टिट्टिभोऽयं मे किं कुर्यादिति कौतुकात् ॥ १८९
प्रोक्तमभूत्तव । इत्याह रुदती सा तं टिट्टिभी टिट्टिभं पतिम् ॥ १९०
तां स्वभार्यामभाषत । पश्येह किं करोम्यस्य पापस्य जलधेरहम् ॥ १९१

तस्मादत्यक्तधैर्येण भाव्यमापदि धीमता । उपस्थितमिदानीं तु युद्धे पिङ्गलकेन ते ॥
यदैवोरिक्षप्तलाङ्गलश्चतुर्भिश्चरणैः समम् । उत्थास्यति स ते विद्याः प्रजिहीर्थं तदैव तम् ॥
सज्जो नतशिरा भूत्वा भृङ्गाभ्यामुदरे च तम् । हत्वाभिपतितं कुर्याः कीर्णान्ननिकरं रिपुम् ॥
एवमुक्त्वा दमनकः संजीबकवृषं स तम्। गत्वा करटकायोभौ सिद्धभेदौ शशंस ौ ॥
ततः संजीवकः प्रायाच्छनैः पिङ्गलकान्तिकम् । जिज्ञासुरिङ्गिताकारैश्चित्तं तस्य मृगप्रभोः ॥
ददशोंक्षिप्तलाङ्गलं युयुत्सुं तं समाङ्गिकम् । सिंहं सिंहोऽप्यपश्यत्तं शङ्कचूतखमस्तकम् ॥
ततः प्राहरदुत्पत्य स सिंहोऽस्मिन्वृषे नवैः । वृषोऽपि तस्मिञ्जङ्गाभ्यां प्रावर्तष्टाहवस्तयोः ॥
तच दृष्ट्वा दमनकं साधुः करटकोऽब्रवीत् । किं स्वार्थसिद्ध्यै व्यसनं प्रभोरुत्पादितं त्वया ॥
संपत्प्रजानुतापेन मैत्री शाठ्येन कामिनी। पारुष्येणाहूता मित्र न चिरस्थायिनी भवेत् ॥
अलं वा यो बहु ब्रूते हितवाक्यावमानिनः । स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ॥
पूर्वमासन्वने कापि वानरा यूथचारिणः । ते शीते जातु खद्योतं दृष्ट्वाग्निरिति मेनिरे ॥
तस्मिंश्च तृणपर्णानि विन्यस्याङ्गमतापयन् । एकस्तु तेषां खद्योतमधमत्तं मुखानिलैः ॥
तदृष्ट्वा तत्र तं प्राह पक्षी सूचीमुखाभिधः । नैषोऽग्निरेष खद्योतो मा छेशमनुभूरिति ॥
तच्छुत्वाप्यनिवृत्तं तं पक्षी सोऽभ्येत्य वृक्षतः । न्यवारयद्यन्निर्बन्धास्कपिस्तेन चुकोप सः ॥
क्षिप्तया शिलया तं च सूचीमुखमचूर्णयत् । तस्मान्न तस्य वक्तव्यं यः कुर्यान्नहितं वचः ॥
अतः किं वच्मि दोषाय भेदस्तावत्कृतस्त्वया । दुष्टया क्रियते यच्च बुद्धथा तन्न शुभं भवेत् ॥
तथा चाभवतां पूर्वं भ्रातरौ द्वौ वणिक्सुतौ । धर्मबुद्धिस्तथ दुष्टबुद्धिः क्वचन पत्तने ॥
तावद्यार्थं पितुर्गेहाद्वा देशान्तरं सह । कथंचित्स्वर्णदीनारसहस्रद्वयमापतुः ॥
तद्वहीत्वा स्वनगरं पुनराजग्मतुश्च तौ । वृक्षमूले च दीनारान्भूतले तान्निचख्नतुः ॥
शतमेकं गृहीत्वा च दीनाराणां विभज्य च । परस्परं समांशेन तस्थतुः पितृवेश्मनि ॥
एकदा दुष्टबुद्धिः स गत्वा तरुतलात्ततः । एक एवाग्रहीत्स्वैरं दीनारांस्तानसव्ययी ॥
मासमात्रे गते तं च धर्मबुद्धिमुवाच सः। एह्यार्यं विभजावस्तान्दीनारानस्ति मे व्ययः ॥
तच्छुत्वा धर्मबुद्धिस्तां गत्वा भूमिं तथेति सः । चखान तेनैव समं दीनारान्यत्र तत्रयधात् ॥
संप्राप्ता न यदा ते च दीनाराः खातकात्ततः । तदा स दुष्टबुद्धिस्तं धर्मबुद्धेि शठोऽब्रवीत् ॥
नीतास्ते भवता तन्मे स्वमर्थं दीयतामिति । न ते नीता मया नीतास्त्वयेत्याह स्म तं च सः ॥
एवं प्रवृत्ते कलहे सोऽश्मनाताडयच्छिरः। दुष्टबुद्धी राजकुलं धर्मबुद्धिं निनाय च ॥
तन्नोक्तखस्खपझौ तावनासादितनिर्णयैः । स्थाषितावा दिनच्छेदमुभौ राजाधिकारिभिः ॥
यस्य मूले न्यधीयन्त दीनारास्ते वनस्पतेः । स साक्षी वक्ति यन्नीतास्तेऽमुना धर्मबुद्धिना ॥
इत्युवाचाथ तान्दुष्टबुद्धी राजाधिकारिणः । प्रक्ष्यामस्तर्हि तं प्रातरित्यूचुस्तेऽतिविस्मिताः ॥
ततस्तैर्धर्मबुद्धिश्च दुष्टबुद्धिश्च तावुभौ । दत्तप्रतिभुवौ मुक्तौ विभिन्नौ जग्मतुर्रहम् ॥
दुष्टबुद्धिस्तु वस्तूक्त्वा दत्त्वार्थं पितरं रहः । भव मे वृक्षगर्भान्तः स्थित्वा साक्षीत्यभाषत ॥
बाढमित्युक्तवन्तं च नीत्वा महति कोटरे । निवेश्य तं तरौ तत्र रात्रौ स गृहमाययौ ॥
प्रातश्च राजाधिकृतैः सह तौ भ्रातरौ तरुम् । गत्वा पप्रच्छतुः कस्तान्दीनारान्नीतवानिति ॥
दीनरान्धर्मबुद्धिस्तान्नीतवानिति स स्फुटम् । तवृक्षकोटरान्तःस्थस्ततोऽभाषत तत्पिता ॥
तदसंभाव्यमाकण्यै निश्चितं दुष्टबुद्धिना । अत्रान्तः स्थापितः कोऽपीत्युक्त्वाधिकृतकाश्च ते ॥
तरुगमै ददुधैमं येनाध्मातः स निःसरन्। निपत्याधोगतः क्ष्मायां दुष्टबुद्धिपिता मृतः ॥

कस्यापि जातं जातमभक्षयत् । भुजगोऽपत्यमागत्य स संतेपे ततो बकः ॥ २३४
तेनाथ बकेन नकुलालयात् । आरुह्याहि बिलं यावन्मत्स्यमांसं व्यकीर्यत ॥ २३५
लस्तच खादंस्तदनुसरतः । दृष्ट बिलं प्रविष्टस्तं सापत्यमवधीहिम् ॥ २३६
पायेन कार्यमन्यच्च मे श्रुणु । आसीकोऽपि तुलाशेषः पित्र्यार्थात्प्राग्वणिक्सुतः ॥ २३७
हस्त्रेण घटितां तां तुलां च सः । कस्यापि वणिजो हस्ते न्यस्य देशान्तरं ययौ ॥ २३८
ततो यावत्तस्मान्मृगयते तुळाम् । आखुभिर्भक्षिता सेति तावत्तं सोऽब्रवीद्वणिक् ॥ २३९
दु तल्लोहं तेन जग्धं तदाखुभिः। इति सोऽपि तमाह स्म वणिक्पुत्रो हसन्हृदि ॥ २४०
न च ततो वणिजोऽस्मात्स भोजनम् । सोऽपि संतुष्य तत्तस्मै प्रदातुं प्रत्यपद्यत ॥ २४१
ह कृत्वास्य वणिजः पुत्रमर्भकम् । स्नातुं वणिक्सुतः प्रायाद्दत्तामलकमात्रकम् ॥ २४२
तं निक्षिप्य गुप्तं कापि सुहृहे । एक एवाययौ तस्य स धीमान्वणिजो गृहम् ॥ २४३
स इत्येवं पृच्छन्तं वणिजं च तम् । श्येनेन सोऽर्भको नीतः खान्निपत्येयुवाच सः ॥ २४४
त्वया पुत्र इति क्रुद्धेन तेन च । नीतः स वणिजा राजकुलेऽप्याह स्म तत्तथा ॥ २४५
मिदं श्येनो नयेत्कथमिवार्भकम् । इति सभ्यैश्च तत्रोक्ते वणिक्पुत्रो जगाद सः ॥ २४६
ते लौही देशे यत्र महातुला। तत्र द्विपमपि श्येनो नयेकिं पुनरर्भकम् ॥ २४७
शैौतुकात्पृष्टवृत्तान्तैस्तस्य दापिता । सभ्यैस्तुळ सा तेनापि स आनीयार्पितोऽर्भकः ॥ २४८
घटयन्त्यभीष्टं बुद्धिशालिनः । त्वया तु सहसेनैव संदेहे प्रापितः प्रभुः ॥ २४९
5च्छुस्वावादी दमनको हसन् । मैवं किमुक्षयुद्धेऽस्ति सिंहस्य जयसंशयः ॥ २५०
आघातघनव्रणविभूषणः । क केसरी क दान्तश्च प्रतोदक्षतविग्रहः ॥ २५१
ल्पतो यावज्जम्बुकौ तौ परस्परम् । तावत्संजीवकवृषं युद्धे पिङ्गलकोऽवधीत् ॥ २५२
तस्मिन्हते स किल पिङ्गलकस्य तस्य पाश्र्वे समं करटकेन मृगाधिपस्य ।
तस्थौ ततो दमनको मुदितश्चिराय मन्त्रित्वमप्रतिहतं समवाप्य भूयः । २५३
इति नरवाहनदत्तो नीतिमतो बुद्धिविभवसंपन्नाम् ।
मन्निवराद्भोमुखतः श्रुत्वा चित्रां कथां जहर्ष भृशम् ॥ २५४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके चतुर्थस्तरङ्गः ।


_____


पञ्चमस्तरः ।


यशःसोकं गोमुखः स विनोदयन्। नरवाहनदत्तं तं मत्री पुनरभाषत ॥ १
कथा देव त्वया मुग्धकथां श्रुणु । मुग्धबुद्धिरभूत्कश्चिदाढ्यस्य वणिजः सुतः ॥ २
वणिज्यायै कटाहद्वीपमेकद। भाण्डमध्ये च तस्याभून्महानगुरुसंचयः ॥ ३
ग्रभाण्डस्य न तस्यागुरु तत्र तत् । कश्चिज्जग्राह तद्वासी जनो वेत्ति न तत्र तत् ॥ ४
यस्ततोऽङ्गारान्दृष्ट्वापि क्रीणतो जनान् । स कालागुरु दग्ध्वा तदङ्गारानकरोज्जडः ॥ ५
गरमूल्येन तच्चागत्य ततो गृहम् । तदैव कौशलं शंसन्स ययौ लोकहास्यताम् ॥ ६
गुरुदायेष शूयतां तिलकार्षिकः । बभूव कश्चिद्रामीणो भूतप्रायः कृषीवलः ॥ ७
वेत्तिलान्भृष्टान्भुक्त्वा स्वादूनवेत्य तान् । भृष्टानेवावपह्रींस्तादृशोपन्तिवाञ्छया ॥ ८
वजातेषु नष्टार्थं तं जनोऽहसत् । तिलकार्षिक उक्तोऽसौ जलेऽफ्रिक्षेपकं श्रुणु ॥ ९
रफ़ेकश्चित्पुमान्निशि स चैकदा। प्रभाते देवतापूजां करिष्यन्नित्यचिन्तयत् ॥ १०

यामिकुम्भाख्यो नासिकारोपणं शुणु । बभूव कश्चित्पुरुषो मूख़ मूढमतिः केचित् ॥
चिपिटग्राणां गुरुं चोतुङ्गनासिकम् । दृष्ट्वा तस्य प्रसुप्तस्य नासां छित्त्वाग्रहीङ्गुरोः ॥
व नासिकां छित्वा भार्यायास्तामरोपयत् । गुरुनासां मुखे तस्या न च तत्रारुरोह सा ॥
यगुरू तेन च्छिन्ननासौ कृतावुभौ । अधुना वनवासी च पशुपालो निशाम्यताम् ॥
यो महमुग्धः कोऽप्यासीद्धनवान्वने । तस्य धूर्ताः समाश्रित्य मित्रस्वे बहवोऽमिलन् ॥
गदुराढ्यस्य सुता नगरवासिनः । त्वकृते याचितास्माभिः सा च पित्रा प्रतिश्रुता ॥
। स ददौ तुष्टतेभ्योऽर्थं तं च ते पुनः। विवाहस्तव संपन्न इत्यूचुर्दिवसैगरैः ॥
सुतरां तुष्टस्तेभ्यो भूरि धनं ददौ । दिनैश्च तं वदन्ति स्म पुत्रो जातस्तवेति ते ॥
तेन सर्वे च मूढस्तेभ्यः समर्य सः । पुत्रं प्रत्युत्सुकोऽस्मीति प्रारोदीचापरेऽहनि ॥
|त्त लोकस्य हासं शृतैः ख वञ्चितः । पशुभ्य इव संक्रान्तजडिमा पशुपालकः ॥
श्रुतो देव ण्वलंकारलम्बकम् । प्रायः कश्चित्खनन्भूमिं प्रापालंकरणं महत् ॥
जकुलाचौरैर्नात्वा तत्र निवेशितम् । यदृहीत्वा स तत्रैव भार्या तेन व्यभूषयत् ॥
मेखलां मून हारं च जघनस्थले। नूपुरौ करयोस्तस्याः कर्णयोरपि कङ्कणौ ॥
ख्यापितं लोकैर्जुह्वा राजा जहार तत् । तस्मात्स्खाभरणं तं तु पशुप्रायं मुमोच सः ॥
करणो देव श्रुणु वच्म्यथ तूळिकम् । मूर्घः कश्चित्पुमांस्तूलविक्रयायापणं ययौ ॥

  • ति तत्तस्य न जग्राहात्र कश्चन । तावद्ददर्श तत्राग्नौ हेम निष्टप्तशोधितम् ॥

रेण विीतं गृहितं ग्राहकेण च । तदृष्ट्वापि स ततूलमिच्छशोधयितुं जडः ॥
प्रक्षेप दग्धे च तस्मिल्लोको जहास तम् । श्रुतोऽयं तूलिको देव खर्जुरीछेदकं शृणु ॥
स्रः समाहूय न्ययोज्यन्ताधिकारिभिः । प्रास्या राजकुलादिष्टं खरानयनं प्रति ॥

  1. सुखग्राह्या खजूरपतितां स्वतः खलं तत्र खर्जुरीः सर्वा ग्रामे स्वकेऽच्छिनत् ॥

ताश्च कलितशेषखब्रूरसंचयाः । उत्थाप्यारोपयामासुर्न चैषां सिद्ध्यति स्म तत् ॥
तखीरा आहतारोपणेन ते । खर्जुरीछेदनं बुद्ध्वा राज्ञा प्रत्युत दण्डिताः ॥
“रहासोऽयं निध्यालोकनमुच्यते । निधानदर्श केनापि कोऽप्याजहे महीभुजा ॥
कपि पलाय्यायमिति राजकुमत्रिणा । नेत्रे तस्योदपाट्येतां निधानस्थानदर्शिनः ॥
न्यपश्यन्तं गतावप्यगतौ समम् । अन्धं दृष्ट्वा च तं मत्री स जडो जहसे जनैः ॥
लोकनं श्रुत्वा शूयतां लवणाशनम् । बभूव गह्रो ग्रामवासी कोऽपि जडः पुमान् ॥
ण गृहं जातु नीतो नगरवासिना । भोजितो लवणखान्यन्नानि व्यञ्जनानि च ॥
स्वादुतान्नादेरित्यष्टच्छरख गट्ठरः । प्राधान्याल्लवणेनेति तेनोचे सुहृदा तदा। ॥
हैि. भोक्तव्यमित्युक्त्वा लवणस्य सः । पिष्टस्य मुष्टिमादाय प्रक्षिप्याभक्षयन्मुखे ॥
|स्य दुर्मुर्द्धरोष्ठं श्मश्रीणि चालिपत् । हसतस्तु जनस्यात्र मुखं धवलतां ययौ ॥
श्रुतो देव त्वया गोदोहकं णु । ग्राम्यः कश्चिदभून्मुग्धो गैरेका तस्य चाभवत् ॥
स्यान्वहं धेनुः पयःपलशतं ददौ । कदाचिच्चाभवत्तस्य प्रत्यासन्नः किलोत्सवः ॥
प्रहीष्यामि पयोऽस्याः प्राज्यमुत्सवे । इति मूर्धः स नैवैतां मासमात्रं दुदोह गाम् ॥
वश्च यावत्तां दोग्धि तावत्पयोऽखिलम् । तत्तस्याच्छिन्नमच्छिन्नं लोकस्य हसितं त्वभूत् ॥
दोहको मूर्वः शूयतामपराविमौ । खलतिस्ताम्रकुम्भाभशिराः कश्चित्पुमानभूत् ॥
|पविष्टं तं तरुणः कश्चिदैक्षत । आगतोऽत्र कपित्थानि गृहीत्वा क्षुधितः पथा ॥

वादुभिः किं न सहे घातानिति ब्रुवन् । स खल्वाटो गलद्रक्तशिरा भूखं ययौ गृहम् ॥ ५३
ज्यबद्धेन पठेनेव वृतं शिरः। रक्तेन तस्य तदृष्ट्वा हसति स्म न तत्र कः ॥ ५४
हास्यत्वं लोके गच्छन्यबुद्धयः । लभन्ते नार्थसिद्धिं च पूज्यन्ते तु सुबुद्धयः ॥ ५५
चतः श्रुत्वा मुग्धहासकथा इमाः । नरवाहनदत्तः समुत्थाय व्यधिताहिकम् ॥ ५६
पुनस्ते न नियुक्तोसुकेन सः। गोमुखः कथयामास प्रज्ञनिष्ठामिमां कथाम् ॥ ५७
( वनोद्देशे महाञ्शाल्मलिपादपः । उवास लघुपातीति काकस्तत्र कृतालयः ॥ ५८
स्वनीडस्थो दर्शात्र तरोरधः । जालहस्तं सल्गुडं रौद्रं पुरुषमगतम् ॥ ५९
क्षते यावत्काकस्तावद्वितत्य सः । जालं भुवि विकीर्यात्र त्रीश्छिन्नोऽभवत्पुमान् ॥ ६०
नीवाल्यः पारावतपतिभ्रमन् । तत्राजगाम नभसा पारावतशतैर्युतः ॥ ६१
करं दृष्ट्वा जाळेऽन्नाहारलिप्सया । पतितः पाशनिकरैर्बद्धोऽभूत्सपरिच्छदः ॥ ६२
|नुगान्सर्वाश्वित्रीवो जगाद सः । गृहीत्वा चक्षुभिर्जालं खमुत्पतत वेगतः ॥ ६३
ते जाळमादयोरपत्य वेगतः । कपोता नभसा गन्तुं भीताः प्रारेभिरेऽखिलाः ॥ ६४
'योर्यदृग्विनो लुब्धकः संन्यवर्तत । निर्भयोऽथ जगदेतांश्चित्रग्रीवोऽनुयायिनः ॥ ६५
हिरण्यस्य मूषकस्यन्तिकं द्रुतम् । व्रजामः स इमान्पाशांश्छित्त्वास्मान्मोचयिष्यति ॥ ६६
सोऽनुगैः साकं गत्वा तैर्जालकर्षिभिः । मूषकस्य बिलद्वारं प्राप्याकाशादवातरत् ॥ ६७
एरण्य निर्याहि चित्रग्रीवोऽहमागतः । इत्याजुहाव तं तत्र मूषकं स कपोतराट् ॥ ६८
द्वारमार्गेण दृष्ट्वा तं चागतं तथा । सुहृदं निर्ययावाखु तस्माच्छतमुखाद्विलात् ॥ ६९
। वृत्तन्तं संभ्रमात्सोऽपि मूषकः। पारावतपतेः पाशान्सानुगस्याच्छिनत्सुहृत् ॥ ७०
तमामन्त्र्य मूषकं वचनैः प्रियैः। चित्रग्रीवः खमुत्पत्य ययौ सोऽनुचरैः सह ॥ ७१
स काकोऽत्र लघुपाती विलोक्य तत् । बिढप्रविष्टं तद्रमागत्योवाच मूषकम् ॥ ७२
ते काकोऽहं दृष्ट्वा त्वां मित्रवत्सलम् । मित्रत्वाय वृणोमीदृग्विपदुद्धरणक्षमम् ॥ ७३
यन्तरादृष्ट्वा मूषकस्तं स वायसम् । जगाद गच्छ का मैत्री भक्ष्यभक्षकयोरिति ॥ ७४
आयसोऽवादीच्छान्तं भुक्ते मम त्वयि । तृप्तिः क्षणं स्यान्मित्रे तु शश्वजीवितरक्षणम् ॥ ७५
वा सशपथं कृत्वाश्वासं च तेन सः । निर्गतेनाकरोत्सख्यमाखुना सह वायसः ॥ ७६
|शीरानैषीदाखुः शालिकणानपि । एकत्र सह भुञ्जानौ तस्थतुस्तावुभौ सुखम् ॥ ७७
i च काकस्तं मित्रं मूषकमब्रवीत् । इतोऽविदूरे मित्रास्ति वनमध्यगता नदी ॥ ७८
थरको नाम कूर्मश्चास्ति सुहृन्मम । तदर्थं यामि तत्स्थानं सुप्रापाभिषभोजनम् ॥ ७९
|प्य इहहारो नित्यं व्याधभयं च मे । इत्युक्तवन्तं तं काकं मूषकोऽपि जगाद सः ॥ ८०
है वत्स्यामो नय तत्रैव मामपि । ममाप्यस्तीह निर्वेदो वक्ष्ये तत्रैव तं च ते ॥ ८१
नमादाय चक्षवा तं स हिरण्यकम् । नभसा लघुपाती तद्ययौ वननदीतटम् ॥ ८२
सह कूर्मेण तत्र मन्थरकेण सः । कृतातिथ्येन मित्रेण स तस्थौ मूषकान्वितः ॥ ८३
च कूर्माय तस्मै स्वागमकारणम् । हिरण्यसख्यवृत्तान्तयुक्तं काकः शशंस सः ॥ ८४
कूर्मस्तं कृत्वा मित्रं वायससंस्तुतम् । देशनिवसनिर्वेदहेतुं पप्रच्छ मूषकम् ॥ ८५
ण्यः स तयोरुभयोः काककूर्मयोः । शृण्वतोर्निजवृत्तान्तकथामेतासवर्णयत् ॥ ८६
बिळे तत्र नगरासन्नवर्तिनि । वसन्राजकुलाङ्गारनामीयास्थापयं निशि ॥ ८७
न हरेण तेन जातौजसं च माम् । समर्थमन्नाहरणे मूषकाः पर्यवारयन् ॥ ८८
र r-कहिम्याहिलान्तिके । परिव्राण्मठिकां कृत्वा नानभिक्षान्नवृत्तिक ॥ ८९

स्वयाप्तिकुम्भाख्यो नासिकारोपणं णु । बभूव कश्चित्पुरुषो मूख मूढमतिः क्कचित् ॥
भार्यां चिपिटस्राणां गुरुं चोतुङ्गनासिकम् । दृष्ट्वा तस्य प्रसुप्तस्य नासां छित्वाग्रहीदुरोः ॥
वा च नासिकां छित्त्वा भार्यायास्तामरोपयत् । गुरुनासां मुखे तस्या न च तत्रारुरोह सा ॥
भार्यागुरू तेन च्छिन्ननासौ कृतावुभौ । अधुना वनवासी च पशुषो निशाम्यताम् ॥
शुपालो महमुग्धः कोऽप्यासीद्धनवान्वने । तस्य धूर्ताः समाश्रित्य मित्रत्वे बहवोऽमिलन् ॥
तं जगदुराढ्यस्य सुता नगरवासिनः । त्वत्कृते याचितास्माभिः सा च पित्रा प्रतिश्रुता ॥
छुत्वा स ददौ तुष्टस्तेभ्योऽर्थं तं च ते पुनः । विवाहस्तब संपन्न इत्यूचुर्दिवसैगतैः ॥
ः स सुतरां तुष्टस्तेभ्यो भूरि धनं ददौ । दिनैश्च तं वदन्ति स्म पुत्रो जातस्तवेति ते ॥
इन्द्र तेन सर्वे च मूढस्तेभ्यः समर्ये सः । पुत्रं प्रत्युत्सुकोऽस्मीति प्रारोदीचापरेऽहनि ॥
श्रदत्त लोकस्य हासं धूतैः स वञ्चितः । पशुभ्य इव संक्रान्तजडिमा पशुपालकः ॥
उपालः श्रुतो देव ण्वलंकारलम्बकम् । ग्राम्यः कश्चित्खनन्भूमिं प्रापालंकरणं महत् ॥
प्रौ राजकुलाचौरैर्नात्वा तत्र निवेशितम् । यद्भीत्वा स तत्रैव भार्या तेन व्यभूषयत् ॥
धन्ध मेखलां मूनि हारं च जघनस्थले । नूपुरौ करयोस्तस्याः कर्णयोरपि कङ्कणौ ॥
अद्भिः ख्यापितं लोकैर्जुह्व राजा जहार तत् । तस्मात्स्वाभरणं तं तु पशुप्रायं मुमोच सः ॥
कोऽलंकरणो देव श्रुणु वच्म्यथ तूलिकम् । सूर्यः कश्चित्पुमांस्तूलविक्रययाषणं ययौ ॥
शुद्धमिति तत्तस्य न जग्राह्यत्र कश्चन । तावद्ददर्श तत्रासौ हेम निष्टप्तशोधितम् ॥
ऐकारेण विक्रीतं गृहितं ग्राहकेण च । तद्वंश्चापि स तन्तूलमिच्छञ्शोधयितुं जडः ॥
औौ चिक्षेप दग्धे च तस्मिल्लोको जहास तम् । श्रुतोऽयं तूलिको देव खीरीछेदकं शृणु ॥
चेन्मूखः समाहूय न्ययोज्यन्ताधिकारिभिः । ग्राम्या राजकुलादिष्टं खर्जीरानयनं प्रति ॥
दृचैकां सुखग्राह्य खजूरपतेत स्वतः । खजूरं तत्र खजूरः सर्वा ग्रामे खकेऽच्छिनन् ॥
मेतास्ताश्च कलिताशेषखब्रूरसंचयाः उत्थाप्यारोपयामासुर्न चैषां सिद्ध्यति स्म तत् ॥
आनीतखीरा आदृतारोपणेन ते । खर्जुरीछेदनं बुद्ध राज्ञा प्रयुत दण्डिताः ॥
तः खर्जुरहासोऽयं निध्यालोकनमुच्यते । निधान केनापि कोऽप्यजर्वे महीभुजा ॥
गात्कापि पलाय्यायमिति राजकुमत्रिणा । नेत्रे तस्योदपाट्येतां निधानस्थानदर्शिनः ॥
उक्षणान्यपश्यन्तं गतावप्यगतौ समम् । अन्धं दृष्ट्वा च तं मन्त्री स जडो जहसे जनैः ॥
धानालोकनं श्रुत्वा धूयतां लवणाशनम् । बभूव गह्रो ग्रामवासी कोऽपि जडः पुमान् ॥
मित्रेण गृहं जातु नीतो नगरवासिना । भोजितो लवणस्वान्यन्नानि व्यञ्जनानि च ॥
गेयं स्वादुतान्नादेरित्यपृच्छत्स गट्ठरः । प्राधान्यालवणेनेति तेनोचे सुहृदा तदा ॥
व तर्हि भोक्तव्यमित्युक्त्वा लवणस्य सः। पिष्टस्य मुष्टिमादाय प्रक्षिष्याभक्षयन्मुखे ॥
पूर्ण तस्य दुर्युद्धरोष्ठे क्षेमधूणि चणिपत् । हसतस्तु जनस्यात्र मुखं धवलतां ययौ ॥
गणाशी श्रुतो देव त्वया गोदोहकं शृणु । प्रायः कश्चिदभून्मुग्धो गौरेका तस्य चाभवत् ॥
च तस्यान्वहं धेनुः पयःपलशतं ददौ । कदाचिच्चाभवत्तस्य प्रत्यासन्नः किलोत्सवः ॥
हुवारं ग्रहीष्यामि पयोऽस्याः प्राज्यमुरसवे । इति मूर्धः स नैवैतां मासमात्रं दुदोह गाम् ॥
भोत्सवश्च यावत्तां दोग्धि तावत्पयोऽखिलम् । तत्तस्याश्छिन्नमच्छिन्नं लोकस्य हसितं त्वभूत् ॥
स गोदोहको मूखः शूयतामपराविमौ । खलतिस्ताम्रकुम्भाभशिराः कश्चित्पुमानभूत् ॥
मूलोपविष्टं तं तरुणः कश्चिदैक्षत । आगतोऽत्र कपिस्थानि गृहीत्वा क्षुधितः पथा ॥

स्वादुभिः किं न सहे घातानिति ब्रुवन् । स खल्वाटो गलद्रक्तशिरा मूख ययौ गृहम् ॥
घ्राज्यबद्धेन पट्टेनेव वृतं शिरः । रक्तेन तस्य तदृष्ट्वा हसति स्म न तत्र कः ॥
भोपहास्यत्वं लोके गच्छन्त्यबुद्धयः । लभन्ते नार्थसिद्धिं च पूज्यन्ते तु सुबुद्धयः ॥
मुखतः श्रुत्वा मुग्धहसकथा इमाः । नरवाहनदत्तः समुदथाय व्यधिताह्निकम् ॥
मे पुनस्तेन नियुक्तश्चोत्सुकेन सः । गोमुखः कथयामास प्रज्ञानिष्टामिमां कथाम् ॥
1षि वनोद्देशे महाशाल्मलिपादपः। उवास लघुपातीति काकस्तत्र कृतालयः ॥
"चित्स्वनीडस्थो ददर्शात्र तरोरधः। जालहस्तं सलगुडं रौद्रं पुरुषमांगतम् ॥
। वीक्षते यावत्काकस्तावद्वितत्य स । जालं भुवि विकीर्यात्र त्रीश्छिन्नोऽभवत्पुमान् ॥
चित्रीवाख्यंः पारावतपतिभ्रमन् । तत्राजगाम नभसा पारावतशतैर्युतः ॥
हेप्रकरं दृष्ट्वा जालेऽन्नाहारलिप्सया । पतितः पाशनिकरैर्बद्धोऽभूत्सपरिच्छदः ॥
चानुगान्सवश्चित्रग्रीवो जगाद सः । गृहीत्वा चक्षुभिर्जलं खमुत्पतत वेगतः ॥
रेति ते जालमादायोत्पत्य वेगतः । कपोता नभसा गन्तुं भीताः प्रारेभिरेऽखिलाः ॥
स्थायोर्यदृग्विनो लुब्धकः संन्यवर्तत । निर्भयोऽथ जगादैतांश्चित्रग्रीवोऽनुयायिनः ॥
स्य हिरण्यस्य मूषकस्यन्तिकं द्रुतम् । व्रजामः स इमान्पशांश्छित्वस्मान्मोचयिष्यति ॥
वा सोऽनुगैः साकं गत्वा तैर्जालकर्षिभिः । मूषकस्य बिलद्वारं प्राप्याकाशादवातरत् ॥
हिरण्य निर्याहि चित्रग्रीवोऽहमागतः । इत्याजुहाव तं तत्र मूषकं स कपोतराट् ॥
था द्वारमार्गेण दृष्ट्वा तं चागतं तथा । सुहृदं निर्ययावाक्षुस्तस्माच्छतमुखाद्विलात् ॥
पृथु वृत्तान्तं संभ्रमात्सोऽपि मूषकः। पारावतपतेः पाशान्सानुगस्याच्छिनत्सुहृत् ॥
शस्तमामन्त्र्य मूषकं वचनैः प्रियैः। चित्रग्रीवः खमुत्पस्य ययौ सोऽनुचरैः सह ॥
स काकोऽत्र लघुपाती विलोक्य तत् । बिलप्रविष्टं तद्रमगत्योवाच मूषकम् ॥
फीति काकोऽहं दृष्ट्वा त्वां मित्रवत्सलम् । मित्राय वृणोमीदृग्विपदुद्धरणक्षमम् ॥
भ्यन्तरदृष्ट्वा मूषकस्तं स वायसम् । जगाद गच्छ का मैत्री भक्ष्यभक्षकयोरिति ॥
| वायसोऽवादीच्छान्तं भुक्ते मम त्वयि । तृप्तिः क्षणं स्यान्मित्रे तु शश्वजीवितरक्षणम् ॥
क्त्वा सशपथं कृत्वाश्वासं च तेन सः। निर्गतेनाकरोत्सख्यमाखुना सह वायसः ॥
सपेशीरानैषीदाखुः शालिकणानपि । एकत्र सह भुञ्जानौ तस्थतुस्तावुभौ सुखम् ॥
स च काकस्तं मित्रं मूषकमब्रवीत् । इतोऽविदूरे मित्रास्ति वनमध्यगता नदी ॥
मन्थरको नाम कूर्मश्चास्ति सुहृन्मम । तदर्थं यामि तत्स्थानं सुम्नापामिषभोजनम् ॥
प्राप्य इहहरो नित्यं व्याधभयं च मे । इत्युक्तवन्तं तं काकं मूषकोऽपि जगाद सः ॥
र्हि बस्यामो नय तत्रैव मामपि । ममाप्यस्तीह निर्वेदो वक्ष्ये त ॥
य चध्वा तं स हिरण्यकम् । नभसा लघुपती तद्यथैौ वननदीतटम् ॥
न सह कूर्मेण तत्र मन्थरकेण सः। कृतातिथ्येन मित्रेण स तस्थौ मूषकान्वितः ॥
सरे च कूर्माय तस्मै स्वागसकारणम् । हिरण्यसख्यवृत्तान्तयुक्तं ककः शशंस सः ॥
अ कूर्मस्तं कृत्वा मित्रं वायससंस्तुतम् । देशनिर्वासनिर्वेदहेतुं पप्रच्छ मूषकम् ॥
हेरेण्यः स तयोरुभयोः काककूर्मयोः। शृण्वतोर्निजवृत्तान्तकथामेतामवर्णयत् ॥
हाबिले तत्र नगरासन्नवर्तिनि । वसन्रजसुळाद्धरनामीयास्थापयं निशि ॥
नेन हारेण तेन जातौजसं च माम् । समर्थमन्नाहरणे सूषकाः पर्यवारयन्। ॥
- CrBuटनिरूनिफे । पuिरिक व मानश्रिाब्रवन्तिकः ।

गमुद्वप्रव्राजकोऽपरः। भुक्लोत्तरं समं तेन कथ रात्रौ स चाकरोत् ॥ ९२
में मयि जीरकेण सः । प्रव्राडबायद्दत्तकर्णस्तद्भाण्डकं मुहुः ॥ ९३
मिदं करोषीति स तेन च । आणन्तुना परिव्राजा पृष्टः प्रत्रा तमब्रवीत् ॥ ९४
नुरुत्पन्नोऽयं सदैव यः । अर्षि दूरस्थमुख्य नयत्यन्नमितो मम ॥ ९५
ठ्यञ्जर्जरेणान्नभजनम् । इत्युक्तवन्तं प्रव्राजं परिव्राट् सोऽपरोऽब्रवीत् ॥ ९६
तूनां दोषयात्र कथां श्रुणु । तीर्थान्यहं भ्रमन्प्रापमेकं नगरमेक ॥ ९७
स्य निवसायाविशं गृहम्। स्थिते मयि स विप्रश्च वदति स्म स्वगेहिनीम् ॥ ९८
पर्वण्यद्य पचेरिति । कुतस्ते निर्धनस्यैतदित्यवोचच्च खापि तम् ॥ ९९
'दीत्तां प्रिये कार्येऽपि संचये । नातिसंचयधीः कार्यो ऽणु चात्र कथामिमाम् ॥ १००
|टो व्याधो यञ्जितसयकः । प्रादयमांसं धनुषि प्राधावत्सूकरं प्रति ॥ १०१
न निहतः पोत्रविक्षतः। स व्यपद्यत तच्चात्र दूरादैक्षत जम्बुकः ॥ १०२

  • ऽपि चिकीर्धः संचयाय तत् । क्रोडघ्याधामिषार्तिकचिन्न चखादातिभूयसः ॥ १०३

तु गत्वा धनुषि यत्स्थितम् । तत्क्षणं चोचलखत्रशरविद्धो ममार सः ॥ १०४
इति तेन द्विजेन सा । भार्युक्त प्रतिपयैततिलान्प्राक्षिपतपे ॥ १०५
यां प्राश्य व तानदूषयत् । ततो न कृसरानेतान्कश्चिन्मूल्यादिनात्रहीत् ॥ १०६
लोभः क्लेशाय केवलम् । इत्युक्त्वा पुनराह स्म प्रव्राडारान्तुकोऽथ सः ॥ १०७
मे दीयतां यावद्द्य वः । युक्त्या निवारंथाभ्येतं मूषकोत्थमुपद्रवम् ॥ १०८
ते स प्रस्राद् तस्मै खनित्रकम् । ददाबहं च च्छन्नस्थेस्तट्टशू प्राविशं बिलम् ॥ १०९
प्रव्राडागन्तुकोऽथ खः । मत्संचरबिलं वीक्ष्य प्रारेभे खनितुं शठः ॥ ११०
पलायनपरे' मयि । यावत्तं प्राप तत्रस्थं हारं मे चान्यसंचयम् ॥ १११
दाख़ोस्तत्तादृशं बलम् । इत्याह स्थानिनं तं च प्रव्राजं मयि ण्वति ॥ ११२
वैस्वं हरं मूर्त्ति निधाय च । आगन्तुस्थाथिनौ हृष्टौ प्रव्राजौ स्वपतः स्म तौ ॥ ११३
| हर्तुं मां पुनरागतम् । प्रबुध्याताडयद्यया प्रत्रा स्थायी स मूर्धनि ॥ ११४
"न्न मृतो बिलमाविशम्। भूयश्च शक्तिर्नाभून्मे तदन्नाहरणप्लवे ॥ ११५
सां तदभावश्च वार्धकम् । तेनास्यो जो बलं रूपमुत्साहश्चापि हीयते ॥ ११६
यत्नवन्तमवेक्ष्य माम् । परित्यज्य गतः सर्वः स मूषकपरिच्छदः ॥ ११७
या अपुष्पं भ्रमरास्तरुम् । अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितम् ॥ ११८
Fः सुहृदं लघुपातिनम् । प्राप्यैतं कच्छपश्रेष्ठ त्वरपार्श्वमहमागतः ॥ ११९
कूर्मो मन्थरकोऽभ्यधात् । स्वमेव स्थानमेतत्ते तन् मित्राधृतिं कृथाः ॥ १२०
5स्ति न संतुष्टस्य चासुखम्। धीरस्य च विपन्नास्ति नसाध्यं व्यवसायिनः ॥ १२१
कूमें चित्राङ्गसंज्ञकः । दूरतो व्याधवित्रस्तो मृगस्तद्वनमाययौ ॥ १२२
च पश्वाद्द्याधसनगतम् । आश्वसितेन तेनापि सख्यं कूर्मायो व्यधुः ॥ १२३
काककूर्ममृाखवः । परस्परोपचारेण सुखिताः सुहृदः समम् ॥ १२४
|ङ् चिरायातं तमीक्षितुम् । आरुह्य तरुमैक्षिष्ट लघुपाती स तद्वनम् ॥ १२५
कीलपाशेन संयतम् । चित्राङ्गमवरुणैतदवच्चवुक्कूर्मयोः ॥ १२६
आ तं गृहीत्वाखं हिरण्यकम् । चित्राङ्गस्यान्तिकं तस्य लघुपाती निनाय सः ॥ १२७

जालकान्तस्तं यावन्नष्टमृगाकुलः । स याति तावदृद्वैतदीर्घदृश्वखुवाक्यतः ॥ १३१
ततो दूरे पतित्वासीन्मृतो यथा । काकस्तु मूनि तस्यासीचक्षुषी पाटयन्निव व्व् १३२
गृहीतं तं व्याधो मत्वा मृगं मृतम् । गन्तुं प्रववृते नद्यास्तटे कूर्म निधाय तम् व्व् १३३
तमभ्येत्य मूषकस्तस्य जालिकाम् । कूर्मस्य सोऽच्छिनन्तेन मुक्तो नद्यां पपात सः ॥ १३४
निकटीभूतं व्याधं वीक्ष्य विकच्छपम् । उत्थाय स पलाय्यागात्काकोऽयारूढघांस्तरुम् ॥ १३५
धोऽत्र कू तं बन्धच्छेदपलायितम् । अप्राप्योभयविभ्रष्टो दैवं शोचन्नगाद्वहम् ॥ १३६
न्ति स्मैकत्र हृष्टाः कूर्मादयोऽत्र ते । मृगस्तु प्रीतिमानेवं कूर्मादींस्तानुवाच सः ॥ १३७
स्मि यत्प्राप्ता भवन्तः सुहृदो मया । प्राणनुपेक्ष्य यैरेवं मृत्योरद्याहमुद्धृतः ॥ १३८
अता तेन मृगेण सह तत्र ते । अन्योन्यप्रीतिसुखिताः काककूर्माखवोऽवसन् ॥ १३९
यन्येवं तिर्यञ्चोऽपि समीहितम् । प्राणैरपि न मुञ्चन्ति तेऽप्येवं मित्रमापदि ॥ १४०
श्रेयसी मित्रेष्वासक्तिर्नाङ्गनासु ताम्। ईष्र्याश्रयत्वाच्छंसन्ति तथा च धूयतां कथा ॥ १४१
पि कोऽप्यासीदीष्यैवान्पुरुषः प्रभो । बभूव तस्य भार्या च वल्लभा रूपशालिनी ॥ १४२
। न तां जातु मुमोचैकाकिनीं च सः । तस्या हि शीलविभृशं चित्रस्थेभ्योऽयशङ्कत ॥ १४३
ज्यकार्येण कदाचित्स पुमानथ । सहैवादाय तां भार्या प्रतस्थे विषयान्तरम् ॥ १४४
भल्लामटवीमग्रे दृष्ट्वा स तद्यात् । स्थापयित्वा गृहे प्रास्यवृद्धविप्रस्य तां ययौ ॥ १४५
जा च सा दृष्ट्वा भिलांस्तेनागतान्पथा । एकेन यूनानी भिल्लेन सह धृष्टा ययौ ततः ॥ १४६
{ च तत्पल्ली यथाकामं चचार सा । उत्तान्तेऽथैलुपतिका भग्नसेतुरिवापगा ॥ १४७
पतिः कृत्वा कार्यमागत्य तं द्विजम् । ग्राम्यं ययचे तां भार्या सोऽपि विप्रो जगाद तम् ॥१४८
हे क्क याता सा जानाम्येतावदेव तु । भिला इहागता’ आसंस्तैः सा नीता भविष्यति ॥ १४९
निकटे चेह तत्तत्र व्रज सत्वरम् । ततः प्राप्स्यसि तां भार्यामन्यथा मा मतिं कृथाः ॥ १५०
न ख रुदन्निन्दन्बुद्धिविपर्ययम् । जगाम भिल्लपल्लीं तां भार्या तत्र ददर्श च ॥ १५१
व तमभ्येत्य पापा भीता तदाश्रयीत् । न मे दोषोऽहमानीता भिल्लेनेह बलादिति ॥ १५२
तत्र गच्छावो यावत्कश्चिन्न पश्यति । इति ब्रुवाणं रागन्धं तमुवाच पतिं च सा ॥ १५३
नवेलेयं भिलस्याखेटगामिनः। आगतश्चायुधध्यैव हन्यात्स्वां मां च स ध्रुवम् ॥ १५४
{ गुहामेतां प्रच्छन्नतिष्ठ संप्रति । रात्रौ च सुप्तं हत्वा तं यास्यावो निर्भयावितः ॥ १५५
क्तः शठ्या प्रविश्यासीदुहां स ताम् । कोऽवकाशो विवेकस्य हृदि कामान्धचतसः ॥ १५६
श्री गृहन्तःस्थमानीतं व्यसनेन तम् । भिल्लायादर्शयत्तस्मा आगताय दिनात्यये ॥ १५७
स्कृष्य तं भिल्लः क्रूरकर्मा पराक्रमी । प्रातर्देव्युपहारार्थं बबन्ध सुदृढं तरौ ॥ १५८
व रात्रौ तद्भार्यया सह । स समासेव्य सुरतं सुष्वाप । परयतस्तस्य सुखं तद्युतः॥ १५९
उप्तमीड्यज्ञः स पुमांस्तरुसंयतः । चण्डीं स्तुतिभिरभ्यर्थं ययौ शरणमार्तितः ॥ १६०
वरं तस्मै तं ददौ येन तस्य सः । तखनेनैव भिल्लस्य स्रस्तबन्धोऽच्छिनच्छिरः॥ १६१
हतः पापो मयायमिति सोऽथ ताम् । प्रबोध्य भार्या वक्ति स्म सख्युत्तस्थौ सुदुःखिता ॥ १६२
अभ्य च शिरो भिल्लस्यलक्षितं निशि । ततः प्रतस्थे कुत्री सा पत्या तेन सहैव च ॥ १६३
गरं प्राप्य दर्शयन्ती शिरोऽत्र तत् । भर्ता हतो मेऽनेनेति चक्रन्दाक्रम्य तं पतिम् ॥ १६४
नीतस्तद्युक्तो राजाने पुररक्षिभिः। पृष्टस्तत्र यथावृत्तमीष्यलुस्तवर्णयत् ॥ १६५
त्त्वमन्विष्य च्छेद्यामस कुस्त्रियः । तस्याः कथं च नासां च तपतिं च मुमोच तम् ॥ १६६

कश्चित्पलाय्यासीत्कुत्रचिद् णिकागृहे । मानुषं रूपमास्थाय वैनतेयभयाद्भुवि ॥
झाष्यग्रहीत्रार्टि सा हस्तिशतपञ्चकम् । स्वप्रभावाच्च तत्तस्यै स नागः प्रत्यहं ददौ॥
न्वहमियन्तस्ते हस्तिनो ब्रूहि को भवान् । इति निर्बन्धतः साथ तं पप्रच्छ विलासिनी ॥
चः कस्यचित्तध्र्यभयादेवमिह स्थितः नागोऽहमिति वक्ति स्म सोऽपि तां मारमोहितः ॥
द्रहसि कुट्टन्यै शशंस गणिका ततः। अथ ताक्ष्यं जगचिन्वन्नत्रागात्पुरुषाकृतिः ॥
कुट्टनीं तां च जगाद त्वत्सुतागृहे । अहमद्य वसास्यायै भाटिमें गृह्यतामिति ॥
गः स्थितो नियमिभपञ्चशतीं ददत् । तत्किमेकाहभट्येति कुट्टन्यपि जगाद तम् ॥
स गरुडो नागं तत्र स्थितमवेत्य तम् । विवेशातिथिरूपेण तद्वरिवनितागृहम् ॥
आसादपृष्ठस्थं नागं तमवलोक् य सः प्रकाश्यात्मानमुत्प्लुत्य जघान च जघास च ॥
न कथयेत्प्राज्ञो रहस्यं स्त्रीष्वनगैलम् । इत्युक्त्वा गोमुखो मुग्धकथां पुनरवर्णयत् ॥
हुभोषमशिराः कोऽयासीत्खलतिः पुमान् । स च मूखेऽर्थबांझोके लज्जते स कचैर्विना ॥
धूर्तस्तमागत्य कोऽप्युवाचोपजीवकः एकोऽस्ति वैद्यो यो वेत्ति केशोत्पादनमौषधम् ॥
छत्त्र तमाह स्म तमानयसि चेन्मम । ततोऽहं तव दास्यामि धनं वैद्यस्य तस्य च ॥
क्तवतस्तस्य धनं भुक्स्वाचिरेण सः । मुग्धस्यानीतवानेकं धूर्ता धूर्तचिकित्सकम् ॥
व्य चिरं सोऽपि खल्वाटं तं भिषक्छिरः । अपास्य वेष्टनं युक्त्या मुग्धायास्मायदर्शयत् ।॥
Iष्यविमर्शः सन्वैधे केशार्थमौषधम् । तं ययाचे स जडधीस्ततो वैद्योऽब्रवीत्स तम् ॥
टः स्वयमन्यस्य जनयेयं कथं कचान् । इति ते मूर्व निलैम दार्शतं स्वशिरो मया ॥
पे त्वं न वेत्स्येव धिगित्युक्था ययौ भिषक् । एवं देव सदा धूर्ताः क्रीडन्ति जडबुद्धिभिः ॥
श्रुतः केशमुग्धस्तैौढमुग्धो निशम्यताम् । मुग्धोऽभूत्पुरुषः कश्चिद्वैद्यः शिष्टस्य कस्यचित् ॥
न स्वामिन तैलमानेतुं वणिजोऽन्तिकम् । प्रेषितो जातु तत्तस्मात्पात्रे तैठमुपाददे ॥
त्रं गृहीत्वा तदागच्छंस्तत्र केनचित् । ऊचे मित्रेण रक्षेदं तैलपात्रं स्रवत्यधः ॥
त्वं वीक्षितुमधः पात्रं तस्पर्यवर्तयत् । स मूढस्तेन तत्सर्वं तैलं तस्यापर तद्भुवि ॥
| लोकहस्योऽसौ निरस्तः स्वामिना गृहात् । तस्मात्स्वयुद्धिर्मुग्धस्य वरं न त्वनुशासनम् ॥
ग्धः श्रुतस्तावस्थिमुग्धो निशम्यताम् । अभून्मूखैः पुमान्कश्चिद्भार्याभूत्तस्य चासती ॥
स्मिन्नेकदा पत्यौ कार्याद्देशान्तरं गते । दत्तकर्तव्यशिक्षां स्वमाप्तां कर्मफलं गृहे ॥
यदासीं संस्थाप्य निर्गत्यैकान्ततस्ततः । ययावुपपतेर्गेहं निरर्गलमुखेच्छया ॥
तं तत्पतिं सा स्थितशिक्षाश्रुगद्दम् । कर्मकर्यंवद्भार्या मृता दग्धा च सा तव ॥
Fत्वा सा श्मशानं च नीत्वा तस्मायदर्शयत् । अस्थीन्यन्यचितास्थानि तान्याहूय रुदंश्च सः ॥
कोऽथ तीर्थेषु प्रक्षिप्यास्थीनि तानि च । प्रावर्तत स भार्यायास्तस्याः श्राद्धविध जडः ॥
प्र इत्युपनीतं कर्मकर्यां तथैव च । तमेव भार्योपपतिं श्राद्धविगं चकार सः ॥
पतिना साधं तद्भार्याभ्येत्य तत्र सा । उदारवेषा भुङ्क्ते स्म मृष्टान्नं मासि मासि तत् ॥
धर्मप्रभावेण भार्या ते परलोकतः पश्यागत्य स्वयं भुक्ते ब्राह्मणेन समं प्रभो ॥
कर्मकरी सा तमवोचत्तत्पतिं यथा । तथैव प्रतिपेदे तरसर्वे मूर्धशिरोमणिः ॥
न्ते हेलयैवैवं कुस्त्रीभिः सरलाशयाः। श्रुतोऽस्थिमुग्धश्चण्डालकन्यका भूयतां त्वया ॥
दूपवती कापि मुग्धा चण्डालकन्यका । सार्वभौमद्रप्राप्तौ संकल्पं हृदि खाकरोत्। ॥
जातु दृष्ट्वा राजानं नगरभ्रमनिर्गतम् । सर्वोत्तमं भर्तृबुद्धेरनुयातुं प्रचक्रमे ॥

न्यजा भत्वा मुनरप्युत्तम शिवम् । भतृबुद्ध्या सुन त्यक्त्वा देव तत्रव शाश्रय ॥ २०९
प्रविश्य श्वा देवस्यारुह्य पीठिकाम्। जङ्गमुत्क्षिप्य जातेर्यत्सदृशं तस्य तद्वधधात् ॥ २१०
न्यजा मत्वा देवाच्छानं तमुत्तमम् । यान्तं तमेवान्वगात्सा त्यक्त्वा देवं पतीच्छया ॥ २११
व चण्डालगृहं परिचितस्य सः। चण्डालयूनः प्रणयाद्युलोकैकस्य पादयोः ॥ २१२
'तमं मत्वा शुनश्चण्डालपुत्रकम्। व्रजातितुष्टा वने सा तमेव पतिमन्यज ॥ २१३
१ दूरे पतन्ति स्वपदे जडाः । एवं च मूढं राजानं संक्षेपापरं चुणु ॥ २१४
दभूद्राजा कृपणः कोषवानपि । एकदा जगदुश्चैवं मन्त्रिणस्तं हितैषिणः ॥ २१५
देवेह दुर्गतिं पारकैौकिकीम् । तद्दे हि नमपेंषि भक्षुराणि धनानि च ॥ २१६
| नृपोऽवादीद्दनं दास्याम्यहं तदा । दुर्गतिं प्राप्तमात्मानं मृतो द्रक्ष्यामि चेदिति ॥ २१७
सन्तस्ते तूष्णीमासत मन्त्रिणः । एवं नोज्झति मूढोऽर्थान्यावथैः स नोज्झितः ॥ २१८
श्रुतो देव मध्ये मित्रद्वयं श्रुणु । बभूव चन्द्रापीडाख्यः कान्यकुब्जे महीपतिः ॥ २१९
धवलमुखाख्यः कोऽपि सेवकः । बहिर्मुक्त्वा च पीत्व च सदैव प्राविशद्रुहम् ॥ २२०
कुतो नित्यमायासीति च भार्यया । पृष्टः स जातु धवलमुखस्तामेवमभ्यधात् ॥ २२१
हं शश्वद्भुक्त्वा पीस्वा च सुन्दरि । सदैवायामि येनास्ति लोके मित्रद्वयं मम ॥ २२२
नामैको भोजनःशुपकारकृत् । द्वितीयो वीरबाहुश्च प्राणैरप्युपकारकः ॥ २२३
धवलमुखोऽसौ भार्यया तया । ऊचे मित्रद्वयं तन्मे भवता दर्यतामिति ॥ २२४
स तद्युक्तरस्तस्य कल्याणवर्मणः । गृहं सोऽपि महदैस्तमुपचारैरुपाचरत् ॥ २२५
ययौ वीरबाहोर्भार्यायुतोऽन्तिकम् । स च चूतस्थितः कृत्वा स्वागतं तं विसृष्टवान् ॥ २२६
स्सा धबळमुखं भार्या सकौतुका। कल्याणवर्मा महतीं सत्क्रियामकरोतव ॥ २२७
तमात्रं तु भवतो वीरबाहुना । तदार्यापुत्र तं मित्रं मन्यसेऽभ्यधिकं कथम् ॥ २२८
सोऽब्रवीद्वच्छ मिथ्या तौ बृथुभौ क्रमात् । राजा नः कुपितोऽकस्मात्ततो ज्ञास्यस्यथ स्वयम् ॥ २२९
नि गत्वैव सा तथेति तदैव तत् । कल्याणवर्मणोऽवोचत्स श्रुत्वैव जगाद ताम् ॥ २३०
(णिक्पुत्रो ब्रूहि राज्ञः करोमि किम् । इत्युक्ता तेन सा प्रायाद्वीरवाहोरथान्तिकम् ॥ २३१
न साशंसव्राजकोपं स्वभर्तरि । स श्रुत्वैवाययौ धावन्गृहीत्वा खङ्गचर्मणी ॥ २३२
रितः कोपाद्राजासौ तद्भजेति तम् । वीरबाहुं स धवलमुखोऽथ प्राहिणोद्वाहम् ॥ २३३
रं तन्वि मित्रयोरेतयोर्मम । इति भार्याथ धवलमुखेनोक्ता तुतोष सा ॥ २३४
चारेण मिश्रमन्यतु सत्यतः । तुल्येऽपि स्निग्धतायोगे तैलं तैलं घृतं घृतम् ॥ २३५
कथामेतां मन्त्री मुग्धकथाः क्रमात् । नरवाहनदत्ताय गोमुखोऽकथयत्पुनः ॥ २३६
धोऽध्वगस्तीर्वा कृच्छान्तृष्णातुरोऽटवीम् । नवीं प्राप्यापि न पपौ वीक्षांचक्रे परं जलम् ॥ २३७
पिबस्यम्भः किं नेत्युक्तोऽत्र केनचित् । इयत्कथं पिबामीति मन्दबुद्धिरुघाच तम् ॥ २३८
अति राजा वां सर्वं पीतं न चेत्वया । इति तेनोपहसितोऽप्यम्बु मुग्धः स नापिबत् ॥ २३९'
फुवन्तीह यद्यत्कर्तुमशेषतः । यथाशक्ति न तस्यांशमपि कुर्वन्त्यबुद्धयः ॥ २४०
श्रुतो वेव श्रूयतां पुत्रघात्ययम् । बहुपुत्रो रिद्रश्च मूर्घः कश्चिदभूपुमान् ॥ २४१
मन्मृते पुत्रे द्वितीयमवधीत्स्वयम् । कथं बालोऽयमेकाकी पथि दूरे प्रजेदिति ॥ २४२
निन्द्यो हास्यश्च देशान्निर्वासित जनैः । एवं पशुश्च मूर्घश्च निर्विवेकमती समौ ॥ २४३
पुत्रघाती भ्रातृभौतमिमं णु । जनमध्ये कथाः कुर्वन्कोऽप्यासीत्कापि मुग्धधीः ॥ २४४
पुरुषं दूराद्धं मूख़ऽब्रवीदिदम् । एष मे भवति भ्राता रिक्थमस्य हराम्यतः ॥ २४५

गुणाख्यानप्रवृत्तसखिमध्यगः। मुग्धः स्वपितुरुत्कथं वर्णयन्नेवमभ्यधात् ॥ २४८
ब्रह्मचारी मे पिता नान्योऽस्ति तत्समः । तच्छुत्वा त्वं कुतो जात इति तं सुहृदोऽब्रुवन् ॥ २४९
६ सुतस्तस्येत्येवं पुनरपि ब्रुवन् । विशेषतो विहसितः स तैर्जडशिरोमणिः॥ २५०
वदन्त्येवमसंबद्धं जडाशयाः। ब्रह्मचारिसुतं श्रुत्वा धूयतां गणकोऽप्ययम् ॥ २५१
मगणकः कश्चिद्विज्ञनर्वाजितः । स भार्यापुत्रसहितः स्वदेशावृत्त्यभावतः ॥ २५२
न्तरं चैवं मिथ्याविज्ञानमात्मनः । कृतकप्रत्ययेनार्थपूजां प्राप्नुमदर्शयत् ॥ २५३
सुतं बालं स तं सर्वजनाग्रतः। रुरोद पृष्टश्च जनैरेवं पापो जगाद सः॥ २५४
भविष्यच्च जानेऽहं तदयं शिशुः । विपत्स्यते मे दिवसे सप्तमे तेन रोदिमि ॥ २५५
तत्र विस्माप्य लोकं प्राप्तेऽहि सप्तमे । प्रत्यूष एव सुप्तं च ख व्यापादितवान्सुतम् ॥ २५६
सृतं बालं संजातप्रत्ययैर्जनैः। पूजितो धनमासाद्य स्वदेशं स्वैरमाययौ ॥ २५७
न्मिथ्यैव विज्ञानख्यापनेच्छवः। मूढः पुत्रमपि नन्ति न रज्येतेषु बुद्धिमान् ॥ २५८
यतां मूर्छः क्रोधनः पुरुषः प्रभो । बहिः स्थितस्य कस्यापि पुंसः कुत्रापि ऋण्वतः ॥ २५९
गुणान्कश्चिच्छशंख स्खजनाग्रतः । तदा चैकोऽब्रवीत्तत्र सत्यं स गुणवान्सखे ॥ २६०
तस्य दोषौ स्तः साहसी क्रोधनश्च यत् । इतिवादिनमेवैतं बहिर्वर्ती निशम्य सः ॥ २६१
य सहसा वाससावेष्टयह्नले । रे जाल्म साहसं किं मे क्रोधः कश्च मया कृतः ॥ २६२
च साक्षेपं पुमान्क्रोधाग्निना ज्वलन् । ततो हसन्तस्तन्नान्ये तमूचुः किं ब्रबीत्यदः॥ २६३
तक्रोधसाहसोऽपि भवानिति । एवं स्वदोषः प्रकटोऽप्यशैर्देव न बुध्यते ॥ २६४
प्रतां मुग्धः कन्यावर्धयिता नृपः । राजाकोऽपि कन्यैका सुरूपाजनि तस्य च ॥ २६५
कामस्तामितिस्नेहेन सत्वरम् । वैद्यानानीय नृपतिः प्रीतिपूर्वमभाषत ॥ २६६
ोगं तं कंचित्कुरुत येन मे । सुतैषा वर्धते शीघ्र सद्भद्रं च प्रदीयते ॥ २६७
ऽब्रुवन्वैद्य उपजीवयितुं जडम् । अस्यौषधमितो दूरात्तत्तु देशादवाप्यते ॥ २६८
यावत्तत्तावदेव सुत तव । अदृश्या स्थापनीयैष विधानं तन्न हीदृशम् ॥ २६९
थापयामसुश्छन्नां ते तां नृपात्मजाम् । संवत्सरानत्र बहूनौषधप्राप्तिशंसिनः ॥ २७०
च तां प्राप्तमौषधेन प्रवर्धिताम् । ब्रुवाणा दर्शयामासुः सुतां तस्मै महीभृते ॥ २७१
पूरयामास वैद्यांस्तुष्टो धनोच्चयैः। इति व्याजाज्जडधियो धूतैर्युज्यन्त ईश्वराः ॥ २७२
पैतामर्धपणोपार्जितपण्डितः । अभून्नगरवास्येकः पुमान्प्रज्ञाभिमानवान् ॥ २७३
च तस्यैकः पुमान्संवत्सरावधि । घृतको वृत्त्यसंतोषादापृच्छय स्वगृहं ययौ ॥ २७४
व पप्रच्छ भार्या तन्वि गतः स मा । त्वत्तः किंचिदृहीत्वेति साप्यर्धपणमभ्यधत् ॥ २७५
गान्कृत्वा पाथेयं स नदीतटे । गत्वा स्वभृतकात्तस्मात्तमर्धपणमानयत् ॥ २७६
|लं शंसन्स ययौ लोकहस्यताम् । एवं बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः ॥ २७७
भिज्ञानकर्ता च धूयतां प्रभो । कस्यचिद्यानपात्रेण मूर्धस्य व्रजतोऽम्बुधौ ॥ २७८
जनं हस्तापतत्तज्जलान्तरे । स तत्र पूर्वोऽभिज्ञानमावर्तादिकमग्रहीत् ॥ २७९
द्वरिष्यामि तदितोऽब्धिजलादिति । पारं प्राप्याम्बुधेस्तीर्णं दृष्ट्यबर्तादि वारिणि ॥ २८०
जनं प्रामुमभिज्ञानधिया मुहुः। पृष्टश्चोक्ताशयः सोऽन्यैरुपहस्यत धिक्कृतः ॥ २८१
लुतेदानीं प्रतिमांसप्रदं नृपम् । मुग्धः कोऽपि नृपोऽपश्यत्प्रासादद्वथो नरौ ॥ २८२

न्ना दत्तरुत शिरःशतैः । दास्यामेि देवेत्युक्त्वा स क्षत्ता गत्वाहस हिः ॥
श्वस्य वैधेभ्यः कुत्तमांसं समर्पयत् । एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहम् ॥
कण्यैतां मन्दा स्त्री पुत्रान्तरकाङ्किणी । एकपुत्रां स्त्रियं कांचिदन्यपुत्राभिकाङ्कया ॥
मब्रवीत्कश्चित्पाखण्डा क्षुद्र तापसी । योऽयं पुत्रोऽस्ति ते बालस्तं हत्वा देवताबलिः ॥
चेत्ततोऽन्यस्ते निश्चितं जायते सुतः । एवं तयोक्ता यावरस तत्तथाकर्तुमिच्छति ॥
Fr हितान्य स्त्री वृद्ध तामवदद्रहः। हंसि पापे सुतं जातमजातं प्राप्तुमिच्छसि ॥
ऽपि न जातस्ते ततस्त्वं किं करिष्यसि । इत्यवायेंत सा पापादयेया वृद्धया तया ॥
न्यकार्येषु शाकिनीसंगताः स्त्रियः। वृद्धोपदेशेन तु त रक्ष्यन्ते कृतयव्रणाः॥
मलकानेता देबैदानीं निशम्यताम् । कस्याप्यभूद्वहस्थस्य भृत्यः कश्चन मुग्धधीः ॥
हस्थस्तं भृत्यमामलकप्रियः । गच्छारामात्सुमधुराण्यानयामलकानि मे ॥
[शनच्छेदेनास्वाद्यानीतबाजडः। आस्वाद्य मधुराण्येतान्यानीतानीतां प्रभुः ॥
tसोऽपि तान्यर्बोच्छिष्टान्यालोक्य कुसया । जहौ गृहपतिस्तेन भृश्येनाबुद्धिना समम् ॥
नाशयत्येवं प्रभोरर्थमथात्मनः। अन्तरा चात्र मृणुत भ्रातृट्रयकथामिमाम् ॥
भ्रातरावास्तां पुरे पाटलिपुत्रके । यज्ञसोम इति ज्येष्ठः कीर्तसोमोऽस्य चानुजः ॥
भूद्धनं भूरि तयोर्बह्मणपुत्रयोः। कीर्तिसोमो निजं भागं व्यवहारादवर्धयत् ॥
स्तु भुजानो ददच्चाप्यनयक्ष्यम् । ततः स निर्धनीभूतो निजां भार्यामभाषत ॥
(ढ्यो भूत्वाहमिदानीं निर्धनः कथम् । वसामि मध्ये बन्धूनां तद्विदेशं श्रयावहे ॥
विना कुत्र याव इत्युदिते तया । निर्बन्धं स यदा चक्रे तदा भार्या तमाह सा ॥
यदि गन्तव्यं तद्भत्वा कीर्ति सोमतः । मृगयस्व धनं किंचित्पथेयमनुजादिति ॥
बानुजं यावत्पाथेयं तं स माति । तावत्तदनुजः सोऽत्र जगदे भार्यया स्वया ॥
धनयास्मै वयं दद्मः कुतः कियत् । य एव हि दरिद्रः स्यात्स एवास्मान्भजिष्यति ॥
तिसेनोऽसौ भ्रातृस्नेहान्वितोऽपि सन् । नैच्छदतुं किमप्यस्मै कष्टा कुत्रीषु वश्यता ॥
ततस्तूष्णीं गत्वा पत्न्यै निवेद्य तत् । तया सह प्रस्थितवान्दैवैकशरणस्ततः ॥
|प्तोऽटवीं वैवान्निगीर्णाऽजगरेण सः । तद्भार्या च तदा लोक्य चक्रन्द पतिता भुवि ॥
दसि भद्रं त्वमिति मानुषभाषया । सा तेनाजगरेणोक्ता ब्राह्मणी निजगाद तम् ॥
मि कथं यस्मान्महासत्त्व सम स्वया। दुःखिताया विदेशेऽद्य ह भिक्षभाजनं कृतम् ॥
जगरो वक्रदुदीर्यास्यै ददौ महत् । स्वर्णपात्रं गृहाणेदं भिक्षाभाण्डमिति ब्रुवन् ॥
भग भिक्षां मे दस्यत्यस्मिन्स्त्रिय इति । उक्तस्तया सद्राह्मण्य जगादजगरश्च सः ॥
इयर्थितो योऽत्र भिक्षां ते तस्य तत्क्षणम् । शतधा यास्यति शिरः सत्यमेतद्वचो मम ॥
ब्राह्मणी सा तमुवाचजगरं सती । यदेवं तत्त्वमेवात्र भर्तृभिक्षां प्रयच्छ मे ॥
त्रे ब्राह्मण्या सत्य सोऽजगरो मुखात् । उजगाराक्षतं यज्ञसोमं जीवन्तमेव तम् ॥
व सपदि दिव्यः सोऽजगरः पुमान् । परितुष्टश्च तौ हृष्टौ दंपती निजगाद सः ॥
चनवेगाख्यो विद्याधरमहीपतिः । सोऽहं गौतमशापेन प्राप्तोऽस्म्याजगरीं गतिम् ॥
वादपर्यन्तः स च शापो ममाभवत् । इत्युक्त्वा हेमपात्रं च रत्नैरापूर्य तत्क्षणात् ॥
श्वरो हृष्टः खमुपत्य जगाम सः । तौ चाययतुरादय रत्नौघं दंपती गृहम् ॥
यज्ञसोमोऽसावक्षयाप्तधनः सुखम् । सत्त्वानुरूपं सर्वस्य धाता सर्वं प्रयच्छति ॥
पितस्यार्थी मुग्धोऽत्र च पुमानयम् । कर्णाटः कोऽपि भूपं स्वं रणे शौर्यादतोषयत् ॥

 । ऊच खभ कुरुष्वतच्छक८ ४ भन।।ग० ॥
रोमि चेत्तन्मे किं ददासीति वादिनम् । न किंचित्ते ददामीति शकटी निजगाद तम् ॥
मूर्धः शकटं समं कृत्वैव तस्य तत् । तन्मे न किंचिद्देहीति तं ययाचे स चाहसत् ॥
इति देव सदैव हास्यभावं परिभावं च जनस्य निन्द्यतां च ॥
विपदास्पदतां च यान्ति मूढा इह सन्तस्तु भवन्ति पूजनीयाः ॥
एवं स गोमुखमुखोक्तकथाविनोदमेतन्निशम्य रजनौ सचिवैः समेतः ॥
विश्रान्तिहेतुमखिलस्य जगत्रयस्य निद्रामियाय नरवाहनदत्तदेवः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके पश्चमतरङ्गवः


_____


षष्ठस्तरङ्गः


यः समुत्थाय पितुर्वत्सेश्वरस्य सः । नरवाहनदत्तोऽत्र दर्शनायान्तिकं ययै ॥
"वतीदेवीभ्रातरि स्वगृहत्ततः। आगते मगधेशस्य तनये सिंहवर्मणि ॥
अकथप्रश्नप्रवादैर्दिवसे गते । नरवाहनदत्तः स्वं भुक्त्वा मन्दिरमाययौ ॥
त्यशःसीकं तं विनोदयितुं निशि । ततः स गोमुखो धीमानिमामकथयत्कथाम् ॥
पि सच्छायो महाश्यमोधपादपः । शकुन्तशब्दैः पथिकान्विश्रमायाह्वयन्निव ॥
मेघवर्णाख्यः काकराजः कृतालयः । तस्यायमर्दनामाभूदुकूकाधिपती रिपुः ॥
काकराजस्य तत्र रात्रावुकरा । एल्य काकान्बहून्हत्वा कृत्वा परिभवं ययौ ॥
काकराजोऽत्र सभाज्योवाच मत्रिणः । उड्ड्यडीविसंडीविप्रडीविचिरंजीविनः ॥
परिभूयस्मांल्लब्धलक्ष्यो बली पुनः। आपतेदेव तत्तत्र प्रतीकारो निरूप्यताम् ॥
भाषतोर्छवी शत्रौ बलवति प्रभो। अन्यदेशश्रयः कार्यस्तस्यैवानुनयोऽथवा ॥
डीव्याह स्म सद्यो न भयमष्यः। परशयं स्वशक्तिं च वीक्ष्य कुभं यथाक्षमम् ॥
द संडीवी मरणं देव शोभनम् । न तु प्रणमनं शत्रोर्विदेशे वापि जीवनम् ॥
तेन साकं नः कृतावधेन शत्रुणा । राजा सवयवघ्रः सोत्साहो जयति द्विषः ॥
वी वक्ति स्म न जय्यः स बली रणे । संधिं कृत्वा तु हन्तव्यः संप्राप्तेऽवसरे पुनः ॥
। ततोऽवादीकः संधिर्द्रत एव कः । आसृष्टि वैरं काकानामुलूकैस्तत्र को व्रजेत् ॥
मिदं मन्त्रो मूलं राज्यस्य चोच्यते । श्रुवैतकाकराजस्तं सोऽब्रवीच्चिरजीविनम् ॥
जेत्सि चेत्तन्मे ब्रूहि त्वं केन हेतुना । काकोलूकस्य वैरित्वं मन्त्रं वक्ष्यस्यतः परम् ॥
कराजं तं चिरजीवी जगाद सः । वाग्दोषोऽयं श्रुता किं न गर्दभाख्यायिका त्वया ॥
जकेनैत्य गर्दभः पुष्टये कृशः। परसस्येषु मुक्तोऽभूदाच्छाद्य द्वीपिचर्मणा ॥
खदन्द्वीपीति जनैस्त्रासान्न वारितः। एकेन ददृशे जातु कर्षकेण धनुर्धता ॥
गीति मन्वानः कुञ्जीभूय भयानतः । कंस्यलावेष्टिततनुर्गन्तुं प्रववृते ततः ॥
तथायान्तं खरोऽयमिति चिन्तयन्। खरस्तं स्वरुतेन चैच्र्याहरत्सस्यपोषितः ॥
गर्दभं मत्वा तमुपेत्य स कार्षिकः । अवधीच्छरघातेन कृत वैरं स्वया गिरा ॥
षतोऽस्माकमुलूकैः सह वैरिता । पूर्वं हाराजका आसन्कदाचिदपि पक्षिणः ॥
रिभन्ते स्म पक्षिराजाभिषेचनम् । सर्वे कर्तुमुलूकस्थ ढौकितच्छत्रचामरम् ॥
नयातस्तदृष्ट्वा वायसोऽब्रवीत् । रे मूढाः सन्ति नो हंसकोकिळाद्य न किं खगाः ॥
शं पापमिममप्रियदर्शनम् । अभिषिञ्चथ राज्येऽस्मिन्धिगणकसमडल ॥

५७–१० ५५५: । चतुदन्तभया ।*+मः पातुमारकवरी ॥
भृथेन शशका गाहमानेन तत्र ते । शिलीमुखस्य बहवः शशराजस्य चूर्णिताः ॥
(जपतौ तस्मिन्शते सोऽत्र शिलीमुखः । दुःखितो विजयं नाम शशं प्राहान्यसंनिधौ ॥
वादो गजेन्द्रोऽयं पुनः पुनरिहैष्यति । निःशेषयिष्यत्यस्मांश्च तदुपायोऽत्र चिन्त्यताम् ॥
तस्यान्तिकं पश्य युक्तिः काप्यस्ति तेन वा । त्वं हि कार्यमुपायं च वेत्सि वक्तुं च युक्तिमान् ॥
त्र गतस्त्वं हि तत्र तत्राभवच्छुभम् । इति स प्रेषितस्तेन प्रीतस्तत्र ययौ शनैः ॥
सारात्प्राप्तं च वारणेन्द्रं ददर्श तम् । यथा तथा च युक्तः स्यात्संगमो बलिनेति सः ॥
द्रशिखरारूढो धीमांस्तमवदद्भजम् । अहं देवस्य चन्द्रस्य दूतस्त्वां चैवमाह सः ॥
इन्द्रसरो नाम निवासोऽस्ति सरो मम । तन्नास ते शशास्तेषां राजाहं ते च मे प्रियाः ॥
वास्मि शीतांशुः शशी चेति गतः प्रथाम् । तत्सरो नाशितं ते च शशका से हतास्त्वया ॥
फर्तासि चेदेवं मत्तः प्राप्स्यसि तत्फलम्। एतदूताच्छशकृत्वा गजेन्द्रः सोऽब्रवीद्भयात् ॥
रिष्ये भूयोऽहं मान्यो मे भगवाञ्शशी । तदेहि दर्शयामस्ते यावत्तं प्रार्थयेः सखे ॥
बान्स नागेन्द्रमानीय सरसोऽन्तरे । तत्र तस्मै शशश्चन्द्रप्रतिबिम्बमदर्शयत् ॥
दूरतो नत्वृ भयात्कम्पसमाकुलः । वनं द्विपेन्द्रः स ययौ भूयस्तत्र च नाययौ ॥
तच्च दृष्ट्वा स शशराजः शिलीमुखः । संमान्य तं शशं दूतमवसन्तत्र निर्भयः ॥
वा वायसो भूयः पक्षिणस्तानभाषत । एवं प्रभुः स्वनाम्नैव यस्य कश्चिन्न बाधते ॥
को दिवान्धोऽयं क्षुद्रो राज्यं कुतोऽर्हति । क्षुद्रश्च स्याविश्वास्यस्तत्र चैतां कथां श्रुणु ॥
चत्वापि वृक्षेऽहमवसं तत्र चाप्यधः। पक्षी कपिजलो नाम वसति स्म कृतालयः ॥
चिद्गतः कापि यावन्न दिवसान्बहून् । आयाति तावत्तन्नीडं तमेत्य शशकोऽवसत् ॥
कपिञ्जलोऽत्रागात्ततोऽस्य शशकस्य च । नीडो मे तव नेत्येवं विवाद उदभूद्वयोः ॥
|रं ततः सभ्यसन्वेष्टुं प्रस्थितावुभौ । तावहं कौतुकाद्रष्टुमन्वगच्छमलक्षितः॥
स्तोकं सरस्तीरे हिंसाधूतमृषाव्रतम् । ध्यानार्धमीलितदृशं मार्जारं तावपश्यताम् ॥
न पृच्छावः किं न्याय्यमिह धार्मिकम् । इत्युक्त्वा तौ बिडालं तमुपेत्यैवमवोचताम् ॥

  1. भगवद्यायं तपस्वी त्वं हि धार्मिकः। श्रुत्वैतदल्पया वाचा बिडालस्तौ जगाद सः ॥

मि तपःक्षामो दूराद्यात मेऽन्तिकम् । धर्मो ह्यसम्यङ् निर्णातो निहन्त्युभयलोकयोः ॥
भूवाश्वास्य तावश्रमानीय स बिडालकः। उभावप्यवधीत्क्षुद्रः साकं शशकपिञ्जले ॥
तास्ति विश्वासः क्षुद्रकर्मणि दुर्जने । तस्मादुलूको राजायं न कर्तव्योऽतिदुर्जनः ॥
यः पक्षिणस्तेन चायसेन तथेति ते । अभिषेकमुलूकस्य निवार्यतस्ततो ययुः ॥
भृति यूयं च वयं चान्योन्यशत्रवः । स्मर यामीत्युलूकस्तं काकमुक्त्वा क्रुधा ययौ ॥
ऽपि युक्तमुक्तं तु मत्वा विग्नस्ततोऽभवत् । वाड्यात्रोस्पादितासह्यवैराको नानुतप्यते ॥
|ग्दोषसंभूतं वैरं नः कैशिकैः सह । इत्युक्त्वा काकराजं तं चिरजीव्यवत्पुनः ॥
बलिनस्ते च जेतुं शक्या न कौशिकाः । बहवो हि जयन्तीह शृणु चात्र निदर्शनम् ॥
क्रीतं गृहीत्वांसे ग्रामात्कोऽपि व्रजन्द्विजः । बहुभिर्ददृशे मार्गे धूतैश्छागं जिहीर्थभिः ॥
तेभ्य आगत्य तमुवाच ससंभ्रमम् । ब्रह्मन्कथमयं स्कन्धे गृहीतः श्व स्त्वया त्यज ॥
वा तमनादृत्य स द्विजः प्राक्रमश्च । ततोऽन्यौ द्वावुपेल्याने तद्वदेव तमूचतुः ॥
ससंशयो यावद्यति च्छा|गं निरूपयन् । तावन्ये त्रयोऽभ्येत्य तमेवमवशठः ॥
यज्ञोपवीतं त्वं श्वनं च वहसे समम् । नूनं व्याधो न विप्रस्त्वं हंस्यनेन ना मृगान् ॥

य र घ । तव व बढ्वा बलवन्तश्व दुजयाः ॥ ६९
अदहं वच्मि तत्कुरु । किंचिच्छुञ्चितपक्षी मां त्यक्त्वास्यैव तरोरधः ॥ ७०
थं यावदेम्यहम् । तच्छुत्वा तं तथेत्यत्र क्रुधेवोलुञ्चितच्छदम्। ॥ ७१
कराजः स सानुगः । चिरजीवी तु तत्रासीत्पतित्वा स्वतरोस्तले ॥ ७२
नुगः स उचूकरा । अवमदं न चापश्यत्तत्रैकमपि वायसम् ॥ ७३
न्दं मन्दं विनैत्यघः। श्रुत्वा चोलूकराजस्तमवतीर्य ददर्श सः ॥ ७४
अपृच्छत्तं सविस्मयः । ततः स चिरजीवी तं रुजेवाल्पस्वरोऽवदत् ॥ ७५
चेवो वयसप्रभोः । स च दातुमवस्कन्दमैच्छत्ते मद्धिसंमतम् ॥ ७६
न्निर्भस्तुहं तमप्रवम् । यदि पृच्छसि मां मन्त्रं यदि चाहं मतस्तव ॥ ७७
शिकेन्द्रेण विग्रहः । कार्यस्स्वनुनयस्तस्य नीतिं चेदनुमन्यसे ॥ ७८

  1. क्रोधात्प्रहृत्य मे । स काकः स्वैः समं मित्रैमूर्वोऽवस्थामिमां व्यधात् ॥ ७९

कापि सानुचरो गतः । इत्युक्त्वा चिरजीवी स श्वशन्नासीद्धोमुखः ॥ ८०
प्रच्छ स्वमत्रिणः । किमेतस्य विधातव्यमस्माभिश्चिरजीविनः ॥ ८१
म सी जगाद तम् । अरक्ष्यो रक्ष्यते चौरोऽप्युपकारीति सज्जनैः ॥ ८२
वणिक्कोऽपि स कामपि । वृद्धोऽप्यर्थप्रभावेण परिणिन्ये वणिक्सुताम् ॥ ८३
हरतोऽभूत्पराङ्मुखी । व्यतीतपुष्पकालेऽत्र भ्रमरीव तरोर्वने ॥ ८४
शि शय्यास्थयोस्तयोः । तं दृष्ट्वा सा परावृत्य तमाश्लिष्यपतिं भयात् ॥ ८५
यावन्निरीक्षते । दिशस्तत्र वणिक्तवत्कोणे चौरं ददर्श तम् ॥ ८६
भृत्यैर्घातयाम्यहम्। इत्युक्त्वा सोऽथ चौरं तं रक्षित्वा प्राहिणोद्वणिक् ॥ ८७
बरजीव्युपकारकः । इत्युक्त्वा दीप्तनयनो मी तूष्णीं बभूव सः ॥ ८८
मत्रिणं कौशिकेश्वरः । स पृच्छति स्म किं कार्यं सम्यग्वत भवानिति ॥ ८९
योऽयं परमर्मवित् । अस्माकमेतयोर्वैरं श्रेयसे स्वामिमत्रिणोः ॥ ९०
मत्र वच्मि ते । कश्चित्प्रतिग्रहेण हे गावौ प्राप द्विजोत्तमः ॥ ९१
बौ नेतुमचिन्तयत् । तत्कालं राक्षसः कोऽपि तमैच्छखादितुं द्विजम् ॥ ९२
वन्तौ चौरराक्षसौ । मिलित्वान्योन्यमुक्तार्थं तत्र प्रययतुः समम् ॥ ९३
तृहीतो ह्ययं द्विजः। सुप्तो यदि प्रबुद्धस्तद्भरेयं गोयुगं कथम् ॥ ९४
नो चेहूंथा सम । भवेदोखुरशब्देन प्रबुद्धेऽस्मिन्परिश्रमः ॥ ९५
में चौरराक्षसौ । यावत्तौ कलहयेते तावत्प्राबोधि स द्विजः ॥ ५६
हेमन्रक्षोन्नजापिनि ।ब्राह्मणे जग्मतुरराक्षसौ द्वौ पलाय्य तौ ॥ ९७
याभूद्विजन्मनः । तथा भेदो हितोऽस्माकं काकेन्द्रचिरजीविनोः ॥ ९८
शिकेन्द्रः स्वमत्रिणम् । तं च प्राकारकर्णाख्यमपुच्छरसोऽप्युवाच तम् ॥ ९९
पन्नः शरणागतः । शरणागतहेतोः प्राक्स्वमामिषमदच्छिविः ॥ १००
वं कूरलोचनम्। उलूकराजः पप्रच्छ सोऽपि तद्वभाषत ॥ १०१
चेवं कौशिकेश्वरः । तथैव परिपप्रच्छ सोऽपि प्राज्ञोऽब्रवीदिदम् ॥ १०२
शितो भवान् । प्रतीयन्ते न नीतिज्ञाः कृतावद्यस्य वैरिणः ॥ १०३
व्याजसान्त्वेन तुष्यति । तथा हि तदा कोऽप्यासीद्भार्याभूतस्य तु प्रिया ॥ १०४
न बदन्यलोकप्तः । तत्त्वं जिज्ञासमानस्तां भाविता ॥ १०५

स्था (शष्ययुतस्थल । लक्ष्यथ।।५५ । ५ ॥ १०८
रममाणा पतिं पदा। स्पृष्ट्वा कथंचितं पापा मेने तत्रस्थमेव तम् ॥ १०९
याकुलः पृच्छति स्म ताम् । ब्रूहि प्रिये किमधिकं प्रियोऽहं तव किं पतिः ॥ ११०
तं जारं निजगाद सा । प्रियो मम पतिस्तस्य कृते प्राणांस्त्यजाम्यहम् ॥ १११
सहजं क्रियतेऽत्र किम् । अमेध्यमपि भक्ष्यं स्यान्नासां स्युर्यदि नासिकाः ॥ ११२
न कुलटायाः स कृत्रिमम् । तुष्टः शय्यातलत्तक्ष निर्गतः शिष्यमभ्यधात् ॥ ११३
त्वं मम भक्तेयमीदृशी । अमुमेवाश्रित कान्तं तदेतां मूर्धार्यहं वहे ॥ ११४
ष्य खट्स्थावेव तावुभौ । सशिष्यः स जडो जायातजारौ शिरसावहत् ॥ ११५
दोषं कपटसान्स्वतः । मूर्घस्तुष्यति हास्यत्वं निर्विचेकश्च गच्छति ॥ ११६
रक्ष्यो नारिपरिग्रहः । उपेक्षित ह्ययं देव हन्याद्भोग इव द्रुमम् ॥ ११७
। कौशिकेन्द्रोऽब्रवीत्स तम् । कुर्वन्नस्मद्धितं साधुः प्राप्तोऽवस्थामिमामयम् ॥ ११८
यः किं कुर्यादेककश्च नः । इति तत्स निराचक्रे मत्रिवाक्यमुल्कराट् ॥ ११९
तं बायसं चिरजीविनम् । ततः स चिरजीवी तमुवकेशं व्यजिज्ञपत् ॥ १२०
जीवितेन प्रयोजनम् । तन्मे दापय ' काष्ठानि यावदग्निं विशाम्यहम् ॥ १२१
प्रार्थयेऽहं हुताशनम् । कतै वायसराजस्य तस्य वैरप्रतिक्रियाम् ॥ १२२
रक्ताक्षो निजगाद तम् । अस्मत्प्रभोः प्रसादात्त्वं स्वस्थ एव किमग्निना ॥ १२३
भाची यावत्काकत्वमस्ति ते । यादृशो यः कृतो धात्रा भवेत्तदृश एव सः ॥ १२४
कश्चिच्छथेनहस्तच्युतां शिशुम् । मूषिकां प्राप्य कृपया कन्यां चक्रे तपोबलात् ॥ १२५
व स दृष्ट्वा प्राप्तयौवनाम् । मुनिर्बलवते दातुमिच्छन्नादित्यमाह्वयत् ॥ १२६
| कन्यां परिणयस्व मे । इत्युवाच स चंर्षिस्तं ततस्तं सोऽब्रवीद्रविः ॥ १२७
यः स मां स्थगयति क्षणात् । तच्छुत्वा तं विसृज्यार्क मेघमाहूतवान्मुनिः ॥ १२८
दीत्तेनाप्येवमचादि सः । मत्तोऽपि बलवान्वायुय विक्षिपति दिक्षु माम् ॥ १२९
गैर्वायुमाद्यति स्म तम्। स तथैव च तेनोक्तस्तमेवमवदन्मरुत् ॥ १३०
अन्ते मत्तस्ते बलिनोऽद्रयः । श्रुत्वैतदेकं शैलेन्द्रमाह्वयन्मुनिसत्तमः ॥ १३१
तावत्सोऽद्रिर्जगाद तम् । मूषका बलिनो मत्तो ये मे छिद्राणि कुर्वते ॥ १३२
! दैवतैर्जानिभिः स तैः । महर्षिराजुहावैकं मूषकं वनसंभवम् ॥ १३३
हस्तेनोवाच स मूषकः । कथं प्रवेक्ष्याति बिलं ममैष दृश्यतामिति ॥ १३४
वरमित्यथ स ब्रुवन् । मुनिस्तां मूषिकां कृत्वा तस्मै प्रायच्छदाखवै ॥ १३५
यो यादृक्तादृगेव सः । तदुलूको न जातु त्वं चिरजीविन्भविष्यसि ॥ १३६
स रक्ताक्षेण व्यचिन्तयत् । नीतिज्ञस्य न चैतस्य राज्ञानेन कृतं वचः ॥ १३७
वें तत्कार्यं सिद्धमेव मे । इति संचिन्तयन्तं तमादाय चिरजीविनम् ॥ १३८
वाक्यं तद्वलगर्वितः। उलूकरजः स ययावचमदं निजं पदम् ॥ १३९
समांसाद्यशनपोषितः। तत्पार्श्वस्थोऽचिरेणैव बहृवाभूत्सुपक्षतिः ॥ १४०
मवददेव याम्यहम् । आश्वस्य काकराजं तमानयामि स्वमास्पदम् ॥ १४१
द्य युष्माभिः स निहन्यते । अहं भजामि चैतस्य त्वत्प्रसादस्य निष्कृतिम् ॥ १४२
'द्य द्वारं नीडगृह्यन्तरे । दिवा तद्दापातभयात्सर्वे तिष्ठन्तु रक्षिताः ॥ १४३
दिच्छन्नद्रारगहागतान् । कृत्वोलूकन्ययौ पार्श्व चिरजीवी निजप्रभोः ॥ १४४

न ताश्च काष्ठकः । समेध्यानि दहात्र तानुत्कान्सरजकान् ॥ १४८
दस्तद्युक्तोऽथ तुतोष सः । समं काककुलेनागान्निजं न्यग्रोधपापम् ॥ १४९
वासवृतान्तमात्मनः । काकेन्द्रं मेघवर्णं तं चिरजीध्यब्रवीदिदम् ॥ १५०
तस्यासीरवद्रिपोः प्रभो । तस्यैवाकुर्वता वाक्यं मदान्धेनास्म्युपेक्षितः ॥ १५१
वचनं नाकरोच्छठः। अतः सोऽपनयी मूख सया विश्वास्य वञ्चितः ॥ १५२
स्य मण्डूका अहिना यथा । वृद्धः कश्चित्सुखं प्रभुमशक्तः पुरुषाश्रये ॥ १५३
मिस्तस्थौ सुनिश्चलः । तथास्थितं च तं भेकाः पप्रच्छुर्दूरवर्तिनः ॥ १५४
प्रश्नात्यद्य भवानिति । इति पृष्टस्तदा भेकैः स तैः प्रोवाच पन्नगः ॥ १५५
एण्डूकमनुधावता । भ्रान्त्या दष्टो बताङ्गुष्टः स च पञ्चत्वमाययौ ॥ १५६
१ भेकानां बाहनीकृतः । तद्युष्मान्कथमश्नामि प्रत्युताहं वहामि वः ॥ १५७
राज वाहसमुत्सुकः। जलादुत्तीर्य तत्पृष्ठमारोहद्तभीर्मुदा ।
ज्य सचिवैर्युतम् । कृत्वावसन्नमात्मानमुवाच स सकैतवः ॥ १५८
r गन्तुमहमुत्सहे । तन्मे देह्यशनं भूयो ह्यवृतिर्वर्तते कथम् ॥ १५९
वोचद्वाइनप्रियः । कांश्चित्परिमितांस्तर्हि भुङ्क मेऽनुचरानिति ॥ १६०
निहिः स्वेच्छमभक्षयत् । तद्वाहनाभिमानान्धः सेहे भैकपतिः स तत् ॥ १६१
|ः प्राज्ञेन वक्ष्यते । मयाप्यनुप्रविश्यैवं देव त्वद्रिपवो हताः ॥ १६२
भवितर्यं कृतात्मना । यथेच्छं भुज्यते भूयैर्हन्यते च परैर्जडः ॥ १६३
यूतलीछेव सच्छला । वरिवीचीव चपला मदिरेव विमोहिनी ॥ १६४
राज्ञो निव्वेंसनस्य च । विशेषज्ञस्य सोत्साहा पाशबद्धेव तिष्ठति ॥ १६५
वृद्धद्वचने स्थितः । निहतारातिसुखितः शाधि रज्यमकण्टकम् ॥ १६६
1णैः स चिरजीविनः । संमान्य तं काकराजश्चक्रे राज्यं तथैव तत् ॥ १६७
भो वत्सेशसुतमभ्यधात् । तदेवं प्रज्ञया राज्यं तियेंग्भिरपि भुज्यते ॥ १६८
लोकोपहसिताः सदा। तथा च जडधीर्घयो बभूवाढ्यस्य कस्यचित् ॥ १६९
जानामीत्यभिमानतः । स्फारं ददौ मैौख्येंबलात्प्रभोस्त्वचमपादयत् ॥ १७०
मिनावससाद सः । अजानानो हठात्कुर्वन्प्राज्ञमानीr विनश्यति ॥ १७१
लवे भ्रातरावुभौ । विभावभूतामद्वैधं तयोः पित्र्यमभूद्धनम् ॥ १७२
नूनाधिकविवादिनौ । स्थेयीकृत उपाध्याय श्छान्दखस्तावभाषत ॥ १७३
अधं कृत्वा विभज्यताम् । युवाभ्यां येन नैव स्याद्यूनाधिककृतः कलिः ॥ १७४
भाण्डं सर्वं पशूनपि । एकमेकं द्विधा कृत्वा मूढौ विभजतः स्म तौ ॥ १७५
सापि तभ्यां द्विधा कृता । तदुवा दण्डितौ राज्ञा सर्वस्वं तावुभावपि ॥ १७६
मूर्वां मूखपदेशतः । तस्मान्मूखन्न सेवेत प्राज्ञः सेवेत पण्डितान् ॥ १७७
तथा चेदं निशम्यताम् । आसन्प्रव्राजका: केचिद्भिसंतोषपीवराः ॥ १७८
दन्योन्यं सुहृदोऽब्रुवन् । अहो भिक्षाशिनोऽप्येते पीनाः प्रव्राजका इति ॥ १७९
तुकं दर्शयामि वः । अहं कृशीकरोम्येतान्भुञ्जनानपि पूर्ववत् ॥ १८०
तान्क्रमात्प्रव्राजकान्गृहे । एकाहं भोजयामास षड्रसाहारमुत्तमम् ॥ १८१
स्मरन्तो भैक्षुभोजनम् । न तथाभिलषन्ति स्म तेन दुर्बलतां ययुः ॥ १८२
ग्र तत्संनिधौ च तान । प्रातःस्नातe rशरी -" ॥ १८३

ष्टास्ते सुहृदो दुष्कृतास्पदम् । असंतोषं जहुः कस्य सत्सङ्गो न भवेच्छुभः ॥ १८६
धश्च देवेदानीं निशम्यताम् । पुमान्कश्चिज्जलं पातुं तडागमगमद्युवा ॥ १८७
हस्थस्य स्खचूडस्य पक्षिणः । सुवर्णवर्णं तत्राम्भस्यपश्यत्प्रतिबिम्बकम् ॥ १८८
त्वा तद्रहीतुं प्रविवेश तम् । तडागं न च तत्प्राप दृष्टनष्टं चले जले ॥ १८९
त्र जळे स तस्पश्यन्प्रविश्य तत् । पुनः पुनस्तडागाम्भो जिघृक्षुर्नाप किंचन ॥ १९०
दृष्टोऽथ पृष्टो निन्ये गृहं जडः । तां दृष्ट्वा प्रतिमां तोये खगं विद्राव्य बोधितः ॥ १९१
ज्ञानैर्मुह्यन्येबमबुद्धयः । उपहास्याः परेषां च शोच्यः स्वेषां भवन्ति च ॥ १९२
महमूर्ववृत्तान्तोऽत्र निशम्यताम् । कस्याप्युष्ट्रोऽवसन्नोऽभूद्भारेण वणिजोऽध्वनि ॥ १९३
केचिदुष्टं गत्वान्यमानये । क्रीत्वाहं योऽस्य करभस्याधं भारादितो हरेत् ॥ १९४
वस्त्रपेटास्वेतासु न स्पृशेत् । अम्भश्चर्माणि युष्माभिस्तथा कार्यमिह स्थितैः ॥ १९५
स्थाप्य भृत्यांस्तस्मिस्ततो गते । वाणिज्यकस्मादुन्नम्य प्रारेभे वर्षितं घनः ॥ १९६
था नाम्भः पेटचर्माणि संस्पृशेत् । इति नः स्वामिना प्रोक्तमित्यालोच्याथ ते जडाः ॥ १९७
पेटाभ्यस्तैस्ते तान्यभ्यवेष्टयन् । चर्माणि तेन वत्राणि विनेशुस्तेन वारिणा ॥ १९८
सकलो वस्रौघो नाशितोऽम्भसा । इत्यागतोऽथ स वणिक्कुक्रुद्धो भृत्यानभाषत ॥ १९९
कापेटाचमाभिरक्षणम् । दोषस्तत्र च कोऽस्माकमिति तेऽपि तमभ्यधुः ॥ २००
श्यन्ति वस्त्राणीति मयोदितम् । वस्त्राणामेव रक्षार्थमुक्तं वो न तु चर्मणाम् ॥ २०१
न्यकरभन्यस्तभारो वणिक्ततः । स गत्वा स्वगृहं भृत्यान्सर्वस्वं तानदण्डयत् ॥ २०२
या मूर्तीः कृत्वा विपर्ययम् । नन्ति स्वार्थे परार्थं च तादृग्दति चोत्तरम् ॥ २०३
मुग्धः संक्षेपेण निशम्यताम् । क्रीणाति माध्वगः कश्चित्पणेनाष्टाचपूपकान् ॥ २०४
षड्भुजे तावन्मेने न तृप्तताम् । सप्तमेनाथ भुक्तेन तृप्तिस्तस्योदपद्यत ॥ २०५
7 जडो मुषितोऽस्मि न किं मया । एष एवदितो भुक्तोऽपूपो येनास्मि तर्पितः ॥ २०६
वृथैवान्ये मया हस्ते न किं कृताः। इति शोचन्क्रमातृप्तिमजानजहसे जनैः ॥ २०७
॥ २०८
हैं वणिजा मूर्धः केनष्यभण्यत । रक्षेस्वं विपणीद्वारं ऋणं गेहं विशाम्यहम् ॥ २०९
तेऽस्मिन्वणिजि द्वारपट्टकम् । विपणीतो गृहीत्वांसे दासो द्रष्टुमगान्नटम् ॥ २१०
|तो दृष्ट्वा वणिजा तेन भसितः। त्वदुक्तं रक्षितं द्वारं मयेदमिति सोऽब्रवीत् ॥ २११
ब्दैकपरोऽतात्पर्यविज़डः । एवं च महिषीमुग्धमपूर्वं शृणुताधुना ॥ २१२
षः कैश्चिद्राम्यैश्रमस्य बाह्यतः । नीत्वा वटतलं भिल्लवाटे व्यपाश्च भक्षितः ॥ २१३
विज्ञप्तो महिषस्वामिना नृपः । ग्राम्यानानाययामास स तान्महिषभक्षकान् ॥ २१४
राजाने मंहिषस्वाम्यभाषत । तडागनिकटे देव नीत्वा वटतरोरधः ॥ २१५
के हत्वा भक्षितः पश्यतो जडैः । तच्छुत्वान्येषु तेष्वेको वृद्धमूर्वोऽब्रवीदिदम् ॥ २१६
स्यस्मिन्ग्रामे न च वटः क्कचित् । मिथ्या वक्त्येष महिषः क हतो भक्षितोऽस्य वा ॥ २१७
स्वामी सोऽब्रवीन्नास्ति किं वटः। तडागश्च स पूर्वस्यां दिशि ग्रामस्य तस्य वः ॥ २१८
स युष्माभिर्भक्षितो महिषोऽत्र से । इत्युक्तस्तेन स पुनर्युद्धमूर्वोऽब्रवीदिदम् ॥ २१९
नास्यस्मद्रामे नाट्यष्टमी तिथिः। एतच्छुत्वा हसन्राजा तमाहोत्साहयजडम् ॥ २२०
नासत्यं किंचिद्वदसि तन्मम । सत्यं ब्रूहि स युष्माभिः किं भुक्तो महिषो न वा ॥ २२१

वान् च । भाख्थाभमाननदतुं मूखः प्रत्ययमात्मनि ॥
कंचिद्दरिद्रं गृहिणी चण्डी मूर्वमभाषत । प्रातः पितृगृहं यास्यभ्युत्सवेऽस्मि निमज्ञिता ॥
तत्त्वयोत्पलमालैका नानीता चेत्कुतोऽपि मे । तन्न भार्यास्मि ते नापि भर्ता मम भवानिति ॥
ततस्तदर्थं रात्रौ स राजकीयसरो ययौ । तत्प्रविष्टश्च कोऽसीति दृष्ट्वादृच्छयत रक्षकैः ॥
चक्राह्वोऽस्मीति च बदन्यद्वा नीतः प्रगे स तैः । राजाने पृच्छयमानश्च चक्रवाकरुतं व्यधात् ॥
ततः स राज्ञा कथितः स्वयं पृष्टोऽनुबन्धतः। मूर्घः कथितवृत्तान्तो मुक्तो दीनो याङना ॥
कश्चिच्च मूढधीर्वेद्यः केनाप्यूचे द्विजन्मना । ककुदं मम पुत्रस्य कुब्जस्याभ्यन्तरं नय ॥
एतच्छुत्वाब्रवीद्वैद्यो दश देहि पणान्मम । दामि ते दशगुणान्साधयामि न चेदिदम् ॥
एवं कृत्वा पणं तस्माद्धृहीत्वा तान्पणान्द्विजात् । स तं स्वेदादिभिः कुञ्जमरुजस्केवलं भिषक् ॥
चशकस्पष्टयितुं ददौ दशगुणान्पणान् । को हि कुछजमैकर्ते शय्यादिह मानुषम् ॥
सायैवमशक्यार्थप्रतिज्ञानविकथनम् । तदीशैमूढमानैः संचरेत न बुद्धिमान् ॥
              इति भद्रमुखास गोमुखाख्यासचिवान्मुग्धकथां निशम्य रात्रं ।
              नरवाहनदत्तराजपुत्रः सुमतिः प्रीतमनास्तुतोष तस्मै ॥
              अभजच स तत्कथाविनोदाच्छनकैः शक्तियशःसमुत्सुकोऽपि ।
              शयनीयमुपागतोऽथ निद्रां सवयोभिः सहितो निजैर्वयस्यैः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके षष्ठस्तरङ्गः।


_____


सप्तमस्तरङ्गः ।


र प्रातः प्रबुद्धस्तां स शक्तियशसं प्रियाम् । नरवाहनदत्तोऽत्र ध्यायन्व्याकुलतां ययौ ॥
डुवाहावधेः शेषं मासस्य युगसंनिभम् । मन्वानो न रतिं लेभे नवोढोकेन चेतसा ॥
दुङ गोमुखमुखातनेद्दत्तस्य पितान्तिकम् । बरसराजः स्वसचिवान्प्राहिणोत्संबसन्तकान् ॥
रौरवात्तथैर्ये च तस्सिवसेश्वरात्मजे । विदग्धो गोमुखो मी वसन्तकमुवाच तम् ॥
राजमनस्तुष्टिकरीमार्यवसन्तक । विचित्रां कांचिदाख्याहि कथामभिनवामिति ॥
। वसन्तको धीमान्कथां वक्तुं प्रचक्रमे । मालवे श्रीधरो नाम प्रख्यातोऽभूद्विजोत्तमः ॥
पद्यते स्म तस्य ते सदृश यसजा सुतौ । ज्येष्ठो यशोधरो नाम तस्य लक्ष्मीधरोऽनुजः ॥
घनस्थौ च तौ विद्यप्राप्तये भ्रातरावुभौ। देशान्तरं प्रतस्थाते सहितौ पितृसंज्ञया ॥
पंथि व्रजन्तौ च प्रापतुस्तौ महाटवीम् । अजलामतरुच्छायां संतप्तसिकताचितम् ॥
यन्तौ परिश्छान्तावातपेन तृषा च तौ । एकं सफलसच्छायं सायं संप्रापतुस्तरुम् ॥
तस्य तरोत्रैकां वापीं पृथगबस्थिताम् । शीतलस्वच्छसलिलां कमलामोदवासिताम् ॥
यां स्नात्वा कृताहारौ पीतशीताम्बुनिधुतौ । शिलापट्टोपविष्टौ च क्षणं विश्राम्यतः स्म तौ ॥
तं गते रबौ संध्यामुपास्य प्राणिनां भयात् । नेतुं निशां भ्रातरौ तौ तमारुरुहतुस्तरुम् ॥
मुखे च तत्राधो वाप्यास्तस्माज्जलान्तरात् । उच्छन्ति स्म पुरुषा बहवः पश्यतोस्तयोः॥
चाशोधयत्कश्चिद्भमिं तां कश्चिदालिपत् । कश्चिच्च तत्र पुष्पाणि पञ्चवर्णान्यवाकिरत् ॥
वकनकपर्यङ्कमानीयात्र न्यवेशयत् । कश्चित्तस्तार तस्मिंश्च तूलिकां प्रच्छदोत्तराम् ॥
वपुष्पाङ्गरागादि पानमाहारमुत्तमम् । आनीय स्थापयामासुरेकदेशे तरोस्तले ॥
| वपीतलात्तस्मादूपेण जितमन्मथः । उदगापुरुषः खङ्गी दिव्याभरणभूषितः ॥
मस्तत्रासनासीने फुप्तमाल्यानलेपनाः । सवें एप्रिलर स्तम् * =- ---.A--> ॥

त्र रत्नपात्राणि न्यस्य पात्रद्वये तयोः। भर्तुः सपद्याश्वहरं पानं चोपानयत्सती ॥
क्तवतोः सापि बुभुजे सोऽथ तपतिः। पर्यङ्कशयनं भेजे तया साकं द्वितीयया ॥
[य रतिक्रीडासुखं निद्रां जगाम सः । आशा च भाय स तस्य पादसंवाहनं व्यधत ॥
या साप्यनिद्रेव तस्याभूच्छयने प्रिया । दृश्चैतत्तौ विप्रपुत्रौ तस्थावूचतुर्मथः ॥
i स्यादचतीयैतरपादसंवाहिकामिमाम् । एतस्य किल पृच्छाबः सर्वे ह्यचिकृता अमी ॥
|र्याथ तौ यावदाद्यां तामुपसर्पतः । यशोधरं तयोस्तावद्वितीया सा ददर्श तम् ॥
य शयनात्पयुः सुप्तस्योद्दमचापला । तमुपेत्य सुरूपं सा मां भजस्वेत्यभाषत ॥
स्वं परदारा मे तवाहं परपूरुषः । तत्किमेवं ब्रवीषीति तेनोक्ता साब्रवीत्पुनः ॥
शानां शतेनाहं संगता किं भयं तव । न चेटप्रत्येषि पश्यैतदङ्गुलीयशतं मम ॥
मङ्गुलीयं हि हृतमेकैकतो मया । इत्युक्त्वा स्वाञ्चलात्तस्मायडुलीयान्यदर्शयत् ॥
यशोधरोऽवादीत्संगच्छस्व शतेन वा । लक्षेण वा मम त्वं तु माता नाहं तथाविधः ॥
नराकृता तेन सा प्रबोध्य पतिं क्रुधा । यशोधरं तं सं २थं जगाद रुदती शठा ॥
पाप्मना सुते त्वय्यहं ध्यंसिता बलात् । तच्छुत्वैव स उत्तस्थौ खङ्गमाकृष्य तत्पतिः ॥
श्या सा सती भार्या तं गृहीत्वैव पादयोः। अँब्रवीन्मा कृथा मिश्या पापं शृणु चचो मम ॥
" । पापया दृष्ट्वा स्वपाश्वत्थितया हठात् । अथितोऽयं वचो नास्याः साधुस्तत्प्रत्यपद्यत ॥
मम त्वमित्युक्त्वा यदनेन निराकृता । प्राबोधयदमर्षात्त्वां वधायैतस्य कोपतः ॥
' मसमझे च रात्रिष्विह तरौ स्थितः । हृताङ्गुलीयका भुक्ताः शतसंख्याः प्रभोऽध्वगाः ॥
भ|चनभयान्मया चोक्तं न जातु ते । अद्य त्वत्पापभीत्यैवमघाच्यमहमब्रवम् ॥
चलेऽङ्गुलीयानि पश्यास्याः प्रत्ययो न चेत्। न चैष मे सतीधर्मो यद्भर्तर्यनृतं वचः ॥
वप्रत्ययायेमं प्रभावं पश्य मे प्रभो। इत्युक्त्वा भस्म चक्रे सा तरुं तं क्रोधवीक्षितम् ॥
दृष्टं च पुनस्तं पूर्वाभ्याधिकं व्यधात् । तदृष्ट्वा स चिराद्भर्ता तुष्टस्तामुपगूढवान् ॥
स च द्वितीयां तां छित्त्वा नासां कुगेहिनीम् । अङ्गुलीयानि संप्राप्य तद्वस्नन्तात्स तपतिः ॥
|म किल तं दृष्ट्वाध्ययनपाठकम् । यशोधरं भ्रातृयुतं सनिर्वेदो जगाद च ॥
निधायैते रक्ष्यामीष्यीवशासद् । तथाप्येषा न शकित पापैका रक्षितुं ; मया ॥
कः स्थिरीकुर्यात्को रक्षेच्चपलां स्त्रियम् । साध्वी यदि परं स्वेन शीलेनैकेन रक्ष्यते ॥
ता सा भर्तारं रक्षत्युभयलोकयोः। यथानया शापवरक्षमयाद्यास्मि रक्षितः ॥
सादात्कुलटसंगमोऽपगतो मम । न चोपनतमत्युगं सद्विप्रवधपतकम् ॥
श्रुत्वा स तमप्राक्षीदुपवेश्य यशोधरम् । आगतौ स्थः कुतः कुत्र व्रजथः कथ्यतामिति ॥
यशोधरस्तस्मै स्ववृत्तान्तं निवेद्य सः । विश्वासं प्राप्य पप्रच्छ तमप्येवं कुतूहलात् ॥
स्यं महाभाग यदि तद्रुहि मेऽधुना । कस्त्वमीदृशि भोगेऽपि किं च ते जलवासिता ॥
त्वा धूयतां वनमीत्युक्त्वा स पुरुषस्तदा । जलवासी स्ववृत्तान्तमेवं वक्तुं प्रचक्रमे ॥
"द क्षिणो देशः कश्मीराख्योऽस्ति यं विधिः । स्वर्गकौतूहलं कर्तुं मद्यानामिव निर्ममे ॥
विस्मृत्य कैलासश्वेतद्वीपसुखस्थितिम् । स्वयंभुवौ स्थानशतान्यध्यास ते हराच्युतौ ॥
ताजलपूतो यः करविद्वज्जनकुलः । अजेयश्छलदोषाणां द्विषतां बलिनमपि ॥
भवशर्माख्यो ग्रामवासी किलाभवम् । द्विजातिपुत्रः सामान्यो द्विभार्यः पूर्वजन्मनि ॥
ॐ कदाचित्संजातसंस्तवो भिक्षुभिः सह । उपोषणाख्यं नियमं तच्छास्त्रोक्तं गृहीतवान् ॥

कुलट पापा पड़तायय पातिव्रता । खण्डितस्यापि तस्येदृक्प्रभावो नियमस्य मे ॥
जातिं स्मरामि यद्यच रात्रैौ भोगा ममेदृशाः। यदि नाखण्डयिष्यं तदिदं स्यान्मे न जन्म तत् ॥
इत्याख्याय स्ववृत्तान्तमतिथी तावपूजयत् । स मृष्टभोजनैर्दव्यचनैश्च भ्रातरावुभौ ॥
ततोऽस्य स सती भार्या पूर्ववृत्तमवेत्य तत् । विन्यस्य जानुनी भूमाविन्ठं पश्यन्त्यभाषत ॥
भो लोकपालाः सत्यं चेदं साध्वी पतिव्रता । तदम्बुवासमुक्तोऽद्य स्वर्गे यावेष मे पतिः ॥
भूत्युक्तवत्यामेवास्यां खाद्विमानमवातरत् । तदारूढौ च तौ स्वर्ग दंपती सह जग्मतुः ॥
भसाध्यं सत्यसाध्वीनां किमस्ति हि जगत्रये । तौ च विभ्रौ तदालोक्य विस्मयं ययतुः परम् ॥
त्वा च रात्रिशेषं नः प्रभाते स यशोधरः । लक्ष्मीधरश्च विप्रौ तौ भ्रातरौ प्रस्थितौ ततः ॥
यं च निर्जनारण्ये वृक्षमूलमवापतुः। जलप्रेप्सू च तस्मात्तौ वृक्षाच्छुश्रुवतुर्गिरम् ॥
विग्नौ तिष्ठतं तावदहमद्य करोमि वाम् । स्नानान्नपानैरातिथ्यं गृहं मे ह्यागतौ युवाम् ॥
त्युक्त्वा व्यरमद्वान् जज्ञे तत्रम्खुवापिका । अथोपतस्थे तत्तीरे विचित्रं पानभोजनम् ॥
हमेतदिति साश्चर्यं ततस्तौ द्विजपुत्रकौ । स्नात्वा वाप्यां यथाकाममाहाराद्यत्र चक्रतुः ॥
तः संध्यामुपास्यैतौ यावत्तरुतले स्थितौ । तावच्छ कान्तः पुरुषस्तरस्तस्मादवातरत् ॥
चाभिवादितस्ताभ्यां विहितस्वागतः क्रमात् । उपविष्टो द्विजातिभ्यां को भवानित्यपृच्छद्युत ॥
सः स पुरुषोऽवादीत्पुराहं दुर्गतो द्विजः । अभूवं तस्य मे जाता दैवाच्शृमणसंगतिः ॥
वैरतदुपदिष्टं च जातुत्रतमुपोषणम् । शठेन सायं केनपि भोजितोऽस्मि बलात्पुनः ॥
हे खण्डितात्तस्माद्रताजातोऽस्मि गुह्यकः। पूर्ण यद्यकरिष्यं तदभविष्यं सुरो दिवि ॥

  1. मयोक्तः स्वोदन्तो युवां कथयतं तु मे । कुतो युवां किमेत च प्रविष्टौ स्थो मरुस्थलीम् ॥

छुवा सोऽब्रवीत्तस्मै स्ववृत्तान्तं यशोधरः । ततस्तौ ब्राह्मणौ यक्षः पुनरेवमभाषत ॥
ध्रुवं तदहं विद्याः स्वप्रभावाद्ददामि वाम् । कृतविद्यौ गृहं यातं विदेशभ्रमणेन किम् ॥
युक्त्वा स ददौ ताभ्यां विद्यास्तौ च तदैव ताः। तत्प्रभावाज्जगृहतुः सोऽथ यक्षो जगाद तौ ॥
जामिदानीं याचेऽहं भवस्य गुरुदक्षिणाम् । युवाभ्यां मकृते कार्यं व्रतमेतदुपोषणम् ॥
प्रभिभाषणं ब्रह्मचर्यं देवप्रदक्षिणम् । भोजनं भिक्षुवेलोयां मनसः संयमः क्षमा ॥
रात्रं विधायैतर्पणीयं फलं मयि । पूर्णत्रतफलं येन दिव्यत्वं प्राप्यामहम् ॥
चिवान्विनम्राभ्यां ताभ्यां यक्षस्तथेति सः । विप्राभ्यां प्रतिपन्नार्थस्तत्रैवान्तर्दधे तरौ ॥
चप्रयाससिद्धार्थं प्रहृष्टौ भ्रातरावुभौ । रात्रिं नीत्वा परावृत्य स्वमेवाजग्मतुर्गुदम् ॥
ख्याय स्ववृत्तान्तमानन्द्य पितरौ निज । उपोषणव्रतं तत्तौ यक्षपुण्याय चक्रतुः ॥
त्य स गुरुर्यशो विमानस्थो जगाद तौ । युष्मत्प्रसादाद्देवत्वं प्राप्नोऽस्युत्तीर्थं यक्षताम् ॥
त्मार्थमिदं कार्यं युवाभ्यामपि तद्दतम् । भविता येन देवत्वं देहन्ते युवयोरिति ॥
रेणार्थाविदानीं च वरान्मम भविष्यथः । इत्युक्त्वा स विमानेन कामचारी ययौ दिवम् ॥
यशोधरो लक्ष्मीधरश्च भ्रातरावुभौ । कृस्वा व्रतं तत्प्राप्तार्थविद्यावास्तां यथासुखम् ॥
धर्मप्रवृत्तानां शीलं कृच्छेऽष्यमुञ्चताम् । देवता अपि रक्षन्ति कुर्वन्तीष्टार्थसाधनम् ॥
वसन्तकाख्यतकथाद्भुतविनोदितः। वत्सेश्वरसुतः प्रेप्सुः स शक्तियशसं प्रियाम् ॥
रसमये पित्रा समाहूतस्तदन्तिकम् । नरवाहनदत्तोऽथ ययौ स्वसचिवैः सह ॥
नुरूपं भुक्त्वा च तत्र सायं स्वमन्दिरम् । वयस्यैः स निजैः साकमाययौ गोमुखादिभिः ॥
तं गोमुखो भूयो विनोदयितुमब्रवीत् । श्रूयतामिममन्यं वो देवाख्यामि कथाक्रमम् ॥
द्वलीमूखो नाम परिश्व ” स्मरामः । भ्र। --- ॥

चाक्षिपन्नित्यं फलानि स तथैव च । शिशुमारो रुतं चक्रे जज्ञे सख्यं ततस्तयोः ॥
अहं तटस्थस्य जलस्थो निकटे कपेः। शिशुमारो दिनं स्थित्वा स सायं स्वगृहं ययौ ॥
श्री तस्य भार्या च सदा विरहदं दिवा । कपिसख्यमनिच्छन्ती मान्द्यघ्याजमशिश्रियत् ॥
प्रेये किमस्वास्थ्यं तव केन च शाम्यति । इत्यार्तस्तं स पप्रच्छ शिशुमारः प्रियां मुहुः ॥ १
अपृष्टापि यदा न सा प्रतिवचो ददौ । रहस्यखा सखी’ तस्यास्तदा तं प्रत्यभाषत ॥
न कुरुषे नेच्छत्येषा तथाष्यहम् । ब्रवीमि विबुधः खेदं जनानां निहुते कथम् ॥
दृगस्य भार्यायास्तवोत्पन्नो महगदः। विना वानरहृत्पद्मयूपं न शममेति यः ॥
स प्रियासख्या शिशुमारो व्यचिन्तयत् । कष्टं वानरहृत्पङ्ग कुतः संप्राप्नुयामहम् ॥
करोमि चेद्दोहं कपेस्तकि ममोचितम् । सख्या किमथवा भार्या प्राणेभ्योऽभ्यधिकप्रिया ॥
च्य स्वभार्या तां शिशुमारो जगाद सः । तीनयाम्यखण्डं ते कपिं किं दूयसे प्रिये ॥ १
स्वा स ययौ यस्य मित्रस्य निकटं कपेः। कथाप्रसङ्गमुत्पाद्य तमेवमवदत्कपिम् ॥
में न सखे दृष्टं गृहं भार्या च मे त्वय । तदे हि तत्र गच्छावो विश्रमयैकमप्यहः ॥
यत्र नान्योन्यं गृहमेत्य निरर्गलम्। प्रहश्यन्ते न दाराश्च कैतवं तन्न सौहृदम् ॥
तार्थं जलधाबवतार्यावलम्ब्य च । वानरं शिशुमारस्तं गन्तुं प्रववृतेऽत्र सः ॥
तं तं स दृष्ट्वा च वानरश्चकिताकुलम् । सखेऽन्यादृशमद्य तुंवां पश्यामीति स पृष्टवान् ॥ १
नाथ पृच्छन्तं मत्वा हस्तस्थितं च तम् । प्लवंगमं जगादैवं शिशुमारो जडाशयः ॥
| से स्थिता भार्या सा च पथ्योपयोगि माम् । याचते कपिढ्पञ्च तेनाद्य विमनाः स्थितः ॥ ११
स वचस्तस्य कपिः प्राज्ञो व्यचिन्तयत् । हन्तैतदर्थमानीतः पापेनाहमिहामुन ॥
श्रीव्यसनाक्रान्तो मित्रद्रोहेऽयमुद्यतः । किं वा दन्तैः स्वमांसानि भूतग्रस्त न खादति ॥ १
चिन्त्य च प्राह शिशुमारं स वानरः । यद्येवं तत्त्वयैतन्मे किं नोक्तं प्रथमं सखे ॥
अयं स्वमादाय हृत्पङ्क त्वत्प्रियाकृते । वासोदुम्बरवृक्षे हि तदिदानीं मम स्थितम् ॥
। शिशुमारस्तमातें मूर्वोऽब्रवीदिदम्। तद्धेतदात्नयैहि त्वमुदुम्बरतरोरिति ॥
याम्बुधेस्तीरं शिशुमारः पुनः स तम् । तत्र तेनान्तकेनेव मुक्तः स च कपिस्तटम् ॥ १
|रुह्य वृक्षानं शिशुमारमुवाच तम् । गच्छ रे मूखी हृदयं देहद्भवति किं पृथक् ॥
मोचितो ह्यरमा न चानैष्याम्यहं पुनः । किमत्र न श्रुता मूढं गद्भाख्यायिक त्वया ॥ १६
रोमायुसचिवः सिंहः कोऽपि वने कचित् ॥
खाखेटकायातेनात्र भूयेन केनचित् । आहतो हेतिभिर्जीवन्कथमप्याविशद्वहम् ॥
शतं गते तस्मिन्राज्यनाहरनिःसहम् । तच्छेषामिषवृत्तिः सन्गोमायुः सचिवोऽभ्यधात् ॥ १
किं यथाशक्ति नाहारं चिनुषे प्रभो । सीदत्येव शरीरं ते समं परिजनेन यत् ॥
स सृगालेन तेन सिंहो जगाद तम् । सखे नाहं व्रणाक्रान्तः शक्नोमि भ्रमितुं कश्चित् ॥ १
कर्णहृद्यं भक्ष्यं प्राप्नोमि चेदहम् । तन्मे व्रणानि रोहन्ति प्रकृतिस्थो भवामि च ॥
न कुतोऽपि त्वं गत्वा गर्दभमाशु मे । इत्युक्तस्तेन गोमायुः स तथेति ययौ ततः ॥
लान्तिके लब्ध्वा रजकस्य स गर्दभम् । प्रीत्येवोपेत्य वक्ति स्म दुर्बलः किं भवानिति ॥ १३
तोऽस्मि रजकस्यास्य भारं वहन्सदा । इत्युक्तवन्तं च खरं तमुवाच स जचुकः॥
बहस क्लेशमेहि त्वां प्रापयाम्यहम् । वनं स्वर्गसुखं यत्र खरीभिः सह वर्धसे ॥
। स तथेत्युक्त्वा गर्दभो भोगलोलुपः। वनं सिंहस्य तस्यागात्तेन गोमायुना सह ॥

रुयात क्षणम् । तावतदोषधं पेट्/ मूखांऽस बारेणाथवत् ॥ १६
भधततः । स दवा वसनं ऋच्छान्भृतकस्पमजीवयत् ॥ १७
तु मीथते । सी;ि कि नेशुम्नश्च ॥ १८
न कतम । भ्मािनं विषमुत्घ्थ ज्ञः कुa किया ॥ १९
धकृत्8 तथा च कॅश्नस्किश्चिज्जडबुद्धिभुः ॥ २०
स्वागतः स्रुतः ३ (ट्ठ्J£ नेि रथे निदेश सिं-५ ॥ २१
विजुषेत्य तम् । अ&: पितरं ५०छन्समद इं; ॥ २२
फलभक्षिः । शङ्कया धकृष्टसमष्ति तद्धर्मा ययं ॥ २३
तत्र तपसान् । सोऽभ्यधावत्झतोऽमीभिः सुतो मे लोमरिति ॥ २४
वधीर्मुनीन् । इत्यमर्चत पन्थेन तद्वाधशोऽथ केनचित् ॥ २५
सार्थमागतः । तन्न जातुचिदनेक्षापूर्वकारी भवेदुधः ॥ २६
कुतबुद्धिना । लोकोपहसिताः शश्वत्सीदन्त्येव सुद्धे: ॥ २७
न ध्वनि त्रज़न्। सार्थवाहस्य कस्यापि च्युतां हेमभृतां हृतिम् ॥ २८
न्यतोऽपि च । स्थित्वा तत्रैव संख्यातुमारेभे हेम तश्च तत् ॥ २९
य व सत्वरम् । चार्थबाहोऽस्य हृष्टस्य हेमभस्त्रां जहार ताम् ॥ ३०
द धोमुखः । प्राप्तोऽप्यथुः क्षणादेव हार्यते मन्दबुद्धिना ॥ ३१
केनचिज्जडः । अङ्गुल्याभिमुखं पश्येत्यूचे दृष्टनवेन्दुना ॥ ३२
तां विलोकयन् । तस्थौ न चेन्दुमद्राक्षीदद्राक्षीद्धसतो जनन् ॥ ३३
अण् कथा ३ कास्थिमन्तरं ना' गन्तुं प्रावर्तते ॥ ३४
देत्य नरम् वञ्चयन्ती मुहुर्मुभं संश्रिता पर्यवर्तत ॥ ३५
i कपिं शृणं { \ साऽस्य बाहू हस्ताभ्यां तत्रैवाधीrडयसौ ॥ ३६
के छ बान १ पृथ£ तेन तं खंभीरभी जशन्दर्भ सा ॥ ३७
प्लवंगमम् । यद्वलं च वेणीं च विस्रस्तां संवृणोम्यहम् ॥ ३८
vति तेन सा । उक्तानुमेने तावत्तस्सोऽथ तं कपिमग्रहीत् ॥ ३९
के हवा च तं कपिम् । एकान्तमेहीत्युक्त्वा तमाभीरं दूरमनयत् ॥ ४०
च तैः सह । सा जगामेलिनग्रामं प्रशारक्षितविप्लवा ॥ ४१
6िवीनम् । वत्यर्थदरिद्रोऽपि वीरित्र में जीवति ॥ ४२
द्धत कथा ॥ बट्कपैमानौं चौरास्तां दूरे कश्चित् ॥ ४३
य घटं निशि । संधिं दत्वा सृषभुताधासर्व प्रधष्ठबाग् ॥ ४४
राजकन्धक | ४४ <धः संजात स्वंयभुषहृत् ॥ ४५
न चर्यं तमब्रवीत् । दास्याम्यन्यस्pभूतं ते पुनरेष्यसि चेदिति ॥ ४६
थं ससष्ये च । ब्याजप्राप्य रथ घ८ गहं स कूपरः ॥ ४७
रं स तत् । आकृष्टः कामलोभभ्यामुपायं को हि पश्यति ॥ ४८
या शहै । राजपूज्य लस सुते न बुबोध सतां निशा ॥ ४९
पुरक्षिभिः । शझे निवेदितः सोऽपि छैध तस्थादिशद्धम् ॥ ५०
सद्य सः । शश्रायनगतस्यागाद्द्वेष्टुं इव धट: ॥ ५१
ॐ र " "" न अस्-ि> -- . ॥ ५२

संयमित दृष्ट्वापत्य जगाद सः । त्वत्कृतऽद्य हुत ॥
तस्त्वां च ’ तरस्नेहदहमागतः । सदेहि यावन्नानि ॥ ५६
न सा हृष्टा राजपुत्री तथेति तत् । प्रतिपेदे स ॥ ५७
समं सद्यः समर्पितशरीरया । निर्गत्य स ययौ ॥ ५८
तदुर्लक्ष्यमुरुद्रेण निजां सुताम् । केनाप्यपहृतां बुद्धा स राजा समचिन्तयत् ॥ ५९
स्ति पाषस्य निगृहीतस्य बान्धवः । कश्चित्खाहसिको येन हृतैवं सा सुता मम ॥ ६०
पन्य नृपतिः स कर्परकलेवरम् । रक्षितुं स्थापयामास खभृत्यानब्रवीच्च तान् ॥ ६१
न्निममागच्छेत्कर्तु दाहादिकं च वः । अवष्टभ्यस्ततो लप्स्ये पापां तां कुलदूषिकाम् ॥ ६२

  • समादिष्टा रक्षिणोऽत्र तथेति ते । रक्षन्तस्तस्थुरनिशं तत्कर्परकलेवरम् ॥ ६३

मध्य घटो बुद्धां राजपुत्रीमुवाच ताम् । प्रिये बन्धुः सखा योऽभूत्परमः कर्परो मम ॥ ६४
यन्मया प्राप्ता त्वं स सद्रत्नसंचया । नेहनृण्यमकृदीश्र 'दि ते हृदि चिरुं नि ॥ ६५
नुशोचामि प्रेक्षमाणः स्खयुक्तितः । क्रमाच्च संस्करो ॥ ६६
च ते नाहमबुद्धिः कर्परो यथा । इत्युक्स्वा तां त ॥ ६७
इमादाय कर्परे कर्पशान्तिकर्म । मार्गागत इवोपागाचतेऽत्र स्खलितं च स ॥ ६८
इस्ताद्भङ्क्त्वा च तं स दुध्यन्नकर्षे । हा काशभृतभूतेत्यादि ततछुशोच सः ॥ ६९
मेनिरे त भिड़ाशुशोचनम् ॥ ७०
| वधूवेषं धृत्यं छेवैकभमतः ॥ ७१
मत्तग्रामीणवेषो भूत्वा द्विजात्यये ॥ ७२
'यं च ते भ्रातः क यासीति च सत्र तैः । पृष्टः स धृतेस्तानेवमुवाच स्खलिताक्षरम् ॥ ७३
इमेषा भार्या से यामीतः श्वशुरं गृहम्। भक्ष्यकोशलिका वेयमानीता तत्कृते मया ॥ ७४
च यूयं मे संजाताः सुहृदोऽधुना। तदर्थं तत्र नेष्यामि भक्ष्याणार्धमस्तु वः ॥ ७५
भक्ष्यमेकैकं स ददौ तेषु रक्षिषु । ते हसन्तो गृहीत्वैव भुञ्जते स्माखिला अपि ॥ ७६

चण्डिकांदत्तमोहमत्रप्रभाववित् । पित्रं प्रमजके कंचिच्छक्षाशासकेतनम् ॥ ८१
आ समं तेल 9 प्रज भअजाषिभ । रक्षिणए मोहयित्र तान्कर्परास्थीनि सोऽग्रहीत ॥ ८२
च सानि गङ्गासँख्यालयाय यथाक़ात की पुत्र्या समं तस्थे मुन्त्रं प्रयाजकान्वितः ॥ ८३
खोsस्थिहरएं बुद् द्रमोहनम् । आ सुतहरणत्वे भेने तद्योगिचेष्टितम् ॥ ८४
गिनाकारि तनथाहणादि से। ददrीम तमेिं राथार्धमभिध्याक्तेि स याति चेत् ॥ ८५
जा सुनगरे दापयामास योषणाम् । तां श्रुत्वा चैकछदात्मानं च दर्शयितुं तदा ॥ ८६
या न कार्येऽस्मिन्विश्वसश्छथतािनि । यीयवार्यत तया अष्टध्या ततश्च सः ॥ ८७
भथा तेन साकं प्रमजकेन स :। घट्र देशान्तरं यायाद्रजपुत्र्या तया युतः ॥ ८८
राजपुत्री सा प्रज्ञानं तं श्रोऽब्रवीत् । rतेन ध्वंसितान्येस अंशिताभ्यगुना प्राप्त ॥ ८९
स मृत लयं घने ५ त्वं बहुप्रियः ? इत्युक्त्वा तेन मंगभ्य‘ सा त्रिणवघाझ४ ॥ ९०
समं यान्तीि थापा प्रव्राजकेन सा । धनदेवाभिधानेन संजग्मे वणिजा पथि ॥ ९१

धन्धकीं किमिव गृहम् । इति स्वदेशप्राप्तश्च धनदेवो विचिन्तयन् ॥
वृद्धाया ख• ' योषितः । प्रविवेश तया । साकं राजपुत्रा दिनव्यथे ॥
पप्रच्छापरिजन्तीम् । धनदेववणिग्रेझवातंसस्वेह वेत्सि किम् ॥
का वार्ता यत्र तत्र सा । पुंसः नवनवेनैव तद्भार्या रमते सदा ॥
ज्वा तत्र हि लक्ष्यते । नक्तं विशति यस्यां सा एवन्तः प्रदीयते ॥
पश्चिमायां पुनर्निशि । षानवता स्व' स नैव निभालयति किंचन ॥
यातिं नगरेऽत्राखिले गता । । बहुकालो गतोऽद्यापि न चयति' द्य' तस्षतिः ॥
घनदेयस्तदैव सः । युक्त्या निर्गत्य क्षत्रिागात्सान्तर्मुखः खसंशयः ॥
पैट Gश्चबम्बिताम् । बेिवेश स ततस्तभित्क्षिप्यन्तरनीथत ॥
अ शथ्य निन्ये मदान्धश्च । अविज्ञासः स्वगेहिन्था हठरीवस्त्रभूढया ॥
आस्ति तदोषदर्शनात् । तावन्न मद्दोषेण निद्रां तहिनी’ ययौ ॥
भिः खस्वरं 'Gजुपेटया । भाक्षेण बहिः क्षिप्तः खिनो वणिगचिन्तयत् ॥
है नाथं निबन्धनम् । तासामेवेह ही धार्त तस्माच्छेयो' वनं परम् ॥
स तf राजसुखमषि । धनदेवः प्रश्नमश्वते गन्तुं दूरं वनान्तरम् ॥
मिलितो मित्रतामगात् । ब्राह्मणो रुद्रलोपाख्यः प्राप्तानि ॥
तं स्वभार्याशक्तोि द्विजाः। तेनैव वणिआ साकं खायं स्वग्राममसत् ॥
यं हृष्टा नदीतटे । माद्यन्ताविव गायन्ते नर्मण पृच्छति स्म सः ॥
कच्चिदस्यनुशार्गिणी । येनैवं गायसि मदोन्मन्यमानस्तृणं जगत् ॥
गोप्यं वस्तु किौम्भया। चिरविप्रोषितस्येह रुद्रसभद्विजन्मनः ॥
हैं औTYश सह भजे । प्रवेशयति तद्दसी स्त्रीवेषं दादृहेs Tr ॥
मन्युराशिं[‘व । तत्वं समस्तं रुद्र खां ज९ लः ॥
(वेषं देही आम। या(घरवमिव तत्र/य यस्यसै कौतुकं हि मे ॥
दीयं कालकच्छम् । लगुडं चास्व वैवेहै तद्दशं यावद् यासि ॥
स्वैरं दन्तजनाम्बरः । नक्तं तत्र अहं च विश्रास्यामि निशामिमाम् ॥
(frशङ्कrत्र । गृहीत्वा रुद्रसोमोऽप्र तद्धेषेण ख तस्थिवान् ॥
धनदेवेन च सः । दूरे तत्र मनावतस्थौ दासी सा चाययौ ततः ॥
हमेय स्त्रीवपण्ठिवम् । एहीयुवस्वा ततो रुद्र सोमं गोषधियानयत् ॥
तैपलबुद्धितः । उत्थायैव धृताश्लेषां रुद्रसो व्यचिन्तयत् ॥
कङ जयन्ति स्त्रियः । पाषानुरक्त यदियं गोपेऽध्यासन्नयतनि ॥
। तदैवास्य गिश । भिलैव विरक्तस्मा धनदेवान्तिकं ययौ ॥
दर्णिजं तमुवाच स: स्वय सहझमस्येमि वनं यातु गृहं क्षयम् ॥

छ से तथा । आर्पतः स एवTE( मदतष्ठविजय ॥ १३५
अवह मे । षष्ठे गृहीत्वा तद्दासी प्रवेशयति तत्र माम् ॥ १३6
कस्यान्ययोषिताम् । यात्रिकrधारेिण भार्यायाः शशिनः प्रियः ॥ १३७
धृतदारुणम् । दुःखं निगृह्य जिज्ञासुर्निश्चयं तमुवाच सः ॥ १३८
वहिअथणें । वचः श्रुतायामुरुषतुं तथा कौतूहलं मम ॥ १३९
वैशभ्यम् । प्रसीदाबहालयेऽर्थे तव झियसी क्षतिः ॥ १४०
f खमभाषत । एवमस्तु गृहाणेमं सङ्कर्ष देहि मे निजम् ॥ १४१
च बलक्षण । यावयाति । तस्या इसी तमसि भृम्भिते ॥ १४२
ऽहमिव व्रज । अहं हि पादवैकल्याद्रम्यत्र तथा सदा ॥ १४३
तद्वेपमास्थितः । तचासीत्तत्सहायौ तौ ऊष्ठं चासन्विश्तः ॥ १४४
स तद्धिया। एहीत्युक्वा शशी भार्याश्या पृष्ठेऽध्यरोप्यत ॥ १४५
र्यायास्ततोऽन्तिकम् । कुष्टिजाप्रतीक्षिष्यास्तस्यास्तङ्गृहन्तम् ॥ १४६
पेंच तां ध्रुवम् । स्वभार्यामेव निश्चित्य स वैशरथसगाञ्छशी ॥ १४७
टु एव सः। जगाम धनदेवस्य रुद्रसोमस्य "वान्तिकम् ॥ १४८
खिनो जग(द स: । हा विचिं श्नाभिपार्तियो लोल दूरान्मनोरमाः ॥ १४९
पातुं श्वभ्रापगा इव । यदेषा भूगृहस्थाषिः भाषा से कुष्टिनं गतr ॥ १५०
निति स ध्रुवम् । समदुःखबणिग्विप्रयुतस्तामन्यनिशम् ॥ १५१
ते वनं प्रति । सधपीकातलं भ्रषुभिते पथ प्रषम् ॥ १५२
या तरौ स्थिताः । आपश्यन्पान्थमगए सुप्तमेकं तरोरधः ॥ १५३
मुद्राम् । पुरुषं वदनोदीर्णसांकशयनीयकम् ॥ १५४
शयनीयके । स्त्री च दृष्ट्वैव संजमें पान्थेनोत्थाय तेन स ॥ १५५
ते तेन साश्रवीत् ॥ १५६
ना नघतिर्मय ॥ १५७
दैवात्प्रबुध्य सः । नागो वेदा खञ्ज्वालां भुक्त्वा भस्मीचकार तौ ॥ १५८
तंनिहिता अपि । धियस्तथा गृहें तस्रां का वार्ता धिग्धिगेव ताः ॥ १५५
ते त्रयो निशाम् । शशिप्रभृतयो नीत्वा निर्दूतः प्रययुर्वनम् ॥ १६०
वनाभ्यासशान्तैश्चितैः सभ्याङ्ग्यितमतयः सर्वभूतेषु सौम्याः ।
(नन्दुभूमे समाधौ जग्मुर्महं क्षपिततशसस्ते त्रयोऽपि क्रमेण ॥ १६१
पेतस्तु तेषां निजपापविपाकजमितष्टदशाः ॥ १६२
।विनष्टा दुष्ट लोकद्वयभ्रष्टः ॥
|हप्रभवो रागो न स्त्रीषु कस्य दु:खमय ॥ १६
विवेकभत आवति विशगस्त मोक्षाय ॥

f तत्प्रेरितेन सः । निरस्त वनवासाय सभार्यां निराह्महत् ॥
पित्रा निराकृतम् । अशान्तचित्तमुत्सृज्य सोऽन्येनैव पथा यथं ॥
तोयतृणषपाम् । पाथेयहीनश्चण्डांशुतप्तां भस्महाटवीम् ॥
यं क्लान्तां क्षुधा तृषा । अजीवयत्स्वमांसायैः पाषा ताम्याहरञ्च सा ॥
बालं गिरिकननम्। प्रष सफलसञ्छथपादपं निग्धशाद्वलम् ॥
न्सां मूलफलाम्बुभिः। अवातरद्भिरिनदीं स्नातुं कल्लोलमालिनीम् ॥
तपादचतुष्टयम्। हियमाणं जीौधेन पुरुषं प्रणमाङ्किणम् ॥
विगाह्य नद ततः । उज्जहार अपायस्तं महासत्वः स पूरुषम् ॥
कारुणिकेन च। तेनरोष्य थलं पृष्टः स हुण्डः पुरुषोऽभ्यधात् ॥
क्षिप्तोऽस्मि शत्रुभि: । दित्सुभिः क्लेशमरणं त्वयाहं तूद्धृतस्ततः ॥
( । व्रणपट्टिकम् । स्वाहारं महासत्त्वः श्नानादि व्यधितात्मनः ॥
अंयुक्तोऽत्र कानने । स तस्थौ बोधिसत्वांशो वाणिक्पुत्रस्तपञ्जरम् ॥
तस्मिन्स्मरातुरा । तद्भार्या दोन झण्डेन रेमे रूढव्रणेन सा ॥
नृतस्य वधैषिणी । युक्त्या चकार साखान्येद्युर्मान्धं दुश्चरिणी भूषा ॥
i दुस्तरनिम्नगे । दर्शयिखौषधिं पाषा पतिं सा समभाषत ॥
शैनीता महौषधिः । जाने तामिहस्थां से स्वप्ने वक्ति स्म देवता ॥
भे तत्रौषधेः कृते । तृणवेष्टितया रज्ज्वा वासश्स्तद्बद्धरा ॥
क्षेपोन्मुच्य तस्य सा । ततः स पतितो नद्यां तया जड़े महौधया ॥
य सुक्रतीतिः । नद्य कस्यापि नगरस्यासन्ने सोsfर्पतस्तटे ॥
स्यन्धेयि चेष्टितम् । जलावगाहनक्लान्तो विशश्राम तरोस्तले ॥
जा तत्र मृतोऽभवत् । सृते राजन् िचानाद्देिशे तत्रेदृशी स्थितिः ॥
यमाणः करेण यम् । आरोषयति पृष्ठे स्खे क्षोऽत्र ' शrऽयेऽभिषिच्यते ॥
न्प्राप्तोऽन्तिकं गजः। उत्क्षियरोषयामास स्वपृष्ठे तं वणिगुलम् ॥
ज्ये प्रकृतिभिः क्षणात् । वणिक्पुतोऽभिषिक्तोऽभूद्रोधिसत्वांशसंभवः ॥
दिताक्षन्तिभिः सह । अरंस्त न तु पापाभिः स्त्रीभिश्चपलद्युन्तिभिः ॥
मस्वा तं च नदीहृतम्। बभ्रामेतस्ततो जारं कुण्डं पृष्ठेऽधिरोप्य तम् ॥
जी क्षेऽहं पतिव्रता । भिक्षित्वा जीवयाम्वेतं तद्भिक्षां मे प्रयच्छति ॥
ग्रामे ग्रामे पुरे पुरे . । राज्यस्थस्यात्मनो भर्तुर्नगरं प्राप तस्य तत् ॥
तस्य क्रमेण सा । पतिव्रतेत्यर्यमाना पौरैः श्रुतिपथं यथै ॥
स पृष्ठारूढ झण्डिकाम् । त्वं सा पतिव्रतेत्याशत्परिज्ञाय च पृष्टवान् ॥
tज्ञाय सापिं तम । भीरमब्रवीत्पाषा राजश्रीतेजसा वृतम् ॥

श्चित्तस्य योषिताम् । दैवस्येवाचिश्चरस्य नीचैकाभिमुखस्य च ॥
ससरवानां जितक्रुधाम् । तुष्टुवाचिन्तिता एव स्खयमायान्ति संपदः ॥
की गोमुखः पुनरेव स: । नरवाहनदत्ताय कथामेतामवर्णयत् ॥
प्रांशो बने षि क्रुसोटजः । करुणैकाग्रहृदय महासरस्वतपश्चरन् ॥
न्पिशाचांश्च शङ्कर । अपरांश्च जलैरन्नैः प्रभावादतर्पयत् ॥
भ्रमन्सोऽत्राटवीभुवि। महान् कूषमद्राक्षीत्तदन्तश्च ददौ हशम् ॥
था तं हृष्ट्यैरभाषत । भो भहात्मनहं नारी सिंहः स्वर्णशिखः खगः ॥
क्षुषेऽन्न रजन वथम् । पतितस्तदंत: क्लेशदुद्धरस्मन्कृपां कुरु ॥
लियं यूयं त्रयो यदि । तमसन्धा निपतिताः खगोऽत्र पतितः कथम् ॥
व्याधजालेन संयतः। इति सापि आह्सखं तं नारी प्रत्यभाषत ॥
स्या यावदुद्धर्तुमिच्छति । तावच्छशाक नोद्धर्तुं सिद्धिस्तस्य त्वहीयत ॥
द्वैरेतरसंभाषणाद्धि मे । नष्टा यतस्वश्र तावद्युक्तिमन्यां करोम्यहम् ॥
| तांस्तृणवेष्टितयाखिलान् । |F|म ॥
सिंहपक्षिभुजंगमान्। व्यक्त भःinन ॥
क्तवाचो जातिस्मरा वयम्। ४ ॥
धान्तं सिंहे वक्तुं प्रचक्रमे । अति वैदूर्येङ्गाख्यं तुषाराद्रौ पुरोत्तमम् ॥
त तत्र विद्याधरेश्वरः। वशवेगाभिधानश्च पुत्रस्तस्योदपद्यत ॥
| विरोधं येनकेनचित् । भाकं शौर्यमदाचक्रे लोके वैवाधरे वसन् ॥
न यदा नशणय द्वचः । तदा पिता/ तमशपन्मयलोके पतेति सः ॥
विद्मः शापहतो रुदन्। ववेशः स पितरं शपन्तं तमयाचत ॥
झावेगो ध्यात्वाब्रवीत्क्षणात् । भुवि विप्रसुतो भूत्वा कृत्वाप्येवं भदं पुनः ॥
संहो भूस्वा कूपे पतिष्यसि । गह। सस्वनं कृपणा कश्चिस्वामुद्धरिष्यति ॥
। विधथाषदि मोक्ष्यसे । शषादनमिति पिता आणन्तं तस्य स व्यधात् ॥

  • विप्रस्याजनि मालवे । हघोषाभिधानस्य देवधोषभिधः सुतः ॥

बहुभिः शौर्यगर्चतः । बहुभिर्मा कृथा वैशमिति तं चावदत्पिता ॥
की शप्तचन्स पिला फुध । शौर्याभिमानी दुर्युद्धे सिंहस्त्वं भव खांप्रतम् ॥
पादेवघोषः पुनश्च सः । विद्याधरावतारसन्सिंहो जातोऽत्र कानने ॥
सिंहं सोऽहं दैवाद्धमन्निशि । पेऽद्य पतितोऽशुष्मिन्क्षहरूखत्वोद्धृतस्त्रया ॥
यदा स्यात्कोपि ते तदा । म सारेसपकारं ते कृत्वा मोक्ष्ये स्वशापतः ॥
३ बोधिसत्स्वेन तेन स: । पृष्ट: सुवर्णचूलोऽथ पक्षी खोदन्तमभ्यधात् ॥
शो बलदंष्ट्रो हिमाचले । तस्य देव्यामजायन्त पक्ष कन्या निरन्तराः ॥

हो विजहौ प्राणान्न क्षीरिणीं पुनः । क्लेशाजता च भुभुज तथ७ ॥
धूयन्ताममी मार्जारभौतकः । उज्जयिन्याशुपाध्यायो शुधः कोऽप्यभवन्मठे ॥
न तस्याभून्मूषकोपद्रवान्निशि। तस्खिन्नतञ्च सुहृदे ख कस्मैविवर्णयत् ॥
Iषयानीय सोऽत्र खाति मूषकान् । इति सोऽपि सुहृद्विप्रस्तमुपाध्यायमब्रवीत् ॥
कीदृशः कासे न स्खः दृष्टचरो मया । इत्युक्तवत्युपाध्याये तं सुहृत्सोऽब्रवीत्पुनः ॥
चने तस्य वर्णः कपिलधूसरः । चि पृष्ठे लोमशं वर्भ श्श्यास्वदति चेद् सः ॥
अभिज्ञानैरन्विष्यानाययाशु तम् । मित्र मार्जारमित्युक्त्वा तत्सुहृत्य ययौ गृह ॥
अनुपाध्यायः स जगाद जडो निजांन् । अभिज्ञानानि युष्माभिः श्रुताल्थेत्र स्थिते ॥
त मार्जारं रथ्यासु तमिह कचित् । तथेति ते गताः शिष्यास्तत्र प्रेमुरितस्ततः ॥
तु तैर्दष्टो मार्जारः स कदाचन । अथैकं ते बढं श्रयमुखादैक्षन्त निर्णीतम् ॥
अयुगले वर्ण धूसपिङ्गलम् । पृष्ठोपरि दधानं च लोमशं हरिणाजिनम् ॥
अष मार्जारः प्राप्तोऽस्माभिर्यथाश्रुतः। इत्यत्रऽथ तं निन्युरुपाध्यायन्सिको व ते ॥
sर्षेि मित्रोतैर्युक्तं मार्जारलक्षणैः। दृष्टा तं स्थापयामास शनौ तत्र अठान्तरे ॥
नूनमस्मीति मेने सोऽषि वटुर्जडः। माजशय्यां कृतां शृण्वन्नात्मनस्तैश्चुद्धिभि ॥
तो बटु: शिंष्यस्तस्य विप्रस्य येन तत् । उपाध्यायस्य तस्य मैया मार्जाल ॥
ऽत्रागतो विप्रो बटुभन्तर्विलोक्य तम् । इह कैनाथमानीत इति भौशनुवाच तार ॥
णस्स्वत साजरोऽस्माभिरेष सः । आनीत इत्युपाध्यावो भतः शिष्याश्च तेऽव ॥
स्य सोऽवदीद्विग्नो मूढाः क मानुषः । क च तिर्यत्र भाओvश्चतुष्पात्पुच्छवम् ॥
तं बद्धं मुधवा सेऽब्रुवन्मन्दबुद्धयः । सकृन्विधग्रनामस्तं मार्जारं तादृशं पुनः ॥
तो मूढधनस्तत्र जइस राता । अज्ञता नाम कस्येह मोषहसयजायते ॥
तः कथितः श्रूयन्तासषरेऽयमी । आसीद्धहूनां मुग्ध(मां मुख्यो मुग्धो मठे क’ ॥
चेद्वाच्यसनाद्धर्मशास्रास्कदाचन । तडागकर्तुरभैषीदमुत्र सुमहत्फलम् ॥
धनसंपूर्ण विपुलं वारिपूरितम् । तडागं कारयामास नातिदूरे निजान्यष्ठात् ॥
स तडागं ते द्रष्टुं मुग्धाग्रणीतः केनाप्युत्पाटितान्यथ पुढिमानि व्यलोकयत् ॥
य खोऽन्येद्युम्नत्खातं तटमन्यतः । इष्ट। तस्य तडागस्य द्वेगः समचिन्तयत् ॥
भातादारभ्य स्थास्यामीहैव वासः । द्रक्ष्यामि कः करोत्येतदित्यालोचव यवौ ॥
jवदेत्यास्ते तावत्तत्र ददर्श सः । दिवोऽवतीर्य भृङ्गाभ्यां खनन्तं वृषभं तटम् ॥
वृषोऽयं ताकि म दिवं यामि सहभुना । इत्युपेत्य वृषस्यास्य हैतायां पुच्छात्र ॥
छाग्रलग्न तं भृतमुत्क्षिप्य वेगतः । क्षणान्निनाय कैलासं स्खं धाम भगवान्वृषः ॥
व्यानि भक्ष्याणि मोदकादीन्यवाप्य स्खः । भुजानो न्यवदतो दिनानि कतिचि ॥
नि कुर्वाणं स दृष्ट्वा तं महावृषम् । अचिन्तयत भौतानां मुख्यो दैवेन मोहितः ॥
में वषपच्छाग्रलग्नः पश्यामि बान्धवान् । कथयिस्वाद्भुतमिदं वयैवैष्याम्यहं पुन ॥

नो वृषपुच्छं विमुच्य तम् । पद्माकरौ करौ कृत्वा संश्लिष्टैौ भौतनायकः ॥
हैं यावत्ता प्रतिवक्ति । ताबलोऽन्ये च ते सर्वे खन्निपत्य विषेविरे ॥
लासं जन या जहास च । दोषाय निधिमंशैवं भौतप्रश्नोत्तरक्रिया ॥
शैताः शूयतामपरोऽप्ययम् । कश्चिदतो विसस्मार मार्ग मार्गन्तरं व्रजन् ॥
/ गच्छस्योपरिवर्भना। इत्युच्यते स्म पन्थानं परिपृच्छञ्जनैश्च सः ॥
भृष्टं गत्वरूढः स मूढधीः। एतgष्ठेन मे पन्था उपदिष्टो जनैरिति ॥
स्थ भरातपर्यन्तवर्तिनी। शाखा ननाम यनेन पंषातलग्ढ्य' नैष ताम् ॥
तो यावत्तावत्तेनायष्टौ पथा। आरोहेणोपरिस्थेन नद्यां पीतजलः करी ॥
जलवी औौतः स दीनवाछ । महात्मन्मां गृहाणेति हस्यारोहमुवाच तम् ॥
‘तं तमवतारयितुं तरोः। पादवोरगृहीट्सrश्यां पाणिभ्यामुज्झिताङ्कशः ॥
?ते गजे भौतस्य तस्य सः। ललखे पादयोर्हरितषको वृक्षाग्रलम्बिनः ॥
भतो हस्त्यारोहं तमभ्यधात् । यदि जानासि तच्छीघ्र यत्किंचिदीयतां त्वया ॥
rतु यच्छुत्वागत्य नौ जनः । पतितावन्यथधाद्धरेदात्रमिमं नवी ॥
रेहइस्तेन म“जु तथा जगौ । यथा च एष भीौतोऽत्र परितोपगाः ॥
दद्विस्मृत्योज्झितपादपः। दातुं प्रवर्तत ब्रश ह ri छोटिंक्षां ज४॥
व' हस्त्यारोह एव सः । नद्यां विपेदे मूर्धर्हि सङ्ग कस्यास्ति शर्मणे ॥
भूयो वरमेश्वरसुताय सः। गोमुखः कथयामास हिरण्याक्षकवाभिमाम् ॥
क्रुझ देशः पृथ्वीशिरोमणिः । कश्मीर इति विद्यानां धर्मस्य च निकेतनम् ॥
बाहिरण्यपुग्मम्। कनकक्ष भृति ख्यातस्तस्मिन्राजा बभूव च ॥
या शंकराराधसोद्भवः । पुत्रो हिंस्था wथक्ष इति भाषतेक्षषrत ॥
क्रीडां कुर्वन्गुलिकया छलात्। तापसीं राअशभयो शतशश्रेष्ठ ॥
क्रोधा राजपुत्रं विहस्यं न । योगीश्वरी हिमश्वशुध(च विश्रुतामना ॥
हिग्दर्पचेत्तव तां यदि । शृङ्कलेखामानोषि भार्या तस्कीशो भवेत् ॥
(स्वा तां राजपुत्रः स पृष्टवान् । कैषा मृगाङ्कलेखख्या भगवत्युज्यतामिति ॥
इति शशितेजा इति श्रुतः। विद्याधरेन्द्रो हिमवत्यचलेन्द्र महायशाः ॥
ग्रति तनया वरकन्यका । रूपेण धूचरेन्द्राणां निश (सून्निद्रकप्रद ॥
{थं ते तस्यास्यमुचितः पतिः । इत्युक्तः सिद्धताषया हिरण्याक्षो जगाद वा ॥
ध्या गया सा सfई कक्ष्यताम् । तयैवा खा हिरण्याक्षा शं योगैश्वर्युभाषत ॥
(थानादुपलप्स्ये तशय । । आगस्य चाहमेव त्वां तत्र नेष्याम्यतः परम् ॥
शश्रो धनकेतने स्वया। प्रातः प्राश्यास्ति नित्यं हि . तमनुभूषेभ्यः ॥
{ प्राथरापर्व स स्खखिद्धितः । तस्या गृभाङ्कलेखाय निकटं तुहिनास्थलम् ॥

भृगझलेखां च ततस्तामाशु परिणेष्यसि । तचिन्ता नात्र कार्यों से पूर्वभार्या हि ॥
इत्यादिश्यैव सा देवी लिोऽभूत्तस्य सोऽपि स्च । प्रबुध्य प्रातरुत्थाय चक्रे नमः ॥
सतोऽमरेश्वरस्याग्रे गत्वा सरथं प्रणम्य तम् । यन्न संकेसकं तस्य तापस्था’ विहितं ॥
ऽअत्रान्तरे च कथमप्याप्तनिद्रां स्वमन्दिरे । सृगझलेखमपि तां गैरी खप्ने सभा ॥
क्षीणशापं हिरण्याक़ जातं विद्याधरं पुनः । स्पर्शन ' तापस्याः पतिं प्राप्स्यस्वरु ॥
इत्युक्त्वान्तर्हितायां च देव्यां प्रातः प्रबुध्य सा । मृगाङ्कलेखा तापस्यै । तस्यै स्वः ॥
सा तच्छुस्वैव चाशस्य भूलोकं सिद्धतापसी । स्थिरं क्षेत्रेऽमरेशस्य हिरण्याक्षी तर ॥
एहि वैद्याधरं लोके पुत्रेस्युवकरेण सा । प्रणतं तं समादाय बाहावुदपतम्भः ॥
तावदस् च हिरण्याक्षो भूत्वा विद्याधरेश्वरः । स्मृत्वा शापक्षयाज्जातं तापसीं ता ॥
हिमाद्रौ वञ्चकूटाख्ये पुरे जानीहि मामियम् । विद्याधराणां राजानं नाभाष्यभूत ॥
सोऽइभुःखनक्रोधाच्छापं प्राप्य पुश शुनेः । मर्ययोनिमुपागच्छं स्वकरस्पर्शनाट ॥
शप्तस्य मे तदा भार्या या दुःखा(जहत्तनुम् । सैषा मृगाङ्कलेखाद्य जात पूर्वप्रिय ॥
इदानीं च त्वया सार्धे गत्व प्राप्स्यामि तामहम् । त्वस्करस्पर्शपूतस्य शान्तिः श ॥
इति ब्रुवंस्तया साकं तापस्या गगनेन सः। जगामामृततेजास्तं हिमाद्रिं पृचशदीि ॥
मृTHइखशुद्यानस्थितां तत्र ददर्श सः । भाष्यपश्यतमायान्तं तापस्यावेदितं ६ ॥
चिनं श्रुतिपथेनादौ प्रविश्यान्योन्यमानसम् । अनिर्गत्याष्यविशसां दृष्टिमार्गेण तै ॥
विवादसिद्धये पिने स्वयेदं कथ्यतानिति । ऊचे शृगाङ्कलेखात्र तपश्या प्रौढया ॥
ततो लज्जानतमुखी सा गत्वा पितरं निजम् । सखीमुखेन तत्सर्वं बोधयामा ॥
सोऽपि स्वप्नेऽम्बिकादिष्टसात्पिता खेचरेश्वरः । तमनैषीत्स्वभवनं संमान्थामृततेज ॥
ददै मृगझलेख् च सस्मै तां स यथाविधि । कृतोद्वाहश्च तं वञ्छूटं स्वं श्रययौ ॥
तत्र सोऽमृततेजाः स्वं शज्यं प्राप्य सभार्यकम्। आनीतं सिद्धतपस्या मर्यस्वारि ॥
कनकाभं तमभ्यधैर्यं भोगैः प्रापय्य भूतलम् । मृगझलेखया साकं सांझुद्धिं बुभु ॥
          इति पूर्वझर्मविहितं भवितव्वं जगति यस्य जन्तोर्येत् ।
          तदयत्तेन स पुरतः पतितं प्राप्नोत्यसाध्यमषि ॥
          एते भोमुखकथितां शतियशस्युर्मुको निशम्य कथाम्।
          अयने निशि मरवहनदन्तो निद्रासौ भजे ॥

इति शङ्कविश्रीसोमदैवभट्टविरचिते कथाखरित्सागरे शस्तियशोलम्बके नः


_____


&शभFती


ततोऽन्येद्युः पुनर्नक्तं विनोदार्थं स गोमुखः । नरवाहनदत्ताय कथागेताभवर्णय ॥
धरेश्वराभिधे शैवें खिद्ध क्षेत्रे पुशवत् । उपास्यमानो बहुभिः शिष्यैः कोऽपि ॥
सोऽत्रबीजातु शिष्यान्वान्युष्मासु यदि केनवित्। अपूर्वमीक्षितं किंचिछूलं च ॥
युक्ते तेन मुनिना शिष्य एको जगाद तम् । मया श्रुतमपूर्व यत्तदाख्यामि नि ॥
विजयाख्यं भवक्षेत्रं कसभीरेष्वरित शांभवम् । तत्र प्रश्नाजफः कश्चिदासीद्विद्याः ॥
। ऽमुं प्रतस्थ वाद।य प्रनष्ट पाठल ॥
मरीन । प्राध्या(दवीं परिश्रन्तो विशश्रा ॥
।।ददर्श धार्मिकं दण्डकुण्डिकइससाग ॥

परिश्नडचिन्तयत् । इहैको न जितोऽयं चेन्मया पाटलिपुत्रकः ॥ ११
भे कथमन्यन्थहूमहम् । इत्यालोच्य स ते प्रव्रडक्षिप्याडई' धार्मिकम् ॥ १२
वद धार्मिक चेष्टितम् । क धार्मिको मुमुक्षुत्वं च वादी व्यसनातुरः ॥ १३
संसारान्मोक्षमिच्छसि । शमयस्यङ्गिनोष्माणं शतं इंद् िहिमेन स्व ॥ १४
नावा मूढ़ महोदधिम् । वातेन ज्वलितं वतिं निवारयितुमीहसे ॥ १५
मि क्षत्रमा पत्ररक्षणम् । मुमुक्षुशीलं च शमः कलहो रक्षा इव ॥ १६
न भवितव्यं मुमुक्षुणा । निरस्तद्वन्द्वदुःखेन संसारकेशभीरुणा ॥ १७
छन्धीमं भवपादपम् । हेतुवादाभिमानावुमेकं सस्य तु मा स्म दाः ॥ १८
| परितुष्टः प्रणम्य तम् । गुरुर्भवान्ममेत्युक्त्वा जगाम स यथागतम् ॥ १९
तरुमूले तदन्तरात। यक्षस्याळपमणोरीडतो भार्यया सह ॥ २०
स शत्राद् तावत्र स: । यक्षः पुष्पस्रजा भयं नमेंण तामतङश्चत् ॥ २१
कृत्वात्मानं शठा मृषा । तस्थौ तत्परित्राश्च शुरन्दो झगिस्य ॥ २२
सा दृशावुदमीलयत् । किं त्वया हृष्टमिति तां यक्षोऽप्राक्षीत्ततः पतिः ॥ २३
वत्वग्रहं (लया यदा । अभ्याहत तदापश्यं कृष्णं पुरुषमारसम् ॥ २४
प्रांशुपूर्वशिरोरुहम् । भयानकं निजस्छायामलिनीकृतद्विराटम् ॥ २५
ठेन यममन्दिरम् । त्याजितामि च तनयैस्तं निवार्याधिकारिभिः ॥ २६
न हन्यक्ष जगाद ताम् । अहो विनेन्द्रजालेन स्त्रीणां चेष्टा न विद्यते ॥ २७
तावृत्तिः का यमालयात् । भूखे पाटलिपुत्रस्त्रीवृन्तान्तोऽनुक्तस्त्वया ॥ २८
आ योऽस्ति सिंहाक्षनामकः । तद्धर्वा मन्त्रिसेनानीपुरोहिभिषग्वधैः ॥ २९
शुक्ळपक्षे फदावन । सनाथीकृततहेश मागद्वष्टं सरस्वतीम् ॥ ३०
सवोः कुजान्धिषडूभिः । व्याधितैरिव्यथाच्यन्त भूपालप्रमुखाङ्गनाः ॥ ३१
मौषधं नः प्रयच्छत । येन मुक़यामहे रोगास्कुरुतानुकम्पनम्॥ ३२
वैद्युदस्फुरितभङ्करः। जीवलोको ह्ययं यावद्युत्सवणसुन्दरः ॥ ३३
सारं दीनेषु या दया । कृपणेषु च यहाँनं गुणवान्क न जीवति ॥ ३४
नेन सुहितस्याशंनेन किम् । किं चन्दनेन की। : थि गोमे ॥ ३५
कृपणानामयापह्नः । इत्युक्तो व्याधितैस्तैस्ता भृशौंदर्भ ॥ ३६
कृपणा व्याधिता इमे । सर्वस्वेनाप्यतोऽस्माभिः कार्यमेष चिकित्सितम् ॥ ३७
देवीमभ्यर्च योषितः । व्याधितांस्तान्भवनान्यानिन्युस्तrrः पृथक्पृथक् ॥ ३८
। मद्यसत्त्वान्महौषधैः। चिकित्सां कारयामासुर्नातस्थुश्च तदन्तिकात् ॥ ३९
ज्ञमुहूतमन्मथंः । तथा ययुरतः संसारं तन्मयं ददृशुर्यथा ॥ ४०
णा भर्तारः क नृपादयः । इति न व्यथुशतासां मन्मथान्धीजं मनः ॥ ४१
"यरोगिसंभोगसंभवैः। नखदन्तक्षतैर्युक्ताः पतयो ददृशुर्नजाः ॥४२
प्रसेनापतिगुखादयः । तदाचख्युः ससंदेहः परस्परमतन्द्रिताः ॥ ४३
धन्यूयं संप्रति तिष्टत । अहमदा निजां भार्यां तावनेछामि गृहितः ॥ ४४
ज्यैव गत्वा वासगृहं च सः । प्रदर्शितस्नेहभयो भार्यां पप्रच्छ तां नृपः ॥ ४५
ते क्षतौ केन नखैः रतनी । सत्यमाख्यासि चेदस्ति श्रेयस्ते नान्यथा। पुनः ॥ ४६
| सा रात्री झुकमत्रवीत । अवाच्यमप्यधन्याहं वःश्वसिद्धं शrणु ॥ ४७
पुमांश्चक्रगदाधरः । निर्गत्यैवोपभुक्ते मां प्रतिष्ठायैव लीयते ॥ ४८

एतत्तस्याः सदुःखाया इव श्रुत्वा वचो नृपः । प्रयेति ग तथा मूत्र भायमाशय वै ॥
शशंस भक्ष्यादिभ्यश्च तेभ्यस्तेऽपि तथा जडाः । मत्वायुतोपभुक्तता भार्यास्तूणीं वि ॥
इत्य सत्यैकरधनचतुरः कुस्त्रियः शठः । वक्ष्यन्ते अङमतीन्नाहं मूर्धस्तु तादृशः ॥
इति यक्षो ब्रुवन्भार्यां स विलक्षीचकार ताम् । तत्र प्रव्रजकोऽथैषीत्सर्वं तरुतले थिः ॥
ततः कृताञ्जलिर्यज्ञे तं ख प्रव्राड् व्यजिज्ञपत् । भगवन्नाश्रमप्राप्तवाहं शरणागतः ॥
तत्क्षमस्वापराधं मे त्वद्वचो यन्मया श्रुतम् । इत्युक्तः सत्यवचनात्तस्य यक्षस्तुतोष सः ॥
सर्वस्थानगताख्योऽहं यक्षस्तुष्टतवास्मि च । गृहाण वरमित्यूचे प्रवाइ यसैण तेन सः ॥
सन्युमस्यां खभायां मा [ कृथा एप एव से । वरोऽस्त्विति तमाह स्म स प्रजाडपि गुड ॥
ततः स योऽवादीतं तुष्टोऽस्मि सुतरां तव । तदेष ते वरो दत्तो मयान्वः प्रार्थयामि ॥
ततः प्रव्राजकोऽवदीतयं सेऽपरो वर । अद्यप्रभृति पुत्रं मां जानीतं दंपती युवाम् ॥
श्रुवैतत्स सभार्योऽपि प्रत्यक्षीभूय तत्क्षणम् । यक्षस्तमब्रवीदृढं पुत्र पुत्रस्त्वमावयोः ॥
अस्मत्प्रसादान्न च ते भविष्यति विपत्कचित् । विवादे कलहे चूते विजयी च भविष्वरि ॥
इत्युक्त्वान्तर्हितं यज्ञे तं प्रणम्यातिबा(ह्य च । रात्रिमत्रययौ प्रवद् स तं पाटलिपुत्रक ॥
तत्र द्वाःस्थमुखेनान्तरस्तस्मै सिंहभूभृते । कश्मीरागतमस्मानमाख्याति स्म स वादिर ॥
अनुज्ञातप्रवेशश्च तेनास्थाने महीभुजा । प्रविश्यात्र स्थितान्वादायाचिक्षेप स पण्डितान् ॥
जिस्म वादेन तान्यक्षवरमाहात्म्योऽखिलान् । राजनै ख पुनस्तेषां चतराक्षेपमीदृशं ॥
चित्रभिते चिंनिर्गत्य गदाचक्रधरः पुमान् । दष्टाधरौष्ठीं दशनैः क्षततनतटां नखैः ॥
कृrोषभुज्य रात्रौ मां तद्धिताषेव लीयते । एतकिमिति वः पृच्छाम्युतरं मेऽत्र दीयर ॥
एतच्छुत्वा वचो नात्र बुधाः प्रतिवचो ददुः । परभार्थमजानाना’ अन्योन्याननदलसः ॥
ततो राजा स सिंहाः स्वयमेव तमब्रवीत् । यदेतदुक्तं भवता तदाचक्ष्व त्वमेव नः ॥
एतच्छुत्वा स राज्ञेऽक्षे प्रव्राट् सर्वं शशंस तत्। तद् द्याव्याजचरितं यक्षादश्रावि तेभ ॥
न तत्कुर्याभिर्वी पाझस्नेहेतवे । स्त्रीभिः कदा चन जनतमित्यूचे नृषं च सः ॥
तुष्टषं निजं भयं शr jfिrथेष सखः। स तु स्खदेशंकरत: प्रव्राट् तन्नामहीद्यदा ॥
तदा संमानयामास राजा श्लोस्करेण तम् । आतरत्नः ख कश्मीन्प्रव्राट् स्वं देशभागः ॥
तन्न यक्षप्रसादेन स निर्देभ्यः सुखं स्थितः । इत्याख्याय ः शिखरं महामुनिमभाषत ॥
अहं प्रमा जकात्तस्मादेवं तच्छुतवानिति । ततः स विस्मितः सान्वशिष्यश्चिरमभून्मुनिः ॥
इत्युक्त्वा गोमुखो भूयो वसेशमजमब्रवीत् । एवमेतानि कुस्त्रीणां चेष्टितानि च वेधर ॥
विचित्राणि सदा देव लोकस्य "चरितानि च। इयं च धृवतामन्य नायैकादशमारिका ॥
ग्रामवासी पुमानासीत्कुटुम्बी कोऽपि मालवे । तस्योदपादि दुहिता द्विधिपुत्रकनीयसी ॥
तस्यां च जातमात्रायां भार्या तस्य व्यपद्यत । ततोऽल्पैर्दिवसैस्तस्य पुत्र एक’ व्यपादि ॥
तस्मिन्विपन्ने प्राप्तस्य वृषध्रश्नहतो मृतः । सोऽथ कन्वां कुटुम्बी तां नाम्ना च त्रिम ॥
त्रयोऽनथा लक्षणया जातया मरिता इति । कालेन यौवनस्थां तां पितुस्तस्मादाचन ॥
त्रिमारिकामाहूयपुत्रः कश्चित्तन्नामसंभवः । पिता च तौ प्रादासां स अश्वावकृतोत्सवः ॥
दन *श खलुrत झालं कमपि स घ्र राख । अचिशश्च ततस्तथा: ३ पवशगाः ॥
विभुरेव सा चन्थं चपला षभिश्रीन। सोऽयपेनैव कालंग विंषति प्र/प तत्पतिः ॥
ततः सा वनन्। तृतीशं पतिंगद्दे शोsर्षि तथा विषमोऽभूपतिश्याः पतिरन्व ॥
एवं वरेण पतय थे रक्षा विभेद ततो हैर्भ सा मना पप्रथे' दशभारिकं ॥
अथान्यशर्मुखीकशरंपन्न होतेन धारिता। सा वश्येंगना य जनैस्तथा तस्य पितुगृहे ॥

न पार्थिो अव्याकृतिर्युवा । एकरात्रिनिवासीर्थे तत्पित्रानुमतोऽतिथिः ॥ ८८
fः साभवद्दशमारिका। पान्थोऽपि तरुणीं दृष्ट्वा सोऽतदभिलाषुकः ॥ ८९
तथा पितरमभ्यधात् । एकतमहं तात धृष्णेभिः पथिकं पतिम् ॥ १०
पि अहीष्यामि ततो ब्रतम् । एवं ऋण्वति पान्थे तां ब्रुवतीं स पिताब्रवीत् ॥ ९१
इती दश ते पतयो मृताः । तदेतस्मिन्नपि भूते इसिध्यतितश् जनः ॥ ९2
व श्वा पथिकोऽपि जगाद सः। नाहं प्रिये दश शैताः क्रमाद् र्या ममापि हैिं छः ॥ ९३
त्र पास्पर्धेन धूर्जटेः । इत्युक्ते तेन पान्थेन नाचित्रीयतः सत्र कः ॥ ९४
यैर्दन्तानुमतया तया । दशमारिया सोऽथ पथिको जगृहे पतिः ॥ ९५
इस कालं कमपि तिष्ठति । सावळीतज्वराक्रान्तः सोऽपि तस्याः क्षयं ययौ। ॥ ९६
ग्राव्णामप्येकादशसारिका । विश्नः गङ्गातटं गत्वा प्रत्रयामेव शिश्रिये ॥ ९7
अखराजपुत्रं ख गोमुखः । भूयोऽश्रवीत्कथामन्या धुण्विमा दान्तजीविनः ॥ ९८
ऽभूझापे कापि कुटुम्बवान्। एत एव बलीवर्द्धतस्य च+इदं धनम् ॥ ९९
भावारखीद्यपि कुटुम्बके । त्रपयसोऽपि तं दान्तं व्यक्रीणीत न लोभतः ॥ १००
सिन्याः पुरतो दर्भसंस्तरे। पतित्वा स तपश्चक्रे निराहारोऽर्थकाभ्यया ॥ १०१
सर्वदा धनमासि ते । अतस्तमेव विीय जीविष्यखि सड् मुखम् ॥ १०२
मू दर्या प्रांत : "ए भागं रि इदम् अनशाययौ ॥ १०३
तुि तुं नोक्षाएँ । • जार्विति। ॥ १०४
सद्ध्यादेश !!........................................... ॥ १०५
 एम ; .: न अ न त्वथा ॥ १०६
निर्वाहय कुटुम्बभप्तम् । ततो अभिमन्नन्यते तसश्चान्यस्ततोऽपरः ॥ १०७
य ग्रामीणः स तथाकरोत् । एकैकवृषपाण्याच जिजीव सततं सुखी ॥ १०८
अ विधिः सत्त्वानुसारतः। तमुक्षवो भवेत्सर्वहीनं न शृणते श्रियः ॥ १०९
वेमां धूर्तस्यालीप्तत्रिणः । आीपृथ्वीपतिगण नगरे दक्षिणपथे ॥ ११०
द्वर्तः परव वनजीविः । छरदसंतुष्टो भग्नविण्य ॥ १११
भे यदाहारादिसाधsत। शाय १९f [w श्रीमद्यु म झfr फिम् ॥ ११२
वेषमत्युदारं विधायशः। अमर्षप्ररं ५ द्वारं महीपतेः ॥ ११३
|न्तः प्रतं चोपनीय सः । {{FT { r©स्ति विशति व्यज्ञापयत्र|प ॥ ११४
तेन प्रभूतात्रजितेन च। तथेति रचितैकान्तस्तमेवं ख व्यजिज्ञपत् ॥ ११५
सारुमाने सर्वसंनिधे । भू"वैकान्ते कथालापं क्षणमेकं कुरु प्रशो ॥ ११६

  • झीनशतपक्षता । दक्षुषी यत्रार्थये न तु क्रिया ॥ ११७

जf ¥ {ः । I म| । ५{ा । Tfc| द्वीrोरन्दानि प्रयुताग्विह ॥ ११८
[[घ नयापन आ बध । दोि ध्र प्रतिपचेद् तत्र तथाकर ॥ ११९
f गर्छ भाग । ity «F च गश्रिषः समपद्यत ॥ १२०
दूt गुळु: धश्रश्चियiिr । शतं भुखमॅकक्ष घ शहा खमं कथाम् ॥ १२९
( ( {ख़fलोक्षभशरभ । rत्याधिकारिणा पृष्टः स घर तं मृषावद ॥ १२२
गुञ्ज १ (प । शुभः ॥ १२३
1ब भ४ ४ = ॥ १२४
४/ श्र श्रव । : ॥ १२५
४r: {[fie:। । जब :ब ॥१२६

एवं क्रमेण सर्वेभ्यो नियोगिभ्यः स बुद्धिमान् । राजभ्यो राजपुत्रेभ्यः सेवकेयश्च युक्तिभिः ॥
बीभिराददानोऽर्थानर्जयामास सर्वतः। पञ्च कोटीः सुवर्णस्य कुर्वन्नाराशं समं कथाः ॥
ततो रहसि राजानं धूर्तमश्री जगाद सः । देव दयापि नित्यं ते दीनारशतपावकम् ॥
यत्प्रसादान्मया प्राप्ताः पञ्च काञ्चनकोटयः । तत्प्रसीदगृहाणेतरस्वं स्वर्णमहमत्र कः ॥
इत्युक्ला प्रकटं राजे कनकं तन्यवेदयत् । राजापि कृच्छात्रान्तस्य जग्राहार्थं ततो धनात् ॥
तुष्टश्च स्थापयामास महामत्रिपदे स तम् । सोऽपि प्राध्य श्रियं धूतं नभोगैश्वानयत् ॥
एवं प्राप्नोति महतः प्राज्ञोऽर्थान्नातिपापतः। कूपखनकवप्राप्ते फले दोषं निहन्ति च ॥
इत्युक्त्वा गोमुखः प्राह वत्सराजसुतं पुनः। एतामिदानीमुद्वहञ्जोसुकः शृण्विमां कथाम् ॥
बभूव दुर्मदाशतिकरीन्द्रफुलकेसरी । रत्नाकराख्ये नगरे नाम्ना बुद्धिप्रभो नृपः ॥
रत्नखभिधानायां रात्र्यां तस्योदपद्यत । कन्या हेमप्रभा नाम सर्वलोकैकसुन्दरी ॥
सा च विद्याधरी शापादवतीर्णा यद तदा । नभोविहारसंस्कारमदाधिक्रीड दोलया ॥
पातभीत्या निषिद्धापि सा ततो न चचाल यत् । ततस्याः स पिता राजा चपेट कुपितो ददौ ॥
तावता सावमानेन राजपुत्री बनैषिणी । विहारव्यपदेशेन जगामोपवनं बहिः ॥
पानमत्तेषु भूयेषु संचरन्ती च तत्र सा । प्रविश्य वृक्षगहनं तेषां दृष्टिपथाययौ ॥
गत्वा चैकाकिनी दूरं वनं विरचितोटजा। फलमूलाशिनी तस्थौ हराराधनतत्परा ॥
तोषितापि स राजा तां बुद्ध काषि ततो गताम्। अन्वियेष स च प्राप महदुःखमुवाह च ॥
चिराहिकाचित्तभूतदुःखश्चित्तं विनोदयन् । बुद्धिप्रभः स निश्गान्मृगयायै महीपतिः ॥
भ्रमंश्च दैवातत्प्रष सुदूरं स वनान्तरम् । तपस्यन्ती सुता चास्य थञ्च हेमप्रभr स्थिता ॥
उटजं तत्र दृश्च स राजाभ्येत्य तद्भूतरे । अशङ्कितं तपःक्षामां तां ददर्श निजां सुताम् ॥
सापि दृष्ट्वा तमुत्थाय पादयोः सहसाप्रहीत् । आलिङ्ग्य ' स पिता तां च साश्रुके न्यवेशयत् ॥
तौ चान्योन्वं चिराहूधा तथा रुरुदतुततः। उद्भवो यथा तत्र वनेऽभूवन्मृगा अपि ॥
ततः शन: समाश्वास्य रांजावोचत्स तां सुताम्। त्यक्त्वा शजश्रियं पुन्नि किमिदं विहितं त्वया ॥
तदेहि जननीपार्थं वनवासमिमं त्यज । इत्यूचिवांसं जनकं सा तं हेमप्रभाभ्यधात् ॥
दैवेनैव नियुक्तास्मि शक्तितस्तात ममात्र का । न चैष्यामि गृहं भोक्तुं न यामि' तपःसुखम् ॥
इति ब्रुवाणा सा तस्मान्निश्वथाम्न चचाल था। ताजकारयत्तस्या। वने तत्रैवमन्दिरम् ॥
गत्वा च ' राजधानीं स्वां प्रेषयामास खोऽन्वहम् । तस्या अतिथिपूजार्थं पन्नानि धनानि च ॥
सा च हेमप्रभा तत्र धनैर्नैश्च तैः सदा । पूजयन्यतिथीनासीत्फलमूलाशिनी स्वयम् ॥
एकदा चाययौ तस्या राजपुत्रास्तमाश्रमम्। प्रव्रजिकैको भ्र(म्यन्ती कौमारब्रह्मचारिणी ॥
संयाभ्यर्चित हेमप्रभया स्वकथान्तरे । प्रव्रज्याकारणं पृष्टा बलप्राजिकाभ्रवीत् ॥
संवाहयन्ती चरणावहं कन्या सती पितुः। सीत्क्षरयुगावं निद्राकुलितलोचना ॥
कि निद्रासीति पादेन ततः पित्राहमहता । तन्मन्युना प्रव्रजिता निर्गत्यैवासि सहात् ॥
इति प्रव्राजिकामुक्तवती हेगप्रमथ सा । समाभशीलप्रीता तां बसवाससखीं व्यधात् ॥
एकदा तामवोचत्स प्रातः प्रव्राजिकां सखीम्। सखि खनेऽधु जानेऽहमुत्तीर्णा विपुलां नदीम् ॥
आरूढास्मि ततः तं गजं तदनु पर्वतम् । तत्राश्रमे मया दृष्टो भगवामम्बिकापतिः ॥
तदेशे प्राप्य वीणां च गायन्त्यहमवाद्यम् । ततोऽद्राॐ स्व पुरुषं दिध्याकारमुपागतम् ॥
तं दृष्ट्वा च त्वया साकमहमुत्पतित वक्षः। ईथछुट् प्रवृद्धरिम व्यतिक्रान्ता च यामिनी ॥
एतच्छूस्वैध वां हेमप्रभामाह शr शr सखी । पावतीर्णा ऋषि त्वं दिव्या कल्याणि निश्चितम् ॥
श्यावंशं च शषतं तव खप्न वदत्यसौ । श्रुत्वैतद्भ्यनन्दत्सा राजपुत्री सीवचः ॥
ततो भूयिष्ठमुदिते दिवाकरे। आययौ तुरगारूढो राजपुत्रोऽत्र कश्चन ॥
जग६

तिथ्या कृतासनपरिग्रहम् । संजातप्रणयाप्राक्षीन्महात्मन्को भवानिति ॥ १६८
ऽधादीन्महाभगे महीपतिः । प्रतापसेन इत्यस्ति शुभनामानुकीर्तनः ॥ १६९
पुत्रार्थे इरस्याराधनं तपः । तेनादिश्यत देवेभ प्रादुर्भूय प्रसादिना ' ॥ १७०
rते पुत्र एको भविष्यति । न च शपक्ष्ये लोकं निजमेव प्रपत्स्यते ॥ १७१
भावी वंशराज्यधरतव । इत्युक्तः शंभुनोस्थाय हृष्टश्चक्रे स पारणम् ॥ १७२
भस्यैको लक्ष्मीसेनाभिधः सुतः । शरसेनभिधानश्च द्वितीयो नृपतेः क्रमात् ॥ १७३
जानीहि लक्ष्मीदेनं वरानने । आनीतमिह वतानाकृष्याखेटनिर्गतम् ॥ १७४
आप्युक्त्वा स्वोदन्तं तस्थ पूछतः । सञ्चो हेमप्रभा जातिं स्मृत्व् हृष्टा जगाद तम् ॥ १७५
जातिर्विधाभिः सह संस्मृता । साकं सख्यानया शापच्युता विद्याधरी ह्यहम् ॥ १७६
र: शषच्युतः स्खसचिवान्वितः। भर्ता मे त्वं च मत्सख्या अस्यास्त्वत्साचिवश्व सः ॥१७७
कायाः स शषो मम सांप्रतम्। लोके वैद्याधरे भूयः सर्वेषां नः समागमः ॥ १७८
यरूपत्वं प्राप्य सख्या समं तया । हेमप्रभr खमुत्पत्य सा स्त्रलोकभगातदा ॥ १७९
यावत्सा साश्वर्युधि स्थितः क्षणात् । तावत्स सचिवतस्य चिन्वानो मार्गमाययौ ॥ १८०
पुत्रश्च सख्ये यावद्भवीति तत् । तावनुद्धिप्रभोऽयागतस राजा स्वसुतोत्सुकः ॥ १८१
' इष्ट्र लक्ष्मीसेनं च पृष्टवान् । तस्याः प्रवृतिं सोऽप्यरौ यथादृष्टं शशंख तत् ॥ १८२
विने लक्ष्मीसेनः खञ्जिक: । स्मृत्वा शपथातिं खलोकं नभसा ययौ ॥ १८३
भार्यामागस्य च तयां सह । बुद्धिशभं तमासत्रय व्यसृजत्स निजं पुरम् ॥ १८४
भार्येण तेन सख्या समं ततः । पित्रे प्रतापयेनाथ खवृत्तान्तमवर्णयत् ॥ १८५
भrतुं राज्यं श्रुत्वानुजन्मने । शूरसेनाय ख यग्रौ वैद्याधरपुरं निजम् ॥ १८६
धरौखुखं हेमप्रभायुतः। लक्ष्मीसेनः ख भुः सा सख्या तेनन्वितश्चिरम् ॥ १८७
इयं कथा निगदिताः किल गोमुखेन घन्क्रमात् नरवाहनदत्तदेवः ।
आसन्नवर्तिनवशक्तियशोविवाहकोऽपि तां क्षणमिव क्षणदां निनाय ॥ १८८
एवं विमोच च दिनानि स राजपुत्रः प्राप्ते विवाहदिवसे पितुरन्तिकस्थः ।
वत्सेश्वरस्य गभराः शङ्कावतीर्ण वैयाधः तपनदीप्ति बलं ददर्श ॥ १८९
रम च क नागैः क्षिां तां गृहीत्व
प्रीत्या प्राणी लक्षयशसं थीथ विद्याधरेन्द्रम् ।
प्रत्युद्य श्वशुर इति तं पूजयामास हैपें
द्वत्शेन प्रथमविहिता तिथ्याध्र्यादिा सः ॥ १९०
सोऽप्यावेद्य यथार्थमम्बरधराधीशः क्षणाकक्षिता
शेषखोचितदिव्यवैभवविधिः सिद्धिप्रभावात्ततः ।
रौघप्रतिपूर्तिय विधिवद्वत्सेशपुत्राय तां
तस्मै खां वितता शक्तियशसं पूर्वप्रदिष्टां युताम् ॥ १९१
स्र च नरवाहनदतो भयं विद्याधरेन्द्रतनयां ताम्।
संप्राप्य शक्तिाशयं पद्म इवार्कद्युतिं व्यरुचत् ॥ १९२
स्फटिकयशस्युपयाते कौशाम्ब्यां पुरि स वत्सराजसुतः ।
शक्तियशवदनाम्बुजसतेक्षणषट्पदतदा तस्यै ॥ १९३
इति महाकविश्रीसोमंदखभट्टविर -दिने : परे दशगस्तसः।
समाप्त <!! ॥ १९४

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


थेला लामैकाशो लग्डकः ।


*****


इदं मुखंगिरीन्द्रणप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखासुभद्रतश् ।


अत्र सन्ति ये विशखपिञ्जलधर्डयो


धुरं दधति वैखुधीं भुवि भूप्रसादेन ते ॥


____


प्रथमसर' : ।


षविग्नौघवारणं वारणाननम् । कारणं सर्वसिीनां दुरिततार्णवतारणम् ॥ १
शक्तियशसं प्राप्यान्याः प्रथमाश्च ताः । रत्नप्रभाद्या देवीं च मुख्यां अदनमञ्चकाम् ॥ २
चेहरन्वसयुवराजः सुहृद्युतः । नरवाहनदत्सोऽथ कौशाम्ब्य पितृपार्श्वगः ॥ ३
च तमुद्यानगतं देशान्तरागतै) । भ्रातरौ राजपुत्रौ द्वावकस्मादभ्युपेयतुः ।=॥ ४
यप्रणतयोसयोरेकोऽब्रवीच्च तम् । वैशाखये पुरेराज्ञः पुत्रावावां द्विमातृके ॥ ५
सृविरदेवोऽहं द्वितीयवैष पोतकः । जविनी हस्तिनी मेऽस्ति तुरगौ द्वावमुच्य च । ६
तं समुत्पन्नो विवादलावयोर्भयोः। अहं जवाधिकां वच्मि इंस्तिनीं तुरगवयम् ॥। ७
दिं जिसतन्ते षण: सैव करेणूr । अयं यदि जितो वा स्यात्तदश्ववेध तं पथं ॥ ८
वान्तरं ज्ञातुं क्षमो मान्यस्त्वया विना । तदस्मतृहमागत्य तस्परीक्षां कुरु प्रभो ॥ ९
त्वं हि सर्वार्थप्रार्थनाकल्पपादपः । आवां चाभ्यागतौ दूरादेती तबार्थिनौ ॥ १०
चेरवेम खोऽर्थितोऽश्ववशासत् । अनुरोधाश्च वरदोशसूनुसgयपद्यत ॥ ११
तवाताश्वरथारूढस्तदैव खः। प्रतस्थे प्रष वैशाखपुरं ताभ्यां समं च तत् ॥ १२
फिम्प्रिाप्ततिः क्षामो भवोद्भवः। ॐया दिगन्धेऽग्नः घ ॥ १३
धुस्रधारो धrश्र का अर्थ निश। jर; ; |: ।४८: स: ॥ १४
दक्षुलोत्पक्ष्मलोचनाभिर्विलोक्ष्य ससः : ॥ १५
मयं तत्र युवराजो ददर्श सः । पूर्वैः कृतप्रतिष्ठरस्य कामदेवस्य मन्दिरम् ॥ १६
तिप्रीतिपदे प्रविश्य प्रणिपत्य तम् । कामदेवं स विश्रम्य क्षणमध्वश्रमं जहौ ॥ १७
वसनभ्यर्णयति विवेश च । प्रीत्या कचिदेवस्य गरिं तत्पुरुषश्चतः ॥ १८
गजाकीर्ण तक्षगनधोमुखम् । अतश्रि सा सपक्षाभ्रेमे परमेश्वरात्मजः ॥ १९
चेरदेवेभ सरकारै: सहतोऽथ खः। तत्र इगिनीं कन्यां ददर्शास्यद्भुताकृतिम् ॥ २०
भा(छटेन (चक्षुषा मानसेन च । न भोऽथrpथासं धा विरहं स्वजनेन वा ॥ २१
श्चैव नीलाञ्जनालयेव प्रफुझ्या । प्रेमनिक्षिHथा तस्य प्रकारेव स्वयंवरम् ॥ २२
ऐन्द्रसेनाख्यां तां स दध्यौ । तश्च। शृथ । आतां निशिं नार्योऽन्या न निद्राषि जहार तम् ॥ २३
पोराकानीतमपि वासमं जवे । साधनशुगलं वाहू विद्यरहस्यवित् ॥ २४

बेन वाजिरलयुगे जिते । यावंश वत्सशसुतो विशत्यभ्यन्तरं ततः ॥ २६
पार्श्वदूतोऽन्तिकमुपाययौ । स दृष्ट्वा पादयोर्दूतस्तं प्रणम्याब्रवीदिदम् ॥ २७
द्धा त्वां परिवारात्पिता तध । राजा मां प्राहिणोत्वां प्रत्येवमादिशति स्म च ॥ २८
आ थातोऽस्युद्यानतः कथम्। अधृतिर्नतयाहि भुक्तव्यासङ्गसत्वरम् ॥ २९
तुर्दैतात्प्रिाप्तानिं च चिन्तयन् । नरवाहनदत्तोऽभूत्स दोलारूढमानसः ॥ ३०
तत्रैकः सार्थवाहोऽतिहऍलः। दूरादेव नमनेत्य युवराजमुवाच तम् ॥ ३१
पुष्पकोदण्डकुसुमायुध । भाविविद्याधराधीश चक्रवर्तिभ्य प्रभो ॥ ३२
मनोहरी वर्धमानो न किं द्विषाम् । वित्रासकारी हृष्टोऽसि देव तस्मादसंशयम् ॥ ३३
गुणं त्वां द्रक्ष्यस्येव खेचरः। आक्रामन्तं क्रमेण द्यां कुर्वन्तं बलिनिर्जयम् ॥ ३४
तेन युवराजेन सत्कृतः । पृष्टश्चाकथयत्तस्मै स्ववृत्तान्तं महावणिः ॥ ३५
न नगरी पृथिवीमौलिमालिका । तस्यां कुसुमसाराख्यो वणिगाढ्यो महानभूत् ॥ ३६
सतेः शंकराराधनाजितः। एकोऽहं चन्द्रसाराख्यः पुत्रो वत्सेशनन्दन ॥ ३७
समं जातु देवयात्रामवेक्षितुम् । गतस्तत्रापरानव्यनद्रश्न ददतोऽर्थिषु ॥ ३८
च्छा में प्रदानश्रद्धयोदभूत् । असंतुष्टस्य अद्यापि पित्रुपाधितया श्रिया ॥ ३९
गन्तुमहमम्बुधिवर्मना। आरूढवान्प्रवहणं नानारत्नप्रपूरितम् ॥ ४०
न वायुना प्रेरितं च तत्। अल्पैरेव दिनैः प्राप तं द्वीपं वहनं मम ॥ ४१
भक्तरत्नव्यवहृतिं च माम्। बुट्टा राजार्थलोभेन बद्ध कारागृहे न्यधात् ॥ ४२
कृतिभिः क्रन्ददिः क्षुवृद्धर्दितैः। प्रेतैरिव स्थितो वावदहं निरयंसंनिभे ॥ ४३
भिज्ञास्तन्निवासी महावणिः । महीधराख्यो राजानं संस्कृते तं व्यजिज्ञपत् ॥ ४४
नो देवपुत्र एष वणिक्पतेः। निषस्य तदेतस्य बन्धनाधयशस्करम् ॥ ४५
भरतेन स मागुन्मोचय' यश्धनात् । आनाय्य चान्तिकं राजा सादरं सममानयत् ॥ ४६
देव तन्मित्रोपाश्रयेण च। तत्रासं मह्तः कुर्वन्व्यवहारनहं सुखी ॥ ४७
नयात्रायां दृष्टवानहम् । वणिजः शिखराख्यस्य तस्य वरकन्यकाम् ॥ ४८
विधलहयैव हृतस्ततः। गवैव तस्पितुस्तस्मादहं याचितवांश्च ताम् ॥ ४९
चिन्त्यान्तस्तत्पिता मभभाषत । खन्न युज्यते दातुमेषा मेऽस्त्यत्र कारणम् ॥ ५०
द्वीपमहं मातामहन्तिकम् । प्रहिणोम्युषयच्छख गवैनामर्थितां ततः ॥ ५१
तत्र यथैतत्तव सेरस्यति । इत्युक्त्वा मां स संमान्य शिखरो व्यसृजद्वहम् ॥ ५२
तां कन्यामारोप्य सपरिच्छदाम् । यानपात्रेऽविधमार्गेण प्राहिणोत्सिकलान्प्रति ॥ ५३
तत्र गन्तुमिच्छामि सोत्सुकः। तावद्विद्युन्निपातोग्रा वार्ता तत्रोदभूदिाम् ॥ ५४
येन याता प्रवहणेन तत् । भग्नमब्धौ न चैकोऽपि तत उत्तीर्णवानिति ॥ ५५
भग्नधैर्यः प्रवहणाकुलः। अहं सथो निरालम्बे न्यपतं शोकसागरे ॥ ५६
नश्च चित्तभाशाभिराक्षिपन् । अंकषं निश्चयं ज्ञातुं तद्वीपगगने मतिम् ॥ ५७
भ्यर्थरतैस्तैरुपचितोऽपि सन् । आरुह्यम्बुनिधौ पोतं गन्तुमारहधवानहम् ॥ ५८
शब्दो मुखुन्धाराशरावलीः । उदतिष्ठन्समाकस्माद्धोरो वारितकरः ॥ ५९
जेन विधिनेव बलीयसा । उत्क्षिप्योत्क्षिप्य च मुहुर्भग्न में वहनं ततः ॥ ६०
रेजने धने च विधियोगतः। एकं प्रापि महत्काष्टं पतितेन सता मया ॥ ६१
व धात्रा संपदि बाहुना । शनैर्वातवशादधेः पुलिनं प्राप्तवानहम् ॥ ६२
व्रतं निन्दन्दैवमशङ्कितम। स्वर्णरेशमहं प्रायं तटोपान्तच्यसस्थितम् ॥ ६३

तातो दिशमजानान इग्रिसाविरही भ्रमश्। दृष्टवानस्मि खित शिवलिङ्गभृतां ध्रुवम् ॥
विचरन्मुनिकन्यायां तस्यां चाद्राक्षमेकतः । कन्यां लिङ्गार्चमध्यम वनवेषेऽपि शोभिनीम् ॥
अहो प्रियासुप्तहशी काप्येषा सैव किं भवेत् । कुतो वैतन्न सादृशि भागधेयाभि यन्मम ॥
इति मां चिन्तयन्तं 'व सैवेयमिति दक्षिणम् । लोचनं वदति स्मैवं साह्रदं प्रस्फुरन्मुहुः ॥
तन्वि प्रासादासह त्वमरण्येऽत्र फ वद । इति पृष्टा ततः सा च मया सहस्म किंचन ॥
मुनिशापभयेनाथ लतशुरुमास्तराश्रितः । स्थितवानस्मि तां पश्यन्नवितृप्तेन चक्षुष ॥
झतार्चना सा च मुहुः सस्नेहं प्ररिश्रुत्य माम्। पश्यन्ती विमृशन्ती च किंचित्प्रयाततः शरं : ॥
गतायां दृष्टपथात्तस्यां समोन्धाः पश्यतो दिशः । निशाचक्राह्वसहशी काड्यवथा सभाभवत् ॥
क्षणाचाशक्षितायातां तेजसार्कप्रभाभिभम् । सुतां मतङ्गस्य मुनेराबाल्याद्धदाचारिणीम् ॥
यमुनाख्यां तपःक्षाभशरीरां दिव्यचक्षुषम् । साक्षाद्धृतिगिवापश्यमहं कल्याणदर्शनाम् ॥
सा मामवदालम्ब्य चन्द्रसार धृतिं श्रुणु । शिखराख्यो वणिग्योऽसावास्ति द्वीपान्त महान् ॥
स रूपवत्यां जातायां कन्यायां सुहृदा किल 1 जिलरक्षितसंज्ञेन ज्ञानिनाबादि भिक्षुणा ॥
खयं त्वयाँ ने देयेयं कन्यैषा ह्यन्यमातृका। दोषः स्यात्ते स्वर्गे दाने विहितं तादृशं हितम् ॥
इत्युक्तो भिक्षुणा सोऽथ त प्रदेयां सुतां वणिक् । तन्मातामहहस्तेम दातुमैच्छत्स्वदर्थिताम् ॥
अतः सा सिंहलद्वीपं तेन मातामहन्तिकम् । पित्रा विसृष्टा बहने भने न्यपतदभ्युधौ ॥
आयुर्वलेव चानीय ' दैवेनेब महोर्गिणा । वेलातटे समुद्रेण निक्षिप्ता सा वणिर्ता ॥
तावत्पिता मे भगवान्मतङ्गमुनिरम्बुधौ । सशिष्यः स्नातुगतो मृतकल्पां ददर्श ताम् ॥
स दालुः समाश्वास्य तां स्वमाश्रममानयत् । यमुने तव पल्थेयमिति’ च न्यस्तवान्मयि ॥
वेलातटादियं प्राप्ता मयेति स महामुनिः । नाम्ना तामकरोद्वेलां बालां मुनिजनप्रियाम् ॥
रास्नेहेम च चित्तं मेऽपलनेहद्वषामथः । अवाचर्यनिरस्तोऽषि हा संसारोऽद्य बाधते ॥
पाणिग्रहणां तां च भधयौवनशोभिम । दूयते चन्द्रसारैतां दर्श दी गनो मम ॥
स च जन्मभाणं ते क्षुद्ध में वाशिगत। प्रणिधानादहं पुत्र संप्रातैषा तवान्तिकम् ।॥
तदागच्छोपयछस्व वेलां तामस्मदर्पिताम । क्लेशेऽनुभूतः साफल्यं भजतां युवयोरथम् ॥
इत्यनन्द्य गिरामप्रवृष्टयेव नयति स्म सा । यमुना मां भगवती मतङ्गस्याश्रमं पितुः ॥
विज्ञप्तश्च तया तत्र तां मतङ्गमुनिः स मे । ददौ वेलां समराज्यसंपतिमिव रूपिणीम् ॥
तततया सगं तत्र बेलया(हं सुखस्थितः । एकदा तयुतोऽकार्षी जलकेलं सरोम्भासि ॥
अपश्यता सबैलेमष्यवेलं क्षिपता जलम्। सितः स्नानप्रवृतोऽत्र स मतङ्गमुनिर्भया ॥
स तेन कुपितः शापं सभायें मर्यपातयत् । वियोगो भविता पापैौ दंपत्योर्युवयोरिति ॥
ततरतया दीनगिरा वेलया पादलग्नय । प्रार्थितः स मुनिर्णीत्वा शापान्तं नौ समादिशत् ॥
जेता करेणुवेगेन योऽश्वत्नयुगं बली । नरवाहनदत्तं तं भविविद्याधरेश्वरम् ॥
चन्द्रसार यदा द्रक्ष्यस्यारद्वत्सेश्वरमजम् । संगंस्यसे तदा शापप्रशमन्नयेथानया ॥
इत्युक्त्वा स मतङ्गर्षिः कृत्वा स्नानादिकां क्रियाम् । दर्शनाय हरेव्र्यांना श्वेतद्वीपं गतोऽभवत् ॥
विद्याधरेण पादाग्राद्यः प्राप्तो धूर्जटेः पुरा । तसान्मया च बालत्वादात्तो यधूतपापः ॥
सोऽयं भद्रन्ननिचितो दत्तो वामधुना गया। इत्युवस्वा मां सभाय सा तत्रैव' यमुनष्यगात् । ॥
थाहं प्राप्तदयितो निर्विण्णो वनवासतः । वियोगभीतेरभवं स्वं देशं प्रति सोत्सुकः ॥
ततः प्रवृत्रश्चागन्तुहं प्राप्याभ्युधेस्तटम् । छब्धे वणिक्प्रवहणे भार्यामारोपयं पुरः ॥
स्वयं चारोदुमिच्छामि यावत्तावरसमीरणः । मुनिशापासुहृत्पोतं तं दूरमहरन्मम ॥
पोतेन हतभाषीय मोहोऽपि विनिपत्य मे । लब्धच्छिद व्हाइrther ि -रे ॥

वृत्तं श्रुत्वं शापविजूभितम् । बृद्धा च सावधिं शवं धृतिबन्धं व्यधास में ॥ १०४
बहनोत्तीर्ण प्राध्य वणिग्वरम् । सखायं मिलितोऽभूवमन्विष्यंस्तां प्रियां पुनः ॥ १०५
दत्तहस्सालम्भश्च दुर्गेमन्। तांस्तानुल्लङ्घयन्देशान्दिवखांश्च बहूनहम् ॥ १०६
पुरं संप्रेक्ष्येदं श्रुतो मया । वं वत्सेश्वरखदंशमुक्तामणिरिहागतः ॥ १०७
तन्था विजिताश्वयुगे त्वयि । उज्झितः स भथा शषभारो लक्षवन्तश्मना ॥ १०८
यातामद्राक्षमिह तां प्रियाम् । वेलां वणिग्भिरानीतां तेन पोतेन साधुभिः ॥ १०९
kनाप्रत्तसद्रत्नहतया । मिलितस्वरप्रसादेन तीर्णशापगझर्णवः ॥ ११०
ससि वप्तराजसुतागतः । निधृतो याभि चेदानीं स्खदेशे दयितायुतः ॥ १११
वणिजि तस्मिन्नात्मवृत्तान्तमुचरस्वा गतवति चरितार्थे चन्द्रसा प्रणम्य ।
वेफननो वदसrजात्मजेऽस्मिन् किल रुचिरदेवो हर्षामाहात्म्यहृष्टः ॥ ११२
सां स्वभगिनीमुपचारवृतिमालक्ष्य युक्तिमनुरागहूताय तस्मै ।
तां सुसहशी ख जथेन्द्रसेन सद्यः फरेणुतुरगसमयुग्मयुक्ताम् ॥ ११३
          स च तामादाय वषं साश्वशां शचिदेवमामश्रय ।
          नरवाहनदत्तः खां केशबीमायथौ नगरीम् ॥ ११४
          समस्त च विहरन्नन्दितवत्सेश्वरस्तथा सहितः ।
          अन्याभिश्च स सुखितो देवीभिर्मनस ख़ुकावभिः ॥ १११

इति भावकविश्रीसोमदैवभद्रविरचिते' थासरित्सागरे वेललम्पके प्रथमातरः।


सभास्थायं वेललरूपकं एकादशः ।

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


*****


शशान्कावती नाम द्वादशो लम्बकः


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दशग्दोलना


पुरा किल कथामृतं हरमुखम्भुरुहूतश् ।


प्रप्तश्च रसयन्ति ये विगतविन्नलब्ध→यो'


धुरं दधति वैखुधीं भुवि भवप्रसादेन ते ।


*****


अथमस्तरः ।


अथाद्वो विघ्नविध्वस्रकीर्तिस्तम्भमिवोत्क्षिपन् । करं गणपतिः क्रीडालीगशृङ्गवलिम् ॥
अशगमर्षेि रागद्यरचनचतुरं परम । हरं नवभवाश्चर्यसर्गचित्रकरं नुमः ॥
जितं स्मरशरैर्येषु पौष्पेष्वषि पतत्विह । वस्रादीन्यपि जायन्ते कुण्ठितान्येव तद्धृताम् ॥
एवं वसेश्वरसुतरां तां भार्यामवध्य सः । नरवाहनदत्तोऽत्र कौशाम्ब्यामथ तस्थिवान् ॥
बहुभार्थोऽपि तामाद्यां दैवीं मदनमञ्चकम् । प्राणेभ्योऽप्यधिकां मेने रुक्मिणीमिव माध॥
एकदा च निशि स्वप्ने नमसागत्य दिव्यया । कयापि कन्ययास्मानं ह्रियमाणं ददर्श सः ॥
प्रबुद्धश्च महाशैलसानौ सलछायपादपे । अपश्यत्स्थितमारमानं ताक्ष्यैरत्नशिलातले ॥
तां च कन्यां स्यपार्श्वस्थां निशि द्योतितकाननाम् । ईक्षते स्म सागरस्येव विश्वसंमोहनौषधि ॥
अनया(हमिहानीत इति मत्व च वीक्ष्य च । लज्जाविलम्बितेच्छां तां कृत्वा चालीकसुप्तक ॥
प्रलपन्निव जिज्ञासुरेवं धूर्ताऽथ सोऽब्रवीत् । क्क त्वगलिङ्ग मामेहि प्रिये मदनमञ्चके ॥
तच्छ्वेव तदुद्धतास्मृत्वा निषीडयन्त्रणम् । रूपं तद्दयितायाः । तस्याः ह्वालिलिङ्ग तः ॥
ततः स नेत्रे उन्मीर्यदृश्वा तां स्वप्रियाकृतिम्। अहो विज्ञानमित्युक्त्वा कण्ठे जग्राह स ॥
साथ हित्वा अपां रूपं स्वं प्रदर्थं जगाद तम् । आर्यपुत्र गृहाणेमां मामिदानीं वयंवर ॥
एवमुक्तवतीं तां च परिणिन्ये स कन्यकाम् । नरवाहनदत्तोऽत्र गान्धर्वविधिना तदा ॥
नीखाथ तत्र तां रात्रिं यथावत् तया सह । प्रातस्तां दयितां युवया कुलजिज्ञासयाभ्यधा ॥
प्रिये शृणु कथामेतामपूर्वं कथयामि ते । ब्रह्मसिद्धिरिति कापि मुनिशसीतपोवने ॥
तस्याश्रमसमीपे च योगसिद्धस्य' सन्मुनेः। अभूच्छूगाली जरती गुहायां विहितास्पदा ॥
तां दुर्दिने निराहारां मक्ष्यार्थं जातु निर्गताम् । वशा विश्लेषसोन्मादो हन्तुमागद्वनद्विपः॥
दृष्ट्वा स मुनिज़्नी छुपतृत श्रृंगालिकाम् । परेण करिणीं चक्रेऽनुग्रहायैतथोर्द्धयोः ॥
ततः स हस्ती तां दृष्ट्वा कर्णं शान्तवैकृतः । अनुरक्तोऽभवतस्यां खाषि मृत्योर्मुच्यत ॥
ततो भ्रमंतवा साकं ख गजो जातु तत्कृते । प्राविशत्पदासनेतुं शरत्पङ्काकुलं सरः ॥
समज तत्र पझान्तर्न शशाक विचेष्टितुम । तस्थौ कुलिशनिर्जुनपक्षो भ्रष्ट इवाचलः ॥
दृष्प तथावसन्नं तं सा मृगालीकरेणुका । तदैवान्यं समाश्रित्य वारणं काप्यगात्ततः ॥

त्रीसिद्धिनगतः पथा । विंध्ययुक्तस्तदालोऽथ बभूव करुणान्वितः ॥ २६
व तौ वशमागौ महातपाः । शिष्यैर्घोडूनबलैः सरःपङ्कान्तरातसः ॥ २७
याते दंपती तौ बशगजौ। मृत्योर्वियोगाचोत्तीर्णा यथाकामं विजह्रतुः ॥ २८
नास्तिर्यञ्चोऽप्याषदि प्रिये । प्रभु नोज्झन्ति मित्रं वा तारयन्ति ततः पुनः ॥ २९
ये तु तेषां स्पृशति नशयम् । कस्चिर्षेि सस्त्रं वा स्नेहो वा ववलमनाम ॥ ३०
च्छुत्वा स दिव्यकन्यका । तमुवाचैवमेवैतस्संशयो नात्र विद्यते ॥ ३१
ज्ञातो मयैवंवादिनस्तव। तदिगमपि मूलस्वभार्थपुत्र कथां शृणु ॥ ३२
ऽकान्यकुब्जे द्विजोत्तमः । महीपतेर्बाहुशतेर्मान्यो ग्रामशतेश्वरः ॥ ३३
चाम तस्यासीत्प्रतिदेवता । तस्यां तु वामभदत्ताख्यं भव्यं पुत्रमजीजनत् ॥ ३४
चिशरसर्वविद्यासु शिक्षितः । क्षार्थं शशिप्रभां भाम परिणिन्ये पितृप्रियः ॥ ३५
वगै भार्ययानुगते गते । प्रावर्तत च गार्हस्थ्ये स तया भाऍया सह ॥ ३६
अथ बेचछाचारिण्यजानतः । वैकुतश्चित्संप्राप्तशाकिनीसिद्धिसंवश ॥ ३७
थे स्थितस्तस्काटके च ः । गृह्य पितृल्येन निजेन जगदे ३६ ॥ ३८
न यतो भार्या माथा तध । ggा महिषपालेन त्वदीयेनैव संगता ॥ ३१
३ण्यं कटके तं निवेश्य च । स वागदतः खीकमुखः खगृहमाययौ ॥ ४०
यावपुष्पारामे प्रविश्य सः । क्रुगगण तत्रैव तावन्महिषपालकः ॥ ४१
सा तत्रषषतिगुल्मुका। त्र्या विविधाह रहस मंहिषपालकम् ॥ ४२
न साकं नु शयनं ययौ । तदृष्णू वामदत्तोऽसौ सोऽभ्यधावदुदायुधः ॥ ४३
थ: केति वदतस्तस्य गेहिनी । सा इष्ट्रोत्थाय धिग्जाल्मेत्युक्त्वा धूलॅि मुखे न्यधात् ॥ ४४
ऽया महिषः समपद्यत । वामतः स्मृतिर्यस्य तद्भवे न ठथलुप्यदा ॥ ४५
सr निक्षिण लङः शठा। भश्च महिषपालेन ताडयामास तेन तम् ॥ ४६
"पि वणिजो महिषाथिनः । विीणीते सा सा भृश तिर्युवश्वबिवशीभूतम् ॥ ४७
थ सहिषीभावपीडितः। ख वामदत्तो नीतोऽभूझामं गङ्गासमीपगम् ॥ ४८
गणं सुदुघृताप्यशकिता । क्षान्तरप्रविष्टेव भुजगी कस्य शर्मणे ॥ ४९
सं च तत्रोद्राक्षं सुदुःखितम् । मारलेशास्थिशेषान्नमपश्यापि योगिनी ॥ ५०
सर्वे तबृतान्ते कृषकुला । संत्रतोयेन विश्वा तं महिषवादमोचयत् ॥ ५१
सैव नीत्वा निजं गृहम् । तस्मै कान्तिमतीं नाग कन्यां दुहितरं ददौ ॥ ५२
प्र मध व वडवा शुरु । ॥ ५२
इत्युक्त्वा प्रददौ चासौ सर्षपानभिमन्त्रिताम् ॥ ५३
भतीं भार्यामादायनूतनाम्। स्वगृहं वामदश्रुतदाजगाम सर्पषः ॥ ५४
तं तत्र कुर्यां च सर्षपैः। वडवामाद्यभार्यां तां शलाबद्ध व्यधत्त सः ॥ ५५
अस्यै लगुडहतिसप्तकम्। स च भोजनं बद्धप्रतिज्ञो वैरशुद्धये ॥ ५६
स्य’ कान्तिमय समै पुनः । भधेया वामदत्तस्य कोऽभ्यागमदतिथिगृहे ॥ ५७
न च सोऽभुम्ला निर्ययै भूतम् । वामदत्तः स्मृतादत्तकुभार्थालङाकृतिः ॥ ५८
डवारूपायै लगुडाहतीः। नियतास्ताः प्रविश्यात्र बुभुजे जातनिवृतिः ॥ ५९
ः स तं पप्रच्छ सझौतुकः । यक्ताहारः क थातोऽभूत्संभ्रमेण भवनिति ॥ ६०
ऽत्र तप्तायतिथयेऽब्रवीत् । तदा शूलास्ववृत्तान्तमथ सोऽपि तमभ्यधात् ॥ ६१
पशुत्वं ते हृतं यया । तामेवाराध्य स्खश्रउँ प्रकर्षे कंचिदाहए ॥ ६२

साथ योगेश्वरी तस्मै समर्याय यथाविधि । कालसंकर्षणीं विद्यां दीक्षापूर्वमुपादिशत् ॥
ततः श्रीपर्वतं गत्वा स विद्यां तामसाधयत् । स च सिद्धा सती सक्षत्तस्मै खङ्गोत्तमं ददौ ॥
आप्तखङ्गश्च संपन्नः स तथा भार्यया सह । कान्तिमया कुंती बाभदन्तो विद्याधरोत्तमः॥
ततो रजतकूटभरूपे शुक्रे मलयभूभृतः । ऋतं पुरवरं तेन निजसिद्धिप्रभवतः ॥
ततो विद्याधरेन्द्रस्य तत्र कालेन कन्यका । तस्य पत्न्यां समुत्पन्ना नाम्ना ललितलोचन॥
जातमात्रैव या विद्याधरस्रचक्रवर्तिनः । भार्या भवित्री निर्दिष्टा गगनोद्धृतया गिश ॥
तामार्यपुत्र सां विद्धि विदितार्था स्वबिद्यया । अनुरक्तां तवानेत्रीमस्मिन्स्वे मलयाचले ॥
             इत्याख्यातकुलां तां बुद्ध विद्याधरीं स बहु मेने ।
             नरवाहनदत्तोऽथ प्रीतमना ललितलोचन भयम् ।।
             भारत च तत्र तया सह संप्रति तं चास्य बसाजाद्यः।
             रत्नप्रभादिविद्याविभवद्युत्तान्तमधिजग्मुः ।

इति मह्कबिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलबके प्रथमस्तरतः।


*****


द्वितीयस्तरझ ।


तस्तां नूतमां प्राप्य भार्या ललितलोचनाम् । नरवाहनदत्तः स तस्मिन्मलयपर्वते ॥ १
मधुप्रवृतिसुभगे विजहार तया सह । तेषु तेषु वनान्तेषु पुष्पितद्रुमशोभिषु ॥ २
एकस्मिश्च वने क्रीडाकुसुमावचयक्रमात् । तस्य प्रियायां गहने गतायां दृष्टिगोचशत् ॥ ३
संचरन्स ददीकं महदछजलं सरः। सतारकमिवाकाशं पुष्पैस्तीरतरुच्युतैः ॥ ४
पुरुषाण्युचिन्वती यावन्न सामभ्येति सा प्रिया। तावनत्वा सरस्यस्मिन्क्षणमासे सरस्तटे ॥ ५
इति संचिन्त्य स श्वास्वा रुसदेवार्चनोऽत्र च । सचन्दनतरुच्छावमध्व' सशिलातलम् ॥ ६
अथ शजहंसीनां हृष्टा तरवशं गतिम्। श्रुत्वा तन्निभमलापं पिकीनां चूतबलिषु ॥ ७
विलेय हरिणीनां थ तान्नेत्राभे विलोचने । दूरथ तां स ससागर प्रियां गदनमधुकाम् ॥ ८
स्मृत्वैवोदूतकामाग्निसंतप्तश्च मुमूर्छ सः। तत्क्षणं चाययौ त्रातुं तत्रैको मुनिपुंगवः॥ ९
स पिशङ्गजो नाम तदवस्थअवेक्ष्य तम् । असिचत्स्वप्रियास्पर्शतुल्यैश्चन्दनवारिभिः ॥ १०
ततः प्रबुद्धे प्रणतं दिव्यदृष्टिः स तं मुनिः । उवाच पुत्र प्राप्नोषि यथेष्टं वैरेंगनुहिः ॥ ११
तेन हि प्राप्यते सर्वं तथा चैत्य मदाश्रमम् । कथां मृगाङ्कदतीयां मत्तः श्रुणु न चेद्भुता ॥ १२
युक्त्वा स मुभिः ज्ञात्वा निनाय भिजसाश्रमम् । नरवाहनदत्तं तं चक्रे च त्वरयादिकम् ॥ १३
कृत्वातिथ्यं फलैतस्य तत्र भुक्तफलः स्वयम् । स पिङ्गलजटो वक्तुं कथां तस्मै प्रचक्रमे ॥ १४
अस्ययोध्येति नगरी भुवनत्रयविश्रुता । तस्याममदत्तख्यः पूर्वमासीन्महीपतिः ॥ १५
तस्य नित्यानुरतैका प्रदीप्ततरतेजसः । भार्यां वहैरिव स्वाहा बभूव सुरतप्रभा ॥ १६
तस्य मृगाङ्कदत्ताख्यः सुतस्तस्योप(त । स्वकोदण्ड इवाभूद्यः कोटिप्राप्तगुणानतः ॥ १७
तस्याभवंश्च सचिवा राजसूनोर्निजा दश । प्रचण्डशक्तिः स स्थूलबाहुर्विक्रमकेश्वरी ॥ १८
। 8:, मलबुद्धिश्च व्याघ्रसेमगुणाकरौ ॥ १९
fiछन्नः । ग !!ः । वै युवानः शrश्च प्राज्ञाः प्रभुहितैषिण: ॥ २०
गुणं ५।'| ४: तुि । मृगाङ्कदत्तः सदृशीं न भार्यां तावदप्तवान् ॥ २१
न:। साह श्रूयतां देव राघ्रौ वृतं भमाद्य यत् ॥ २२
|भऽ । ५अ :Wi i।। वक्रोग्रनखरं सिंहमपश्यमभिधावितम् ॥ २३

देव्या च यावत्तीणंऽस्मि तां नदीम् । तावत् संहः सुमहान्सपनो विश्वतः पुमान् ॥ २६
[ पृष्टश्च मया स पुरुषोऽब्रवीत् । वेतालोऽहं त्वया वीर सस्वेनासि च तोषितः ॥ २७
मप्राक्षी वरचेवं तवयोच्यताम् । भार्या मृगाङ्कदत्तस्य का भविष्यति मे प्रभोः ॥ २८
श्रुत्वा स वेतालोऽब्रवीत्तदा । अस्युज्जयिन्यां नृपतिः कर्मसेन इति श्रुतः ॥ २९
वा राज्ञो लावण्येन्यकृताप्सराः । निधानभूमिः खौन्दर्यसर्गस्येव प्रजापतेः ॥ ३०
ती नाम भार्या तस्य मविष्यति । स्वप्रभुस्तदवास्या च पृथ्वीराज्यं करिष्यति ॥ ३१
तिरोऽभून्मे वेतालोऽहं तथैव च । आगतो गृहमित्येतन्निशि वृत्तं मम प्रभो ॥ ३२
तोऽसौ श्रुत्वा भीमपराक्रमात् । आहूयश्रावयामास सर्वांस्तन्निजमत्रिणः॥ ३३
2णुत खप्ने दृष्टं मया च यत् । जने महाटवीं कांचित्प्रविष्ट निखिला वयम् ॥ ३४
कृलङ्कात्प्राप्य तोयं पिपासवः। रुद्धाः स्मः सायुधैः पुंभिस्तत उत्थाय पञ्चभिः ॥ ३५
रच्छामः पातुं यावत्तृषातुराः । तावन्न तत्र पुंसस्तामपश्याम न तज्जलम् ॥ ३६
शां प्राप्ताश्चन्द्रोऊपलाशङ्कितम् । वृषभारूढमायान्तमैक्ष्महि महेश्वरम् ॥ ३७
तेष्वक्ष्णो दक्षिणादघृणः कणम् । भूमावपातयत्सोऽत्र समुद्रः खगपद्यत ॥ ३८
ॐ प्राप्त शुभ बा मया गले । पीतो रक्तालुलितेन भृकपालेन खोऽबुधिः ॥ ३१
द्धोऽस्मि प्रयाता च विभावरी । एवं मृगाङ्कवत्तेन वनश्वर्यं निवेदिते ॥ ४०
द्धितं नन्दत्वन्येष्वभाषत । त्वं देव धन्यो ययैव विहितानुग्रहो हरः ॥ ४१

  1. लब्ध्वा यस्पीतश्च त्वयाम्बुधिः । तच्छशाङ्कवतीं प्राप्य भोक्तासि पृथिवीं ध्रुवम् ॥ ४२

क्लेशाथेत्युक्ते विमलबुद्धिना। ततो भृगझदत्तस्तानुवाच सचिवान्पुनः ॥ ४३
स्वप्नस्त्र यथा भीमपराक्रमः । श्रुतवानिह बेतालात्तथा यद्यपि भावि तत् ॥ ४४
नस्य बलदुर्गाभिमानिनः । प्रज्ञाबलान्मया प्राण्या सा शशाङ्कवती सुता ॥ ४५
र्वेषु मुख्यं कार्येषु साधनम् । तथा च शृणुतायैतां कथां वः कथयाम्यहम् ॥ ४६
श्रा मोक्षेषु महीपतिः । तस्यासीन्मत्रगुप्ताख्यो मन्त्री बुद्धिमतां वरः ॥ ४७
जामrत्यं कदाचित्तैरमत्रवीत। अनङ्गलीलेति शुत राज्ञो वाराणसीपतेः ॥ ४८
गोषस्य जगत्रितग्रसुन्दरी । तासार्थतोऽपि दैन्ने न स राजा प्रयच्छति ॥ ४९
तस्य प्रभावात्स च ' दुर्जयः। नाहं जीवितुं चक्रे तया सस्य । विंन ॥ ५०
(थो मे सखे किं कार्यमुच्यताम् । इति तेनोदिते राज्ञा स श्री भिजगद् तम् ॥ ५१
"देध सिद्धिरति न बुद्धितः । तदलं चिन्तग्राहं ते ' स्खयुज्या साधयाम्यदः ॥ ५२
अन्येद्युः पञ्चसप्तनुगान्वितः । महत्रतिकवेषः सन्त्री वाराणसीं ययौ ॥ ५३
पते सिद्धोऽर्थमिति सर्वतः । स्वानुभाः ख्यापयामासुर्भक्तिप्रह्वमिलज्जनम् ॥ ५४
भ्राम्यन्फार्थयुक्त्युपलधणे । सानुगः स ददर्शात्र दूरादृह विनिर्गताम ॥ ५५
लस्य शकत्वरितगामिनीम्। नीयमानां त्रिचतुरै चतुरथुरुषः कापि सायुधै: ॥ ५६
पतेयं तत्पश्याम: च गच्छति । इति संचिन्त्य सः स्वैरं सानुगोऽनुससार ताम् ॥ ५७

  • यत्र तच गेहं विदूरतः । वय निवासस्थानं स्वमाजशागः तदैव सः ॥ ५८

लभ्य कृतार्थं तां गतां प्रियाम चिन्वनम्स्थान्तिके शुक्रस्य प्राहिणोद्भगशोऽनुगा ॥ ५९
अदुःखाजधविषं सं । । नियतिर्विषं च श्वः ४णैव ' धार्विद्या ॥ ६०
}ः शनै शनी खवें हैिं चेति सः। इत्युक्त्वा स भनिन्युर्निकटं तस्य् ' मंत्रिणः ॥ ६१
F हा पादयोश्च प्रणम्य' त' । भार्याप्रवृतिं (! ४ प्रताकोपशोभितम ॥ ६२
ष ध्यात्वा याज्ञिानं शशं न । धारां स पीता रा ज ॥ ६३

अवधीत्पुरुषांस्तांश्च पापदापहारिणः । प्रष सारणां तां च सधनां निजयोषितम् ॥
हृतीयेऽह्नि स च प्रतरेय गत्वा कृतास्थितिः । चकार ढ्याक्षसिद्धस्य तस्याहृनिमव्रणम् ॥
गृहप्रवेशानिलछोश्वनक्तभोजिस्ववादिनः । प्रदोषे हस्तिशालायां तस्या(ह्मकल्पयत् ॥
सोऽपि मत्रबलासवें वंशनाडीनिवेशितम् । गुप्तं गृहीत्वा गस्वात्र मी भुर्ते स्म खानुगः॥
ततो गते हस्तिषाले सुतेष्वन्येषु तत्र खः । हस्तिनो भद्रदन्तस्य वंशनाड्या निवेश्य तम् ॥
कथं सुप्तस्य भुजगं रात्रिं नीत्वैव तत्र ताम् । ययौ स्वदेशं मगधान्हस्ती तेन व्यषादि च ॥
इव तं धर्मगोपस्य गजं दर्पमिवागते । तस्मिन्मन्त्रिवरे राजा भद्रवाहुर्ननन्द सः ॥
इतो वाराणसीं तस्मै धर्मगोपाय याचितुम् । अनङ्गलीलां कन्यां तां दूतं च विंसज सः ॥
सोऽपि तां प्रददौ तस्मै तद्भावदुर्बलः । भजन्ति वैतसीं वृतिं राजानः कलचेदिनः ॥
तदेवं प्रज्ञया तस्य मन्त्रगुप्तस्य मन्त्रिणः। अनङ्गीलां संप्राप भद्रबाहुः स भूपतिः ॥
तस्मान्मयापि बुद्ध्या सा भार्यां प्राप्येति वादिनम् । मृगाङ्कदत्तं सचिचतं विचित्रकथोऽब्रवीत् ॥
सबै सेरस्यति ते हारास्खनदृष्टादनुग्रहात् । अमोघो देवतानां च प्रसादः किं न साधयेत् ॥
तथा च श्रुणुतालैको वर्द्धमानां मया कथाम् । आसीतशिलापुर्यो भद्रक्षो नाम भूपतिः ॥
स पुत्रकामः पदानां शतेनाष्टभिरेव च । सितानां पूजयामास खड़े लक्ष्मीं दिने दिने ॥
एकर्चयतस्तस्य राज्ञो मौनमभुञ्चतः । ऊनमेकसभूतपझां दैवाद्णयतो धिया ॥
स हृत्पद्म विपाय वं ददौ वेव्यै ततश्च सा । तुष्टा तस्मै ददौ सार्वभौमपुत्रनदं वरम् ॥
कृस्व चक्षतदेहं तं ' नृपं प्रायाद्दर्शनम् । अथ तस्य सुतो राज्ञो महादेव्यामजायत ॥
ऋपुष्करप्रसादेन जातोऽयमिति तं च सः । पुष्कराक्षी नृषश्चक्रे नन्ना पुत्रं सुलक्षणम् ॥
साञ्च यौवनप्राप्तं तनयं तं गुणान्वितम् । राज्येऽभिषिकय ' मद्राक्षः स राजा शिश्रिये वनम् ॥
पुष्कराक्षोऽपि संप्राप्य राज्यं प्रतिदिनं हरम्। पूजयन्नेकदाभ्यकथं भार्यां तस्मादथाचत ॥
सर्व संपत्स्यते पुत्र यथाभिलषितं तव । इति शुश्राव स गिरं गगनादुद्गतां तदा॥
ततः प्रहृष्टो जातास्थः स तिष्ठञ्जातुचिऋष । आखेटकविनोदाय जगाम ' मृशकाननम् ॥
तत्र संभोगसंसक्तभुजंगमिथुनाशने । प्रवृत्तं करभं | शोकाक्रान्तो न्यपातयत् ॥
स निपातितमात्रः सन्भुक्त्वा तां करभतनुम् । भूवा विद्याधरः प्रीतः पुष्कराक्षी सप्तश्रवीत् ॥
भवान्कृतोपकरो मे तसे यादृच्मि तकङ्कणं । रङ्गमालीति नान्नास्ति राजन्विद्याधरोत्तभ ॥
रूपछब्धा तरुणं वने दृष्टानुरागिणी । स्वयं तारावली नाम विद्याधरवरात्मजा ॥
तस्याः पिता च खेच्छातयोः कृतविवाहयोः । कोपातयच्छायं कंचित्कालं वियोगम् ॥
अतस्तारावलीरङ्गलिनौ तौ विजहतुः । दंपती प्रसमीती तमु तासु स्वभूमिषु ॥
कदाचितेन शापेन मिथो दृष्टिपथायुतौ । अन्योन्यविप्रयुक्तौ तौ जातौ कापि वनान्तरे ॥
ततस्तावली सा तमन्विष्यन्ती पतिं क्रमात् । पश्चिमाञ्शशापरे वनं सिद्धर्षिसेवितम् ॥
तत्र सापश्यदुrडलसक जवुसहाङ्गम् । आश्वासयन्तं प्रीत्येव मधुरं “मरवेः ॥
उपाविश्य विश्रान्त्यै भृङ्गीरीरूपं विधाय सा । वृक्षे तस्मिन्नर्थेकस्मिन्कुटुमे मधुपाथिनी ॥
अणादैवतमव्रव प्राप्तं दृष्ट्वा चिरापतिम् । हर्षयुतेन वीर्येण सितं पुष्पं तयाशु तत् ॥
घस्त्वा भृङ्गीवपुर्गत्वा सँगताभूच्च तेन सा। उयोनेव शशिना भर्ना चिन्वता रङ्गमालिना ॥
ततस्तेन समं तस्यां गतायां स्खनिकेतनम् । तीर्थसितसत्राभूअग्धुपुष्पातितः फलम् ॥
यान्यका । समभून्नहि दिव्यानां वीर्यं भजति मोधताम् ॥
| मुनिः । तत्रागदपतसञ्च षकं जम्भृतशेः फलम् ॥

वृद्धिं प्राप्ता तस्याश्रमे मुनेः । इष्टा विनयवत्येषा नभसा गच्छता अग्र ॥ १०४
ण अनेन व मोहितः । उपेत्य तामनिच्छन्तीं हठाद्धर्तुं प्रवृत्तवान् ॥ १०५
[ः क्रुद्धः क्रन्दया श्रावितस्तया । विजिरानुरुपागत्य शापं महमदाबूथ ॥ १०६
ऊनिन्दितः करभो भव । पुष्कराक्षाक्षुषस्प्राप्ते वधे शषाद्विमोक्ष्यसे ॥ १०७
श्व ख एवास्या भविष्यति । इत्यहं मुनिना शप्तो जातोऽस्यां करभो भुवि। ॥ १०८
शापान्तस्स्वतस्सरपश्चिमाम्बुधेः । षारी तद्वनं गच्छ मान्न सुरभिशrत ॥ १०९
हा दिव्यां रूपर्पहरां श्रियः । इत्युक्त्वा पुष्कशी ख दिवं विद्य(धरो ययौ ॥ ११०
स्वा खां पुरीं विन्यस्य मन्त्रिषु। राज्यं रात्रौ ततः प्रायादेकोऽश्वमधिरुह्य सः । ॥ १११
प्राप्य पश्चिमावधेस्तटं पुनः । कथं तरेयमम्भोधिमिति तत्र व्यचिन्तयत् ॥ ११२
कं स शून्यं चण्डिकागृहम् । प्रविश्य च ततः लारमा वेन तां प्रणनाम च ॥ ११३
तत्र वीणावादाय सादरः। उपवीणयति मैतां देवीमत्र खगीतक: ॥ ११४
च सुप्तं तत्रैव सा निशि। भूतग्रामेण तं न पारप्रश्नाययत् ॥ ११५
द्वोऽर्धेस्तीरे राजा ददर्श सः। वनान्तःस्थितमास्मारं न तर्मिश्चण्डिकागृहे ॥ ११६
श्चात्र भ्रमन्नाश्रममैक्षत । प्रणमन्तमिवातिथ्यातफलभारावतैर्युमैः ॥ ११७
शैव कणितेन पतत्रिणम्। प्रविश्य तत्र चापश्यत्स्थितं शिष्यैवृतं मुनिम् ॥ ११८
तमृषिं राजा स पादयोः । सोऽप्येनं विहितासियो ज्ञानवान्मुनिरब्रवीत्। ॥ ११९
त्वमागतः सा क्षणं गता। इध्मादिहेतोर्विनयवती ततिष्ठं संप्रति ॥ १२०
पूर्वभार्यामवैव भूपते । इत्युक्ते मुनिना सोऽपि पुष्कराक्षो व्यचिन्तयत् ॥ १२१
एवायं विजितनुस्तवेध च । वनमेतद्भवं दंडय तारितोऽहं महार्णवम् ॥ १२२
भैषा भभोक्ता मुनिनामुना । इत्यालोचयैव हृष्टस्तं स पप्रकळ मुनिं धृषः ॥ १२३
r कथं मे कथ्यतामिति । ततो जगाद स मुनिः शूयतां यदि कैतुकम् ॥ १२४
उस्ताम्रलिप्य पुश वणिक् । विद्युल्लेखेति ’ नाम्ना ‘च आथं । रास्यबन्छु ॥ १२५
रः शनैश्नाभ्याहतो वणिक्छ । मुमूर्षनिरहहिं प्रवेष्टुं भार्यया सह ॥ १२६
च तावुभावपि दंपती । आकाशेनागतं हंसमिथुनं चिराकृति ॥ १२७
ौ प्रविश्य दहनं मृतौ । राजहंसौ समुत्पन्नौ पुनर्भार्यापती उभौ ॥ १२८
पीलु शत्र खीरपादपे । नीडस्थितौ तमुन्मूल्य ती वाला व्ययूयुजत् ॥ १२९
हंसीं चिन्वञ्शान्ते प्रभञ्जने । सरःस्वथ दिगन्तेषु न कुतश्चिदवाप्तवान् ॥ १३९
यं हंसानां मानसं सरः। स्मरार्तः स ययौ हंस्या जनिताशोऽन्यया पथि ॥ १३१
क्षीं स्वां नीत्वा च जलदागमम्। गिरिश्वनं जगामैकं विहर्तुं स तया सह ॥ १३२
सी केनचिलुब्धकेन सा । तदृष्टा भयशोकार्तः स हंसः प्राद्रवततः ॥ १३३
हंसीं भृतामादाय वीक्ष्य च। दूशन्मार्गागतान्कांश्चित्पुरुषान्यायुधान्बहून् ॥ १३४
नैतामाळा तृणैध्रुवि । हे न्यधाद्विलोभ्यैतां हरेयुर्जात्वमी इति ॥ १३५
प्रशभ्य जिघृक्षतः । लवधक्षस्यघृततृणr हंसी सा तस्य पश्यतः ॥ १३६
या मृतसंजीवनौषधः । रसेन जीवितं प्राप्य स्रगुत्पत्य तर ॥ १३७
गवैकस्मिन्वररतटे । गूढोऽपतद्वंसयूथे पश्यतामेव तन्मनाः ॥ १३८
गेऽपि क्षिप्त्वा जालं नियध्य तान्। इंसान्सर्वानुपाविदाहार्यं किल क्षणात् ॥ १२९
सा हंसी चिन्वती पतिम् । ददर्श जालबद्धे तं दिशश्नात ठगलोथल ॥ १४०
न केनाप्यत्र सरतट । पुस वस्त्रपरि , भगवद्भवद्धि ॥ १४१

गत्वा चापश्यतस्तस्य तां गृहीत्वैव कण्ठिकाम् । दाशाय दर्शयन्ती सा तस्मै व्योम्ना शनैर् ॥
दाशोऽपि सोऽन्वधावतां पञ्च च दैवातकण्ठिकाम् । हंसीं गृहीतलगुडः पक्षि(लं बिहार ॥
हंसी च गत्वा शैलाने दूरे तां कण्ठिकां यधात् । धीवरोऽपि स तल्लोभात्तत्रारोहुं प्रचक्षते ॥
तदृष्टा सा । टुतं गत्वा हंसी पत्युः समीपगे । बद्धस्य वृक्षे संसुप्तं कपिं चह्वाण्यताडयः ॥
कपिस्ताडितव्रतः पतित्वोपर्यपादयत् । जालं तलेन निर्जग्मुदंसाः सर्वेऽपि ते ततः ॥
अथ तौ संगतावुक्तस्ववृत्तान्तैौ परस्परम् । हंसौ भार्यापती हृष्टे यथाकामं विजह्रतुः ॥
दशं तं वागतं प्राप्तकण्ठिकं पक्षिलोभतः। लेभेऽश्न स पुमांश्चिन्वहता खा यस्य कण्ठिः ॥
स भीतिसूचितस्यास्य हस्तारसंप्राप्य कण्ठिकाम् । दशस्य दक्षिणं पाणिं पुषश्छरिकयादि ॥
तौ चापि Itतु हंसौ द्वौ छत्रीकृयैकमम्बुजम् । मध्याह्नकले सरसः प्रोत्थाय व्योम्नि वेः ॥
क्षणाच नद्याः कस्याश्चित्खलु तौ तीरमापतुः । मुनिनाध्यासितं केनाप्यर्चाव्यग्रेण धूर्जटे ॥
तत्र व्याधेन केनापि यान्तौ तौ तुह दंपती । एतावेकेन युगपलछोरण भुवि पेततुः ॥
आतपत्राम्बुजं तद्य तदीयमपतत्तदा । भुनेवयतस्तस्य शिवलिङ्गस्य मूर्धाने ॥
ततो व्याधः स दृष्ट्वा तौ हंसं स्वीकृत्य हंसिकाम् । तां ददौ मुनये तस्मै सोऽप्यानर्च शि॥
तल्लिङ्गमूर्ति स्रसस्य तस्याजस्य प्रभावतः। स पुष्कराक्ष हंसस्त्वं जातो राजान्वयेऽधुन ॥
हंसी च सैषा विनयवती विद्याधरान्वये । जाता विशेषतो ह्यस्या भांसैरयचतो हरः ॥
इथं ते पूर्वभार्यासावियुक्तो विजितासुना । मुनिना पुष्कराक्षः स राजा तं पुनरब्रवीत् ॥
कथमग्निप्रवेशस्य तश्याघौघविघातिनः । पक्षियोनामभूज्जन्म भगवफलभावयोः ॥
इत्युक्तवन्तं शानं तं च प्रत्यब्रवीन्मुनिः। यद्भावितम म्रियते जन्तुस्तदूषमश्रुते ॥
तथा सृजयिनीपुर्यो नैष्ठिंकी अवधारिणी । लावण्यमञ्जरी नाम कुमारी ब्रह्मणी पुरा ॥
युवानं शहाणे ष्ठश्च कमलोद्यसंज्ञकम् । सहसा तद्रेतस्वान्ता दह्यमाना स्मशनिन। ॥
अमुञ्चन्ती स्वनियसं तद्गकयानशविता । गत्वा गन्धवतीतीरं तीर्थं तप्याज जीवितम् ॥
तया भावनया किं न जाताभूद्भोगसंगिनी । नगर्यामेकलव्यथां बेश्या रूपवतीति सा ॥
तीर्थव्रतप्रभावाच्च सैव जातीिसरा सती । प्रसङ्गचोडकर्णाय अपक्षय द्विजन्माने ॥
स्वपूर्वजन्मवृत्रन्तरही तद्वर्णयत् । अषकर्तृकचितत्वे कुर्वाणस्यानुशासनम् ॥
अन्ते च शुद्धसंकल्पा ययौ वेश्यापि सङ्गतिम् । ताद्राजन्योऽत्र यच्चितरतन्मयत्वमुपैति ॥
एवमुक्त्वा स राजानं स्नानाय विससर्ज तम् । शुनिर्मध्याह्नसबनं खणे व निरवर्तयत् ॥
राजा स पुष्कराक्षोऽपि गतो वननदीतटम् । तां ददर्शात्र विनयवतीं पुष्पाणि चिन्वतीम ॥
आसमान स्ववपुष प्रभामिव विनवतः । अदृष्टपूर्वं गहनं प्रविष्टां कौतुकाद्वनम् ॥
केयं स्यादिति यावच्च ’ स चिन्तयति सोत्सुकः । तावत्कथ निषण्णा सा विस्रधाभवत् ॥
सखि विद्याधरो यो भां हर्तुमैच्छपुश स मे । आगस्य शापमुक्तोऽथ भर्तुप्राप्तिमिहोक्तवा ॥
तच्छुत्वा प्रत्यवोचतां सा सखी मुनिकन्यकाम् । अस्येतन्मयि शृण्वत्यां मुडाकेशोऽद्य की ॥
इत्थमुक्तो निजः शिष्यो मुनिना विजितासुना | गर्दछ तारावलीश्ङ्गमालिनावानस्य ' घृतम् ॥
कामं विनयैवत्या हि वत्सेह दुहितुतयोः । राज्ञा वश्व पुष्कराक्षस्य विवाहोऽद्य भविष्यति ॥
इत्युको गुरुणा गुञ्जकेशो यातस्तथेति सः । अrत एळाश्रमपदं गच्छावः सखि संप्रति ॥
एवं तयोते विनयवती साथ ततो ययौ । पुष्कराक्षश्च शुक्षध ख' तदूरालज्ञितः ॥
ज्वलत्कामान्निसंतापादिव नद्यां निमज्ज्य’ च । जगाम विजितासोस्तमाश्रमं स पुनर्युपः ॥
तत्र ताराबलीरमालिनौ तौ समागतौ । आनर्चतुस्तं प्रणतं परिववुश्च तापसः ॥
ततो वेद्यां स्वतेजोभिर्भाखिलास्यां महर्षिणा । द्वितीयेनेव मर्तेन वह्निना विजिताशन ॥

वीं प्रशाधि सममेतया । इत्येतसँगै वरं चादाद्विजितासुर्महणुनिः ॥ १८१
अथैष तदनुज्ञया नववधूमुपादाय तां
धूपो गगनगामिनं तमाधिरुहा दिइयं रथम् ।
विलक्थ' च पयोनिधिं सपदि' पुष्कराखतो
जगाम नगर निजां प्रतिनेत्रचन्द्रोदयः ॥ १८२
तत्र च जित्वा पृथिवीं रथप्रभावादवाप्तसाम्राज्यः ।
आस्ते स्म विनयवत्या सहितो भोगांश्चिराय भुञ्जानः ॥ १८३
इथं सुदुष्करमपि स्खरसेन कार्य सिद्धययनुग्रहवतीष्विह देवतासु ।
स्वप्नदृष्टगिरिजादयितप्रसादत्सेत्स्यत्यभीष्टमचिरेण तवणि देवः ॥ १८४
तां निशम्य स विचित्रकथाममत्यादौत्सुक्ष्यवानधिगमाय शशाङ्गवाः।
जात्मजः खसचिवैः समगुज्जयिन्यां बुद्धिं बवन् गमनाय भृगझदत्तः ॥ १८५

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्राागरे शशाङ्कवतीलचके द्वितीयस्तरङ्गः।।


*****


तृतीयसंसर ।


स्र सेनगुपत्मजम्। तां शशाङ्कवतीं प्राप्तो वेतालघfणrताम् ॥ १
ऋतं स्वनगर्यां निविर्गमम् । महाव्रतिकवेषेण सोऽमत्रयत त्रिभिः ॥ २
gङ्गकपालादिसमाहृतौ । स राजपुत्रः सचिवं वैरं भीमपराक्रमम् ॥ ३
सन्गृहे चारादबुध्यत । मृगाङ्कदतस्य पितुर्मत्री मुख्योऽत्र भूपतेः ॥ ४
अकस्मात्संचन्हथैgष्ठतः । मृगाङ्कतस्तास्यूलनिष्ठीवनखं जहै। ॥ ५
यूनि दैवातपितृभस्त्रिणः । अहष्टस्य किलाधरातेन मार्गेण गच्छतः ॥ ६
न भुक्तं निष्ठीवनं च तत् । अत्री परिभवक्रोधं कृतमनो हृदि न्यधात् ॥ ७
राज्ञो दैवाद्विपूचिका । मृगझदत्तजनकस्यान्येद्युरुदपद्यत ॥ ८
उद्वा मी तं विजने नृपम्। सहस्रोहूतरोगार्तमवदाचिताभयः ॥ ९
भीमपराक्रमहे तव । मृगझदन्तेनावधः कर्तुं तेनासि पीडितः ॥ १०
मrतं प्रत्यक्ष सच दृश्यते । तन्निराक्रुझ देशलं देहव्याधिमिवात्मजः ॥ ११
ॐान्तः प्राहिणोतदवेक्षणे । निजी सेनापतिं भीमपराक्रमगृहं नृपः ॥ १२
|दि लब्ध्वा सेनापतिस्ततः । आनीय तक्षणं तस्मै रातै खाक्षादर्शयत् ॥ १३
स्रो मे द्रोही निर्वास्यतामितः। नगर्याः सहितोऽमालैस्त्वयावैवाविळम्बितम् ॥ १४
द्धो राजा | सेनापतिं ततः। आश्वस्तो वेति कुटुतिं शशुः को हि स्वमत्रिणम् ॥ १५
त्वा राजादेशं निवेद्य तम् । मृगाङ्की सामात्यं नगर्यां निलयत् ॥ १६
तेहृष्टोऽर्चितविभायकः। श्रृंगारुदत्तो मनुक्षा प्रणम्य पितरौ ततः ॥ १७
व्य दूरं सह्याथिनः । प्रचण्डशक्तिप्रमुखानुवाच दश गत्रिणः ॥ १८
त किराताधिपतिर्गुहान् । खत्रह्मचारी विद्यार्थी स च बालहृन्मम ॥ १९
स हि पित्रागुक्तये। नियमाय प्रतिनिधितासस्येष्ठ खर्चेत ॥ २०
मुमोचज: खवलेन सः । मद्विज्ञातेन शतेन पिये' रभ्येऽधिरोपितः ॥ २१
उद्च्छामः सुहृदस्ततः । क्रमेणोज्जयिनीं यागसां शशाङ्कवतींप्रति ॥ २२
जैवद्भिस्तैः सचिवैः सह । प्रथयौ ख ततः प्राप सायं चैकां महाटवीम् ॥ २३
यां कुर्यादेकमवाप सः। तीरोपान्तप्ररूढीकशुष्कपादषकं खरः ॥ २४

रात्रौ च चन्भ्रशुभ्राथाय श्रद्युम्नः स द तम् । शुकवृॐ दकैः पुष्पैः फलैश्चापूरितं ॥
चानि च फलाश्रयस्थ पतम्स्यालोक्य लक्षणम् । प्रथध्य दर्शयामास लचिबेय ॥
ततस्तैर्विस्मयाविष्टैः क्षुधितैः सह तानि सः । फलाभि तस्य सुस्वादुरसानि भुभुजे तरे ॥
भुक्तवत्सु च तेषदत्र पश्यस्वाखिलेषु सः । शुष्कवृक्षः क्षणाद्विग्रमारः समभद्यत ॥
ऐो ऋगाझदत्तेन विस्मितेनाथ सोऽब्रवीत् । धिस कोऽप्यासीदयोध्यायां द्विजो ॥
तस्याहं भृतधिर्नाम पुनः च । न्व गया खह । दुर्भिक्षे नृतशनिः खन्भ्रमम्प्रापदिमां भुः ॥
कुंह केनापि दत्तानि प्राप्य पञ्च फलाभि खः । क्षुरसस्त्रीणि से प्रदाहे वाथापय ॥
ततः स्नातुं सरलयं गते तस्मिन्पकलाभ्यहम् । तानीह भुक्त्वा निःशेषाण्यषे ब्या ॥
सोऽथ नवागतो बुट्टा छज्ञातः काष्ठवस्थितम् । मां शप्तवान्भवेतैव शुष्कवृक्षः खर ॥
रात्रौ च ते पुष्पफलं चन्द्रवत्यां भविष्यति । तर्पयित्वातिथीजतु फलै: शषाद्विमोक्ष्य ॥
इति पित्रभिशप्तोऽहं सः शुष्कद्रुमोऽभवम् । युष्म द्रुततरुलश्चय चिशन्मुक्तोऽस्मि ॥
युक्तनिजवृत्तान् पृच्छन्तं क्षुधेि शतः । मृगाङ्कतोऽपि च तं खडूसाभ्तमबोधयत् ॥
ततः सोऽवान्श्वयो नीतावधी ती शुतुधिद्विजाः । मृगाक्षदन्तधृतवान्वरं तदनुयायिताम् ॥
ततो नीव निश प्रातस्सेन धृताधिना सह । मृगाङदन्तः स ततः प्रतस्थे सचिवान्वित ॥
गच्छंश्च स प्राप्य चनं हरिमण्डितसंज्ञकम् । ददर्श पुरुषान्षच भूरिकेशान्दुराकृतीन् ॥
उपेय प्रश्रयाते च तमूचुर्जातविस्मयम् । काशिपुर्णा वयं जाता विप्रा धेषजीविनः ॥
तेऽवग्रहप्लुष्टतृणात्ततो देशादिदं बलम् । आगताः । बहुवृणं दुर्भिक्षे वह धेनुभिः ॥
इह च प्राप्तमस्माभिर्वापीवारि रसायनम् । तीररूढघ्रमभ्रश्यत्रिफलानित्यभावितम् ॥
पिबत तस्सदासाकमेषां क्षीरसुओ सताम् । पञ्च वर्षशतान्यस्मिन्व्यतीतान्यजने बने ॥
तेनेदृश व यं देव यूयं चातिथयोऽधुना। अरसाभिर्देवतः प्राप्ता तवेतास्माकमाश्रमम् ॥
इति तैरर्थितो गल सrङगः स तदाश्रमम् । शृशाङ्कदन्तः क्षीराद्विभोजी तनयदिनम् ॥
प्रस्थितश्च ततः प्रातरन्यान्यपि विलोक्षयन् । कैौतुकानि स संप्राप किरातविषयं क्रमाः ॥
प्रहिणोच्छूतधिं चऽ स्वागधेय सः। तं किशतपतिं मित्रं शक्तिरक्षितकं प्रति ॥
सोऽपि ब्रह्म किरातेशो निर्गत्यचे तमानतः । मृगद्दनं सामान्यं पुरं प्रावेशयन्निजम ॥
ततस्तेनोपचरितस्तस्थौ तत्र स कश्चन । श्रुITइदतो विवक्षानुसनकारणः ॥
स्त्रकार्यं प्राक्षकालं च साहाय्ये शक्तिरक्षितम् । स्थापयित्वा त्र' सज्जं तसाय व नृपाः ॥
प्रातिष्ठत स पुण्याहे पुनरुथिनीं प्रति । शशाङ्कवत्या हृतधीरामना द्वादशस्ततः ॥
गच्छेश्वसोऽटवीं प्राप्य शूभ्यां तरुतलस्थितम् । तपस्विनं दर्शकं भस्मजिनजटrrतम ॥
निराश्रमपदेऽरण्ये किमेकाकीह तिष्ठसि। भगघनिथुपगम्य स तं पप्रच्छ सानुगः ॥
सोऽथ ते तापसोऽब्रवीदहं शिष्यों मगुरोः। शुद्धकीर्भािधानस्य नानामौघसिद्धिर ॥
सोऽहं कदाप्यकरवं स्वस्थावेशं प्रसङ्गत: । शुमलक्ष्णभासश्च कंचित्क्षत्रकुमारकम् ॥
स कुमारः समाविष्ट: पृष्टं नानाविधानि मे । सिद्धौषधिखक्षेश्चाण्युदीर्येदमथाभ्रवीत् ॥
अस्तीडितरदिग्भागे केवलः शिंशपातरूः। विन्ध्याटव्यामधश्श्चस्य नागेन्द्रभवनं महत् ॥
हचाईंशूटिप्रछन्नजलं खदुपलक्ष्यते । मध्याहे इंखमिथुनैः क्रीडद्भिः साम्वुसारसैः ॥
तत्र पारावारुशोsसि । न गन लीि । तस्य देवसुर्वणाप्राप्तः खङ्गोऽस्यनुतसे ॥
वैयन्ति ([ लेख चरटपराजितः॥
हमथाकामं विसर्जनम् ॥
इयतिश्चन्नः खः कुतः । । ५: | nनप्राप्य विनो मर्तुमिह ॥

असेन समनुशेख समे ग्रंथे। खस्य मरणस्य अवनं पाटलेपेन तापसः ॥ ६५
ते पञ्चवद्धासु दिक्षु च । शनौ ऋक्षदत्तादीनषयित्वाभिमश्रितैः ॥ ६६
स्य क्षिप्तैस्तऍलिंस जला । स नागदशनैर्मीहेमं कर्तुं प्रचक्षते ॥ ६७
आदीन्पञ्चशहषा जिगाय सः। ततोऽत्र निर्ययौ तस्माहिष्या स्त्री शिंशपातरोः ॥ ६८
व £ । एताभrणश्वैः । ऽषेय तं क्षण(वह कटाक्षानसम् ॥ ६९
तस्य समालिङ्ग्य वचस्तनी । हस्ताद्विस्फूसमक्षस्य होमभाण्डमषतयत् ॥ ७०
क(लं स नाग अनाश्रित:। पारावतारूपः परुषान्तर्धभाधन इवोदात् ॥ ७१
लाघोरं गर्जितद्वणम् । स इष्टदिव्यनारीको फोटं प्रभाष तापन ॥ ७२
आञ्च कृतव(हायकास्तु ताः । लशो भृग:इस्रादीनशपच्छान्तवैकृतः ॥ ७३
तत्कृतं निष्कारणं यतः । विप्रयुक्तस्ततोऽन्योन्यं कंचिदाकालं भविष्यथ ॥ ७४
नागे सर्वे ते तत्र तत्क्षणम् । ध्वर्तिदशो ध्वस्तंशब्दुर्रवणशरथः ॥ ७५
। विप्रद्युम्न अतस्तता । शषप्रभावशन्सद्धिर्वस्तश्च परस्परम् ॥ ७६
६: स गते जिविअथे। आान्नितस्ततोऽटऽप्र तत्रासीत्सचिवैर्विना ॥ ७७
rषु दिनेशश्च तस्य खवः । अकराऊतभिर्विनो विचिन्वक्झाषदन्तिकम् ॥ ७८
Tद्युः भैषी होता; । चक्रवातो gछन्तं प्रशस्येयमथ व ॥ ७९
किं तु जाये यास्यन्ति ते ते :ि व ॥ ८०
न तद्देऽथ वः । २ ।। ॥ ८१
वसैर्मागेषाञ्शितम् । 'i{ ।। ॥ ८२

  1. अहं परिरभ्य सः । उपवेश च पप्रकुछ बाह्यमित्रिणाम् ॥ ८३

तं भूयश्रियमुवाच सः । न जाने वेब क्षतेषु = गतो नागशषतः ॥ ८४
औषेश था। आगे तथा श्वg । शाई वापसीधेन कृgपरिश्रवश् ॥ ८५
आगे झान्तः केशर्षि सधुना । आअमं प्रापितोऽभूवं महर्षेर्नखण्डिनः ॥ ८६
है: फलाम्भोभिर्गझसः । पर्यटनाश्रादादद्रश्न धृहतीं गुहाम् ॥ ८७
स्यां दृष्टान्तमणिभनिदम् । प्रवृतवानहं अलगवातैस्तत्र वीक्षितुम् ॥ ८८

  • स्त्री अभयन्ती खड्डङ्गकम् । ऽङ्गसेऽथाश्रिता भेदेनानर्थौ वृषगर्दभौ ॥ ८९

क्षीशस्फेनैौ पीत्वा यथाश्रयम्। इथे सितासिता भूयो जातािस्ते जलकारका ॥ ९०
श्श्च विविधैर्विविधः प्रत। । जालपाशाः सुपुष्पैश्च विषपुष्पैश्च गताः ॥ ९१
7 जलकर यथायुद्ध । वेतझडणोभयमुखेनेय दष्टा महाहिम ॥ ९२
सरसया। नाथं क्षत्थिताः। पुनस्तथैव तानेव पाशाङि%श्वा यथातथम्। ॥ ९३
पजालकेष्वाटरस्त्वथ । अन्येऽपि तेऽन्यजालस्थः प्रवृत्ताः सन्दिशं तदा ॥ ९४
न तत्रस्थेन छुभाशुन । केनापि आलो आ ततो वा सचिना ॥ ९५
ते दण्डं सुषिरवैद्मम्। प्रविश् । साले ी तिथि आक्षार्थं ॥ ९६
या स्त्री’ सावंतवृषदंश । सः if {{। हा भवVिशरो Eध षट् ॥ ५७
द्यमपश्यं भृङ्गनादितै:। ईहाभ भिधाधुः ॥ ९८

  • वी' णवद्वनं महत् । जालन्तरे मन को झुपक्षमा २ ६ ॥ ९९

हिपती विवी च । अनयत इति क्रोधद्वनाशस्प्रवासितः ॥ १००
(कwर्य सिंह्याः शब्दं वचन्सरे । तत्र तः ॥ १०१

  • पुंखारोपितबाहुकः। संपादितः ख ॥ १०२

सभार्यमागतं तं च दृष्टैव करिमर्दनम् । वनं समर्थ तत्तस्मै लुब्धकः स ततो गतः ॥
एतदष्यहमालोक्य गत्वाश्रमपदं ततः । उभयं तन्महाश्चर्यमवोचं ब्रह्मदण्डिने ॥
सोऽथ प्रीत्या त्रिकालज्ञो मुनिमीमेवमभ्यधात् । धन्योऽसि दर्शितं सर्वं प्रसज्ञेनेश्वरेण ते ॥
या दृष्टा स्त्री त्वया तत्र सा माया भ्रमितं च यत् । तया संसारचक्रे तो भृङ्गवस्ते च जन्तवः ॥
वृषगर्दभरूपौ तौ धर्माधर्मं पृथक्पृथक् । श्रितास्तद्वान्तदुग्धासुमृषे सुकृतदुष्कृते ॥
स्वस्वाश्रयोत्थे संसेव्य भूत्वा च श्वेतकल्मषाः । द्विविधा जाणकाराभा विष्टब्धा निजवीर्यतः ॥
निर्माय द्विविधानेव जालपाशान्मुतादिकान् । सपुष्पविषपुष्पाभसुखदुःखानुषङ्गिणः ॥
यथास्वं तेषु संसक्ताः कालेनोरगरूपिणा । शुभाशुभाभ्यां वफाभ्यां हताः पुत्र यथोचितम् ॥
ततो घटकरूपासु नानायोनिषु मायया । बीरूपया तया क्षिप्तास्तथैवोत्थाय ते पुनः ॥
तुल्यासु पतिताः श्वेतकृष्णास्वाकृतिषु द्विधा । पुत्रादिजालपाशेषु सुखदुःखानुबन्धिषु ॥
ततः कृष्णा निजैर्जालैर्बद्धा दुःखविषार्दिताः। प्रवृत्ताः क्रन्दितुं विग्नाः शरणं परमेश्वरम् ।॥
तदृष्ट्वा जातवैराग्यास्ते श्वेता अपि जन्तवः । प्रारब्धा निजजालस्थास्तमेवाक्रन्दितुं प्रभुम ॥
ततः प्रबुध्य देवेन तेन तापसरूपिणा । ज्ञानाग्निज्वालया दग्धपाशाः सर्वेऽपि ते कृताः ॥
तेन विद्मसद्दण्डरूपमादित्यमण्डलम् । प्रविश्य तत्तदूर्घर्थं परमं धाम ते श्रिताः ॥
नष्टा च चक्राकारेण संसारेण सहैव सा । माया खूपखराकारधर्माधर्मसमन्विताः ॥
एवं भ्रमन्ति संसारे शुक्लकृष्णाः स्वकर्मभिः । ईश्वराराधनादेव विमुच्यन्ते च जन्तवः ॥
इति ते मोहशान्त्यर्थमीश्वरेण प्रदर्शितम् । वापीजले च यदृष्टं भवता तदिदं शृणु ॥
मृगाङ्कदत्तभाव्यर्थप्रदर्शनमिदं जले । प्रतिबिम्बमिवोत्पाद्य कृतं भगवता तव ॥
स हि बालमृगारातिपोततुल्यो भुजोपमैः। सचिवैर्दशभिर्युक्तो वञ्चितो वनसंनिभात् ॥
देशाळुब्धकतुल्येन पित्रा कोपात्प्रवासितः । अवन्तिदेशादुद्धृतां ख्यातिमन्यवनोपमात् ॥
शशाङ्कवत्यास्तसिह्या इव श्रुत्वा प्रधावितः । नागशापेन वातेन भ्रष्टमग्निभुजः कृतः ॥
ततो विनायकेनात्र स लम्बोदररूपिणा । संधाटितामात्यभुजः प्रकृतिस्थः पुनः कृतः ॥
ततो गत्वानुभूयातिक्लेशं प्राप्तां ततोऽन्यतः । तां शशाङ्कवतीं सिंहीमादायात्रागतश्च सः ॥
ततश्च निकटं प्राप्तं विद्युताशतिवारणम् । मृगाङ्कदत्तसिंहं तं दृष्ट्वा भार्यासमन्वितम् ॥
तत्खदेशवनं तस्मै समर्थं सकलं स्वतः। तत्पिता लुब्धकनिभः स प्रयातस्तपोवनम् ॥
इति संपन्नवद्भावि दर्शितं विभुना तव । तद्युष्मान्मत्रिणो भार्या राज्यं चाप्स्यति वः प्रभुः ॥
          इत्यहं मुनिवरेण बोधितस्तेन लब्धधृतिराश्रमात्ततः ।
          निर्गतोऽथ शनकैरुपाव्रजन्नद्य देव मिलितस्त्वया सह ॥
          तस्मादभिमतमाप्स्यसि सचिवांल्लब्ध्वा प्रचण्डशक्तिमुखान्।
          प्रस्थानकालपूजाप्रसन्नविघ्नेश्वरो नियतम् ॥
          इति स्वसचिवाक्षणं विमलबुद्धितः सोऽद्भुतं
          निशम्य परितोषवानपि मृगाङ्कदत्तः पुनः ॥
          विचार्य सह तेन तामपरमव्यवास्यै क्रमा
          दवन्तिनगरं प्रति व्रजितवान्स्वकार्याय च ॥

क्शन श्रीगोभदेशभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्वके तृतीयतरः।


_____


चतुर्थेस्तर


ततः श्रुतधियुतन सरां विमलबुझाि। स छुवतीवेतछत्रुञ्जयिनीं प्रति ॥
भृगदत्तः संप्रापन्त नर्मदनद्। औचित्रेल केंजळ विळखलङ्गम् ॥

दिष्ट्या मिळदास्योऽयं संवृत इति वीक्ष्य तम् । हर्षाद्बि' प्रनृस्यन्तीं हसन्स चपलाश्याम् ॥ ३
तस्यां स्नानावतीर्णे च तस्मिन्कश्चिदुपाययौ । दत्र याबटुर्नाम ज्ञातुं शबरभूपतिः ॥ ४
स्वान्तं सहसोत्थाय त्रयोऽत्र जलमानुषाः । युगपज्जगृहुभिी भीतिनश्यत्परिच्छम् ॥ ५
अङ्कधूळपृथ्खन्नोऽन्तः प्रविश्य जलमानुषाथ् । इत्वा मृगदत्तस्तन्भिलेन्द्रं तमुमोचयत् ॥ ६
स सहभयन्मुक्तो भिल्लशको जलोत्थितः तं शतपुत्रं पप्रच्छ पतित्वा पादयोस्ततः ॥ ७
यात्रा कस्त्वभिहनीतः प्राणश्राणाय मे वद । कस्य चालुका वंशस्त्वया सुकृतिनः पितुः ॥ ८
तं व कटाक्षितः पुण्यैर्दशो यत्र गमिष्यसि । इत्युक्त्वा श्रुतः श्रुत्वा तवृत्तान्तभंज्ञेषतः॥ ९
युत तव प्रणतह स शबरेन्द्रोऽब्रवीत्पुनः । तद्देहं ते यथादिष्टे भ्रहायोऽन्नाभिवाञ्छिते ॥ १०
सख्याय दुर्गपिशाचेन मातङ्गपतिना सह। तeप्रसादं कुरुध्वंहेि गृहस्थ्यस्य ' मे प्रभो ॥ ११
ति सप्रणयैतैस्तैर्वचोभिः प्रार्च ते रतः । शृगाक्षदतं पली खां शबरेन्द्रो निनाय सः ॥ १२
चरञ्च ते तत्र यथावत्वविभूतिभिः। राजपुत्रमशेषेण पल्लीलोकेन पूजितम् ॥ १३
सोऽपि भासङ्गशजोऽश्न सोयाभिननन्द सम् । दासीभूय सुहृत्प्राणप्रदं न्यस्तशिशभुवि ॥ १४
तो मायाबreतस्य भिल्लेन्द्रस्यानुरोधतः। मृगाङ्गदतस्तत्रैव तथा कांश्चित् वासरान् ॥ १५
कद च स्थिते समिन्धृतं स्' शबरेश्वर इसमॅ निजप्रतीहारेणारेभे धड़केतुना ॥ १६
(बन्नभसि रेवेषु गर्जत्सु गृहबार्हणः। प्रनृत्तान्द्रष्टुमुचस्थौ स मयस्बटुभूषतिः ॥ १७
त: स धृतरसिकः प्रतीहारस्तमभ्यधात् । किमेभिः प्रेक्षिते ॥ १८
। मयूरो गृहे मेऽति नाति योऽन्यत्र भूतले । दर्शयिष्यामि चे ॥ १९
छत्व दर्शrथयो भे सर्वथा स' र्वथेति च । ज्वर या ने प्रीहरं दिनकृत्यं त्र्यक्षानुपः ॥ २०
गङ्गदतोऽप्याकर्यं सर्व ससत्र सानुगः। तथैवोस्थाय विदधे स्वभावशादिकाः क्रियाः ॥ २१
स रघुपतयसन्धं तस्रि म्भित कस्तूरिकानुलिप्ताङ्ग बस्न नीलवाससी ॥ २२
। रजपुत्रः स्वोद्देशीरचयीथसेककः। सुप्तानुगद्वासगृहात्खङ्गपाणिविनिर्ययौ ॥ २३
धर्मश्च तन्न केनापि पुंखा सागोशतेन सः । अपश्यता ध्वान्सचशार्दूलसऽभ्यहन्यत । ॥ २४
तः सोऽभिक्रुद्ध युद्धायाह्यति स्म तम् । स चहुः पुमान्प्रौढस्तकालोचितमभ्यधात् ॥ २५
है ताभ्यस्ययिन्यथैव विचारयद्धि चेत्ततः । वाच्यो निशापतिर्येन भिxषा न प्रकाशिता ॥ २६
ता वा येन पूर्णाऽस्य नाधिकारोऽत्र निर्देशः । येई है: ( ॥ २७
छुवा सख्यमित्युक्त्वा तुष्टो नागरिकोक्तिः । मृगाङ्कद्वत्सः कऽसीतिं स तं पप्रच्छं पूरुषम् ॥ २८
शेऽहमिति तेनोक्तः पुंसा क्षोऽप्यवनभुषा ? समानय सब्रह्मचारी भम भआक्षितिं ॥ २९
व च सश्यं जिज्ञासुः स तेनैव सह ब्रज । सृगाङ्कद्रः संभाष जीर्षपं तृणावृतम् ॥ ३०
अ तेल प्रविष्टम ऍक्षा सह भुङ्कया । शव मrबटोस्तस्य राज्ञोऽन्तःपुरभाववान् ॥ ३१
श्र दीपेन ऋ© तं परिजकं ? पूरुषम् । यः ॥ ३२
तीहारस्तु न च ते मन्लोकैककणम् ॥ ॥ ३३
(जवध्वा न ह य' माप्त एवाशुश्य । प्र ॥ ३४
पवेश्य च पर्यवे स पुष्टोऽभूतया तद ॥ ३५
झन्समयं विश्वस्त भवेत्युक्ता च से न्यू सt । प्रतीहार्येण सोद्धे मथ्येवंभश्रवीत् ॥ ३६
तो मे सन्थाणा विश्वको यसौ नृपः। भृत्योह्द्तेन सुखं प्राप्तोऽपि रक्षितः ॥ ३७
शृस्य स ' प्रतीहारश्ताणवादीलं शुचा । नृपं श्रृंगारूदत्तं च हनिष्याम्यचिराप्रिये ॥ ३८
युक्तवन्तं तं दैवात्स्रब्रवीसिंक विकत्थसे । आक्रान्तोऽभूद्य आहैर्भूपोऽसौ नर्मदाम्भसि ॥ ३९
गङ्कट्स एवैक्षस्सदा तद्रक्षणोद्यतः । त्वया किं न हतस्तत्र ‘ ॥ ४०
तूष्णीं भव भी कतिदेतच्छोष्यति से बचः। ततो भृग(अ. ॥ ४१

एवमुक्तवतीं तां च जारः क्षत्ता न चक्षमे । पापे मृगाङ्कदत्ते त्वं वद्धभावाधुना ध्रुवम् ॥
तदस्यानुभवेदानीमधिशेषस्य मे फळम् । इत्युक्त्वा च स हन्तुं तामुत्तस्थे सासिधेनुकः ॥
ततो रहस्यधारिण्या तत्र चेटिकयैकया । धावित्वा छुरिका तस्यावष्टब्धाभूत्करेण सा ॥
तावद्ययौ मथुमती ततो निर्गत्य खान्यतः । क्षत्ता च तस्याश्चेट्यास्तां निकृत्ताङ्गुलितः करात् ॥
आक्षिप्य छुरिकां प्रायात्स्खहं स यथागतम् । मृगाङ्कदत्तेन सममाकुछ विस्मितात्मना ॥
गच्छाम्यहं भवान्प्राप्तो गृहनिति च तत्र तम् । मृगाङ्कदत्तः क्षत्तारं तमस्यप्रकटोऽब्रवीत् ॥
इह निद्रां भज क्षिप्रं परिश्रान्तो भृशं ऋखि । इति सोऽपि प्रतीहारो राजपुत्रं तमभ्यधात् ॥
ततस्तथेति तेनोक्ते तचेष्टालोकनैषिणा । क्षत्ता वध्यमत्रैकै समाहूय जगाद सः ॥
स मयूरः स्थितो यत्र तत्रैनं नय वासकम् । पुरुषं विश्रमायास्मै शयनीयं प्रयच्छ च ॥
तथेति च स तद्वत्यस्तस्मिन्प्रावेशयद्रुहे । नीत्वा मृगाङ्कदत्तं तं दत्तशय्यं सदीपके ॥
गते तस्मिन्बहिर्वारं बद्ध ऋङ्गलयात्र खः । मृगाङ्कदत्तोऽपश्यत्तं मयूरं पञ्जरस्थितम् ॥
सोऽयमुक्तोऽगुना क्षत्रा शिखीत्यालोच्य कौतुकात् । तस्य चोद्धाटयामास मयूरस्य स पञ्जरम् ॥
मयूरः स च निर्गत्य निपुणं वीक्ष्य पादयोः । मृगाङ्कदत्तस्य मुहुर्निपपात लुलोठ च ॥
लुठतस्तस्य दृष्ट्वा च कण्ठबद्धे स सूत्रकम् । राजपुत्रो मुमोचाशु मत्वा तं तेन पीडितम् ॥
स मुक्तकण्ठसूत्रश्च मयूरस्तस्य पश्यतः । संपन्नोऽभूत्तदा तस्य मन्त्री भीमपराक्रमः ॥
ततो गाङ्गदत्तस्तमाश्लिष्योत्सुकमानतम् । सखे कथय किं न्वेतदिति पप्रच्छ विस्मयात् ॥
अवोचदथ संहृष्टः स तं भीमपराक्रमः। श्रुणु देव स्ववृत्तान्तमा मूळत्कथयामि ते ॥
तदाहं नागशापेन विभ्रष्टो भवन्तिकात् । श्रमन्नटव्यां संप्रापमेकं शाल्मलिपादपम् ॥
हरित्रिस्रातःपां च गणेशसन्निभम् । दृष्ट्वा प्रणम्य तन्मूले परिश्रान्त उपाविशम् ॥
अचिन्त्यं च धिक्षमवलिई श ११ ४ छ कि ४१५ स्वामिने तदा ॥
तदिहैव यजाम्येतमदशदि। स्थितोऽभूवनभोजनः ॥
अते । कतिपयाहे च कोऽvि तैनवः यथा । वृद्धपान्थस्तरस्तस्य च्छायायां समुपाविशत् ॥
एवं ज्ञानमुत्रः पुत्रं किं श्रितोऽतीव निर्जने । इति दृष्ट्वा च सोऽपृच्छत्साधुर्मामनुबन्धतः ॥
ततो मया स्ववृत्तान्ते यथावद्विनिवेदिते । स वृद्धपथिकः प्रीत्या वीरयन्मामभाषत ॥
आत्मानं हंसि वीरोऽपि कथं जीवत्त्रियोऽपि वा। धैर्यमापदि नोज्झन्ति तथा चेमां कथां शृणु ॥
नगर्या कोशलाख्यायां विमलाकर इत्यभूत् । राजा तस्य च पुत्रोऽभूत्कमलाकरसंज्ञकः ॥
यस्तेजोरूपदातृत्वगुणैः श्लाघ्यो विनिर्ममे । धात्रेव ॥
तस्यैकदा कुमारस्य दिक्षु स्तुत्यस्य बन्दिभिः। गाथ ॥
पद्मासानसोत्सवनानामुखरद्विजालिपरिगीतम् ॥
कमलाकरमप्राप्त क रतिं हंसाची लभताम् ॥
एवं गुहुः पठन्पृष्ठतेन बन्दी जगह । दः अनोरथसिख्यः कृशरं क्षणाकरम् ॥
देव भ्राम्यन्गतोऽभूवं । हे ब४क्षय के सुखं श्रियः ॥
तत्र दर्डकाख्यस्य गीता : वेश्व। ; से ओं हां रुश्दीत ॥
इह इस्रायली नस दुहिता नृपः कुर: चवीशशि ८: अब्रुवं दर्षिति ॥
तच्छुत्वा कौतुकार्योट्या स तेनापरेऽह्नां अः १ ॥
तत्राहतमहावेतामपश्यं सुभध्वम् । संवदं ( ३४ | नृ षिञ्चरश्नतः ॥
आलोळपुष्पाभरणां पाणिनेति वल्लीभित्र स्थाश्चैवगलिहूireत ॥
ततश्चाचिन्तयमहं नैवास्या हरिंशः अस्ति कविोऽन्यः कुर्यात्कफलरुत् ॥
तेन चैतादृशैनेयं युज्यते नेदी ततः । काभस्थ लिंक इते असफर्गुष्ठरोषमहः ॥

ॐ करोम्यत्र तावदित्यनुचिन्तयन्। प्रेक्षन्ते ॥ ८०
रखतु योऽत्रास्सि चित्रकृत्सदशो मुथा । अभिव्येन बद्धाः व ॥ ८१
यr:; २१ धू? :ः तत् । आहूय सुखमवाले च ॥ ८२
 भिन्नै पथाशलिंग्विं दे ॥ ८३
रथेने iयम् । तदेतां राजतनयां युयैतद्वोधयाम्यहम् ॥ ८४
 तत्रैकमहमुन्मत्तरूपं रम्यमकारयम् ॥ ८५
श्रमजून ४ तः। आमाश्चत क्रीडनं राजपुत्रैर्निजन्तिकम् ॥ ८६
२६५ ई। । छम् । प्रवेशितश्च सुंभश्यन् चित्रं त्वत्स्तुतिं व्यधात् ॥ ८७
इष्ट्रोऽब्जशाङ्कपाणिर्दक्ष्मीविलाखभूः। सोऽयं हरिरिवानन्तभुग्धः कमलाकरः ॥ ८८
नृत्यतस्तस्माद्राजकन्य निशम्य सा । शमपृच्छकिमाहाथ की के * लिये ॥ ८९
निधन ८९
मनुवधेन पृच्छन्तीमहगुक्तवान् । इष्टपूर्वाऽमुना अमुन्मत्तेनै ॥ ९०
मया योऽयं लिखित रूपगौश्चन। इत्युक्त्वा त्वं मया तस्यै ‘ज्ञा न च। ॥ ९१
जङ्गवत्प्रेगरसासेकाप्य्ते हृदि । संभूतोऽभिनवस्तभ्या दयः बर छः ॥ ९२
'न राज्ञात्र पित्रा तया विलोक्य सः। नृत्यनुशतकोऽहं च धन्निलिौ ततः ॥ ९३
भृति चोस्का सा क्षीयमाणा दिने दिने । झाक्षेन्दुलेखे यश नाम् ॥ ९४
राजाच पापन्नमाश्रित्यायतनं हरेः । बिजभासेविनी युक्त्या ऽ।। ऽ था : ॥ ९५
विनिद्रा च चन्द्रचन्द्रातपासह। धिता निश्त्रास्त्रयोश्च भेजने ॥ ९६
प्रतनोद्देशात्प्रविष्टं मां विलोक्य सा । आहूय बभरणैः सगौरवलयः ॥ ९७
निर्गतश्चाहं तद्दत्तवसनाधलें। गथामपश्यं लिखित त्वकृतं फू । ! . सः ॥ ९८
पTखादनस्रोरसवगानामुद्धर्द्वजातिपरिरम् ।
कमलाकरमप्राप्त के प्रति संज्ञावली छतम् ॥ ९९
बाहगेतां च लन्धतचित्तनिश्चयः । त्रधनाथसगळ् तत्र ॥ १००
"ख तत्र मायैषा लिखिता तया । इति श्रीनिवचः श्रुत्वा गT४ च ॥ १०१
णोत नेत्रेण प्रविष्टाशिव तां हृदि । तद् । दंशावलीं ध्यायञ्जहर्षे इङ्ग ॥ १०२
अयं थावञ्च ख चिन्तयति भूत्सुकः । तावत्पिता शमङ्कश्च यश । हूँ( ॥ १०३
पुत्र राजानो मश्नाबद्ध इवोरगाः । स्यन्दन्थे तु नष्ट अर्थ : है '॥ १०४
दृष्टा भाद्यापि जिगीय सुखसङ्गः । तदुद्युक्तो भबालस्यमुच्यआंध वा ॥ १०५
ग्रतो गत्वा त्वमङ्गाधिपतिं रिपु । अस्मान्प्रति कृतारम्भं निजदेशादिनि ॥ १०६
बचा हृष्टः प्रतिपेदे तथेति खः ॥ शr: प्रियां प्रति च तां । : 4४७४; ॥ १०७
आ समादिष्टैः प्रतस्थे स धनैः सह । आकम्पयन्महीrgी तेथीनि च आदि ॥ १०८
णकैः कैश्चित्प्राप्याङ्गाधिपतेश्चग़म । प्रख्यत्रस्कन्भनेन सहायुध्यस् तेन सः ॥ १०९
मेिवागस्त्यस्तेजस्वी तस्य च द्विषः। वलं पर्धा स जग्राह जीrधग्रहं च सं '॥ ११०
च संयम्य पितुः पार्श्वभमुं रिपुम् । प्रतीहारस्य धुर्यस्य' हस्ते दत्वानुrt ॥ १११
रिपूजेतुमितस्तात गतोऽधुना । इति क्षत्सुर्खनास्मै पिने संदशति ॥ ११२
क्रमेणान्यधूपानुपचितो बलैः। स प्राप विदिशापुर्या निकट भलाकार ॥ ११३
अश्व व्यभुजत्स दूतं मेघमलिने । शचे ईखवलीपिने याचितुं त स ॥ ११४
एताद्दुष्टं तं बुद्ध कन्यार्थमागतम् । मेधसाली झुषः प्रीत्या तeqrी मागणं ॥ ११५
योऽब्रवीचैनं राजपुत्रं कृतादरम् । स्वयं परिश्रम दूतसाध्येऽथे कि कृतम् ॥ ११६
ञ्छितं तत्कारणं शृणु यत्र यत्र । एत हंसावलीं यास्यव्युतये ५ ॥ ११७

भुक्तैस्तैः सक्तुभिश्छागी समपद्यत सा तदा । ततो नीत्वा मयामर्षाद्विक्रीता सौनिकस्य सा ॥
ततः सौनिकभार्या मामुपेत्यावोचत क्रुधा । सत्सखी विप्रलब्धेयं त्वया तलप्स्यसे फलम् ॥
इति तत्तजितो गत्वा ततो गुरुं बहिः पुरः। श्रान्तः शयितवानस्मि मूळे न्यग्रोधशाखिनः ॥
तथाभूतस्य मे तत्र तया सौनिकभार्यया । आगत्य दुष्टयोगिन्या गळेऽबध्यत सूत्रकम् ॥
तस्यां गतायां पापायां प्रबुद्धोऽहं च तरक्षणम् । पश्यामि यावत्प्राप्तोऽस्मि मयूरत्वं स्थितस्मृतिः॥
ततो दिनानि कतिचिद्विनो भ्राम्यन्नितस्ततः । जीवशाकुनिकेनाहं गृहीतोऽभूवमेकदा ॥
स चानीय ददाति स्म मामस्मै चण्डकेतवे । भिल्लराजप्रतीहारमुख्याय प्राभृतीकृतम् ॥
प्रतीहारोऽप्ययं प्रादात्स्वभार्यायै तदैव माम् । तयाहं स्थापितश्चास्मि मण्डपे क्रीडनीयकः॥
अचेह दैवानीतेन त्वया मे कण्ठसूत्रके । मुक्ते प्राप्तोऽस्मि तां देव पुनः स्वां मानुषाकृतिम् ॥
तदितो मङ गच्छावः प्रतीहारो हि हन्त्यसौ । रात्रिचयसखीन्पापः प्रतिभेदभयात्सदा ॥
त्वं चानीतोऽमुना रात्रिचर्याद्रष्टाद्य तत्प्रभो । योगिनीनिर्मितं बह्वा कण्ठे सूत्रमिदं भवान् ॥
मयूरीभूय निर्यातु गवाक्षेणामुना बहिः । ततः प्रसारितभुजः सूत्रे कुण्ठान्तवोच्छूितान् ॥
मुक्त्वा बङ्गात्मनः कण्ठे तद्वन्नियम्यहं हुतम् । त्वयाथ मुक्ते में सूत्रे भवावः प्रकृतिस्थितौ ॥
बहिर्गलितेनास्ति द्वारेण न विनिर्गमः । एवमुक्तवति प्राशे तस्मिन्भीमपराक्रमे ॥
भृङ्गाङ्कदत्तस्तद्युक्तस्तथेति निरगात्ततः। जगाम च स्वनिळयं स्थितान्यसचिवद्वयम् ॥
तत्र सर्वेऽपि तेऽन्योन्यकृत्नवृत्तान्तवर्णनैः । निन्युघृगाङ्कदत्ताद्याः प्रहृष्टास्तां विभावरीम् ॥
प्रातर्मुगाकदत्तस्य पार्श्व तस्याजगाम सः । मायाबदुर्भिलराजस्तस्यां पलयामधीश्वरः ॥
स पृष्टरात्रिसौख्यस्तं राजपुत्रं विनोदयन् । अत्रैः क्रीडाम एहीति मायाबदुरभाषत ॥
ततस्तं सप्रतीहरं वीक्ष्य भिल्लं समागतम् । सखा मृगाङ्कदत्तस्य सोऽथ भृतधिरभ्यधात् ॥
किमलैर्विस्मृतं किं वा दृश्यमद्य हि वर्तते । प्रतीहारमयूरस्य नृत्यमुक्तं ह्य एव यत् ॥
श्रुत्वैतच्छुतः स्मृत्वा कौतुकाच्छबरेश्वरः। प्राहिणोस प्रतीहारं मयूरानयनाय तम् ॥
कथं प्रमादाद्विस्मृत्य न स चौरो मया हतः। साक्षी रात्रिरहस्यस्य क्षिप्तोऽपि शिखिवेश्मानि ॥
तद्यामि शीघ्रमुभयं करोमीति विचिन्तयन् । स्मृत्वोद्धातात्प्रतीहारः सोऽप्यगासत्वरं हम् ॥
तत्र यावत्प्रविश्यैव वीक्षते शिखिवेश्मनि । तावन्न चौरं नाप्यत्र स मयूरं ददर्श तम् ॥
अथ भीतविषण्णः स गत्वा स्वं नृपमब्रवीत् । निशि चौरेण से नीतः स मयूरः प्रभो इति ॥
प्रसिद्धः स महाचौरो येन बहीं हृतः स ते । इति तत्र स्मितमुखेनोक्ते श्रुतधिना ततः ॥
दृष्ट्वा मृगाङ्कदत्तादीन्हसतोऽन्योन्यर्शिनः। मायाबटुताग्निर्बन्धात्किमेतदिति पृष्टवान् ॥
ततः क्षत्रा यथा तेन राज्ञे मेलो यथा च सः। राजपत्न्या गृहं कामी गत्वा शस्रकलिं व्यध ॥
यथा क्षत्तृगृहप्राप्तिर्यथा भीमपराक्रमः । मोचितोऽत्र मयूरस्वान्निर्गमश्च यथा ततः ॥
तथा मृगाङ्गदत्तः स्वं क्षनुः संबन्धिनं च तम् । वृत्तान्तं शबरेन्द्राय तस्मै सर्वं शशंस सः ॥
तद्वद्धा छुरिकापरिक्षतकरामन्तःपुरे चेटिकां
दृष्ट्वा तामथ वीक्ष्य कण्ठरचिते तस्मिन्क्षणं सूत्रके ।
भूयो भीमपराक्रमस्य शिखितां शुद्धान्तविध्वंसिनं
क्षत्तारं शबरेश्वरः सपदि तं मायाबहुँ खोऽवधीत् ॥
तां त्वविनीतां राज्ञीं मृगाङ्कत्तेन रक्षितां बधतः।
दूरस्थितां चकार स मजुमतीं परिहृतस्पर्शम् ॥
तपूजितः स च ततोऽत्र पुलिन्दपल्लयामासीद्दिनानि किळ तानि मृगाकदत्तः ।
बद्धोद्यमोऽप्यधिगमाय शशाङ्कवत्याः संप्राप्तशेषसखिसंगमसव्यपेक्षः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्वके चतुर्थस्तरङ्गः।


_____

पन्चमस्तरङः


मलयुष्यादियुतो यावत्स तिष्ठति । मृगाङ्कदत्तो भिल्लाधिपतेर्मायाबदोगृहे ॥ १
त्संनिधावेत्य तमात्मीयश्चमूपतिः । एकदा शबराधीशं ससंरम्भो व्यजिज्ञपत् ॥ २
शाद्विचिन्वद्भिर्भगवत्याः कृते प्रभो। उपहाराय पुरुषः प्राप्तोऽस्माभिः स तादृशः ॥ ३
द्वीरयोधानां खण्डितं शतपञ्चकम् । आनीतश्च स भूयिष्ठप्रहारविवशीकृतः ॥ ४
। स पुलिन्देन्द्रः सेनापतिमुवाच तम् । प्रवेश्यतामिहैवाशु सोऽस्माकं वंर्यतामिति ॥ ५
वेशितस्तेन यावत्सर्वैः स दृश्यते । शस्त्रक्षतोद्यद्रक्ताक्तरणधूलीकलङ्कितः ॥ ६
सन्दूरसंपृक्तस्रवदनाम्बुपक्षिणः । पाशैर्विचेष्टितो घूर्णन्मत्तो बद्ध इव द्विपः ॥ ७
प्रत्यभिज्ञाय मत्रिणं स्वं गुणाकरम् । मृगाङ्कदत्तो धावित्वा कण्ठे प्ररुदितोऽग्रहीत् ॥ ८
तत्सखिभ्यस्तं स भिल्लेन्द्रो गुणाकरम् । प्रह्नस्तमाश्वसितवान्पादलग्नं निजप्रभोः ॥ ९
च गृहं स्नातं तं बद्धत्रणपट्टकम् । उपाचरद्विपक्प्रोक्तैः स पथ्यैः पानभोजनैः ॥ १०
गाङ्कदत्तस्तं समाश्वस्तं स्वमत्रिणम् । सखे कथय वृत्तान्तः कस्तवेति स पृष्टवान् ॥ ११
र्वेषु ष्टवत्सु स जगाद गुणाकरः। भूयतां देव वृत्तान्तमात्मीयं कथयामि वः ॥ १२
गस्य शापेन भवयोऽहं वियोजितः । न किंचिदविदं मोहादूरां तामटवीं भ्रमन् ॥ १३
संप्राप्तबुद्धिश्च दुःखितोऽहमचिन्तयम् । अहो दुःशिक्षितस्यैष विलासः कोऽपि वेधसः ॥ १४
इत्तः खिद्यत स्थितो हर्यंतलेऽपि यः। सोऽस्यामटव्यां संतप्तसिकतायां कथं भवेत् ॥ १५
ते वयस्याः स्युरित्यन्तर्विमृशन्मुहुः। दैवात्संप्राप्तवानस्मि पर्यटन्विन्ध्यवासिनीम् ॥ १६
उपाहृतानेकनानाजीवमहर्निशम् । प्राविशं भवनं देव्याः कृतान्तसदनोपमम् ॥ १७
भीं प्रणम्याहमपश्यं पुरुषं शवम् । कण्ठान्तर्गतनिधैिशहस्तमात्मोपहारिणम् ॥ १८
व पुनर्मुःखहेतोर्मे त्वद्वियोगिनः । अभूदात्मोपहारेण देवीं तोषयितुं मतिः ॥ १९
मेव धावित्वा यावदस्मि गृहीतवान् । तावन्निवारयन्तीव दूराद्वार्धककम्पिना ॥ २०
समुपेत्यैत्र कृपा कापि तापसी। निवार्य मरणात्पृष्ट्वा वृत्तान्तं निजगाद माम् ॥ २१
थाः पुनर्धर्षो मृतानमपि संगमः । किं पुनर्जीवतां पुत्र तथा चैतां कथां शृणु ॥ २२
अत्रेति नाम्नास्ति विख्याता नगरी भुवि । तस्यामुदयतुङ्गाख्यः पुराभूद्राजञ्जरः ॥ २३
त्ता च कमळमतिर्नाम महानभूत् । विनीतमतिरित्यासीत्तस्याप्यसदृशः सुतः ॥ २४
गुणेनापि प्रापि यस्य न तुल्यता । सच्छिद्रेण मृणालेन चापेनं कुटिलेन च ॥ २५
|चित्सुधधौतप्रासादोपरि पञ्चके । स्थितो ददर्श शीतांशुमुद्च्छन्तं निशामुखे ॥ २६
पद्मोत्थेन पल्लवेन विनिर्मितम् । रजन्या वासवदिशः कर्णपूरमिवोज्वळम् ॥ २७
इश्मिजालैश्च जगद्वीक्ष्य विराजितम् । स विनीतमतिर्जातहृदुलासो व्यचिन्तयत् ॥ २८
न्द्रिकया मार्गाः सुधयेवावभासिताः। दृश्यन्ते तदमीष्वेको गत्वा न विहरामि किम् ॥ २९
वैव स धनुर्धरो निर्गत्य पर्यटन् । क्रोशमात्रं गतोऽकस्माच्छुश्राव रुदितध्वनिम् ॥ ३०
दनुसारेण दशैकां स कन्यकाम् । दिव्यरूपां प्ररुदतीं तरुमूलसमाश्रयाम् ॥ ३१
च शुभे का त्वं किं चायं नीयते तुलाम् । मुखेन्दुः समलस्येन्स्त्वयाश्रुमलिनीकृतः ॥ ३२
तेन सावोचत्सुता नागपतेरहम् । कन्या विजयवत्याख्या महात्मन्गन्धमालिनः ॥ ३३
होता रणान्नष्टः शप्तो वासुकिनैकद। यास्यसि त्वं रिपोः पाप जितः सन्दासतामिति ॥ ३४
स च यक्षेण कालजितेन वैरिणा । जित्वामनोऽनुगः पुष्पभारवाहीकृतः सदा ॥ ३५
तत्कृते गौरीं तपसाहमतोषयम् । प्रत्यक्षीभूय मे सा च भगवत्येवमब्रवीत् ॥ ३६
ण्वस्ति सरसो मानसस्यान्तरे महत् । सहस्रदलविस्तीर्ण स्फाटिकं दिव्यमम्बुजम् ॥ ३७
संस्पर्शकीर्णतेजो विराजते । शेषस्येव शिरो भूरिफणं रन्नांशुपितरम् ॥ ३८

तदेकदा वैश्रवणो दृष्ट्वा स्नात्वात्र मानसे । जातश्रद्धोऽम्बुजे तस्मिन्हरयारभतार्चनम् ॥
तत्कालं चानुगास्तस्य यक्षास्तत्र सरोन्तरे । विजह्वश्चहंसादिरूपैर्वारिचरोचितैः ॥
तत्र युष्मद्रिपोस्तस्य कालजिह्मस्य दैवतः । चिद्युज्जिह्व इति ज्येष्ठो भ्राता यक्षः प्रियासखः ॥
क्रीडंश्चक्राह्मरूपेण पक्षविक्षेपघट्टनात् । कुबेरस्य कराग्रस्थसध्यैपात्रमपातयत् ॥
ततः स धनदः क्रुद्धः शापेनात्रैव मानसे । चक्रह्मेव तं चक्रे विद्युज्जिहं सभार्यकम् ॥
तथाऋतं च संप्रीत्या रात्रौ रात्रौ विनोदयन् । कृततत्प्रेयसीरूपो विरहातुमग्रजम् ॥
कालजिओोऽद्य तत्रास्ते स दिवा निजरूपधृत् । दासीकृतेन त्वपित्रा सहितो गन्धमालिना ॥
तत्तत्र प्रेर्यतां पुत्रि प्रतीहरसुतस्त्वया । आहिच्छत्रो महावीरो विनीतमतिरुद्यमी ॥
इममर्थं च खङ्गी च क्षणाभ्यां विजित्य तम् । यज्ञे स हि प्रवीरस्ते जनकं मोचयिष्यति ॥
खञ्जरत्नस्य चैतस्य स्वामी भवति यः पुमान् । स जित्वा निखिलाञ्शशून्राजा भवति भूतले ॥
एवमुक्त्वाश्वखङ्गौ मे देवी दत्त्वा तिरोऽभवत् । अथ त्वत्प्रेरणायाद्य क्रमेणाहमिहागता ॥
देवीप्रसादसहितं वीक्ष्य त्वां निर्गतं निशि । युक्त्या चानीतवत्यस्मि संश्रव्य रुदित ध्वनिम् ॥
तदेतत्साधयेष्ठं से सुभगेति तयार्थितः। स विनीतमतिस्तस्याः प्रतिपदे तथेति तत् ॥
ततो गत्वैव सा नागकन्या तत्क्षणमेव तम् । वाजिनं जवनं श्वेतं पिण्डीभूतमिवैन्दवम् ॥
रश्मिजालं दिगन्तेषु तमो हन्तुं प्रधाचितम् । तच्च वीरावलोकिन्या विप्रेक्षितमिव श्रिया ॥
खञ्जरत्नमुपानीय सतारगगनच्छवि । तस्मै विनीतमतये समर्पयत ते उभे ॥
सोऽप्यातखङ्गस्तुरगं तमारुह्य तया सह । प्रस्थितोऽश्वप्रभावेण तदैव प्राप मानसम् ॥
वतताम्बुजकरं चक्रवाकार्तकूजितैः। निषेधदिव मा सेति कालजिह्वानुकम्पया ॥
दृष्ट्वा से तत्र यक्षाणां वशे तं गन्धमालिनम् । मुक्तये तस्य तान्क्षुद्रान्व्यद्रावयदखिक्षतान् ॥
तदृङ ख सरोमध्यान्मुक्तचक्राङ्गनावपुः । कालजिह्वः समुत्तस्थौ प्रावृण्मेघ इवोन्नदन् ॥
प्रवृत्ते चाहवे व्योम्नि कालजिहं तमुतम् । विनीतमतिरुषुव्य साश्वः केशेषु सोऽग्रहीत् ॥
छेत्तुमिच्छति यावच्च शिरः खन्नेन तस्य सः तावत्स कृपणं जपन्यक्षतं शरणं यय ॥
दौ च तस्मै मुक्तः सन्तीतिनं स्वङ्गुलीयकम् । प्रहं मुमोच ह स्याच्च नागं तं गन्धमालिनम् ॥
गन्धमाली च मुदितो विनीतमतये तदा। तस्मै सुतां तां विजयवतीं दत्वा गृहानगात् ॥
ततः खङ्गाङ्गीयाश्वकन्यारत्नयुतः कृती । स विनीतमतिर्जाते प्रभाते गृहमाययौ ॥
तत्राभिनन्दितः पित्रां पृष्टवृत्तान्ततोषिणा । राज्ञा च स्खेन तां नागकन्यां स परिणीतवान् ॥
अथ रनैश्चतुर्भिस्तैर्गुणैः स्वैश्चोपचूंहितम् । पिता कदाचित्कमलमतिः प्रोवाच तं रहः ॥
इहस्योदयतुङ्गस्य सुतैषा यास्ति भूपते । पुत्रोदयवती नाम सर्वविद्यासु शिक्षिता ॥
तस्यां पणः कृतोऽनेन यो विप्रः क्षत्रियोऽपि वा । वादे पराजयेतैतां तस्मै दद्यामिमामिति ॥
पराजिताश्च वादेन वादिनोऽन्येऽनयाखिलाः । जगदाश्चर्यरूपेण रूपेणेवामराङ्गनाः ॥
त्वं चैकवीरः स्वक्षत्रवादे तूष्णीं च तत्कथम् । स्थितोऽसि विजयस्वैनां वादे परिणयस्व च ॥
इत्युक्तस्तेन पित्रा स विनीतमतिरब्रवीत् । पेशलाभिः सह स्त्रीभिर्वादः कस्तात मादृशाम् ॥
तथाप्येतं त्वदाद्देशं करिष्यामीत्युदीरिते । प्रौढेन तेन स ययौ तस्पिता क्षितिपान्तिकम् ॥
राजपुत्र्या समं वादः प्रातर्देव करिष्यते । विनीतमतिनेत्यत्र स तं भूपं व्यजिज्ञपत् ॥
भूपेन प्रतिपन्नायै गृहमेत्य च सूनवे । विनीतमतये तस्मै तत्तथैव शशंस सः ॥
ततः प्राप्तः स्वयं तेन राजहंसेन संश्रिताम् । विनीतमतिरागस्य वादी विद्वत्सभाब्जिनीम ॥
भास्वान्स भासयामास लोललोचनषट्पदैः। विलोक्यमानोऽभिमुखैर्गुणिवृन्दैस्तदाश्रितैः ॥
क्षणान्तरे चाययौ सा तनोद्यवती शनैः । राजपुत्री गुणाकृष्टा कामस्येव धर्लता ॥
शोभिता गुणवद्भिः स्वैश्वारुशब्दैर्विभूषणैः । तरपूर्वपक्षोपक्षेपमित्र कुर्वद्भिरादितः ॥

ळा चेत्स्यादिन्दुलेखाम्बरे ततः। भजेत्साम्यं निषण्णायास्तस्या मरकतासने ॥ ७८
पक्षी सा स्फुरद्दन्तांशुतन्तुषु । गुम्फयन्तीव सुश्लक्ष्णपदरत्नमयीं स्रजम् ॥ ७९
द्धान्तं स विनीतमतिर्यधात् । क्षणान्निरुत्तरीकृत्य सुमुखीं तां पदे पदे ॥ ८०
स्तुते तस्मिन्सात्मनो राजपुत्रिका । पराजयेऽपि सद्भर्तुलाभार्जयममन्यत ॥ ८१
तुङ्गोऽथ राजा हृष्टोऽत्र तां सुताम् । तस्मै विनीतमतये ददौ ववादपणार्जिताम् ॥ ८२
iऽत्र स विनीतमतिस्ततः । ताभ्यां नागसुताराजसुताभ्यां सह तस्थिवान् ॥ ८३
मानोऽन्यैर्दूतस्थो व्याकुलाशयः । निर्बन्धाद्राह्मणेनैत्य स भोजनमयाच्यत ॥ ८४
f भृत्यस्य कथयित्वा क्रुधा वृतः । वस्त्रेणाच्छाद्य सिकतापात्रमस्मायदापयत् ॥ ८५
हीत्वैव गुरुत्वात्सहिरण्यकम् । मत्वा प्रहर्षादेकान्तमृजुर्गत्वोद्घाटयत् ॥ ८६
चुकापूर्णमुत्सार्य धरणीतले । विप्रलब्धोऽस्मि तेनेति विषण्णः स्वगृहं ययौ ॥ ८७
प्येतदविचिन्त्य विमुच्य तत् । यूतं तस्थौ यथाकामं स्वगृहेषु प्रियासखः ॥ ८८
च जरस विशिष्यत्संधिविग्रहः । सोऽभूदुद्यतुङ्गेऽत्र राजा राज्यभराक्षमः ॥ ८९
रं राज्ये विनीतमतिमेव तम् । सोऽभिषिच्य ययौ गङ्गामपुत्रो देहमुक्तये ॥ ९०
न चिरात्स विनीतमतिस्ततः । अश्वखङ्गप्रभावेण जिगायापि दिशो दश ॥ ९१
ीयस्य प्रभावादस्य चाभवत् । राष्ट्री नीरोगदुर्भिक्षे रज्ञो धुपतेरिव ॥ ९२
यौ तं च भिक्षुर्देशान्तरातृपम् । रत्नचन्द्रमतिर्नाम वादिद्विरदकेसरी ॥ ९३
कृतातिथ्यो राजानं तं गुणिप्रियम् । प्रार्थयामास वादार्थमीदृशं च परौ जगौ ॥ ९४
स राजेन्द्र प्रायं सुगतशासनम् । मया जितेन शुधृष्या विप्राः संत्यज्य चीवरम् ॥ ९५
थेत्युक्त्वा वादं तेन सहाकरोत् । स विनीतमती राजा भिक्षुणा दिनसप्तकम् ॥ ९६
भिक्षुस्तं ख जिगाय महीपतिम् । येनोदयवती वादिमुण्डमुद्भरिका जिता ॥ ९७
एं स भिक्षुणा सौगतं मतम् । सर्वोपकारपुण्याढ्यं जातश्रद्धोऽप्रहीतृपः ॥ ९८
ऋणादीनां सर्वेषां च चकार सः। विहारसत्रवसतीर्जनपूजापरायणः ॥ ९९
शान्तश्च भिक्षस्तस्मादयाचत । स बोधिसत्त्वचर्यायामाज्ञां सत्त्वोपकारिणीम् ॥ १००
स्तमाह स्म राजन्विगतकल्मषुः। बोधिसत्त्वमहाचर्या चरितव्येह नेतरैः ॥ १०१
शैर्लक्ष्यं स्थूलं नास्त्येव किल्बिषम् । किं तु त्वं सूक्ष्ममनया युक्यान्विष्य शमं नय ॥ १०२
दिशन्तस्मै स भिक्षुः स्वग्नमाणवम् । सोऽपि तेन नृपः स्वप्नं दृष्टास्मै प्रातरभ्यधात् ॥ १०३
ने स्वप्नेऽद्य परलोकमहं गतः। तत्र क्षुधार्थतान्नं मां पुरुषा दण्डिनोऽब्रुवन् ॥ १०४
भूयसी राजन्नजतास्तप्तवालुकाः। या दत्ताः क्षुधिताय प्राग्ब्राह्मणायार्थिने त्वया ॥ १०५
स्वर्णकोटीः पापादस्माद्विमोक्ष्यसे । इत्युक्तो दण्डहस्तैस्तैः प्रबुद्धोऽहं निशाक्षये ॥ १०६
तदाख्याय मूलं दवा च ता दश । स्वर्णकोटीः पुनश्चक्रे स राजा स्वस्रमाणवम् ॥ १०७
स स्वप्नमुत्थायोपस्थवर्णयत् । अद्यापि दत्तं स्वप्ने तैः क्षुधितस्य परत्र से ॥ १०८
नं पुंभिः पृष्टास्ते च ततो मया । दत्तेऽपि दाने भोक्ष्यामि किमिमाः सिकता इति ॥ १०९
दन्ति स्म तदनं तव निष्फलम् । तत्रैकं विप्रसंबन्धि सुवर्णमभवद्यतः ॥ ११०
बुद्धोऽहमिति स्वप्नमुदीर्य सः। राजा प्रायच्छदर्थिभ्यः स्वर्णकोटीः पुनर्दश ॥ १११
भूयोऽपि निशायां स्वप्रमाणवम् । दृष्ट्वा पुनश्च स स्वनमुत्थायोषस्यवर्णयत् ॥ ११२
tः पुरुपैस्तदेव सिकताशनम् । दत्तं परत्र में स्वप्ने पृष्टश्चोक्तोऽस्मि तैरिदम् ॥ ११३
ते दानं निष्फलं दस्युभिर्यतः । अटव्यां तव देशेऽद्य मुषित्वा निहतो द्विजः ॥ ११४
त्वदीयाभूदरक्षाविफलं ततः । तत्तवाद्यतनं दानं तद्देहि द्विगुणं पुनः ॥ ११५
द्धोऽहमित्याख्याय स भिक्षवे । गुरवे नृपतिः स्वप्नं दानं तद्विगुणं ददौ ॥ ११६

ततो जगाद तं भिक्षुमाचार्यं कथमीदृशुः । बहुच्छिद्रोऽनुपाल्यः स्याद्धर्मो जगति माहशैः ॥
तच्छुत्वा सोऽब्रवीदिक्षुर्देव नैतावता बुधैः। धर्मस्य रक्षणविधौ कार्यानुत्साहिनी मतिः ॥
धीरानुत्साहसंपन्नान्स्वधर्मानवमानिनः। देवता अभिरक्षन्ति पुष्णन्येषां च वाछितम् ॥
तथा चेदं भगवतो बोधिसत्त्वस्य जातकम् । वाराहं न श्रुतं राजन्यदि तच्छूयतां त्वया ॥
पुरा गुह्यां विन्ध्याद्रावासीक्रुद्धांशसंभवः । वराहः कोऽपि सुहृदा मर्कटेने खमं सुधीः ॥
स सर्वसत्वहितकृत्सख्या तेन युतः सदा । अतिथीन्पूजयन्काऊं निनाय खोचितैः क्रमैः ॥
एक चोदभूत्तत्र दुर्दितं पञ्च वासरान् । अच्छिन्नधाराविच्छिन्नप्राणिसंचारदारुणम् ॥
पञ्चमेऽह्नि वराहस्य सुप्तस्य सकपेर्नशि । आगतस्य गुइद्वारं सिंहो भार्यासुतान्वितः॥
स सिंहस्तत्र भार्यां तासवादीहुर्दिने ध्रुवम् । मरिष्यामोऽद्य दीर्घऽस्मिन्नप्राप्तप्राणिनः क्षुधा ॥
तच्छुत्वा खात्रवीसिही सर्वे तावक्षुधा वयम् । न भवामस्तदेकां मां भुक्वा द्वौ जीवतं युवाम् ॥
त्वं हि प्रभुरयं पुत्रः प्राणसर्वस्वमावयोः । मादृशी भवितान्या ते तन्मयैवास्तु वां शिवम् ॥
एवमन्योन्यसंलापो जायापत्योस्तयोस्तदा । दैवात्प्रबुद्धः शुश्राव स वराहो महाशयः ॥
प्रीतश्चाचिन्तयद्दिष्ट्या क निशेयं क्क दुर्दिनम् । क चेहगतिथिप्राप्तिरहो पुण्योदयोऽद्य मे ॥
तद्विनो न भवेद्यावत्तावत्क्षणविनाशिना। किसनेन न देहेन तर्पयाम्यतिथीनमून् ॥
इत्युत्थायं स निर्गत्य वराहः स्निग्धया गिरा । सिंहं जगाद तं भद्र मा गमस्त्वं विषादिताम् ॥
अयं ससुतद्रस्य भक्ष्यः प्राप्तोऽस्म्यहं तव । तद्भुङ्क्ष्व मामिति नेडेनोते तेन स केसरी ॥
हृष्टस्तामब्रवीद्भयं पूर्वं भुङ्कमयं शिशुः । अनन्तरमहं भोक्ष्ये भोक्ष्यसे त्वमतः परम् ॥
तथेत्युक्ते तया पूर्वं सिंहपोतेन भक्षिते । क्रोडस्य तस्य मांसेऽथ सिंहो भोक्तुं प्रचक्रमे ॥
भुञ्जनं च तमाह स्म महसन्वः स सूकरः । शीलं पिबैतद्रत से याचङ्मौ न लीयते ॥
तृप्तिं च मन्मांसैः शेषमश्नतु ते प्रिया । इति जपन्क्रमान्तेन स सिंहेनास्थिशेषताम् ॥
नीतोऽपि सूकरः प्राणैः खस्वस्थो न व्यमुच्यत । तत्र तद्धेर्यपर्यन्तमवेक्षितुमिव स्थितैः ॥
तावच्च सा क्षुधाछान्त सिंही तत्र व्यपद्यत । स सुतः काप्यगासिहः क्षीयते स्म च यामिनी ॥
अत्रान्तरे प्रवृद्धः स सखा निर्गत्य मर्कटः। वराहं तं तथाभूतं दृष्ट्वा पप्रच्छ संभ्रमात् ॥
केनावस्था कृतेयं ते ब्रूहि शोषि चेत्सखे । तच्छुत्वा स यथावृत्तं धीरोऽस्मै सूकरोऽभ्यधात् ॥
ततो रुदन्स तं नत्वा पादयोः कपिरब्रवीत् । त्वं देवतांशो येनारमा तिर्यक्त्वान्मोचितोऽमुतः ॥
तत्कंचिदभिलाषं मे ब्रूहि संसाधयामि ते । इत्युक्तस्तेन कपिना स वराहो जगाद तम् ॥
यो वयस्याभिलाषो मे दुःसाध्यो विधिनापि सः। पश्यतो से मृता येयं क्षुधा सिंही तपस्विनी ॥
एषा संप्राप्तपूर्वोक्तं पुनर्मी प्राप्तजीविता । भुक्त्वा तृष्यत्विति सखे चेतो हि सम वाञ्छति ॥
इति तं वादिनं क्रोडं प्रत्यक्षीभूय पाणिना। परामृश्य व्यधाद्धर्मं मुनीन्द्र दिव्यविग्रहम् ॥
उवाच च मयैवेयं माया सिंहादिरूपिणा । कृताभूत्वां परायैकबद्धकक्ष्यं जिगीषता ॥
त्वया स्वखण्डसन परार्थे प्राणदायिना । विजित्य ममिमं धर्म प्रानैवाद्य मुनीन्द्रता ॥
तच्छुत्वा धर्ममालोक्य पुरःस्थं सोऽब्रवीन्मुनिः। सख्यावस्मिन्नसंत्यक्ततिर्यक्स्वे मर्कटेऽधुना ॥
न मां प्रीणाति भगवन्प्राप्ताप्येषा मुनीन्द्रता । श्रुत्वैतरस मुनिं चक्रे धर्मतमपि मर्कटम् ॥
ध्रुवं फलाय महते महद्भिः सह संगमः । अथ धर्मतिरोऽभूरस सिंही चान्तर्दधे मृता ॥
एवं सभ्वबळात्यक्तधर्मोत्साहैरदुर्दभाः। देवताकृतसाहाय्यै राजन्वाञ्छितसिद्धयः ॥
इति भिक्षोर्वचः श्रुत्वा स विनीतमतिः पुनः । दानशूरो नृपश्चक्रे रात्रौ तं स्वग्नमाणवम् ॥
दृष्ट्रा शशंस च स्वप्नं प्रातस्तस्मै स भिक्षवे । जाने स्वप्नेऽद्य मामेवं दिव्यः कोऽप्यवदन्मुनिः ॥
पुत्र निष्कल्मषो बोधिसत्त्वचर्यं चराधुना । तच्छुत्वैव च तद्वाक्यं प्रवृद्धोऽस्म्यद्य निर्युतः ॥
एवं निवेद्य गुरवे भिक्षवे स महीपतिः । जग्राह तां सहाचर्या शुभेऽह्नि तदनुज्ञया ॥

च कामानथिभ्यो वर्षन्नविरतं ततः। धनं चास्याक्षयं जज्ञे धर्ममूला हि संपदः ॥ १५६
दा तमभ्येत्य ब्राह्मणोऽर्थो व्यजिज्ञपत् । विप्रोऽहं देव वास्तव्यः पुरे पाटलिपुत्रके ॥ १५७
प्रशाळामावृत्य पुत्रोऽपि ब्रह्मरक्षसा । आवृतो मे न चैतस्मिनृपायः क्रमते मम ॥ १५८
थिंकल्पवृक्षे त्वामागतोऽस्मीह याचितुम् । वेष्वेतत्सर्वदोषन्नमङ्गीयं शिवाय मे ॥ १५९
तः स विप्रेण तेन राजाङ्गीयकम् । कालजिह्वावाप्तं तत्तस्मै प्रादादविह्वलाः ॥ १६०
प्र तद्रते तस्मिन्विप्रे तस्य च भूपतेः । बोधिसत्वव्रतयशो दिगन्तेष्वपि पप्रथे ॥ १६१
कदाचिदपरस्तस्यागादुत्तरापथात् । कोऽपीन्दुकलशो नाम राजपुत्रोऽतिथिः प्रभोः ॥ १६२
प्रश्रयस्तेन राज्ञा ज्ञातोत्तमान्वयः । पृष्टकामश्च धीरेण राजपुत्रस्तमब्रवीत् ॥ १६३
वदर्थिसार्थस्य ख्यातश्चिन्तामणिभुवि । प्राणानामपि ते ह्यर्था न प्रयाति पराङ्खः ॥ १६४
स्कन्द्य कनककलशाख्येन राज्यतः । भ्रात्रा निर्वासितः पिञ्यार्थत्वात्वामुपागतः ॥ १६५
बङ्गरत्ने ते ये तदं देहि मे । यत्प्रभवेण दायादं जित्वा राज्यमवाप्याम् ॥ १६६
देवाश्वख मणी आहे। ददौ राजसुतायास्मै स विनीतमतिनृपः ॥ १६७
तस्याभ, धीरचेतसः । अंगेमुखेषु मुञ्चसु निःश्वासानपि मत्रिषु ॥ १६८
प्राप्ताश्वश्च• राजसुतस्ततः । तत्प्रभावेण जित्वा तं भ्रातरं राज्यमाप्तवान् ॥ १६९
! सोऽपि स्पर्शामिल राज्यतयुतः । तस्य तां नगरीमगाद्विनीतमतिभूपतेः ॥ १७०
वेशं कर्तुं च दुNभतात्र सः । तद्वद्वा स नृपोऽमात्यान्विनीतमतिरब्रवीत् ॥ १७१
rधुरिमां प्राप्तो दशां मदपराधंतमेतत्स्वराज्यप्रदानेन भवाम्यस्यानृणोऽधुना ॥ १७२
पयुक्तेन किं राज्येनामुना च मे । एवंएवानपत्यस्य पुत्रो मेऽस्तु च राज्यञ्चत् ॥ १७३
बाह्य कनककलुशाय स तद्ददौ । तस्मै स्वराज्य सचिवेष्यनिच्छत्स्वपि भूपतिः ॥ १७४
यश्च निरगान्नगर्यास्तक्षणं ततः । भार्याभ्यां सहितो द्वाभ्यां निर्विकल्पेन चेतसा ॥ १७५
धिग्जगद्ष्यायी संपूर्णाऽमृतदीधितिः। जातश्चान्तरितश्चैत्य मेघेनाकाण्डपातिना ॥ १७६
ष सर्वाशापूरणे सर्वदेहिनाम् । नीतश्व विधिना कापि प्रजाकल्पद्रुमो नृपः ॥ १७७
क्रन्दसुखरास्तदृष्ट्वा विह्वलास्तदा । बाष्पाम्बुसिक्तवसुधाः पौरास्तमनु निर्ययुः ॥ १७८
च कथंचित्तान्सभायऽकम्पितस्ततः । स विनीतमतिः प्रायाद्रण्यं प्रत्यवाहनः ॥ १७९
पार्क संतप्तसिकतां निर्जलद्रुमाम् । मरुभूमिं स विधिना सृष्टां धैर्यमवेक्षितुम् ॥ १८०
शे तृष्णार्ता दूराध्वछमविक्ञ्चः । निषण्णः स क्षणं जले सपत्नीकोऽपि निद्रया ॥ १८१
वीक्षते यावत्तावत्तत्र ददर्श सः। खसखोकर्षनिष्पन्नं महदुद्यानमद्भुतम् ॥ १८२
शीतछस्वच्छसलिलापूर्णवाषिकम् । नीलशाद्वलसंछन्नं फलभारानतद्वद्रुमम् ॥ १८३
गतसुश्लक्ष्णपृथुतुङ्गशिलातळम् । दानप्रभावेणाकृष्टं त्रिदिवादिव नन्दनम् ॥ १८४
ॐ तु भ्रमो वायं देवतानुग्रहोऽथ मे । इति तद्वीक्ष्य वीक्ष्यैष यावचित्रीयते नृपः ॥ १८५
चारिणा हंसद्वन्द्वरूपेण केनचित् । सिद्धद्वयेन गगनादीरितामgणोद्भिरम् ॥ १८६
सत्वमाहात्म्ये तव कोऽत्रातिविस्मयः । तस्मिन्कानने स्वेच्छं सदापुष्पफळे वस ॥ १८७
द्ववचः श्रुत्वा निर्दूतस्तत्र कानने । तपस्यन्सह पत्नीभ्यां विनीतमतिरास्त सः ॥ १८८
च ददर्शाराच्छिलतलगतोऽत्र सः । उद्वन्धनेन पुरुषं कमष्यात्मवधोद्यतम् ॥ १८९
न प्रियैर्वाक्यैरनुनीय निवार्यं च । मरणात्कारणं तत्र पुरुषं तं स पृष्टवान् ॥ १९०
पुरुषोऽवादीदामूलं मृणु वच्मि ते । नागशरसुतो नाम्ना सोमशरोऽस्मि सोमकः ॥ १९१
जातकनिर्दिष्टचौर्यस्तच्छास्रवेदिभिः। तीयाध्यापितः पित्रा धर्मशास्त्रं प्रयत्नतः ॥ १९२
"पि चौर्येऽहं प्रवृत्तो दुष्टसंगतेः । कस्य प्राक्कर्म केनेह शक्यते कर्तुमन्यथा ॥ १९३
। चौरमध्याह्नीत्वा पुररक्षिभिः। शैलाधिरोपणस्थानं वधाय प्रापितोऽभवम् ॥ १९४

तत्क्षणं राजसंबन्धी भन्नालानो महाद्विपः। मत्तो व्यापादयजन्तूस्तदेव स्थानमागमत् ॥
तत्रासान्मां कापि वधका गताः। अहं च तुमुले तस्मिन्पलाय्यैव ततो गतः ॥
परित्यज्य ते
वधाय नीयमानं मां श्रुत्वैवोक्रान्तजीवितम् । पितरं लोकतोऽश्रेषं मात्रा मेऽनुगतं ततः ॥
अथ शोकातुरो भ्राम्यन्खिन्नो देहव्ययोन्मुखः। क्रमादिदमहं प्राप्तो विजनं काननं महत् ॥
इह प्रविष्टमात्रं मामकस्मादत्तदर्शना । उपेत्य कापि दिव्या स्त्री ऋताश्वासभ्यभाषत ॥
त्वं विनीतमतेः पुत्र राजर्षेरिममाश्रमम् । प्राप्तो गतं च ते पापं ज्ञानं तस्माच्च लप्स्यसे ॥
इदमुक्त्वा तिरोऽभूत्सा भ्राम्यंश्चाहमनाप्नुवन् । राजर्षे तं शुचात्मानं त्यक्तुमिच्छंस्त्वयेक्षितः ॥
इत्युक्तवन्तं नीत्वा तं सोमश्रं निजोटजम् । आवेद्यात्मानमतिथिं स राजर्षिरपूजयत् ॥
कृताहारश्च तं प्रहं नानाधर्मकथान्तरे । निवारयिष्यन्नज्ञानात्स राजमुनिरब्रवीत् ॥
अज्ञानं वत्स हातव्यं विपर्यस्तधियां हि तत् । लोकद्वयेऽपि दोषाय शृणु चात्रागमश्चतिम् ।॥
पाथलेषु पुरा देवभूतिनामाभवद्विजः । तस्याभूद्भोगवत्याख्या भार्या ॥
गृहीतलगुडा तं च सभ्यधावत्खरश्च सः । पलायमानः पूतितः धर्मे भग्न ॥
तद्वद्वा सोऽत्र तत्स्वामी क्रोधादागत्य धावकः । लगुडै: पादघातैश्च ब्राह्मणीं ॥
तेन साकाण्डविभ्रष्टगर्भाभूद्भर्भिणी सती । ततः स खरमादाय धावकः स्वगृ*ि/ ॥
नवागतोऽथ तद्भर्ता तद्रुद्धा वीक्ष्य तां च सः। भार्यं विप्रः पुराध्यक्ष-गत्वनेन व्यजिज्ञपत् ॥
स बलासुरनामानं तदैशनीय धावकम् । श्रुत्वा तयोर्दूयोर्वादं सूख विवृतवानिदम् ॥
खुरभङ्गखरस्यास्य धावकस्य वहत्वयम् । खरभारं द्रिज यावदप्रकृतिस्थो भवेत्खरः ॥
धावकोऽप्ययमेतस्य भार्यायामत्रजन्मनः । गर्भ प्रजनयत्वन्यं तस्य तद्र्भपातनात् ॥
एषोऽनयोर्दूयोर्दण्ड इत्युक्ते तेन स द्विजः संतापाद्भक्षितविषः सभार्योऽपि जहवसून् ॥
तद्वद्वा तत्र निहतो राज्ञा दुरवधारकः । ब्रह्महा स पुरध्यक्षस्तिर्यग्योनिं गतश्चिरम् ॥
इत्यज्ञानतमश्छन्नः स्वदोषोन्मार्गगामिनः अपुरस्कृतसच्छास्त्रदीप भ्रश्यन्ति निश्चितम् ॥
एवमुक्त्वा स राजर्षिरुपदेशार्थिनं पुनः । सोमशरं विनेतुं तं विनीतमतिरभ्यधात् ॥
वत्स पारमितार्थं ते वच्मि तावत्क्रमच्छुणु । पूर्व राजा कुरुक्षेत्रे मलयप्रभ इत्यभूत् ॥
तं कदाचित्प्रजाभ्योऽर्थ दुर्भिक्षे ददतं नृपम् । मन्त्रिभिर्वारितं लोभागादेन्दुप्रभः सुतः ॥
उपेक्षसे प्रजास्तात कथं दुर्मन्त्रिणां गिरा । त्वं हि कल्पद्रुमस्तासां ताश्च ते कामधेनवः ॥
निर्बन्धादिति जल्पन्तं पुत्रं मत्रिवशो नृपः। खेदात्तं सोऽब्रवीद्वत्स किं मेऽस्ति धनमक्षयम् ॥
विना तेन प्रजाकल्पपादपश्चेद्भवाम्यहम् । तत्वमेव किमेतासां न धत्से कल्पवृक्षतम् ॥
एतच्छुत्वा पितुश्चक्रे प्रतिज्ञां स नृपारमजः । मर्तव्यं ॥
कल्पवृक्षत्वं साध्यं वा तपस मया ॥
इति निश्चित्य स प्रायान्महासत्वस्तपोवनम् । आरूढ एव तमिश्च स दुर्भिक्षो न्यवर्तत ॥
ततोऽर्थितवरस्तीव्रतपस्तुष्टान्महेन्द्रतः । स्वस्मिन्नेव स संजज्ञे नगरे कल्पपादपः ॥
आकर्षन्निव दूरस्थान्नाद्यन्निव चार्थिनः । प्रसारिताभिः शाखाभिर्दिक्षु शब्दैश्च पक्षिणाम् ॥
ददौ च कामानर्थभ्यो दुष्प्रापानपि सोऽन्वहम् । चक्रे च ता निराकाङ्काः प्रजा स्वर्गस्थिता इव ॥
कालेन च महेन्द्रस्तमागत्योवाच लोभयन् । पूर्णः परोपकारस्ते स्वर्गयागम्यतामिति ॥
ततः कल्पद्रुमीभूतस्तं स राजसुतोऽभ्यधात् । यत्र पुपैः फलै रम्यैरष्यन्यतरवोऽप्यमी ॥
पारार्थमेव सततं भजन्ति स्वार्थनिःस्पृहः । तत्र कल्पतरुर्भूत्वा स्वसुखाय कथं दिवम् ॥
इयतऽस्य व्रजाम्यहम् श्रुत्वा शकोऽब्रवीत्पुनः ॥
जनस्याशाछेदं कृत्वा । इत्युदारं वचस्तस्य ॥
तर्हि प्रजापि ते कृत्न स्वर्गमायात्वसाविति । ततस्तमवद्राजसूनुः कल्पद्रुमोऽपि सः ॥
तुष्टोऽसि वेन्नय स्वर्गं प्रजा नार्योऽस्ति तेन मे । अहं परोपकारैकसिद्ध्यै तप्स्ये तपो महत् ॥

युक्तवन्तं स्तुत्वा तं सुगतांशं तथेति सः । आदाय च प्रजास्तुष्टः सुरेन्द्रत्रिदिवं ययौ ॥ २३४
Iऽपि तां तरुतां त्यक्त्वा राजपुत्रः स्वरूपभृत् । तपसेन्दुप्रभः प्राप वनस्थो बोधिसत्त्वताम् ॥ २३५
यं स्याद्दनसक्तानां सिद्धिरित्युदिता मया । दानपारमितैषा ते शीलपारमितां श्रुणु ॥ २३६
। शुकानां राजाभूद्विन्ध्याद्रौ सुगतांशजः । प्राग्जन्माभ्यस्तशीलाढ्यो नाम्ना हेमप्रभो वशी ॥ २३७
य जातिस्मरस्यासीदपि धर्मोपदेशिनः । रागिमूर्धः प्रतीहारो नाम्ना चरुमतिः शुकः ॥ २३८
जातु पाशिना भार्या व्याधेन निहतां शुकीम् । शोचन्नवस्थां करुणां तद्वियोगातुरो ययौ ॥ २३९
ः स शुकराजस्तं युक्तया शोकं निवारयन् । हेमप्रभो हितायैवमुवाच मतिमान्मृषा ॥ २४०
सा तव मृता भार्या पाशाच्छाकुनिकस्य सा । गता पलाय्य दृष्टा हि जीवन्त्येव मयाधुना ॥ २४१
याम्येहि तुभ्यं तामित्युक्खा स निनाय तम् । राजा चारुमतिं व्योममार्गेणैकं जलाशयम् ॥ २४२
| संदर्य तस्यैव प्रतिबिम्बं जलान्तरे । तमब्रवीदियं सा ते भार्यां पश्येह तिष्ठति ॥ २४३
श्रुत्वा वीक्ष्य चात्रमप्रतिबिम्बं स मूढधीः। हृष्टः प्रविश्य तोये तामालिलिङ्ग चुचुम्ब च ॥ २४४
प्नुवन्प्रियास्पर्शमश्रुवंस्तद्वचश्च सः । स्पर्शालापैौ प्रिया किं मे न ददातीत्यचिन्तयत् ॥ २४५
पाशी ततो गत्वैवानीयामलकं ततः । चार्थं दयितायुज्या न्यधात्स्वे प्रतिबिम्बके ॥ २४६
मनोत्पतितं कान्ताप्रतिक्षिप्तमवेत्य च । गत्वा सखेदो राजानं तं हेमप्रभमभ्यधात् ॥ २४७
भार्या न सा स्पर्शमालापं वा ददाति मे । किं चैतया प्रतिक्षिप्तं द्त्तमामलकं मया ॥ २४८
श्रुत्वा स राजा तं शनैः कृच्छादिवाम्रवीत् । न युक्तमेतद्वक्तुं मे वच्मि नेहात्तथापि ते ॥ २४९
यानुरक्तता ह्यथैषा त्वयि प्रीतिं कथं भजेत् । दर्शयामि च ते साक्षादेद्यत्रैव जलान्तरे ॥ २५०
भुक्त्वा तत्र नीत्वा तं स्वं तदीयं च वारिणि । प्रतिबिम्बे उभे राजा तस्मै श्लिष्टं अदर्शयत् ॥ २५१
दृश्चैव स तां भार्यां मूढं मस्वान्यसंगताम् । संनिवृत्य विरक्तस्तं स्वं राजानं व्यजिज्ञपत् ॥ २५२
त्वदुपदेशो यन्मया मूढेन न श्रुतः । तस्येष पाकस्तन्मेऽत्र कर्तव्यमधुनादिश ॥ २५३
तं कृतविज्ञप्ति राजा हेमप्रभोऽथ सः । लब्धोपदेशावसरः प्रतीहारमभाषत ॥ २५४
हालाहलं भुक्तमहिर्बद्धो वरं गले । न पुनः स्त्रीषु विश्वासो मणिमन्नाद्यगोचरः ॥ २५५
कयन्ति सन्मार्गजुषः परिभवन्त्यलम् । वात्या इवातिचपलाः स्त्रियो भूरिरजोभृतः ॥ २५६
सु न प्रसक्तव्यं धीरसत्त्वैः सुबुद्धिभिः । शीलमभ्यसनीयं तु वीतरागपदाप्तये ॥ २५७
तेनानुशिष्टः स राज्ञा चारुमतिः स्त्रियः । परिहृत्य बभूवोर्ध्वरेता बुद्धसमः क्रमात् ॥ २५८
म्यानपि शीलाढ्यास्तारयन्तीति ते मया । शीलपारमिता प्रोक्ता क्षमापारमितां शृणु ॥ २५९
च्छुभनयो नाम केदाराद्रौ महामुनिः। सदा मन्दाकिनीतोयस्नायी दान्तस्तपःकृशः ॥ २६०
श तत्रैकदा पूर्वनिखातं भुवि काञ्चनम् । अन्वेष्टुमाययुश्चौरा न च प्रापुः कुतोऽपि तत् ॥ २६१
ऽत्र विजने मत्वा तेन तन्मुनिना हृतम् । प्रविश्य मठिकां तस्य चौरास्ते ब्रुवते स्म तम् ॥ २६२
दम्भमुने मुञ्च नीतं नः काञ्चनं क्षितेः। चौराणामप्यहो चौरस्त्वमस्माकमुपस्थितः ॥ २६३
क्षिप्तः स तैः पापैरहृतार्थे सृषा मुनिः । न नीतं तन्मया किंचिन्न दृष्टं चेत्यभाषत ॥ २६४
तैर्लगुडैर्देवैस्ताडितोऽपि स दस्युभिः। यदा तदेव वक्ति स्म सत्यवाड्मुनिसत्तमः ॥ २६५
ते चिच्छिदुस्तस्य क्रूरोऽयमिति तस्कराः। क्रमाद्धस्तौ च पादौ च नयने चोदपाटयन् ॥ २६६
प्यनन्यवचनं निर्विकारमवेत्य तम् । मत्वान्यलुप्तं स्वर्ण ते जग्मुश्चौरा यथागतम् ॥ २६७
श्र शेखरज्योतिनीम राजात्र तं मुनिम् । पश्यति स्म तथाभूतं शिष्यस्त दर्शनागतः॥ २६८
स गुरुशोकार्तस्तं दृष्ट्वा तद्वेत्य च । अन्विष्यानाययच्चौरांस्तांस्तत्रैव तदा प्रभुः ॥ २६९
वधे प्रवृत्तं च नृपं तं सोऽब्रवीन्मुनिः। राजन्यदि निहंस्येतांस्तदास्मानं निहन्म्यहम् ॥ २७०
णेदं कृतं चेन्मे तदेषां कापराधिता । तस्य वा प्रेरका ते तद्धेतेषामपि क्रुधः ॥ २७१
मपि स्वर्णनाशस्तस्य मत्पूर्वदुष्कृतम् । तस्यापि स्वं ममाज्ञानं तस्मात्तदपरि मे ॥ २७२

ततस्तदेव मे घा(त्यं किं च यद्यपकारतः । वध्या एते कथं नात्र रक्ष्याः स्युरुपकारतः ॥
नैते कुर्युरिदं चेन्मे क्षमां मोक्षफलामहम् । कस्य कुर्यां तदेतैमैं पूणैवोपकृतिः कृता ॥
इत्यादिभिः स बहुभिर्वाक्यैः क्षान्तिपरो मुनिः । प्रबोध्य तं नृपं चौरान्निग्रहात्तानमोचयत् ॥
तपसश्चास्य माहात्म्यात्तत्क्षणं प्राग्वदक्षतम् । शरीरमभवत्तस्य सिद्धिश्चाविरभूत्तदा ॥
एवं तरन्ति क्षमिणः संसारमिति वर्णिता । क्षमापारमिता तुभ्यं मैथुपारमितां श्रुणु ॥
आसीन्मालाधरो नाम पूर्वे ब्राह्मणपुत्रकः। सोऽपश्यदेक सिद्धकुमारं व्योमगामिनम् ॥
तस्पर्धयातृणमयान्पक्षानाबध्य पार्श्वयोः । उप्नुयोष्ठंख्य गगने गत्यभ्यासमशिक्षत ॥
प्रत्यहं च तथा कुर्वन्परिश्रममपार्थकम् । कशे स कुमारेण कदाचिध्व्योमचारिणा ॥
वैर्ययुक्तः परिश्राम्यदुष्प्रापेऽर्थेऽपि सोद्यमः । बालोऽयमनुकम्प्यो मे मम हेष परिग्रहः ॥
इति संचिन्त्य तुष्टेन नीत्वा तेन स्वशक्तितः । स्कन्देन द्विजमुख्योऽसाधारमनोऽनुचरः कृतः ॥
इत्थं धैर्येण तुष्यन्ति देवता अपि ते मया । धैर्यपारमिता प्रोक्ता ध्यानपारमितां श्रुणु ॥
आसीद्विजयमालीति कर्णाटेषु पुरा बणिच् । अभून्मलयमालीति महद्धेस्तस्य चात्मजः ॥
स तेन पित्रा सहितो जातु राजकुलं गतः । राज्ञस्तस्य युवापश्यदिन्दुकेसरिणः सुताम् ॥
सा तस्येन्दुयशा नाम मारवंशीव मोहिनी । वणिक्पुत्रस्य दृष्टैव विवेश हृदि कन्यका ॥
ततः स गृहमागत्य विनिद्रो निशि पाण्डुरः। दिवा संकुचित स्तस्थावालम्ब्य कुमुद्व्रतम् ॥
तामेव चान्वहं ध्यायन्नाहारादिपराङ्मुखः । पृष्टोऽपि स्वजनेनैव मूकवाकिंचिदभ्यधात् ॥
अथैकान्ते तथारूपं तमानो विरहातुरम् । सुहृन्मन्थरको नाम राजचित्रकरोऽब्रवीत् ॥
सखे किं भित्तिसक्तस्त्वं तिष्ठस्यालिखितो यथा । रूपैकसरोऽनाश्वासी न शृणोषि न पश्यसि ॥
इति निर्बन्धतस्तस्मै पृच्छते स वणिक्सुतः। सख्ये मलयमाली स्वमभिप्रायं शशंस तम् ॥
युक्ता न ते वणिक्पुत्र राजपुत्रीं प्रति स्पृहा । हंसो वाञ्छतु नामान्यसरोम्बुजसुखश्रियम् ॥
हरिनाभीह्रदम्भोजभोगलक्ष्म्या। स कः पुनः । इति ब्रुवन्स च यद चित्रछन्न शशाक तम् ॥
प्रतिषेद्वै तदा तस्मै तामुत्कण्ठाविनोदिनीम् । कालातिवाहयालिख्य राजपुत्रीं पटे ददौ ॥
सोऽपि चित्रस्थितां प्राप्य पश्यन्ननुनयन्स्पृशन् । आसीन्मल्यमाली तां भूषयंश्च वणिक्सुतः ॥
सेयमिन्दुयशा राजपुत्रीत्येवं ख भावयम् । क्रमातन्मयतां प्राप्य तया वृत्त्याकरोत्क्रियाः ॥
शनैश्च तामलपन्तीं चुम्बनादि च कुर्वतीम् । तद्भावनाभावितः सन्नपश्यदिखितामपि ॥
ततः स भावनासिद्धकान्तासंभोगसुस्थितः तथौ चित्रपटयैककृत्नसंसारनिर्युतः ॥
एकादाय तं चित्रपटं चन्द्रोदयेऽथ सः। निर्गत्योद्यानमगमद्विहतुं प्रियया सह ॥
तत्रैकस्य तरोर्मुले तं निवेश्य पटं च सः । विप्रकृष्टं ययौ पुष्पाण्यवचेतुं प्रियकृते ॥
तत्कालं विनयज्योतिर्जुमाम्बरतलान्मुनिः। दृष्ट्वा तं कृपया मोहदुद्धरिष्यन्नवातरत् ॥
सोऽत्र चित्रपटस्यैकदेशे तस्य स्वशक्तितः । सजीवं खर्पमालिख्य कृष्णं तस्थावळक्षितः ॥
तावन्मलयमाली च पुष्पाण्युचित्य तत्र सः । आगत्य कृष्णसर्प तं पटे दृष्ट्वा व्यचिन्तयत् ॥
सर्पः कुतोऽधुनामैषो विधिना किं नु निर्मितः । निधानभूतां रूपस्य रक्षितुं सुन्दरीमिमम् ॥
इति संचिन्त्य पुष्पैस्तामलंकृत्य प्रियां पडे । भावनोपनतां याचदालिङ्गयैतत्र पृच्छति ॥
तावद्ददर्श तस्यात्र सुनेर्मायाप्रभावतः। एतां कृष्णाहिना तेन दष्टां विगतजीविताम् ॥
ततः स विस्मृतपटो हाथेत्युवैव मोहितः। पपात पटसंसिद्धविद्याधर इव क्षितौ ॥
क्षणच संज्ञां संप्राप्य विलपन्मरणोन्मुखः। उस्थायारुह्य वृक्षाग्रातुङ्गदामानमक्षिपत् ॥
पतन्तमेव तस्माच्च पाणिभ्यां स तमग्रहीत् । मुनीन्द्रः प्रकटीभूय समाश्वास्य जगाद च ॥
मूढ वेरिस न किं यत्सा राजपुत्री स्वमन्दिरे। स्थिता चित्रपट चैषा निर्जीवा चित्रपुत्रिका ॥
तलिङ्गसि कां का व्र तव दृष्टा महहिना । रागिणस्ते स्वसंकल्पभावनाभ्रम एष कः ॥

यद्येन तत्त्वं जिज्ञाससे न किम् । येनेदृशानां दुःखानां न पुनर्यासि पात्रताम् ॥ ३१२
मुनिना जातमोहनिशाक्षयः । प्रबुद्धः स वणिक्पुत्रः प्रणिपत्य जगाद तम् ॥ ३१३
भगवन्नेतां तीर्थोऽहमापदम् । यथा तरेयं संसारं प्रसादं मे तथा कुरु ॥ ३१४
थतो बोधिसत्वो मलयमालिना । मुनिस्तस्मै स्वविज्ञानमुपदिश्य तिरोदधे ॥ ३१५
ली स वनं गत्वा तपोबलात् । सहेतुहेयोपादेयतत्वज्ञोऽर्दवमाप्तवान् ॥ ३१६
पाचुस्तमिन्दुकेसरिणं नृपम् । चक्रे ज्ञानोपदेशेन सपौरं मुक्तिभागिनम् ॥ ३१७
ध्यानबलिनामेति सत्यताम् । ध्यानपारमितैषोक्ता प्रज्ञापारमितां शृणु ॥ ३१८
हलद्वीपे सिंहविक्रम इत्यभूत् । आजन्सपोषिततनुः परस्वैः सर्वतो हृतैः ॥ ३१९
कालेन विरम्यैतदचिन्तयत् । परत्र कोऽभ्युपायो मे कं तत्र शरणं श्रये ॥ ३२०
शरणं शंभु शौरिमथात्र तम् । कोऽहं तयोर्ययोर्देवा मुनयोऽन्ये च सेवकाः ॥ ३२१
जन्तूनामेकः सुकृतदुष्कृते । तं चित्रगुप्तं सेवेऽहं स रक्षेन्मां स्वयुक्तितः ॥ ३२२
करोत्येको व्यापारं ब्रह्मरुद्रयोः। लिखत्युत्पुंसयति च क्षणाद्विधं करस्थितम् ॥ ३२३
तस्यैव भक्तिमारभते स्म सः । तमेवानयं तत्प्रीत्यै विप्रान्नित्यमभोजयत् ॥ ३२४
स्य चित्तं चौरस्य वीक्षितुम् । चित्रगुप्तो गृहानागादेकदातिथिरूपभृत् ॥ ३२५
मभ्यर्य भोजितं दत्तदक्षिणम् । उवाच चित्रगुप्तस्ते प्रीतोऽस्त्वित्युच्यतामिति ॥ ३२६
गुप्तस्तमवोचद्राह्मणाकृतिः । मुक्त्वा हरिहरादींस्ते चित्रगुप्तेन किं वद ॥ ३२७
प्यवादीतं तस्करः सिंहविक्रमः । किं तवानेन नार्यो मे तदन्यैर्दैवतैरिति ॥ ३२८
इपी तं चित्रगुप्तोऽब्रवीत्पुनः । तर्हि मे यदि भार्या खां ददास्येवं वदामि तत् ॥ ३२९
ष्टस्तमवादीत्सहविक्रमः । अभीष्टदैवतप्रीत्यै भार्या दत्तैव ते मया ॥ ३३०
तच्छुत्वा प्रदद्यात्मानमब्रवीत् । सैष तुष्टोऽस्मि तकि ते करवै कथ्यतामिति ॥ ३३१
धात्तं ख विशेषाहिंसहविक्रमः । भगवन्न यथा मृत्युर्भवेन्मम तथा कुरु ॥ ३३२
गुनो मृत्युः शक्यो न रक्षितुम् । तथापि तावद्युतिं ते करिष्ये तां च मे श्रुणु ॥ ३३३
नेर्दग्धः कालः वैतनिमित्ततः । कुपितेनेश्वरेणेह पुनः कार्याच निर्भतः ॥ ३३४
त्रैव श्वतो वसति तत्र सः । न जन्तून्बाधतेऽन्यानप्याज्ञया यज्ञितः प्रभोः ॥ ३३५
तमुनिः परे पूर्वाम्बुधेः स्थितः । तरङ्गिणीं नदीं तपोवने ॥ ३३६
।नाम समुत्तीर्य
क्रम्ये नीत्वा त्वां स्थापयाम्यहम् । तरङ्गिण्या इदं पारमागन्तव्यं च न त्वया ॥ ३३७
दावां मृत्युर्बाधिष्यते यदि । तदुपायं करिष्यामि परलोकागतस्य ते ॥ ३३८
गुप्तस्तं प्रहृष्टः सिंहविक्रमम् । नीत्वा वेताश्रमे तस्मिन्निधायादर्शनं ययौ ॥ ३३९
अत्रस्थं नेतुं तं सिंहविक्रमम् । काळस्तस्यास्तरङ्गिण्या इदं पारमुपाययौ ॥ ३४०
{शून्यमुपायं न यदा तदा । स तस्मै प्राहिणोद्दिव्यां स्त्रियं निर्माय मायया ॥ ३४१
तं युक्त्या वशीचक्रे विलासिनी। मोहयित्वा स्वलावण्यसंपदा सिंहविक्रमम् ॥ ३४२
बन्धुदिदृक्षाव्यपदेशतः । सतरङ्ग तरीतुं तां प्रविवेश तरङ्गिणीम् ॥ ३४३
याते तीरस्थे सिंहविक्रमे । मध्येनदि च सा चक्रे परिस्खलितमात्मनः ॥ ३४४
"णेव तारं चक्रन्द तत्र सा । वीक्षसे म्रियमाणां मामार्यपुत्र न रक्षसि ॥ ३४५
किं त्वं न पुनः सिंहविक्रमः । तच्छुत्वैववतीर्णाऽभूत्स नद्यां सिंहविक्रमः ॥ ३४६
वेगेन नीयमानेव तत्र तम् । त्रातुं तमनुगच्छन्तं तत्पारमनयत्क्षणात् ॥ ३४७
क्षेप्तपाशः कालस्तमब्रवीत् । अपायो मस्तकस्थो हि विषयप्रस्तचेतसाम् ॥ ३४८
नीतं कालेनैतं प्रमादिनम् । चित्रगुप्तोऽब्रवीदृष्ट्या प्राक्प्रसन्नो जनान्तिकम् ॥ ३४९
भुक्वे किं वा स्वर्गमितीह चेत् । पृच्छयसे प्रार्थयेथास्तत्स्वर्गवासं त्वमग्रतः ॥ ३५०

स्वर्गे वसंश्च कुर्वीथाः पुण्यं तदाढर्यसिद्धये । ततः कुर्यास्तपस्तत्र कुत्नपापापनुत्तये ॥
इत्युक्तश्चित्रगुप्तेन स स्वैरं सिंहविक्रमः । विलक्षोऽधोमुखो भीतः प्रतिपेदे तथेति तत् ॥
क्षणाच्च धर्मराजोऽत्र चित्रगुप्तमभाषत । कश्चित्कोऽध्यस्य पुण्यांशश्चौरस्यास्त्यत्र किं न वा॥
चित्रगुप्तस्ततोऽवादीदस्यखावतिथिप्रियः । प्रादाद्वरानपि स्वेष्टदेवताप्रीतयेऽर्थने ॥
ततोऽस्य दिवसं दिव्यमस्ति स्वर्गगतिः प्रभो । श्रुत्वैतद्धर्मराजस्तमपश्यस्सिहविक्रमम् ॥
रे शुभाशुभयोः पूर्वं भुङ् किं कथ्यतामिति । ततः प्रार्थितवान्पूर्वे स शुभं सिंहविक्रमः ॥
तेनाज्ञया धर्मराजस्यागतं स चिमानकम्। आरुह्य त्रिदिवं प्रायाचित्रगुप्तवचः स्मरन् ॥
तत्र व्योमसरिस्नानजपव्रतपरायणः । द्वितीयं दिवसं प्राप स स्वर्गे भोगनिस्पृहः ॥
एवं क्रमेण चासाद्य स्खरै तीव्रतपोबलात् । आराध्य शंकरं प्राप ज्ञानं निर्दग्धकिल्बिषः ॥
ततोऽस्य नारका दूता न शेकुर्मुखमीक्षितुम् । चित्रगुप्तो ममार्जाघं भूर्जे तूष्णीमभूद्यमः ॥
इत्थं चौरोऽपि सत्प्रज्ञाबलात्सिद्धिमवाप सः। सिंहविक्रम इत्येषा प्रज्ञापारमितोदिता ॥
एवं चारुह्य नौतुल्यां तरन्येव भवाम्बुधिम् । वस बुद्धोक्तदानादिषट्पारमितां बुधाः ॥
इति तस्मिन्वने सोमसूरं तस्यानुशासतः । बोधिसत्वपदस्थस्य विनीतमतिभूपतेः ॥
भास्करस्ता निशम्यैव प्रशाम्यन्धर्मदेशनाः । संध्यारागात्तकाषायो विवेशास्ताद्रिकंदरम् ॥
ततः संध्यामुपस्थाय यथावत्तत्र तां निशाम् । स विनीतमती राजा सोमशूरश्च निन्यतुः ॥
अन्येद्युश्च क्रमात्तस्मै सोमशूराय शासनम् । स विनीतमतिबद्धं सरहस्यमुपादिशत् ॥
ततः स सोमशूस्तमुपासीनो गुरं वने । तस्थौ समाधिनिष्ठोऽत्र वृक्षमूळे कृतोटजः ॥
क्रमाच्च तौ समं तत्र गुरुशिष्यावुभावपि । लब्धयोगमहासिद्धी परां बोधिमवापतुः ॥
अत्रान्तरे स कनककलशो मत्सरानृपः । तेनेन्दुकलशेनैत्य तखङ्गाधप्रभावतः ॥
भ्रात्रा निर्वासितस्तस्माप्यहिच्छत्रराज्यतः। यद्विनीतमतिस्तस्मै तदुत्खाताय दत्तवान् ॥
स राज्यविच्युतो भ्राम्यन्द्वित्रस्वसचिवान्चितः । तद्विनीतमतेः प्राप दैवादाश्रमकाननम् ॥
तत्र यावत्स दुर्वारश्चतृष्णातोऽभिवाञ्छति । फलमूलाम्बु तावत्तन्माययेन्द्रेण काननम् ॥
दग्ध्वा मरूकृतं प्राग्वत्तं वञ्चयितुमिच्छता । विनीतमतिमेतादृगध्धगातिथ्यलोभतः ॥
सोऽव्यकस्मान्मरूभूतमात्माश्रममवेक्ष्य तम् । विनीतमतिरुद्धान्तो बभ्रामेतस्ततः क्षणम् ॥
ददर्श तं च कनककलशं भ्रान्तमगतम् । क्षुधा कण्ठगतप्राणमतिथिं सानुगं ततः ॥
उपेत्य तादृशं तं च वृत्तान्तं परिपृच्छय च। आतिथेयः कृतप्रश्नो बोधिसत्त्वो जगाद सः ॥
अरण्येऽस्मिन्निरातिथ्ये मरुभूमित्वमागते । जीवितोपायमप्येतं क्षुधितानां वदामि वः ॥
इतोऽर्धक्रोशमात्रेऽत्र पतित्वा खातके मृतः । मृगस्तिष्ठति तन्मांसैः प्राणात्रश्नत गच्छत ॥
तथेत्यार्तेऽतिथौ तत्र सानुगे गन्तुमुद्यते । स विनीतमतिर्बोधिसत्वः पूर्वं ततो ययौ ॥
प्राप्य तत्खातकं कृत्वा मृगरूपं च योशतः । निक्षिप्य तत्र चात्मानं सोऽर्थिहेतोर्जह्वसून् ॥
ततः शनैस्ते कनककलशाद्याः समाययुः । खातं तद्ददृशुश्चात्र तं विपन्नस्थितं मृगम् ॥
उद्धृत्य तमथोत्पाद्य ज्वलनं तृणकण्टकैः। भृष्ट्वा च तस्य मांसानि ते निःशेषाण्यभक्षयन् ॥
तावच्च तस्य भार्ये हे बोधिसत्त्वस्य विह्नले । पश्यन्त्यावाश्रमध्वंसमपश्यन्स्यौ च तं पतिम् ॥
गत्वा नागमुताराजसुते तस्मै तदूचतुः। सोमशराय निबिडाचलिताय समाधितः ॥
सोऽपि तत्प्रणिधानेन विज्ञाय गुरुचेष्टितुम् । शशंस गुरुपत्नीभ्यां ताभ्यां दुःखप्रद्यपि ॥
ताभ्यामेव समं चाशु तत्खातनिकटं ययौ । यत्रातिथिभ्यस्तेनात्मा दत्तोऽस्य गुरुणा तथा ॥
तत्र ते नागतनयाराजपुत्र्यौ मृगाकृतिम् । शृङ्गास्थिमात्रशेषं तं पतिं दृष्ट्वान्वशोचताम् ॥
तच्छुङ्गास्थीनि चादाय स्वाश्रमाद्दरुसंचयम् । आनीयाग्निप्रवेशं ते कुरुतः स्म पतिव्रते ॥
ततस्तत्र स्थितः सोऽपि ज्ञातवृत्तान्तदुःखितः । अग्निप्रवेशं कनककलशः सानुगो व्यधात् ॥

सोमशूरो गुरुदुःखासहोऽत्र सः । दर्भसंस्तरमध्यस्त प्राणोत्क्रान्तिविधित्सया ॥ ३९०
च तमागत्य साक्षादिन्द्रोऽभ्यभाषत । मैवं कृथा मया दृष गुरुस्तव परीक्षितः ॥ ३९१
स्मावशेषोऽपि जीवनूत्थापितो ह्यसौ । सिक्वैवामृतवर्षेण सभार्यः सातिथिर्मया ॥ ३९२
चनं श्रुत्वा तं प्रणम्योत्थितो मुदा । गत्वा स वीक्षते सोमशूरो यावत्स तद्रुः ॥ ३९३
श्वः पुनर्जीवन्विनीतमतिरुत्थितः । भार्याभ्यां तैश्च कनककलशप्रमुखैः सह ॥ ३९४
तं सपत्नीकं परलोकागतं गुरुम् । सूफीवन्त वाक्पुष्पैरार्चयचक्षुषा पपौ ॥ ३९५
षु कनककलशादिषु तेषु च । ब्रह्मविष्णुमुखा देवाः सर्वे तत्राययुस्ततः ॥ ३९६
ष्टाश्च ते तस्मै विनीतमतये वरान् । दिव्यानुभावान्पारार्यवृतान्दत्त्वा तिरोदधुः ॥ ३९७
तैरुक्तवृत्तान्तैर्विनीतमतिरन्वितः। सोमशरादिभिः प्रायाद्दिव्यमन्यत्तपोवनम् ॥ ३९८
छन्तीह पुनर्भस्मीभावं गता अपि। किं पुनस्तात जीवन्तः स्वच्छन्दगतयो नराः ॥ ३९९
इसुहृज्य वत्स वीरो ह्यसि व्रज । भावी मृगाङ्कदत्तेन तवावश्यं समागमः ॥ ४००
पद्धतापस्या मुखाच्छुवा कथामहम् । जातास्थः खङ्गहस्तस्तां नल्वा प्रस्थितवांस्ततः ॥ ४०१
सोऽटवीमेतामेभिर्लब्धोऽस्मि दैवतः । उपहारं विचिन्वद्भिः शबरैश्चण्डिकाकृते ॥ ४०२
चैतैरानीतः प्रयुद्धेऽहं व्रणार्दितः। शयराधिपतेरस्य पार्श्व मायावटोरिह ॥ ४०३
धो मया द्वित्रमत्रियुक्तो भवान्प्रभो। त्वत्प्रसादाच जाता मे निधृतिः स्वगृहे यथा ॥ ४०४
इति तेन गुणाकरेण सख्या निजवृत्तान्तमुदीरितं निशम्य ।
शबरेशगृहस्थितः स भेजे परितोषं परमं मृगाङ्कत्तः ॥ ४०५
समवेक्ष्य च तस्य संगरे तां व्रणितस्योचितपथ्यदेहचर्याम् ।
अहनि वलति सोऽपरैर्वयस्यैः सममुत्थाय निजाहिकं चकार ॥ ४०६
आसीच्च तत्राथ गुणाकरं तमुलाघयन्संप्रति तान्यहानि ।
शेषान्सखीन्प्राप्तुमसौ शशाङ्कवल्याप्तये चोजयिनीं यियासुः ॥ ४०७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके पञ्चमस्तरङ्गः।


_____


षष्ट्स्तरङः


व्रणे स्वये जाते तस्मिन्गुणाकरे । शुभेऽहनि तमापृच्छय सुहृदं शबराधिपम् ॥ १
वगायातं कार्याय कृतसंविदम् । सख्या दुर्गपिशाचेन मातङ्गपतिना युतम् ॥ २

सानुचरं स शशाङ्कवतीकृते । मृगाङ्कदत्तस्तत्पल्याः प्रायादु यिनीं प्रति ॥ ३

स श्रुतधिना तदा विमलबुद्धिना । गुणाकरेण च समं सहभीमपराक्रमः ॥ ४
यान्सखींस्तस्यां विन्ध्याटव्यामथैकदा । सामात्यः पथि सुष्वाप रात्रौ कापि तरोस्तले ॥ ५
ध प्रबुद्धः सन्यावदुस्थाय वीक्षते । तावत्तत्र दशैकं सुप्तस्थं मानुषं परम् ॥ ६
में मुखं यावत्तस्य तावत्स्वमाश्रिणम् । प्रत्यभिज्ञातवान्प्राप्तं विचित्रकथसंज्ञकम् ॥ ७
बुद्धो दृश्चैव तं विचित्रकथः प्रभुम् । मृगाङ्कदत्तं सानन्दं साधुर्जग्राह पादयोः ॥ ८
लेङ्गितोऽकाण्डदर्शनोफुल्लचक्षुषा । तन्मत्रिभिश्च तैः सर्वैः प्रबुद्धेरभ्यनन्द्यत ॥ ९
बस्ववृत्तान्तैः पृष्टस्तैरखिलैः क्रमात् । स विचित्रकथो वक्तुं स्ववृत्तन्तं प्रचक्रमे ॥ १०
अवताख्यस्य शापाद्युष्मास्वितस्ततः। बिभ्रष्टेष्वहमेकाकी मोहस्तत्राभ्रमं चिरम् ॥ ११
ऽपरेद्युश्च नष्टसंज्ञोऽहमाप्तवान् । अकस्माटवीप्रान्ते क्लान्तो दिव्यं महत्पुरम् ॥ १२
यः पुमानेको दिव्यनारीद्वयान्वितः । भामाश्वासितवान्दृष्ट्वा स्नपितं शीतलैर्जलैः ॥ १३
अन्तः प्रादान्मे यत्नाद्दिव्यं स भोजनम्। ततोऽभुङ्क स्खये नार्यावभुञ्जतां ततोऽपि ते ॥ १४
च तमहं विश्रान्तोऽत्र व्यजिज्ञपम् । को भवान्कि च मामेवं मुमूर्षा नातवानसि ॥ १५

मया यवश्यं त्यक्तव्यं शरीरं स्वप्रभं विना। इत्युक्त्वा वर्णितस्तस्मै खंवृत्तान्तोऽखिलो मया ॥
ततश्च स महात्मा मां प्रीतिमानेवमब्रवीत् । यक्षोऽहमेते सद्भार्यं त्वं च प्राप्तोऽयं मेऽतिथिः ॥
यथाशक्स्यतिथः पूजा धर्मो हि गृहमेधिनाम् । मयाचितोऽस्यतः किं च प्राणान्कस्मान्मुमुक्षसि ॥
वियोगो नागशपेन कंचित्कालमयं हि वः । अवश्यं क्षीणशापानां युष्माकं स्यात्समागमः ॥
निर्मुःखो नामकश्चन संसारे भद्र जायते । यक्षेणापि मया दुःखं यदृष्टं वच्मि तच्छुणु ॥
अस्त्यस्या वसुधावर्धधा मौलिमण्डनमालिका । त्रिगर्ता नाम नगरी सुमनोगुणगुम्फिता ॥
तस्यां द्विजयुवा कोsपि पवित्रधर इत्यभूत् । धनैर्दरिद्रः स्वजनैरदरिद्रः कुलादिभिः ॥
स वसश्रमतां मध्ये द्विजो मानी व्यचिन्तयत् । एषामर्थवतां मध्ये वृत्तस्थोऽपि न भाम्यहम् ॥
एकः सत्काव्यशब्दानामिव शब्दो निरर्थकः। मनस्वी च न शक्नोमि सेवां नापि प्रतिग्रहम् ॥
तद्भत्वा क्कचिदेकान्ते यक्षिणीं साधयाम्यहम् । अस्ति सत्रोपदेशो हि तत्र से गुरुवक्रतः ॥
इति संकल्प्य विधिवद्भत्वारण्याय यक्षिणीम् । भार्यात्वे पवित्रधरो ॥
साधयामास स द्विजः
सिद्धया च तया युक्तः सौदामिन्यभिधानया । तस्थौ घोरहिमोत्तीर्णा विटपीव मधुश्रिया ॥
एकदा तं सुतोत्पत बिता दुःखितचेतसम् । दृष्टा सा यक्षिणी भार्या पवित्रधरमब्रवीत् ॥
मार्यपुत्र कुंथाश्चिन्तां सूनुरुत्पद्यते हि नौ। इमं च णु वृत्तान्तमत्राहं कथयामि ते ॥
अस्ति दक्षिणदिक्प्रान्ते प्रावृषो जन्मभूरिव । पिहिताक घनश्यामा तमालवनवीथिका ॥
तस्यां पृथूदरो नाम यक्षो वसति विश्रुतः । तस्याहमियमेकैव नाम्ना सौदामिनी सुता ॥
सा स्नेहतेन पित्राहं नीयमान कुलादिषु । तेषु तेषु सदाक्रीडं दिव्योपवनभूमिषु ॥
एकदा च स सख्या क्रीडन्ती कपिशभुवा । अद्राक्षमट्टहासाख्यं कैलासे यक्षपुत्रकम् ॥
सोऽपि मां सखिमध्यस्थो दृष्टवानथ तत्क्षणम् । जातावावां किलान्योन्यरूपाकृष्टविलोचनौ ॥
तदृष्ट्वा तुल्यसंयोगमवेत्याहूय चात्र तम् । सद्योऽदृहसं तातेन विवाहो नौ विनिश्चितः ॥
स्थापिते लग्नदिवसे तातो मामनयद्रुहम् । अट्टहासोऽपि मुदितः समित्रः स्वगृहानगात् ॥
अन्येद्युश्च विषण्णेब कपिशधूः सखी मम । आगासमीपं पृष्टा च कृच्छादेवमभाषत ॥
अनाख्येयमपीदं ते कथयाम्यप्रियं सखि । अद्ययान्त्या मया दृष्टः सोऽट्टहसो वरस्तव ॥
चित्रस्थलाख्ये हिमवत्सानूद्याने त्वदुत्सुकः । विनोदयद्भिः सखिभिः क्रीडया यक्षराट् कृतः ॥
भ्राता दीप्तशिखस्तस्य तत्पुत्रो नडकूबरः । कल्पितस्तैः स्वयं ते च तस्य साचिव्यमाश्रयन् ॥
एवं कृतचिनोदं तं वयस्यैस्त्वप्रियं तदा । व्योम्ना यदृच्छया गच्छन्नपश्यन्नडकूबरः ॥
स तमाहूय संक्रुद्धो धनाधिपसुतोऽशपत् । भृत्यो भूत्वा प्रभोर्ललमभिवाञ्छसि यस्ततः ॥
दुर्मते भव मर्यस्त्वमूर्धमिच्छन्नधो व्रज । इत्युक्तस्तेन विग्नस्तं सोऽट्टहासो व्यजिज्ञपत् ॥
औत्सुक्यं नुदता देव मूर्छोदं मया कृतम् । नाधिकाराभिसनेन तत्क्षमां कुरु मे प्रभो ॥
इत्यातं तद्वचः श्रुत्वा प्रणिधानात्तथैव तत् । बुवा शापान्तहेतोस्तं सोऽब्रवीन्नडकूबरः ॥
यस्यां त्वमुत्सुकस्तस्यां यक्षिण्यां मानुषो भवन् । जनयित्वानुजं दीप्तशिखमेवैतमात्मजम् ॥
शापाद्विमुक्तः स्वपदं तया पल्या सहाप्स्यसि । अता तु ते सुतो भूत्वा कृत्वा राज्यमसौ भुवि ॥
शापान्मोक्ष्यत इत्युक्ते तेन विन्तेशसूनुना । सोऽट्टहसस्तिरोभूतः कापि शपप्रभावतः ॥
तद्युद्वाहमिहायाता पार्श्व ते सखि दुःखिता । इत्युक्तो हं तया सख्या दुःखात्कामप्यगां दशाम्॥
आत्मानमनुशोच्याथ गत्वा पित्रोर्निवेद्य तत् । अनैषं तमहं कालं पुनः संगमवा.छया ॥
सोऽट्टहासस्त्वमुत्पन्नः सा चाहं मिलितावुभौ । अवेहायां तदेवं नौ जनितैबाचिरसतः॥
एवं तयोक्ते ज्ञानिन्या सौदामिन्या प्रहर्षवान् । अभूदुत्पन्नपुत्रास्थः स पवित्रधरो द्विजः ॥
कालेन तस्य यक्षिण्यां तस्यां सूनुरजायत । गृहं चित्तं च जातेन तयोर्येन प्रकाशितम् ॥
दृष्ट्वा च तस्य पुत्रस्य स पवित्रधरो मुखम् । संपेदे सोऽट्टहासोऽत्र ग्रक्षो दिव्याकृतिः क्षणात् ॥

च यक्षिण चैतां प्रिये शापो गतः स नैौ । जातः सैषोऽट्टहासोऽहमेहि यावो निजां गतिम् ॥ ५५
|क्तवन्तं तं भाय साबादीच्छिरेव ते । भ्राता शापात्सुतीभूतः कथं स्यादिति चिन्त्यताम् ॥ ५६
श्रुत्वा ध्यानतोऽवेक्ष्य सोऽट्टहासो जगाद ताम् । देवदर्शन इत्यस्ति श्राह्मणोऽस्यां पुरि प्रिये ॥ ५७
शानेस्तस्य चान्यौ द्वावधिकं ज्वलतः क्षुधा । जठरानी सभार्यस्य दरिद्रस्य प्रजाधनैः ॥ ५८
पुत्रार्थिनं तं च तपसि स्थितमेकदा । आराधयन्तं भगवानग्निः स्वप्ने समादिशत् ॥ ५९
सो नास्ति पुत्रस्ते कृत्रिमस्तु भविष्यति । तद्वशादेव च ब्रह्मन्दारिघं ते निवर्यति ॥ ६०
भृथादेशतो विप्रस्तत्प्रतीक्षोऽद्य संस्थितः । तस्मै शिशुरयं देयो भवितव्यमिदं हि तत् ॥ ६१
क्त्वा तां प्रियां स्वर्णपूर्णकुम्भोपरि स्थितम् । कृत्वा च तं गलाबद्धदिव्यरत्नस्रजं शिशुम् ॥ ६२
वा तस्य गृहे रात्रौ प्रसुप्तस्य द्विजन्मनः । सभार्यस्य सभार्यः स्वां सोऽट्टहासो ययौ गतिम् ॥ ६३
अपि प्रबुध्य विप्रोऽत्र विस्फुरद्रत्नसारकम् । अपश्यद्वलचन्द्रं तं सभयं देवदर्शनः ॥ ६४
तदिति विस्मित्य हेमकुम्भं विलोक्य तम् । स स्वप्नादेशमाप्नेयं सस्मार च ननन्द च ॥ ६५
ह बालकं ते च पुत्रं विधिसमर्पितम् । धनं च तत्प्रभाते च विदधे स महोत्सवम् ॥ ६६
(दशे च दिवसे तस्य पुत्रस्य तत्र सः । बालस्य स्वोचितं नाम श्रीदर्शन इति व्यधात् ॥ ६७
महधनो भूत्वा तस्थौ क्रत्वादिकाः क्रियाः । कुर्वन्भोगांश्च भुजानः स विप्रो देवदर्शनः ॥ ६८
जापि श्रीदर्शनस्तत्र वृद्धिं प्राप्तः पितुगृहे । प्रकर्ष बिद्यासु प्रापास्त्रेषु च वीर्यवान् ॥ ६९
छैन यौवनस्थस्य च पिता देवदर्शनः । तीर्थयात्रागतस्तस्य प्रयागे प्रशमं ययौ ॥ ७०
। तस्य मातापि प्रविष्टानिं ततश्च सः व्यधाच्छीदर्शनः शोचंस्तयोः शास्त्रोदिताः क्रियाः॥ ७१
श्च स तनूभूतशोकोऽऋतपरिग्रहः। यूतक्रीडाप्रसक्तोऽभूदैवात्प्राज्ञोऽप्यबान्धवः ॥ ७२
वरेण च कालेन तस्य क्षीणार्थसंपदः । तेन दुर्यसनेनासीद्भोजनेऽपि कदर्थना ॥ ७३
दा चूतशालायां निराहारस्थितं ध्यहम् । अशक्तृवन्तं निर्गन्तुं लज्जयासुचिताम्बरम् ॥ ७४
पैर्दत्तमभुजानं दुःखितं कितवः सखा। कश्चिन्मुखरको नाम तं श्रीदर्शनमभ्यधात् ॥ ७५
मुह्यसीदृगेवेदं धृतव्यसनपातकम् । अश्रीकटाक्षपाताः किमक्ष न विदितास्तव ॥ ७६
प्रावरणं शय्या पांसवध्वरं गृहम् । भार्यां विध्वस्तता धात्रा कितवस्य हि निर्मितम् ॥ ७७
तन्न भुङ्के विद्वानण्यात्मानं किमुपेक्षसे । जीवन्हि धीरोऽभिमतं किं नाम न यदाप्नुयात् ॥ ७८
1 च चित्रामथैतां नन्दनकथां श्रुणु । अस्तीहभरणं भूमेः कश्मीरा इति मण्डलुम् ॥ ७९
अभोगं विधायैकं त्रिदिवं सुकृतां कृते । भोग्यभोगं विधाता यद्वीितीयमिव निर्ममे ॥ ८०
मत्राधिका नाहमित्यन्योन्यमिवेऽर्थेया । प्रविष्टाभ्यां श्रितं द्वाभ्यां सरस्वत्या श्रिया च यत् ॥ ८१
दुहः प्रवेशोऽत्र कलेर्मा भूदितीव यत् । स्वदेहपरिवेषेण रक्ष्यते तुहिनाद्रिणा ॥ ८२
जीर्थमयादूरमितो याहीति कश्मषम् । वीचिहस्तैर्नदन्येव भूषितं यद्वितस्तया ॥ ८३
सन्तिसुधाधौतास्तुङ्गः प्रासादपङ्कयः। कुर्वन्त्यासन्नहिमवत्पादशैलवलीभ्रमम् ॥ ८४
मन्वर्णाश्रमगुरुः प्रजानन्नचन्द्रमाः। अभूद्विद्यागमबुधो नाम्ना भूनन्दनो नृपः ॥ ८५
राजिनियुक्तेषु विरेजे यस्य विक्रमः । कामिनीकुचयुग्मेषु मण्डलेषु च विद्विषाम् ॥ ८६
हा नीतिमतोऽप्यासन्प्रजाः शश्वदनीतयः। कृष्णैकासक्तचित्तस्याप्यकृष्णतरमानसाः ॥ ८७
आतु राजा द्वादश्यां विधिवत्पूजिताच्युतः । स्वप्ने कामप्युपाघातामपश्यदैत्यकन्यकाम् ॥ ८८
संप्राप्य संयोग प्रबुद्धो न ददर्श ताम् । व्यक्तं ददर्श संभोगचिह्नमद्धे तु विस्मितः ॥ ८९
स्वप्नः स्फुटो हृष संभोगस्तर्कयाम्यहम् । विप्रलब्धतया नूनं नार्या किमपि दिव्यया ॥ ९०
प्रेत्य च तच्चित्तस्तथाभूद्विरहातुरः । यथा स राजकार्याणि जहौ सर्वाण्यपि क्रमात् ॥ ९१
श्यन्प्राप्युपायं च तस्याः सोऽचिन्तयनृपः। हरेः प्रसादात्सोऽभून्मे तथा तत्संगमक्षणः ॥ ९२
धयामि तत्प्र(स्यै गत्वैकान्ते तमेव तत् । राज्यपाशं विमुच्येमं हा तद्विरहनीरसम् ॥ ९३

इति संकरण्य' संबोध्य सचिवाननुजाय सः । सुनन्दनाभिधानाय राज्यं नन्दनो ददौ ॥
त्यक्तराज्यश्च स ययौ पादन्यासोद्भवं हरेः। तीर्थं क्रमसरो नम त्रिबिक्रमुद्धृतं पुरा ॥
यदध्यासितमभ्यर्णपर्वताग्रनिवेशिभिः । शृङ्गाकारैस्त्रिभिर्देवैर्नेक्झविष्णुमहेश्वरैः ॥
येन विष्णुपदेनान्या कश्मीरेषु सुरापगा । सृष्टा विषुवती नाम वितस्ता मत्सरादिव ॥
तत्रासीत्स तपः कुर्वन्राजन्यरसनिःस्पृहः । क्याम्यन्नव्यरसाकाझी निदध इव चातकः ॥
व्यतीतद्वादशाब्दे च तस्मिस्तत्र तपःस्थिते । आगान्तेन पथा कोऽपि तपस्वी ज्ञानिनां वरः ॥
पिङ्गलाप्रजटीरवासाः शिष्यगणान्वितः । तत्तीर्थशैलशिखरावतीर्ण इवेश्वरः ॥
स तं दृष्ट्वैव राजानं जातप्रीतिरुपेत्य च प्रहः पृष्टा '। च वृत्तान्तं ध्यात्वा क्षणमिवाब्रवीत् ॥
राजन्सा दैत्यकन्या ते प्रिया पातालवासिनी । तदाश्वसिहि तस्यास्त्वामन्तिकं प्रापयाम्यहम् ॥
अहं हि दाक्षिणात्यस्य यज्ञसंज्ञस्य यज्वनः । पुत्रो भूतिवसुर्नाम ब्राह्मणो योगिनां गुरुः ॥
सोऽहं संक्रमितज्ञानः पित्रा पातालशास्त्रतः । शिक्षित्वा हाटकेशानमञ्जतश्रविधिक्रमम् ॥
गत्वा श्रीपर्वतेऽकार्ष त्र्यम्बकाराधनं तपः । तेन तुष्टोऽथ मां तत्र साक्षादित्यादिशच्छिवः ॥
गच्छ दैत्याङ्गनायुक्तो भुक्त्वा भोगान्रसातले । मागुपैष्यस्युपायं च तत्प्राप्तौ श्रुणु वच्मि ते ॥
सन्ति भूयांसि पातालविवराण्यत्र भूतले । प्रकाशं त्वस्ति कश्मीरेष्वेकं मयकृतं महत् ॥
येन प्रवेश्य गुप्तासु दानवोद्यानभूमिषु । उषा बाणसुता कान्तमनिरुद्धं व्यनोदयत् ॥
प्रद्युम्नश्च तदा पुत्रं रक्षितुं तं व्यधत्त यत् । प्रकटं गिरिशृङ्गण प्रकल्प्य द्वारमेकतः ॥
तद्ररक्षाहेतोश्च यत्र दुर्गा न्यवेशयत् । आराध्य स स्तुतिशतैः शारिकानमधारिणीम् ॥
येन प्रद्युम्नशिखरं शारिकाकूटमित्यपि । नामद्वयेन तत्तत्र स्थानमद्याभिधीयते ॥
गच्छ तेन बिलाग्रेण प्रविश्यानुचरैः सह । पतािलं मत्प्रसादाच्च सिद्धिस्तेऽत्र भविष्यति ॥
इत्युक्त्वान्तर्हिते देवे तत्प्रसादाप्रभावतः। उपम्नखिलविज्ञानः कश्मीरानगतोऽस्म्यमून् ॥
तस्माभिः समं राजञ्शारिकाकूटमेहि तत् । यावदिष्टाङ्गनापार्श्व पातालं त्वां नयाम्यहम् ॥
एवमुक्तवता तेन तथेति स' तपस्विना । समं तच्छारिकाकूटं यथैौ नन्दनो नृपः ॥
तत्र स्नात्वा वितस्तायामर्चयित्वा विनायकम् । संपूज्य शारिकां देवीं दिग्बन्धादिपुरःसरम् ॥
विधिवत्सर्षपक्षेपाद्धरनुग्रहशालिना । महातपस्विना तेन बियरे प्रकटीकृते ॥
प्रविश्य तेनैव समं सशिष्येण स भूपतिः। जगाम पाताळपथं पञ्चाहानि दिवानिशम् ॥
षष्ठेऽह्नि सर्वेऽप्युत्तीर्य गङ्गां पातालवाहिनीम् । भूमौ रजतमण्य ते दिव्यमैक्षन्त काननम् ॥
स्थलप्रफुल्लसौवर्णकमलामोदवासितम् । उद्यप्रवालकर्णीरचन्दनागुरुपादपम् ॥
तन्मध्ये महाभोगं रत्नसोपानसुन्दरम् । सौवर्णभित्ति माणिक्यस्तम्भसंभारभासुरम् ॥
चन्द्रकान्तशिलाबद्धविशालामलसारकम् । प्रहृष्टा दृशुः प्रांशु शैवमायतनं च ते ॥
ततश्च स तपस्वी तान्स्वशिष्यांस्तं च भूपतिम् । भूनन्नं ज्ञानिवरो जाताश्चर्यानभाषत ॥
अयं स देवः पातालनिलयो हाटकेश्वरः। गीयते त्रिषु लोकेषु तदसौ पूज्यतामिति ॥
ततः सर्वेऽपि ते तैस्तैः पुष्पैः पातालसंभवैः । तन्नङ्गाम्भःप्लुताः शंभु पूजयामासुरत्र तम् ॥
तत्पूजाक्षणविश्रान्ता गत्वा प्रापुस्ततश्च ते । पतत्पकफळं दिव्यमेकं जम्बूमहद्भयम् ॥
तं प्रेक्ष्य स तपस्वी तानवोचन्न फलानि वः । भक्ष्याण्येतस्य विन्नं हि भुक्तान्येतानि कुर्वते ॥
तच्छत्वापि चखादैकस्तच्छिष्यस्तत्फलं क्षुधा । खादित्वैव च संपेदे निश्चेष्टः स्थावराकृतिः ॥
ततस्तद्दर्शनत्रान्परित्यक्तफलस्पृहैः । स तपस्वी सहान्यैस्तैः शिष्यैर्गुनन्दनान्वितः ॥
क्रोशमात्रमतिक्रम्य हेमप्राकारमुच्छूितम् । सद्रत्नरचितद्वारमत्रावस्थितमैक्षत ॥
तझारपार्श्वयोर्लोहमयाझावुभयोरुभौ । प्रवेशरोधिनौ मेषौ दृष्टं शृङ्गप्रहारिणं ॥
हत्वा सपदि दुण्डेन न्यस्तमत्रेण मूर्धनि । विद्रावयामास स तौ कापि वजहताविव ॥

परेण तच्छिष्याश्च नृपश्च सः । प्रविश्य ददृशुदव्यान्हेमरत्नमयान्गृहान् ॥ १३३
तेषां ते दन्तदष्टाधरोत्कटान् । गृहीतलोहमुसलानपश्यन्द्वाररक्षिणः ॥ १३४
सर्वे तत्रैकस्य तरोस्तले । स तपस्वी तु दुष्टीमबलाद्योगधारणाम् ॥ १३५
ण रौद्रास्ते द्वाररक्षकाः । सर्वेऽपि सर्वद्वारेभ्यः पलाय्यादर्शनं ययुः ॥ १३६
द्वारेभ्यो दिव्याभरणवाससः । दैत्यकन्यापरीवारवारनार्यो विनिर्ययुः ॥ १३७
भ्येत्य तान्सर्वाना तपस्विनः । प्रवेशायार्थयामासुर्यथास्वं स्वामिनीगिश ॥ १३८
माभिनलद्वयं स्वप्रियवचः । इति तानपरानुक्त्वा ख तपस्वी कृती ततः ॥ १३९
ताभिः प्रविश्य वरमन्दिरम् । एकां प्रापोतसां दैत्यकन्यां भोगांश्च वाञ्छितान् ॥ १४०
ोऽन्याभिस्ताभिस्ते दिव्यवेश्मसु । प्रवेशिता ययुर्दैत्यसुतासंभोगपात्रताम् ॥ १४१
सोऽपि नीतोऽभूदेकया तदा। प्रश्रयानतया तत्र बहिर्मणिमयं गृहम् ॥ १४२
Tां प्रतिबिम्बैः समन्ततः । सजीवचित्रविन्यासमिव यद्रत्नभित्तिषु ॥ १४३
नीलमयभूभागनिर्मितम् । दिवः पृष्टमिषारूढं विमानविजिगीषया ॥ १४४
में हृद्यप्रद्युम्नविभ्रमम् । यदच्युतप्रभावाढ्यं वृष्णीनामिव केतनम् ॥ १४५
उपमपि यत्र न योषिताम्। वपुषः सुकुमारत्वे प्राप्नुयादुपमानताम् ॥ १४६
ऽपश्यद्दिव्यसंगीतनादिनि। राजा प्राक्स्वप्नदृष्टां तां कान्तामसुरकन्यकाम् ॥ १४७
ते कान्त्या पातालेऽर्कादिवर्जिते । रत्नद्यालोकनिर्माणं पुनरुक्तं प्रजापतेः ॥ १४८

  • चीच्यरूपां हर्षाश्रुणा नृपः। अन्यावलोकनमठं चक्षुषोधतवानित्र ॥ १४९

राजेन्द्रं ख्याप्यमानलिगीतिभिः । बाला कुमुदिनी नाम कमपि प्रमदं दधौ ॥ १५०
दाय छेशितोऽसि मयेति च। छुवती सादरा सा तमुपावेशयदासने ॥ १५१
|श्रान्तं नातं वस्त्राद्यलंकृतम् । सा निनाय तमुद्यनमापनायासुराङ्गना ॥ १५२
देबशवरक्तवसासवैः। पूर्णायाः सा तटे वाप्यास्तेन साकमुपाविशत् ॥ १५३
च पात्रं तस्मै नृपाय सा । द पानाय स च तन्न जग्राह जुगुप्सितम् ॥ १५४
हैतदस्मत्पानं निषेधतः । इति निर्बन्धतस्तां च शृवणां सोऽब्रवीभूपः ॥ १५५
नैव पास्याम्येतद्यदस्त्विति । ततः सा तस्य तन्मूरैि पात्रं क्षिवान्यतो ययौ ॥ १५६
त्रास्यो राजान्थस्यां जलान्तरे । तच्चेटिकाभिरादाय दीर्घिकायां निचिक्षिपे ॥ १५७
कालं तस्मिन्पूर्वतपोवने । तीर्थं क्रमसरस्येव प्राप्तमात्मानमैक्षत ॥ १५८
i तत्र हसन्तमिव तं नगम् । विषण्णविस्मितोद्धान्तो वञ्चितः स व्यचिन्तयत् ॥ १५९
(नं यं क्रमसरो गिरिः। अहो किमिदमाश्चर्यं किं मया किं मतिभ्रमः ॥ १६०
तस्या यन्मयोलक्तिं वचः । तपस्विवाक्यं श्रुत्वापि तस्येदं मे विकृम्भितम् ॥ १६१

  1. पानं सा ममैव परीक्षिणी । मूर्त्ति च्युतेन यत्तेन दिव्यमायाति सँौरभम् ॥ १६२

श्यानां कृतः क्लेशो महानपि । न फलाय विधिस्तेषु तथा वामो हि वर्तते ॥ १६३
Iत्य भृढंभुनन्दनोऽत्र सः । अवेयतासुरसुतापानसिक्ताङ्गमान्धतः ॥ १६४
भूज्जातोऽनिष्टफलस्तु मे । परिक्लेशोऽपसत्त्वस्य वेतालोत्थापनं यथा ॥ १६५
ध्श्च भृद्धेः स विमृशंस्तदा । जालोद्वेगो मतिं चक्रे देहत्यागाय भूपतिः ॥ १६६

  • ण कोऽपि दैवात्समागतः। मुनिपुत्रः क्षितिपतिं तथाभूतं ददर्श तम् ॥ १६७

वार्याशु भ्रमराभ्करुणार्द्रधीः। सुषिः पृथु च वृत्तान्तं नृपमेतमभाषत ॥ १६८
हस्तावदुःखक्षयः कुतः । तदनुद्वेगतः साध्यः पुरुषार्थः सद् बुधैः ॥ १६९
शानविरिविष्वैकतामतिः । भेदोपासनजास्तावन्नङ्ग एव सिद्धयः ॥ १७०
प्रायन्ब्रह्मविष्णुमहेश्वरान्। धैर्येण द्वादृशान्ग्रानि वर्षाणीह तपः कुरु ॥ १७१

ततः प्राप्स्यसि कान्तां तामन्ते सिद्धिं च शाश्वतीम् । देहस्तु तावत्सिद्धस्ते पश्यायं दिव्यसौर ॥
समत्रं च गृहाणेदं मम कृष्णमृगाजिनम् । कृतावगुण्ठनो येन भ्रमरैर्नहि बाध्यसे ॥
इत्युक्त्वाजिनसत्रौ स तस्मै दत्वा मुनिर्ययौ । तथेत्यात्तधृतिः सोऽपि तीर्थं तत्रावसन्नृपः ॥
द्वादशाब्दोषितं तं च तपसाराधितेश्वरम् । भूपं कुमुदिनी दैत्यकन्या सा स्वयमभ्यगात् ॥
तया साकं स पातालं गत्वा दयितया चिरम् । राजा भूनन्नो भोगान्भुजानः सिद्धिमाप्तवा ॥
इत्यनुद्वेगशीळा ये भठ्या धैर्यावलम्बिनः । दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ॥
स्वं चेह भाविकल्याणः श्रीर्शन सुळक्षणः । तदाहारं विनात्मानं किमुद्वेगादुपेक्षसे ॥
इत्युक्तो चूतशाखान्तः सख्या मुखरकेण सः । तेन श्रीदर्शनो रात्रौ निराहारो जगाद तम् ॥
यथात्थ त्वं कुलीनः सन्कित्वस्यां पुरि लज्जया । निर्गन्तुं न बहिः शक्तोमीदृशो धृतदुर्गतः ॥
तदस्यामेव चेद्रात्रौ विदेशे गमनं कचित् । न निषेधसि मे मि तदाहारं करोम्यहम् ॥
तच्छुत्वैव तथेत्युक्त्वा तस्मै मुखरकोऽथ सः। आनीय भोजनं प्रादात्सोऽपि तद्वभुजे तदा ॥
भुक्त्वैव च स तेनैव सह श्रीदर्शनस्ततः प्रायात्स्नेहानुयातेन सख्या देशान्तरं प्रति ॥
गच्छन्तं चात्र तं मार्गे यदैौ दैवापश्यताम् । यदृच्छयागतैौ व्योम्ना जननीजनकौ निशि ॥
सौदामिन्यहृद्दासौ याभ्यां विप्रस्य वेश्मनि । स देवदर्शनस्यात्र न्यधीयत तौ जातमात्रो ॥
तौ विज्ञाय तमापन्नं धृतव्यसननिर्धनम् । विदेशप्रस्थितं स्नेहाददृश्यावूचतुर्दिवः ॥
भोः श्रीदर्शन मात्रा ते देवदर्शनभार्यया । भूमावाभरणान्यन्तः स्थापितानि स्ववासके ॥
तानि गत्वा गृहीत्वा त्वं निश्चिन्तं सालवं व्रज । ऊजितश्रीर्हि तत्रास्ति श्रीसेन इति भूपतिः ॥
स च चूतविपत्छिष्टः कुमारत्वे भृशं यतः। अतस्तेन कृतः स्फीतः कितवानां महामठः॥
लभन्ते कितवास्तत्र वसन्तोऽभीष्टभोजनम् । तद्वत्स तत्र गच्छ त्वं भद्रं तव भविष्यति ॥
इति वाचं दिवः श्रुत्वा गत्वा श्रीदर्शनो गृहम् । भुवः खातासमित्रस्तान्यादत्ताभरणानि सः ॥
ततो हृष्टः समं तेन सख्या मुखरकेण सः । देवतानुग्रहं मत्वा प्रतस्थे माळवं प्रति ॥
गत्वा सुदूरमध्वानं तया राज्या दिनेन च । सायं स बहुसस्याख्यं ग्रामं तेन सहप्तवान् ॥
आन्तश्च तस्य ग्रामस्य नातिदूरे सुहृत्सखः । उपाविशत्तडागस्य तीरे विमलपाथसः ॥
तत्र तस्मिन्क्षणं धौतपादे पीताम्भसि स्थिते । काष्यनन्यसमा रूपे कन्या तोयार्थमाययौ ॥
नीलोत्पलसवर्णाङ्गलेखा रतिरिवैकिका । हरदग्धस्य कामस्य धूमेन श्यामलीकृता ॥
सा तं श्रीदर्शनं दृष्ट्वा प्रेमनिर्भरया दृशा । उपेत्य दर्शनप्रीतं सवयस्यमभाषत ॥
कुत्रागतो महाभागौ युवामिह विपत्तये । किमज्ञानाजवळल्यग्नौ पतितौ स्थः पतङ्गवत् ॥
एतच्छुत्वा स संभ्रान्तः कन्यां मुखरकोऽत्र ताम् । पप्रच्छ का त्वं किं चैतत्त्वयोक्तं कथ्यत ॥
ततोऽब्रवीत्सा संक्षेपाद्वयम्येतच्छूणुतं युवाम् । अस्त्यग्रहारः सुमहान्सुघोषो नाम विश्रुतः ॥
तत्राभूत्पद्मगर्भख्यो ब्राह्मणो वेदवित्तमः । तस्योत्तमकुला भार्या नाम्ना शशिकलाभवत् ॥
तस्यां च तस्यापत्ये झे जाते आस्तां सुजन्मनः। सुतो मुखरको नाम पशिष्ठेति सुताप्यहम् ॥
स मे मुखरको भ्राता धृतव्यसनविष्नुतः । बाल्येऽपि निर्गत्य गृहात्कापि देशान्तरं गतः ॥
तेन शोकेन पञ्चत्वं गतयां मम मातरि। मषतोभयदुःखातेस्त्यक्तवान्स गृहस्थितिम् ॥
एकाकी च गृहीत्वा मां तं गवेषयितुं सुतम्। भ्राम्यन्नितस्ततः प्रापदिमं ग्रामं विधेर्वशात् ॥
इह चास्ति महान्प्रामे चौरश्चैौरचमूपतिः । वसुभूतिरिति ख्यातो ब्राह्मणो नाममात्रतः॥
तेनेह प्राप्य पपेन सभृत्येन पितुर्मम । तस्य प्राणाः सुवर्णं च शरीरान्तर्गतं हृतम् ॥
अहं च तेन नीत्वैव गृहं बन्दीकृता सती । सुभूतिनाम्ने पुत्राय प्रदातुं परिकल्पिता ॥
स चास्य पुत्रो मुषितुं सार्थ कापि गतः स्थितः। नायात्यद्यपि मपुण्यैः प्रमाणं मेऽधुना वि ॥
तदेष चौरो दृष्टा वां कुर्यादस्याहितं ध्रुवम्। विमुच्येथे यथैतस्मादुपायं कुरुतं तथा ॥

वतीं जातप्रत्यभिज्ञस्तदैव ताम् । कन्यां कण्ठे समालम्ब्य रुदन्मुखरकोऽब्रवीत् ॥ २११
ठे स एषोऽहं भ्राता मुखरकस्तव । बन्धुद्रोही भगिनिके मन्दभाग्यो हतोऽस्मि हा ॥ २१२
न सापि पद्दिष्टा विना दृष्टेऽप्रजे तथा । कृपयेवाखिलैर्मुःखैः परिबने जवाद्यथा ॥ २१३
पितरावाय शोचन्तौ भ्रातरावुभौ । श्रीदर्शनः समाश्वास्य कालोचितमभाषत ॥ २१४
वसरो नायं रक्ष्यो ह्यात्मैव सांप्रतम् । त्यक्त्वाष्यर्थं ततः कार्या चैौरस्यास्य प्रतिक्रिया ॥ २१५
|दर्शनेनोक्ते दुःखं संहृत्य धैर्यतः। कर्तव्यसंविदं चक्रुस्ते त्रयोऽपि परस्परम् ॥ २१६
दर्शनो मान्छं विधायासीन्निपत्य सः । तीरे तस्य तडागस्य कृशः पूर्वेरभोजनैः॥ २१७
(स्य गृहीत्वा च तस्थौ मुखरको रुदन् । पद्मिष्ठा च ययौ तस्य पार्श्व चौरपतेर्दूतम् ॥ २१८
च तडागान्ते मन्दः कोऽप्यागतः स्थिसः । पान्थस्तस्य द्वितीयश्च तत्रास्ते परिचारकं ॥ २१९
व स चौरोऽत्र भृत्यांश्चौरान्विसृष्टवान् । ते गत्वा तौ तथारूपौ दृष्ट्वा मुखरकं तयोः ॥ २२०
न्नस्य किं भद्र ऋते रोदिषि यङ्कशम् । एतच्छुत्वा कृतार्तिस्तांश्चौरान्मुखरकोऽब्रवीत् ॥ २२१
ब्राह्मणोऽयं मे तीर्थयात्राप्रवासतः । रोगाक्रान्तः शनैग़म्यन्निह प्राप्तोऽवा मत्सखः ॥ २२२
व च निचेष्टीभूतो मामयमुक्तवान् । उत्तिष्ठ वत्स मे दर्भसंतरं कुरु सत्वरम् ॥ २२३
कंचिदस्माच्च ग्रामाद्वणिनमानय । तस्मै ददामि सर्वस्वं नाद्य जीवाम्यहं निशि ॥ २२४
iऽहमनेनेह विदेशेऽतं गते रवौ। कर्तव्यमूढो दुःखार्ता रोदनं शरणं श्रितः ॥ २२५
ब्राह्मणं कंचिदस्यानयत जीवतः । यावद्ददात्ययं तमै स्वहस्तेन यदस्ति नौ ॥ २२६
द्य ध्रुवं रात्रौ न भविष्यत्यहं च तत् । दुःखं सोढं न शक्तोभि श्वः प्रवेक्ष्यामि पावकम् ॥ २२७
दर्थनामेतां कुरुध्वं यत्कृपालवः । मिलिता यूयमस्माकमिहाकारणबान्धवाः ॥ २२८
| जातकरुणाश्चौरा गत्वा तथैव तत् । उक्वा तं वसुभूतिं ते स्वामिनं पुनरब्रुवन् ॥ २२९
च्छ गृहाण त्वं स्वयं तस्मात्प्रयच्छतः। प्रतिग्रहेण विप्रात्तद्धनं ग्राहृ निपात्य यत् ॥ २३०
ते वसुभूतिस्तैरवादीदेष कः क्रमः । अनिषाय धनादानमस्माकमनयः परः ॥ २३१
निश्चयं दोषं हृतस्वो ह्यनिपातितः। इत्युक्तवन्तं तं पापं धृत्याः प्रत्यूचुरत्र ते ॥ २३२
अझ क हरणं क मुमूर्षीः प्रतिग्रहः। प्रातर्वा तौ हनिष्यामो द्विजौ जीविष्यतो यदि ॥ २३३
स तु वृथाव्रह्महत्यापापेन किं फलम् । श्रुत्वैतत्प्रतिपेदे स वसुभूतिस्तथेति तत् ॥ २३४
प्रतिग्रहार्थं च नक्तं श्रीदर्शनान्तिकम् । श्रीदर्शनोऽप्यवच्छाद्य किंचित्किचिद्ददौ श्वसम् ॥ २३५
भरणमस्मै तत्कृत्वा प्रस्ताक्षरां गिरम् । ततः कृतार्थश्चौरोऽसौ सानुगोऽपि गृहान्ययौ ॥ २३६
उतेषु चैौरेषु रात्रौ श्रीदर्शनस्य सा । पद्मिठोपाययौ तस्य पार्श्व मुखरकस्य च ॥ २३७
योऽपि ते तूर्णं मञ्जयित्वा ययुस्ततः। पथा चौरविहीनेन मालवं प्रति तं पुनः ॥ २३८
रात्र्या च दूरं ते गत्वा प्रापुर्महाटवीम् । नित्यं कण्टकितां भ्राम्यत्कृष्णसारमृगेक्षणाम् ॥ २३९
तनुलतां तारचीरचीत्काररोदिनीम् । उन्नद्व्याघ्रसिंहादिप्राणिभ्यो बिभ्यतीमिव ॥ २४०
च गच्छतां तेषां छेशं दृष्टाखिी दिनम् । कृपयेवोपसंहृत्य भासमस्तं ययौ रविः ॥ २४१
अन्ताः क्षुधार्तास्ते वृक्षमूलमुपाश्रिताः । प्रदोषेऽग्नेरिव ज्वालां ददृशुस्तत्र दूरतः ॥ २४२
ऽयमत्र जातु स्यात्तद्रत्वालोकयाम्यहम् । इत्युक्त्वानुसरऊँवालां सोऽथ श्रीदर्शनो ययौ ॥ २४३
ऽत्र वीक्षते यावत्तावद्रत्नमयं गृहम् । स ददर्श महत्तां च तस्य ज्वालामिव प्रभाम् ॥ २४४
शैर्दिव्यरूपां च यक्षिणीं बहुभिर्युताम् । विपरीताद्रिभिर्यदैराकेकरविलोचनैः ॥ २४५
धे चन्नपानं तैराहृतं तत्र वीक्ष्य सः। उपेत्यातिथिभागं तां वीरोऽयाचत यक्षिणीम् ॥ २४६
तुष्टा च सा तस्मै यथार्थितमदापयत् । अन्नमात्मतृतीयस्य संतृत्यै तस्य वारि च ॥ २४७
त्वा तदादिष्ठयक्षस्कन्धाधिरोपितम् । आययौ स तयोः पार्श्व पद्मिष्ठास्खवयस्ययोः ॥ २४८
ज्य यज्ञे बुभुजे ताभ्यां सह च तत्र सः । तदन्नं विविधं दिव्यं पपौ शीताच्छसम्वु च ॥ २४९

ततः सन्वप्रभावाढ्यं देवांशं तमवेत्य सः। आत्मनो धन्यतां वाञ्छंस्तुष्टो मुखरकोऽब्रवीत् ॥
त्वं तावत्कोऽपि देवांशः पक्षिष्ठेयं च मत्स्वसा । लोकैकसुन्दरी तन्ते दत्तैषाद्य मयोचिता ॥
तच्छुत्वा सुहृदं तं सानन्दः श्रीदर्शनोऽभ्यधात् । मयाभिनन्दितमिदं त्वद्वाक्यं पूर्वकाङ्कितम् ॥
एतां तु परिणेष्यामि स्थानं प्राप्य यथाविधि । इत्यूचिवान्स तौ चोभौ हृष्टास्तामनयन्निशाम् ॥
प्रातश्च प्रस्थिताः सर्वे ततः प्रापुः क्रमेण ते । नगरं मालवेन्द्रस्य तस्य श्रीसेनभूपतेः ॥
तत्र प्रविविशुस्तेऽथ सद्यः आन्तागता गृहम् । विश्रान्तिहेतोः कस्याश्चिदृढाया द्विजयोषितः ॥
तत्र तैश्च प्रसङ्गोक्तनिजवृत्तान्तनामभिः । विनेव दृष्टा पृष्टा सा वृद्धयोषिदुवाच तान् ॥
अहं यशस्वती नाम राजसेवोपजीविनः । भार्या सत्यव्रताख्यस्य विप्रस्येहामळन्यया ॥
मृते भर्तर्यपुत्रायास्तस्या मे वृत्तयेऽमुना । तज्जीवनचतुमीगो दत्तो राज्ञा दयालुना ॥
अद्य चैष ममापुण्यैर्विश्वप्यायकरोऽपि सन् । गृहीतो राजशशभृद्वैद्यसाध्येन यक्ष्मणा ॥
मङ्गाश्चौषधयश्चस्मिन्क्रमन्ते नैव तद्विदाम् । एकेन तु प्रतिज्ञातमस्याग्रे मत्रवादिना ॥
यदि वीरः सहायो मे तादृग्भवति कोऽपि तत् । वेतालसाधनेनाहं रुजं हन्यामिमामिति ॥
ततो हतेऽपि पटहे यदा प्राप्तो न तादृशः । बीरः कोऽपि तदा राजा खचिवानेवमादिशत् ॥
कितवानां कृते योऽयमिह ख्यातो महामठः। आगन्तुकोऽत्र कितवो वीरश्चिन्त्यः स कश्चन ॥
कितवा निरपेक्षा हि दारबन्धुधनोज्झिताः । निर्भया वृक्षमूळादिशायिनो योगिनो यथा ॥
इति राज्ञा समादिटैर्मत्रिभिस्तन्मठाधिपः । तथैवोक्तो विचिनुते वीरमागन्तुकं सदा ॥
यूयं च कितवास्त्वं च तस्मिन्कर्मणि चेक्षः । तन्नयाम्यहमेवाद्य त्वां श्रीदर्शन तं मठम् ॥
सत्कारं प्राप्नुयास्स्वं च राजतो मम च त्वया । कृता भवेदुपकृतिर्मुखं प्राणान्तकृद्धि मे ॥
एवमुक्तवतीं तां च वृद्धां श्रीदर्शनोऽप्रवीत् । बाहुं शक्तोऽस्मि तत्कार्यं कर्तुं तन्नय मां मठम् ॥
एतच्छुत्वा सपद्मिष्ठं सा तं मुखरकान्वितम् । नीत्वा वृद्धा मठे तत्र मठाधिपतिमभ्यधात् ॥
श्राह्मणो धृतकारोऽयं राजार्थे मञ्जवादिनः । तस्य साहायके शक्तो वीरो देशान्तरागतः ॥
तच्छुत्वा मठपः पृष्टं तं तथेत्येव वादिनम् । श्रीदर्शनं स सत्कृत्य निनायाशु नृपान्तिकम् ॥
तत्र चावेदितस्तेन राजानं स ददर्श तम् । श्रीदर्शनः पाण्डुकृशं शशाङ्कमिव पार्वणम् ॥
राजापि प्रणतं भयमुपविष्टं विलोक्य तम्। आकारतुष्टः श्रीसेनो जाताश्वासो जगाद सः ॥
त्वद्यत्नादेष मे रोगो नाशमेष्यत्यसंशयम्। एतत्त्वद्दर्शनध्वस्तपीडा वक्ति हि मे तनुः ॥
तत्कुरुष्वार्य साहाय्यमित्युक्ते तेन भूभृता । देव किं नाम वस्त्वेतदिति श्रीदर्शनोऽब्रवीत् ॥
अथानाय्य स राजा तं मत्रवादिनमभ्यधात् । अयं वीरः सहायस्ते यत्वयोक्तं कुरुष्व तत् ॥
तच्छुत्वा मन्त्रवादी तं श्रीदर्शनमुवाच सः । वेताळाढ़ानसाहाय्ये समर्था भद्र चेदसि ॥
तत्त्वं कृष्णचतुर्दश्यामथैवास्यां निशागमे । इह श्मशानमागच्छेरन्तिकं मम सिद्धये ॥
इत्युक्त्वा स ततोऽयासीत्तपस्वी मत्रसाधकः। श्रीदर्शनोऽप्यगच्छत्तं मठमामय भूपतिम् ॥
तत्र पट्याि साकं भुक्त्वा मुखरकेण च । एकः कृपाणभृद्रात्रौ श्मशानं तजगाम सः॥
भूरिभूताकुलं शून्यमशिवं निनच्छिवम् । गाढान्धकारमालोकं कमप्युपचितं दधत् ॥
तत्रास्पदे विरुद्धानां वीरो भ्रान्त्वा ददर्श सः । श्रीदर्शनो मध्यभागस्थितं तं मन्त्रसाधकम् ॥
भस्मानुलिप्तसर्वाङ्ग धृतकेशोपवीतकम् । प्रेतवस्त्रकृतोष्णीषं संवीतासितवाससम् ॥
उपेत्यावेदितात्मा च स तं श्रीदर्शनस्ततः। आबद्धकक्ष्यः पप्रच्छ ब्रूहि किं करवाणि ते ॥
गच्छार्धक्रोशमात्रेऽस्ति पश्चिमायामितो दिशि । चिताग्नितापनिर्दग्धपल्लवः शिंशपातः ॥
तस्य स्थितः शवो मूले तमक्षतमिहानय । इति खोऽपि तमाह स्म साधको हृष्टमानसः ॥
ततस्तथेति स गतस्तत्र श्रीदर्शनो द्रुतम् । अन्येन नीयमानं तं केनापि शवमैक्षत ॥
धावित्वा तस्य च स्कन्धाच्चकर्ष तममुञ्चतः । सुश्च दाहं क,मे मित्रं नयस्येतमिति ब्रुवन् ॥

ततः सोऽपि द्वितीयोऽत्र तं श्रीदर्शनमब्रवीत् । न मोक्ष्यामि मम झेप मित्रं कोऽस्य भवानिति ॥ २८९
एवं तयोरुभयतः स्कन्धयोः कर्षतोः शवः । वेतालानुप्रविष्टः सन्नमुञ्चतैरवं रवम् ॥ २९०
तेन त्रस्तो द्वितीयः स हृत्स्फोटेन व्यपद्यत । श्रीदर्शनश्चचाराथ स गृहीत्वैव तं शवम् ॥ २९१
तावच्चात्र द्वितीयः स मृतोऽप्युत्थाय पूरुषः। वेताळाधिष्ठितो रुन्धैस्तं श्रीदर्शनमुक्तवान् ॥ २९२
तिष्ठ स्कन्धार्पितं कृत्वा मित्रं मे मा स्म गा इति । ततः स भूताविष्टं तं मत्वा दर्शनोऽभ्यधात् ॥ २९३
किं प्रमाणं तवैतस्य मित्रत्वे मित्रमेष मे । तच्छूत्वा सोऽपरोऽवादीत्प्रमाणमयमेव नौ ॥ २९४
श्रीदर्शनस्ततोऽवोचन्मित्रं स्वं तर्हि वक्त्यसौ । ततस्तत्स्कन्धवर्ती स सवेतालः शवोऽब्रवीत् ॥ २९५
अहमेवं ब्रुवे ममाहारं यः प्रयच्छति । क्षुधिताय स मे मित्रं स्वेच्छं नयतु मां च सः ॥ २९६
एतच्छुत्वा सवेतालो द्वितीयः सोऽवदच्छवः। मम नास्त्यस्य चेदस्ति तदाहारं ददातु ते ॥ २९७
तच्छुत्वाहं ददामीति वदन्यावत्तमेव सः। श्रीदर्शनो निजांसस्थवेतालाहारसिद्धये ॥ २९८
हन्ति खड्नेन तावत्स हन्यमानः स्वसिद्धितः। अन्तर्दधे द्वितीयोऽत्र सवेतालः शवस्तदा ॥ २९९
अथ श्रीदर्शनं तं स वेताळऽसस्थितोऽब्रवीत् । प्रतिपन्नमिदानीं मे भोजनं दीयतामिति ॥ ३००
ततो यदा न लेभेऽन्यन्मांसं श्रीदर्शनोऽत्र सः । भोजनाय ततस्तस्मै स्वमुत्कृत्यासिना ददौ ॥ ३०१
तेन तुष्टः स वेतालस्तमेवमवदत्तदा। प्रीतोऽस्मि ते महासत्व देहस्तेऽस्त्वयमक्षतः ॥ ३०२
नय मामधुना कार्यं तवैवेदं हि सेत्स्यति । स साधकस्तपस्वी तु स्वल्पसत्वो विनश्यति ॥ ३०३
इत्युक्तस्तेन भूवैव स स्वस्थाङ्गस्तदैव तम् । नीत्वा श्रीदर्शनस्तस्मै साधकाय समर्पयत् ॥ ३०५
स चाभिनन्द्य संपूज्य रक्तमाल्यानुलेपनैः। नरास्थिचूर्णलिखिते कोणन्यस्ताम्रकुम्भके ॥ ३०४
महतैलाज्वलद्वीपे मण्डले विपुलान्तरे । वेताळं तं तदोत्तानमात्तप्रेतततुं व्यधात् ॥ ३०५
वक्षस्थलोपविष्टश्च तस्यास्यकुहरेऽथ सः। नरास्थिसुक्खुवकरो होमं कर्तुं प्रचक्रमे ॥ ३०६
क्षणाच्च तस्य वेतालस्यास्याज्ज्वालोभूत्तदा । यथा स साधक त्रासादुत्थायापासरत्ततः ॥ ३०७
सन्त्वच्युतं च तं स्रस्तस्त्रुक्स्रुवं परिधाव्य सः। वेतालो व्यात्तवदनः साङ्गोपाङ्गं निगीर्णवान् ॥ ३०८
तदृष्ट्वा खङ्गमुद्यम्य यावच्छीदर्शनः स तम् । अभिधावति तावत्स वेतालस्तमभाषत॥ ३०९
भोः श्रीदर्शन धैर्येण तुष्टोऽस्म्येवंविधेन ते । तत्सर्षपान्गृहाण त्वमिमान्मन्मुखसंभवान् ॥ ३१०
एभिः शिरोनिबद्धेश्च पाणिस्थैश्चैष भूपतिः। निवृत्तयक्ष्मदोषार्तिः सद्य एव भविष्यति ॥ ३१२
त्वं चाचिरेण सर्वस्याः पृथ्व्या राजा भविष्यसि । इति तद्वचनं श्रुत्वा तं स श्रीदर्शनोऽभ्यधात् ॥ ३१३
साधकेन विनैतेन तत्र यास्याम्यहं कथम् । अनेन स हतः स्वार्थलोभादिति वदेतृपः ॥ ३१४
एवं श्रीदर्शनेनोक्ते वेतालः स जगाद तम् । वच्मि ते प्रत्ययं येन शुद्धिस्तव भविष्यति ॥ ३१५
इमं मृतं मन्निगीर्णमिहास्यैव शवस्य हि । उदरं पाटयित्वा त्वमन्तःस्थं दर्शयिष्यसि ॥ ३१६
इत्युक्त्वा स ययौ कापि वेतालोऽर्पितसर्षपः। निर्गत्यैव शवात्तस्माच्छवः सोऽप्यपतद्भुवि ॥ ३१७
स्वीकृत्य सर्षपान्सोऽपि गत्वा श्रीदर्शनस्ततः । सहायाध्युषिते तस्मिन्मठे रात्रिं निनाय ताम् ॥ ३१८
प्रगे राज्ञोऽन्तिकं गत्वा रात्रिवृत्तं निवेद्य तत् । मत्रिभ्योऽदर्शयनीत्वा साधकं तं शवोदरात् ॥ ३१९
ततो बबन्ध राज्ञस्तान्पाणौ मूर्तेि च सर्षपान् । तेन सोऽभूनृपो नष्टनिःशेषव्याधिनिर्युतः ॥ ३२०
अथ तुष्टः स नृपतिः श्रीसेनः प्राणदायिनम् । अनपत्यः सुतत्वेन तं श्रीदर्शनमग्रहीत् ॥ ३२१
अभ्यषिञ्चच्च तं वीरं यौवराज्ये तदैव सः। उप्तं सुकृतबीजं हि सुक्षेत्रेषु महाफलम् ॥ ३२२
ततः श्रीदर्शनः श्रीमानुपयेमे स तत्र ताम् । पद्मिष्ठां पूर्वसेवार्थं लक्ष्मीमिव सहागताम् ॥ ३२३
तया समं स भुजनो भोगान्मुखरकेण च । तद्धात्रा सोऽथ तत्रासीत्पृथ्वीं वीरोऽनुपालयन् ॥ ३२४
एकदा जलधेस्तीराम्राज्य रत्नविनायकम् । उपेन्द्रशक्तिरानीय ददौ तस्मै महावणिक् ॥ ३२५
तमनघं समालोक्य युवराजः स भक्तितः । तत्र प्रतिष्ठापितवान्विभवेनातिभूयसा ॥ ३२६
च विदधे मिलिताखिलमानवम् ।
ददै प्रामसहस्त्रं च नित्यभोगाय तत्र सः । यात्रोत्सवं

नृत्तवादित्रगीतैश्च तत्र सातिशयैर्निशि । परितुष्टो गणानेचमादिदेश गणाधिपः ॥
मत्प्रसादाद्यं भावी सम्राट् श्रीदर्शनो भुवि । तदिदस्यपराम्भोधौ हंसद्वीपमिति श्रुतम् ॥
द्वीपं तत्रास्ति च क्ष्माभृदनङ्गेयसंज्ञकः । अनङ्गमजरीत्यस्ति स्त्रीरत्नं तस्य चात्मजा ॥
मद्भक्ता सा च कन्या मामचिंत्वा याचते सदा । सर्वपृथ्वीश्वरं देहि पतिं मे भगवन्निति ॥
अतः श्रीदर्शनेनैतां पत्या संयोजयाम्यहम् । उभयोरेतयोरेवं दत्तं भक्तिफलं भवेत् ॥
तस्माच्छीदर्शनस्तत्र नीत्वा युष्माभिरेतयोः । अन्योन्यर्शनं युक्त्या संपाद्यनीयतां द्रुतम् ॥
संयोगस्तु शनैः सम्यङ्मेण भवितानयोः । अत्रैव तु स नास्येव भवितव्यं हि तत्तथा ॥
किं चैवं वणिजोऽप्यस्य प्रतिमाप्रापकस्य मे । उपेन्द्रशक्तेरस्येव विहिता काप्युपक्रिया ॥
एवं गणेशेनादिष्टा गणा रात्रौ तदैव तम् । सुतं श्रीदर्शनं निन्युर्दसीयं स्वसिद्धितः॥
तत्र चानङ्गमजयोस्तं प्रवेश्यैव वासके । सुम्नायाः शयने तस्या राजपुत्र्या न्यवेशयन् ॥
प्रबुद्धः स क्षणात्तत्र ज्वलद्रत्नप्रदीपके । द्योतमानवितानादिनानानर्थमहमणैः ॥
राजावर्तापलश्यामतले सद्वासवेश्मनि । पर्यङ्कशयने घौतसितपद्मोत्तरच्छदे ॥
शयानाममृतस्यन्दसुन्द्र प्रसरद्युतिम् । सर्वतः प्रस्फुरत्तारतरावलिमनोरमे ॥
गगने धवलाम्भोदशकलोत्सङ्गवर्तिनीम् । शरच्छशभृतो मूर्तिमिवानन्दकरी दृशोः ॥
श्रीदर्शनस्तां सहसा दर्शानङ्गमञ्जरीम् । हृष्टविस्मितविभ्रान्तश्चिन्तयामास च क्षणम् ॥
के सुप्तः क प्रबुद्धोऽस्मि किमिदं केयमङ्गना । स्वप्नो ध्रुवमसौ सोऽपि वरमस्वयमीदृशः ॥
प्रबोध्य तदिमां तावत्पश्यामीति विविच्य सः। नुदति स्म शनैरंसे पाणिनानङ्गमञ्जरीम् ॥
सापि तस्य करस्पर्शादिन्दोरिव कुमुद्वती । व्यालोलनेत्रभ्रमरा प्रबोधं प्राप तत्क्षणम् ॥
दृष्ट्वा च तं क्षणं दध्यैौ कोऽयं दिव्याकृतिर्भवेत् । दुष्प्रवेशे प्रविष्टोऽत्र देवो नूनमसाविति ॥
उत्थाय चैतं पप्रच्छ संभ्रमप्रश्रयाकुळा । कस्त्वं कस्मास्कथं चेहू प्रविष्टोऽस्युच्यतामिति ॥
ततः श्रीदर्शनेनोक्ते स्वोदन्ते साप्यवोचत । तत्पृष्टा सुन्दरी चास्मै देशनामान्वयान्निजान् ॥
सोत्कावन्योन्यसंत्यक्तस्वप्नभ्रान्ती ततश्च तौ । भूषणानां विनिमयं चक्रतुर्निश्चयाप्तये ॥
अथोभावपि गान्धर्वविवाहोत्सुकमानसौ । ते गणा मोहयित्वा तौ निन्युर्निद्रावशं तदा ॥
जातनिद्रं गृहीत्वा च तं तु श्रीदर्शनं ततः । स्वगृहं प्रापयामासुस्तदैवाप्राप्तवाञ्छितम् ॥
तत्रापगतनिद्रश्च धाम्नि श्रीदर्शनो निजे । स्थितः ख्याभरणैर्युक्तं दृष्ट्वात्मानं व्यचिन्तयत् ॥
अहो किमेतत्क नु सा हंसद्वीपेश्वरात्मजा । क तद्वासगृहं दिव्यं काइं पुनरिहैव च ॥
न च स्वप्नः स यत्तानि तदीयाभरणानि मे । तिष्ठन्त्येतानि तनूनं विलासः कोऽप्ययं विधेः ॥
इत्यादि चिन्तयन्पत्न्या पृष्टः सुप्तप्रबुद्धया । पद्मिष्ठया धीर्यमाणः साध्व्या तां सोऽनयन्निशाम् ॥
प्रातश्च सर्वे राज्ञेऽपि श्रीसेनाय तदब्रवीत् । अनङ्गमञ्जरीनामचिह्निताभरणान्वितः ॥
राजापि तत्प्रियैषी स इंसट्टपं गवेषयन् । मार्गे दत्वापि पटहं नोपलेभे कुतश्चन ॥
ततः श्रीदर्शनस्तत्र स विनानङ्गमञ्जरीम् । आसीत्स्मरज्यराक्रान्तः सर्वभोगपराङ्मुखः ॥
नाहारं श्रद्दधे पश्यन्ना हारं तदलंकृतीः। स्वापं जहवपश्यंस्तु स्वापं तन्मुखपङ्कजम् ॥
अत्रान्तरे च सा तत्र हंसीषे नृपात्मजा । तूर्यशब्दैः प्रबुबुधे प्रभातेऽनङ्गमञ्जरी ॥
स्मृत्वा तद्रात्रिवृतं सा दृष्टा चलंकृतां तनुम् । श्रीदर्शनालंकरणैश्विन्सामौत्सुक्यतो ययौ ॥
स्वप्नभ्रान्तिहरैर्दत्तप्रेमभिर्दूर्लभे जने । एभिराभरणैर्नातास्म्यहं जीवितसंशयम् ॥
इत्यादि चिन्तयन्तीं तां पुरुषाभरणैर्युताम् । पितानङ्गदयोऽकस्मात्प्रविश्यात्र व्यलोकयत् ॥
वाससाच्छादिताङ्गीं च लज्जयावनतां ततः। पप्रच्छोत्सङ्गमारोप्य स तां राजातिवत्सलः ॥
किमयं पुत्रि पुंवेषः किं त्रपा चेदृशी च । मा कृथा मर्याविश्वासं बद्धाः प्राणा हि मे त्वयि ॥
इत्यादिभिः प्रियालापैस्तेन मन्दीकृतत्रषा। पित्रा शनैस्तं वृत्तान्तं कृत्तं तस्मै शशंस सा ॥

सोऽस्याः पिता राजा तमानुषगोचरम् । इन्द्रजालमिवावैत्य ययौ कर्तव्यसंशयम् ॥ ३६७
तच्च पप्रच्छ सुप्रीतं सिद्धयोगिनम् । महाव्रतधरं ब्रह्मसोमं नाम स्वदेशजम् ॥ ३६८
क्ष्य प्रणिधानेन नृपं तं तापसोऽभ्यधात् । मालयात्यमानिन्ये गणैः श्रीदर्शनो नृपः ॥ ३६९
रः प्रसन्नो हि त्वत्पुत्र्यास्तस्य चोभयोः । तत्प्रसादाच्च राजा स सार्वभौमो भविष्यति ॥ ३७०
घनीयो दुहितुस्तव भर्ता स तादृशः । इत्युक्ते ज्ञानिना तेन प्रवो राजा जगाद तम् ॥ ३७१
लवः क्क भगवन्हंसद्वीपो महानयम् । पन्था दुर्गश्व कार्यं च नेदं कालान्तरक्षमम् ॥ ३७२
परो नित्यं त्वमेवात्र गतिर्मम । इति राज्ञा स विज्ञप्तस्तपस्वी भक्तवत्सलः ॥ ३७३
इं साधयाम्येतदित्युक्त्वान्तर्दधे ततः । क्षणच मालवं प्राप पुरं श्रीसेनभूभृतः ॥ ३७४
स्मिन्प्रविश्यैव श्रीदर्शनविनिर्मिते । देवागारे गणाधीशं प्रणम्योपविवेश सः॥ ३७५
स्तु तुभ्यं नक्षत्रमालामण्डितमूर्धने । सुमेरुशिखराभाय कल्याणमयमूर्तये ॥ ३७६
नृत्तोत्सवोत्क्षिप्तसरलाग्रंलिहं तव । करं त्रिभुवनागारधारणस्तम्भसंनिभम् ॥ ३७७
सर्वसिद्धीनां विन्नान्तक नमाम्यहम् । पृथुलोदरकुम्भं ते पन्नगाभरणं वपुः ॥ ३७८
त्र स यावच्च गणेशं स्तौति तापसः । तावत्तत्प्रतिमानेतुः पुत्रस्तस्य वणिक्पतेः ॥ ३७९
शक्तेरुद्दमचिरोन्मादविष्टद्वलः । भ्राम्यन्महेन्द्रशक्त्याख्यो विवेशात्रैव दैवतः ॥ ३८०
यावद्रहीतुं च तमेव स तपस्विनम् । ततः स पाणिना तत्र तपस्वी तमताडयत् ॥ ३८१
न्यस्तमन्त्रेण पाणिना तस्य ताडितः। शान्तोन्मादस्तथैवभूखस्थबुद्धिर्वणिक्सुतः ॥ ३८२
जश्च स ततो निर्गत्यैव दिगम्बरः। हस्ताच्छादितकौपीनो जगाम स्वगृहं प्रति ॥ ३८३
ॐ लोकतो बुट्टा समेत्यानन्दनिर्भरः। उपेन्द्रशक्तिः स्यषिता तमनैषीन्निजं गृहम् ॥ ३८४
स्नपयित्वा च कृत्वा वस्त्राद्यलंकृतम् । तद्युक्तस्तापसं तं स ब्रह्मसोममुपाययौ ॥ ३८५
पञ्च बह्वस्मै धनं पुत्रप्रदायिने । स तु तनैव जग्राह तापसो दिव्यसिद्धिभृत् ॥ ३८६
तरे च तद्वद्वा तमुपागात्तपस्विनम् । श्रीदर्शनान्वितो भक्त्या श्रीसेननृपतिः स्वयम् ॥ ३८७
य स्तुतिं कृत्वा तं स राजा व्यजिज्ञपत् । संपन्ना वणिजस्तवत्पुत्रस्वास्थ्यादुपक्रिया ॥ ३८८
गमनादस्य तन्ममापि तथा कुरु । यथा श्रीदर्शनस्यास्य मत्सूनोः कुशलं भवेत् ॥ ३८९
नार्थितो राज्ञा तापसः सोऽब्रवीद्ध सन् । राजन्किमस्य चरस्य करोम्यहमभीप्सितम् ॥ ३९०
जपुत्र्या हृदयं मुषित्वाभरणानि च । रात्रावनङ्गमञ्जर्या हंसीपादिहागतः ॥ ३९१
त्वद्वचः कार्यं मयेत्युक्त्या प्रकोष्ठतः । श्रीदर्शनं तमादाय तापसोऽन्तर्दधेऽथ सः ॥ ३९२
य हंसीपं च राज्ञोऽनङ्गोदयस्य तम् । प्रावेशयद्राजधानीं तत्सुताभरणैर्युतम् ॥ ३९३
भ्यनन्दत्तं राजा प्राप्तं श्रीदर्शनं तदा। हृष्टः पूर्व तमभ्यच्ये पादनम्नस्तपस्विनम् ॥ ३९४
| तां सुतां तस्मै पुण्याहेऽनङ्गमञ्जरीम् । श्रीदर्शनाय रत्नौघमालिनीं वसुधाभिव ॥ ३९५
द्धा समेतं च तं स जामातरं पुनः । मालवं प्रापयामास शक्त्या तस्य तपस्विनः ॥ ३९६
प्तश्च स ततः कान्ताद्वितयसंगतः । श्रीदर्शनः सुखं तस्थौ हृष्टराजाभिनन्दितः ॥ ३९७
तस्मिञ्श्रीसेने राज्ञि लोकान्तरं गते । तद्राज्यं प्राप्य पृथिवीं कृत्स्नां वीरो जिगाय सः ॥ ३९८
दितसाम्राज्यः स तयोर्भार्ययोर्घयोः। पशिष्टानङ्गमञ्जर्यास्तनयौ द्वावजीजनत् ॥ ३९९
योः पद्मसेनं नाम्ना स कृतवानृपः । अनङ्गसेनमपरं वृद्धिं तौ चात्र नीतवान् ॥ ४००
झाले च देवीभ्यां सह सोऽभ्यन्तरे स्थितः । श्रीदर्शनोऽऋणोद्राजा विप्रस्याक्रन्दितं बहिः ॥ ४०१
तं च पप्रच्छ विप्रमाक्रन्दकारणम् । ततः स दर्शितोद्वेगो विप्रस्तमिदमब्रवीत् ॥ ४०२
रीप्तशिखोऽग्निमें सोऽट्टहसमुचाधुना । सञ्जयोतिधूमलेखोऽपि काळ मेघेन नाशितः ॥ ४०३
या दृष्टनष्टोऽभूद्राह्मणः सोऽत्र तंरक्षणम् । किमेतदुक्तमेतेन क गतश्चेति विस्मयात् ॥ ४०४
राजा धृते च तावद्देव्यावशङ्कितम् । धाराश्रुणा रुदन्यौ ते तस्य पञ्चत्वभीषतुः ॥ ४०५

तदृष्टशनिपातोतुं सहसा स महीपतिः । हा हा किमिदमित्यार्ता विलपन्नपतद्भुवि ॥ ४०६
पतितं च तमादाय पार्श्वगा निन्युरन्यतः। देव्योश्च वह्निसंस्कारं नीत्वा मुखको व्यधात् ॥ ४०७
लब्धसंज्ञोऽनुशोच्याथ भायै ते सुचिरं नृपः। तयोर्निर्वर्तयामास ख स्नेहादौर्वदैहिकम् ॥ ४०८
बाष्पदुर्दिनबद्धान्धकारं नीस्वा च वखरम् । द्वाभ्यां विभज्य पुत्राभ्यां पृथ्वीराज्यं ददौ द्विधा ॥ ४०९
ततो निर्गत्य नगरात्प्रकृतीरनुयायिनीः। निवर्षे जातवैराग्यः शिश्रिये तपसे वनम् ॥ ४१०
फलमूलाशनस्तत्र वसजातु यदृच्छया । भ्रमन्सोऽन्तिकमेकस्य प्राप न्यग्रोधशाखिनः ॥ ४११
तत्र प्राप्तमकस्मात्तं निर्गत्यैव तरोस्ततः । ऊचतुर्दिव्यरूपे द्वे फलमूलकरे स्त्रियौ ॥ ४१२
राजन्नेहि गृह्यैतान्यद्य मूलफलानि नौ । तच्छुत्वा सोऽब्रवीद्धृतं तावन्मे के युवामिति ॥ ४१३
ततस्ते दिव्यनायौं तमूचतुस्तर्हि नौ गृहम् । ऍहि प्रविश्य तत्रैतद्वक्ष्यामस्ते यथातथम् ॥ ४१४
तच्छुत्वा स तथेत्युक्त्वा ताभ्यां श्रीदर्शनः सह । प्रविष्टोऽत्र दर्शान्तर्दिव्यं हेममयं पुरम् ॥ ४१५
विश्रान्तस्तत्र दिव्यानि भुक्तवांश्च फलानि सः । नारीभ्यां जगदे ताभ्यामिदानीं नृपते श्रुणु ॥ ४१६
आसीत्कमलगर्भाख्यः प्रतिष्ठाने पुरा द्विजः । तस्याभूतां च भार्ये द्वे एका पथ्या बळापरा ॥ ४१७
जराक्रान्ताश्च कालेन ते भार्यापतयस्त्रयः । पर्यन्ते विविशुर्वहिं सहन्योन्यनुरागिणः ॥ ४१८
भार्यापतित्वं सर्वस्मिन्भूयाज्जन्मनि नः प्रभो । इति प्रार्थेत तर्मिश्च काले तैरनलाद्वरः ॥ ४१९
ततः कमळगभऽसौ यक्षयोनावजायत । प्रदीप्ताक्षस्य यक्षस्य पुत्रो दीप्तशिखाभिधः ॥ ४२०
कनीयानट्टहासस्य भ्राता तीव्रतपोबलात् । तदर्थं अपि ते पथ्याबले यक्षपतेः सुते ॥ ४२१
धूमकेत्वभिधानस्य जज्ञाते यक्षकन्यके । ज्योतिर्वैखाभिधानैका धूमलेखेति चापरा ॥ ४२२
कालेन च भगिन्यौ ते कन्यके प्राप्तयौवने । भर्नर्थे तपसा गत्वारण्येऽतोषयतां हरम् ॥ ४२३
स तुष्टो दर्शनं दत्त्वा देवस्ते द्वे समादिशत् । सममेव प्रविश्यानिं युवाभ्यां पूर्वजन्मनि ॥ ४२४
येन साकं वृतं भार्यापतित्वं सर्वजन्मसु । स वां यक्षोऽट्टहासस्य भ्राता दीप्तशिखाभिधः ॥ ४२५
जातः स स्खमिशापेन पुनर्मर्यत्वमागतः । जातः श्रीदर्शनो नाम तद्युवामपि गच्छतम् ॥ ४२६
भवेतां सर्वलोकेऽस्य भार्ये शापक्षये पुनः । यूयं च भार्यापतयो यक्षाः सर्वे भविष्यथ ॥ ४२७
इति गौरीपतेर्वाक्यादुभे ते यक्षकन्यके । पद्मिष्ठानङ्गमञ्जर्यावजायेतां भुवस्तले ॥ ४२८
श्रीदर्शनस्य भार्यात्वं प्राप्ते सत्यौ च ते चिरात् । एत्य तेनाट्टहासेन युक्त्या ब्राह्मणरूपिणा ॥ ४२९
श्लिष्टोक्त्या स्मारिते दैवाज्जातिं नामान्युदीर्यं यत् । तेन ते तां तनं त्यक्त्वा यक्षिणीत्वमुपागते ॥ ४३०
ते चवां त्वमिमे विद्धि भवान्दीप्तशिखश्च सः । इत्युक्त एव ताभ्यां तां जातिं श्रीदर्शनोऽस्मरत् ॥ ४३१
संपन्नश्च ततः सद्यो यक्षो दीप्तशिखोऽत्र सः । प्राप्तश्च ताभ्यां भार्याभ्यां संयोगं विधिवत्पुनः ॥ ४३२
तमिमं विद्धि मां यज्ञे विचित्रकथ ते इमे । ज्योतिर्लेखां तथा धूमलेखां जानीहि मे प्रिये ॥ ४३३
तदेवं मादृशां देववंशजानामपीदृशम् । सुखदुःखं भवेकामं मानुषाणां कथेव का ॥ ४३४
युष्माकं चाचिराद्वत्स भविष्यति समागमः । भत्री मृगाङ्कदत्तेन मा विषादमतः कृथाः ॥ ४३५
तघातिथ्यहेतोरास्थामिदं हि मे । भौमं धाम तदास्स्वेह करिष्येऽभिमतं ॥ ४३६
ततो यास्यामि कैलासं स्वं धामेति निजां कथाम् । उक्त्वा स यक्षो मां तत्र कंचित्कार्मुपाचरत् ॥ ४३७
अद्य युष्मानिह प्राप्ताञ्ज्ञात्वा रात्रौ स सन्मतिः । सुप्तानां भवतां मध्ये सुम्नमानीय मां न्यधात् ॥ ४३८
ततो दृष्टोऽस्मि युष्याभियूयं दृष्टा मयापि च । इत्येष युष्मद्विश्लेषे वृत्तान्तो देव मामकः ॥ ४३९
          इति निजसचिवान्निशम्य तस्मान्निशि स विचित्रकथायथार्थनाम्नः ।
          सुखमभजतीव राजपुत्रः सममपरैः सचिवैर्मुगाङ्कदत्तः ।
          नीत्वात्र रात्रिगटवीभुवि नागशापविश्लेषितान्मिलितशेषसखीन्विचिन्वन् ।
          अभ्युज्जयिन्युचलश्च शशाङ्कवल्या लाभाय सोऽर्पितमतिः सह तैर्वयस्यैः ।।

इति महाक्रविसोमदेवभट्ठविरचिते कथासरित्सागरे शशाङ्कवतीलचके षष्ठस्तरङ्गः।


_____

}

सप्तमतरङः


तैः सचिवैर्युक्तः क्रमाच्छुत्तधिपञ्चमैः । मृगाङ्कवतस्तस्यां स गच्छन्विन्ध्याटवीभुवि ॥ १
प सफलनिग्धतरुच्छायमनोरमम् । एकं काननमच्छाच्छस्वादुशीतजलशयम् ॥ २
स्नातः ससचिवो भुक्तनानाफलश्च सः । एकदेशे लताछन्ने समालापमिवाश्रुणोत् ॥ ३
v ददाति यावच्च दृष्टि तत्र लतान्तरे । तावद्ददर्श तत्रान्तर्महान्तं वरवारणम् ॥ ४
सयन्तं पुरुषं पथि श्रान्तमच्चक्षुषम् । करेणोपाहृतैस्तोयैः फलैः कर्णानिलैस्तथा ॥ ५
किचित्समाश्वस्तो भवानिति च तं मुहुः। साधुमानुषवत्प्रीत्या वदन्तं व्यक्तया गिरा ॥ ६
ट्वा स सखीनाह राजपुत्रः सविस्मयः। पश्यत क्क गजो वन्यः काचारो मानुषोचितः ॥ ७
यं कोऽप्ययं हेतोः कुतोऽप्येवमिह स्थितः । अयं प्रचण्डशक्तेश्च सख्युः सुसदृशः पुमान् ॥ ८
वन्ध एष तत्क्षिप्रं पश्याम इति तान्सखीन् । उक्त्वा मृगाङ्कदत्तोऽत्र तस्थौ धृण्वन्नलक्षितः ॥ ९
स तं समाश्वस्तमन्धं पप्रच्छ वारणः । कस्त्वं कथमिहायातोऽस्यन्धः सन्कथ्यतामिति ॥ १०
सोऽपि जगादैतं पुमानन्धो गजोत्तमम् । अस्तीहामरदत्ताख्यो राजायोध्यापुरीपतिः ॥ ११
झदत्त इत्यस्ति तस्योत्तमगुणः सुतः। तस्य प्रचण्डशक्त्याख्यो भृत्योऽहं शुभजन्मनः ॥ १२
जपुत्रः केनापि कारणेन स्वदेशतः । पित्रा निर्वासितोऽस्माभिः सहायैर्दशभिर्युतः ॥ १३
शाङ्कवतीहेतोर्वयमुज्जयिनीं ततः । प्रस्थिता नागशापेन सर्वेऽटव्यां वियोजिताः ॥ १४
चान्धत्वमायातस्तच्छापेन परिभ्रमन् । इह प्राप्तो यथालब्धफलमूलजलाशनः ॥ १५
दिपातानशनैभृत्युरिष्टतमोऽपि मे । अनुभावयता लेशं न दत्तो बत वेधसा॥ १६
त्वद्य यथा शान्तं क्षुदुःखं त्वत्प्रसादतः। तथान्ध्यमपि मे शाम्यत्किमपि त्वं हि दैवतम् ॥ १७
के तेन संजातनिश्चयो हर्षशोकयोः। मृगाङ्कदत्तो मध्यस्थः सचिवांस्तानभाषत ॥ १८
डशक्तिरेवायं कष्टमेतां दशां गतः । न चैष संभावयितुं युक्तो नस्त्वरयाधुना ॥ १९
गकारमस्यैष द्विपः कुर्वीत जातुचित् । अस्मान्छ वा त्वसौ नश्येद्रष्टव्योऽन्तस्तदत्र नः ॥ २०
त्वा सानुगः श्रुण्वंस्तस्थौ राजसुतोऽत्र सः। प्रचण्डशक्तिश्च ततस्तं स पप्रच्छ वारणम् ॥ २१
।ों बृहि वृत्तान्तं महास्मन्मम को भवान्। कैषा ते गजता वाक्च समदस्यापि निर्मदा ॥ २२
5ण्यं स निःश्वस्य गजेन्द्रस्तमभाषत । शृण्विसं निजवृत्तान्तमामूळाकथयामि ते ॥ २३
मेकलव्यायां पुरा श्रुतधराभिधः । राजाभूत्तस्य चाभूतां सुतैौ द्वौ भार्ययोर्घयोः ॥ २४
शीलधरं नाम ज्येष्ठं तस्मिन्दिवं गते । राज्यात्सत्यधरो नाम कनीयान्निरवासयत् ॥ २५
| शीलधरो गत्वा तेनामर्षेण शंकरम् । आराध्य तपसा तुष्टात्तस्माद्वरमयाचत ॥ २६
सं देव गन्धर्वो येनाम्बरचरो भवन् । तं सत्यधरदायादं हन्याभेवावहेलया ॥ २७
वा भगवानेवं शंभुरादिशति स्म तम् । एतत्ते भावि किं त्वद्य स शत्रुस्ते मृतः स्वयम् ॥ २८
यते च राढायां पुनरुप्रभटस्य सः । नृपस्य पुत्रः समरभटो नाम पितृप्रियः ॥ २९
भीमभटो नाम तस्य द्वैमातुरोऽग्रजः । भ्राता जनिष्यते तं च हत्वा राज्यं करिष्यसि ॥ ३०
प्रेण त्वया चैतद्यतस्ततं तपस्ततः । मुनिशापात्पदभ्रो बन्यो हस्ती भविष्यसि ॥ ३१
स्मरो व्यक्तवाच भवानाश्वासयिष्यति । यद्वसन्नमतिथिं स्ववृत्तान्तं च वक्ष्यति ॥ ३२
गजत्वान्निर्मुक्तो गन्धर्वस्वं भविष्यसि । उपकारश्च तस्यापि भविष्यत्यतिथेस्तदा ॥ ३३
देश्य तिरोभूते भगं शीलधरोऽत्र सः। दृष्ट्रा चिरतपःक्षीणां गङ्गायां तनुमक्षिपत् ॥ ३४
"तरे कथासंधौ पूर्वोद्दिष्टस्य भूपतेः। तस्योग्रभटसंज्ञस्य राढायां पुरि तुल्यया ॥ ३५
माख्यया देव्या समं निवसतः सुखम् । पार्श्व देशान्तरादागाल्लासको नाम नर्तकः ॥ ३६
नाट्यप्रयोगं तं राज्ञे तस्मायर्शयत् । दैत्यानां हरिणा यत्र हृतं स्त्रीरूपिणामृतम् ॥ ३७
आमृतिकाभूमौ नृत्यन्तीं नर्तकस्य सः। ददर्श तनयां तस्य नाम्ना लास्यवतीं नृपः ॥ ३८

तस्याः स रूपं दृश्चैव विश्वभित नवम् । सव्यामृताया इव तद्राजा कासवशं ययौ ॥
नृत्तान्ते च धनं भूरि तटिपत्रं प्रवितीर्थे सः । प्रावेशयत्तां तत्कालं कन्यामन्तःपुरं स्वकम् ॥
ततस्तया स नर्तक्या विहितोद्वाहया सह । लास्यचर्या नृपस्तस्थौ तन्मुखासक्तलोचनः ॥
एकदा स यजुःखामिसंशं प्राह पुरोहितम् । पुत्रो नास्तीह मे तन्वं पुत्रेष्टिं मम कुर्विति ॥
ततस्तथेति विधिवत्तामिष्टं तस्य भूपतेः । पुरोहितः स विधे विद्वद्भिर्गणैः सह ॥
प्राशयन्मात्रपूतं च तद्देवीं तां मनोरमाम् । भाशमभ्यं चोज्यैष्ठां स पूर्वाराधितस्तया ॥
शेषं तस्यै द्वितीयस्यै लास्यवत्यै ददौ च सः। ततश्च तौ तयोः शीलधसख्यधरावुभौ ॥
उभयोरुदरे राश्योः पूर्वोक्तौ संबभूवतुः । प्राप्ते च समये चात्र देवी तस्य महीपतेः ॥
मनोरमा प्रसूते स्म पुत्रं कल्याणलक्षणम् । एष भीमभटो नाम जातः ख्यातयशा नृपः ॥
इत्युच्चचार तत्कालं सुस्पष्टा भारती दिवः । ततोऽन्येद्युः प्रदुषुवे सापि लास्यवती सुतम् ॥
पिता च स नाम्नाकरोपः । अथ तौ कृतसंस्करायवर्धतां शनैः शिश ॥
तं समरभटं
ज्येष्ठो भीमभटस्तं तु कनिष्ठमजथ हूणैः । तत्संघर्षेण चान्योन्यं तयोर्वैरमवर्धत ॥
एकदा बाहुना बाहुयुद्धकेलौ समत्सरः । हन्ति स्म कण्ठे समरभटो भीमभटं हठात् ॥
ततो भीमभटः क्रोधाद्भुजाभ्यां परिवेश तम् । न्यधाद्धक्षिप्य समरभटं चटदितेि क्षितौ॥
स तेनाभिहतो गाढं सर्वद्वारैरसृग्वमन् । समुत्थायान्किं मातुर्जातोऽभून्निजसेवकैः ॥। ॥
सा तं च बुद्ध्वा च वृत्तान्तं स्नेहकातरा । तस्य मूर्धनि मूर्धानमासज्य प्रारु-दृशम् ॥
दृष्ट्वा
तावद्राज्ञा प्रविष्टेन तदृष्टाकुलचेतसा । किमेतदिति पृष्टा सा लास्यबयेवमब्रवीत् ॥
इयं भीमभटेनास्य ऋतावस्था सुतस्य मे । सदा चाभिभवत्यैनं न चाहं देव वच्मि ते ॥
इदं दृष्टः तु जानेऽहं तवैव स्याच्छिवं कथम् । तस्मिन्नेवंविधे पुत्रे विचारयतु वा भवान् ॥
एवं तयोक्तः प्रियया स तमुग्रभटो नृपः । क्रुद्धो भीमभटं स्वात्मसंनिकर्षाभ्यवरथत् ॥
हृतवृत्तिं च कृत्वैनं राजपुत्रशतं व्यधात् । रक्षार्थं तस्य समरभटस्य सपरिच्छदम् ॥
स्वाधीनं चाकरोत्तस्य भाण्डागारं कनीयसः । तं तु भीमभटं ज्येष्ठं सर्वाकारमपाकरोत् ॥
ततो माता तमाहूय सा वक्ति स्म मनोरमा। नर्तकीरगिणा तावत्पित्रा त्वं परिवर्जितः ॥
तन्मातामहशालां त्वं गच्छ पाटलिपुत्रकम् । तत्र मातामहः स्वं ते राज्यं दास्यव्यपुत्रकः ॥
इह त्वां चैष समरभटो हन्याद्रिपुर्बली । इति मातुर्वचः श्रुत्वा तां स भीमभटोऽब्रवीत् ॥
क्षत्रियः सन्न देशं स्वं त्यक्ष्यामि क्लीबवद्भयात् । धीरा भवास्च कः शक्तो बराको मां प्रबाधितुम् ॥
इत्युक्तवन्तं तं माता साश्रवीत्तfर्ह भूयसः । सहायान्कुरू रक्षार्थं सदीयैस्स्वं धनैरिति ॥
ततो भीमभटोऽवादीदेतदम्ब न शोभते । एवं हि सत्यं तातस्य प्रातिपक्ष्यं शृतं भवेत् ॥
तन्मे वदाशिचैव स्याकल्याणं निर्द्रता भव । इत्याश्वस्य स तां भीमभटो निरगमत्ततः ॥
तावच्च तत्र बुङ तत्पौराः सर्वे व्यचिन्तयन् । अनौचित्यं परं राज्ञा कृतं भीमभटस्य तु ॥
नैवास्य राज्यं समरभटो हर्तुं प्रगल्भते । तदैष पूर्वसेवायाः कालो भीमभटस्य नः ॥
इति निश्चित्य गुप्तं ते पौरा भीमभटं धनैः । तथापुष्यन्यथा सोऽत्र सस्थौ भृत्यैः समं सुखम् ॥
कनिष्टः स तु तस्यासीद्धमेव निरूपयन् । पितुः परिच्छदकृतः परिकल्प्य तदाशयम् ॥
तावच्च शङ्कदन्ताख्यो विप्रः शूरो युवा धनी । द्वयोर्वयस्यः समरभटमेत्य तमब्रवीत् ॥
भ्रात्रा वैरं न युक्तं ते नैष धर्मो न च त्वया । ज्यायान्स बाधितुं शक्यः स्यादकीर्तिः परं तव ॥
इति ब्रुवन्नधिक्षिप्य स तेन निरभर्यत । हितोपदेशो मूर्धस्य कोपायैव न शान्तये ॥
ततस्तत्कोपतो गत्वा धीरस्तद्विजिगीषया । शक्तो व्यधादेकसख्यं भीमभटेन सः ॥
अथात्र मणिदत्ताख्यः कोऽपि देशान्तरागतः । आनीतवानश्वरत्नमेकभत्युतमं वणिङ् ॥
शशाङ्कधवलं शुद्धशङ्कादिश्रव्यनिःस्वनम् । दुग्धाब्धेरिव कल्लोळजालमुच्छूितमुत्थितम् ॥

बमानैः समायुक्तचूडामण्यङ्गदादिभिः । गन्धर्वकुलसंभूतिसंसिद्धेरिव भूषितम् ॥ ७८
ख्यातं शङ्कदत्तेन तं च गत्वा हयोत्तमम् । क्रीणाति स्म धनैर्भामभटस्तस्माद्वणिग्वरात् ॥ ७९
ऋणं चात्र समरभटो बुबा तदैत्य सः। मूल्येन द्विगुणेनायं वणिजो मार्गति स्म तम् ॥ ८०
तन्त्रीकृतं तं च तस्मै नादाद्वणिग्यदा । तदा सोऽधं बलान्नेतुं तं प्रावर्तत मत्सरात् ॥ ८१
भयोस्तयो राजपुत्रयोः शस्त्रपाणिषु । ध्रयेषु धावितेष्वत्र समभूद्युद्धमुद्धतम् ॥ ८२
( भीमभडोच्चण्डदोर्दण्डनिहतानुगः । त्यक्त्वा हयं स समरभटोऽभज्यत तद्भयात् ॥ ८३
भूयमानं च घावित्वा केशेष्वाकृष्य पृष्ठतः । निहन्ति शङ्कदत्तस्तं यावन्मन्युभराकुलः ॥ ८४
बीमभटः पश्चादुपेत्यैनं न्यवारयत् । आस्तां संप्रति तातस्य दुःखमेवं भवेदिति ॥ ८५
ः स शख़ुदत्तेन मुक्तो रक्तं व्रणैर्वमन् । त्रस्तः पलाय्य समरभटः पार्थमगात्पितुः ॥ ८६
स्वीकृताधं तं वीरं भीमभटं क्षणात् । उपेत्य ब्राह्मणः कश्चिीत्वा विजनमब्रवीत् ॥ ८७
ता मनोरमा देवी यजुःस्वामी पुरोहितः। पितृमी स सुमतिस्स्वामिदं ब्रुवतेऽधुना ॥ ८८
नासि यादृशो वत्स राजा स्वयि विशेषतः । अस्मिन्व्यतिकरे वृत्ते शत्रुतमेव ते गतः ॥ ८९
£त्मानं च धर्मं च यशश्च यदि रक्षसि । आयतिं यदि जानासि यद्यस्मान्मन्यसे हितान् ॥ ९०
|कॅऽस्तं गतो यावदितस्तावदलक्षितः । निर्गत्य सांप्रतं सिद्धयै मातामहगृहं व्रज ॥ ९१
ते संदिष्टवनिश्व स्खद्रत्नस्वर्णपूरितम् । तैरिदं प्रेषितं भाण्डं मद्धस्तेन च गृह्यताम् ॥ ९२
अतस्माद्दिजाश्रुत्वा स तथेत्यभिनन्द्य च । सुधीस्तत्स्वर्णसद्रत्नभाण्डं भीमभटोऽग्रहीत् ॥ ९३
स्वा च प्रतिसंदेशमनुरूपं विसृज्य तम् । द्विजं कृपाणपाणिस्तमारूढोऽभूतुरङ्गमम् ॥ ९४
तहेमरत्नेन द्वितीयाश्वाधिरोहिणा । सहितः शङ्कतेन सोऽथ प्रस्थितवांस्ततः ॥ ९५
यतीत्य चध्वनं निशीथे स नृपात्मजः प्रापीमभटो मार्गमध्ये शरवणं महत् ॥ ९६
श्रनवरतं तस्य सवयस्यस्य गच्छतः । पतद्वाजिबुरक्षुण्णशरशब्दप्रबोधितम् ॥ ९७
थाय सिंहमिथुनमुद्धपोतकैः सह । अपादयत तुरग नवैरुदरयोरधः ॥ ९८
द्वितीयश्च तान्सर्वान्सर्वान्वीरः स तत्क्षणम् । खङ्गप्रहारळ्नाञ्जनकरोद्भतजीवितान् ॥ ९९
मित्रोऽप्यवरुह्याथ तुरगैौ यावदीक्षते । तावद्विगलितौ तौ भूमावपततामुभौ ॥ १००
दृष्वा स विषण्णस्तं शङ्कदन्समभाषत । सखे विरुद्धास्स्वजनाद्वयं यत्नात्पलायिताः ॥ १०१
हि यत्नशतेनापि क पलायामहे विधेः। येनेहपि हताः स्मोऽद्य वाहमात्रासहिष्णुना ॥ १०२
कृते विहितो देशत्यागः सोऽपि हयो मृतः तदस्माभिः कथं पढ्यां गम्येयमटवी निशि ॥ १०३
युक्तस्तेन स सुहृच्छङ्कतस्तमब्रवीत् । नैतन्नवं जयति यत्पौरुषं विधुरो विधिः ॥ १०४
(सर्ग एव तस्यायं धैर्येण तु स जीयते । वातोऽत्रैरिव किं कुर्याद्धीरस्याकम्पितस्य सः ॥ १०५
देह्यारूढधैर्याधौ व्रजावोऽत्रेति वादिना । शरदत्तेन स समं प्रायानीमभटस्ततः ॥ १०६
यतिक्रान्तस्य शनकैः कान्तारमथ तस्य तत् । शरपाटितपादस्य शर्वरी पहीयत ॥ १०७
दितेऽथ जगदीपे भानौ नैशतमोनुषि । मागडिजनीसरोजेषु मधुरकणितालिषु ॥ १०८
या सिंहादिसंकीर्ण तीर्थोऽयमटवीमिमाम् । जल्पत्स्विवोत्फुलमुखेष्वन्योन्यमवलोक्य तम् ॥ १०९
प्रमेण गच्छत्रुटजैः समकीर्णं तपस्विनाम् । पुलिनं जहुकन्यायाः प्रापत्स्र सवथस्यकः ॥ ११०
त्र शार्वशिरोवासलग्नचन्द्रामृतैरिव । तज्जलैः स्वादुभिः शीतैः स्नातो विश्रम्यति स्म सः ॥ १११
याधान्मागगतात्क्रीतैर्जुष्टैश्च हरिणाभिषेः। शङ्कदत्तोपनीतैश्च देहवृत्तिं व्यधत सः ॥ ११२
तरीतुमशक्यां च पूणमालय जाह्नवीम् । तरङ्गहस्तैरसकृद्वारयन्तीमिवोच्तैिः ॥ ११३
(स्याः कूलेन स ततो गत्वा श्रावणपुत्रकम् । स्वाध्यायासक्तमद्राक्षीद्विजनस्थोटजाङ्गणे ॥ ११४
उपेत्य तमपृच्छच्छ कस्त्वं किमिह निर्जने । एकाक्येव करोषीति ततः सोऽप्येनमभ्यधात् ॥ ११५
अहं वाराणसीवासी श्रीकण्ठाख्यद्विजात्मजः । नीलकण्ठाभिधः पित्रा कृतसंस्कारपद्धतिः ॥ ११६

सोऽहं गुरुकुलाधीतविद्यो बाल्ये निजं गृहम् । उपैमि यावत्तावन्मे विनष्टाः सर्वबान्धवाः ॥
तेनानाथोऽर्थहीनश्च गाईस्यासिद्धिदुःस्थितः । निर्विण्णोऽहमिहागत्य तपस्तीव्रमशिश्रियम् ॥
ततः स्वप्नेऽब्रवीद्देवी गङ्गा दत्वा फलानि मे । एतानि खादंस्तिष्ठेह यावत्प्राप्स्यसि वाञ्छितम् ॥
एतच्छुत्वा प्रवृज्यैव गत्वा स्नात्वा निशाक्षये । प्रापं फलानि गङ्गयामागतानि जलान्तरे ॥
तान्यानीयामृतस्वादून्युटजेऽहं च भुक्तवान् । एवं तान्यन्वहं प्राप्तान्यश्नन्नहमिह स्थितः ॥
इति तेनोदिते शङ्कदत्तं भीमभटोऽब्रवीत् । अस्मै गार्हस्थ्यपर्याप्तं ददामि गुणिने धनम् ॥
तच्छुत्वा अद्धितवचास्तेन राजसुतोऽथ सः । मात्रा निसृष्टं तद्रव्यमदात्तस्मै द्विजन्मने ॥
अलुप्तसत्वकोषाणां महत्त्वं महतां हि किम् । आकीर्णतां परस्यातिं न चेच्छिन्दन्ति तत्क्षणम् ॥
कृतार्थीकृत्य तं विप्रं ततो गत्वा स सर्वतः । चिन्वनुत्तरणोपायं गङ्गाया नाप्तवान्यदा ॥
तदा भीमभटो मूर्धनिबद्धासिविभूषणः । शङ्कदत्तयुतो दोभ्यं तरीतुं तामवातरत् ॥
मध्यभागे च वार्योघदूरीकृतवयस्यकः। कथंचित्तीर्णवान्पारं हियमाणः स वीचिभिः ॥
पारं प्राप्तस्य मित्रं ते शर्वोत्तमपश्यतः। अन्विष्यतश्चनुतटं तस्यास्तमगमद्रविः ॥
ततो निराशो हा मित्रेत्याक्रन्दन्नतिदुःखितः । गङ्गायां क्षेप्तुमात्मानमुद्यतोऽभून्निशागमे ॥
जीवितं मे सखा देवि जाह्नव्यपहृतस्त्वया । तच्छून्यं देहमप्येतं त्वं गृह्णाधुना मम ॥
इत्युक्त्वा यावदात्मानं क्षेमुमिच्छति तत्र सः । तावदाविरभूत्साक्षाद्ङ्गा तस्याम्बुमध्यतः ॥
अत्रवीत्तीव्रसंवेगतुष्टा सा तं च तत्क्षणम् । मा पुत्र साहसं कार्षीः स ते जीवन्सखा स्थितः ॥
अचिरेण च संधोगस्तव तेन भविष्यति । प्रतिलोमानुलोमाख्यां विद्यां चैतां गृहाण मे ॥
अदृश्यः स्यात्परस्यैतामनुलोमां पठन्नरः । प्रतिलोमां पठन्कुर्यादिष्टरूपप्रकाशनम् ॥
एतत्प्रभावा विधेयं यत्स सप्ताक्षरोम्भिता । एतस्प्रभावात्वं चास्यां पृथ्व्यां राजा भविष्यसि ॥
इत्युक्त्वा दत्तविद्या सा तिरोऽभूत्तस्य जाह्नवी । जातास्थः सखिळभादौ मरणात्सोऽप्युपारमत् ॥
मित्रप्राश्युसुको नीत्वा क्रुझात्पद्म इव क्षपाम् । प्रातः भीमभटस्तं स चिन्वन्प्रस्थितवांस्ततः ॥
अथान्वेष्टुं क्रमादेतं शङ्कदत्तं परिभ्रमन्। देशं स लाटविषयं कदाचित्प्रापदेककः ॥
यत्रासंकीर्णवर्णाऽपि जनश्चित्रोज्ज्वळस्थितिः । निलयोऽपि कळानां यो न दोषाकरशब्दभाक् ॥
तत्रान्तर्नगरे देवकुलावासान्विलोकयन् । भ्रान्त्वा स चूतकाराणामेकां शाळामवाप्तवान् ॥
तत्र प्रविश्य चापश्यत्कितवानक्षदेविनः । कटिकर्पटमात्रैकवसनानपि पेशलैः ॥
विभतैः पीवरैश्चात्रैर्भगव्यायामसूचकैः । शंसतो गूढ़मैश्वर्यमद्वीर्थाश्रिततत्कलम् ॥
छतालापैश्च तैः साकं वृतमारभते स्म सः। अयं साभरणोऽस्माकं भक्ष्य इत्यात्तबुद्धिभिः ॥
ततस्तेन हृतं तेषां जित्वादैरखिलं धनम् । धूतैर्यद्वञ्चयिवान्यांस्तैरभूत्समुपार्जितम् ॥
हारितार्थाश्च कितवान्खगृहान्गन्तुमुद्यतान् । द्वारार्पितभुजो रुद्धा स तान्भीमभटोऽब्रवीत् ॥
क गच्छथेदं गृहीत धनं किममुना मम । मयैतद्देयमिष्टेभ्यो यूये चेष्टा न किं मम ॥
भवद्भिः सदृशानिष्टान्सखीन्प्राप्नोम्यहं कुतः। इति तस्मिन्वदत्येव तेष्वगृहृत्सु च ह्रिया ॥
अक्षक्षपणको नाम तत्रैकः कितवोऽब्रवीत् । तद्यूतपरिभायैषा हारितं यन्न दीयते ॥
तथाप्येष सुहृद्भत्वा यद्यस्मभ्यं प्रयच्छति । स्वेच्छया जितमप्यर्थं तद्भीमो वयं न किम् ॥
तच्छुत्वा तेऽब्रुवन्नन्ये सख्यं चेदेष शाश्वतम् । तादृशं कुरुतेऽस्माभिस्तदैतदुपपद्यते ॥
एवमुक्तवतस्तान्स मत्वा वीरांस्तथेति तैः। व्यधाद्भीमभटः सख्यमदात्तेभ्यश्च तद्धनम् ॥
तदर्थितश्च तैः साकमुद्याने सकुटुम्बकैः । गत्वा भोजनपानाचैर्यहरत्तदुपाहृतैः ॥
ततोऽक्षक्षपणाचैस्तैः पृष्टस्तेभ्यो ब्रवीन्निजम् । स वंशनामवृत्तान्तमपृच्छच्च तथैव तान् ॥
अथैवमक्षक्षपणस्तस्मै स्वोदन्तमभ्यधात् । शिवदत्ताभिधानोऽभूद्भाह्मणो हस्तिनापुरे ॥
तस्याहं वसुदत्ताख्यो महाधनवतः सुतः । बाल्ये मया शस्त्रविद्य वेदविद्याश्च शिक्षिताः ॥

तो विवाहः पित्रा मे विहितः सदृशात्कुछात् । माता तु मे महारौद्रा दुराराध्यातिकोपना ॥ १५६
या चोहृजितोऽत्यर्थं दृष्ट्वा मां सपरिग्रहम् । पिता मे स्वगृहं त्यक्त्वा स गतः काप्यतर्कतः ॥ १५७
इथे सभयोऽम्बायाश्चित्तग्रहविधावहम् । यत्त्रान्नियुक्तवान्भार्या सापि भीता तथाकरोत् ॥ १५८
म्या तु तस्या नातुष्यत्कथंचित्कलहोद्यता । तूष्णींस्थानमवज्ञानं दैन्यालापं च कैतवम् ॥ १५९
त्यायनं विवादं च मन्यमाना दुराशया । हि त्याजयितुं वहेः स्वां को शक्तो दहनात्मताम् ॥ १६०
|तस्तस्या विरुद्धेस्तैश्चेष्टितैः सा ममाचिरात् । खिन्ना भार्यापि निर्गत्य जाने क्क गता गृहात् ॥ १६१
अथोद्विग्नो गृहं त्यक्तुमना अपि बलाहम् । मिलित्वा बन्धुभिः पापैर्विवाहं कारितो परम् ॥ १६२
सापि भार्या मम तया तथा संतापिताम्यया । उद्वध्य पाशेनास्मानं व्यापादितवती यथा ॥ १६३
tतोऽहं नितरां खिन्नो विदेशं गन्तुमुद्यतः। निवारयज्यो बन्धुभ्योऽवर्णयं मातृदुष्टताम् ॥ १६४
पेतृप्रवासना से कारणान्तरवादिनाम् । तेषां यत्प्रत्ययो नाभूतद्युक्त्या दारुपुत्रिका ॥ १६५
कारयित्वा मयैकान्ते परिणीता मृषा पुनः । आनीय स्थापिता चान्तगृहेऽन्यत्रार्पितार्गले ॥ १६६
क्षिकैका कृता चास्य नारी कर्मकरीनिभा । मयैषा नूतना भार्या स्थापितैव पृथग्गृहे ॥ १६७
वं चाहं चाधुनानैव स्वगृहे पृथगास्वहे । न गन्तव्यं त्वया तत्र नागन्तव्यमितस्तया ॥ १६८
भारधनं तघाप्रौढ न सा वेत्ति हि संप्रति । इयम्याब्रवं चाहमन्वमन्यत सापि तत् ॥ १६९
तो दिनेषु यातेषु यदा तां कपटस्नुषाम् । न कथंचिदपि प्रापत्सार्गलेऽन्तगृहे स्थिताम् ॥ १७०
दश्मना सा मूर्धानमाहत्य स्वयमेकदा। तारमाक्रन्दति स्माम्बा रक्ताक्ता स्वगृहाङ्गणे ॥ १७१
भृत्याक्रन्दं प्रविष्टेन मया सवैश्च बान्धवैः। इष्ट्वा किमेतदूहीति पृष्टा सासूयमभ्यधात् ॥ १७२
ईद्दश तृपयागत्य विनाहेतुः कृता मम । अवस्था तदिदानीं मे मरणेनैव निष्कृतिः ॥ १७३
छत्वैव सकोपाते ता सहदय बान्धवाः । तत्रागच्छन्मया साकं यत्र सा द्रुपुत्रिका ॥ १७४
अपास्यागलमुदाय द्वारं यावदिशन्ति ते । तावत्काष्ठमयीं नारीमपश्यंस्तत्र केवलाम् ॥ १७५
अतो विडम्बितामनं हसन्तोऽम्बां विलक्षितम् । उत्पन्नप्रत्यया यात बान्धवास्ते यथागतम् ॥ १७६
अहं च त्यक्ततदेशो भ्रस्यन्निममवाप्तवान् । प्रवेशमिह च चूतशालां दैवास्किलाविशम् ॥ १७७
अत्रैतानहमद्राक्षी पथ्छदैर्दीव्यतो जनान् । इमं चण्डभुजंगाख्यमेतं पांसुपटं तथा ॥ १७८
अमुं श्मशानवेतालमिमं कालवराटकम् । शारिप्रस्तरमेतं च शूरांस्तुल्यपराक्रमान् ॥ १७९
एतैः समं च घृतेन तत्र क्रीडितवानहम् । दासः स्याद्विजितो जेतुरिति बद्ध मिथः पणम् ॥ १८०
सतो घृतेन विजेिता मम दास्यमिमे गताः । अहं गुणैर्जितस्त्वेषां दासतामागतः स्वयम् ॥ १८१
एभिः समं च वसतः स्वदुःखं विस्मृतं मम । नानावस्थोचितेनात्र विख्यक्षक्षपणं च माम् ॥ १८२
इत्यहं सत्कुलोत्पन्नैरिहैवं गृहितारमभिः । एतः सह स्थितः पुण्यैस्त्वं चाद्य मिलितोऽत्र नः ॥ १८३
तदिदानीं त्वमस्माकं प्रभुः प्रागेव चैतया । बुद्ध्या तवात्तमस्माभिस्तद्धनं गुणरागिभिः ॥ १८४
इत्यऋक्षपणेनोक्ते स्ववृत्तान्ते क्रमेण ते । सर्वे भीमभटायान्येऽयुदन्तान्स्वानवर्णयन् ॥ १८५
ततोऽर्थार्थमुपान्ताभिः कलाभिश्छादितात्मनः । प्रवीरांस्तान्सखीन्मत्वा कृत्वान्या विविधाः कथाः ॥ १८६
त्वा विहारेण दिनं दृष्ड्रा पौरंदरां दिशम् । उद्भासमानशीतांशुतिलकालंकृताननाम् । १८७
अगासीमभटस्तस्मादुद्यानात्स नृपात्मजः । अक्षक्षपणकायैस्तै: षद्भिः सह तदस्पदम् । १८८
तैः समं तिष्ठतश्चात्र तस्य प्रावृडुपागमत् । शंसन्तीव सुहृत्प्राप्तिं प्रवृष्टघनगर्जितैः । १८९
तदा चात्र विद्याशाख्या नदी मत्ता समुद्रगा । प्रतीपवाहिनी जाता सगरौघेण पूरिता । १९०
समापूर्य महावारिपूरेण पुलिनं च सा । ओघप्रशान्तावम्भोधिसंमुखीव जगाम सा । १९१
तस्मिन्कालेऽत्र चानीय क्षिप्तस्तेनौघवारिणा । महमत्स्यो गरीयस्वाव्यासक्तोऽभून्नदीतटे ॥ १९२
तत्रत्याः पाटयामासुर्जनास्तस्योदरं तिमेः १९३
दृष्ट्वा च तं प्रधाव्यैव निहन्तुं विविधयुधैः। ।तद्दर्शनाद्भुतात्तत्र ॥ १९४
पाटितान्निरगचत्र तस्माज्जीवन्युवा द्विजः । लोकः कोलाहलं व्यधात् ॥ १९५

तच्छुत्वा सह मित्रैस्तैर्गतो भीमभटोऽत्र सः। अपश्यच्छद्दत्तं तं मित्रं मत्स्याद्विनिर्गतम् ॥
समाश्लिषच्च धावित्वा सिञ्चन्धाराश्रुभिः स तम् मीनोदरदरीवासविघं। प्रक्षालयन्निव ॥
सोऽपि तद्विपदुत्तीर्णः प्राप्य तं परिरभ्य च । सुहृद शब्दोंऽगादुत्सवादुत्सवं तदा ॥
ततो भीमभटेनात्र तेन पृष्टः स कौतुकात् । शब्दतः स्ववृत्तान्तं संक्षेपादेवमब्रवीत् ॥
तदा गङ्गोर्मिवेगेन हृतस्त्वदृष्टिगोचरात् । अशङ्कितं निगीर्योऽस्मि मत्स्येनातिमहीयसा ॥
तस्योदरमहावेश्मप्रविष्टोऽहं । अतिष्ठं छुरिकोत्कृत्तं तन्मांसं भक्षयन्क्षुधाततश्चिरम् ॥
अद्य सोऽयमिहानीय धात्रा क्षिप्तः कथंचन ।मदस्य हतो जनैरेभिः कृष्टश्चास्योदरादहम् ॥
दृष्टो मया त्वम्र्कध्र प्रकाशं मे गता दिशः। एष मे मित्र वृत्तान्तं वेखि नाहमतः परम् ॥
इत्युक्तः शङ्कदत्तेन तेन भीमभटश्च सः । अन्ये च सर्वे तत्रस्था विस्मयादेवमब्रुवन् ॥
क गङ्गयां निगरणं मत्स्येनाब्धौ क तद्वतिः। क च तद्वर्मना तस्य विपाशायां निवेशनम् ॥
के वधस्तस्य तस्माच्च जीवतः यस्य निर्गमः। अहो विधेरचिन्यैव गतिरद्भुतकर्मणः ॥
इत्यादि तैः सह वदन्नक्षक्षपणकादिभिः । अनयच्छज्ञदत्तं स धाम भीमभटो निजम् ॥
तत्र चोपाचरत्ननवयौस्तं स सोत्सवः । तेनैव वपुषा जातमिव मत्स्योदरात्पुनः ॥
ततस्तेन समं देशे तस्मिन्भीमभटे स्थिते ।आगाद्यात्रोत्सवस्तत्र नागराजस्य वासुकेः ॥
तद्दर्शनाय स प्रायाद्राजपुत्रः सुहृतः । मिलन्महाजनं तस्य नागमुख्यस्य केतनम् ॥
तत्र प्रणम्य तन्मूर्ति प्रासादे माल्यदामभिः । भूते भोगिगणाकारैः पातालोदकसंनिभे ॥
गत्वा दक्षिणतोऽपश्यन्महान्तं तस्य स हदम् । फणारत्नप्रभापुजैरिव रक्ताम्बुजैश्चितम् ॥
विषाग्निधूमपटलैरिव नीलोत्पलैर्युतम् । वृतं वातपतत्पुष्पैरर्चद्भिरिब पादपैः ॥
स्वल्पः समुद्रोऽमुद्रस्य पुरोऽस्य प्रतिभाति मे । अनन्यहरिश्रीकस्य हृतमीकः स शैौरिण ॥
इति यावच्च तं दृष्ट्वा स चिन्तयति विस्मितः । तावत्नानार्थमायातामद्राक्षीत्तत्र कन्यका ॥
राज्ञो लाटेश्वरस्यात्र चन्द्रादित्यस्य पुत्रिकाम् । जातां कुवलयावल्यां नाम्ना हंसावलीं शु ॥
अद्वैरपहृतोऽप्यन्यैर्यस्या दिव्यानुकारिभिः । चक्षुषा चपलेनोक्तो मर्यभावो निमेषतः ॥
सा पुष्पपेलववपुष्कोटिप्राप्तस्फुरद्रुणा । मुष्टिग्राहेण मध्येन मान्मथीव धनुर्हता ॥
दृढूय तिर्यग्वलितैरपि लोचनसायकैः। अमोहयीमभटं हृदि निर्भिद्य तं तदा ॥
सोऽपि तस्याः प्रविश्यैव तिर्यङ् नयनवर्मना। हृत्कोषमहरवैर्यं जगत्सैौन्दर्यतस्करः ॥
ततो गुप्तविसृष्टाप्तचेटीमुखेन सा। अन्विष्यति स्म मित्रेभ्यस्तस्य नामास्पदादिकम् ॥
अथागात्सा परिजनैर्नायमाना स्वमन्दिरम् । स्नाता विवर्ततमुखी सुहुस्तद्गतया दृशा ॥
ततो भीमभटः सोऽपि स्ववासं सखिभिः सह । प्रत्यागात्तत्प्रियाप्रेमपाशबन्धस्खलद्रुतिः ॥
तत्र तस्मै क्षाणाडूतीं तां चेटीं राजकन्यका । हंसावली सा व्यसृजद्दवा संदेशमीसित ॥
साभ्युपेत्य तमाह स्म चेटी भीमभटं रहः । देव हंसावली राजसुता त्वामनुनाथति ॥
ह्रियमाणं स्मरौघेण दृष्ट्वा प्रणयिनं जनम् । इमं द्रुतमनादृत्य न युक्ता ते तटस्थता ॥
इति संप्राप्य दूतीतो दयितावचनामृतम् । लब्धजीवितहृष्टस्तां सोऽथ भीमभटोऽब्रवीत् ॥
ओघथो न तटस्थोऽहमिति वेति न किं प्रिया । तदृचस्तु करिष्यामि कामं लब्धावलम् ॥
एय संभावयिष्यामि नक्तमन्तःपुरेऽद्य ताम् । विद्याछन्नं विशन्तं च नहि द्रक्ष्यति कोs ॥
इत्युक्ता तेन चेटी सा तुष्टा गत्वा शशंस तत् । हंसावल्यै ततः सापि तस्थौ तसंगमो ॥
सोऽपि प्रदोषसमये दिव्याभरणभूषितः । गङ्गवितीर्णविद्याया आनुलोम्येन पठतः ॥
अदृश्यीभूय गत्वा तत्तस्या अन्तःपुरोत्तमम्। समाविशीमभट: प्रविविक्तीत तया ॥
कामोद्याननिभे कान्तां तां बहद्दिव्यसैौरभाम् । सोऽपश्यद्भाङ्गसद्विद्यावलीप्रसवसंनिभ ॥


तिलोम्येन विद्यां च तां पठित्वा स दृश्यताम् । सहसा सुभगस्तस्या राजपुत्र्या गतोऽभवन् ॥ २३४
तं दृथैव सानन्दपुलकोत्कम्पसाध्वसा । रणत्वाभरणातोखेष्वनृत्यदिव तत्क्षणम् ॥ २३५
सीच्च कन्यकाभावलजया विनतानना । कर्तव्यमिव पृच्छन्ती हृदयं तत्प्रवृत्तिकृत् ॥ २३६
धे प्रकाशितस्यापि हिया किं चेतसोऽधुना । निगृहूते न तद्वस्तु कथमेष तु गृह्यते ॥ २३७
अकोऽनेषु किं चैतद्विदलसंधि कश्चुकम् । इत्यादिभिर्वचोभिस्तामन्यैश्च प्रणयक्रमैः ॥ २३८
धाय सुमुखीं मुक्तलज्जां भीमभटोऽथ ताम् । गान्धर्वोद्वाहविधिना भार्यां हंसावलीं व्यधात् ॥ २३९
त्वा तया समं रात्रिं तन्मुखाब्जालिलीलया । कृच्छात्तां नक्तमेष्यामील्यामभ्यागात्स्वमास्पदम् ॥ २४०
च इंसावलीं तत्र प्रविष्टाः स्वमहत्तराः । प्रातरन्तःपुरेऽद्राक्षुर्युक्तां संभोगलक्षणैः ॥ २४१
लितालककेशान्तामाहुँदन्तनखक्षताम् । साक्षात्स्मरशरश्रेणिव्रणव्याकुलितामिव ॥ २४२
त्वा च राज्ञे तत्पिने ते शशंसुस्तथैव तत् । सोऽपि तत्र व्यधाद्वनं नक्तं चारानवेक्षितुम् ॥ २४३
tऽथ भीमभटो मित्रैः सहितश्च सुखं दिनम् । नीत्वा प्रदोषे भूयस्तस्प्रियान्तःपुरमागमत् ॥ २४४
लक्षितप्रविष्टं तं तत्र विद्याप्रभावतः । दृष्ट्वा संभाव्य सिद्धं च चारास्ते निर्ययुस्ततः ॥ २४५
त्वा च राजे जगदुः सोऽपि तानेवमादिशत् । अदृश्यो यः प्रविष्टोऽत्र सुषुप्ते न स मानुषः ॥ २४६
तमानयतेहैव यावत्पश्यामि किं त्विदम् । घृत चापरुषं यूयमेवं मद्वचनेन तम् ॥ २४७
कटं प्रार्थिता मतः किं न मत्तनया त्वया । रहस्यं किं कृतं त्वादृग्गुणवान्हि वरः कुतः ॥ २४८
स्युक्त्वा प्रेषिता राज्ञा गत्वा चारास्तथैव ते । द्वारस्था एव तद्वाक्यमाहुर्भमभटाय तत् ॥ २४९
Iोऽपि ज्ञातोऽस्मि राजेति बुद्धष्यभ्यन्तरस्थितः । सुधीरो राजपुत्रस्तान्प्रसह्य प्रत्यभाषत ॥ २५०
द्वाक्याह्रत रजानं प्रातरास्थानमेत्य ते । तत्त्वमावेदयिष्यामि रात्रिरन्धा हि संप्रति ॥ २५१
छुत्वा तैर्गतैस्तद्वदुक्तस्तूष्णीमभूनृपः । प्रातर्भामभटः सोऽथ ततोऽयासीत्सखीन्प्रति ॥ २५२
व साकं कृतोद्दमवेषो वीरैः स सप्तभिः । आस्थानमगमत्तस्य चन्द्रादित्यस्य भूपतेः ॥ २५३
तेजोवैर्यसौन्दर्यदर्शना तेन सत्कृते । निजोचितासनासीने तस्मिन्भीमभटे द्विजः ॥ २५४
की तत्सखा शह्मदत्तो राजानं तमभाषत । राजञ्जप्रभटस्यायं राज्ञो राढापतेः सुतः ॥ २५५
प्रतर्यविद्यमाहात्म्याहुरतिक्रमविक्रमः । नाना भीमभटो युष्मत्सुताहेतोरिहागतः ॥ २५६
छुत्वा रात्रिवृत्तान्तं स्मरन्योन्यमवेक्ष्य तम् । हन्त धन्याः स्म इत्युक्त्वा राजा अद्धितवांस्ततः ॥२५७
आदाच रचितोद्वाहविभवप्रक्रियोऽथ ताम् । सुतां हंसावल भीमभटाय विभवोत्तरम् ॥ २५८
तो भीमभटो भूरिहस्त्यश्वग्रामळभवान् । हंसावल्या च लक्ष्म्या च सहासीत्तत्र निर्दूतः ॥ २५९
देवैश्च तस्मै श्वशुरो लाटराज्यं समर्थं तत् । चन्द्रादित्यः स वृद्धः सन्नपुत्रः प्राप्तजद्वनम् ॥ २६०
अथ भीमभटः प्राप्य तद्राज्यमशिषकृती । सभ्यक्तैः सप्तभिर्वीरैः शवदत्तादिभिः सह ॥ २६१
एतेष्वथ दिनेष्वत्र चरेभ्यो जातु सोऽश्रुणोत् । प्रयागमेत्य पितरं मृतमुप्रभटं नृपम् ॥ २६२
अभिषिक्तं च तेन स्वे राठाराज्ये मुमूर्षता । पुत्रं कनिष्टं समरभटं तं नर्तकीसुतम् ॥ २६३
ततोऽनुशोच्य पितरं कृत्वा तस्यौर्वदैहिकम् । तस्मै स दूतं समरभटाय प्राहिणोद्युपः ॥ २६४
तातसिंहासने मूखी नर्तकीपुत्र का तव । योग्यता मम तत्स्वं हि लाटराज्येऽत्र सत्यपि ॥ २६५
अतस्त्वयाधिरोढव्यं न तस्मिन्निति तस्य च । संदिष्टवान्स लेखेन' या स्थापकारिणः ॥ २६६
स च दूतो द्रुतं गत्वा लेखं तस्मै समर्पयत् । आवेदितास्मा समरभटायास्थानव्रतिने ॥ २६७
सोऽपि तं तादृशं भीमभटनामाङ्कमुद्धतम् । वाचयित्वैव समग्भटः क्रुद्धोऽभ्यभाषत ॥ २६८
अयोग्य इति पित्रा यो देशान्निर्वासितः पुरा । तस्यैषा दुर्विनीतस्य युक्ता मिथ्याभिमानिता ॥ २६९
सिंहयते सृगालोऽपि स्वगुहागृहसंस्थितः । सिंहस्य दर्शनं प्राप्तो ज्ञायते स तु तादृशः ॥ २७०
इत्याद्युद्द्धेरै लेखेन संदिश्य च तथैव तत् । सोऽपि भीमभटाय स्वं प्रतिदूतं विसृष्टवान् ॥ २७१
प्रतिदूतोऽपि गत्वा स लाटदेशेश्वराय तम् । तस्मै भीमभटायाद्लेखं क्षन्तृनिवेदितः ॥ २७२

सोऽथ भीमभटस्तामिलेखे तत्रानुलोचिते । मुक्ताट्टहासो दायादप्रतिदूतं तमभ्यधात् ॥
गच्छ रे दूत मद्वाक्यार्धेहि तं नर्तकीसुतम् । अश्वग्रहे शह्मदत्ताद्रक्षितोऽसि मया तदा ॥
बालस्ततप्रियश्चेति क्षभिध्ये न पुनः पुनः । निश्चितं त्वां प्रहेष्यामि वत्सलस्यान्तिकं पितुः ॥
सज्जो भव दिनैरेव जानीहि प्राप्तमत्र माम् । इत्युक्त्वा प्रेष्य दूतं तं यात्रां भीमभटो व्यधात् ॥
तस्मिन्गजाद्रिमारूढ राजेन्द्र वुद्योजवले । क्षुभ्यनुदचलद्वद्धनादः सैन्यमहाम्बुधिः ॥
समापूर्यन्त चासंख्यैरुपसंख्यामुपस्थितैः । सामन्तै राजपुत्रैश्च प्रस्थितैः सबलैर्दिशः ॥
साकम्पा संपतद्भरिगजवाजिजबाकुला । भराद्विदलनत्रासादिव रोति स्म मेदिनी ॥
एवं भीमभटो गत्वा स राढाभ्यर्णमाप्तवान् । कुर्वन्सेनारजोराजिमुषितार्कप्रभं नभः ॥
तावच्च सोऽपि समरभटो बुच नृपोऽक्षमी । संनह्य सेनया तस्य निरगाद्योदुममृतः ॥
मिळतः स्म च तौ सैन्यजलधी पूर्वपश्चिमौ । प्रावर्तत च शूराणामाहवप्रलयो महान् ॥
सशब्दखङ्गसंपातजन्मा तत्रानलो नभः। कुध्यत्कृतान्तदन्ताग्रदलनोस्थ इवावृणोत् ॥
वहन्ति स्म च नाराचास्तीक्ष्णाग्रायतपक्ष्मलाः । वीरावलोकिनाकीलोचनापातविभ्रमाः॥
ततो रेणुविताना सा सैन्यनिर्वोषवादिता । नृत्यत्कबन्धा व्यरुचत्सङ्गामाङ्गणरङ्गभूः ॥
करङ्कवाहिनी चात्र प्रमत्ता मुण्डमालिनी । अहरत्कालरात्रीव जन्तुचक्रसDङ्गनदी ॥
क्षणाच्च शङ्कदत्तेन तेनाक्षक्षपणेन च । तैश्च चण्डभुजंगाचैर्बाहुयुद्धविशारदैः ॥
समं महाबलैः शूरैर्धर्मवैर्हरदैरिव। स तीमभटोऽभार्यात्परसैन्यं धनुर्धरः ॥
भने च सैन्ये समरभटः सोऽथ रथस्थितः । प्रधाव्यारभत क्रुद्धो रणाब्धौ मन्दरायितम् ॥
ततो भीमभटस्तस्य वारणस्थोऽभिपत्य सः । धनुश्छित्त्वावधीद्वाणैश्चतुरोऽपि रथे हयान् ॥
विरथोऽप्यथ धवित्वा तोमरेण गजोत्तमम् । हन्ति स्म कुम्भे समरभटो भीमभटस्य सः ॥
स च तत्तोमरहतो गजस्तस्यापतद्भुवि । ततस्तौ विरथौ द्वावप्यभूतां पादचारिणौ ॥
गृहीतचर्मखनौ च पदाती एव तौ तदा। द्वन्द्वयुद्धेन नृपती अयुध्येताममर्षणौ ॥
विद्यावशाद्दृश्यत्वं कृत्वा शक्तोऽपि तद्वधे । धर्मापेक्षी न तं शठं तथा भीमभटोऽवधीत् ॥
प्रसह्य युध्यमानस्तु तस्य मूर्धानमच्छिनत् । खजेन खङ्गयुद्धज्ञो नर्तकीतनयस्य सः ॥
हते च तस्मिन्समरभरे सम्यक्ससैनिके । प्रदत्ते साधुवादे च गगनात्सिद्धचारणैः ॥
गते समातिं सङ्गमे बन्दिमागधसंस्तुतः। राढापुरीं भीमभटः प्राविशत्सखिभिः सह ॥
चिरप्रवासोपयातो हतारिस्तत्र मातरम् । स राम इव कौशल्यां दर्शनोत्कामनन्यत् ॥
पौराभिनन्दितश्वाथ कृती सिंहखने पितुः। उपाविशत्तत्साचिवैः पूज्यमानो गुणप्रियैः ॥
संमान्य प्रकृतीः कृत्स्नस्ततश्च विहितोत्सवः । शुभेऽह्नि शङ्कदन्ताय लाटराज्यं स दत्तवान् ॥
तं प्रेष्य लाटविषयं तदेशजबलान्वितम् । तेभ्योऽक्षक्षपणादिभ्यो ददौ ग्रामान्बसूनि च ॥
तैर्युक्तोऽथ स तत्रासीत्प्रशासन्पैतृकं पदम्। लाटेन्द्रसुतया देव्या हंसाबल्या तया सह ॥
क्रमाच जित्वा पृथिवीमाहृत्य नृपकन्यकाः । तत्संभोगैकसक्तोऽभूत्सोऽथ भीमभटो नृपः ॥
मत्रिषु न्यस्तभारश्च क्रीडन्नन्तःपुरैः सह । अभ्यन्तरान्न निरगात्पानादिव्यसनेन सः ॥
अथैकदा मुनिर्देष्टुं तमुत यदृच्छया । पूर्वशर्घसमादेशपाककाल इवागमत् ॥
द्वारं प्राप्ते मुनौ चास्मिन्द्वाःस्थेष्वावेद्यत्सु च । राजा रागमदैश्वर्यपान्धो न किलाश्रुणोत् ॥
ततः क्रुद्धो मुनिः सोऽस्मै राज्ञे शापमदादिसम् । मदान्ध राज्याङ्गुष्टस्स्वं वन्यो हस्ती भविष्यसि ॥
तच्छुत्वा स भयाद्धष्टमदो निर्गत्य भूपतिः । दीनैः प्रासाद्यद्वाक्यैर्मुनिं तं चरणानतः ॥
ततः स शान्तकोपः सन्महर्षिस्तमभाषत । भविष्यसि द्विपस्तावद्राजन्न स्यात्तदन्यथा ॥
किं तु प्रचण्डशक्त्याख्यं नागशापावसादितम् । मृगाङ्कत्तसचिवं चक्षुबैकल्यमागतम् ॥
समाश्वास्यातिथीभूतं यद् तस्मै प्रवक्ष्यसि । स्ववृत्तान्तं तदेतस्मान्मोक्ष प्राप्स्यसि शपतः ॥

गिरिशादिष्टं गन्धर्वत्वमवाप्स्यसि । स चातिथिस्ते चक्षुष्मानेव संपद्यते तदा ॥ ३१२
चैव मुनिः प्रायादुत्तङ्कः स यथागतम् । सोऽपि भीमभटो हस्ती संपन्नो राज्यविच्युतः ॥ ३१३
सां गज्जीभूतं विद्धि भीमभटं सखे । स च प्रचण्डशक्तिस्वं जाने शापान्त एष मे ॥ ३१४
त्वा गजाकारं त्यक्त्वा भीमभटोऽत्र सः । तक्षणं दिव्यविभवो गन्धर्वः समपद्यत ॥ ३१५
शक्तिश्चोपन्नलोचनालोकनोत्सवः । तत्कालमेव संजज्ञे पश्यन्गन्धर्वमत्र तम् ॥ ३१६
वल्लीजालान्तः स्थितः श्रुत्वा तयोः कथाम् । सहितोऽन्यैः स सचिवैः सुदृढोत्पन्ननिश्चयः ॥ ३१७
दत्तः कालज्ञः प्रधाव्य रभसाद्भुतम् । प्रचण्डशाक्तिं जग्राह कण्ठे तं निजमन्त्रिणम् ॥ ३१८
काण्ङनुधावयंसिक्ताङ्ग इव वीक्ष्य तम् । प्रचण्डशक्तिः सहस पादयोरग्रहीस्ग्रभुम् ॥ ३१९
चिरचिलिष्टसंश्लिष्टौ भृशदुःखितौ । स भीमभटगन्धर्वो रुदन्तौ पर्यसान्वयत् ॥ ३२०
दत्तोऽपि स तं गन्धर्वं प्रणतोऽब्रवीत् । यदस्माभिरयं लब्धः सखा यच्चामुन पुनः ॥ ३२१
वमवाप्तं तत्त्वन्माहात्म्यान्नमोऽस्तु ते । श्रुत्वैतत्सोऽपि गन्धर्वो राजपुत्रमुवाच तम् ॥ ३२२
सचिवाशेषलब्ध्वा कृत्नानवाप्स्यसि । तां शशाङ्कवतीं भार्या साम्राज्यं च महीतले ॥ ३२३
न कार्यं कल्याणिन्साधयाम्यहम् । तदा च संनिधास्ये ते यदा त्वं मां स्मरिष्यसि ॥ ३२४
          इति स विगतशापः प्राप्तकल्याणतोषः प्रकटितसखिभावो राजपुत्रं तमुक्त्वा ।
          प्रसभमुपतदथां चारुकेयूरहारकणितमुखरिताशोऽनन्यगन्धर्वधुर ॥ ३२५
          सोऽपि प्रचण्डशति प्राप्य वने तत्र मत्रिभिः सहितः ।
          अनयन्मृगाङ्कदत्तो जातवृतिनृपसुतस्तदहः ॥ ३२६

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके सप्तमस्तरङ्गः


_____


अष्टमस्तरङ्गः


( वेतालपञ्चविंशतिका।)


विन्नजिता पुष्पवृष्टिरिवाम्बरात् तारावली नृत्यतः ।यस्य । कराघातच्युता पतति ॥ १
तिवाह्य रात्रिं तां प्रभाते काननात्ततः । प्रचण्डशक्तिप्रमुखैः प्रस्थितः सचिवैः सह ॥ २
शङ्कवतीहेतोः पुनरुज्जयिनीं प्रति । मृगाङ्कदत्तः प्रययौ चिन्वशेषान्स्वमत्रिणः ॥ ३
स ददृशे तेन मार्गे विक्रमकेसरी । सत्री पुंसातिविकृतेनोह्यमानो नभस्तले ॥ ४
ते चान्यमत्रिभ्यो यावत्तेन स संभ्रमात् । तावत्स मत्री गगनात्तत्समीपेऽवतीर्णवान् ॥ ५
या च तस्याशु पुंसः स्कन्धादुपेत्य सः । मृगाङ्कत्तं जग्राह पादयोः साश्रुलोचनः ॥ ६
श्लष्टश्च हृष्टेन तथा तन्मञ्जिभिः क्रमात् । विससर्ज पुमांसं तं स्मृतोऽभ्येष्यसि मामिति ॥ ७
मृगाङ्कदत्तेनकौतुकादुपविश्य सः । पृष्टः स्वोदन्तमाचख्यौ वने विक्रमकेसरी ॥ ८
भवन्द्यो विभ्रष्टो नागशापात्परिभ्रमन्। बहून्यहनि चिन्वानो युष्मानहमचिन्तयम् ॥ ९
म्युज्जयिनीं तत्र गन्तव्यं तैश्चैवं यतः । एवं निश्चित्य च प्राथमहं तां नगरीं प्रति ॥ १०
तन्निकटं प्राप्य प्रामं ब्रह्मस्थलाभिधम् । वापीतटेऽहमेकस्मिन्वृक्षमूल उपविशम् ॥ ११
सर्पदंशात वृद्ध मां ब्राह्मणोऽब्रवीत् । इत उत्तिष्ठ मा पुत्र मदीयां गतिमप्स्यसि ॥ १२
त हि महासर्प येन दष्टो रुजर्दितः । उद्यतेऽस्यां महवाष्यामेषोऽहं देहमुज्झितुम् ॥ १३
विन्तं क्रुपया देहत्यागान्निवार्य तम् । तत्राकार्षमहं विप्रं निर्विषं विषविद्यया ॥ १४
ख विप्रः साकूतमुदन्तं ॐरनमादरात् । पृष्ट्वा मां प्रीतिमानेवं विदितार्थोऽभ्यभाषत ॥ १५
स्त्वया मम प्रत्ता तप्रवीर गृहाण मे । वेतालसाधनं मत्रमिमं प्राप्तं मया पितुः ॥ १६
शामुपयुक्तोऽयं सिद्धिकृसत्त्वशालिनाम्। मादृशाः पुनरेतेन क्लीबाः किं नाम कुर्वते ॥ १७
करतेन तमहं प्रत्यवोचं द्विजोत्तमम् । मृगाङ्कदत्तवियुतो वेतालैः किं करोम्यहम् ॥ १८
स्वा स विहस्यैवं विप्रो मां पुनरब्रवीत् । किं न जानास्यभीष्टं यत्रैतालात्सर्वमाप्यते ॥ १९

अपि विद्याधरैश्वर्य बेतालस्य प्रसादतः। किं त्रिविक्रमसेनेन न प्राप्तं भूभुजr पुरा ॥
तथा च कथयाम्येतां तदीयां ते कथां श्रुणु प्रतिष्ठानाभिधानोऽस्ति देशो गोदावरीतटे ॥
तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः । प्राक्त्रिविक्रमसेनाख्यः ख्यातकीर्तिरनूपः ॥
तस्य प्रत्यहमास्थानगतस्योपेत्य भूपतेः । सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलमुपानयत् ॥
सोऽपि राजा तदादाय फलमासन्नवर्तिनः । हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥
इत्थं गतेषु वर्षेषु दशस्वत्र किलैकदा । दत्वा राज्ञे फळं तस्मै भिक्षावस्थानतो गते ॥
स राजा तत्फलं प्रादात्प्रविष्टायात्र दैवतः । क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥
स मर्कटस्तदश्नाति यावत्तावत्फलात्ततः । विभिन्नमध्यान्निरगादनउँ रत्नमुत्तमम् ॥
तघृष्ट्यादाय पप्रच्छ तं भाण्डागारिकं नृपः । भिक्षपनीतानि मया यानि नियं फलानि ते ॥
हस्ते दत्तानि तानि क स्थापितानि सदा त्वया । तच्छुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञ ॥
क्षिप्तानि तान्यनुद्धाट्य मया गजे गवाक्षतः । यद्यादिशसि तदेव तमुद्धाट्य गवेषये ॥
इत्यूचिवाननुमतो राज्ञा गत्वा क्षणेन सः । कोषाध्यक्षः समागत्य प्रभु व्यापयत्पुनः ॥
शीर्णानि नात्र पश्यामि कोषे तानि फलान्यहम् । रत्नराशिं तु पश्यामि रश्मिज्वालाकुचं विरें ॥
तच्छुत्वा तान्मणीन्दत्त्वा तुष्टोऽस्मै कोषरशिणे । राजान्येद्युरपृच्छत्स भिडं तं प्राग्वदागतम ॥
भिक्षो धनव्ययेनैवं सेवसे मां किमन्वहम् । यचन्न वक्ष्यसिनेदानीं ते ग्रहीष्यामि फलं ॥
इत्युक्तवन्तं राजानं भिक्षुतं विजनेऽब्रवीत् । वीरसाचिव्यसापेक्ष मत्रसाधनमस्ति मे ॥
तत्र वीरेन्द्र साहाय्यं क्रियमाणं त्वयार्थये । तच्छुत्वा प्रतिपेदे तत्तथेत्यस्य स भूपतिः ॥
ततः स श्रमणस्तुष्टो नृपं पुनरुवाच तम् । तहिं कृष्णचतुर्दश्यामागामिन्यां निशागमे ॥
इतो महाश्मशानान्तर्वटस्याधः स्थितस्य मे । आगन्तव्यं त्वया देव प्रतिपालयतोऽन्तिकम् ॥
बाढमेवं करिष्यामीत्युक्ते तेन महीभुजा । स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ॥
अथ तां स मसवः प्राप्य कृष्णचतुर्दशीम् । प्रार्थनां प्रतिपन्नां तां भिक्षस्तस्य नृपः स्मरन ॥
प्रदोषे नीलवसनस्तमालकृतशेखरः। निर्ययौ राजधानीतः खङ्गपाणिरलक्षितः ॥
ययौ च घोरनिबिडध्वान्तत्रातमलीमसम् । चितानलोप्रनयनज्वालादारुणदर्शनम् ॥
असंख्यनरकद्दलकपालास्थिविशङ्कटम् । हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ॥
भैरवस्यापरं रूपमिव गम्भीरभीषणम् । स्फूर्जन्महाशिवरावं श्मशानं तदविह्वलः ॥
विचित्य चात्र तं प्राप्य भिक्षु वटतरोरधः। कुर्वाणं मण्डलन्यासमुपसृत्य जगाद सः ॥
एषोऽहमाशतो भिक्षे ब्रूहि किं करवाणि ते । तच्छुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुरुवाच तम्। ॥
राजन्कृतः प्रसादयेत्तदितो दक्षिणामुखम् । गत्वा विदूरमेकाकी विद्यते शिपातरुः ॥
तस्मिन्नलम्बितमृतः कोऽप्येकः पुरुषः स्थितः । तमिझनय गत्वा त्वं सानाध्यं कुरु वीर मे ॥
तच्छुत्वैव तथेत्युक्त्वा स राजा सत्यसंगरः । दक्षिणां दिशमांलम्ब्य प्रवीरः प्रययौ ततः ॥
आत्तदीप्तचितालातलक्षितेन पथात्र सः। गत्वा तमसि तं प्राप कथंचिचिंछपातरुम् ॥
तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः । सोऽपश्यलम्बमानं तं भूतस्येव शवं तरोः ॥
आरुह्य चात्र भूमौ तं च्छिन्नरज्जुमपातयत् । पतितश्चात्र सोऽकस्माञ्चक्रन्द् यथितो यथा ॥
ततोऽवरुह्य कृपया जीवाशी स तस्य यत् । राजाफ़ी प्रामृशन्तेन सोऽट्टहासं व्यधच्छवः ॥
ततः स राजा मत्वा तं वेतालाधिष्ठितं तदा । किं हसस्येहि गच्छाव इति यावदकम्पितः ॥
वक्ति तावन्न भूमौ सवेताखं शवमैक्षत । ऐक्षतात्रैव तुवृक्ष लम्बमान स्थित पुनः ॥
ततोऽधिरुह्य भूयोऽपि तमवतारयत्ततः वापि हि वीर णां चित्तरत्नमण्डितम् ॥
आरोप्य च सवेताखं स्कन्धे मौनेन तं शवम् । स त्रिविक्रमसेनोऽथ राजा गन्तुं प्रचक्रमे ॥
यान्तं च तं शवान्तःस्थो वेताळेऽसस्थितोऽब्रवीत् । राजन्नध्त्रविनोदाय कथमाख्यामि ते ॥

(प्रथमो वेतालः )


(स्ति वाराणसी नाम पुरारिवसतिः पुरी । स्थलीव कैलासगिरेर्या पुण्यजनसेविता ॥ ५९
रिवारिभृता शश्वदुपकण्ठनिवेशिनी । हारयष्टिरिवाभाति यस्याः स्वर्गतरङ्गिणी ॥ ६०
तापानलनिर्दग्धविपक्षकुलकाननः । तस्यां प्रतापमुकुटो नाम राजाभवत्पुरा ॥ ६१
स्याभूद्वजमुकुटस्तनयो रूपशौर्ययोः । कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च ॥ ६२
जपुत्रस्य तस्यात्र मञ्जिपुत्रो महामतिः । आसीद्वद्धिशरीराख्यः शरीराभ्यधिकः सखा ॥ ६३
न सख्या सह क्रीडन्स कदाचिन्नृपात्मजः । जगाम दूरमध्वानं मृगयातिप्रसङ्गतः ॥ ६४
भेर्यश्रीचामराणीव सिंहानां मस्तकानि सः । छिन्दञ्शरैः सटालानि विवेशैकं महबनम् ॥ ६५
त्रास्थाने स्मरस्येव पठत्कोकिलबन्दिनि । दत्तोपकारे तरुभिर्मजरीचलचामॅरैः ॥ ६६
ऽन्वितो मत्रिपुत्रेण तेनापश्यत्सरोवरम् । विचित्रकमलोत्पतिधामाम्बुधिमिवापरम् ॥ ६७
स्मिस्तदैव सरसि स्नानार्थं काचिदागता । तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ॥ ६८
रायन्तीव लावण्यनिझीरेण सरोवरम् । दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ॥ ६९
यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना । सा जाहार मनस्तस्य राजपुत्रस्य तत्क्षणम् ॥ ७०
tऽप्यहार्षीतथा तस्या युवा दृष्ट्वा विलोचने । यथा मैक्षत सा कन्या लज्जां स्वासष्यलंकृतिम् ॥ ७१
नि पश्यति तस्मिन्सा केयं स्यादिति सानुगे। संज्ञां स्वदेशाद्याख्यातुं विलासच्छद्मनाकरोत् ॥ ७२
रोति स्मोत्पलं कर्णं गृहीत्वा पुष्पशेखरात् । चिरं च दन्तरचनां चकारादाय च व्यधात् ॥ ७३
मं शिरसि साकूतं हृदये चाधे करम् । राजपुत्रश्च तस्यास्तां संज्ञां न ज्ञातवांस्तदा ॥ ७४
त्रिपुत्रस्तु बुबुधे स सखा तस्य बुद्धिमान् । क्षणाञ्च सा ययौ कन्या नीयमानानुगैस्ततः ॥ ७५
प्य च स्वगृहं तस्थौ पर्यङ्कऽङ्ग निधाय सा । चित्तं तु निजसंज्ञार्थमास्थात्तस्मिनृपात्मजे ॥ ७६
ऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा । गत्वा स्वनगरीं कृच्छां प्रापावस्थां तया विना ॥ ७७
ख्या च मन्त्रिपुत्रेण तेन पृष्टस्तदा रहः। शंसता तामदुष्प्रापां त्यक्तधैर्यं जगाद सः ॥ ७८
या न नाम न ग्रामो नान्वयो वावबुध्यते । सा कथं प्राप्यते तन्मामाश्वासयसि किं मृषा ॥ ७९
युक्तो राजपुत्रेण मत्रिपुत्रस्तमभ्यधात् । किं न दृष्टं त्वया तद्यत्संज्ञया सूचितं तया ॥ ८०
स्तं यदुत्पलं कर्णं तेनैतन्ते तयोदितम् । कर्णात्पळस्य राष्ट्रेऽहं निवसामि महीभृतः ॥ ८१
। यद्दन्तरचना तेनैतत्कथितं तया । तत्र जानीहि मां दन्तघाटकस्य सुतामिति ॥ ८२
भवतीति नामोक्तं तयोत्तंसितपया । त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया ॥ ८३
लेङ्गदेशे ह्यस्त्यत्र ख्यातः कर्णात्पलो नृपः । तस्य प्रसादवित्तोऽस्ति महान्यो दन्तघाटकः ॥ ८४
बामवर्धनाख्यस्य तस्याप्यस्ति जगत्रये । रत्नं पद्मावती नाम कन्या प्राणाधिक प्रिया ॥ ८५
च लोकतो देव यथावद्विदितं मम । अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी ॥ ८६
युक्तो मन्त्रिपुत्रेण तेन राजसुतोऽथ सः । तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च ॥ ८७
अद्य च समं तेन स तद्युक्तः स्वमन्दिरात् । प्रियार्थं मृगयाव्याजात्पुनस्तामगमद्दिशम् ॥ ८८
धमार्गे च वाताश्ववेगवञ्चितसैनिकः । तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ॥ ८९
तौ प्राप्य नगरं कर्णात्पलमहीभृतः । अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ॥ ९०
दूरे च वासार्थमेकस्या वृद्धयोषितः। वं प्राविशतां मत्रिपुत्रराजसुतावुभौ ॥ ९१
म्युयवसौ वाहौ गुप्तेऽवस्थाप्य चात्र सः । राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद ताम् ॥ ९२
चेद्वेत्स्यम्ब सङ्गामवर्धनं दन्तघाटकम् । तच्छुत्वा सा जरद्योषित्सश्रद्द तमभाषत ॥ ९३
येव धात्री तस्यास्मि स्थापिता तेन चाधुना । पद्मावत्याः स्खदुहितुः पार्श्व ज्येष्ठतरेत्यहम् ॥ ९४
त्वहं न सदा तत्र गच्छाम्युपहताम्बरा । कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ॥ ९५
मुक्तवतीं प्रीतः स्वोत्तरीयादिदानतः। संतोष्य सोऽत्र वृद्धां तां मत्रिपुत्रोऽब्रवीत्पुनः ॥ ९६

माता त्वं तद्वदामस्ते तं यत्तत्कुरुष्व नः । दन्तघाटसुतामेतां गत्वा पद्मावतीं वद ॥
सोऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया । तेन चेह तवाख्यातुं प्रेषिता प्रणयादहम् ॥
तच्छुत्वा स तथेत्युक्त्वा वृद्धा दानवशीकृता । गत्वा पद्मावतीपार्श्वमाजगाम क्षणान्तरे ॥
पृष्ट जगाद तौ राजसुतमत्रिमुतौ च सा । युष्मदागमनं गत्वा गुप्तं तस्या मयोदितम् ॥
तया श्रुत्वा च निर्भत्र्यं पाणिभ्यामहमाहता। द्वाभ्यां कर्णीरलिप्तभ्यामुभयोर्गण्डयोर्मुखे ॥
ततः परिभवोद्विग्ना रुदत्यहमिहागता । एतास्तदङ्गीमुद्राः पुत्रौ मे पश्यतं मुखे ॥
एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् । जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकम् ॥
मा गा विषादं रक्षन्त्या मन्त्रं निर्भयं यत्तया । कर्णीरशुभ्रा वक्रेऽस्याः स्वाङ्गुल्यो दश पातिताः ॥
तदेतदुक्तं पक्षेऽस्मिञ्शुद्धे चन्द्रवतीरिमाः । रात्रीर्दश प्रतीक्षध्वं संगमानुचिता इति ॥
इत्याश्वास्य स तं राजसुतं मन्निसुतस्ततः । विक्रीय गुनं हस्तस्थं काञ्चनं किंचिदापणे ॥
वृद्धया साधयामास सहा’ भोजनं तया । ततस्तौ बुभुजाते द्वौ ततया सह वृद्धया ॥
एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स ताम् । पझावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ॥
सापि मृष्टान्नपानादिक्षुब्धा तदनुरोधतः । गत्वा वासगृहं तस्या भूयोऽभ्येत्य जगाद तौ ॥
इतो गत्वाद्य तूष्णीमष्यहं तत्र स्थिता तया । युष्मत्कथापराधं तमुद्भिरन्त्या स्वयं पुनः ॥
सालक्तकाभिस्तिसृभिः कराङ्गुलिभिराहता । उरस्यस्मिन्नर्थेषाहमिहायाता तदन्तिकात् ॥
तच्छुत्वा राजपुत्रं तं स्वैरं मन्निसुतोऽब्रवीत् । मा कार्षीरन्यथा शङ्कमस्या हि हृद्ये तया ॥
खाॐक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः। रजस्वला निशास्तिस्रस्थिताहमिति सूचितम् ॥
एवमुक्त्वा नृपसुतं माञ्जिपुत्ररूयते गते । पद्मावत्यै पुनस्तस्यै वृद्धां तां प्रजिघाय खः ॥
सा गता मन्दिरं तस्यास्तया संमान्य भोजिता । प्रीत्या पानादि लीलाभिर्दिनं चात्र चिनोदिता ॥
सायं च यावत्सा वृद्धा गृहमागन्तुमिच्छति । उद्भूद्भयकृतावत्तत्र कोलाहलो बहिः ॥
हा हा भ्रष्टोऽयमाणानाज्जनान्मनून्प्रधावति । मत्तदस्तीति लोकस्य तत्राक्रन्दोऽथ शुश्रुवे ॥
ततः पद्मावती सा तां वृद्धामेवमभाषत । स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथ ॥
तत्पीठिकां समारोष्य बद्धालम्बनरज्जुकाम् । बृहद्वाक्षेणानेन त्वसत्र प्रक्षिपामहे ॥
गृहोद्याने ततो वृक्षमारुह्यमुं विलङ्घ्य च । प्राकारमवरुह्यान्यवृक्षेण स्वगृहं व्रज ॥
इत्युक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् । वृद्धां चेटीभिरुद्याने रज्जुपीठिकया T ततः ॥
साथ गत्वा यथोक्तेन पथा सर्वं शशंस तत् । यथावद्राजपुत्राय तस्मै मञ्जिसुताय च ॥
ततः स मन्त्रिपुत्रस्तं राजपुत्रमभाषत । सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस्तया ॥
तद्च्छायैव तत्र त्वं प्रदोषेऽस्मिनृपागते । एतेनैव पथा तस्याः प्रियाया मन्दिरं विश ॥
इत्युक्तस्तेन तद्युक्तो राजपुत्रो ययौ स तत् । उद्यानं वृद्धयोक्तेन तेन प्राकारवर्मना ॥
तत्रापश्यच्च रज्ठं तां लम्बमानां सपीठिकाम् । मार्गान्मुखाभिश्चेटीभिरुपरिष्टादधिष्ठिताम् ॥
आरूढस्तां च दृष्टुंब दासीभिस्ताभिराशु सः। रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकम् ॥
तस्मिन्प्रविष्टे स ययौ मन्त्रिपुत्रः स्वमास्पदम् । राजपुत्रस्तु तां पद्मावतीं तत्र ददर्श सः ॥
पूर्णामृतांशुवदनां प्रसरत्कान्तिचद्रिकाम् । कृष्णपक्षभयटुप्तस्थितां रकानिशामिव ॥
सापि दृष्ट्वा तमुत्थाय चिरौत्सुक्योचितैस्ततः । कण्ठप्रहादिभिस्तैस्तैरुपचारैरमानयत् ॥
ततस्तया ख गान्धर्वविधिनोलूढया सह । गुप्त राजसुतस्तस्थौ पूर्णच्छस्तत्र कान्तया ॥
स्थित्वा चाहनि कतिचिद्रात्रौ तामवदत्प्रियाम् । सखा मम सहायातो मन्त्रिपुत्र इह स्थितः ॥
स चात्र तिष्ठत्येकाकी त्वज्ज्येष्ठतरिकागृहे । गत्वा संभाव्य तं तन्वि पुनरेष्यामि तेऽन्तिकम् ॥
तच्छुत्वा तमवोचत्सा धूर्ता पद्मावती प्रियम् । हन्तार्यपुत्र पृच्छामि ताः संज्ञा मस्कृतस्त्वया ॥
ज्ञांता किं किमु वा तेन सख्या मद्रिसुतेन ते । एवमुक्तवतीमेतां राजपुत्रो जमाद सः ॥

तन्मया किंचिज्ज्ञात्वा सर्वे च तेन मे । आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ॥ १३६
वा विचिंन्यैव भामिनी सा जगाद तम् । तत्रैयुक्तं कृतं यन्मे चिरात्स कथितस्त्वया ॥ १३७
भ्राता सखा यस्ते तस्य च प्रथमं मया । तम्यूलादिसमाचारः कर्तव्यो हि सदा भवेत् ॥ १३८
त्रयानुमतस्तया पूवेपथेन सः। राजपुत्रोऽन्तिकं तस्य सख्युरागात्ततो निशि ॥ १३९
च कथामध्ये तत्तस्मै यत्तदाश्रयम्। संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ॥ १४०
प्रस्तु सोऽयुक्तमिति न श्रद्दधेऽस्य तत् । तावच्च सा तयोस्तत्र विभाताभूद्विभावरी ॥ १४१
fर्वधौ सांध्ये निवृत्ते कुर्वतोः कथाः । आगात्पकान्नताम्बूलहस्ता पद्मावतीसखी । १४२
जेपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका । निषेद्धं राजपुत्रस्य भोजनं तत्र युक्तितः ॥ १४३
रे स्वामिनीं स्वां भोजनादौ तदागमम् । प्रतीक्षमाणामावेद्य क्षणादुतं ततो ययौ ॥ १४४
मन्त्रिपुत्रः स राजपुत्रमभाषत । कौतुकं पश्य देवैकं दर्शयाम्यधुना तव ॥ १४५
या भक्ष्यमेकं स पकानं दत्तवांस्ततः। सारमेयाय स च तत्खादित्वैव व्यपद्यत ॥ १४६
किमिदं चित्रमिति राजसुतोऽत्र सः । पप्रच्छ मन्त्रिपुत्रं तं स चैतं प्रत्यभाषत। ॥ १४७
नेन धूर्त मां विदित्वा हन्तुकामया । तया विषान्नं प्रहितं मम त्वदनुरक्तया ॥ १४८
सति मदेकाग्रो राजपुत्रो भवेदयम् । एतद्वशश्च मुक्त्वा मां नगरीं स्वां प्रजेदिति ॥ १४९
{ मन्युमेतस्यां बन्धुत्यागान्महात्मनः। कुर्यास्वं हरणे युक्तिं वक्ष्याम्यालोच्य यामहम् ॥ १५०
यन्तं तं मन्त्रिसुतं राजसुतोऽत्र सः । सत्यं बुद्धिशरीरस्त्वमिति यावत्प्रशंसति ॥ १५१
तं बहिस्ताबहुःखाकुलजनारवः । ह धिग्राज्ञः सुतो बालो विपन्न इति शुश्रुवे ॥ १५२
नहृष्टोऽथ मञ्जिपुत्रो नृपात्मजम् । जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि ॥ १५३
पाययेस्तावद्यावत्पानमदेन सा । निःसंज्ञा नष्टचेष्टा च गतजीवेच जायते ॥ १५४
राः सनिद्रायाः श्यलेनाकं कटीतटे । दत्त्वान्नितप्तेनाद्य तदाभरणसंचयम् ॥ १५५
छेस्स्वं गवाक्षेण रज्जुलम्वनिविर्गतः । ततः परं यथा सद् भवेज्ज्ञास्याम्यहं तथा ॥ १५६
या कारयित्वा च क्रोडयालनिभाञ्जिकम् । मत्रिपुत्रो ददौ तस्मै त्रिशलं राजसूनवे ॥ १५७
ध: स हस्ते तत्कृत्वा कुटिलकर्कशम् । कालायसहृढं चित्तमिव कान्तावयस्ययोः ॥ १५८
पूर्ववद्रात्रावगात्पद्मावतीगृहम् । अविचार्यं प्रभूणां हि शुचेर्वाक्यं स्वमन्त्रिणः ॥ १५९
मद्यनिश्चेष्ट शुलेन जधनेऽङ्किताम् । हृतालंकरणां कृत्वा तस्यागारसख्युरन्तिकम् ॥ १६०
भरणस्तस्मै शशंस च यथाकृतम् । ततः स मत्रिपुत्रोऽपि सिद्धं मेने मनीषितम् ॥ १६१
वा श्मशानं च सोऽभूत्तापसवेषभृत् । स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ॥ १६२
तं च गमछेकमितोऽलंकरणादिमाम् । मुक्तावलीं समादाय त्वं विक्रेतुमिवापणे ॥ १६३
घं वदेश्चास्या येनैतां नैव कश्चन । ग़ीयाट्सम्यमाणां च सर्वः कोऽपि विलोकयेत् ॥ १६४
मम विक्रेतुमियं दत्तेत्यनाकुछः। त्र्याश्च यदि ग़ीयुरत्र वां पुररक्षिणः ॥ १६५
प्रेषितस्तेन गत्वा राजसुतस्त। अतिष्ठदपणे भ्राम्यन्व्यक्तं मुक्तावलीं दधत् ॥ १६६
अश्च जगृहे स दृष्ट्वा पुररक्षिभिः । दन्तघाटसुतामोषज्ञप्तेश्चौरगवेषिभिः ॥ १६७
व नगराध्यक्षनिकटं तैः स तत्क्षणात् । स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्वतः ॥ १६८
क्तावलीयं ते भगवन्निह हारिता । दन्तघाटककन्याया हृतं आभरणं निशि ॥ १६९
| राजपुत्रस्तं सोऽवादीत्तापसाकृतिः। गुरुणा मम दन्तेयमेत्यासौ पृच्छयतामिति ॥ १७०
त्य तं नत्वा पप्रच्छ नगराधिपः । मुक्तावलीयं भगवन्कुतस्ते शिष्यहस्तगा ॥ १७१
इंजनं कृत्वा स धूर्तस्तमभाषत । अहं तपस्वी भ्राम्यामि सदारण्येष्वितस्ततः ॥ १७२
दैवादिह प्राप्तः इमशानेऽत्र स्थितो निशि । अपश्यं योगिनीचक्रे समागतमितस्ततः ॥ १७३
चैकयानीय ' योगिन्या राजपुत्रकः। उद्धाटितहृम्भोजो भैरवाय निवेदितः ॥ १७४

पानमत्ता च सा हर्तु जपतो मेऽक्षमालिकाम् । प्रावर्तत महामाया विकारान्कुर्वती मुखे ॥
अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले । अङ्किता सा त्रिशलेन सत्रप्रज्वाळिताश्रिणा ॥
हृता मुक्ताबी चेयं तस्याः कण्ठान्मया तदा । सैषाद्य तापसानर्ह विज्ञेया मम वर्तते ॥
एतच्छुत्वा पुराध्यक्ष्यो गत्वा भूपं व्यजिज्ञपत् । भूपोऽप्याकर्यं तत्तां च युद्ध तन्मौक्तिकावलीम् ॥
प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् । श्रुत्वा च दृश्यशूळाक्कां जघने सत्यमेव ताम् ॥
ग्रस्तः सुतो मे डाकिन्या तयेत्युत्पन्ननिश्चयः । स्वयं तस्यान्तिकं गस्त्र मञ्जिपुत्रतपस्विनः ॥
दृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्भिरा। पितृभ्यां शोच्यमानायाः पुरान्निर्वासनं व्यधात् ॥
निर्वासिताटवीस्था सा विनापि न जहौ तनुम् । उपायं मन्त्रिपुत्रेण तं संभाव्य तथा श्रुतम् ॥
दिनान्ते तां च शोचन्तीमश्वारूढावुपेयतुः। त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृषमजौ ॥
आश्वस्यारोप्य तुरगे स्वराष्ट्री निन्यतुश्च ताम् । तत्र तस्थौ तया साकं राजपुत्रः स निर्युतः ॥
दन्तघाटस्त्वरण्ये तां क्रव्यादैर्भक्षितां सुताम् । मत्वा व्यपादि शोकेन भार्या चाजगाम तम् ॥
इत्याख्याय स भूयस्तं वेताछो नृपमब्रवीत् । तन्मेऽत्र संशयं छिन्द्धि दंपत्योरेतयोर्वधात् ॥
मत्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा । पद्मावत्याः किमथवा त्वं हि बुद्धिमतां वरः ॥
जानानश्च न चेद्राजन्मम तन्त्रं वदिष्यसि । तदेष शतधा मूर्धा निश्चितं ते स्फुटिष्यति ॥
इत्युक्तवन्तं वेताखं विजानशापभीतितः। स त्रिविक्रमसेनस्तमेवं प्रत्यब्रवीद्मषः ॥
योगेश्वर किमज्ञेयमेतनैषां हि पातकम् । त्रयाणामपि राज्ञस्तु पपं कर्णात्पळस्य तत् ॥
वेतालोऽप्याह राज्ञः किं ते हि तत्कारिणस्त्रयः । काकाः किमपराध्यन्ति हंसैर्जग्धेषु शाळिषु ॥
राजा ततोऽब्रवीच्चैनं न दुष्यन्ति त्रयोऽपि ते । मब्रिसूनोर्हि तत्तावत्प्रभुकार्यमतकम् ॥
पद्मावतीराजपुत्रौ तौ हि कामशराग्निना । संतप्तावविचाराबदोषौ खर्थमुद्यतौ ॥
कणत्पळस्तु राजा स नीतिशास्त्रेष्वशिक्षितः। चारैः प्रजास्वनन्विष्यंस्तत्त्वशुद्धिं निंजास्वपि ॥
अजानन्धूर्तचरितानीङ्गिताद्यविचक्षणः। तथा तन्निर्विचारं यच्चक्रे तेन स पापभt ॥
इत्याकण्ये विमुक्तमौनमुदिते सम्यङ् , नृपेणोत्तरे
स्कन्धान्तस्य न दाढ्येमाकलयेतुं मायाबलतत्क्षणम् ।
वेतालो नृकलेवरान्तरगतः काप्यप्रतक्षं ययौ
निष्कम्पः स च भूपतिः पुनरमुं प्राप्तुं व्यधान्निश्चयम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलयकेऽष्टमस्तरः


_____


नवभतरङ्ग


( द्वितीयो वेतालः ।)


ततोऽत्र पुनरानेतुं तं वेतालमगावृषः स त्रिविक्रमसेनस्तञ्छिशपाषादषान्सिक्षम् ॥
प्राप्नोऽत्र वीक्षते यावचितालोकवशान्निशि । तावद्ददर्श तं भूमौ कूजन्तं पतितं शवम् ॥
अथ तं मृतदेहस्थं वेतालं स महीपतिः । आरोप्य स्कन्धसानेतुं तूष्णीं प्रववृते जवात् ॥
ततः स्कन्धात्स वेतालो भूयस्तं नृपमत्रवीत् । राजन्महयनुचिते केशेऽस्मिन्पतितो भवान् ॥
अतस्तव विनोदाय कथयामि कथां श्रुणु । अस्यग्रहारः कालिन्दीकूले ब्रह्मस्थळाभिधः ॥
अग्निस्वामीति तत्रासीद्राह्मणो वेदपारगः। तस्यरतिरूपा मन्दारवतीयजनि कन्यका ॥
यां निर्माय नमोनर्यलावण्यां नियतं विधिः । स्वर्गस्त्रीपूर्वनिर्माणं निजमेबाजुगुप्त ॥
तस्यां च यौवनस्थायामाययुः कान्यकुब्जतः । समसर्वगुणास्त्र त्रयो ब्राह्मणपुत्रकाः ॥
तेषां चात्मार्थमेकैकस्तत्पितुस्तामयाचत । अनिच्छन्दानमन्यस्मै तस्याः प्राणव्ययादपि ॥
तत्पिता स तु तन्मध्यानैकस्मायपि तां ददौ। भीतोऽन्ययोर्वधात्तेन तस्थौ कन्यैव सा तसः ॥

पि तद्वग्नचन्द्वैकासक्तदृष्टयः । चकोरमृतमालम्ब्य तत्रैवासन्दिवानिशम् ॥ ११
शुत्पन्नदाहज्वरवशेन सा । जगाम मन्दारवती कुमारी किल पञ्चताम् ॥ १२
पुत्रस्ते परासृ शोकविक्लवाः । कृतप्रसाधनां नीत्वा श्मशानं चक्रुरग्निसात् ॥ १३
तत्रैव विधाय मठिकां ततः । कृततद्भस्मशय्यः सन्नास्तायाचितभैक्षभुक् ॥ १४
न्युपादाय तस्या भागीरथीं ययौ । तृतीयस्तापसो भूत्वा भ्रान्तुं देशान्तरण्यगात् ॥ १५
षसः प्राप ग्रामं वक्रोलकाभिधम् । तत्रातिथिः सन्कस्यापि विप्रस्य प्राविशत्रुहम् ॥ १६
यावच्च भोतुं तत्र प्रचक्रमे । तावदेकः शिशुस्तत्र प्रवृत्तोऽभूत्प्ररोदितुम् ॥ १७
नोऽपि यदा न व्यरंसीतद क्षुधा। बाहाबादाय गृहिणी ज्वलत्यग्नौ तमक्षिपत् ॥ १८
मृद्वङ्ग भस्मीभावमवाप्तवान् । तदृष्ट्वा जातरोमाञ्चः सोऽब्रवीत्तापसोऽतिथिः ॥ १९
बिष्टोऽस्मि ब्रह्मराक्षसवेश्मनि । तन्मूर्ते किल्बिषमिदं न भोक्ष्येऽन्नमिहधुना ॥ २०
सोऽत्र गृहस्थः प्राह पश्य मे । शनि पठितसिद्धस्य मत्रस्य मृतजीवनीम् ॥ २१
तन्मअपुस्तिकामनुवाच्य च । तत्र भस्मनि चिक्षेप स धूलिमभिमत्रिताम् ॥ २२
प एव जी वन्स बालकः । ततः स निर्दूतस्तत्र भुक्तवान्विप्रतापसः ॥ २३
तां नागदन्तेऽवस्थाप्य पुस्तिकाम्। भुक्त्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥ २४
तस्मिन्स्वैरमुस्थाय शङ्कितः । ख प्रियाजीवितार्थी तां पुरितकां तापसोऽग्रहीत् ॥ २५
निर्गत्य ततो रात्रिदिनं व्रजन् । क्रमाच्श्मशानं तत्प्राप यत्र दग्धास्य सा प्रिया ॥ २६
तत्कालं तं द्वितीयमुपागतम् । यः स गङ्गाम्भसि क्षेत्रं तदस्थीनि गतोऽभवत् ॥ २७
रथं च तस्या भस्मनि शायिनम् । निबद्धमठिकं तत्र द्वावप्येतौ जगाद सः ॥ २८
मेपा यावदुस्थापयामि ताम्। जीवन्तीं भस्मतः कान्तां मत्रशक्त्या कयाप्यहम् ॥ २९
न्निर्बन्धान्निलठ्य मठिकां च सः उद्धाट्य तापसो विप्रः पुस्तिकां तामवाचयत् ॥ ३०
न मन्त्रेण शूलं भस्मन्यवाक्षिपत् । उदतिष्टच जीवन्ती सा मन्दारवती ततः ॥ ३१
निष्क्रान्तं वपुः पूर्वाधिकद्युति । तदा बभार सा कन्या काञ्चनेनेव निर्मितम् ॥ ३२
नर्जातां ते हृष्यैव स्मरातुराः । प्राप्तकामत्रयोऽप्येवमन्योन्यं कलहं व्यधुः ॥ ३३
यं भार्या मम सत्रबलजिता । तीर्थप्रभावजा भार्या ममेयमिति चापरः ॥३४
। तपसा जीवितेयं मयेह यत् । तदेषा मम भार्येति तृतीयोऽत्र जगाद सः॥ ३५
तेषां त्वं तावन्मे महीपते । निश्चयं धूहि कस्यैषा कन्या भार्योपपद्यते ॥ ३६
मूर्धा ते यदि जानन्न वक्ष्यति । इति वैताळतः श्रुत्वा तं स राजैवभभ्यधात् ॥ ३७
यापि मन्त्रेणैतामजीवयत् । पिता स तस्यास्तत्कार्यकरणान्न पुनः पतिः ॥ ३८
निनायास्या गङ्गायां स सुतो गतः। यस्तु तद्भस्मशय्यां तामाशिष्यासीतपश्चरन् ॥ ३९
तत्प्रीत्या भर्ता तस्याः स उच्यते । कृतं तदनुरूपं हि तेन गाढानुरागिणा ॥ ४०
एवं नृपाश्रिविक्रमसेनाछूत्वैव मुक्तमौनारसः ।
तस्य स्कन्धदगमवेतालोऽतकितः स्वपम् ॥ ४१
राजाथ भिक्ष्वर्थसमुद्यतस्तं प्राप्तुं स भूयोऽपि मनो बबन्ध ।
प्राणात्ययेऽपि प्रतिपन्नमर्थं तिष्ठन्त्यनिवहा न धीरसत्त्वाः ॥ ४२

इति मह्कविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके नवमस्तरङ्गः।


_____


दरमस्तरङ्गः।


(तृतीयो वेतालः।)


वेतालभानेतुं नृपखतमः । स त्रिविक्रमसेनस्तमुपागाक्छिशपातरुम् ॥ १
rष्य मृतदेहगतं पुनः । स्कन्धे गृहीत्वैवागन्तुं तूष्णीं प्रववृते ततः ॥ २

प्रयान्तं च तमाह स स वेतालोऽस्य पृष्ठगः। चित्रं नोद्विजसे राजन्निशि कुर्वन्नामागमम् ॥
तद् खेदाय भूयस्ते वर्णयामि कथां श्रुणु । अस्ति पाटलिपुत्राख्यं ख्यातं भूमण्डले ॥
पुरम्
तत्रासीनृपतिः पूर्वं नाम्ना विक्रसकेसरी । गुणानामिव रन्नानमाश्रयं यं व्यधाद्विधेि:॥
तत्र शापावतीर्योऽभूद्दिव्यविज्ञानवान्सुकः। विदग्धचूडामणिरित्याख्यया सर्वशास्त्रवित् ॥
तेनोपदिष्टां सदृशीं राजपुत्रीं नृपत्मिजः । मागधीमुपयेमे स भार्या चन्द्रप्रभाभिधाम् ॥
तस्या अपि तथाभूता सर्वविज्ञानशालिनी । शारिका समिका नाम राजपुत्र्याः किलाभवत् ॥
ते चैकपञ्जरस्थे द्वे तत्रास्तां शुकशारिके । सेयमाने स्वविज्ञानैर्दपती तौ निजप्रभू ॥
एकदा साभिलाषस्तां शारिकां सोऽब्रवीच्छुकः। एकशय्यासनाहारं सुभगे भज मामिति ॥
नाहं पुरुपसंसर्गमिच्छामि पुरुषा यतः। दुष्टाः कृतन्ना इति सा शारिका प्रत्युवाच तम् ॥
न स्त्रियः ।
दुष्टाः पुरुषा दुष्टा नृशंसहृदयाः इति भूयः शुकेनोक्ते विवादोऽत्रालगत्तयोः ॥
कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः। निश्चयायाथ सभ्यं तं राजपुत्रमुपेयतुः ॥
ख विवादपदं श्रुत्वा तयोरास्थानगः पितुः । कथं कृतन्नाः पुरुषा हीत्याह स्म शारिकाम् ॥
ततः सा धृणुतेत्युक्त्वा निजपक्षप्रसिद्धये । भूदोषाख्यायिनीमेतां शारिकाकथयत्कथाम् ॥
अस्ति कामन्दिका नाम या महानगरी भुवि। अर्थदत्ताभिधानोऽस्ति वाणिक्तस्यां महधनः ॥
धनदत्ताभिधानश्च पुत्रस्तस्योदपद्यत । पितर्युपरते सोऽपि बभूवोच्छूद्रो युवा ॥
चूतादिसद्धे धूर्ताश्च मिलित्वा तमपातयन् । कामं व्यसनवृक्षस्य मूलं दुर्जनसंगतिः ॥
अचिराव्यसनक्षीणधनो दौर्गत्यलज्जया । सोऽथ त्यक्त्वा स्वदेशं तं भ्रान्तुं देशान्तराण्यगात् ॥
गच्छंश्च चन्दनपुरं नाम स्थानमवाप्य सः। विवेश भोजनार्थं सन्नेकस्य वणिजो गृहम् ॥
स वणिक्सुकुमारं तं दृष्ट्वा धृष्ट्यन्वय दिकम् । ज्ञात्वा कुलीनं सत्कृत्य स्वीचक्रे दैवयोगतः ॥
ददौ च सधनां तस्मै नाम्ना रत्नावलीं सुताम् । ततः स धनदत्तोऽत्र तस्थौ श्वशुरवेश्मनि ॥
दिनेष्वेव च यातेषु सुखविस्ऋतदुर्गतिः । स्वदेशं गन्तुकामोऽभूत्प्राप्तयें व्यसनोन्मुखः ॥
ततोऽनुमान्य कथमप्यवशं श्वशुरं शठः । तं दुहित्रेकसंतानं गृहीत्वा तामलंकृताम् ॥
भार्या रत्नावलीं युक्तामेकया वृद्धया स्त्रियां । स आत्मन तृतीयः सन्देशात्प्रस्थितवांस्ततः ॥
क्रमात्प्राप्याटवीं दूरामुक्त्वा तस्करजां भियम् । गृहीत्वाभरणं तस्य भार्यायाः स्वीचकार सः ॥
दृश्यतां धृतवेश्यादिकष्टव्यसनसङ्गिनाम् । हृदयं हा कृतन्नानां पुंसां निस्त्रिंशकर्कशम् ॥
सोऽथ पापोऽर्थहेतोस्तां भार्या गुणवतीमपि । हन्तुं श्वश्रे निचिक्षेप तया वृद्धस्रिया युताम् ॥
क्षिप्वैव च गते तस्मिन्साथ वृद्ध व्यपद्यत । तद्भार्या तु लतागुल्मविलग्ना न व्यपादि सा ॥
उत्तस्थौ च ततः श्वभ्रात्क्रोशन्ती करुणं शनैः। आलम्ब्य तृणगुल्मादि सशेषत्वात्किलायुषः ॥
आययौ विक्षताङ्गी च पृष्टा मार्गे पदे पदे । यथागतेनैव पथा कृच्छात्तत्सदनं पितुः ॥
तत्राकस्मात्तथाभूता प्राप्ता पृष्टा ससंभ्रमम् । मात्रा पित्रा च रुदती साध्वी सैवमभाषत ॥
मुपिताः स्मः पथि स्तेनैनीतो बा च मत्पतिः । वृद्धा सृता निपत्यापि श्वथै नाहं मृता पुनः ॥
अथागतेन केनापि पथिकेन कृपालुना। उद्धृताहं ततः श्वभ्रात्प्राप्तास्मीह च दैवतः ॥
एवमुक्तवती मात्रा पित्रा चाश्वासिता ततः। भर्तृचित्तैव सा तस्थौ तत्र रत्नावली सती ॥
याति काले च तद्भर्ता स स्वदेशगतः पुनः । चूतक्षपिततद्वित्तो धनदत्तो व्यचिन्तयत् ॥
आनयामि पुनर्गत्वा मार्गित्वा श्वशुराद्धनम् । गृहे स्थिता मे त्वत्पुत्रीत्यभिधास्ये च तत्र तम् ॥
एवं स हृदयं ध्यात्वा प्रायाच्छैरवेश्म तत् । प्राप्तं च तत्र तं दूरात्स्वभार्या पश्यति स्म स ॥ ३
धावित्वा चापतत्तस्य सा पापस्यापि पादयोः । दुष्टेऽपि पत्यौ साध्वीनां नान्यथावृत्ति मानसम् ॥ ३
भीताय च ततस्तस्मै तदशेषं न्यवेदयत् । यन्मृषां चौरपातादि पित्रोः प्राग्वर्णतं तया ॥



१. अस्मादग्रे किं चित्रुटितमिव भाति.

या समं तत्र निर्भयः श्वशुरे गृहे । प्रविष्टः श्वशुराभ्यां स हर्षाङ्गुष्ठाभ्यनन्द्यत ॥ ४१
जीवन्नयं मुक्तश्चौरैरिति महोत्सवः । तेन तच्छूशुरेणाथ चक्रे मिलितबन्धुना ॥ ४२
स धनदत्तोऽत्र भुजानः श्वशुरश्रियम् । रत्नावल्या तया साकमासीत्पन्या यथासुखम् ॥ ४३
( तत्र रात्रौ च स नृशंसश्चकार यत् । कथोपरोधतः शान्तमवाच्यमपि कथ्यते ॥ ४४
सुप्तां भार्यां तां तदाभरणसंचयम् । अपह्य ततः प्रायात्स स्वदेशमळक्षितः ॥ ४५
पुरुषाः पापा इति शारिकयोदिते । त्वमिदानीं वदेत्याहराजपुत्रस्तदा शुकम् ॥ ४६
जगाद स शुको देव दुःसहसाहसाः। स्त्रियो दुश्चरिताः पापास्तथा च श्रूयतां कथा ॥ ४७
हर्षवती नाम नगरी तत्र चाभवत् । अग्रणीर्धर्मदत्ताख्यो बहुकोटीश्वरो वणिक् ॥ ४८
ताभिधाना च रूपेऽनन्यसमा सुता। बभूव तस्य वणिजः प्राणेभ्योऽप्यधिकप्रिया ॥ ४९
तेन समानाय रूपयौवनशालिने । दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥ ५०
समुद्रदत्ताय वणिक्पुत्राय साधवे । नगर्यामार्यजुष्टायां ताम्रलिप्यां निवासिने ॥ ५१
वत्सा स्वेदशस्थे पत्यौ स्वस्य पितुगृहे । स्थिता वणिक्सुता दूरात्कंचित्पुरुषमैक्षत ॥ ५२
नं सुकान्तं सा चपला मारमोहिता । गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥ ५३
भृति तेनैव सह तत्र सदा रहः । रात्रौ रात्रावर्तासौ तदेकासक्तमानसा ॥ ५४
च स कौमारः पतिस्तस्याः स्वदेशतः । आजगामात्र ततिपत्रोः प्रमोद इव मूर्तिमान् ॥ ५५
त्रे च दिने तस्मिन्सा नक्तं कृतमण्डना । मात्रानुप्रेषिता भेजे शय्याथापि न ते पतिम् ॥ ५६
तेन चालीकसुप्तं चक्रेऽन्यमानसा। पानमत्तोऽध्वखिन्नश्च सोऽपि जड़ेऽथ निद्रया ॥ ५७
सुते सर्वस्मिन्भुक्तपीते जने शनैः । संधिं भित्त्वा विवेशात्र चौरो वासगृह्यन्तरे ॥ ५८
३ तमपश्यन्तीं साप्युत्थाय वणिक्सुता । स्वजारकृतसंकेता निरगान्निधूतं ततः ॥ ५९
क्य स चौरोऽत्र विन्नितेच्छो व्यचिन्तयत् । येषामर्थे प्रविष्टोऽहं तैरेवांभरणैर्युता ॥ ६०
1 निर्गतैषा तीक्षेऽहं सा क गच्छति । इत्याकलय्य निर्गत्य स चौरस्तां वणिक्सुताम् ॥ ६१
मनु ययौ दत्तदृष्टिरलक्षितः। सापि पुष्पादिइस्तैकससंकेतसखीयुता ॥ ६२
बाढं प्रविष्टादुद्यानं नातिदूरगम् । तत्रापश्यच्च तं वृक्षे लम्बमानं स्वकामुकम् ॥ ६३
Hगतं रात्रौ लब्ध्वा नगररक्षिभिः । उल्लम्बितं चौखुब्या पाशकण्ठं मृतं स्थितम् ॥ ६४
स विह्वलद्धान्ता हा हतास्मीति वादिनी । भूमौ कृपणं विळ पन्ती रुरोद च पपात ॥ ६५
पंथ वृत्तं गतासुं निजकामुकमु । उपवेश्याङ्गरागेण पुष्पैश्चानृचकार सा ॥ ६६
श्नथ च निःसंज्ञ रागशोकार्धमानसा। उन्नमय्य मुखं यावत्तस्यार्ता परिचुम्बति ॥ ६७
तस्याः सहसा निर्जीवः परपूरुषः । वेतलानुप्रविष्टः सन्दन्तैश्चिच्छेद नासिकाम् ॥ ६८
1 विह्वला तस्मात्सव्यथापघृताप्यहो । किंस्विज्जीवेदिति हता पुनरेत्य तमैक्षत ॥ ६९
वीतबेताहुं निश्चेष्टं मृतमेव तम् । सा भीता परिभूता च चचाल रुदती शनैः॥ ७०
न्नः स्थितः सोऽथ चौरः सर्वं व्यलोकयत् । अचिन्तयच्च किमिदं पापया कृतमेतया ॥ ७१
ताशयः स्त्रीणां भीषणो घनतामसः। अन्धकूप इवागाधः पाताय गहनः परम् ॥ ७२
मियं किं नु कुर्यादिति विचिन्त्य सः। कौतुकादूरतश्चौरो भूयोऽप्यनुससार ताम् ॥ ७३
त्वा प्रविश्यैव तत्सुप्तस्थितभर्तृकम् । गृहं तदा स्वकं प्रोचैः प्ररुदत्येवमब्रवीत् ॥ ७४
ध्वमेतेन दुष्टेन मम नासिका । छिन्ना निरपराधाया भर्तृरूपेण शत्रुणा ॥ ७५
मुहुराक्रन्दं तस्याः सर्वे ससंभ्रमम् । उतिष्ठन्प्रबुध्यात्र पतिः परिजनः पिता ॥ ७६
तत्पिता दृष्ट्रा तामाद्वैच्छिन्ननासिकाम् । क्रुद्धस्तं बन्धयामास भार्याद्रोहीति तत्पतिम्॥ ७७
वाब्रवीत्किचिद्वध्यमानोऽपि मूकवत् । विपर्यस्तेषु सर्वेषु ऋण्वंसु श्वशुरादिषु ॥ ७८
त्वैव तचौरे तस्मिन्नपमृते उघु । कोलाहलेन तस्यां च व्यतीतायां क्रमान्निशि ॥ ७९

स निन्ये ' वणिजा तेन श्वशुरेण वणिक्सुतः। तया भार्यया छिन्ननासथा ॥
राजान्तिकं साथै
राजा च कृतविज्ञप्तिः स्वरद्रोह्यासविति । तस्यादिशद्वणिक्सूनोर्बधं न्यञ्चततद्वचः ॥
ततो वक्ष्यभुवं तस्मिन्नीयमाने सखडिण्डिमम् । उपागम्य स चौरोऽत्र बभाषे राजपूरुषान् ॥
निष्कारणं न वध्योऽयं यथावृत्तं तु वेश्यहम्। मां प्रापयत राजामुं यावत्सूर्ये चदास्यतः ॥
इत्यूचिवान्स नीततैर्युपस्याग्रं वृताभयः । आ मूलाद्रात्रिवृत्तान्तं चौरः सर्वं न्यवेदयत् ॥
अब्रवीच्च न चेद्ध मद्वाचि प्रत्ययस्तव । तसा नासा मुखे तस्य शवस्याद्यापि वीक्ष्यताम् ॥
तच्छुत्वा वीक्षितुं भृत्यान्प्रेष्य सस्यमय तत् । स राजा तं वणिक्पुत्रं मुक्तवान्वधनिग्रहात् ॥
तां च कर्णावपि च्छित्वा दुष्टां देशान्निरस्तवान् । तत्रार्या श्वशुरं चास्य तं सर्वस्वमण्डयत् ॥
चौरं च तं पुराध्यक्षे तुष्टश्चक्रे स भूपतिः। एवं स्त्रियो भवन्तीह निसर्गविषमाः शठः ॥
इत्युक्तवानेव शुको भूत्वा चित्ररथाभिधः। क्षीणेन्द्रशाषो गन्धर्वो दिव्यरूपो दिवं ययौ ॥
शारिक सापि तत्कालै भूत्वा स्वःी तिलोत्तमा । तथैव क्षीणतच्छापा जगाम सहसा दिवम् ॥
विवाश्चाप्यनिर्णीतः सभायां सोऽभवतयोः। इत्याख्याय कथां भूयस्तं वेतालोऽब्रवीळुपम् ॥
तद्भवान्वक्तु किं पापाः पुरुषाः किमुत स्त्रियः । अजपतो जानतस्ते ' शिरो यास्यति खण्डशः ॥
एतन्निशम्य वचनं वेतालस्थांसवर्तिनस्तस्य ।
स जगाद भूपतिस्तं योगेश्वर योषितः पापाः ॥
पुरुषः कोऽपि हि तादृक्काषि कच्चिद्भवेद्भराचरः ।
प्रायः सर्वत्र सदा स्त्रियस्तु तादृग्विधा एव ॥
इत्युक्तवतो नृपतेः प्राग्वत्स्कन्धास तस्य वेतालः।
नष्टोऽभूत्स च राजा जग्राह पुनस्तदानयनयनम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कधतीलम्वके दशमस्तरः ।


_____


एकादशस्तर


(चतुर्थो वेतालः)


ततो गत्वा पुनस्तस्य निकटं शिंशपातरोः । स त्रिविक्रमसेनोऽत्र श्मशानं निशि भूपतिः ॥
लब्ध्वा मुक्ताट्टहसं तं वेतालं भृशरीरगम् । निष्कम्पः स्कन्धमारोप्य तूष्णीमुदचलत्ततः॥
चलन्तं च तमस
सस्थो वेतालः सोऽब्रवीत्पुनः । राजन्कुभिक्षोरेतस्य कृते कोऽयं तव श्रमः ॥
आयासे निष्फलेऽमुष्मिन्विवेको बत नास्ति ते । तदिमां शृणु मतस्त्वं कथां पथि विनोदिनीम् ॥
अस्ति शोभावती नाम सत्याख्या नारी भुवि । तस्यां च द्रकाख्योऽभूद्रुपतिः प्राच्यविक्रमः ॥
यस्य जज्वाळ जयिनः प्रतापज्वलनोऽनिशम् । बन्दीकृतारिछनधूतचामरमारुतैः ॥
अलुप्तधर्मच्चरणस्फीता मन्ये वसुंधरा । राज्ञि यस्मिन्विसस्मार रामादीनपि भूपतीन् ॥
तं कदाचिन्महीपाठं प्रियशमुपाययौ । सेवायें मालवादेको नाना वीरवरो द्विजः ॥
यस्य धर्मवती नाम भार्या सत्खवरः सुतः। कन्या वीरवती चेति त्रयं गृहपरिछदः ॥
सेवापरिच्छदान्यत्रयं कट्यां कृपाणिका। करे करतलैकत्र चारु चर्म परत्र च ॥
तावन्मात्रपरीवारो दीनारशतपञ्चकम् । प्रत्यहं प्रार्थयामास राज्ञस्तस्मात्स वृत्तये ॥
राजापि स तमाकारसूचितोदारपौरुषम् । वीक्ष्य तस्मै ददौ वृतिं शूद्रकस्तां यथेप्सिताम् ॥
अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः । किमेष व्यसनं पुष्णात्यथ कंचन सध्ययम् ॥
इत्यन्वेष्टं समाचारं कैतुकात्तु महीपतिः । प्रच्छन्नान्स्थापयामास चारानस्यात्र पृष्ठतः ॥
स च वीरवरः प्रातः क्रुखा भूपस्य दर्शनम् । स्थित्वा च तस्या मध्याहं सिंहद्वारे धृतायुधः ॥
गत्वा स्ववृत्तिलब्धानां वीनाराणां शतं गृहे । भोजनार्थं स्वभार्याया हस्ते प्रादात्किलान्वहम् ॥

२७

Fः ११।] शशाङ्कवतीलम्वकः १२॥ ४१५ अङ्गरागताम्बूलं क्रीणाति स्म शतेन च । शतं स्नात्वा च पूजार्थं व्यधाद्विष्णोः शिवस्य च ॥ १७ भ्यः कृपणेभ्यश्च ददौ दानं शतद्वयम् । एवं विभजे पञ्चापि तानि नित्यं शतान्यसौ । १८ कृत्वाग्निकार्यादि भुक्त्वा गत्वैकको निशि । सिंहद्वारे पुनस्तस्थौ पाणौ करतलां दधत् । १९ सततचर्या च तस्य वीरवरस्य सः । राजा चारमुखाच्छुत्वा तुतोष हृदि शूद्रकः । २० वरयामास च तांश्चारांस्तस्यानुमार्गगान् । मेने विशेषपूजाही पुरुषातिशयं च तम् २१ यातेषु दिवसेष्ववहेळावयज्ञिते । ग्रीष्मे वीरवरेणात्र सुप्रचण्डार्कतेजसि ॥ २२ ध्यत इवोद्धृतविद्यस्करतलां दधत् । धाराप्रहरी निनदन्नाजगाम घनागमः २३ च घोरमेघौघे प्रवर्षति दिवानिशम् । सिंहद्वारे तथैवासीत्सोऽत्र बीरवरोऽचलः । २४ । दृष्ट्वा द्वाि राजा प्रासादमात्स शुत्रकः । निशि भूयस्तदारोहज्जिज्ञासुस्तस्य तां स्थितिम् ॥ २५ द च ततः को नु सिंहद्वारे स्थितोऽत्र भोः। तच्छुत्वाहं स्थितोऽत्रेति सोऽपि वीरवरोऽब्रवीत् ॥ २६ सुदृढसत्त्वोऽयं भक्तो वीरवरो मयि । तदेष प्रापणीयो मेऽवश्यमेव महत्पदम् । संचिन्त्य नृपतिः प्रासादादवतीर्य सः। शूद्रकः शयनं भेजे प्रविश्यान्तःपुरं ततः ।। २८ वुश्च भृशं मेघे धारासारेण वर्षति । प्रदोषे गुप्तभवने काले तमसि बृम्भिते । २९ स राजा जिज्ञासुः प्रासादमधिरुह्य तम् । सिंहद्वारे स्थितः कोऽत्रेत्येकाकी प्राह तं स्फुटम् ॥ ३० स्थित इति प्रोक्ते पुनर्वीरवरेण च । यावद्विस्मयते सोऽत्र राजा तदैर्यदर्शनात् ॥ ३१ द्विदूरे शुश्राव सहसा रुदतीं स्त्रियम् । विषादविकलामेकां प्रलापकरुणस्वनम् । ३२ राष्ट्रे पराभूतो न दरिद्रो न दुःखितः । कश्चिदस्ति तदेषा का रोदित्येकाकिनी निशि ॥ ३३ चाचिन्तयच्छुत्वा स जातकरुणो नृपः । आदिदेश च तं वीरवरमेकसधःस्थितम् । ३४ श्रीरवर शृण्वेषा दूरे स्त्री कापि रोदिति । कासौ रोदिति किं चेति त्वया गत्या निरूप्यताम् ॥ ३५ ‘त्वा स तथेत्युक्त्वा गन्तुं वीरवरस्ततः । प्रावर्तत निबद्धासिधेनुःकरतळाकरः । ३६ मेघान्धकारं तज्ज्वलद्विद्युद्विलोचनम् । स्थूळधाराशिळवर्ष रक्षोरूपमजीगणत् । ३७ तं वीक्ष्य तादृश्यां तस्यां रात्रौ तमेककम् । करुणाकौतुकाविष्टो राजा प्रासादपृष्ठसः । ३८ र्य गृहीतासिरेकाकी तस्य पृष्ठतः। सोऽपि प्रतस्थे तत्रैव शूद्रकोऽनुपलक्षितः । ३९ । वीरवरो गत्वा रुदितानुकूतिक्रियः । बहिर्नगर्याः प्रापैकं सरस्तत्र ददर्श च । ४० र हा कृपालोले हा त्यागिन्या त्वया कथम्। वत्स्यामीत्यादिरुदतीं तां स्त्रियं वारिमध्यगाम् ॥ ४१ वं रोदिषि किं चेवमित्यन्वप्राप्तभूपतिः । पप्रच्छ तां च साधयेस्ततः साष्येवमभ्यधात् ॥ ४२ वीरवर जानीहि वत्स मां पृथिवीमिमाम् । तस्या ममाधुना राजा को धार्मिकः पतिः ॥ ४३ ये च दिने तस्य राज्ञो मृत्युर्भविष्यति । तादृशं च पतिं प्राप्स्याम्यहमन्यं नृपं कुतः । ४४ तमनुशोचामि दुःखितामानमेव च। एतच्छुत्वा स तां त्रस्त इव वीरवरोऽब्रवीत् । ४५ वे कञ्चिदप्यस्ति कोऽप्युपायः स तादृशः । येनास्य न भवेन्मृत्युर्जगद्रक्षामणेः प्रभोः। ४६ तद्वचनं श्रुत्वा सा जगाद वसुंधरा । एकोऽस्त्युपयरतं चैकः कर्तुं शक्तो भवानिति । ४७ वीरवरोऽवादीत्तर्हि देवि वद द्रुतम् । यावत्तत्साधयाम्याशु कोऽर्थः प्राणैर्ममान्यथा ॥ त्वोघाच वसुधा वीरः कोऽन्यस्त्वया समः । स्वामिभक्तस्तदेतस्य शर्मोपायमिमं शृणु । ४९ कृतप्रतिष्ठास्ति यैपा राजकुलान्तिके । उत्तमा चण्डिका देवीसांनिध्योत्कर्षशालिनी । ५० सववरं पुत्रमुपहारीकरोषि चेत् । तन्नैप राजा म्रियते जीवत्यन्यरसमाशतम् । ५१ । चैतद्भवता कृतं चेद्वस्ति तच्छिवम् । अन्यथास्य तृतीयेऽहि प्राप्ते नास्त्येव जीवितम् । ५२ तः स तया पृथ्व्या वीरो वीरवरस्तदा । यामि देवि करोम्येतदधुनैवेत्यभापत । ५३ भद्रं तवेत्युक्त्वा वसुधा सा तिरोदधे । तच्च सर्वे स शुश्राव गुप्तमन्वक्स्थितो नृपः । ५४ । गूढं जिज्ञासौ तस्मिन्राज्यनुगच्छति । शूद्रके त्वरितं गेहं निशि वीरवरो ययौ । ५५ ४८ ४१६ कथासरित्सागरः [ आदितस्तरङ्ग तत्र पुत्रोपहारोऽस्य राजार्थे धरया यथा । उक्तस्तथाब्रवीत्पल्यै धर्मवत्यै विबोध्य सः । तच्छुत्वा सा तमाह स्म नाथ कार्य शिवं प्रभोः। तत्प्रबोध्य सुतस्यास्य शिशोर्वक्तुं भवानिति । ततः प्रबोध्य सुप्तं तं बालं सत्त्ववरं सुतम् । आख्याय तं च वृत्तान्तमेवं वीरवरोऽब्रवीत् ।। तत्पुत्र चण्डिकादेव्या उपहारीकृते त्वयि। राजा जीवत्यसौ नो चेत्तृतीयेऽह्नि विपद्यते । एतच्छुत्वैव बालोऽपि यथार्थं नाम दर्शयन् । अछीबचित्तः पितरं तं स सत्ववरोऽब्रवीत् ।। कृतार्थोऽहं मम प्राणै राजा चेत्तात जीवति । भुक्तस्य हि तदन्नस्य दत्ता स्यान्निष्कृतिर्मया ॥ तत्किं विलम्ब्यते नीत्वा भगवत्याः पुरोऽधुना । उपहारीकुरुध्वं मामस्तु शान्तिर्मया प्रभोः । इति सत्ववरेणोक्ते तेन वीरवरोऽत्र सः । साधु सत्यं प्रसूतोऽसि मत्तः पुत्रेत्यभाषत ।। एतत्सोऽन्वागतो राजा सर्वं श्रुत्वा बहिः स्थितः । अहो एषां समं सत्त्वं सर्वेषामित्यचिन्तयत् । ततो वीरवरः स्कन्धे कृत्वा सर्ववरं सुतम् । भार्या धर्मवती चास्य कन्यां वीरवतीमपि ।। उभौ तौ ययतुतस्यां रात्रौ तक्षुण्डिकागृहम् । राजापि शूद्रकश्छन्नः स तयोर्ययौ पृष्ठतः तत्र देव्या पुरः स्कन्धात्सोऽथ पित्रावतारितः । देवीं सत्त्ववरो नत्वा धैर्यराशिर्यजिज्ञपत् । मम मूर्धापहारेण राजा जीवतु शूद्रकः। अन्यद्वर्षशतं देवि कुर्याद्राज्यमकण्टकम् । एवमुक्तवतस्तस्य साधु साध्वित्युदीर्य सः । सूनोः सत्ववरस्याथ कृष्टा करतलां शिशोः । छित्त्वा शिरश्चण्डिकायै देव्यै वीरवरो ददौ। मत्पुत्रेणोपहारेण राजा जीवत्विति ब्रुवन् । साधु कः स्वामिभक्तोऽन्यः समो वीरवर त्वया । येनैवमेकसपुत्रप्राणव्ययविधायिन । दत्तो जीवश्च राज्यं च शूद्रकस्यास्य भूपतेः । इत्यन्तरिक्षादुदगात्तत्क्षणं तत्र भारती ॥ तच्च सर्वं नृपे तस्मिश्छन्ने ऋण्वति पश्यति । कन्या वीरवती सा तु बाला वीरवरात्मजा । । उपेत्याश्लिष्य मूर्धानं तस्य भ्रातुर्हतस्य तम् । विळपन्युरुशोकान्धा हृत्स्फोटेन व्यपद्यत ततो वीरवरं भार्या धर्मवत्येवमब्रवीत् । राज्ञस्तावत्कृतं श्रेयस्तदिदानीं वदामि ते । निझना यत्र बालापि भ्रातृशोकादियं मृता । नष्टेऽपत्यद्वयेऽप्यस्मिस्तत्र किं जीवितेन मे । प्रागेव राज्ञः श्रेयोऽर्थं मूढया स्वशिरो मया । देव्यै नोपहृतं तस्माद्देह्यनुज्ञां ममाधुना । प्रविशाम्यनखं तावदात्तापत्यकलेवरा । इत्याग्रहाद्वदन्तीं तां सोऽथ वीरवरोऽत्रवीत् ॥ एवं कुरुष्व भद्रं ते का हि संप्रति ते रतिः । अपत्यदुःखैकमये जीवितव्ये मनस्विनि । किं न दत्तो मयैवात्मेत्येषा मा भूच ते व्यथा। दद्यां किं नाहमात्मानमन्यसाध्यं भवेद्यदि । तत्प्रतीक्षस्व यावत्ते चितामत्र करोम्यहम्। अमीभिद्रुभिर्देवीक्षेत्रनिर्माणसंभृतैः । इत्युक्त्वृ दारुभितैः स श्रुत्वा वीरवरञ्चिताम् । । दीपानेऽर्वालयामास न्यस्तापत्यशवद्वयाम् ततो धर्मवती पत्नी पतिवा सास्य पादयोः। प्रणम्य देवीं चण्डीं तां व्यजिज्ञपदपांसुला ।। जन्मान्तरेऽप्ययं भूयादार्यपुत्रः पतिर्मम । एतत्प्रभोस्तु राज्ञोऽस्तु मद्देहेनामुना शिवम् ।। इत्युदीयैव निपपात सा साध्वी तस्मिन्नम्भोवहेलया । ज्वालाकलापजटिले चितानले । ततश्च चिन्तयामास वीरो वीरवरोऽत्र सः। निष्पन्नं राजकार्यं मे वाग्व्याि ह्द्ता यथा । भुक्तस्य चान्नपिण्डस्य जातोऽहमनृणः प्रभोः । तदिदानीं ममैकस्य केयं जीवितगृश्रता ॥ भरणीयं प्रियं कृत्तं व्ययीकृत्य कुटुम्बकम् । जीवयन्नेकमात्मानं मादृशः को हि शोभते ।। तत्किमात्मोपहारेणाप्येतां प्रीणामि नाम्बिकाम् । इत्यालोच्य स देवीं तां स्तुत्या प्रागुपतस्थिवान् ।। जय महिषासुरमरिणि दारिणि रुरुदानवस्य शूळकरे । जय विबुधोत्सवकारिणि धारिणि भुवनत्रयस्य मातृवरे । जय जगदर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम् जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम् ॥ जय काळि जय कपालिनि जय कङ्कालिनि शिवे नमस्तेऽस्तु ।

शूद्रकनृपतेरधुना प्रसीद मन्मस्तकोपहारेण ।

देव्यां स तस्यां वीरवरः पुनः । सद्यः करतलाघातेनोत्तमाङ्गं स्वमच्छिनत्। ॥ ९३
खिलं तत्र च्छन्नस्थः शूद्रको नृपः । साकुलश्च सदुःखश्च साश्चर्यश्च व्यचिन्तयत् ॥ ९४
प्यनेनैतदन्यत्रादृष्टमश्रुतम् । सrधुना सकुटुम्बेन दुष्करं मत्कृते कृतम् ॥ ९५
rत्र संसारे धीरः स्यादीदृशः कुतः। अख्यापयन्प्रभोरर्थे परोक्षे यो ददात्यसून् ॥ ९६
अकारस्य न कुयी सदृशं यदि । तन्मे का प्रभुता किं च जीवितव्यं पशोरिव ॥ ९७
त्य नृपतिः खङ्गमाकृष्य कोषतः। उपेत्य द्रको देवीं तां प्रवीरो व्यजिज्ञपत् ॥ ९८
त्रस्य भगवत्यधुनामुना । मम मूर्धापहारेण सुप्रीता कुर्वनुग्रहम् ॥ ९९
रो विप्रो नामानुगुणचेष्टितः । मदर्थमुज्झितमणः सकृदुस्वोऽपि जीवतु ॥ १००
ना राजा शिरश्छेत्तुं स शूद्रकः । यावत्प्रवर्तते तावदुदभूद्भारती दिवः ॥ १०१
झथास्तुष्टा सत्स्वेनानेन ते ह्यहम् । प्रत्युज्जीवतु सापत्यद्रो वीरवरो द्विजः ॥ १०२
यरमद्वाक्सा स चोत्तस्थौ सपुत्रकः। साकं दुहित्रा पत्या च जीवन्वीरवरोऽक्षतः ॥ १०३
क्षुतं राजा छनो भूत्वा पुनश्च सः। पश्यन्नतृप्तस्तामासीदृष्ट्या हर्षाश्रुपूर्णया ॥ १०४
वरो दृष्ट्वा सुप्तोत्थित इवाशु तम् । पुत्रदारं तथात्मानमभूद्विभ्रान्तमानसः ॥ १०५
थनाममाहं दारसुतान् तान् । भस्मीभूतः कथं यूयं जीवन्तः पुनरुत्थिताः ॥ १०६
शरश्छिन्नं जीवाम्येष च किं न्विदम् । किं विभ्रमोऽयमाहोस्विसुस्पष्ट देख्यनुग्रहः ॥ १०७
तैरूचे दारापत्यैरलक्षितः । देव्यनुग्रह एवायं जीवामो यमी इति ॥ १०८
इथा मत्वा नत्वा वीरवरोऽम्बिकाम् । आदाय पुत्रदारांस्तान्सिद्धकार्यो गृहं ययौ ॥ १०९
पुत्रं तं भार्या दुहितरं च ताम् । सिंहद्वारमगाद्राज्ञो रात्रौ तस्यां स पूर्ववत् ॥ ११०
द्कोऽप्येतदृष्टा सर्वमछक्षितः । गत्वारुरोह स्वावासप्रासादं तं पुनस्तदा ॥ १११
थतः कोऽत्र सिंहद्वारीति पृष्ठतः । ततो वीरवरोऽवादीत्सैष तिष्ठाम्यहं प्रभो ॥ ११२
rश्चाहमभूवं तां स्त्रियं प्रति । राक्षसीव च सा कापि दृष्टनष्टैव मे गता ॥ ११३
वचस्तस्य राजा वीरवरस्य सः । सुतरां विस्मयाविष्टो दृष्टोन्तो व्यचिन्तयत् ॥ ११४
गम्भीरधीरचित्ता मनस्विनः। कृत्वाष्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये ॥ ११५
यंस्तूष्णीं प्रासादिवरुह्य सः । प्रविश्यान्तःपुरं राजा रात्रिशेषं निनाय तम् ॥ ११६
समये दर्शनोपगतस्थिते । तस्मिन्वीरवरे प्रीतस्तथा कृत्स्नं स भूपतिः ॥ ११७
वृत्तान्तं मत्रिभ्यस्तमवर्णयत् । यथा बभूवुराश्चर्यमोहिता इव तेऽखिलाः ॥ ११८
पुत्राय प्रीत्या वीरवराय च । लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥ ११९
यविभवावन्योन्यस्योपकारिणौ । आसतां तौ सुखं वीरवरशद्रक ॥ १२०
कथामेतां वेतालोऽत्यद्भुतां तदा। तं त्रिविक्रमसेनं स राजानमवदत्पुनः ॥ १२१
नैतेषु वीरः सर्वेषु कोऽधिकः । पूर्व एव स शापस्ते यदि जानन्न वक्ष्यसि ॥ १२२
स भूपालो वैताद्वं प्रत्युवाच तम् । एतेषु शूद्रको राजा प्रवीरः सोऽखिलेष्विति ॥ १२३
के वेतालो राजन्वीरवरो न किम् । सोऽधिको यस्य तुल्योऽस्यां पृथ्व्यामेव न जायते ॥ १२४
त्रका किं वा स्त्रीभूता यान्वमन्यत । तथोपहारपशुतां सूनोः प्रत्यक्षदर्शिनी ॥ १२५
वरो नात्र तत्पुत्रोऽभ्यधिकः कथम् । बालस्यापि सतो यस्य सत्त्वोत्कर्षः स तादृशः ॥ १२६
द्रकं भूपमेभ्यस्त्वं भाषसेऽधिकम् । इत्युक्तवन्तं वेतालं स जगाद पुनर्नुपः ॥ १२७
स्तावत्स तादृकुटपुत्रकः । तस्य प्राणैः सुतैर्दरैः स्वामिसंरक्षणं व्रतम् ॥ १२८
में कुलजा साध्वी पत्येकदेवता । भर्तृवल्मीनुसारेण तस्या धर्मोऽस्तु कोऽपरः ॥ १२९



दग्रे ‘सत्त्चत्रंशो ह्ययशसे केवलं न स्वपैति तम्’ इति पुस्तकान्तरेऽधिकमस्ति.

ताभ्यां जातस्तु तद्रूप एव सत्त्ववरोऽपि सः । जायते पटः ॥
यादृशास्तन्तवः कामं तादृशो
येषां प्राणैस्तु भृत्यानां नृपैरास्माभिरक्ष्यते । तेषामर्थे त्यजन्देहं शूद्रकोऽत्र विशिष्यते ॥
इत्याकण्यं वचः स तस्य नृपतेरंस्रदसंलक्षितो
वेतालः सहसा ययौ निजपदं भूयोऽपि तन्मायया ।
राजाप्युच्चालितो बभूव पुनरष्यानेतुमेतं पथा
पूर्वेणैव सुनिश्चितः पितृवने तस्मिन्स तस्यां निशि ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्घक एकादशस्तरः ।


_____


द्वादशस्तरङ्ग


( पञ्चमो वेतालः।)


ततस्तस्य पुनर्गत्वा शिंशपाशाखिनोऽन्तिकम् । तथैवोल्लम्यमानं तं दृष्ट्वा नरशरीरगम् ॥ १
वेतालमधतायैव कृत्वस्मै बहु वैकृतम् । स त्रिविक्रमसेनो द्रग्गन्तुं प्रववृते ततः ॥ २
आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि । रात्रौ महाश्मशानेऽत्र स्कन्धस्थो व्याजहार सः ॥ ३
राजन्नभिनिविष्टोऽसि कष्टेऽत्यन्तप्रियोऽसि च। तत्ते चेतविनोदय वर्णयामि कथां श्रुणु ॥ ४
उजयिन्यामभूद्विप्रः पुण्यसेनस्य भूपतेः। अनुजीवी प्रियोऽमात्यो हरिस्वामीति सङ्गणः ॥ ५
तस्यात्मनोऽनुरूपायां भार्यायां गृहमेधिनः । गुणवान्सदृशः पुत्रो देवस्वामीत्यजायत ॥ ६
तद्वच्चनन्यसामान्यरूपलावण्यविश्रुता । कन्या सोमप्रभा नाम तस्यान्वयेंदपद्यत ॥ ७
सा प्रदेया सती कन्या रूपोस्कर्षाभिमानिनी । मातुर्मुखेन पितरं भ्रातरं च जगाद तम् ॥ ८
शूरस्य ज्ञानिनो वाहं देया विज्ञानिनोऽपि वा । अन्यस्मै नास्मि दातव्या कार्यं सज्जीवितेन चेत् ॥ ९
तच्छुत्वा तादृशं तस्याश्चिन्वन्नेकतमं वरम् । तस्पिता स हरिस्वामी यावच्चिन्तां वहत्यलम् ॥ १०
तावद्द्यसार्जि राज्ञा स पुण्यसेनेन दूत्यया । संध्यर्थं विग्रहायातदाक्षिणात्यनृपान्तिकम् ॥ ११
कृतकार्यश्च तत्रासावेकेनाभ्येत्य तां सुताम् । याचितोऽभूद्दिजाश्रयेण श्रुततदूपसंपदा ॥ १२
विज्ञानिनो ज्ञानिनो वा शूराद्वा नापरं पतिम् । मत्पुत्रीच्छति तत्तेषां मध्यात्कथय को भवान् ॥ १३
इत्युक्तस्तेन भार्यार्थं स हरिस्वामिना द्विजः । अहं जानामि विज्ञानमिति तं प्रत्यभाषत ॥ १४
तर्हि तद्दर्शयस्वेति पुनरुक्तश्च तेन सः । विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथम् ॥ १५
मायायश्ररथे तत्र तं हरिस्वामिनं क्षणात् । आरोप्य नीत्वा स्वर्गादींल्लोकांस्तस्मायदर्शयत् ॥ १६
आनिनाय च तुष्टं तं तत्रैव कटकं पुनः । दाक्षिणात्यस्य नृपतेर्यत्रयातः स कार्यतः ॥ १७
ततः सोऽस्मै हरिस्वामी प्रतिशुश्राव तां सुताम् । विज्ञानिने विवाहं च निश्चिकायाहि सप्तमे ॥ १८
तत्कालमुजयिन्यामप्यन्येनैत्य द्विजन्मना । देवखामी स तत्पुत्रः स्वसारं तामयच्यत ॥ १५
ज्ञानविज्ञानिश्चरेभ्यो नान्यमिच्छति सा पतिम् । इति तेनापि सोऽप्युक्तः शमात्मानमभ्यधात् ॥ २०
ततो दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजोऽनुजाम् । देवस्वामी स शूराय दातुं तां प्रस्यपद्यत ॥ २१
सप्तमेऽह्नि च तत्रैव विवाहं गणकोक्तितः । तस्यापि सोऽभ्यधान्मातुः परोक्षे कृतनिश्चयः ॥ २२
तन्मातापि हरिस्वामिभार्या तत्कालमेव सा । केनष्येत्य तृतीयेन सुतां तां याचिता पृथक् ॥ २३
ज्ञानी शूरोऽथ विज्ञानी भतस्मदुहितुर्मतः । इत्युक्तश्च तया मातरहं आनीति सोऽभ्यधात् ॥ २४
पृष्टा भूतं भविष्यच्च तस्मै तां ज्ञानिने सुताम् । प्रतिजज्ञे प्रदातुं साप्यहि तत्रैव सप्तमे ॥ २५
अन्येद्युश्चागतः सोऽत्र हरिस्वामी यथाकृतम् । पत्न्यै पुत्राय चाचख्यौ तं कन्यादाननिश्चयम् ॥ २६
तौ च स्वकृतं तस्मै भिन्नं भिन्नमवोचताम् सोऽपि तेनाकुलो जज्ञे वरत्रयनिमन्त्रणात् ॥ २७
तं ।
अथोद्वाहदिने तस्मिन्हरिस्वामिगृहे वराः। आययुर्जीनिविज्ञानिंशकरास्तत्र त्रयोऽपि ते ॥ २८
तत्कालं चात्र सा चित्रे कन्या सोमप्रभा वधूः । अशङ्कितं गता कापि न विचित्याप्यलभ्यत ॥ २९

प्रवीद्धरिस्वामी ज्ञानिनं तं ससंभ्रमः । ज्ञानिन्निनीं बृह्याशु दुहिता मे क्क सा गताः ॥ ३०
प्र सोऽवद्वज्ज्ञानी राक्षसेनापहृत्य सा। नीता विन्ध्याटवीं धूमशिखेन वसतिं निजाम् ॥ ३१
ते ज्ञानिना भीतो हरिस्वामी जगाद सः । हा धिक्कथं सा प्राध्येत विवाहश्चाथि हा कथम् ॥ ३२
त्प्राह बिझनी धीरो भव नयामि वः। तत्राधुनैव यत्रैष ज्ञानी वदति तां स्थिताम् ॥ ३३
वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् । तत्रारोप्य हरिस्वामिज्ञानिश्शूरान्खगामिनि ॥ ३४
संप्रापयामास ऋणाद्विन्ध्याटवीभुवि । ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥ ३५
राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् । रोऽथ योधयामास हरिस्वामिपुरस्कृतः ॥ ३६
`मभूऋखं तयोर्मानुषरक्षसोः । चित्रात्रयोधिनो ह्यर्थं रामरावणयोरिव ॥ ३७
च स सङ्गमदुर्मदस्यापि रक्षसः । अर्धचन्द्रेण बाणेन शूरस्तस्याच्छिनच्छिरः ॥ ३८
क्षसि तरें सोमप्रभामाप्तां तदास्पदत् । आद्य विज्ञानिरथेनाजग्मुस्ते ततोऽखिलाः ॥ ३९
मिगृहं प्राप्य तेषां लग्नेऽप्युपस्थिते । ज्ञानिविज्ञानिशूराणां विवाद उदभून्महान् ॥ ४०
जगाद न्यूहं चेज्जानीयां तदियं कथम् । प्राप्येत कन्या गूढस्था देया मह्यमसावितः ॥ ४१
। कुयं
स्ववदमहं चेद्योमगं रथम् । गमागमौ कथं स्यातां देवानामिव वः क्षणात् ॥ ४२
आचारथं युद्धं रथिना रक्षसा सह । तस्मान्मह्यमियं देया लनो येष मयार्जितः ॥ ४३
युवाच हन्यां चेन्नाहं तं राक्षसं रणे । तद्युवाभ्यां कृते यत्नेऽप्येतां कन्यां क आनयेत् ॥ ४४
मेषा दातव्येत्येवं तेषु विवादिषु । हरिस्वामी क्षणं तूष्णीमासीदुद्धान्तमानसः ॥ ४५
£ खात्र देयेति राजन्वदतु मे भवान् । न वदिष्यसि जानंश्चैतत्ते मूर्धा स्फुटिष्यति ॥ ४६
तालतस्तस्माच्छत्वा मौनं विहाय च। स त्रिविक्रमसेनस्तमुवाचैवं महीपतिः ॥ ४७
सा प्रदातव्या येन प्राणपणोद्यमात् । अर्जिता बाहुवीर्येण हत्वा तं युधि राक्षसम् ॥ ४८
ज्ञानिनं त्वस्य धात्रा कर्मकरौ कृतौ । सदा गणकतक्षाणैौ परोपकरणे न किम् ॥ ४९
इत्युक्तं मनुजपतेर्निशम्य तस्य स्कन्धाश्नात्सपदि स पूर्ववज्जगाम ।
चेताछो निजपदमेव सोऽपि राजानुद्वेगः पुनरपि तं प्रति प्रतस्थे ॥ ५०

इति महाकविश्रीसोमदेवभट्टविरचिते । कथासरित्सागरे शशाङ्कवतीलम्बके द्वादशस्तरङ्गः।


_____


त्रयोदशस्तरङ्गः


( षष्टो वेतालः ।)


स्वा पुनस्तस्मात्प्राप्य तं शिंशपातरोः। वेतालं प्राग्वदय स्कन्धे मौनेन भूपतिः ॥ १
चंक्रमसेनोऽत्र यवदागच्छति दुतम् । तावत्पथि स वेतालो भूयोऽप्येवमुवाच तम् ॥ २
धीः सुसत्यश्च भवांस्तेन प्रियोऽसि मे । अतो विनोदिनीं वच्मि कथां प्रभं च मे शृणु ॥ ३
जा यशःकेतुरिति ख्यातो महीतले । तस्य शोभवती नाम राजधान्यभवत्पुरी ॥ ४
भगाय च गौर्यायतनमुत्तमम् । तस्य दक्षिणतश्चासीदौरीतीर्थाभिधं सरः ॥ ५
ढचतुर्दश्यां शुक्लायां प्रतिवत्सरम् । यात्रायां स्नातुमेति स्म नानादिग्भ्यो महाजनः ॥ ६
च तिथौ तस्यां स्नातुमत्राययौ युवा । रजको धवलो नाम प्रामद्रदास्थळाभिधात् ॥ ७
यद्रजकस्यात्र तीर्थे स्नानागतां सुताम् । कन्यां शुद्धपटाख्यस्य नाम्ना मदनसुन्दरीम् ॥ ८
वण्यहारिण्या तया स हृतमानसः । अन्विष्य तन्नामकुले कामार्ताऽथ गृहं ययौ ॥ ९
थितस्तिष्ठन्निराहारस्तया विना । पृष्टो मात्रार्तया तस्यै तच्छशंस मनोगतम् ॥ १०
विमलाख्याय तत्स्वभनें न्यवेदयत् । सोऽभ्यागत्य तथावस्थं दृष्ट्वा तं सुतमभ्यधात् ॥ ११
दसि पुत्रैवदुष्प्राप्येऽपि वाञ्छिते । स हि सद्याचितः शुद्धपटो दास्यति ते सुताम् ॥ १२



तमेवमचीतावत्स वेतालोंऽसपृष्ठगः इति पुस्तकान्तरपाठ:.

अन्यूना हि वयं तस्मकुलेनार्थेन कर्मणा । तं वेष्टयहं स मां वेत्ति तेनैतन्मे न दुष्करम् ॥
इत्याश्वास्य स तं पुत्रमाहारादौ प्रवर्य च । तद्युक्तो विमलोऽन्येद्युर्ययौ युद्धपटास्पदम् ॥
ययाचे चात्र पुत्रस्य तस्याथै धवलस्य सः । कन्यां तस्मात्स चास्मै प्रतिशुश्राव सादरम् ॥
तां
लग्नं निश्चित्य चान्येद्युस्तां स शुद्धपटः सुताम् । धवळाय ददौ तस्मै तुल्यां मनसुन्दरीम् ॥
कृतोद्वाहश्च स तया साकं दर्शनस क्तया । भार्यया स्वपितुर्गेहं जगाम धघलछूती ॥
सुखस्थितस्य तस्याथ कदाचिच्छशुरात्मजः । तस्या मनसुन्दर्या भ्राता क्षत्रागतोऽभवत् ॥
स कुतप्रश्रयः सर्वैः स्वनालिज्याभिनन्दितः । संषन्धिपृष्टकुशलो विश्रान्तश्च जगाद तान् ॥
अहं मनसुन्दौ जामातुश्च निमव्रणे । तातेन प्रेषितो यस्माद्देवीपूज़ोस वोऽस्ति न ॥
श्रद्धय चैतत्तद्वाक्यं यथाहैः पानभोजनैः। से संबन्ध्यादयः सर्वे तदहस्तमुपाचरन् ॥
प्रातर्मदनसुन्दर्यां श्वशुरेण च तेन सः । सहितो धवलः प्रायाद्रुहं तच्छुश्चरं ॥
प्राप्य शोभावतीं तां च पुरीमात्मतृतीयकः निकटं प्राप्य गौर्यायतनं महत् ॥
। ददर्श स ।
निजगाद च तौ भार्याश्वशुर्यो अद्धया ततः । एतमेतां भगवतीं पश्यामो' देवतामिह ॥
तच्छुत्वा स श्वशुर्यन्तं निषेधप्रत्यभाषत । इयन्तो रिक्तहस्ताः किं पश्यामो देबतामिति ॥
अहं तावद्रजाम्येको युवाभत्रैव तिष्टतम् । इत्युक्त्वा धवलो द्रष्टुं देवीं त स ततो ययौ ॥
प्रविश्यायतनं तस्याः प्रणम्य च विभाव्य च । तामष्टादशदोर्दण्डखण्डितोचण्ड नवाम् ॥
पापद्मताक्षिप्तमहिषासुरमर्दिनीम् । स विधिप्रेरणोत्पन्नबुद्धिरेवमचिन्तयत् ॥
जीवोपहरैर्विविधैरिमां देवीं जनोऽर्चति । अहं तु सिद्ध्यै किं नैतां प्रणम्यात्मोपहारतः ॥
इति ध्यात्वैव तद्भर्भगृहृदय निर्जनात् । खङ्गं सांयात्रिकैः कैश्चिद्देव्यः प्राक्प्राभृतीकृतम् ॥
बह्वा शिरोरुहैर्घण्टाष्टदलायां निजं शिरः । चिच्छेदैतेन खजेन तच्छिन्नं चापतद्भुवि ॥
चिरं यावत्स नायाति तावद्वा तमीक्षितुम् । तत्रैव देवीभवने तच्छुशुयी विवेश सः ॥
tऽपि दृष्ट्वा तमुत्कृत्तमूर्धानं भगिनीपतिम् । व्यामोहितस्तथैव स्वं शिरस्लेनसिनादि ॥
सोऽपि यावच्च नायाति तावदुद्धान्तमानसा । तद्देवीभवनं सापि ययौ मनसुन्दरी ॥
प्रविश्य चैव पतिं भ्रातरं च तथागतौ । हा किमेतद्धतास्मीति विलपन्यपतद्भुवि ॥
क्षणाच्चोत्थाय शोचन्ती तावकाण्डहतावुभौ । किं ममाप्यधुनानेन जीवितेनेत्यचिन्तयत् ॥
व्यजिज्ञपच्च देवीं तां देहत्यागोन्मुखी सती । देवि सौभाग्यचरित्रविधानैकाधिदेवते ॥
अध्यासितशरीराचें भर्तृमररिपोरपि । अशेषललनालोकशरण्ये दुःखहारिणि ॥
हृतावेकपदे कस्माद्भर्ता भ्राता च मे त्वया । न युक्तमेतन्मयि ते नित्यभक्ता ह्यहं त्वयि ॥
तन्मे श्रितायाः शरणं शृण्वेकं कृपणं वचः । एतां तावत्त्यजाम्यत्र दौग्योपहतां तनुम् ॥
जनिष्ये देवि भूयस्तु यत्र कुत्रापि जन्मनि । तत्रैतावेव भूयास्तां द्वौ भनैं भ्रातरौ मम ॥
इति संस्तुत्य विज्ञष्य देवीं नत्वा च तां पुनः । पाशं विरचयामास लतथrशोकपादपे ॥
तत्रार्पयति यावच्च पाशे कण्ठं वितत्य सा । तावत्तत्रोच्चारैवं भारती गगनाङ्गणात् ॥
मा कृथाः साहसं पुत्रि बालाया अपि तेऽभुना । सत्वोत्कर्षेण तुष्टास्मि च शमेतं परित्यज ॥
संश्लेषयू शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः। उत्तिष्ठतां ते जीवन्तावेतौ द्वावपि सङ्करात् ॥
एतच्छुत्वैव संत्यज्य पाशं हृषीदुपेत्य सा । अविभाव्यातिरभसाङ्गान्ता मदनसुन्दरी ॥
बाळ भर्तुशिरो भ्रातृदेहेन समयोजयत् । भर्तृदेहेन च भ्रातृशिरो विधि नियोगतः ॥
सतोऽक्षताङ्गौ जीवन्तावुभावुत्तस्थतुश्च तौ । शिरोविनिमयाजातसंकरौ काययोर्मिथः ॥
अथान्योन्योतिस्वस्वयथावृत्तान्तततोषिणः । प्रणम्य देवीं शर्वाणीं यथेष्टं ते ययुस्त्रयः ॥
यान्ती च दृष्ट्वा स्वकृतं शिरोविनिमयं तयोः । विना किंकार्यतामूढा साभून्मनसुन्दरी ॥
तटूहि शजन्को भर्ता तस्याः संकीर्णयोस्तयोः। पूर्वोक्तः स्यात्स शपते जनानो न श्रवीषि चेत् ॥

थाप्रभं राज वेतालतस्ततः । स त्रिविक्रमसेनोऽत्र तमेवं प्रत्यभाषत ॥ ५२
पतिशिरः सैष तस्याः पतिस्तयोः। प्रधानं च शिरोऽद्रेषु प्रत्यभिज्ञा च तद्गता ॥ ५३
इत्युक्तवतो नृपतेस्तस्यांसात्पुनरतकतः स ययौ।
वेताळ: स च राजा जगाम भूयस्तमानेतुम् ॥ ५४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके त्रयोदशस्तरङ्गः ।


_____


चतुर्दशस्तरङ्गः


( सप्तमो वेतालः ।)


नः प्राप्य वेतालं शिंशपातरोः। स त्रिविक्रमसेनस्तं स्कन्धे जग्राह भूपतिः ॥ १
थतं तं च वेताळसोऽब्रवीत्पथि । राजञ्श्रमचिनोदार्थं कथामाख्यामि ते शृणु ॥ २
किमीति पुरी पूर्वाम्बुधेस्तटे । चण्डसेनाभिधानश्च राजा तस्यामभूपुरि ॥ ३
रस्त्रीषु यो न सङ्गामभूमिषु । हर्ता च शत्रुलक्ष्मीणां न परद्रव्यसंपदाम् ॥ ४
क्षिणात्यो राजपुत्रो जनप्रियः । आययौ सर्वशीलाख्यः सिंहद्वारेऽत्र भूपतेः ॥ ५
मावेद्य नैर्धन्यात्तं नृपं प्रति । कर्पटं पाटयामास राजपुत्रैः सहापरैः ॥ ६
को भूत्वा बहून्यब्दानि तत्र सः । तस्थौ कुर्वन्सदा सेवां नैव प्राप फलं नृपात् ॥ ७
(ये जन्म निर्धनत्वं किमीदृशम् । निर्धनत्वेऽपि किं धात्रा कृतेयं मे महेच्छता ॥ ८
मानं मामेवं छिष्टपरिच्छदम् । चिरं क्षुधावसीदन्तं राजा नाद्यापि वीक्षते ॥ ९
स ध्यायत्यत्र कार्पटिकस्ततः । तावदाखेटकार्थं स निरगादेकदा नृपः ॥ १०
'के धावत्यग्रे लगुडवाहिनि । जगाम चाश्वपादातयुतः सोऽथ मृगाटवीम् ॥ ११
अत्रारान्महन्तं मत्तसूकरम् । अनुधावन्क्षणात्प्रापदतिदूरं वनान्तरम् ॥ १२
छन्नमार्गे हरितसूकरः। आन्तो महावने सोऽथ राजा दिडलोहमाययौ ॥ १३
कश्चाथ स तं वाताश्वपृष्ठगम् । प्राणानपेक्षोऽनुययौ पदातिः क्षुत्तृषार्दितः ॥ १४
थाभूतमन्वायातं स भूपैतिः । सस्नेहमवदत्कञ्चिद्वेत्सि मार्गे यथागतम् ॥ १५
लै बस्छ स तं कार्पटिकोऽभ्यधात् । वेद्मि किं च क्षणं तावदिह विश्रम्यतु प्रभुः ॥ १६
अध्यमणिरेष हि संप्रति । देदीप्यते स्फुरद्रश्मिशिखाजालोऽब्जिनीपतिः ॥ १७
राजा तं सोपरोधमभाषत । तर्हि कापीह पानीयं भवता प्रेक्ष्यतामिति ॥ १८
( ततस्तुङ्ग कार्पटिकस्तरुम् । नदीं दृष्ट्वरुह्याथ नृपं तत्र निनाय तम् ॥ १९
गयीणीकृतं कृतविवर्तनम् । दत्तम्बुशष्पकबलं विधे विगतश्रमम् ॥ २०
ज्ञे च प्रोन्मुच्य वसनाञ्चलात् । प्रक्षाल्योपानयत्तस्मै हृद्यान्यामलकानि सः ॥ २१
इत्येतं पृच्छन्तं स च पतिम् । एवं व्यजिज्ञपज्जानुस्थितः सामलकाञ्जलिः पृच्छन्तं स च २२
नेयं व्यतीतदशवत्सरः । चराम्याराधयन्देवमनेकान्तमुनिव्रतम् ॥ २३
नामा त्वं सत्त्वशीलः किमुच्यते । इत्युक्त्वा स कूपाक्रान्तो हीतश्चाचिन्तयन्नृपः पृच्छन्तं स च २४
भ्रमयिष्ठं ये भृत्येषु न जानते । धिक् तं परिवारं यो न ज्ञापयति तांस्तथा पृच्छन्तं स च २५
जग्राह स राज मलकद्वयम् । इस्तात्कार्पटिकस्याथ कथंचिदनुबभ्रतः पृच्छन्तं स च २६
निपीयाम्बु विशश्रामात्र स क्षणम् । जग्धामलकसंपीतजलकार्पटिकान्वितः पृच्छन्तं स च २७
तेन वाहं कर्पटिकेन सः। आरुह्याऐसरे तस्मिन्नेव मार्गप्रदर्शनि ॥ २८
रूढे हयस्याभ्यार्थतेऽप्यलम् । ययौ स राजा स्वपुरीं पथि प्राप्तामसैनिकः ॥ २९



पुस्तकान्तरे ‘कथमिहायात इति प्राहाथ सोऽब्रवीत् । देवास्मि कस्त्वं दाक्षिणात्योऽहं राजपुत्रोऽनुगस्तव
जा तं सोपरोधमभाषत । सस्नेहं चापि कच्चित्त्वं वेत्सि" ॥' इत्यधिकमस्ति

तत्र प्रख्याप्य तद्भक्तिं वसुभिर्विषयैश्च तम् । अपूरयत्कार्पटिकं न चामन्यत निष्कृतिम् ॥
ततः कृतार्थः पार्थेऽस्य चण्डसिंहस्य भूपतेः। मुक्तकार्पटिकाचारः सत्रुवशीलः स तस्थिवान् ॥
एकदा तेन राज्ञा च स सिंहलपतेः सुताम् । याचितुं सिंहलद्वीपमात्मार्थं प्रेषितोऽभवत् ॥
तत्राब्धिवर्मना गच्छन्नचिताभीष्टदेवतः । आरुरोह प्रवहणं राजादिकैः सह द्विजैः ॥
गते तस्मिन्प्रवहणे मध्यभागमशङ्कितम् । उत्तस्थौ जलधेस्तस्माद्वजो जनितविस्मयः ॥
अप्रंलिहानः सुमहाञ्जाम्बूनदविनिर्मितः । विचित्रवर्णविचलद्वेजयन्तीविराजितः ॥
तत्कालं चात्र सहसा समुन्नम्य घनावली । भृशं वर्षितुमारेभे ववौ तीव्रश्च मारुतः ॥
तैर्वर्षवातैः स बलादाकृष्याधोरणैरिव । आसज्यत ध्वजस्तम्भे तस्मिन्प्रवहणद्विपः ॥
तावच्च स ध्वजस्तस्मिन्वारिधौ वीचिविष्टुते । बहनेन समं तेन प्रावर्तत निमजितुम् ॥
ततो द्विजास्ते तत्रस्थाश्चण्डसिंहं स्वभूपतिम् । उद्दिश्योद्धोषयामासुरब्रह्मण्यं भयाकुळाः ॥
तदाकर्यांसहिष्णुश्च स्वामिभक्तेरनुध्वजम् । स सत्वशीलो निस्त्रिंशहस्तो बद्धोत्तरीयकः ॥
आत्मानमक्षिपत्तत्र निरपेक्ष महोदधौ । उदधेः कारणाशी वीरः प्रतिविधित्सया ॥
मग्ने च तस्मिन्वातोर्मिदूरोत्क्षिप्तमभज्यत । बहनं तच्च तत्स्थाश्च निपेतुर्यादसां मुखे ॥
स च मनोऽम्बुधौ तत्र सर्वशीलो निरीक्षते । यावत्तावद्ददर्शात्र पुरीं दिव्यां न वारिधिम् ॥
तस्मिन्मणिमयस्तम्भैर्भास्वरे हेममन्दिरे । सद्रत्नबद्धसोपानवापीकोद्यानशोभिनि ॥
नानामणिशिलाभित्तिरत्नचित्रोच्छूितध्वजम् । कात्यायनीदेवगृहं मेरुप्रोन्नतमैक्षत ॥
तत्र प्रणम्य देवीं तां स्तुत्याभ्यर्य तदग्रतः । इन्द्रजालं किमेतत्स्यादित्याश्चर्यादुपाविशत् ॥
तावच्च देव्यग्रगतप्रभामण्डलकान्तरात् । अकस्मान्निरगात्कन्या दिव्योद्धाट्य कवाटकम् ॥
इन्दीवराक्षी फुलाब्जबना कुसुमस्मिता । मृणालनालमृद्वी जङ्गमेव सरोजिनी ॥
स्त्रीसहस्रपरीवारा देवीगर्भगृहं च सा । विवेश सत्यशीलस्य हृदयं च ततः समम् ॥
निरगात्कृतपूजा च देवीगर्भगृहत्ततः । न पुनः सत्त्वशीलस्य हृदयात्सा कथंचन ॥
प्राविशत्सा च तत्रैव प्रभामण्डलकान्तरे । सत्त्वशीलोऽप्यसौ तस्याः पश्चात्तत्र प्रविष्टवान् ॥
प्रविश्य च ददर्शान्तरन्यदेवोत्तमं पुरम् । संकेतोद्यानमिव यत्सर्वासां भोगसंपदाम् ॥
तत्रान्तर्मणिपर्यङ्कनिषण्णां तां विलोक्य सः । कन्यामुपेत्य तत्पवैि सत्त्वशील उपाविशत् ॥
आसीच तन्मुखासक्तलोचनो लिखितो यथा। अत्रैः सोत्कम्पपुलकैर्वदन्नालिङ्गनोकताम् ॥
दृष्ट्वा च तं स्मराविष्टं चेटीनामत्र सा मुखम् । अद्राक्षीत्ताश्च तत्कालमिङ्गितज्ञास्तमब्रुवन् ॥
अतिथिस्त्वमिह प्राप्तस्तदस्मत्स्वामिनीकृतम् । भजस्वातिथ्यमुत्तिष्ठ स्नाहि भुङ् ततः परम् ॥
तच्छुत्वा सोऽवलम्ब्याशां कथमप्युत्थितस्ततः । ययौ प्रदर्शितां ताभिरेकामुद्यनवापिकाम् ॥
तस्यां निमग्नश्चोत्तस्थौ ताम्रलिप्यां स तत्क्षणात् । चण्डसिंहनृपोद्यानवापीभध्यात्ससंभ्रमः ॥
तत्र प्राप्तमकस्माच वीक्ष्यात्मानमचिन्तयत् । अहो किमेतत्कोद्यानमिदं दिव्यं क तत्पुरम् ॥
तत्रामृतासारसमं क तत्तस्याश्च दर्शनम् । क चानन्तरमेवेदं तद्विश्लेषमहाविषम् ॥
स्वप्नश्च नायं सुस्पष्टो विनिद्रोऽनुभवो हि मे । ध्रुवं पाताळकन्याभिस्ताभिघूढोऽस्मि वञ्चितः ॥
इति ध्यायन्विना तां स कन्यामुन्माद्वानिव । उद्याने तत्र बभ्राम कामार्ता विललाप च ॥
तदवस्थं च तं दृष्ट्वा पिशद्वैः पुष्परेणुभिः । वातोद्धृतैः परीताङ्ग विप्रयोगानलैरिव ॥
उद्यानपाया गत्वैव चण्डसिंहमहीभृतम् । व्यजिज्ञपन्स चोद्धान्तः स्वयमेत्य ददर्श तम् ॥
सान्त्वयित्वा च पप्रच्छ किमिदं ब्रूहि नः सखे । क प्रस्थितस्त्वं क प्राप्तः कास्तः क पतितः शरः॥
तच्छत्वा स स्ववृत्तान्तं तस्मै सर्वं शशंस तम् । सत्त्वशीयो नृपतये सोऽप्यथैवमचिन्तयत् ॥
हन्त वीरोऽपि मत्पुण्यैः कामेनैष विडम्बितः । आनृण्यं गन्तुमेतस्य लब्धो ह्यबसरो मया ॥
इत्यन्तश्चिन्तयित्वा स वीरो राजा जगाद तम् । तर्हि मुञ्च मुधा शोकमहं त्वां प्रापयामि ताम् ॥

तेनैव मार्गेण प्रियामनुरकन्यकाम् तं । इति चश्वासयामास स नानादिना नृपः ॥ ६९
मंत्रिविन्यस्तराज्यस्तेन समं सः । प्राथाप्रवहणारूढस्तद्दर्शितपथोऽम्बुधिम् ॥ ७०
न्मध्यभाग च दृष्ट्वा तं प्राग्वदुत्थितम् । सपताकं ध्वजं सर्वशीलस्तं नृपमभ्यधात् ॥ ७१
अभ्युत्थितो दिव्यप्रभावोऽत्र महाध्वजः । मयि मनेऽत्र मङ्कव्यं देवेनैतमनुध्वजम् ॥ ७२
का निकटं प्राप्य ध्वजस्यास्य निमज्जतः । मार्गे स सत्यशीलोऽसौ पूर्वमात्मानमाक्षिपत् ॥ ७३
जापि चिक्षेप तत्रात्मानं तथैव सः । अन्तर्मनौ च तौ क्षिप्रं तद्दिव्यं प्रापतुः पुरम् ॥ ७४
ग़ ख साश्चर्यो राजा देवीं प्रणम्य ताम् । पार्वतीं सर्वशीलेन सहितः समुपाविशत् ॥ ७५
निरगात्तत्र सा सखीजनसंगता । रूपिणीव प्रभा कन्या प्रभामण्डलकान्ततः ॥ ७६
सुमुखीयुक्ते सत्त्वशीलेन तां नृपः । दृष्ट्वा युक्तमभिष्वङ्गं तस्य तस्यामसन्यत ॥ ७७
वीक्ष्य राजानं शुभशारीरलक्षणम् । पुरुषातिशयोऽपूर्वः कोऽयं स्यादित्यचिन्तयत् ॥ ७८
चाम्बिकधाम पूजायै सा नृपोऽपि सः जगामोद्यानमादाय सत्त्चशीलमवज्ञया ॥ ७९
कृतपूजा सा निरगादैत्यकन्यका । याचित्वा सत्पतिप्राप्तिं देख्या गर्भगृहान्तरात् ॥ ८०
सा जगादैकां सखीं सखि गवेष्यताम्। योऽसाविह मया दृष्टो महात्मा क्व स तिष्ठति ॥ ८१
पं गृह्यतामेत्य प्रसादः क्रियतां त्वया । इति चैषोऽर्यतां पूज्यः पुमान्कोऽप्युतमो ह्यसौ ॥ ८२
वी तयोक्ता सा विचित्योद्यानवर्तिने । स्वस्वामिनी निदेशं तं प्रह्म सस्मै न्यवेदयत् ॥ ८३
स नृपो वीरः खावहेलमुवाच ताम् । एवैचातिथ्यमस्माकमन्यत्किमुपयुज्यते ॥ ८४
वा तया गत्वा सख्या स श्रावित तदा । मेने मान्यमुदरं तं सर्वथा दैत्यकन्यका ॥ ८५
5ष्यमाणेव धैर्युपाशेन तेन सा । नृपेण मानुषायोग्येऽप्यातिथ्ये निःस्पृहात्मना ॥ ८६
आर्वतीसवापरिपाकसमर्पितम् । मत्या तत्स्वयमुद्यानं विवेशासुरपुत्रिका ॥ ८७
शकुनालापैचीताञ्चितलताभुजैः। चिकीर्णकुसुमैरारान्नन्द्यमानेव पादपैः ॥ ८८
न च सा तत्र यथावत्प्रश्रयानता । आतिथ्यग्रहणार्थं तं प्रार्थयामास पार्थिवम् ॥ ८९
सत्यशीलं तमुद्दिश्योवाच तां नृपः । अनेन कथितां देवीमहाहं द्रष्टुमागतः ॥ ९०
अजपथप्राप्यपरमाद्भुतकेतनाम् । सा दृष्टा तदनु' त्वं च कान्यातिथ्याथितात्र नः ॥ ९१
साम्रवीत्कन्य कौतुकात्तर्हि वीक्षितुम् । आगम्यतां द्वितीयं मे पुरं त्रिजगदद्भुतम् ॥ ९२
वतीं तां च स चिहस्य नृपोऽब्रवीत् । तदप्यनेनैवोक्तं मे यत्र सा स्नानवापिका ॥ ९३
I कन्यकावादीद्देव मा स्मैवमादिश । न विडम्बनशीलाई का वा पूज्ये विडम्यना ॥ ९४
सत्वोत्कर्षेण युष्माकं किंकरीकृता । तन्मम प्रार्थनाभङ्गं नैवैवं कर्तुमर्हथ ॥ ९५
बा तथेत्युक्त्वा स वशीलसखः स तत् । प्रभामण्डलकोषान्तं ययौ राजा तया सह ॥ ९६
|कवटे च तस्मिन्नन्तस्तथैव सः । प्रवेशितो दशस्यास्तद्दिव्यमपरं पुरम् ॥ ९७
तद्धसर्वर्तु सदापुष्पफलद्रुमम् । सेरुपृष्ठमिवाशेषं निर्मितं रत्नकञ्चनैः ॥ ९८
में महार्वे तं राजानमुपवेश्य सा । यथोचितोपनीता ऋणं दैत्यराजसुताब्रवीत् ॥ ९९
मसुरेन्द्रस्य कालनेमेर्महात्मनः । चक्रायुधेन च स मे स्वर्गतिं प्रापितः पिता ॥ १००
कृतं चेदं पैतृकं मे पुरद्वयम्। न जरत्र न मृत्युश्च बाधते सर्वकामदे ॥ १०१
च पिता त्वं मे सपुराहं वशे तव । इत्यर्पितात्मसर्वस्वां तामुवाच स भूपतिः ॥ १०२
सुते ह्यस्मै मया दत्तास्यनिन्दिते । सत्वशीलाय वीराय सुहृदे बान्धवाय च ॥ १०३
प्रखदेन भूतेनेव नृपेण सा । उक्ता गुणज्ञा विनता तत्तथेत्यन्वमन्यत ॥ १०४
तार्थं तं तस्याः कृतपाणिग्रहं नृप । दत्तासुरपुरैश्वर्यं सत्वशीलमुवाच सः ॥ १०५
मलकयोस्तयोरेकं भथा तव । संशोधितमसंशुद्धादृणी तेऽहं द्वितीयतः ॥ १०६
(तमुक्त्वा तं दैत्यपुत्रीं जगाद ताम् । मार्गे मे दर्यतां येन स्वपुरीं प्राप्नुयामिति ॥ १०७

ततोऽपराजितं नाम खलं भक्ष्यं फलं च सा । एकं जरामृत्युहरं तस्मै दैत्यसुता ददौ ॥
ताभ्यां युक्तस्तयोक्तायां स्वदेशतः उत्थाय सर्वसंसिद्धकामोऽभूत्सवाप्यां मग्नः । क्रमात्रपः ॥
सत्वशीलोऽपि दैत्यस्त्रीपुरराज्यं शशास सः । तदूहि कोऽब्धिपतने द्वयोः सवाधिकोऽनयोः ॥
इति श्रुत्वा तथाप्रश्न वेतालाच्छापभीतितः । स त्रिविक्रमसेनस्तं भूपतिः प्रत्यभाषत ॥
एतयोः सत्त्वशीलोऽत्र स मे सत्वाधिको मतः । स ह्यविज्ञाततत्स्वार्था निरास्थः पतितोऽम्बुधौ ॥
राजा तु तत्वं विज्ञाय विवेशाम्भोधिमास्थया । दैत्यकभूयां च नावाञ्छदसाध्या स्पृहयेति सः ॥
इति तस्याकण्र्य वचो निरस्तमौनस्य भूपतेः स्कन्धात् ।
स जगाम पूर्ववत्तं वेतालः शिंशपातरुं स्वपम् ॥
राजापि तथैव स तं पुनरध्यानेतुमनुजगाम जवत् ।
प्रारब्धे समाप्ते कार्ये शिथिलीभवन्ति किं सुधियः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके चतुर्दशस्तरङ्गः।


_____


पञ्चदशस्तरङ्गः ।


( अष्टमो वेतालः ।)


गत्वा तां शिंशपां भूयो वेतालं प्राप्य भूमिपः । तं त्रिविक्रमसेनोऽत्र स्कन्धे कृस्वोच्चचाल सः ॥ १
प्रयान्तं स पुनस्तं च वेतालं स्कन्धतोऽब्रवीत् । श्रमविस्मृतये राजन्सतः प्रभ्रमिमं श्रुणु ॥ २
अङ्गदेशेऽग्रहारोऽस्ति महान्वृक्षघटाभिधः। विष्णुस्वामीति तत्रासीद्विजो यज्वा महाधनः ॥ ३
तस्य च स्वानुरूपयां पयां जाताः क्रमात्रयः । बभूवुस्तरुणाः पुत्रा दिव्यवैदग्ध्यशालिनः ॥ ४
ते पित्रा प्रेषितास्तेन कूर्महेतोः कदाचन । प्रारब्धयज्ञेन ययुस्ते त्रयो भ्रातरोऽम्बुधिम् ॥ ५
प्राप्य कूर्म ततो ज्यायान्कनिष्ठ तावभाषत । गृह्यतु युवयोरेकः कूर्म ऋतुकृते पितुः ॥ ६
अहमेतं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् । इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठं ताववोचताम् ॥ ७
तवात्र विचिकित्सा चेन्नावयोरपि सा कथम् । तच्छुत्वा सोऽब्रवीज्ज्येष्ठो गृहीतं कच्छपं युवाम् ॥ ८
पितुर्यज्ञक्रियालोपो भवेयुष्मत्कृतोऽन्यथा । ततो नरकपातः स्याद्युचयोस्तस्य च ध्रुवम् ॥ ९
इत्युक्तावनुजौ तेन तौ विहस्य तमूचतुः। धर्म वेत्स्यावयोरेव समानमपि नात्मनः॥ १०
ततो ज्येष्ठोऽब्रवीत्कि मे जानीथो नैव चङ्गताम् । अहं भोजनचङ्गोऽस्मि नार्हः स्प्रष्टुं जुगुप्सितम् ॥ ११
एतत्तस्य वचः श्रुत्वा भ्रातरं मध्यमोऽब्रवीत् । अहं तथैधिकधाङ्गो नारीचङ्गो विचक्षणः ॥ १२
मध्यमेनैवमुक्ते तु ज्यायान्पुनरुवाच सः । कूर्म ग्रह्वातु तद्धेष कनीयानावयोरिति ॥ १३
ततः स भृकुटिं कृत्वा कनीयान्युवाच तौ । हे मूर्वा तूलिकाचङ्गभृङ्गोऽहं हि विशेषतः ॥ १४
एवं ते कलहसक्तास्त्रयोऽपि भ्रातरो मिथः । निर्णयायाभिमानैकग्रस्ताः कूर्म विहाय तम् ॥ १५
राज्ञः प्रसेनजिन्नाम्नस्तत्प्रदेशभुवोऽन्तिकम् । नगरं सहसा जग्मुर्विटङ्कपुरनामकम् ॥ १६
तत्र प्रतीहारमुखेनावेद्यान्तः प्रविश्य च । नृपं विज्ञापयामासुः स्ववृत्तान्तं तथैव ते ॥ १७
तिष्ठतेहैव यावद्वः परीक्षिष्ये क्रमादहम् । इत्युक्तास्तेन राज्ञा च तस्थुस्तत्र तथेति ते ॥ १८
स्वाहारकाले चानाय्य तेभ्यः सोऽग्रासनं नृपः । राजाही दापयामास षड्रसं स्वादुभोजनम् ॥ १९
भुजानेषु च सर्वेषु तदैको बुभुजे न सः । विप्रो भोजनचङ्गोऽत्र जुगुप्साकूणिताननः ॥ २०
कथं न भोजनं भुक्ते ब्रह्मन्स्वादु सुगन्ध्यपि । इति राज्ञा स्वयं पृष्टः शनैर्विप्रो जगाद सः॥ २१
शवधूमदुरामोदः शालिभक्तेऽत्र विद्यते । तेन नाहमिदं भोक्तुमुत्सहे स्वाद्वपि प्रभो ॥ २२
इत्युक्ते तेन सर्वेऽपि तत्राघ्राय नृपाज्ञया । ऊचुः कलमशाल्यन्नमदोषं तसुगन्धि च ॥ २३
स तु भोजनचङ्गस्तन्नाश्नापिहितनासिकः। ततः स राजा संचिन्त्य यावदन्विष्यति क्रमात् ॥ २४
तावन्नियोगिजनतस्तनं बुबुधे तथा । ग्रामश्मशाननिकटक्षेत्रसंभवशालिजम् ॥ २५

तेविस्मितस्तुष्टः स राजा तमभाषत । सत्यं भोजनचङ्गस्त्वं तदन्यद्भुज्यतामिति ॥ २६
(रश्च स नृपो विप्रान्वासगृहेषु तान् । विसृज्यानयथा मास स्वामेकां गणिकोत्तमाम् ॥ २७
तस्मै द्वितीयस्मै प्राहिणोत्कृतमण्डनाम् । विप्राय नारीचङ्गाय सायं सर्वाङ्गसुन्दरीम् ॥ २८
वासगृहं तस्य राजधृत्या न्विता ययौ । शक निशेव पूर्णेन्दुमुखी कंदर्पदीपिनी ॥ २९
यां च तस्यां स प्रभाभासितवेश्मनि । उत्पन्नमूर्छ: संरुद्धनासाम्रो वामपाणिना ॥ ३०
कोऽब्रवीद्राजभृत्यान्निष्कास्यतामिति । न चेन्मृतोऽहं निर्याति गन्धोऽस्याश्छागलं यतः ॥ ३१
स्तेन निन्युस्ते विन्नां तां राजपूरुषाः । राज्ञोऽन्तिकं वारवधं वृत्तान्तं जगदुश्च तम् ॥ ३२
ग्रगण्य तत्कालं नारीचङ्गमुवाच तम् । येयं श्रीखण्डकर्णीरकालागुरुमोत्तमैः ॥ ३३
धना दिक्षु प्रसरश्चारुसौरभा । तस्या वारविलासिन्या गन्धः स्याच्छागलः कुतः ॥ ३४
ऽपि स राज्ञा तन्नारीचङ्गस्तदा न यत् । प्रतिपेदे तदा राजा विचारपतितोऽभवत् ॥ ३५
। युक्त्या बुबुधे तामजक्षीरवर्धताम्। तन्मुखादेव बाळवे मातृधात्रीवियोगतः ॥ ३६
तेविस्मितस्तस्य नारीचङ्गस्य चङ्गताम्। प्रशंसनृपतिस्तस्मै तृतीयाय द्विजन्मने ॥ ३७
तूलिकाचङ्गायाशु शय्यामदापयत् । पर्यङ्कपरि विन्यस्तसप्तसंख्याकतूलिकाम् ॥ ३८
च तूलिकाचङ्गो महाॐ वासवेश्मनि । सुष्वाप धौतसुश्चक्ष्णपदप्रच्छवाससि ॥ ३९
| एव च गते स रात्रौ शयनात्ततः । उत्तस्थौ पाण्यवष्टब्धपार्श्वः क्रन्दन्व्यथादितः ॥ ४०
तस्य पार्श्व च तत्रत्यै राजपूरुपैः । गढलग्नस्थ बालस्य मुद्रेव कुटिलारुणा ॥ ४१
व तैस्तदाख्यातं राज्ञे राजाप्युवाच तान् । तूलिकानां तले किंचिन्मा स्यात्तद्वीक्ष्यतामिति ॥ ४२
ते च ते यावदेकैकं तूलिकातलम् । तावत्सर्वतलादपुर्वीरौ पर्यङ्कपुष्टतः ॥ ४३
चादर्शयन्रज्ञे सोऽध्यानीतस्य वीक्ष्य तत् । तद्रुपं तूलिकाचङ्गस्याङ्ग राजा विसिस्मिये ॥ ४४
स्तूलिकाभ्योऽस्य बालो लनरतनौ कथम् । इति चित्रीयमाणतां राजा रात्रिं निनाय सः ॥ ४५
'त्रुतवैदग्ध्यसौकुमार्या अमी इति । तेभ्यस्त्रिभ्योऽपि चद्देभ्यो हेमलक्षत्रयं ददै ॥ ४६
सुखितास्तत्र तस्थुर्विस्मृतकच्छपाः । पितुविन्नितयज्ञार्थफलोपार्जितपातकाः ॥ ४७
          इत्याख्याय कथाद्भुतमंखनिषण्णः पुनः स वेतालः।
          प्रपच्छ तं त्रिविक्रमसनं पृथ्वीपतिं प्रभुम् ॥ ४८
          राजन्विचिन्त्य शापं पूर्वोक्तं ब्रूहि मे त्वमेतेषाम् ।
          भोजननारीशथ्याचङ्गानां कोऽधिकश्चङ्गः । ४९
          तच्छुत्वैव स धीमान्वेतालं प्रत्युवाच तं नृपतिः। ५०
          अहमेषां निष्कैतवमधिकं जानामि तूलिकाचङ्गम् ।
          यस्याङ् प्रत्यक्षे बालप्रतिबिम्बमुन्नतं दृष्टम् ।
          इतराभ्यां हि भवेतपूर्व जात्वन्थतोऽऽगतम् । ५१
          इति तस्योक्तयतोंऽखावेतालो भूपतेर्ययौ प्राग्वत् ।।
          सोऽपि तथैव च राजा तमन्वयासीदनिर्विण्णः । ५२

इति भहाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्यके पञ्चदशस्तरः ।


_____


षोडशस्तरङ्गः ।


( नवमो वेतालः ।)


वा पुनस्तस्माञ्छिशपापादप नृपः । स त्रिविक्रमसेनस्तं स्कन्धे वेतालमग्रहीत् ॥ १
ध ततस्तेन वेतालेनाभ्यधायि सः। राजन्क राज्यं कैसरिमञ्झमशाने भ्रमणं निशि ॥ २
वक्षसे भूतसंकुलं रात्रिभीषणम् । चित्तधूमैरिव ध्वान्तैर्निरुद्धं पितृकाननम् ॥ ३
हिग्ग्रहोऽयं ते भिक्षोस्तस्यानुरोधतः। तदिमं श्रुणु तावन्मे प्रश्नमार्गविनोदनम् ॥ ४

अवन्तिष्वस्ति नगरी युगादौ देवनिर्मिता । शैवी तनुरिबोदामभोगिभूतिविभूषिता ॥
पद्मावती भोगवती या हिरण्यवतीति च । कृतादिषु त्रिषु ख्याता कलावुज्जयिनीति च ॥
तस्यां च वीरदेवाख्यो राजाभूद्मभृतां वरः । तस्य पद्मरतिर्नाम महदेवी बभूव च ॥
सोऽथ राजा तया साकं गवा मन्दाकिनीतटे । हरमाराधयामास तपसा पुत्रकाम्यया ॥
चिरं तपःस्थितश्चात्र परितुष्टेश्वरोदिताम् । कृतस्नानार्चनविधिः शुश्रावेमां गिरं द्विः ॥
राजमुत्पत्स्यते पुत्रः शूरस्तव कुलोद्भवः । कन्या चानन्यसामान्यलावण्यन्यताप्सराः ॥
श्रुत्वैतां नाभसीं वाणीं सिद्धाभीष्टः स भूपतिः । वीरदेवः स्वनगरीमाययौ महिषीसखः ॥
तत्रास्य शूरदेवाख्ये जाते प्रथममात्मजे । तस्यां पद्मरतौ देव्यां क्रमादजनि कन्यका ॥
अनङ्गस्यापि रूपेण रतिमुपादयेदियम् । इत्यनङ्गतिर्नाम्ना पित्रा तेन व्यधायि सा ॥
वृद्धिं गतायास्तस्याश्च स पिता सदृशं वरम् । प्रेप्सुरान्नाययत्पृष्ठ्यां पटेषु लिखिताबृपान् ॥
तेष्वेकोऽपि न यत्तस्य तन्तुल्यः प्रत्यभासत । तेन राजा स वात्सल्यातां सुतां प्रत्यभाषत ॥
अहं तावन्न पश्यामि सदृशं पुत्रि ते वरम् । तस्कुरुष्व नृपान्सर्वान्मेलयित्वा स्वयंवरम् ॥
एतत्पितृवचः श्रुत्वा राजपुत्री जगाद सा । तात खौघरं कर्तुं पणान्नाहस्रसहे ॥
किं त्वेकं वेत्ति योऽपूर्व विज्ञानं खाकृतिर्युवा । तस्मै त्वयाहं दातव्या नार्योऽन्येनाधिकेन मे ॥
इत्यनङ्गरतेस्तस्याः श्रुत्वा स्वदुहितुर्वचः। तादृशं तद्वरं याबदन्विष्यति स भूपतिः ॥
तावत्तल्लोकतो बुद्ध चत्वारस्तमुपाययुः। वीरा विज्ञानिनो भु–याः पुरुषा दक्षिणापथात् ॥
ते राज्ञा पूजितास्तस्मै स्वं स्वं विज्ञानमेकशः । शशंसुः संनिधौ तस्या राजपुत्र्यास्तदर्थनः ॥
एको जगाद यद्रोऽहमाख्यया पञ्चपट्टिकः । पञ्चम्यवस्त्रयुग्मानि करोम्येकोऽहमन्वहम् ॥
तेभ्य एकं प्रयच्छामि देवायैकं द्विजन्मने । एकं च परिगृह्वामि वास सोरात्मनः कृते ॥
एकं ददामि भार्यायै यदि सा भवतीह मे । एकं विक्रीय चाहारपानादि विदधाम्यहम् ॥
एवंविज्ञानिनेऽनङ्गरतिमें दीयतामिति । इत्येकेनोदिते तेन द्वितीयः पुरुषोऽब्रवीत् ॥
भाषाज्ञो नाम वैश्योऽहं सर्वेषां मृगपक्षिणाम् । रुतं वेद्मि तदैषा मे राजपुत्री प्रदीयताम् ॥
एवमुक्ते द्वितीयेन तृतीयः प्रोक्तवांस्ततः । अहं खङ्गधरो नाम दोःशाली क्षत्रियो नृप ॥
न खङ्गविद्याविज्ञाने प्रतिमल्लोऽस्ति मे क्षितौ । तदेषा तनया राजंस्वया मह्नां वितीर्यताम् ॥
इत्युक्ते तु तृतीयेन चतुर्थ इदमभ्यधात् । विप्रोऽहं जीवदत्ताख्यो विज्ञानं च ममेदृशम् ॥
जन्तून्मृतानष्यानीय दर्शयाम्याशु जीवतः । तद्वीरचर्यासिद्धे मां पतिमेषा प्रपद्यताम् ॥
एवंवक्तृन्स तान्पश्यन्दिव्यवेषाकृतीबृपः। वीरदेवः सुतायुक्तो दोलारूढ इवाभवत् ॥
इत्याख्याय कथामेतां वेतालः पृष्टवानृपम् । स त्रिविक्रमसेनं तं दन्तपूर्योक्तशापभीः ॥
तद्भवान्वक्तु तावन्मे कस्मै देया विशांपते । तेषां चतुर्णा मध्यात्सा कन्यानङ्गरतिर्भवेत् ॥
एतच्छुत्वा स राजा तं वेतालं प्रत्यभाषत । मौनं त्याजयति प्रायः कालक्षेपाय मां भवान् ॥
अन्यथा गहनः कोऽयं प्रश्नो योगेश्वरोच्यताम् । शुद्राय हि कुविन्दाय क्षत्रिया दीयते कथम् ॥
वैश्यायापि कथं देया क्षत्रिया यच्च तद्तम् । मृगादिभाषाविज्ञानं कार्यं तत्कोपयुज्यते ॥
योऽपि विप्रस्तृतीयोऽत्र तेनापि पतितेन किम् । स्खकर्मप्रच्युतेनेन्द्रजालिना वीरमानिना ॥
तस्मात्तस्मै क्षत्रियाय चतुथीय समय सा । देय खङ्गधरायैव स्वविद्यवीर्यशलिने ॥
          एतत्तस्य वचो निशम्य नृपतेरंसस्थळापूर्वव
           वेतालः स जगाम योगबलतः स्वस्थानमेवाशु तत् ।
          भूपालोऽपि स तं तथैव पुनरप्यानेतुमन्वग्यय।
           उत्साहैकधने हि वीरहृदये नाप्नोति खेदोऽन्तरम् ॥

ईति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके षोडशस्तरङ्गः ।


_____

सप्तदशस्तरङ्ग


( दशमो वेतालः ।)


त्रविक्रमसेनोऽथ गत्वा तं शिंशपातरोः। राजा जग्राह वेतालं पुनरंसे चचाल च ॥ १
न्तं च तमाह स्म वेतालः सोंऽसपृष्ठगः । श्रान्तोऽसि राजंस्तदिमां श्रुणु श्रमहरां कथाम् ॥ २
कलभूपालमस्तकन्यस्तशासनः । वीरबाहुरिति ख्यातो नाम्ना पार्थिवसत्तमः ॥ ३
(नङ्गपुरं नम बभूव नगरोत्तमम् । तत्रासीथदत्ताख्यः सार्थवाहो महाधनः ॥ ४
सीद्धनदत्ताख्यज्येष्ठपुत्रकनीयसी । सुता मदनसेनेति कन्यारत्नं वणिक्पतेः ॥ ५
कदा निजोद्याने क्रीडन्तीं ससखीजनाम् । ददर्श धर्मदत्ताख्यो भातृमित्रं वणिक्सुतः ॥६
गलोक्य लावण्यरसनिर्भरनिर्द्धराम् । आलक्ष्यकुचकुम्भानां वलित्रयतरङ्गिताम ॥ ७
नद्विरदस्येव क्रीडामजनवापिकाम् । सद्योऽभूत्स्मरबाणैौघसंतापहृतचेतनः ॥ ८
धाराधिरूढेन रूपेण द्योतितामुना । इयं मे मनसं भेत्तुं भल्ली मारेण निर्मिता ॥ ९
दि यावघ्यायन्स निर्वर्णयति तां चिरम् । तावत्तस्यातिचक्राम चक्राह्वस्येव वासरः ॥ १०
मदनसेना सा विवेश स्वगृहान्तरम् । चित्तं च धर्मदत्तस्य तदनालोकनव्यथा ॥ ११
र्शनदुःखनिसंतापेनेव च ज्वलन् । लोहितो निपपाताशु भास्वानप्यपराम्बुधौ ॥ १२
बैज्ञायैव सुमुखीं नक्तमभ्यन्तरे गताम् । उदियाय शनैश्चन्द्रस्तन्मुखाब्जविनिर्जितः ॥ १३
रत्वा गृहं तां स धर्मदत्तोऽनुचिन्तयन् । तस्थौ निपत्य शयने चन्द्रपादाहतो लुठन् ॥ १४
1 पृच्छयमानोऽपि सखिभिर्बन्धुभिस्तथा । न किंचित्कथयामास स्मरप्रहविमोहितः ॥ १५
कृच्छ्ाच संप्राप्तनिद्रः स्वप्ने तथैव ताम् । पश्यन्ननुनयन्कान्तां किं किं चक्रे न सोत्सुकः ॥ १६
प्रबुद्धो गस्वा च ददशैकाकिनीं रहः। सखीं प्रतीक्षमाणां तां तत्रोद्यानस्थितां पुनः ॥ १७
| च परिष्वङ्गलालसः प्रेमपेशलैः । तामुपच्छन्दयामास वचोभिश्चरणानतः ॥ १८
हं परदाराश्च न तवास्मीह सांप्रतम् । पित्रा समुद्रदत्ताय दत्ताहं वणिजे यतः ॥ १९
कतिपयैरेव विवहो भविसा च मे । तत्रच्छ तूष्णीं मा कश्चिस्पृश्ये दोषो भवेत्ततः ॥ २०
ख तयात्यर्थं धर्मदत्तो जगाद तम् । यदस्तु मे न जीवेयं विना हि भवतीमहम् ॥ २१
स्व । सा वणिकन्या बलाकारभयाकुळ । तमुवाच विवाहो मे तावत्संपद्यतामिह ॥ २२
दानफलं तातः प्राप्नोतु चिरकाङ्कितम् । ततोऽहं त्वामुपैष्यामि निश्चितं प्रणयार्जिता ॥ २३
उत्सोऽब्रवीनेष्टा ह्यन्यपूर्वा मम प्रिया । परभुक्ते हि कमले किमलेर्जायते रतिः ॥ २४
हा तेन सावादीrछूतोद्वाहैव तहम् । पूर्वं स्वामुपयास्यामि ततोऽभ्येष्यामि तं पतिम् ॥ २५
क्तवतीं तस्मिन्नोज्झति प्रत्ययं विना । वणिक्पुत्रे सशपथं सत्यवाचं बबन्ध सा ॥ २६
(नोज्झिता विग्ना सा विवेश स्वमन्दिरम् । प्राप्ते च लग्नदिवसे निघूत्तोद्वाहमङ्गला ॥ २७
पतिगृहं नीत्वा सोत्सवेन च तद्दिनम् । सा पत्या सममध्यास्त शयनीयगृहं निशि ॥ २८
शय्यानिषण्णापि न तस्य प्रत्यपद्यत । पत्युः समुद्रदत्तस्य परिष्वङ्गमसंमुखी ॥ २९
नीयमानापि यदुदक्षुर्बभूव सा । तरस नाभिमतोऽस्म्यस्या नूनमिल्यकरोद्धृदि ॥ ३०
ये चानभिमतो यद्यहं तव सुन्दरि । तन्मे नार्थस्त्वया गच्छ यः प्रियस्तव तं प्रति ॥ ३१
वा सा नतमुखी शनैरेवमुवाच तम् । त्वं मे प्राणाधिकः प्रेयान्विज्ञप्ति किं तु मे श्रुणु ॥ ३२
सैष्ठ सहर्ष च प्रयच्छ च ममाभयम् । कुरुष्व शपथं यावदर्यपुत्र वदामि ते ॥ ३३
क्तवती कृच्छात्तथा तेन कृते पुनः । सलनं सविषादं च सभयं च जगाद सा ॥ ३४
केन गृहोद्याने दृष्ट्वा मामेकदा युवा । अरुणद्धर्मत्ताख्यः सखा भ्रातुः स्मरातुरः ॥ ३५
या सपरीवादं कन्यादानफलं पितुः । मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः ॥ ३६
कृतविवाहा त्वामुपैष्यमि ततः प्रियम् । तन्मे सत्यवचः पाल्यमनुमन्यस्व तत्प्रभो ॥ ३७

यावत्तन्निकटं गत्वा क्षणेनोपैमि तेऽन्तिकम् । नहि शक्नोम्यतिक्रान्तुं सस्यमाबाल्यसेवितम् ॥
इति तस्या वचोवषपातेन सहसा हतः । समुद्रदत्तः सत्येन बद्धः क्षणमचिन्तयत् ॥
अहो धिगन्यरक्तेयं गन्तव्यं ध्रुवमेतया । तत्सत्यं हन्मि किं यातु कोऽस्याः परिणयग्रहः ॥
इत्यालोच्यानुमेने तां यथेष्टगमनाय सः । साप्युत्थाय ततस्तस्मान्निर्ययैौ पतिवेश्मनः ॥
तावदत्रोदयाद्रीन्द्रहणं हिमदीधितिः । आरुरोह कराक्रान्तहसत्पूर्वदिगङ्गनः ॥
ततस्तमःस्वप्याश्लिष्य स्थितेष्वद्रिदीप्रियाः । सेवमानेषु शूद्रेष्वष्यपरं कुमुदाकरम् ॥
यान्ती मदनसेना सा मागें हरौकका निशि । चौरेणाधाव्य केनापि रुरुधे वसनाञ्चले ॥
त्वं ब्रूहि क यासीति तेनोक्तता बिभ्यती च सा । उवाच किं तवानेन मुच कार्यमिहास्ति से ॥
ततश्चौरोऽब्रवीन्मन्तश्चौरात्वं मुच्यसे कथम् । तच्छुत्वा साबदतं च गृह्णाभरणानि मे ॥
अथ चौरोऽभ्यधान्मुग्धे किमेभिरुपलैर्मम । चन्द्रकान्तननां तादर्थरत्नसितशिरोरुहम् ॥
वजमध्यां सुवर्णाङ्ग पझरागाङ्गिहारिणीम् । जगदाभरणं नैव मोक्ष्यामि भवतीमहम् ॥
इत्युक्ता तेन चौरेण विवशा सा वणिक्सुता । आख्याय निजवृत्तान्तमेवं प्रार्थयते स्म तम् ॥
क्षमस्व मे क्षणं यावत्कृत्वा सत्यानुपालनम् । इहस्थस्यैव ते पार्श्वमागमिष्यामि सत्वरम् ॥
नाहमुलबरयिष्यामि भद्र सत्यामिमां गिरम् । श्रुत्वैतत्सत्यसंधां तां मत्वा चौरो मुमोच सः ॥
तस्थौ प्रतीक्षमाणश्च तत्रैव स तदागमम् । खाषि तस्यान्तिकं धर्मदत्तस्य बणिजो ययौ ॥
स चाभीष्टामपि प्राप्तां तथा तां विजने स्थिताम् । दृष्ट्वा पृष्ट्वा यथावृत्तं विचिन्त्य क्षणमब्रवीत् ॥
सत्येन तव तुष्टोऽस्मि किं त्वया मे परस्त्रिया । यावत्वां नेक्षते कश्चित्तावद्गच्छ यथागतम् ॥
इति तेन परित्यक्ता स तथेत्याययौ ततः । चौरस्य निकटं तस्य प्रतिपालयतः पथि ॥
ब्रूहि कस्तेऽत्र वृत्तान्तो गताया इति पृच्छते । तस्मै स तेन वणिजा यथा मुक्ता तथाश्रवीत् ॥
ततः स चौरोऽवादीतां यद्ययं तन्मयष्यसि । विमुक्ता सत्यतुष्टेन गृहं साभरणा व्रज ॥
एवं तेनापि सा त्यक्ता रक्षिता चानुयायिना । अलुप्तशीला मुदिता पत्युरेवाययौ गृहम् ॥
तत्र गुप्तं प्रविष्टा सा प्रहृष्टोपागता सती । दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वमवर्णयत् ॥
सोऽप्यतृप्तमुखच्छायां तामसंभोगलक्षणाम् । संभाच्याभरुचरित्रां सत्यलाभरतां सतीम् ॥
अदृष्टमनसं भार्यामभिनन्द्य कुलोचितम् । तस्थौ समुद्रदत्तेऽथ तया सह यथासुखम् ॥
इति तत्र कथामुक्त्वा पितृवनभूमौ तदा स वेतालः ॥
वदति स्म तं त्रिविक्रमसेनं वसुधाधिपं भूयः ॥
तद्वहि चौरवणिजामेषां मध्यान्नरेन्द्र कस्यागी ।
जानन्यदि न वदिष्यखि विदलिष्यति ते शिरः शतध ॥
तच्छुत्वा स महीपतिरुज्झितमौनसमाह वेतालम् ।
एषां चौरस्यागी न पुनर्वणिजावुभावपि तौ ॥
यो हि पतिस्तामजहदत्याज्यां तादृशी विवाह्यापि ।
कुलजः सोऽन्यासक्तां भार्यां जानन्कथं वहतु ॥
योऽप्यपरः स भयात्तामस्याक्षीत्कालजीर्णसंवेगः।
विदितार्थो भर्तास्याः प्रातर्मुया भूपायेति ॥
चौरस्तु गुप्तचारी निरपेक्षः पापकर्मकृदप्राप्तम् ।
स्त्रीरत्नं यदमुश्चत्साभरणं तेन स त्यागी ॥
एतच्छुत्वैवसतस्तस्य राज्ञो वेतालोऽगारपूर्ववरस्त्वं पदं सः ।
राज भूयोऽप्यत्र संप्राप्तुमेतं प्रायादेचाखण्डित्तोदमथैर्युः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके सप्तदशस्तरङ्गः ।


_____

अष्टादशस्तरङ्ग


( एकादशो वेतालः ।


ततो गत्वा पुनः प्राप्य शिंशपातोऽग्रहीत्र्पः। स त्रिविक्रमसेनोऽसे वेतालं तं चचाल च ॥ १
आयान्तं च तमंसस्थो वेतालः सोऽब्रवीदुपम् । राजन्विचित्रामेकां ते वर्णयामि कथां शृणु ॥ २
उजयिन्यामभूत्पूर्व नाम्ना धर्मध्वजो नृपः। तिस्रस्तस्याभवन्भार्या राजपुत्र्योऽतिवल्लभाः॥ ३
एका तास्खिन्दुलेखेति तारावल्यपरा तथा । नाम्ना मृगाङ्कवत्यन्या निःसामान्यवपुर्गुणाः ॥ ४
तभिः स विहरन्राजा राीभिस्तिसृभिः सह । आसांचक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥ ५
एकदा तत्र संप्राप्ते वसन्तसमयोत्सवे । प्रियाभिः सहितस्ताभिरुद्यानं क्रीडितुं ययौ ॥ ६
तत्रालिमालामौर्वीकाः पश्यन्पुष्पानता लताः चापयष्टीरनङ्गस्य मधुना सज्ञिता इव ॥ ७
शृण्वंश्च तङ्गमाप्रस्थकोकिळोदीरितां गिरम् । संभोगैकरसस्याज्ञामिव मानसजन्मनः ॥ ८
सिपेयेऽन्तःपुरैः साकं स राजा वासवोपमः । पानं मदस्य कंदर्पजीवितस्यापि जीवितम् ॥ ९
तन्निःश्वाससुगन्धीनि तद्विम्बौष्ठरुचीनि च । प्रियापीतावशेषाणि पिबन्रेमे मधूनि सः ॥ १०
तत्र तस्येन्दुलेखाया राज्ञः केलिकचग्रहात् । तस्याः पपात कर्णंप्रादुत्सङ्गं त्वङ्गदुत्पलम् ॥ ११
तेनोरुपृष्ठे सहसा क्षते जातेऽभिघातजे । अभिजाता महादेवी हाहेत्युक्त्वा मुमूर्छ सा ॥ १२
तहृद्वा विह्वलेनाथं राज्ञा परिजनेन च । समाश्वास्यत राक्षी सा शनैः शीताम्बूमारुतैः ॥ १३
ततो नीत्वा स राजा तां राजधानीं भिषकृतैः । प्रियामुपाचरद्दिव्यैरामुक्तस्रणपट्टिकाम् ॥ १४
रात्रौ च सुस्थितां दृष्ट्वा तां स राजा द्वितीयया । ताराबल्या सहारोद्दचन्द्रप्रासादमीश्वरः ॥ १५
तत्र तस्याङ्कसुप्ताया राज्ञस्तस्या हिमत्विषः । करा ज़ळपथैः पेतुरङ्गं चलितवाससि ॥ १६
ततः क्षणादप्रबुद्धा सा हा दग्धास्मीति वादिनी । शयनात्सहसोत्तथैौ तदङ्गपरिमर्शिनी ॥ १७
किमेतदिति संभ्रान्तः प्रबुद्धोऽथ ददर्श सः । उत्थाय राजा विस्फोटानङ्गं तस्या विनिर्गतान् ॥ १८
पृच्छन्तं च राज्ञी तारावली तदा । नग्नाब्रे करैरेतत्कृतं मम सा तं प्राह पतितेरिन्दोः ॥ १९
इत्युक्तवत्याः क्रन्दन्याः सार्तराह्वयति स्म सः । तस्याः परिजनं राजा विह्वलाकुलधावितम् ॥ २०
तेनास्याः कारयामास सजलैनलिनीदलैः । शय्यामदापयच्चाझे श्रीखण्डार्द्रविलेपनम् ॥ २१
तावद्वद्धा तृतीयास्य सा मृगाङ्कवती प्रिया । तत्पार्श्वमागन्तुमना निर्ययौ निजमन्दिरात् ॥ २२
निर्गत साश्रुणोत्कापि गृहे धान्यावघातजम् । निःशब्दयां निशि व्यक्तं विदूरे मुसलध्वनिम् ॥ २३
श्रुत्वैव हा मृतास्मीति ब्रुवाणा धुन्वती करौ। उपाविशद्यथाक्रान्ता मागे सा मृगलोचना ॥ २४
ततः प्रतिनिवृत्यैव नीत्वा परिजनेन सा । स्वमेवान्तःपुरं चाळा रुदती शयनेऽपतत् ॥ २५
ददर्श तत्र तस्याश्च चिन्वन्साधुः परिच्छदः। आलीनभ्रमरौ पाविव हस्तौ किणाङ्कितौ ॥ २६
गत्वा च सोऽब्रवीद्राज्ञे राजाप्यागत्य विह्वलः । किमेतदिति पप्रच्छ सोऽथ धर्मध्वजःप्रियाम् ॥ २७
सापि प्रदर्य हस्तैौ तमित्युवाच रुजान्विता । श्रुते मुसळशव्दे मे जातावेतौ किणाङ्कितौ ॥ २८
ततः स दाहशमनं दापयामास हस्तयोः । तस्याश्चन्दनलेपादि राजाद्भुतविषादवान् ॥ २९
एकस्या उत्पलेनापि पतता क्षतमाहितम् । द्वितीयस्याः पुनर्दग्धमी शशिकरैरपि ॥ ३०
एतस्यास्तु तृतीयस्याः श्रुतेनापि विनिर्गताः । कष्टं मुसलशब्देन हस्तयोरीदृशाः किणाः ॥ ३१
अहो युगपदेतासां प्रेयसीनां ममाधुना । गुणोऽप्यत्यभिजातत्वं जातो दोषाय दैवतः ॥ ३२
इति चिन्तयतस्तस्य भ्रमतोऽन्तःपुरेषु च । त्रियामा शतयामेव कृच्छ्ासा नृपतेर्यये ॥ ३३
प्रातश्च स भिषक्छस्यहर्तृभिः सह संव्यधात् । तथा यथाभूदचिरात्स्वस्थान्तःपुरनिर्युतः॥ ३४
एवमेतां कथामुक्त्वा वेतालोऽत्यद्भुतां तदा । स त्रिविक्रमसेनं तं पप्रच्छांसस्थितो नृपम् ॥ ३५
अभिजाततरैतासु राजन्राीपु का वद । पूर्वोक्तः सोऽस्तु शापस्ते जानन्यदि न जल्पसि ॥ ३६

तच्छुत्वा सोऽब्रवीद्राजा सुकुमारतरात्र सा । अस्पृष्टे मुसले यस्याः शब्देनैवोन्नताः किणाः ॥
उपेन्दुकरैः स्परौ वृत्ते त्वितरयोर्घयोः । संजाता व्रणविस्फोटास्तेन तस्या म ते समे ॥
         इति तस्योक्तचतोंऽसाद्राज्ञो भूयो जगाम स स्वपम् ।
         वेतालः स च राजा तथैव तं सुदृढनिश्चयोऽनुययौ ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बकेऽष्टादशस्तरङ्गः ।


_____


एकोनविंशस्तरङ्गः


( द्वादशो वेतालः।)


स त्रिविक्रमसेनोऽथ पुनस्तं शिंशपातरुम् । गत्वा प्राप्य च वेतालं राजा स्कन्धे चकार तम् ॥
प्रतस्थे च तमादाय तूष्णीमेव स पूर्ववत् । ततो भूयस्तमाह स्म बेतालः सोऽसgष्ठतः ॥
राजन्नेवमनुद्विग्नः पर्याप्तमसि मे प्रियः । तदेतां श्रुण्वखेद्य हृद्यामाख्यामि ते कथाम् ॥
अङ्गदेशे यशःकेतुरिति राजाभवत्पुरा । मामाश्रितोऽङ्गुष्यर्थमद्धोऽन्य इव स्मरः ॥
बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च । दीर्घदर्शयन्त्री शक्रस्येव बृहस्पतिः ॥
तस्मिन्मत्रिणि विन्यस्य राज्यं स हतकण्टकम् । शनैः सुखैकसक्तोऽभूद्वयोरूपसदनृपः ॥
तस्थावन्तःपुरे शश्वन्नास्थाने प्रेमदास्पदे । शुश्राव रक्तिमीतं वचनं न हितैषिणाम् ॥
रज्यति स्म च निश्चिन्तो जालवातायनेषु सः । न पुना राजकार्येषु बहुच्छिद्रेषु जात्वपि ॥
दीर्घदर्श तु तद्राज्यचिन्ताभारं समुद्वहन् । अतिष्ठत्स महामी दिवानिशमतन्द्रितः ॥
नाममात्रे कृतधृतिं प्रक्षिप्य व्यसने नृपम् । मी राज्ञः श्रियं भुकं दीर्घदर्शह सांप्रतम् ॥
इत्युत्पन्ने महस्यत्र जनवादेऽथ गेहिनीम् । स्वैरं मेधाविनीं नाम दीर्घदर्श जगाद सः ॥
प्रिये राज्ञि सुखासक्ते तद्भारं वहतोऽपि मे । राज्यं भक्षितमेतेनेत्युश्पन्नमयशो ॥
लोकवादश्च मिथ्यापि महतामिह दोषकृत् । त्याजितः किं न रामोऽपि जनवादेन जानकीम् ॥
तत्र किं मया कार्यमित्युक्ते तेन मन्त्रिणा । भार्या भेधाविनी धीश सान्वर्था तमभाषत ॥
तीर्थयात्रापदेशेन युक्त्यापृच्छय महीपतिम्। कंचित्कालं विदेशं ते गन्तुं युक्तं महामते ॥
एवं ते निःस्पृहस्यैष जनवादो निवर्यति । त्वय्यस्थिते ततो राज्यमुद्वक्ष्यति नृपः स्वयम् ॥
ततश्चास्य शनैरेतव्यसनं हानिमेष्यति । आगतस्यात्र निर्ग भवित्री मजेत च ते ॥
इत्युक्तो भार्यया गत्वा दीर्घदर्शी तथेति सः कथाप्रसङ्ग तं भूपं यशःकेतुं व्यजिज्ञपत् ॥
अनुजानीहि मां राजन्दिवसान्कांश्चिदप्यहम् । व्रजामि तीर्थयात्रायै धर्मो हि प्रेष्सितः स मे ॥
तच्छुत्वा सोऽब्रवीद्राजा मैवं तीर्थावला परः। दानादिः किं न धर्मेऽस्ति. स्वर्थते स्वगृहेष्वपि ॥
अथवोचत्स मन्त्री तमर्थमुख्यादि मृग्यते । दानादौ नित्यशुद्धानि तीर्थानि नृपते पुनः ॥
यावच्च यौवनं राजंस्तावद्गम्यानि धीमता । अविश्वास्ये शरीरे हि संगमस्तैः कुतोऽन्यदा ॥
इति तस्मिन्वत्येव राज्ञि चैवं निषेधति । प्रविश्यात्र प्रतीहारो राजानं तं व्यजिज्ञपत् ॥
योमसरोमध्यमंशुमाली विगाहते । तदुत्तिष्ठत सैषा वः स्नानबैलातिवर्तते ॥
श्रुत्वैतत्सहसा नातुमुदतिष्ठन्महीपतिः। यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहं ययौ ॥
तत्रावस्थाप्य भार्या तामनुयात्रानिवारिताम् । स प्रतस्थे ततो युक्त्या स्वधूपैरष्यतर्कितः ॥
एकाकी च भ्रमंस्तांस्तान्देशांस्तीर्थानि च व्रजन् । स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिश्चयः ॥
तत्र पतन एकस्मिन्नदूरेऽब्धेः प्रविश्य सः। एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥
तत्रार्ककरसंतापच्छान्तं दूराध्वधूसरम् । ददर्श निधिदत्ताख्यो वणिग्देवार्चनागतः ॥
स तं तथाविधं दृष्ट्र सोपवीतं सुलक्षणम् । खंभाव्य चोत्तमं विप्रमातिथेयोऽनयद्यम् ॥
तत्र चापूजयस्नानभोजनाचैस्तमुत्तमैः। कः कुतस्त्वं छ यासीति विश्रान्तं च स पृष्टवान् ॥
दीर्घदर्शति विप्रोऽहमङ्गदेशादिहागतः । तीर्थयात्रार्थमित्येव गाम्भीर्यात्सोऽप्युवाच तम् ॥

भेदत्तोऽपि तं जगाद महाबणिक् । सुवर्णद्वीपगमनायोद्यतोऽहं वणिज्यया ॥ ३३
मद्देहे याबदेष्याम्यहं ततः । तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्यथ यास्यसि ॥ ३४
ऽब्रवीदीर्घदर्शी तर्हि ममेह किम् । त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥ ३५
तेनोक्ते साधुन सोऽथ तद्रुहे । चिरादवाप्तशयनो निशां मन्त्री निनाय ताम् ॥ ३६
नैव वणिजा सह वारिधिम् । गत्वारुरोह तद्भाण्डपूर्ण प्रवहणं च सः ॥ ३७
वहणेनाब्धिमद्भुतभीषणम् । विलोकयन्स संप्राप स्वर्णद्वीपं क्रमेण तत् ॥ ३८
ता चास्य क बाध्वोल्लङ्घिताम्बुधिः । अयशोभीरवः किं न कुर्वते बत साधवः ॥ ३९
मं तेन कंचित्कालमुवास सः । वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥ ४०
उतोऽकस्मात्तद्युक्तो वहनस्थितः । कल्पवृक्षे दर्शधा घूमेः पश्चात्समुस्थितम् ॥ ४१
सुभगैः स्कन्धैर्जम्यूनदोज्ज्वलैः । फलैर्मणिमयैः कान्तैः कुसुमैश्चोपशोभितम् ॥ ४२
च सद्रत्नपर्यङ्कत्सङ्गवर्तिनीम् । कन्यामत्यद्भुताकारकमनीयामवैक्षतं ॥ ४३
दियेवं यावघ्यायति स क्षणम् । तावत्सा वीणिनी कन्या गातुमेवं प्रचक्रमे ॥ ४४
यदकर्मबीजमुप्तं येन पुरा निश्चितं स तद्रुते ।पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुमन्यथाभावः ॥ ४५
गात्तस्मिन्नम्भोधौ दिव्यकन्यका । सकल्पद्रुमपर्यङ्कशय्यात्रैव ममज्ज सा ॥ ४६
चेदं मया दृष्टमिहाद्भुतम् । काब्धिः क दृष्टनष्टोऽत्र गायद्दिव्याङ्गनस्तरुः ॥ ४७
य एषोऽब्धिराकरः शश्वदीदृशाम् । लक्ष्मीन्दुपारिजाताद्य नास्मात्ते ते किमुद्रतः ॥ ४८
यन्तं च तक्षणं दीर्घदर्शिनम् । विलोक्य विस्मयाविष्टं कर्णधारादयोऽब्रुवन् ॥ ४९
वेह दृश्यते वरकन्यका । निमज्जति च तत्कालं तवैतद्दर्शनं नयम् ॥ ५०
मं तेन निधिदत्तेन स क्रमात् । मन्त्री चित्रीयमाणोऽब्धेस्तीरं पोतगतोऽभ्यगात् ॥ ५१
भाण्डेन तेनैव वणिजा सह । जगाम हृष्टभृत्येन सोर्स वं सोऽथ तद्रुहम् ॥ ५२
चिरं तत्र निधिदत्तमुवाच तम् । सार्थवाह भवनेहे विश्रान्तोऽहं चिरं सुखम् । ५३
मिच्छामि स्वदेशं भद्रमस्तु ते । इत्युक्त्वा तमनिच्छन्तमप्यामध्य वणिक्पतिम् ॥ ५४
सत्वैकसहायः प्रस्थितस्ततः । क्रमोल्लङ्घितदूराध्वा प्रापाङ्गविषयं निजम् ॥ ५५
Jश्चरा बहिर्नगरमागतम् । ये यशःकेतुना राज्ञा प्रायस्तास्तद्वेषणे ॥ ५६
व विज्ञप्तश्चारै राजा तमभ्यगात् । स्वयं निर्गत्य नगरात्तद्विश्लेषसुदुःखितः ॥ ५७
रेष्वङ्गपूर्वं तमभिनन्द्य सः । निनायाभ्यन्तरं भूपश्चिराध्वमधूसरम् ॥ ५८
भक त्वया नीतं न परं बत मानसम् । यावच्छरीरमप्येतन्निःस्नेहपरुषां दशाम् ॥ ५९
यतो वेत्ति भवितव्यस्य को गतिम् । यकस्मात्तवैषाभूत्तीर्थादिगमने मतिः ॥ ६०
या भ्रान्ता देशा दृष्टं च किं नवम् । इति तत्र च ते राजा स जगास्वमङ्गिणम् ॥ ६१
(पान्तं सोऽध्वानं वर्णयन्क्रमात् । अब्धावुद्रमिनीं तमै तां दृष्टां दिव्यकन्यकाम् ॥ ६२
जगत्सारभूतां कल्पतरुस्थिताम् । यथावत्कथयामास दीर्घदर्शी महीभृते ॥ ६३
( च नृपस्तथा स्मरवशोऽभवत् । यथा तया विना मेने निष्फळे राज्यजीविते ॥ ६४
मेकान्ते नीत्वा स्वसचिवं तदा । द्रष्टव्यासौ मयावश्यं जीवितं नास्ति मेऽन्यथा ॥ ६५
नि पथा प्रणम्य भवितव्यताम् । निवारणीयो नाहं ते नानुगम्यश्च सर्वथा ॥ ६६
यास्यामि राज्यं रक्ष्यं तु मे त्वया । मद्वचो मान्यथा कार्षीः शापितोऽसि ममासुभिः ॥ ६७
प्रतिवचो निरस्य विससर्ज तम् । मत्रिणं स्वगृहं राजा चिरोत्कं स्वजनं प्रति ॥ ६८
(वेऽप्यसीदीर्घदर्श सुदुर्मनाः । स्वामिन्यसाध्यव्यसने सुखं सन्मत्रिणां कुतः ॥ ६९
। तद्धस्तन्यस्तराज्यभरो नृपः। यशःकेतुस्ततः प्रायान्निशि तापसवेषभृत् ॥ ७०

गच्छंश्च कुशनाभाख्यं मुनिं मार्गे ददर्श सः । सोऽत्र तं तापसाकल्पं प्रणतं मुनिरादिशत् ॥
लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ। गत्वा प्राप्स्यसि तामिष्टां कन्यां व्रज निराकुछः ॥
इति तद्वचसा प्रीतस्तं प्रणम्य स पार्थिवः। गच्छन्देशान्नदीरीन्क्रान्त्वा तं प्रापदम्बुधिम् ॥
सुतारशङ्कधवलैर्वीचिभृभिर्विकस्वरैः । वीक्षमाणमिवावर्तनेत्रैरातिथ्यसंभ्रमात् ॥
ततीरे वणिजा तेन मुनिप्रोक्न संगतिः । लक्ष्मीदतेन जज्ञेऽस्य स्वर्णद्वीपं यियासुना ॥
तेनैव सह चक्राङ्कपादमुद्रादिदर्शनात् । प्रद्रुणारुह्य बहनं प्रतस्थे सोऽम्बुधौ नृपः ॥
मध्यमध्धेश्च संप्राप्ते वहने वारिमध्यतः। उदगात्कल्पविटपिस्कन्धस्था सात्र कन्यका ॥
यावत्पश्यति तां राजा चकोर इत्र चन्द्रिकाम् । तावत्सा गायति स्मैवं वक्लकीवाद्यसुन्दरम् ॥
         यत्कर्मवीजमुप्तं येन पुरा निश्चितं स तदुक्तं ।
         पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुमन्यथाभावः ॥
         तस्माद्यत्र यथा यद्भवितव्यं यस्य दैवयोगेन ।
         तत्र तथा तत्प्राप्त्यै विवशोऽसौ नीयतेऽत्र न भ्रान्तिः ॥
इति सूचितभव्यार्थी गायन्तीं तां विभावयन् । निःस्पन्दः ख क्षणं तस्थौ राजा स्मरशराहतः ॥
रनाकर नमः सत्यमगाधहृदयाय ते । येन त्वयैतां प्रच्छाद्य विप्रलब्धो हरिः श्रिया ॥
तत्सुरैरप्यलभ्यान्तं सपक्षक्ष्माभृदश्रयम् । शरणं त्वां प्रपन्नोऽहमिष्टसिद्धिं विधरस्व मे ॥
एवं यावत्समुद्रे तं स नतः स्तौति भूमिपः । तावत्सा कन्यका तत्र निममज्ज सपापा ॥
तदृचैवानुमानेऽस्याः स राजात्मानमक्षिपत् । वारिधावत्र कामाग्निसंतापस्येव शान्तये ॥
तीक्ष्याशङ्कितं मत्वा विनष्टं तं स सज्जनः । लक्ष्मीदत्तो वणिग्दुःखाद्देहत्यागोद्यतोऽभवत् ॥
मा कार्षीः साहसं नास्ति सन्नस्यास्याम्बुधौ भयम् । एष राजा यशःकेतुर्नाम्ना तापसवेषभृत् ॥
एतत्कर्यार्थमायातः पूर्वभार्येयमस्य च। एतां प्राप्य पुनश्चासावङ्गराज्यं समेष्यति ॥
इत्यथाश्वासितो वाचा तत्कालं गगनोत्थया । सार्थवाहो यथाकामं स जगामेष्टसिद्धये ॥
स राजापि यशःकेतुर्निमनोऽन्तर्महोदधौ । अकस्मान्नगरं दिव्यमपश्यज्जातविस्मयः ॥
भास्वन्मणिमयस्तम्भैः कचनोज्ज्वलभित्तिभिः । विराजमानं प्रासादैर्मुक्ताजालगवाक्षकैः ॥
नानारत्नशिलापट्टबद्धसोपानवापिकैः। कामदैः कल्पवृक्षाद्यैरुद्यानैरुपशोभितम् ॥
समृद्धेऽपि पुरे तत्र निर्जनेऽथ गृहं गृहम् । अनुप्रविश्य न यदा तां ददर्श प्रियां क्कचित् ॥
तदा विचिन्वन्द्वैकमुतुङ्गं मणिमन्दिरम् । आरुह्य द्वारमुद्धाट्य प्रविवेश स भूपतिः ॥
प्रविश्य चान्तः सद्रत्नपर्यङ्कस्थितमेककम् । वस्त्राच्छादितसर्वाङ्गं शयानं कंचिदैक्षत ॥
किं स्यात्सैवेति सोत्कण्ठमुद्धाटयति तन्मुखम् । यावत्तावपश्यतां स्वेप्सितामेव सोऽङ्गनाम् ॥
स्रस्तनीलांशुकध्वान्तहसन्मुखशशिश्रियम् । ज्योत्स्नवदतां पातालगतामिव दिवा निशम् ॥
तद्दर्शनेन चास्याभूदवस्था कापि सा तदा । श्रीमतं मरुपान्थस्य सरित्संदर्शनेन या ॥
साप्युन्मीछितचक्षुस्तं कल्याणाकृतिळऋणम् । वीक्ष्याकस्मात्तस्थाप्राप्तं संभ्रमाच्छयनं जहै॥
कृतातिथ्या नतमुखी पूजयन्तीव पदयोः । फुलेक्षणोत्पलन्यासैः शनैरेतमुवाच च ॥
को भवान्किमगम्यं च प्रविष्टोऽसि रसातळम् । राजचिह्नाङ्किततनोः किं च ते तापसव्रतम् ॥
इत्यादिश महाभाग प्रसादो यदि ते मयि । एवं तस्या वचः श्रुत्वा स राजा प्रत्युवाच ताम् ॥
अङ्गराजो यशःकेतुरिति नाम्नास्मि सुन्दरि । आप्तादन्वह दृश्यां च त्वामश्रेषमिहाम्बुधौ ॥
ततरत्वदर्थं कृत्वेमं वेषं राज्यं विमुच्य च । आगत्यैव प्रविष्टोऽहमनुमार्गेण तेऽम्बुधिम् ॥
तन्मे कथय कासि त्वमित्युक्ते तेन चाथ स। सलज्जा सानुरागा च सानन्दा चैवमभ्यधात् ॥
मृगाङ्कसेन इत्यस्ति श्रीमान्विद्याधराधिपः। मां मृगाङ्कवतीं नाम्ना विद्धि तस्य सुतामिमाम् ॥
स मामस्मिन्स्वनगरे विमुच्यैकाकिनीं पिता । न जाने हेतुना केन गतः कापि सपौरकः ॥

हं शुन्यवसते निर्विण्णोन्मज्ज्य वारिधेः । यत्रकरूपद्वमारूढा गायामि भवितव्यताम् ॥ १०८
मुक्तवती तेन स्मरता तन्मुनेर्वचः । तथारख्यत सा राज्ञा वचोभिः प्रेमपेशलैः ॥ १०९
नुरागविवश भार्यात्वं तस्य तत्क्षणम् । अङ्गीचकार वीरस्य समयं त्वेकमभ्यधात् ॥ ११०
कृष्णचतुर्दश्यामष्टम्यां चार्यपुत्र ते । प्रतिमसमनायत्ता चतुरो दिवसानहम् ॥ १११
कापि दिनेष्वेषु गच्छन्ती चास्मि न त्वया । प्रष्टव्या न निषेद्धव्या कारणं ह्यत्र विद्यते ॥ ११२
तामुक्तसमयां स राजा दिव्यकन्यकाम् । तथेत्युक्त्वैव गान्धर्वविधिना परिणीतवान् ॥ ११३
न ततश्च संभोगसुखं तत्र तया सह । यथाभूदन्य एवास्या मान्मथो मण्डनक्रमः ॥ ११४
rषु स्रस्तमाल्येषु कचग्रहनखावली । बिम्बाधरेऽथ निष्पीतनीरागे दशनक्षतिः ॥ ११५
योः करजश्रेणिभिन्नमाणिक्यमालयोः। लुप्ताङ्गरागेष्वङ्कषु गाढालिङ्गनरागिता ॥ ११६
तद्दिव्यसंभोगसुखावस्थितमत्र तम् । सा मृगाङ्कवती भार्या भूपं प्राहेदमेकदा ॥ ११७
नहैव प्रतीक्षेथाः कार्यार्थं कापि याम्यहम् । अद्य सैषा हि संप्राप्ता मम कृष्णचतुर्दशी ॥ ११८
थस्त्वर्यपुत्रामुं मा स्म गाः स्फाटिकं गृहम् । मात्र वाप्यां निपतितो भूलोकं त्वं गमिष्यसि ॥ ११९
क्त्वा ख तमामद्य ययौ तस्मात्पुराद्वहिः। राजापि प्राप्तखङ्गस्तां छन्नो जिज्ञासुरन्वगात् ॥ १२०
पश्यत्तमःइयामं व्यात्तवक्रबिलं च सः। साकारमिव पातालमायान्तं राक्षसं नृपः ॥ १२१
rrक्षसो निपयैव मुक्तघोररवस्तदा । तां मृगाङ्कवतीं चक्रे निक्षिप्यैव निगीर्णवान् ॥ १२२
नैवातिकोपेन सहसा स ज्वलन्निव । निभेकमुक्तभुजगश्यामलेन महासिना ॥ १२३
कृष्टेन धावित्वा राजसिंहोऽभिधावतः । चिच्छेद रक्षसस्तस्य संदष्टौष्ठपुटं शिरः ॥ १२४
कबन्धवान्तेन राज्ञस्तस्यास्रवारिणां । क्रोधजोऽथ शशामाग्निर्न तु कान्तावियोगः ॥ १२५
मोहनिशान्धेऽस्मिन्विनष्टगतिके नृपे । अकस्मान्मेघमलिनस्याद्वै भित्वैव रक्षसः ॥ १२६
योतितदिक्चक्रा चन्द्रमूर्तिरिवामला । सा मृगाङ्कवती जीबन्त्यक्षताङ्गं विनिर्ययौ ॥ १२७
तथा संकटोत्तीर्णं दृष्ट्वा कान्तां ससंभ्रम् । एतूहीति वदन्राजा प्रधाव्यैवालिलिङ्ग सः ॥ १२८
किमेतत्स्वप्नोऽयमुत मायेति तेन सा । पृष्टा नृपेण संस्मृत्य विद्याधर्येवमब्रवीत् ॥ १२९
बायार्यपुत्र न स्वप्नो न मायेयमयं पुनः। विद्याधरेन्द्रात्स्वपितुः शपोऽभूदीदृशो मम ॥ १३०
पुत्रोऽपि स हि मे पिता पूर्व वसन्निह । मया विनतिवात्सल्यानाहारमकरोत्सदा ॥ १३१
स्च सर्वदा शर्वपूजासतेह निर्जने । चतुर्दश्योरथाष्टम्योरागच्छं पक्षयोर्द्धयोः ॥ १३२
दा च चतुर्दश्यामिहागत्य रसान्मम । चिरं गौरीं समर्चन्त्या दैवादवसितं दिनम् ॥ १३३
इर्मत्प्रतीक्षः सन्क्षुधितोऽपि स मत्पिता । नाभुळ नापिबत्किचिदासीत्क्रुद्धस्तु मां प्रति ॥ १३४
रात्रावुपेतां मा सापराधामधोमुखीम् । भवितव्यबळग्रस्तमत्स्नेहः शपति स्म सः ॥ १३५
न त्वदवलेपेन ग्रस्तोऽहमयं क्षुधा । भासि मासि तथाष्टम्योश्चतुर्दश्योश्च केवळम् ॥ १३६
चैनरसाद्यान्तीमत्रैव त्वां बहिः पुरे । नाम्ना कृतान्तसंत्रासो राक्षसो निगरिष्यति ॥ १३७
वा भित्वास्य हृदयं जीवन्ती च निरेष्यसि । न स्मरिष्यसि शापं च न तां निगरणव्यथाम् ॥ १३८
यस्येकाकिनी चात्रेत्युक्तशापवचाः शनैः । सोऽनुनीतो मया ध्यात्वा शापान्तं मेऽब्रवीत्पिता ॥ १३९
भूत्वा यशःकेतुनामाङ्गनृपतिर्यदा । राक्षसेन निगीर्णा त्वां दृष्ट्वा तं निहनिष्यति ॥ १४०
त्वं मोक्ष्यसे शापाङ्द्यात्तस्य निर्गता । संस्मरिष्यसि शापादि विद्याः सर्वास्तथा निजाः ॥ १४१
tदिश्य स शापान्तं त्यक्त्वा मामेककामिह । निषधाद्धिं गतस्तातो भूठोकं सपरिच्छदः ॥ १४२
तथा चरन्ती च शापमोहादिद्वसम् । क्षीणश्चैष स शापो मे जाता सर्वत्र च स्मृतिः ॥ १४३
तपाईंमधुना निषधाद् िव्रजाम्यहम् । शापान्ते स्खां गतिं याम इत्येष समयो हि नः॥ १४४
नेहास्व स्वरार्थं वा व्रज स्वातत्रयमत्र ते । एवं तयोक्ते स नृपो दुःखितोऽर्थयते स्म ताम् ॥ १४५
रहानि न गन्तव्यं प्रसीद सुमुखि त्वया । क्षिपावस्तावदौत्सुक्यमुद्याने क्रीडनैरिदं ॥ १४६

वं गच्छाथ पितुः स्थानं यास्याम्यहमपि स्वकम् । एतत्तद्वचनं मुग्धा तथेत्यङ्गीचकार सा ॥ १४७
ततोऽत्र रेमे स तया सहोद्यानेषु कान्तया । सजलोत्पलनेत्रासु वापीसु षडहं नृपः ॥ १४८
मा स्म यातं विहायास्मानिति पून्कुर्वतीष्विव । उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः ॥ १४९
सप्तमेऽह्नि स युक्तया तां प्रियां तत्रानयबृहे । भूलोकप्रापिणी यत्र सा यत्रद्वारवापिका ॥ १५०
तत्र कण्ठे गृहीत्वा तां तस्यां वाप्यां निपत्य सः उत्तस्थौ स्वपुरोद्यानवापीमध्यात्तया सह ॥ १५१
तत्र कान्तासखं प्राप्तं तं दृष्ट्रोद्यानपालकाः । हृष्टास्तन्मत्रिणे गत्वा जगदुर्दीर्घदर्शिने ॥ १५२
सोऽप्येत्य पादपतितस्तमानीतेप्सिताङ्गनम् । दृष्टा प्रावेशयन्मन्त्री सपौरोऽभ्यन्तरं नृपम् ॥ १५३
अहो सैषा कथं प्राप्ता राज्ञा दिव्याङ्गनामुना । व्योम्नीव विद्युदिव या क्षणदृश्य मयेक्षिता ॥ १५४
यद्यस्य लिखितं धात्रा ललाटाक्षरपलिषु । तदवश्यमसंभाव्यमपि तस्योपतिष्ठते ॥ १५५
इत्यत्र मभिमुख्येऽस्मिन्ध्यायत्यन्यजनेऽपि च । दिव्यस्त्रीप्राप्तिसाश्चर्यं राजागमनसोत्सवे ॥ १५६
सा मृगाङ्कवती दृष्ट्वा तं स्वदेशागतं नृपम् । इयेष पूर्णसप्ताहा या वैद्याधरां गतिम् ॥ १५७
नाविरासीच्च विद्यास्याः स्मृता व्युत्पतनी तदा। ततः सा मुषितेवात्र विषादमगमत्परम् ॥ १५८
किमकस्माद्विषण्णेव दृश्यसे वद मे प्रिये । इत्युक्ता तेन राज्ञा सा विद्याधर्येवमब्रवीत् ॥ १५९
स्थिताहं शापमुक्तापि त्वत्स्नेहाद्यदियच्चिरम् । तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः ॥ १६०
तच्छुत्वा हन्त सिद्धेयं मम विद्याधरीति सः। राजां ततो यशःकेतुः पूर्ण चक्रे महोत्सवम् ॥ १६१
तहृष्टा दीर्घदर्शी स मां गत्वा गृहं निशि । शयनीयगतोऽकस्माद्रूफोदेन व्यपद्यत ॥ १६२
ततोऽनुभूय तच्छोकं धृतराज्यभरः स्वयम् । यशःकेतुश्चिरं तस्थौ स मृगाङ्कवतीयुतः ॥ १६३
            इत्येतां कथयित्वा मार्गे तस्मै कथां स वेतालः।
            अवदत्पुनस्त्रिविक्रमसेनं नृपतिं तमंसगतः॥ १६४
            तहि भूपते ते संपने स्वामिनस्तथाभ्युदये ।
            हृद्यं सपदि स्फुटितं तस्य महमत्रिणः किमिति ॥ १६५
            दिव्यस्त्री न मया किं प्राप्तेति शुचास्फुटदृदयम्।
            किं वा राज्यमभीप्सो राजागमजेन दुःखेन ॥ १६६
            एतच्च यदि न वक्ष्यसि मठं जानन्नपीह तद्राजन् ।
            धर्मश्च तव विनङ्कयति यास्यति दलशश्च झटिति शिरः ॥ १६७
            श्रुत्वेति तु त्रिविक्रमसेनो राजा जगाद वेतालम् ।
            नैतत्तस्मिन्द्वयमपि शुभचरिते युज्यते हि मत्रिवरे ॥ १६८
            किं तु स्त्रीमात्ररसादुपेक्षितं येन भूभुजा राज्यम् ।
            तस्याधुना तु दिव्यस्त्रीरक्तस्यात्र का वार्ता ॥ १६९
            तन्मे कष्टेऽपि कृते प्रत्युत दोषो बताधिकीभूतः ।
            इति तस्य विभावयतो हृदयं तन्मत्रिणः स्फुटितम् ॥ १७०
            इत्युक्ते नरपतिना पुनः स मायी वेतालो निजपदमेव तज्जगाम।
            राजापि प्रसभमवानुमन्वधावदूयोऽपि द्रुतमथ तं स धीरचेताः ॥ १७१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बक एकोनविंशस्तरः ।


_____


विंशस्तरङ्गः।


( त्रयोदशो वेतालः।)


अथ गत्वा पुनः प्राप्य शिंशपातस्ततो नृपः। स त्रिविक्रमसेनस्तं स्कन्धे वेतालमाददे ॥ १
आयान्तं च स वेतालो भूयस्तं नृपमश्रबीत् । राजञ्शृणु कथामेकां संक्षिप्त वर्णयामि ते ॥ २

(राणसी नाम पुरी हरनिवासभूः। देवस्वामीति तत्रासीन्मान्यो नरपतेर्द्धिजः ॥ ३
स्य तस्यैको हरिस्वामीत्यभूत्सुतः । तस्य भार्या च लावण्यवतीत्यत्युत्तमाभवत् ॥ ४
आदिनाकस्त्रीनिर्माणे प्राप्तकौशलः । अनर्घरूपलावण्यां मन्ये यां निर्ममे विधिः ॥ ५
कान्तया साकं हरिस्वामी कदाचन । रतिश्रान्तो ययौ निद्रां हर्यं चन्द्रांशुशीतले ॥ ६
तेन मार्गेण कामचारी विहायसा । आगान्मनवेगाख्यो विद्याधरकुमारकः ॥ ७
लावण्यवतीं पत्युः पार्श्व ददर्श ताम् । सुप्तां रतिक्छमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम् ॥ ८
चित्तः सन्मदनान्धः स तत्क्षणम् । सुप्तामेव निपत्यैतां गृहीत्वा नभसा ययौ ॥ ९
युद्धोऽथ युवा हरिस्वामी स तत्पतिः । प्राणेश्वरीमपश्यंस्तामुदतिष्ठत्ससंभ्रमः ॥ १०
मेतत्क गता कुपिता सा नु किं मयि । छन्ना जिज्ञासितुं किं मे चित्तं परिहसत्युत ॥ ११
कल्पौघध्याकुलस्तामितस्ततः । हर्यप्रासादबलभीष्वन्विष्यन्सोऽभ्रमन्निशि ॥ १२
आनतश्चिन्वन्यन्न प्राप कुतोऽपि ताम् । तत्स शोकाग्निसंतप्तो विललापञ्चगङ्गम् ॥ १३
बिम्यवदने हा ज्योस्नगौरि हा प्रिये । रात्र्या तुल्यगुणाद्वेषात्किं नु सोढासि नानया ॥ १४
न्त्या जितो बिभ्यदिव चन्दनशीतलैः । करैरसुखयद्यो मां सोऽयमिन्दुस्त्वया विना ॥ १५
र इवेदानीं तैरेव तुदति प्रिये । प्रज्वलद्भिरिवाइरैर्विषदिग्धैरिबाशुगैः ॥ १६
क्रन्तस्तस्य सा हरिस्वामिनस्तदा। कृच्छूाब्द्यतीयाय निशा न पुनर्विरहव्यथा ॥ १७
द विश्वस्य करैः संतमसं रविः । भेत्तुं न चक्षमे तस्य मोहान्धतमसं पुनः ॥ १८
इव चक्रातैस्तस्य तीर्णनिशैस्तदा । भेजे शतगुणीभावं करुणाक्रन्दितध्वनिः ॥ १९
सान्त्व्यमानोऽपि वियोगानलदीपितः। न च लेभे द्विजयुबा धृतिं तां प्रेयसीं विना ॥ २०
मिह स्नातं कृतमत्र प्रसाधनम् । विहृतंच तयात्रेति यथै त्वित इतो रुदन् ॥ २१
बन्न सा तत्किमात्मैवं हन्यते त्वया । अवश्यं तामवाप्तासि जीवजातु कुतश्चन ॥ २२
लम्बस्व तां गवेषय च प्रियाम् । अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः ॥ २३
सुहृद्वाक्यैबधितः सोऽथ कृच्छूतः । दिनैः कैश्चिद्धरिस्वामी बबन्ध धृतिमास्थया ॥ २४
प्रच्च सर्वस्वं कृत्वा ब्राह्मणसाहम् । भ्रमामि तावतीर्थानि क्षपयस्यघसंचयम् ॥ २५
(द्धि तां जातु प्रियां भ्राम्यन्नवाप्नुयाम् । इत्यालोच्य यथावस्थं नानायुस्थाय सोऽकरोत् ॥ २६
ध विचित्रान्नपानं सत्रे द्विजन्मनाम् । चकारवारितं किं च ददौ धनमशेषतः ॥ २७
मात्रवितश्च निर्गत्यैव स्वदेशतः। प्रियाप्राप्तीच्छया सोऽथ तीर्थानि भ्रमितुं ययौ ॥ २८
श्च जगामास्य भीमो ग्रीष्मर्तृकेसरी । प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेसरः ॥ २९
हसंतप्तपान्थनिःश्वासमारुतैः । न्यस्तोष्माण इवात्युष्णा वान्ति स्म च समीरणाः ॥ ३०
ऍपङ्कश्च हृदयैः स्फुटितैरिव । जळाशया ददृशिरे घर्मलुप्ताम्बुसंपदः ॥ ३१
कार मुखरास्तापम्लानलाधराः । मधुश्रीविरहान्मार्गेष्वरुदन्निव पादपाः ॥ ३२
लेऽर्कतापेन वियोगेन क्षुधा तृषा। नित्याध्वना च स छान्तो विरूक्षक्षामधूसरः ॥ ३३
श्री हरिस्वामी प्राप ग्रामं कचिद्धमम् । पद्मनाभाभिधानस्य गृहं विप्रस्य सत्रिणः ॥ ३४
स भुजानान्विप्रानभ्यन्तरे बहून् । द्वारशाखां समालम्ब्य तस्थौ निःशब्दनिश्चलः ॥ ३५
अं तमालोक्य सत्रिणस्तस्य गेहिनी । पद्मनाभस्य संजातया साध्वी व्यचिन्तयत् ॥ ३६
नाम गुब्धैषा न कुर्यात्कस्य लाघवम् । यद्देवमयमन्नार्थं कोऽप्यास्ते द्वार्यधोमुखः ॥ ३७
प्रयागतः स्नातस्ताघक्षीणेन्द्रियः क्षुधा । तदेष चान्नदानस्य पात्रमित्यवधार्य सा ॥ ३८
श्रुतं साध्वी तस्मै सघृतशर्करम् । पात्रमुत्क्षिप्य पाणिभ्यामनीय प्रश्रिता ददौ ॥ ३९
चैतं भुङ्क्ष्वैतद्र त्वा वापीतटे क्कचित् । इदं स्थानं समुच्छिष्टं भुजानैर्बह्मणैर्युतम् ॥ ४०
ओोऽन्नपानं ततृहीत्वा नातिदूरतः । गत्वा स्थापितवान्वाप्यास्तटे वटतरोरधः ॥ ४१

प्रक्षाल्य पाणिपादं च वार्यामाचम्य चत्र सः । यावद्भक्षयितुं तुष्टः परमान्नमुपैति तत् ॥ ४२
तावदुहीत्वा कृष्णाहं चध्वा पादयुगेन च । श्येनः कुतश्चिदागत्य तौ तस्मिन्नुपाविशत् ॥ ४३
तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा । उक्रान्तजीवितस्यास्याद्विषणाया विनिर्ययौ ॥ ४४
सा तथाधःस्थिते तस्मिन्नन्नपात्रेऽपतत्तदा । तचादृष्टा हरिस्वामी स एत्याग्नमभुङ तह ॥ ४५
क्षुधार्तस्य तदा तस्य मृष्टान्नं तत्क्षणेन तत् । कृत्स्नं भुक्तवतस्तीत्रा प्रोदभूद्विषवेदना ॥ ४६
अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । यद्विषीभूतमने मे सक्षीरघृतशर्करम् ॥ ४७
इति जल्पन्विषार्तः स हरिस्वामी परिस्खलन् । गवा तां सत्रिणस्तस्य विप्रस्योवाच गेहिनीम् ॥ ४८
त्वद्दत्ताद्विषमन्नान्मे जातं तद्विषमत्रिणम् । कंचिन्ममानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥ ४९
इत्युक्वैव स तां साध्वीं किमेतदिति विह्वलाम् । हरिस्वामी परावृत्तनेत्रः प्राणैध्र्ययुज्यत ॥ ५०
ततः सा तेन निर्देषाष्यातिथेय्यपि सत्रिणा। भायी निष्कालिता गेहान्मिथ्यातिथिबधङधा ॥ ५१
साप्युत्पन्नमृषावद्या सुशुभादपि कर्मणः। जाताबमाना तपसे साध्वी तीर्थमशिश्रियत् ॥ ५२
कस्य विप्रवधः सोऽस्तु सर्पश्येनान्नदेष्विति । तदाभूद्धर्मराजाने वादो नासीत्तु निर्णयः ॥ ५३
तत्रिविक्रमसेन त्वं राजन्गृहि समधुना । कस्य सा ब्रह्महत्येति पूर्वः शापः स तेऽन्यथा ॥ ५४
इति बेतालतः श्रुत्वा राजा शापनियञ्जितः । स त्रिविक्रमसेनस्तं मुक्तमौनोऽब्रवीदिदम् ॥ ५५
तस्य तत्पातकं तावत्सर्पस्य यदि वास्य कः । विवशस्यापराधोऽस्ति भक्ष्यमाणस्य शत्रुणा ॥ ५६
अथ श्येनस्य तेनापि किं दुष्टं क्षुधितात्मना । अकस्मास्मान्नमानीय भक्ष्यं भक्षयता निजम् ॥ ५७
दंपत्योरन्नदात्रोर्वा तयोरेकस्य वा कुतः । अभाध्यदोषौ धर्मकप्रवृत्तौ तावुभौ यतः ॥ ५८
तदहं तस्य मन्ये स । ब्रह्महत्या जडात्मनः । अधिचायैव यो ब्रूयादेषामेकतमस्य ताम् ॥ ५९
                इत्युक्तवतोऽस्य नृपस्यांसाठूयोऽप्यगात्स वेताछः ।
                निजपदमेव नृपोऽपि स पुनरपि धीरस्तमन्वगादेव ॥ ६०

इति महाकविश्रीसो सदवभऋविरचिते कथासरित्सागरे शशाङ्कवतीयम्बके विंशस्तरः।


_____


कविंशतरङ्गः ।


(चतुर्दशो वेतालः ।)


स त्रिविक्रमसेनोऽथ गत्वा तं शिंशपातरोः । भूयोऽयासाद्य वेतालं स्कन्धे जग्राह भूपतिः ॥ १
प्रस्थितं च तमुर्वीशं स वेतालोऽभ्यधात्पुनः । राजञ्श्रान्तोऽसि तच्चित्र कथामख्यामि ते शृणु ॥ २
अस्त्ययोध्येति नगरी राजधानी बभूव या । रक्षःकुंछकृतान्तस्य रामरूपस्य शार्जिणः ॥ ३
तस्यां राजाभवद्वीरकेतुर्नाम ररक्ष यः। क्षोणीमिमां महाबाहुः प्राकारो नगरीमिव ॥ ४
तस्मिन्महीपतावस्यां पुर्यामेको महावाणि । रत्नदत्ताभिधानोऽभूद्भणिनिवहनाथकः ॥ ५
नन्द्यन्यभिधानायां पत्न्यां तस्योदपद्यत । सुता रत्नवती नाम देवताराधनाजिता ॥ ६
सा च तस्य पितुर्वेश्मन्यवर्धत मनस्विनी । रूपलावण्यविनयैः सहैव सहजैर्गुणैः ॥ ७
यौवनस्थां च तां तस्माद्रत्नदन्तान्न केवलम् । सद्दन्तो वणिजो यावद्राजानोऽपि ययाचिरे ॥ ८
सा तु पुंड्रेषिणी नैच्छद्भर्तारमपि वासवम् । प्राणत्यागोद्यता सेहे न विबाहकथामपि ॥ ९
तेन तस्याः पिता तूष्णीं तस्थौ वत्सल्यदुःस्थितः । स च प्रवादोऽयोध्यायां तस्यां सर्वत्र पप्रथे ॥ १०
अत्रान्तरे सदा वै रैनृष्यमाणाः किलाखिलाः । संभूयात्र नृपं पौरा वीरकेतुं व्यजिज्ञपन् ॥ ११
नित्यं मुष्यामहे चैौरै रात्रौ रात्राविह प्रभो । लक्ष्यन्ते ते च नास्माभिस्तद्देवो वेतु यत्परम् ॥ १२
इति पौरैः स विज्ञप्तो राजा तामभितः पुरीम् । तस्करान्वेषणे छन्नान्मदिशद्रात्रिरक्षकान् ॥ १३
--पुर्नयचौरान्पुरी सामुष्यतैव च । तदैकदा स्वयं राजा निशि स्वैरं विनिर्ययौ ॥ १४
वातशत्रोऽन्न भ्रमन्सोऽपश्यदेकतः । एकं प्राकारgन यान्तं कमपि पूरुषम् ॥ १५

ब्दपदविन्यासविचित्रगतिकौशलम् । सशङ्कयलनयनं पश्यन्तं पृष्ठतो मुहुः॥ १६
स नूनं चैौरो मे मुष्णात्येकचरः पुरीम् । इति मत्वैव निकटं स तस्योपयय नृपः ॥ १७
स चौरो दृष्ट्वा तं नृपं कोऽसीत्यभाषत । चौरोऽहमिति राजा तं चौरं प्रत्यब्रवीत्स तम् ॥ १८
१ चैौरोऽभ्यधाङ्गुष्व तर्हि तुल्योऽसि मे सुहृत् । तदेहि मह्हं तावन्मित्राचारं करोमि ते ॥ १९
त्वा स तथेत्युक्त्वा तेनैव सह भूपतिः । ययौ वनान्तर्धरणीतान्तर्वर्ति तद्रुहम् ॥ २०
भोगशोभाढ्यं भास्वदीपप्रकाशितम् । नवीनमिव पातालं बलिराजानधिष्ठितम् ॥ २१
प्रविष्टे तस्मिश्च कृतासनपरिग्रहे । राज्ञि सोऽभ्यन्तरगृहं प्रविवेशाथ तस्करः ॥ २२
शं च तमेवैका दासी तत्रावदनृपम् । महाभाग प्रविष्टस्त्वमिह मृत्युमुखे कथम् ॥ २३
‘रो ह्यसौ पापं निर्गत्यातः करिष्यति । ध्रुवं विश्वासघातीति तदितस्वरितं व्रज ॥ २४
ः स तया राजा निर्णायैव ततो ख़तम्। गत्वा स्वराजधानीं च निशि सैन्यान्यसजयत् ॥ २५
सैन्यश्चागत्य दस्योस्तस्य रुरोध तत् । भूगृहद्वारविवरं रसन्तूर्याकुलैर्बलैः ॥ २६
रुद्धे गृहे वृत्तं प्रतिभेदमवेत्य सः । मरणे निश्चितश्चौरः शरो युद्धाय निर्ययौ ॥ २७
शश्च रणे चक्रे पराक्रमममानुषम् । कश्चकर्त करिणां जङ्गश्चिच्छेद वाजिनाम् ॥ २८
| च शिरांस्येको भटानां खङ्गचर्मभृत् । ततस्तं क्षपितानीकमभ्यधावत्स्वयं नृपः ॥ २९
स्य खङ्ग विद्यानो राजा करणयुक्तितः । हस्ताज्जहार निवंशमथ तां क्षुरिकामपि ॥ ३०
ने मुक्तशस्त्रोऽथ बाहुयुद्धेन तं नृपः। चौरं निहत्य धरणौ सजीवग्राहमग्रहीत् ॥ ३१
य तं च संयम्य सधनं नगरीं निजाम् । प्रातश्चाज्ञापयत्तस्य शलारोपणनिग्रहम् ॥ ३२
मानं च तं वध्यभूमिं चौरं सडिण्डिमम् । इदर्श सा रत्नवती वणिकन्यात्र हथैत् ॥ ३३

  1. धूलिलिप्ताङ्गमष्येतं मारमोहिता । दृश्चैव गत्वा पितरं रत्नदन्तमुवाच सा ॥ ३४

स नीयते योऽयमेष भर्ता वृतो मया । तछुपाद्रक्ष तातैनं न चेदेनमनु श्रिये ॥ ३५
त्वा तां पितावादीत्किमिदं पुत्रि भाषसे । ये त्वं नेच्छसि भूपालमपि भर्जुनभीप्सतः ॥ ३६
पं तस्करमिमं वाञ्छस्यापद्गतं कथम् । इत्यादि पित्रा प्रोक्तापि निश्चयान्न चचाले सा ॥ ३७
स तत्पिता गत्वा तस्य चौरस्य सत्वरम् । सर्वस्वेनापि राजानं वधान्मोक्षमयाचत ॥ ३८
तु तं न तत्याज हेमकोटिशतैरपि । स्वशरीरपणानीतं चौरं सर्वापहारिणम् ॥ ३९
पितर्युपायाते विमुखे सा वणिक्सुता । अनुमठं कृतनना वार्यमाणापि बन्धुभिः ॥ ४०
ह्य शिबिकां तस्य स्योर्वध्यभुवं ययै। अन्वीयमाना रुदता पित्रा मात्रा जनेन च ॥ ४१
न वधकैः सोऽत्र चौरः शूलऽधिरोपितः । तां ददर्श गलत्प्राणस्तथा सज्ञातिमागताम् ॥ ४२
च्छुत्वा च वृत्तान्तमञ्च मुक्वा क्षणं ततः । हसन्स चौरः किमपि प्राणाञ्शलातो जहौ ॥ ४३
ऽवतारितं शलात्सा तच्चौरकलेवरम् । आदाय चारुरोहात्र चितां साध्वी वणिक्सुता ॥ ४४
ण च श्मशानेऽत्र भैरवः कृतसंनिधिः । अदृश्यो भगवानेवं तमुवचन्तरिक्षतः ॥ ४५
न्स्वयंवरपतावेवं भक्त्या तवानया । तुष्टोऽस्मि तद्वरं मत्तः प्रार्थयस्व पतिव्रते ॥ ४६
वैव वरं देवादेवं वने प्रणम्य सा । नाथ पुत्रशतं भूयादपुत्रस्यापि मत्पितुः ॥ ४७
नन्यसुतो नैष प्राणाजह्यान्मया विना । इति प्रोक्तवतीमेनां साध्वीं देवोऽब्रवीत्पुनः ॥ ४८
पुत्रशतं तेऽस्तु वरमन्यं वृणीष्व च । त्वादृशी दृढसर्वा हि नैतावन्मात्रमर्हति ॥ ४९
झण्यथ सावादीत्प्रसन्नो मयि चेत्प्रभुः । तज्जीवत्वेष भर्ता मे धार्मिकश्च सदस्त्विति ॥ ५०
स्त्विक्षतो जीवभुत्तिष्ठत्वेष ते पतिः । धार्मिकश्वस्तु राजास्य बीरकेतुश्च तुष्यतु ॥ ५१
क्तवत्यनालक्ष्यभूत शर्वे नभःस्थिते । उत्तस्थावक्षताङ्गोऽत्र चौरो जीवंस्तदैव सः ॥ ५२
विस्मितहृष्टः सन्रत्नदत्तः सुतां वणिक् । आदाय तां रत्नवतीं चौरं जामातरं च तम् ॥ ५३



‘या त्वं पूर्वं गुणैर्युक्तान्वरान्पन्नशरोपमान्। नैषीः साय कथं चौरपतिं निन्दितमिच्छसि ॥'
इति पुस्तकान्तरपाठः .

प्रहृष्टैर्बान्धवैः साकं प्रविश्य निजमन्दिरम् । लब्धपुत्रवश्चक्रे स्वानन्दचितमुत्सवम् ॥
ज्ञातवृत्तान्ततुष्टश्च तदैवानाय्य तं नृपः । एकवीरं वीरकेतुश्चौरं सेनापतिं व्यधात् ॥
चौर्यान्निवृत्तोऽथ स तां परिणीय वणिक्सुताम्। एकवीरः सुखं तस्थौ मार्गस्थो राजसंमतः ॥
             इति कथयित्वा स कथां वेताळ दत्तपूर्वशापभयम् ।
             अंसस्थितस्त्रिविक्रमसेनं पप्रच्छ तं क्षितिपम् ॥
             राजन्ब्रूहि सपितृकामुपस्थितां तां वणिक्सुतां दृष्ट्वा ।
             चौरेण शूलपृष्ठे रुदितं हसितं च किं तेन ॥
             अथ राजा प्रत्ययद्वदितं चौरेण दुःखतस्तेन ।
             नास्यानृण्यमकारणबन्धोर्यातोऽस्मि वणिज इति ॥
             आश्चर्यतश्च हसितं किमियं कन्या नृपान्वन्हित्वा ।
             मय्यस्मिन्ननुरक्ता स्त्रीचित्तमहो विचित्रमिति ॥
             इत्युक्तवाक्यस्य महीभृतोंऽसान्मायी स्वशक्त्यैव तदा जगाम ।
             स्वं धाम वेतालवरः स राजाप्येतं पुनः पूर्ववदन्वगच्छत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्घतीलम्यक एकविंशस्तरः।


_____


द्वाविंशस्तरङ्गः


( पञ्चदशो वेतालः।)


ततो गत्वा पुनः प्र|प्य वेतालं शिंशपातरोः। स त्रिविक्रमसेनस्तमादायोद्चलत्पुनः ॥ १
आयन्तं तं च राजानं स वेतालोंऽसपृष्ठगः । जगाद भूयोऽप्येतां ते राजन्वच्मि कथां श्रुणु ॥ २
अनेपालविषये नाना शिवपुरं पुरम् । यथार्थनमा तत्रासीद्यशःकेतुः पुरा नृपः ॥ ३
स मन्त्रिणि न्यस्य भरं प्रज्ञासागरसंज्ञके । चन्द्रप्रभाख्यया देव्या साधु भोगानिसेवत ॥ ४
कालेन तस्यां देव्यां च तस्याजायत कन्यका । राज्ञः शशिप्रभा नाम जगनेत्रशशिप्रभा ॥ ५
क्रमेण यौवनस्था सा मधुमासे कदाचन । ययौ यात्रोत्सवं द्रष्टुमुद्यानं सपरिच्छदा ॥ ६
तत्रैकदेशेऽपश्यत्तां कुसुमावचयोद्यताम् । उत्क्षिप्तबाहुलतिकालक्षितैकपयोधराम् ॥ ७
प्रसूनवृन्तविगलत्संदंशकरशोभिनीम्। आढ्यपुत्रो मनःस्वामी नाम यात्रागतो द्विजः ॥ ८
स तया दृष्टया सद्यो हृतस्य मनसो युवा । मनःस्वास्यपि नैवाभूत्स्वामी मदनमोहितः ॥ ९
मार्गणानां कृते किंस्विद्रतिरेषा सनोभुवः । वसन्तसंभृतानीह पुष्पाण्युचिनुते स्वयम् ॥ १०
किं वार्चयितुकामेयं माधवं वनदेवता । इति संचिन्तयन्तं तं साप्यपश्यतृपात्मजा ॥ ११
दृष्टमात्रे च सा तस्मिन्साने नव इव स्मरे । न पुष्पाणि न चङ्गानि सोत्का नामानमस्मरत् ॥ १२
इत्यन्योन्यंनवप्रेमसरसौ यावदत्र तौ । तिष्ठतस्तावदुदभूद्धाहहेति महारवः ॥ १३
किमेतदिति चोत्क्षिप्तकंधरं पश्यतोस्तयोः। आयादत्रोपलब्धान्यराजगन्धोत्थया रुषा ॥ १४
भग्नानो विनिर्गत्य मन्तो मार्गद्वमान्रुजन् । पतिताधोरणो धाउँल्लम्बमानाङ्गशः करी ॥ १५
ततः परिजने त्रस्तविद्रुते तां ससंभ्रमम् । राजपुत्रीं प्रधाव्यैव दोभ्यमुत्क्षिप्य चैककाम् ॥ १६
अत्रैः किंचित्कृताश्लेषां भयप्रेमत्रपाकुलाम् । निनाय स मनःस्वामी सुदूरं गजगोचरात् ॥ १७
अथागतैः परिजनैः स्तुवद्भिस्तं द्विजोत्तमम्। मुहुर्विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम् ॥ १८
तत्र तस्थौ तमेवार्ता स्मरन्ती प्राणदायिनम् । स्मराम्निपुटपाकेन पच्यमाना दिवानिशम् ॥ १९
सोऽप्युद्यनान्मनःस्वामी तदा तस्मादनुव्रजन्। स्वान्तःपुरप्रविष्टां तां दृष्ट्वा सोको व्यचिन्तयत् ॥ २०
नैतां विनाधुना स्थातुं जीवितुं वाहमुत्सहे । तन्मे श्रीमूलदेवोऽत्र धूर्तः सिद्धो गुरुर्गतिः ॥ २१
इति संचिन्स्य कथमप्यस्मिन्नवसिते दिने । प्रातर्ययौ गुरोस्तस्य मूलदैवस्य सोऽन्तिकम् ॥ २२

न तं च मित्रेण शशिना नित्यसंगतम् । सिद्धमायानृतपथं सशरीरमिवाम्बरम् ॥ २३
दयच्च तत्तस्यै प्रणम्य स्वमनीषितम् । सोऽपि साधयितुं तस्य प्रतिपेदे विहस्य तत् ॥ २४
स योगगुलिकां क्षिस्वा धूतपतिर्मुखे । मूलदेवो व्यधावृद्धब्राह्मणाकृतिमात्मनः ॥ २५
यां गुलिकां दत्त्वा मुखक्षेप्यां चकार च । सुकान्तकन्यकारूपं तं सनःश्वामिनं द्विजम् ॥ २६

  1. तं समादाय गत्वा धूर्ताधिपोऽथ सः । तत्प्रियाजनकं भूपमास्थाने तं व्यजिज्ञपत् ॥ २७

नेकोऽस्ति मे पुत्रः कन्या दूराच्च तत्कृते । मयैषा याचितानीता स च कापि गतोऽधुना ॥ २८
न्वेष्टुमहं यामि आनयामि सुतं तदेषा रक्ष्यतां त्वया । यावत्वं हि विश्वस्य रक्षिता ॥ २९
कृत्वा शशिप्रभाम्शा पभीत्या च प्रतिपद्य स भूपतिः । सुतामानाययामास यशःकेतुः ॥ ३०
। द चैतां पुत्रीमां कन्यां रक्षेः स्वमन्दिरे । स्वपार्थ एव चाहारं शय्यां चास्याः प्रकल्पयेः ॥ ३१
पित्रोक्तया निन्ये कन्यारूपस्तथेति सः । अन्तःपुरं मनःस्वामी राजपुत्र्या तया निजम् ॥ ३२
रुचि ततो याते मूलदेवे द्विजाङ्तौ । कन्यारूपः स तत्रासीन्मनःस्वामी प्रियान्तिके ॥ ३३
तां सखीप्रीतिविस्रम्भं सम्यगागताम्। एक विरक्षामां शयनीयझुठत्तनुम् ॥ ३४
} रहो राजसुतामासन्नशयनस्थितः । कन्यारूपप्रतिच्छन्नो मनःस्वामी स पृष्टवान् ॥ ३५
व्र किं पाण्डुरच्छाया क्षीयमाणा दिने दिने । कान्तपक्षवियुक्तेव दुःखितासि शशिप्रभे ॥ ३६
मे को ह्यविश्वसः स्निग्धमुग्धे सखीजने । इदानीं नैव भोक्ष्येऽहं न वदिष्यसि चेन्मम ॥ ३७
श्रुत्वा सा विनिःश्वस्य शनै राजमुताब्रवीत् । किं मे स्वय्यप्यविश्वासः श्वणु तस्सखि वाच्मि ते ॥ ३८
दहं मधूद्यानयात्रां द्रष्टुं गताभवम् । तत्रापश्यं च सुभगं कंचिद्राह्मणपुत्रकम् ॥ ३९
मुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरम् । मधुमासमिवालोकक्रीडालंकृतकाननम् ॥ ४०
पेरायितुमेते च प्रवृत्ते यावदुन्मुखे । तन्मुखेन्दुद्युतिसुधापायिनी मे विलोचने ॥ ४१
त्स्रवन्मदजलस्तत्राकस्मन्निरर्गलः । अकालकालमेघाभो गर्जन्नागान्महागजः ॥ ४२
rश्रमात्परिजने नष्टेऽहं भयविह्वला । उत्क्षिप्य विप्रपुत्रेण नीता तेनैव दूरतः ॥ ४३
एडेनानुलितेव सिक्तेव सुधया तथा । अहं तदङ्गस्पर्शन न जाने कां दशामगाम् ॥ ४४
च परिवारेण मिलितेनावशा ततः । इहानीतास्मि निक्षिप्ता स्वर्गादिव भुवस्तले ॥ ४५
प्रभृति संकल्पैस्तैस्तैः कल्पितसंगमम् । पश्यामि तं प्रबुद्धापि पार्श्वस्थं प्राणदं पतिम् ॥ ४६
। स्वप्ने च कुर्वाणं चाटून्यालोकयामि तम् । याजयन्तं हुठालां चुम्बनालिङ्गनादिभिः ॥ ४७
न प्राप्नोम्यभव्या तं नामाद्यज्ञानमोहिता । तदेवं मां हयेष प्राणेशविरहानलः ॥ ४८
वाक्सुधया तस्याः पूर्णस्खश्रवणोदरः सानन्दः स मनःस्वामी चिपकन्यावपुर्धरः ॥ ४९
र्थमानी मत्वा तं कालमात्मप्रकाशने । स्वरूपं प्रकटीचक्रे निष्कृष्य गुलिकां मुखात् ॥ ५०
द च विलोलाक्षि सोऽहमेवैष यस्त्वया । उद्याने दर्शनीतो नीतो निव्र्याजसताम् ॥ ५१
संस्तवक्षणशैशाल्यैशं तं चाप्तवानहम् । यस्यैष परिणामो मे कन्यारूपग्रहोऽभवत् ॥ ५२
त्सफलयैतां मे विसोढां विरहव्यथाम् । आत्मनश्च न तन्वङ्गि क्षमतेऽतःपरं स्मरः ॥ ५३
वन्तं सहसा प्राणेशं तं विलोक्य सा । आसीद्राजसुता क्षिप्रं स्नेहश्वर्यत्रपाकुला ॥ ५४
त्यौत्सुक्यनिर्घत्तगान्धर्वोद्वाहयोस्तयोः। प्रेम्णस्तस्य मतो यादृक्तादृशोऽभूद्रतोत्सवः ॥ ५५
सोऽत्र मनःस्वामी कृती तस्थौ द्विरूपभृत् । दिवा सुगुलिकः कन्या रात्रावगुलिकः पुमान् ॥ ५६
ऽवथ दिनेष्वत्र यशःकेतोर्महीपतेः। मृगाङ्कदत्तसंज्ञेन श्वशुर्येण निजा सुता ॥ ५७
| मृगाङ्कदलाख्या महर्लविभवोत्तरा । द्विजातये महामत्रिप्रज्ञासागरसूनवे ॥ ५८
मन्मातुलपुत्र्याः सा राजपुत्री शशिप्रभा । विवाहे मातुलगृहं तजगाम निमन्त्रिता ॥ ५९
हा सह यथै सोऽपि कन्यकापरिवारया । विप्रपुत्रो मनःस्वामी कान्तकन्यास्वरूपधृत् ॥ ६०
तं कन्यकारूपधरं मत्रिसुतोऽथ सः। दृष्ट्वा किल स्मरव्यधगाढ बाणाहतोऽभवत् ॥ ६१

ततो मुषितचित्तः संस्तया कपटकन्यया । ययौ मन्त्रिसुतः शून्यं स्वगृहं स्खवघूसखः ॥ ६२
तत्र तन्मुखलावण्यध्यानासक्तो जगाम सः । तीव्ररागमहाव्यालदष्टो मोहमशङ्कितम् ॥ ६३
किमेतदिति संभ्रान्ते जने तत्रोत्सवोज्झिते । तमुपागाद्भुतं बुद्ध्वा स प्रज्ञासागरः पिता ॥ ६४
तेन चाश्वास्यमानोऽपि पित्रा मोहस्प्रबुध्य सः । प्रलपन्निव सोन्मादमुज्जगार मनोगतम् ॥ ६५
अस्वाधीनं च तन्मत्वा तत्पितर्युतिविह्वले । तस्मिन्राजापि तद्वद्वा तत्रैव समुपाययौ ॥ ६६
तं दृष्ट्वा झटित्येव गाढाभिष्वङ्गतो गतम् । सप्तमीं मदनावस्थां जगाद प्रकृतीर्जुषः ॥ ६७
कथं ब्राह्मणनिक्षेपः कन्यां सस्मै प्रदीयते । तया विना च नियतं पश्चिमामेत्यसैौ दशाम् ॥ ६८
अस्मिन्नष्टे पितास्यैष मम मन्त्री विनङ्क्ष्यति । एतन्नाशे' राज्यनाशस्तदिह तृत का गतिः ॥ ६९
इत्युक्तास्तेन राज्ञा ताः सर्वाः प्रकृतयोऽब्रुवन् । राज्ञो धर्म निजं प्राहुः प्रजानां धर्मरक्षणम् ॥ ७०
मूलं तस्य विदुर्मत्रं स च मत्रिष्ववस्थितः । मत्रिनाशे मूलनाशाद्रक्ष्या धर्मक्षतिध्रुवम् ॥ ७१
पापं च स्याद्विजस्यास्य ससूनोर्मत्रिणोर्वेधात् । तस्माद्रक्ष्योऽयमासनोऽवश्यं ते धर्मविप्लवः ॥ ७२
दातव्या मञ्जिपुत्राय विप्रन्यस्ता कुमारिकां । कालान्तरागते विप्रे क्रुद्ध प्रतिविधास्यते ॥ ७३
एवमुक्तः प्रकृतिभिस्तथेति प्रत्यपद्यत । स राजा मन्त्रिपुत्राय दातुं तां कूटकन्यकम् ॥ ७४
आनीतश्च स निश्चित्य लग्नं राजसुतग्रहात् । कन्यारूपो मनःस्वामी तं जगाद महीपतिम् ॥ ७५
अन्येनान्यार्थमानीतामन्यस्मै मां ददासि चेत् । कामं तदस्तु राजा त्वं धर्माधम तवाद्य तौ ॥ ७६
अहं विवाहमिच्छामि समयेनेदृशेन तु ।" एकशय्यां न नेतव्या पत्या तावदहं हठात् ॥ ७७
यावत्तीर्थानि षण्मासान्परिभ्रम्य स नागतः । एवं न कृत्तजिह्वां दन्तैर्जानीहि मां मृताम् ॥ ७८
इत्युक्ते समये तेन यूना। कन्यावपुर्धता । राज्ञा स बोधितः प्राप निधृतिं मन्त्रिपुत्रकः ॥ ७९
तथेति प्रतिपयैतत्कृत्वोद्वाहं किलाशु तम् । एकस्मिन्स्थापयित्वा च वासके ते सुरक्षिते ॥ ८०
तां मृगाङ्कवतीमद्यां वट्टे कूटबधं च ताम् । जगाम तीर्थयात्रायै मूढः कान्ताम्रियेच्छया ॥ ८१
स चोवास मनःस्वामी स्त्रीरूपोऽत्र तया सह । मृगाङ्कवत्यैकहे समानशयनासनः ॥ ८२
तथा स्थितं कदाचित्तं सा मृगाङ्कवती निशि । शय्यागृहे रहोऽवादीद्वहिःसुते परिच्छदे ॥ ८३
कथां कांचित्स्वमाख्याहि निद्रा नास्ति हि मे सखि । तच्छुत्वाकथयत्सोऽस्यै दुरूपस्तां कथां युवा ॥ ८४
यत्रेणाख्यस्य राजर्षेः सूर्यवंशभुवः पुर । प्राप्तस्य गौरीशपेन स्त्रीत्वं विश्वैकमोहनम् ॥ ८५
अन्योन्यदर्शनप्रीत्या देवोद्यानवनान्तरे । अभूदुधेन संयोगः समभूच्च पुरूरवाः ॥ ८६
तां कथां कथयित्वा च धूर्तः पुनरुवाच सः । तदेवं देवतादेशान्मौषधवशेन वा ॥ ८७
पुरुषः स्त्री कदाचित्स्यात्स्त्री वा जातु पुमान्भवेत् । भवन्ति चैवं संयोगाः कामजा महतामपि ॥ ८८
श्रुत्वैततरुणी मुग्धा विवाहप्रोषितानुका । सा मृगाङ्कवती स्माह विश्वस्ता सहवासतः ॥ ८९
श्रुत्वैतां मे कथामेतदङ्ग सिमसिमायते । हृदयं सीदतीवेदं तदेतत्सखि किं वद ॥ ९०
तच्छुत्वा सोऽङ्गनारूपो विप्रः पुनरुवाच ताम्। एतानि कामचिह्नानि नन्वपूर्वाणि ते सखि ॥ ९१
मयैतान्यनुभूतानि निग्रहे नद्याहं तव । इति तेनोदितावादीत्सा मृगाङ्कवती शनैः ॥ ९२
सखि प्राणसमा त्वं मे तत्कालज्ञा न वच्मि किम् । अपि पुंसः प्रवेशः स्यादुपायेन हि केनचित् ॥ ९३
एवमुक्तवतीमेतां स च लब्धाशयस्तदा । प्राह धूर्तपतेः शिष्यो यद्येवं तद्वदामि ते ॥ ९४
वैष्णवोऽस्ति प्रसादो मे येनाहं स्वेच्छया निशि। पुरुषः स्यां तदेषोऽद्य भवामि त्वत्कृते पुमान् ॥ ९५
इत्युक्त्वा स मनःस्वामी निष्कृष्य गुलिकां मुखात् । यौवनोममात्मानं तस्यै कान्तिमदर्शयत् ॥ ९६
ततः कथितविस्रम्भः सर्वस्वगतयत्रणः । कालोचितरसः कोऽपि तयोरासीद्रतोत्सवः ॥ ९७
अथ तत्र तया साकं स मत्रिसुतभार्यया । तस्थौ द्विजो द्वाि नारी रानौ च पुरुषो भवन्॥ ९८
प्रसन्नागमनं तं च बुवा मत्रिसुतं दिनैः । तामादाय निशि स्वैरं पलाय्य स ययौ ततः ॥ ९९
कथासंधौ मूळदेवः स तद्रुः। बुट्टा तदखिलं भूत्वा भूयो वृद्धद्विजाकृतिः ॥ १००

शिनानुगतः सख्या तरुणद्विजरूपिणा । आगत्य तं यशःकेतुं प्रह्रो राजानमब्रवीत् ॥ १०१
नीतोऽयं मया पुत्रो देहि मे तां स्नुषामिति । ततः संमद्य स नृपः शापभीतस्तमभ्यधात् ॥ १०२
हान्न जाने क गता सा नु ते क्षमस्व तत् । अपराधासुतस्यार्थे वदामि स्वसुतां तव ॥ १०३
युक्त्वा धूर्तराजं तं कृतक क्रोधनिप्पुरम् । विब्रुवाणं जरद्विप्ररूपं प्रार्थे स भूपतिः ॥ १०४
इसख्ये कृततत्पुत्रव्यपदेशाय तां ददौ । तनयां शशिने तस्मै यथाविधि शशिप्रभाम् ॥ १०५
त: स मूलदेवस्तौ यथाभूतौ वधूवरौ । आद्य स्वास्पदं प्रायाद्राजार्थेष्वकृतस्पृहः ॥ १०६
न तस्मिश्च मिलिते मनःस्वामिन्यभून्महान् । विवादो मूलदेवाग्रे शशिनस्तस्य चोभयोः ॥ १०७
स्वाम्यब्रवीदेषा दीयतां से शशिप्रभा । कन्यैव हि मयोदूढ़ा प्रागसौ गुर्वनुग्रहात् ॥ १०८
शी जगाद कोऽस्यास्त्यं मूर्छ दारा इयं मम । अग्निसाक्षिकमेषा हि पित्रा में प्रतिपादिता ॥ १०९
बं मायाबळप्रप्तराजपुत्रीनिमित्ततः । विवादासक्तयोर्नासीत्परिच्छेदस्तयोर्दूयोः ॥ ११०
द्राजंस्त्वं मम ब्रूहि तावकस्योपपद्यते । भार्या सा संशयं छिन्द्धि पूर्वोक्तः समयोऽस्ति ते ॥ १११
त वेतालतः श्रुत्वा तस्मात्स्कन्धश्रवर्तिनः । स त्रिविक्रमसेनस्तं नृपतिः प्रत्यभाषत ॥ ११२
ये शशिन एवासौ भार्यां न्याय्या नृपात्मजा । यस्मै प्रदत्ता प्रकटं पित्रा धर्येण वर्मना ॥ ११३
नस्वामी तु तां भेजे चौर्याद्गन्धर्वधर्मतः । चैौरस्य तु परस्वेषु स्वत्वं न्याय्यं न जातुचित् ॥ ११४
इति तस्य वचो निशम्य राज्ञो वेतालः स ययौ पुनस्तदेव ।
सहसैव तदंसतः स्वधाम क्षितिपः सोऽपि तमन्वियाय तूर्णम् ॥ ११५

इति महाकत्रिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलयके द्वाविंशस्तरङ्गः


_____


त्रयोविंशस्तरङः


(षोडशो वेतालः)


५ गत्वा पुनः स्कन्धे बेतालं शिंशपाङ्गमात् । स त्रिविक्रमसेनस्तमाद्योदचलत्ततः ॥ १
गच्छन्तं च तं भूपं स वेतालोऽब्रवीत्पुनः । राजगृणु कथामेकामुद्रां कथयामि ते ॥ २
स्तीह हिमवान्नाम नगेन्द्रः सर्वरत्नभूः । यो गौरीगङ्गयोस्तुल्यः प्रभवो हरकान्तयोः ॥ ३
रासंस्पृष्टपृष्ठश्च यो मध्ये कुलभूताम् । अभिमानोन्नतः सत्यं गीयते भुवनत्रये ॥ ४
यास्ति सानुन्यन्वर्थं तत्काञ्चनपुरं पुरम् । न्यासीकृतमिवार्केण रश्मिवृन्दं विभाति यत् ॥ ५
मूतकेतुरित्यासीत्तस्मिन्पुरवरे पुरा । विद्याधरेश्वरः श्रीमान्मेराविव शतक्रतुः ॥ ६
आसीत्स्वगृहोद्याने कल्पवृक्षोऽन्वयागतः । यथार्थनामा प्रथितो यो मनोरथदायकः ॥ ७
प्राथै देवतात्मानं स राजा तत्प्रसादतः । प्राप जातिस्मरं पुत्रं बोधिसत्वांशसंभवम् ॥ ८
नवीरं महासत्त्वं सर्वभूतानुकम्पिनम् । गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् ॥ ९
प्रप्तयौवनं तं च यौवराज्येऽभिषिक्तवान् । तनयं प्रेरितः सद्भिस्तदृणैः सचिवैश्च सः ॥ १०
वराज्यस्थितश्चैष जातु जीमूतवाहनः । हितैषिभिरुपागत्य जगदं पितृमत्रिभिः ॥ ११
प्र कल्पतरुर्योऽयमतिं वः सर्वकामदः। अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव ॥ १२
स्मिन्सति हि शक्रोऽपि बाधेतास्मान्कुतोऽपरः । एतच्छुत्वा स जीमूतवाहनोऽन्तरचिन्तयत् ॥ १३
हो बतेद्दशमिमं संप्राप्यामरपादपम् । नसादितं किमप्यस्मात्पूर्वेर्नस्तादृशं फलम् ॥ १४
अलं कैश्चिदप्ययैरर्थितैः कृपणोचितैः। आत्मा चैष महत्मा च नीतौ द्वावपि लाघवम् ॥ १५
इदं खाधयिष्यामि काममस्मान्मनोगतम् । इति निश्चित्य स ययौ महासत्त्वोऽन्तिकं पितुः ॥ १६
त्र संविहिताशेषशुश्रूषापरितोषितम् । सुखासीनं तमेकान्ते पितरं स व्यजिज्ञपत् ॥ १७
त त्वमेव जानसि यदेतस्मिन्भवाम्बुधौ । आशरीरमि सर्वं वीचिविभ्रमचयलम् ॥ १८
शेषेणाचिरस्थायिप्रकाशप्रविलायिनी । संध्या विद्युच लक्ष्मीश्च दृष्टा कुत्र कदा स्थिरा ॥ १९

एकः परोपकारस्तु संसारेऽस्मिन्ननश्वरः । यो धर्मयशसी सूते युगान्तशतसक्षिणी ॥
तत्तात क्षणिके ध्वेषु भोगेष्वस्माभिरीदृशः । एष कल्पतरुः कस्य कृते मोघोऽभिरक्ष्यते ॥
यैर्वा मम ममेत्येवमानहेगैप रक्षितः । पूर्वंस्ते कुत्र कुत्रायं तेषां कश्चैष कोऽस्य वा ॥
तस्मात्परोपकारैकफलसिद्ध्यै त्वदाज्ञया । ताहीनं विनियुजेऽहं कामदं कल्पपादपम् ॥
एवमस्त्विति पित्रा च दत्तानुज्ञोऽथ तेन सः। जीमूतवाहनो गत्वा कल्पद्रुममुवाच तम् ॥
अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस्त्वया । तन्ममैकमिमं काममनन्यं परिपूरथ ॥
अरिद्रां यथा पृथ्वीमिमां द्रक्ष्ये तथा कुरु । भद्रं ते व्रज दत्तोऽसि लोकायार्थार्थिने मया ॥
इत्युक्तवति जीमूतवाहने रचिताजयौ । त्यक्तस्त्वयैष यातोऽस्मीत्युदभूद्वातरोस्ततः ॥
क्षणाचोत्पत्य स दिवं कल्पवृक्षस्तथा वसु । ववर्ष भुवि नैवासीत्कोऽप्यस्यां दुर्गतो यथा ॥
ततस्तस्य तया तीव्रसर्वसत्वानुकम्पया । जीमूतवाहनस्यात्र त्रैलोक्ये पप्रथे यशः ॥
तेन तद्भोत्रजाः सर्वे मात्सर्यादसहिष्णवः। तं लोकसात्कृतार्तिनकल्पवृक्षविनाकृतम् ॥
जेयं सपितृकं मत्वा संभूय कृतनिश्चयाः । युद्धाय समनह्यन्त तद्राज्यापजिहीर्षया ॥
तद्दृष्ट्वा प्राह पितरं स्वं स जीमूतवाहनः। तात कस्यापरस्यास्ति शक्तिस्स्वयि धृतायुधे ॥
किं त्वस्य पापकस्यार्थं शरीरस्य विनाशिनः । हत्वा बन्धूनकृपणो राज्यं को नाम वाञ्छति ॥
तकि राज्येन नः कार्य गरवान्यत्र कश्चिद्वयम् । धर्ममेव चरिष्यामो लोकद्वयसुखावहम् ॥
मोदन्तां कृपणा एते दायादा राज्यलोलुपाः। इत्युक्तवन्तं जीमूतकेतुस्तं स पिताब्रवीत् ॥
अहं त्वदर्थमिच्छामि राज्यं पुत्र त्वमेव चेत् । तज्जहासि कृपाविष्टस्तन्मे वृद्धस्य तेन किम् ॥
एवं कृताभ्यनुज्ञेन पित्रा मात्रा च सोऽन्वितः। मलयाद्रिमगात्त्यक्तराज्यो जीमूतवाहनः ॥
तत्र चन्दनसंछन्नवहन्निीरकंदरे । शुश्रूषमाणः पितरं स तस्थौ कल्पिताश्रमः ॥
मित्रं चास्यात्र संपेदे मित्रावसुरिति श्रुतः । विश्वावसोः सुतः सिद्धराजस्यैतन्निवासिनः ॥
एकदा चात्र स भ्राम्यन्विवेशोपवनस्थितम् । द्रष्टुमायतनं देव्या गौर्या जीमूतवाहनः ॥
तत्रोपवीणयन्तीं च ददर्श वरकन्यकाम् । सखीजनान्वितां शैलतनयाराधनोद्यताम् ॥
आकण्थैमानसंगीतमजुवीणारवां मृगैः । दृष्टरोचनळवण्यज्जितैरिव निश्चलैः ॥
दधता तारकं कृष्णमर्जुनेन स्वचक्षुषा । पाण्डवीयामिव चरुं कर्णमूलं विविक्षतीम् ॥
परस्परविमर्देन मुखेन्दोरिव दर्शनम् । अतृप्ताविव वाञ्छन्तौ बिभ्रतीं संमुखौ स्तनौ ॥
धातुर्घटयतो मुष्टिप्रहेणेव निपीडिते । वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनोरमाम् ॥
दृष्टया च तया सद्यः सोऽभूज्जीमूतवाहनः । तन्व्या मुषितचित्तोऽन्तर्दष्टिमार्गप्रविष्टया ॥
सापि तं भूषितोद्यानं दृष्ट्वोत्कण्ठाविकारम् । कामाङ्गदाहवैराग्याद्वनं मधुमिवाश्रितम् ॥
तथानुरागविवशा भेजे कन्या विहस्तताम् । यथा सखीव वीणास्या व्याकुललापतां ययौ ॥
ततः स पप्रच्छ सखीं तस्या जीमूतवाहनः। किं धन्यं नाम सख्यास्ते को वंशोऽलंकृतोऽनया ॥
तच्छुत्वा सा सखी प्राह नाना मळयवत्यसौ । मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता ॥
एवमुक्त्वा सहृदया सा तं जीमूतवाहनम् । नामान्वयौ च पृष्टस्य मुनिपुत्रं सहागतम् ॥
तां ब्रवीति स्म मलयवतीं स्मितमिताक्षरम् । सखि विद्याधरेन्द्रस्य नास्यातिथ्यं करोषि किम् ॥
जगत्पूज्योऽतिथिर्दैष प्राप्त इत्युदिते तया । साभूद्विद्याधरसुता तूष्णीं ळजानतानना ॥
लज्जावतीयं मत्तोऽर्चा गृह्यतामिति वादिनी । एकाश्च तत्सर्वं तस्मै सार्या माळामुपानयत् ॥
स चादायैव जीमूतवाहनः प्रेमनिर्भरः । कण्ठे मलयवत्यास्तां मालां तस्याः समर्पयत् ॥
सापि तिर्यक्प्रवृतया पश्यन्ती निग्धया दृश। नीलोत्पलमयीं मालामिव तस्मिन्यवेशयत् ॥
इत्यन्योन्यकृताशब्दस्वयंवरंविशेषयोः । तयोरेत्य जगादैका चेटी तां सिद्धकन्यकाम् ॥
जननी राजपुत्रि त्वां स्मरत्यागच्छ माचिरम् । तच्छुवाछुष्य कामेषुकीलितामिव कृच्छूतः ॥

प्रियमुखातृष्टिं कथंचित्सा ययौ गृहम् । जीमूतवाहनोऽप्यागात्तद्तात्मा स्वमाश्रमम् ॥ ५९
स्खां जननीं दृष्ट्वा प्राणेशविरहातुरा । गत्वा मलयवत्याशु पपात शयनीयके ॥ ६०
‘तर्गतकामाग्निधूमेनेवाविलेक्षणा । अश्रुधाराः प्रमुञ्चन्ती संतापकथिताङ्गका ॥ ६१
|श्चन्दनैक्षिप्त वीजिता चाब्जिनीदलैः । रतिं न भेजे शयने नाझे सख्या न भूतले ॥ ६२

  • वासरे कापि रक्तया सह संध्यया । हसप्राचीमुखं चन्द्रं समाक्रम्य च चुस्यति ॥ ६३

प्रेर्यमाणापि दूतीसंप्रेषणाद् िसा । लज्जया नाशकत्कर्ते जीवितस्पृहयोज्झिता ॥ ६४
ई च निशमिन्दुविषमामजिनीव ताम् । बद्धमोहलिपटले हृदि संकोचमेत्य सां ॥ ६५
तद्वियोगार्तः सोऽपि जीमूतवाहनः। शयनस्थोऽपि पतितो हस्ते कुसुमधन्वनः ॥ ६६
द्भिन्नरागोऽपि प्रोन्मिषत्पाण्डुरच्छछविः । हीमूकोऽपि वन्पीडां कामजामनयन्निशाम् ॥ ६७
स्युत्सुको भूयस्तद्भौर्यायतनं ययौ यत्र दृष्टाभवत्तेन सा सिद्धाधिपपुत्रिका ॥ ६८
न स मित्रेण मुनिपुत्रेण पृष्ठतः आगत्याश्वस्यते यावन्मदनानलविह्वलः ॥ ६९
चैव साप्यागान्निर्गत्यैकैव निर्जने । गुजं मलयवत्यात्मत्यागाय विरहासहा ॥ ७०
यंन्ती कान्तं स्वं पादपान्तरितं च सा । उद्धृलोचन बाला देवीं गौरीं व्यजिज्ञपत् ॥ ७१
या देवि संवृत्तो नास्मिञ्जन्मनि चेन्मम । जीमूतवाहनो भर्ता तद्भयात्सोऽन्यजन्मनि ॥ ७२
त्वा रचयामास स्वोत्तरीयेण तत्क्षणम् । अशोकतरुशाखायां पाशं सा गिरिजाग्रतः ॥ ७३
थ विश्वविख्यातकरुणेनापि न त्वया । कथमस्मि परित्रात देव जीमूतवाहन ॥ ७४
Fत्वा गले यावत्सा तं पाशं नियच्छति । उच्चचार दिवस्तवद्भारती देव्युदीरिता ॥ ७५
मा साहसं कार्षाश्चक्रवर्ती पतिस्तव । विद्याधरेन्द्रो जीमूतवाहनं हि भविष्यति ॥ ७६
वत्यां देव्यां स श्रुत्वैव सवयस्यकः । जीमूतवाहनो हृष्टां प्रियामुपजगाम ताम् ॥ ७७
व्या वरः पश्य वितीर्णः सत्य एव ते । इति जल्पति बालां तां तन्मित्रं मुनिपुङ्गके ॥ ७८
वाहनस्तत्तद्भवन्प्रणयपेशलम् । स्वहस्तेनैव तस्याः कण्ठात्पशमपानयत् ॥ ७९
कस्मतसुधावर्षमिव मन्वानयोस्तयोः । भुवं मलयवत्यां च लिखन्त्यां हीतया दृशा ॥ ८०
नागत्य सहसा सखी हृष्टा जगाद ताम् । सखि कल्याणिनी दियो वर्धसेऽभीष्टसिद्धितः ॥ ८१
हि महाराजस्तव विश्वावसुः पिता । कुमारमित्रावसुना विज्ञप्तः संनिधौ मम ॥ ८२
जो जगन्मान्यस्तात कल्पतरुप्रदः । विद्याधरेन्द्रतनयो योऽयं जीमूतवाहनः ॥ ८३
स्वात्स नः पूज्यो वरश्चन्यो न तादृशः । तस्मान्मलयवत्यासौ कन्यारत्नेन पूज्यताम् ॥ ८४
श्रद्धिते राज्ञा भ्राता मित्रावसुः स ते । तादृश्येन महाभागस्यास्याश्रमपदं गतः ॥ ८५
सश्च भावी ते विवाहस्तरस्वमन्दिरम् । आयाहि यातु चैषोऽपि महाभागः स्वमास्पदम् ॥ ८६
आ सा तया सख्या राजपुत्री शनैस्ततः । ययुः सहर्षी सोत्का च मुहुर्वलिसकंधरा ॥ ८७
वाहनोऽप्याशु गत्वा स्वाश्रममांगतात् । मित्रावसोर्यथाभीष्टं कार्यं श्रुत्वाभिनन्द्य च ॥ ८८
शरः समाचख्यौ तस्मै स्वं पूर्वजन्म सः । यत्र मित्रं स तस्यासीत्सा च भायैव तत्स्वसा ॥ ८९
मेश्रावसुः प्रीतस्तत्पित्रोः परितुष्यतोः। आवेद्य गत्वा पितरौ कृतथैः स्वनन्दयत् ॥ ९०
स च तदैव स्वान्गृहीमूतवाहनम् । चक्रे चोत्सवसंभारं स्वसिद्धयुचितवैभवम् ॥ ९१
मेव च धन्येऽह्नि तस्य विद्याधरप्रभोः । स्वसुर्मलयवत्याश्च विवाहं समपद्यत् ॥ ९२
अवोढय साकं तया जीमूतवाहनः । तस्थौ मलयवत्या स तत्र सिद्धमनोरथः ॥ ९३
कौतुकाचात्र स मित्रावसुना सह । सळयाद्रौ भ्रमन्नव्धेर्बलवनमुपेयिवान् ॥ ९४
थराशीन्सुबहून्दृष्ट्वा मित्रावसुं स तम् । केषामेतेऽस्थिसंघाताः प्राणिनामिति पृष्टवान् ॥ ९५
मेश्रावसुः श्यालस्तं कारुणिकमब्रवीत् । शृणु वृत्तान्तममें संक्षेपाद्वर्णयामि ते ॥ ९६
ता पुरा कद्र्वनतां तार्थमातरम् । निनाय किल सवं सञ्जपणनिर्जिसाम् ॥ ९७

तेन वैरेण गरुडस्तामुन्मोच्यापि मातरम् । यी भक्षयितुं नागान्कहूपुत्रान्प्रचक्रमे ॥ ९८
सदाप्रविश्य पातालं सोऽथ कांश्चिज्जघास तान् । कांश्चिन्ममर्द केचित्तु स्वयं त्रासाद्विपेदिरे ॥ ९९
तदृचैकपदे सर्वक्ष्यमाशङ्क्य नागराट् । वासुकिः प्रार्थनापूर्व तार्यस्य समयं व्यधात् ॥ १००
एकमेकमहं नागमाहारार्थं खगेन्द्र ते । प्रत्यहं प्रेषयाम्यत्र पुलिने दक्षिणोदधेः ॥ १०१
त्वया तु न प्रवेष्टव्यं पातालेऽस्मिन्कथंचन । को हि स्वार्था विनष्टेषु नागेष्वेकपदे तव ॥ १०२
इत्युक्ते नागराजेन समयं प्रत्यपद्यत । स्वार्थदर्श तथेत्येव गरुडो गुरुविक्रमः ॥ १०३
तदाप्रभृति चैकैकं नागै भुले दिने दिने । वासुकिप्रेषितं सोऽत्र खगेन्द्रः पुलिनेऽम्बुधेः ॥ १०४
अतस्तद्रक्ष्यमाणानां नागानामस्थिसंचयाः। एतेऽत्र गिरिशृङ्गाभा वृद्धिं कालक्रमाद्गताः ॥ १०५
इति मित्रावसोर्वकासान्तर्मुखो निशम्य सः । निजगाद द्यधैर्यनिधिर्जीमूतवाहनः ॥ १०६
शोच्यः स वासुकी राजा यः स्वहतेन विद्विये । उपहारीकरोति स्वाः प्रजाः क्लीबो दिने दिने ॥ १०७
धृताननसहन्नः सन्नेकेनाप्याननेन सः । मामादौ भुङ्क्ष्व ताक्ष्यैति भाषितुं नाशकत्कूथम् ॥ १०८
कथं चाभ्यर्थयामास निःसत्वः स्वकुलक्षयम् । ताद्र्य नागाङ्गनाक्रन्दनित्याकर्णननिर्गुणः ॥ १०९
ताभ्योंऽपि काश्यपिर्वीरः कृष्णधिष्ठानपावनः । ईदृशं कुरुते पापमहो मोहस्य गाढता ॥ ११०
इत्युक्त्वा स महसत्रो हृदि चक्रे मनोरथम् । अप्यसारेण देहेन सारमत्राप्नुयामहम् ॥ १११
एकस्याप्यद्य नागस्य कुर्यं जीवितरक्षणम् । अबान्धवस्य भीतस्य दरवारमानं गरुते ॥ ११२
इति संचिन्तयत्येव तस्मिञ्जीमूतवाहने । मित्रावसोः पितुः पार्श्वत्क्षत्ताह्नानार्थमाययौ ॥ ११३
व्रज त्वमहमेष्यामि पश्चादिति ततश्च तम् । मित्रावसुं स जीमूतवाहनो व्यसृजद्रुहम् ॥ ११४
गते तस्मिन्ख यापैको वाञ्छितार्थान्मुखो भ्रमन् । कृपालुरणोदूरात्करुणं रुदितध्वनिम् ॥ ११५
गत्वा ददर्श चोत्तुङ्ग शिलातलसमीपगम् । युवानमेकं पुरुषं दुःखितं सुन्दराकृतिम् ॥ ११६
पैसा राजभटेनेव त्यक्तमानीय तरक्षणम् । निवर्तयन्तं रुदतीं वृद्धां सानुनयं स्त्रियम् ॥ ११७
कोऽयं स्यादिति यावश्च जिज्ञासुः सोऽत्र तिष्ठति । करुणाकुलितश्छन्नः ण्वीमूतवाहनः ॥ ११८
तावत्सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता । प्रावर्तत युवानं तं दृष्ट्वा दृष्ट्वानुशोचितुम् ॥ ११९
हा शङ्कचूड हा दुःखशतसंप्राप्त हो गुणिन् । कुनैकतन्तो हा पुत्र क खां द्रक्ष्याम्यहं पुनः ॥ १२०
वत्स त्वन्मुखचन्द्रेऽस्मिन्नातेऽस्तं स पिता तव । शोकान्धकारपतितः कथं वृद्धो भविष्यति ॥ १२१
अथार्ककरसंस्पर्शादी दूयेत यत्तव । कथं शक्ष्यति तत्सोढं तार्यभक्षणजां रुजम् ॥ १२२
विस्तीर्णे नागलोकेऽपि धात्रा नागाधिपेन च । लढधस्त्वं किमभध्याया विचित्रैकसुतो मम ॥ १२३
इति तां विलपन्तीं च स युवा तनयोऽब्रवीत् । दुःखार्तमपि मामम्ब किं दुःखयसि हा भृशम् ॥ १२४
निवर्तस्व गृहानेष प्रणामः पश्चिमस्तव । इहगमनवेल हि भवेज्जातु गरुत्मतः ॥ १२५
तच्छुत्वा हा हतास्मीह को मे पास्यति पुत्रकम् । इति चक्रन्द सा वृद्ध दिक्षु क्षिप्तार्तलोचना ॥ १२६
तावच्च बोधिसत्त्वांशः स तजीमूतवाहनः। श्रुत्वा दृष्ट्वा च कृपया गा(ढाक्रान्तो व्यचिन्तयत् ॥ १२७
हन्तायं शङ्कचूडाख्यो नागो वासुकिना बत । आहारहेतोस्तार्यस्य तपस्वी प्रेषितोऽधुना ॥ १२८
इयं चैतस्य जननी स्नेहेनेहन्वगागता । एतदेकसुता वृद्ध दुःखदीनप्रलापिनी ॥ १२९
तदेनमेकार्त चेद्देहेनैकान्तनाशिना । रक्षामि नामुना नागं तन्मे धिग्जन्म निष्फलम् ॥ १३०
इत्यालोच्योपगम्यैब मुदा जीमूतवाहनः । वृद्धामुवाच तां मातः पुत्रं रक्ष्याम्यहं तव ॥ १३१
तच्छुत्वा भावितभया वृद्धा गरुडशङ्किनी। संत्रस्त ताक्ष्यै मां भुङ्क्ष्व मां भुङ्क्ष्वेति जगाद सा ॥ १३२
शङ्कचूडस्ततोऽवादीनैष ताक्ष्यऽम्व मा त्रसीः। कायं चन्द्र इवाहदी क स ताक्ष्यं भयंकरः ॥ १३३
इत्युक्ते शङ्कचूडेन प्राह जीमूतवाहनः । विद्याधरोऽहमायातो रक्षितुं सुतमम्न ते ॥ १३४
दास्यामि हि शरीरं स्वं वनच्छन्नं गरुत्मते । क्षुधिताय प्रयाहि त्वमादायैतं सुतं गृहम् ॥ १३५
तच्छुत्वा साधवीवृद्ध मैवं त्वं ह्यधिको मम । पुत्रो यस्येदृशे काले कृपास्मास्विंयमीदृशी ॥ १३६

एतच्छुत्वा स जीमूतवाहनः पुनरब्रवीत् । न मे मनोरथस्यास्य भद्रं कर्तुमिहार्हथ ॥ १३७
ग्रहादेवं ब्रुवाणं च शङ्कचूडो जगाद तम् । शीितैव महासत्व सत्यंवया कृपालुत ॥ १३८
नत्वहं त्वच्छरीरेण रक्ष्यामि स्वशरीरकम् । रनव्ययेन पाषाणं को हि रक्षितुमर्हति ॥ १३९
मादृशैस्तं जगत्पूर्णं स्वात्ममात्रानुकम्पिभिः। अनुकम्प्यं जगधेषां विरलास्ते भवादृशाः ॥ १४०
न चाहं मलिनीकर्तुं शकपालकुलं शुचि। कलङ्क इव तीक्ष्णांशुबिम्बं शक्ष्यामि सन्मते ॥ १४१
इति तं प्रतिषिध्यैव शङ्कचूडः स्वमातरम् । जगादाम्ब निवर्तस्व कान्ताराहुर्गमादितः ॥ १४२
न पश्यसि किमत्रैतन्नागासृकर्दमोक्षितम् । कृतान्तलीलापर्यङ्करौद्रे वध्यशिलातलम्। ॥ १४३
अहं चब्धितटे गत्वा नत्वा गोकर्णमीश्वरम् । आगच्छामि व्रतं यावन्नायाति गरुडोऽत्र सः ॥ १४४
इत्युक्त्वा कृपणाक्रन्दां प्रणम्यापृच्छय मातरम् । स गोकर्णप्रणामार्थं शङ्कचूडो ययौ ततः ॥ १४५
आस्मिश्चेदन्तरे प्राप्तस्तार्यः सिद्धो ममेप्सितः । परार्थ इति जीमूतवाहनोऽप्यकरोद्धृदि ॥ १४६
तावच्चासन्नपक्षीन्द्रपक्षानिलजलांस्तरून् । विलोकयात्र स ममेति निवारणपनिव ॥ १४७
मत्वा गरुडवेयां च प्राप्तां जीमूतवाहनः । परार्थप्राणदो वध्यशिलामध्यारुरोह ताम् ॥ १४८
पवनाघूर्णिते चाष्टधौ स्फुरद्रत्नप्रभावश । तं सस्वातिशयं तस्य पश्यतीव सविस्मयम् ॥ १४९
आगत्याच्छादितनभा निपयैतच्छिलातलात् । चवा गरुत्मानाहत्य महासत्त्वं जहर तम् ॥ १५०
न तसृग्धशरमुत्खातशिरोरत्नं च तं जवात् । नीत्वा भक्षयितुं ऋद्धे मलयार्द्रः प्रचक्रमे ॥ १५१
एवमेव परार्थाय देहः स्यात्प्रतिजन्म से । मा भूतां स्वर्गमोक्षौ तु परोपकृतिवर्जितौ ॥ १५२
इति ताक्ष्याद्यमानस्य तस्यानुध्यायतस्तदा । विद्याधरेन्द्रपतत्पुष्पवृष्टिर्नभस्तलात् ॥ १५३
अत्रान्तरे स तद्रक्तधारास्रवशिरोमणिः। तस्या मलयवत्याश्च तपन्याः प्रापतत्पुरः ॥ १५४
सा तद्वंश्च परिज्ञाय चूडारत्नं सुविह्वला । अन्तिकस्था श्वशुरयोस्ताभ्यां साश्चरदर्शयत् ॥ १५५
तौ च जायापती सूनोः शिरोरत्नं विलोक्य तत् । किमेतदिति संभ्रान्तौ सह सैव बभूवतुः ॥ १५६
ततः स्वविद्यानुध्याद्यथावृत्तमवेक्ष्य तत् । राजा जीमूतकेतुः सा राखी कनकवत्यपि ॥ १५७
वध्वा मलयवत्या तौ प्रावर्ततां सह द्रुतम् । गन्तुं तत्रैव तौ यत्र तादर्थेजीमूतवाहनैौ ॥ १५८
तावत्स शङ्कचूडोऽत्र नत्वा गोकर्णमागतः । ददर्श रुधिरार्द्ध तद्विनो वध्यशिलातलम् ॥ १५९
हा हतोऽस्मि महापापो ध्रुवं तेन सहटमना । आत्मा गरुत्मते दत्तो मत्कृते सुकृपालुना ॥ १६०
तदन्विष्यामि नीतः स क्षणेऽस्मिन्कहिवैरिणा। मजेयं नायशःपङ्के जीवन्तं चेत्तमप्रयाम् ॥ १६१
इत्युदथुर्वन्सोऽथ साधुईgा निरन्तराम् । पतितां भुवि तद्रक्तधारामनुसरन्ययौ ॥ १६२
अश्रान्तरे भक्षयंस्तं दृष्ट्वा जीमूतवाहनम् । हृष्टं विरम्य गरुडश्चिन्तयामास तत्क्षणम् ॥ १६३
अहो अपूर्वः कोऽप्येष भक्ष्यमाणोऽपि यो मया । प्रहृष्यति महासत्त्वो न तु प्राणैर्वियुज्यते ॥ ११४
बिभेत झुप्तशेषे च गात्रे रोमाञ्चकबुकम् । किं चोपकारिणीवास्य सयि दृष्टिः प्रसीदति ॥ १६५
तन्नैप नागः कोऽप्येष साधुः पृच्छामि नाड्यमुम् । इति ताक्ष्यै विमृश्यन्तं प्राह जीमूतवाहनः ॥१६६
पक्षीन्द्र किं निवृत्तोऽसि नहि मे मांसशोणितम् । देहे नास्ति न चाद्यापि परितृप्तोऽसि भुङ्क्ष्व तत् ॥ १६७
एतच्छुत्वातिसाश्चर्यंस्तं पप्रच्छ स पक्षिराट् । नागो नैवासि तचूहि महात्मन्को भवानिति ॥ १६८
नाग एवास्मि कोऽयं ते प्रश्नः प्रकृतमाचर । प्रस्तुतार्थविरुद्धं हि कोऽभिदध्याद्बालिशः ॥ १६९
एवं प्रतिपद्येव ताक्ष्ये जीमूतवाहने । प्राप्तः स शङ्कचूडोऽत्र दूरादेवाभ्यभाषत ॥ १७०
मा मा कृथा महापापं साहसं विनतात्मज । कोऽयं भ्रमस्ते नष नागो नागोऽहमेष ते ॥ १७१
इत्युक्त्वा हुतमागत्य मध्ये स्थित्वा तयोर्द्धयोः । दृष्ट्वा च ताक्ष्यें विभ्रान्तं शङ्कचूडोऽब्रवीत्पुनः ॥ १७२
किं भ्राम्यसि फणाः किं से जिद्वे द्वे च न पश्यसि। विद्याधरस्य किं चास्य सौम्यां पश्यसि नाकृतिम् ॥ १७३
शङ्खचूडे वद्येवं भार्या च पितरौ च तौ । जीमूतवाहनस्यात्र सवं सत्वरमाय ॥ १७४
ऋप्ती च तं दृष्ट्वा पितरौ तस्य तत्क्षणम् । चक्रन्तुस्तौ हा पुत्र हा हा जीमूतवाहन ॥ १७५

हा कारुणिक हा वत्स परार्थप्रत्तजीवित । ह। कथं वैनतेयेदमविमृश्य कृतं त्वया ॥ १७६
एतच्छुत्रैव तादर्थोऽत्र सोऽनुतप्तो व्यचिन्तयत् । हा कथं बोधिसत्वांशः समोह लक्षितो मया ॥ १७७
जीमूतवाहनः सोऽयं परार्थप्राणदायकः । यस्य भ्रमति कृत्स्त्रेऽस्मिस्त्रैलोक्ये कीर्तिघोषणा ॥ १७८
तन्मे मृतेऽस्मिन्पापस्य प्राप्तमग्निप्रवेशनम् । अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् ॥ १७९
इति चिन्ताकुले ताक्ष्यै दृष्ट्वा बन्धून्निपत्य सः । व्रणव्यथायां पञ्चत्वं प्राप जीमूतवाहनः ॥ १८०
ततो विलंपतोस्तत्र तत्पित्रोः शोकदीनयोः । उस्क्रुश्य मुहुरामानं शङ्कचूडे च निन्दति ॥ १८१
भार्या मलयवत्यस्य नभो दृष्ट्वाश्रुगद्गदम् । पूर्वप्रसन्नां वरदामित्युपालभताम्बिकाम् ॥ १८२
विद्याधराधिपो भाविचक्रवर्ती पतिस्तव । भवितेत्यहमादिष्टा देवि गौरि तदा त्वया ॥ १८३
तन्मिथ्यावादिनी जाता त्वमप्यसि कथं मयि । इत्युक्तवत्यां तस्यां सा गौरी प्रत्यक्षतामगात् ॥ १८४
न मे मिथ्या वचः पुत्रीत्युक्त्वा सा स्वकमण्डलः। अमृतेनाशु जीमूतवाहनं सिध्यति स्म तम् ॥ १८५
तेन खोऽक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः । जीवन्सद्यः समुत्तस्थौ कृती जीमूतवाहनः ॥ १८६
उत्थितं प्रणतं तं च सर्वेषु प्रणमत्सु सा । उवाच देवी तुष्टास्मि देहदानेन तेऽमुना ॥ १८७
तदेषा त्वाभिषिञ्चमि पुत्रात्मीयेन पाणिना । विद्याधराणामाकरपं चक्रवर्तिपदेऽधुना ॥ १८८
एवं वदन्ती जीमूतवाहनं कलशाम्बुभिः । तमभ्यषिञ्चच्छचणी पूजिता च तिरोदधे ॥ १८९
निपेतुश्चात्र तत्कालं दिव्याः कुसुमवृष्टयः। नन्ति स्म च सानन्दं देवदुन्दुभयो दिवि ॥ १९०
अथोवाच स तं प्रहस्ताक्ष्ये जीमूतवाहनम् । चक्रवर्तनहं प्रीतः पुरुषातिशये त्वयि ॥ १९१
अपूर्वादारमतिना त्रिजगतकौतुकावहम् । ब्रह्माण्डभित्तिलिखितं येन चिन्नमिदं कृतम् ॥ १९२
तन्मां प्रशाधि मत्तश्च शृणुष्वाभीप्सितं वरम् । इत्युक्तवन्तं गरुडं महासत्त्वो जगाद सः ॥ १९३
न भक्ष्याः सानुतापेन भूत्वा नागाः पुनस्त्वया । तेऽप्यस्थिशेषा जीवन्तु ये त्वया पूर्वभक्षिताः॥ १९४
एवमस्तु न भोक्ष्येऽहं नागाञ्शान्तमतः परम् । प्राग्ये च भुक्तास्ते जीवन्त्विति तादर्थोऽध्युवाच सः ॥ १९५
ततोऽस्थिशेषा येऽप्यासन्नागास्तत्पूर्वभक्षिताः। तेऽपि सर्वे समुत्तस्थुस्तद्वरामृतजीविताः॥ १९६
सुरैर्नागैर्मुनिगणैः सानन्दैर्मिलितैरथ । स लोकत्रितयाभिख्यामुवाह मलयाचलः ॥ १९७
तत्कालं ते च जीमूतवाहनोदन्तमद्भुतम् । गैौर्याः प्रसादाद्वित्रिदुः सर्वे विद्याधरेश्वराः ॥ १९८
      आगत्य ते च चरणावनता हिमाद्रिं निन्युः क्षणान्मुक्तिबन्धुसुहृत्समेतम् ।
      तं पार्वतीस्वकरलुप्तमहाभिषेकं सच्चक्रवर्तिनमथ प्रतिमुक्ततार्यम् ॥ १९९
      तत्र स पित्रा मात्रा मित्रावसुना च मलयवत्या च ।
      निजगृहगतागतेन च संयुक्तः शचूडेन ॥ २००
      लोकोत्तरचरिताद्भुतसिद्धां जीमूतवाहनः सुचिरम् ।
      अभजत रत्नोपचितां विद्याधरचक्रवर्तिधुरम् ॥ २०१
      इत्यत्युदरसरसामाख्याय कथां तदा स वेताळः।
      पुनरेव तं त्रिविक्रमसेनं पप्रच्छ राजानम् ॥ २०२
      तद्रुहि. शङ्कचूडः किं वा जीमूतवाहनोऽभ्यधिकः।
      सत्वेन तयोरुभयोः पूर्वोक्तश्चात्र समयस्ते ॥ २०३
      इत्यस्माद्रेतालाच्छुत्वा मौनं विहाय शापभयात् ।
      तमुवाच स त्रिविक्रमसेनो नृपतिर्निरुद्वेगः ॥ २०४
      बहुजन्मसिद्धमेतञ्चित्रं जीमूतवाहनस्य कियत् ।
      लाघ्यः स शब्द्धचूडो मरणोत्तीर्णाऽपि यो रिपवे ॥ २०५
      अन्यप्रत्तात्मानं प्राप्य सुदूरं गताय तार्याय ।
      पश्वाद्धावन्गत्वा स्वं देहमुपानयत्प्रसभम् ॥ २०६

एतन्निशम्यैव नृपस्य तस्य वक्यं स वेतालवरो जगाम ।
पुनः स्वधामैव तदंसपृष्ठान्नृपोऽपि तं सोऽनुययौ तथैव ॥ २०७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके त्रयोविंशस्तरङ्गः


_____


चतुर्विंशस्तरङ्गः


( सप्तदशो वेतालः ।)


ततो गत्वा पुनस्तस्मात्स राजा शिंशपातरोः । तं त्रिविक्रमसेनोऽसे वीरो बेतालमग्रहीत् तरङ्गः ॥१
प्रस्थितं च ततस्तं स वेतालः स्कन्धतोऽब्रवीत् । राजञ्श्रमविनोदाय ऋण्वेतां वच्मि ते कथाम् ॥ २
अखण्डधर्ममर्यादं गङ्गाकूले कृतास्पदम् । कलेरगम्यं कनकपुरं नाम्नाभवत्पुरम् ॥ ३
तस्मिन्यशोधनाख्योऽभूदन्वर्थो वसुधाधिपः । ररक्ष विप्लवाम्भोधेर्यो वेलाद्रिरिव क्षितिम् ॥ ४
जगदाळूदकश्चण्डप्रतापोऽखण्डमण्डलः। विधिना यश्च चन्द्रार्कोवेकीङ्कयेव निर्ममे ॥ ५
मौर्य परपरीवादे न शास्त्रार्थे दरिद्रता । दोषे न कोषदण्डाभ्यां यस्यासीच्च महीपतेः ॥ ६
पापभीरुर्यशोलुब्धः षण्ढः परपुरंध्रिषु । यः शौर्योदर्यश्रुङ्गारमयो जनतया जगे ॥ ७
तस्य राज्ञः पुरे तस्मिन्नभूदेको महापणिक् । उन्मादिनीति ख्याता च कन्या तस्याभवसुता ॥ ८
यो यस्तां हि ददर्शात्र स स तदुपसंपदा। उन्माद्यति स्म मदनस्यापि मोहनशक्तया ॥ ९
तस्यां च यौवनस्थायां स गत्वा तत्पिता वणिक् । यशोधनं तं राजानं नीतिवेदी व्यजिज्ञपत् ॥ १०
त्रैलोक्यरत्रभूता से प्रदेयास्ति सुता प्रभो । तासनावेद्य देवस्य नान्यस्मै दातुमुत्सहे ॥ ११
देवोऽपि सर्वरत्नानां प्रभुः कृतेऽपि भूतले । तरस्वीकृत्यानुगृह्यतु देवस्तां प्रतिमुच्य वा ॥ १२
इत्याकण्थं वणिग्वाक्यं स राजा ब्राह्मणान्निजान्। सादरं व्यसृजत्तस्याः सौलक्षण्यमवेक्षितुम् ॥ १३
ते गत्वा ब्राह्मणा दृष्ट्वा तां त्रैलोक्यैकसुन्दरीम् । सद्यः क्षोभं ययुः प्रिालब्ध्वा धैर्यमचिन्तयन् ॥ १४
इमां प्राप्नोति चेद्राज तद्राष्ट्रवसीदति । एतन्मोहितचित्तो हि किं स राज्यमवेक्षते ॥ १५
तस्मात्सुलक्षणेत्येषा नाख्येया क्षितिपाय नः। इयेव मन्त्रं संमद्य राज्ञस्ते जग्मुरन्तिकम् ॥ १६
कुलक्षणा सा देवेति तमूचुश्चात्र ते मृषा । तेन राजा स नैवैतां स्वीचकार वणिक्सुताम् ॥ १७
ततस्तदाज्ञया तां स कन्यामुन्मादिनीं पिता ।'वणिग्बलधराख्याय तत्सेनापतये ददौ ॥ १८
अथ सा तळूहे तस्थौ भर्ता तेन समं सुखम् । कुलक्षणेत्यहं राज्ञा त्यक्तेत्यात्तविमानना ॥ १९
याति काले च जात्वत्र इव हेमन्तहस्तिनम् । फुलकुन्दलतान्तं मथिताम्बुजिनीवनम् ॥ २०
आजगाम लसत्पुष्पमञ्जरीकेसरावलिः । चूताङ्रनखः क्रीडन्कानने मधुकेसरी ॥ २१
तत्कालं चात्र नगरे तं वसन्तमहोत्सवम् । स राजा निर्ययौ द्रष्टुं गजारूढो यशोधनः ॥ २२
तदूपालोकसंभाव्यविप्लवाः कुलयोषितः। अपसारयितुं दत्तं तदा चोद्धोषडिण्डिमम् ॥ २३
स श्रुत्वोन्मादिनी तस्मै राज्ञे स्वगृहहीतः । आत्मानं दर्शयामास परित्यागावसानतः ॥ २४
स च चुक्षुभे दृष्ट्वा राजा ज्वालामिवोन्नतम् । संधुक्षितस्य कामानेर्मधुना मळयानिलैः ॥ २५
तां
निर्वर्णयंश्च तदूपं जैत्रमस्त्रं मनोभुवः । गाढं प्रविष्टं हृदये क्षणान्मोहमुपाययौ ॥ २६
भृयैराश्वसितभ्त्र राजधानीं प्रविश्य सः। पृष्टेभ्यो बुयुधे तेभ्यस्तां प्रागुपनतोज्झिताम् ॥ २७
ततो निर्वास्य देशान्तांस्तत्फुलक्षणवादिनः । विप्राननुदिनं दध्यौ तामेवोकः स भूपतिः ॥ २८
सति २९
अहो जडात्मा निर्लज्जश्चन्द्रो नित्यमुदेति यत् । जगन्नेत्रोत्सवे तस्या निष्कलले मुखे ॥ २९
कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ। लभते नोपमामस्याः स्तनयोः पीनतुङ्गयोः ॥ ३०
काबीनक्षत्रमालाकं तत्तस्या जघनस्थलम् । कं न कंपैमातङ्गमस्तकाभं विलोभयेत् ॥ ३१
इति तां चिन्तयन्नन्तः क्षीयते स्म दिने दिने । कामग्निपुटपकेन पच्यमानः स भूपतिः ॥ ३२
ह्रिया निगूहमानश्च पृच्छन्त्यो बाह्यरूक्षणैः । झुन्झाच्छशंस चाप्तेभ्यः स्वपीडाकरणं स तत् ॥ ३३

अलं संतष्य भजसे स्वाधीनां तार्ह किं न ताम् । इत्युक्तस्तैश्च नैवैतदनुमेने स धार्मिकः ॥ ३४
ततो बळ्धरो बुद्धा स सेनापतिरेत्य तम् । प्रभुमभ्यर्थयामास सद्भक्तश्चरणानतः ॥ ३५
दासस्त्री तव दास्यैव सा देव न पराङ्गना । स्वयं चाहं प्रयच्छामि तद्रथं स्वीकुरु व मे ॥ ३६
अथवा तां त्यजामीह देव देवकुले ततः। न दोषो ग्रहणे तस्यास्तव देवकुलस्त्रियः ॥ ३७
इति स्वसेनापतिना निर्बन्धेन स पार्थिवः । तेनानुनाथ्यमानोऽपि सान्तःकोपमुवाच तम् ॥ ३८
राजा भूत्वा कथं कुर्यामधर्ममहमीदृशम् । मय्युल्लङ्घितमर्यादे को हि तिष्ठेत्स्वधर्मनि ॥ ३९
भक्तोऽपि च भवान्पापे नियोजयति मां कथम् । परलोकमहदुःखहेतौ क्षणसुखावहे ॥ ४०
न क्षमिष्ये च ते धर्यान्दारान्यदि विहायसि । सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥ ४१
तद्वरं मृत्युरित्युक्त्वा स राजा निषिषेध तम् । त्यजन्त्युत्तमसरवा हि प्राणानपि न सत्पथम् ॥ ४२
तथैवार्थयमानांश्च पौरजानपदानपि । मिलितान्स निराचक्रे राजा सुदृढनिश्चयः ॥ ४३
ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा । प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ ४४
सेनापतिश्चासहिष्णुतं तथा प्रमयं प्रभोः। सोऽनिं विवेश भक्तानामनिर्वाच्यं हि चेष्टितम् ॥ ४५
इत्याख्यातकथाश्रयं वेतालोंऽसस्थितस्तदा । स त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवम् ॥ ४६
तदेतयोः को नृपते सेनापतिमहीभृतः । सत्वेनाभ्यधिको ब्रूहि पूर्वोक्तः समयश्च ते ॥ ४७
इति वेतालतः श्रुत्वा मुक्तमौनः स तं नृपः । प्रत्युवाच द्वयो रोजा। सत्ववनधिकस्तयोः ॥ ४८
तदाकण्यैव वेतालः साक्षेपस्तमभाषत । सेनापतिः कथं नात्र राजन्नभ्यधिको वद ॥ ४९
यस्तथा स्वामिने भक्त्या स्वभार्या तां तथाविधाम् । सुचिरज्ञाततलोगसुखास्वादोऽप्युपानयत् ॥ ५०
आत्मानं चाग्निसाञ्चक्रे तस्मिन्पञ्चत्वमागते । अनास्वादिततद्भोगस्तत्कान्तां तु जहौ नृपः ॥ ५१
बेतालेनैवमुक्तस्तु विहस्य स नृपोऽब्रवीत् । यद्यप्येवं तथाप्येताकि चित्रं कुलपुत्रकः ॥ ५२
सेनापतिः स भक्या यत्स्वाम्यर्थे तत्तथाकरोत् । प्राणैरपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् ॥ ५३
राजानस्तु मदाध्माता गजा इव निरङ्कुशाः । छिन्दन्ति धर्ममर्यादाष्टकलां विषयोन्मुखाः ॥ ५४
तेषां ऋद्रिक्तचित्तानामभिषेकाम्बुभिः समम् । विवेको विगळत्योघेनोह्यमान इवाखिलः ॥ ५५
क्षिष्यन्त इव चोद्य चलच्चामरमारुतैः । वृद्धोपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥ ५६
आतपत्रेण सयं च सुयलोको निवार्यते । विभूतिवात्योपहता दृष्टिर्माणं च नेक्षते ॥ ५७
ते ते च विपदं प्राप्ता मारमोहितचेतसः । जगद्विजयिनोऽपीह राजानो नहुषायः ॥ ५८
एष राज पुनः पृथ्व्यामेकच्छत्रोऽपि यत्तया । उन्मादिन्या चपलाया लक्ष्म्येव न विमोहितः ॥ ५९
प्राणानपि स धर्मात्मा तस्याज न पुनः पदम् । अमार्गे निदधे धीरस्तेनासौ मेऽधिको मतः ॥ ६०
               इत्याकण्ये नृपस्य तस्य वचनं भूयस्तदंसस्थळ-
               द्वैतालः सहसा स्वमेव स पदं मायप्रभावाद्ययौ ।
               राजाप्यन्वसरत्तथैव स पुनः संप्रातुमेतं जवा
               दारव्धे हि सुदुष्करेऽपि महतां मध्ये विरामः कुतः ॥ ६१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्यके चतुर्विंशस्तरः ।


_____


पञ्चविंशस्तरङ्गः


( अष्टादशो वेतालः ।)


ततः पितृबने तस्मिन्क्रव्यभक्षिभिरावृते । ज्वालाविलोलरसनैर्भूतैरिव चिताग्निभिः ॥ १
गवैव तस्यामक्षोभ्यः क्षपायां शिंशपातरुम्। स त्रिविक्रमसेनस्तमाससाद पुननृपः ॥ २
तत्रापश्यच्च वेताविकृतान्सदृशाकृतीन् । उल्लम्बमानान्सुबहून्प्रेतकायानशङ्कितम् ॥ ३
अहो किमेतकिवान्यन्मायी काढं क्षिपययम् । वेतालो मे न वेइयेषां प्राप्तुं येनेह भूयसाम् ॥ ४

द्धार्थस्य चेद्रात्रिरियं मम गमिष्यति । ततो वहेिं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥ ५
चिन्तयतस्तस्य राज्ञो विज्ञाय निश्चयम् । सर्वतुष्टः स वेतालः स्वमायां संजहार ताम् ॥ ६
एकमेवात्र वेतालं नृकलेवरे । अवतीर्य गृहीत्वांसे स प्रतस्थे पुननृपः ॥ ७
मन्तं च तं भूयः स वेतालोऽभ्यभाषत । राजन्नोद्विजसे चित्रं तदिमां मे कथां श्रुणु ॥ ८
त गौरीतपःक्लेशवृतेन त्रिपुरारिणा । असामान्यगुणोत्कर्षलुब्धेनेव स्वयंवृता ॥ ९
वत्यमरावत्योस्तृतीयोज्जयिनी पुरी । उदरसुकृतप्राप्यनानाभोगोपचूंहिता ॥ १०
iां स्तब्धत्वकार्कइयें कुचेषु वरयोषिताम् । तासामेव ध्रुवोर्भङ्ग लोचनेषु च चापलम् ॥ ११
| निशासु वक्रत्वं यस्यां कवियरोक्तिषु । मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ॥ १२
| चन्द्रप्रभाख्यस्य राज्ञोऽमात्यो बहुश्रुतः । देवस्वामीत्यभूद्विप्रो भूरियज्ञो महाधनः ॥ १३
। कालेन तनयश्चन्द्रस्वामीत्यजायत । सोऽधीतविद्योऽपि युवा धृतैकव्यसनोऽभवत् ॥ १४
दा च द्विजसुतश्चन्द्रस्वामी स कांचन । चूतकारमहाठिण्ठां छूतेन क्रीडितुं ययौ ॥ १५
श्लष्यामः कमत्रेति विषद्भिरिव वीक्षितुम् । विक्षितैः कृष्णशारामैर्नेत्रैरसैर्निरन्तराम् ॥ १६
सोऽस्ति न श्रियं यस्य हरभ्यप्यलकापतेः। इतीध तन्वतीं नाद् न्यूतकृत्कळहस्वनैः ॥ १७
प्रविश्य क्रमाद्दीव्यनदैः स कितवैः सह । वस्त्रादि हारयित्वापि धनमन्यदारयत् ॥ १८
प्रमाणं च यन्नादत्स तद्धनमसंभवि। तद्वष्टभ्य सभ्येन लगुडैः पर्यंताड्यत ॥ १९
डाहतसर्वाङ्गः पाषाणमिव निश्चलम् । कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ॥ २०
त्र दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते । क्रुद्धः स सभ्यष्टिठयां कितवान्स्वनभांषत ॥ २१
नेनश्मता तावत्तदैतं क्षिपत वचित् । नीत्वान्धकूपे निःसवं धनं दास्याम्यहं तु वः ॥ २२
,क्तास्तेन कितवास्तं चन्द्रस्वामिनं ततः । अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥ २३
को वृद्धकितवस्तानन्यानेवमभ्यधात् । मृतोऽयं प्रायशस्तकि कूपे क्षिप्तेन नेऽमुना ॥ २४
हैवैनमुज्झिय वक्ष्यामः कूष उज्झितम् । इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥ २५
त्यक्त्वा गतेष्वेषु कितवेषु स उत्थितः । चन्द्रस्वामी विवेशात्र शक्ष्यमेकं शिवालयम् ॥ २६
किंचित्समाश्वस्य चिन्तयामास दुःखितः । विश्वस्तो मया कष्टं मुषितः कितवैरहम् ॥ २७
दृशः क्क गच्छामि ननोपहतपांसुलः। पिता बन्धुः सुहृद्वापि दृष्ट्वा किं हि वदेन्मम ॥ २८
प्रति स्थितोऽस्मीह नक्तं च क्षुत्प्रशान्तये । पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ॥ २९
लोचयतस्तस्य शान्तस्यानधरस्य च । मन्दीकृतातपोऽस्ताद्रिं रविस्यक्ताम्बरो ययौ ॥ ३०
च भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः । महात्रती जटाशूलधरो हर इवापरः ॥ ३१
चन्द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छय च । श्रुत्वा तस्माच्च वृत्तान्तं प्रहं तं तापसोऽब्रवीत् ॥३२
ममेहाश्रमं प्राप्तः क्षुत्लान्तोऽचिन्तितोऽतिथिः । तदुत्तिष्ठ कृतस्नानो भिक्षभागं समाहर ॥ ३३
क्तो व्रतिना सोऽथ चन्द्रस्वामी जगाद तम्। विप्रोऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव ॥ ३४
मूत्वा ख प्रती सिद्धः प्रविश्य मठिकां निजाम् । इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥ ३५
वृतोपस्थितां तां च किं करोमीति वादिनीम् । अमुष्यातिथ्यमतिथेः कुरुष्वेति शशास ताम् ॥ ३६
युक्ते तया तत्र सोद्यानं साङ्गनाजनम् । पुरं सैौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥ ३७
मतं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् । ऊचुरुत्तिष्ठ भद्रेहि नहि भुङ्क्ष्व त्यज श्रमम् ॥ ३८
क्त्वाभ्यन्तरं नीत्वा स्नापयित्वनुलिप्य च । ताभिः स दत्तसद्वन्नो निन्येऽन्यद्वासकोतमम् ॥ ३९
(न्तः च ददशैकां प्रधानयुवतिं युवा । सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मिताम् ॥ ४०
स सोत्कयोत्थाय स्यासनाधृपवेशितः । बुभुजे दिव्यमाहारं तथैवात्र समं ततः ॥ ४१
पकफलस्वादुताम्बूलः स्वरसेन च । पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥ ४२
श्रवुद्धश्चपदथतमेवात्र शिवालयम् । नापि दिव्याङ्गनां नापि घ्रं तन्न परिच्छदम् ॥ ४३

अठं संतप्य भजसे स्वाधीनां तर्हि किं न ताम् । इत्युक्तरतैश्च नैवैतदनुमेने स धार्मिकः ॥ ३४
ततो बलधरो बुझ् स सेनापतिरेत्य तम् । प्रभुमभ्यर्थयामास सद्भक्तश्चरणानतः ॥ ३५
दासीं तव दास्यैव सा देव न पराङ्गना। स्वयं चाहं प्रयच्छामि तद्भयं स्वीकुरुष्व मे ॥ ३६
अथवा तां त्यजामीह देव देवकुले ततः । न दोषो ग्रहणे तस्यास्तव देवकुलस्त्रियः ॥ ३७
इति स्वसेनापतिना निर्बन्धेन स पार्थिवः । तेनानुनाथ्यमानोऽपि सान्तःकोपमुवाच तम् ॥ ३८
राजा भूत्वा कथं कुर्यामधर्ममहमीदृशम् । मय्युल्लङ्घितमर्यादे को हि तिष्ठेत्स्ववर्मनि ॥ ३९
भक्तोऽपि च भवान्पापे नियोजयति मां कथम् । परलोकमहादुःखहेतौ क्षणमुखावहे ॥ ४०
न क्षमिष्ये च ते धम्र्यान्दारान्यदि विहास्यसि । सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥ ४१
तद्वरं मृत्युरित्युक्त्वा स राजा निषिषेध तम् । त्यजन्त्युत्तमसत्वा हि प्राणानपि न सत्पथम् ॥ ४२
तथैवार्थयमानांश्च पौरजानपदानपि। मिलितान्स निराचक्रे राजा सुदृढनिश्चयः ॥ ४३
ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा । प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ ४४
सेनापतिश्चासहिष्णुतं तथा प्रमयं प्रभोः । सोऽग्निं विवेश भक्तानामनिर्वाच्यं हि चेष्टितम् ॥ ४५
इत्याख्यातकथाश्चर्यों बेतारौऽसस्थितस्तदा । स त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवम् ॥ ४६
तदेतयोः को नृपते सेनापतिमहीभृतः। सत्वेनाभ्यधिको शूहि पूर्वोक्तः समयश्च ते ॥ ४७
इति वेतालतः श्रुत्वा मुक्तमौनः स तं नृपः । प्रत्युवाच द्वयो राजा सत्त्ववानधिकस्तयोः ॥ ४८
तकण्यैब वेतालः साक्षेपस्तमभाषत । सेनापतिः कथं नात्र राजन्नभ्यधिको वद ॥ ४९
यस्तथा स्वामिने भक्त्या स्वभार्या तां तथाविधाम् । सुचिरज्ञाततनोगसुखास्वादोऽप्युपानयत् ॥ ५०
आत्मानं चान्निसाञ्चक्रे तस्मिन्पञ्चत्वमागते । अनास्वादिततद्भोगस्तत्कान्तां तु जहौ नृपः ॥५१
वेतालेनैवमुक्तस्तु विहस्य स नृपोऽब्रवीत् । यद्यप्येवं तथाप्येतकि चित्रं कुलपुत्रकः ॥ ५२
सेनापतिः स भक्या यत्स्वाम्यर्थे तत्तथाकरोत् । प्राणैरपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् ॥ ५३
राजानस्तु मदध्माता गजा इव निरङ्कशः । छिन्दन्ति धर्ममर्यादाऽङ्गलां विषयोन्मुखः ॥ ५४
तेषां बुद्रिक्तचित्तानामभिषेकाम्बुभिः समम् । विवेको बिगळ्योघेनोह्यमान इवाखिलः ॥ ५५
क्षिष्यन्त इव चोधूय चलच्चामरमारुतैः। वृद्धोपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥ ५६
आतपत्रेण सव्यं च सूयाछाका निवार्यते । विभूतेवात्यपहता दृष्टिर्माणं च नेक्षते ॥ ५७
ते ते च विपदं प्राप्ता मारमोहितचेतसः। जगद्विजयिनोऽपीह राजानो नहुषादयः ॥ ५८
एष राजा पुनः पृथ्व्यामेकच्छत्रोऽपि यत्तया । उन्मादिन्या चपलया लक्ष्म्येव न विमोहितः ॥ ५९
प्राणानपि स धर्मात्मा तत्याज न पुनः पदम् । अमार्गे निदधे धीरस्तेनासौ मेऽधिको मतः ॥ ६०
               इत्युकण्ये नृपस्य तस्य वचनं भूयस्तदंसस्थल
               वेतालः सहसा स्वमेव पर्दे स मायाप्रभावाद्ययौ ।
               राजाप्यन्वसरत्तथैव स पुनः संप्राप्तमेतं जवा
               दारव्धे हि सुदुष्करेऽपि महतां मध्ये विरामः कुतः ॥ ६१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कचतीलम्बके तुर्विंशस्तरङ्गः


_____


पञ्चविंशस्तरङ्गः


(अष्टदशो वेतालः )


ततः पितृवने तस्मिन्क्रव्यभक्षिभिरावृते । ज्वाळविलोलरसनैर्भूतैरिव चिताग्निभिः ॥ १
गवैब तस्यामक्षोभ्यः क्षपायां शिंशपातरुम् । स त्रिविक्रमसेनस्तमाससाद पुनर्युपः ॥ २
तत्रापश्यच्च वेतायविकृतान्सदृशाकृतीन् । उटुम्बमानान्सुबहून्प्रेतकायानशङ्कितम् ॥ ३
अहो किमेतकिचान्यन्मायी काढं क्षिपत्ययम् । वेताळ मे न वेयेषां प्राणं येनेह भूयसाम् ॥ ४

दुर्थस्य चेद्रात्रिरियं मम गमिष्यति । ततो वहेिं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥ ५
चंन्तयतस्तस्य राज्ञो विज्ञाय निश्चयम् । सख्तुष्टः स वेतालः स्वमायां संजहार ताम् ॥ ६
कमेवात्र वेतालं नृकलेवरे । अवतीर्यं हीत्वांसे स प्रतस्थे पुनर्नुपः ॥ ७
न्तं च तं भूयः स वेतालोऽभ्यभाषत । राजन्नोद्विजसे चित्रं तदिमां मे कथां श्रुणु ॥ ८
गौरीतपःछेशवृतेन त्रिपुरारिणा । असामान्यगुणोत्कर्षलुब्धेनेव स्वयंवृता ॥ ९
त्यमरावयोस्तृतीयोजयिनी पुरी । उदारसुकृतप्राप्यनानभोगोपचूंहिता ॥ १०
स्तब्धत्वकार्कश्यै कुचेषु वरयोषिताम् । तासामेव ध्रुवोर्भङ्ग लोचनेषु च चापलम् ॥ ११
निशासु वक्रत्वं यस्यां कविवरोक्तिषु । मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ॥ १२
चन्द्रप्रभाख्यस्य राज्ञोऽमात्यो बहुश्रुतः । देबस्वामीत्यभूद्विप्रो भूरि यज्ञो महाधनः ॥ १३
फालेन तनयश्चन्द्रस्वामीत्यजायत । सोऽधीतविद्योऽपि युवा धृतैकव्यसनोऽभवत् ॥ १४
च द्विजसुतश्चन्द्रस्वामी स कांचन । चूतकारमहठिण्ठां घृतेन क्रीडितुं ययौ ॥ १५
ज्यामः कमवैति विपद्भिरिव वीक्षितुम् । विक्षिप्तैः कृष्णशारामैर्नेत्रैरसैर्निरन्तराम् ॥ १६
येऽस्ति न श्रियं यस्य हराम्यपयलकापतेः। इतीव तन्वतीं नादान्घृतकृत्कलहस्वनैः ॥ १७
वेश्य क्रमाद्दीव्यन्नखैः स कितवैः सह । वस्त्रादि हारयित्वापि धनमन्यदारयत् ॥ १८
आणं च यन्नादत्स तद्धनमसंभवि । तद्वष्टभ्य सभ्येन लगुडैः पर्यताड्यत ॥ १९
हतसर्वाङ्गः पाषाणमिव निश्चलम् । कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ॥ २०
दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते । क्रुद्धः स सभ्यष्टिष्ठायां कितवान्स्वानभाषत ॥ २१
नेनाश्मता तावत्तदेतं क्षिपत कचित् । नीत्वान्धकूपे निःसत्वं धनं दास्याम्यहं तु वः ॥ २२
(स्तेन कितवस्तं चन्द्रस्वामिनं ततः । अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥ २३
। वृद्धकितवस्तानन्यानेवमभ्यधात् । मृतोऽयं प्रायशस्तरिक रूपे क्षिप्तेन नोऽमुना ॥ २४
नैनमुज्झित्वा वक्ष्यामः कूप उज्झितम् । इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥ २५
यक्त्वा गतेष्वेषु कितवेषु स उत्थितः । चन्द्रस्धामी विवेशात्र शून्यमेकं शिवालयम् ॥ २६
कुंचित्समश्वस्य चिन्तयामास दुःखितः । विश्वस्तो मायया कष्टं मुषितः कितवैरहम् ॥ २७
शः क गच्छामि नश्नोपहतपांसुलः । पिता बन्धुः सुहृद्वापि दृष्टा किं हि वदेन्मम ॥ २८
ति स्थितोऽस्मीह नक्तं च भुञ्प्रशान्तये । पश्यामि नित्य कथं यतिष्ये भोजनं प्रति ॥ २९
लोचयतस्तस्य छान्तस्यानपरस्य च । मन्दीभृतातपोऽस्ताद्रिं रविस्त्यक्ताम्बरो ययौ ॥ ३०
भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः । महाव्रती जटशूलधरो हर इवापरः ॥ ३१
द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छय च । श्रुत्वा तस्माच वृत्तान्तं प्रहं तं तापसोऽब्रवीत् ॥ ३२
मेहाश्रमं प्राप्तः क्षुल्लान्तोऽचिन्तितोऽतिथिः । तदुत्तिष्ठ कृतनानो भिक्षाभागं मगहर ॥ ३३
दो व्रतिना सोऽथ चन्द्रस्वामी जगाद तम् । विनोऽहं भगवन्भोक्ष्ये भिक्षाभागे कथं तव ॥ ३४
वा स प्रती सिद्धः प्रविश्य मठिकां निजाम् । इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥ ३५
पस्थितां तां च किं करोमीति वादिनीम् । अमुष्यतिथ्यमतिथेः कुरुष्वेति शशम ताम् ॥ ३६
ते तया तत्र सोद्यानं साङ्गनाजनम् । पुरं सैवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥ ३७
तं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् । ऊचुरुत्तिष्ठ भद्रेहि नाहि भुङ्क्ष्व त्यज श्रमम् ॥ ३८
वाभ्यन्तरं नीत्वा नापयित्वानुलिष्य च । ताभिः स दत्तसद्वन्नो निन्येऽन्यद्वसकोत्तमम् ॥ ३९
तः स ददशैकां प्रधानयुवतिं युवा। सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मिताम् । ४०
स सोत्कयोत्थाय स्वास नखूपवेशितः । बुभुजे दिव्यमादरं तथैवात्र समं ततः ॥ ४१
कफलस्वादुताम्यूलः स्वरसेन च । पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥ ४२
प्रबुद्धश्चापश्यत्तमेवात्र शिवालयम् । नापि दिव्याङ्गनां नापि पुरं तन्न परिच्छदम् ॥ ४३

ततः स विप्नो निर्यातं मठिकातः स्मिताननम्। पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ॥
वप्रसादादहं रात्रावृषितो भगवन्सुखम् । किं तु यास्यन्ति मे प्राणास्तया दिव्यस्त्रिया विना ॥
तच्छुत्वा स तपस्वी तं हसन्कारुणिकोऽब्रवीत् । इहैवास्स्व पुनर्नक्तं भविष्यति तथैव ते ॥
इत्युक्ते व्रतिना तेन तद्युक्त्यैच प्रतिक्षपम् । चन्द्रस्वाम्यत्र सोऽभुङ्क भोगांस्तांस्तस्प्रसादतः ॥
बृद्धा च तं शनैर्विद्यप्रभावं विधिचोदितः । एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ॥
सत्यं कृपा चेद्भगवन्मयि ते शरणागते । तदेतां देहि मे विद्यां यत्प्रभावोऽयमीदृशः ॥
इति ब्रुवाणं निर्बन्धात्तं प्रत्याह स तापसः । असाध्या तव विचेयं साध्यतेऽन्तर्जले ह्यसौ ॥
तत्र चैषा सृजत्याशु जपतः साधकस्य तत् । मायाजालं विमोहाय येन सिद्धिं न सोऽश्रुते ॥
स हि तत्र पुनर्जातं बालमात्मानमीक्षते । ततो युवानमुद्वयूढदारं जातात्मजं तथा ॥
सुहृन्मेऽयमयं शत्रुरिति मिथ्या स मुह्यति । न च स्मरति जन्मेदं न विद्यासाधने क्रियाम् ॥
यस्तु त्रिरष्टवर्षः सन्गुरुविद्यप्रबोधितः। जन्म स्मृत्वा विदित्वा तीरो मायाविकृम्भितम् ॥
तद्वशोऽप्यत्र कुरुते तथैवाग्निप्रवेशनम् । परमार्थं जलोत्तीर्णः सिद्धविद्यः स पश्यति ॥
अन्यस्य न परं विद्या शिष्यस्यैषा हि सिध्यति । अस्थानर्षणतो यावद्रोरपि विनश्यति ॥
मरिसख्यैव फले सिद्धे किं ग्रहेणामुना तव । मत्सिद्धिदन्या मा जातु तवैतदषि नङ्क्ष्यति ॥
एवं तपस्विनोक्तेऽपि चन्द्रस्वामी ग्रहेण सः। शिक्ष्यामि सर्वं मा भूद्धश्चिन्तात्रेति तमब्रवीत् ॥
ततोऽस्मै प्रतिपेदे तां विद्यां दातुं स तापसः। बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ॥
ततो नीत्वा नदीतीरं स तं स्माह महामती । बरस विद्यां जपन्मायां यदा द्रक्ष्यसि तां तदा ॥
मायाग्निमेव प्रविशेर्विद्यया बोधितो मया । अहं च तावस्थास्यामि तवेहैव नदीतटे ॥
इत्युक्त्वाध्यापयामास तमचन्तं शुचिं शुचिः । स चन्द्रस्वामिनं विद्यां सम्यक्तां व्रतिनां वरः ॥
ततस्तीरे स्थिते तस्मिन्गुरौ मूत्रं प्रणम्य तम् । चन्द्रस्वामी स रभसान्नदीमवततार ताम् ॥
तस्यामन्तर्जले विद्यां तां जपन्सहसैव सः । तन्मायामोहितो मिथ्या सर्व विस्मृत्य जन्म तत् ॥
वीक्षते यावदन्यस्यामुत्पन्नः स्वात्मना पुरि । पुत्रो विप्रस्य कस्यापि वृद्धिं स शनकैर्गतः ॥
कृतोपनयनोऽधीतविद्यो दारानवाप्य च । तदुःखसुखसंमूढः संपूर्णेऽपत्यवान्क्रमात् ॥
ततश्चात्र सुतस्नेहस्वीकृतस्तत्तदाचरन् । स्थितो बद्धरतिः साधु पितृभ्यां बन्धुभिस्तथा ॥
एवं जन्मान्तरं मिथ्या तस्यानुभवतोऽत्र सः । काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क तापसः ॥
स तद्विद्याप्रयोगेण सद्यस्तेन प्रबोधितः । स्मृत्वात्मानं गुडें तं च मायाजालमवेत्य तत् ॥
उद्यतोऽग्निप्रवेशाय दिव्यासायफलाप्तये । पर्यवारि निषेधद्भिर्युद्धाप्तगुरुबन्धुभिः ॥
बहुधा बोध्यमानोऽपि तैर्दिव्यसुखलोलुपः। स सजितचितं प्रयान्नदीतीरं सबान्धवः ॥
दृष्णूत्र वृद्धौ पितरौ भार्या च मरणोद्यताम् । क्रन्दन्ति बाल पत्यानि सोऽथ मोह चिन्तयत् ॥
कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतोऽनलम् । न च जानामि किं सत्यं गुरोस्तद्वचनं न वा ॥
तकि नु प्रविशाम्यग्निमुत न प्रविशामि किम् । अथच तत्कथं मिथ्या स्यात्संवादि गुरोर्वचः ॥
तद्विशाम्यनलं काममित्यन्तः प्रविमृश्य सः । अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ॥
अनुभूतहिमस्पशों वहेथ स सविस्मयः । शान्तमायो नदीतीरादुत्थायोपययौ तटम् ॥
तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पाद्योः। पृच्छन्तं चाग्निशैत्यान्तं स्वमुदन्तमबोधयत् ॥
ततस्तं स गुरुः प्राह वत्स शी कृतस्स्वया । अपचारोऽत्र शीतस्ते कथं जातोऽग्निरन्यथा ॥
अदृष्टमेतदेतस्या विद्यायाः साधने यतः । एतद्रोर्वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥
नापचारो मया कश्चिद्विहितो भगवन्निति । ततः स तद्वरुर्विद्यां जिज्ञासुस्तां समस्मरत् ॥
न च साविरभूत्तस्य न तच्छिष्यस्य तस्य । नष्टबिद्यवथोभौ तौ विषण्णौ जग्मतुस्ततः ॥
       इत्याख्याय कथामथ वेतालः पृष्टवान्स तं भूयः ।
       पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वोक्तम् ॥

          राजन्संशयमेतं छिन्द्धि म गृहि हेतुना केन ।
          विहितेऽपि यथोद्दिष्टे कर्मणि वैिद्योभयोस्तयोर्नष्टा ॥ ८३
          एतत्स वेताळबचो निशम्य तं प्रत्यवोचन्मनुजेन्द्रवीरः।
          जाने भवान्। क्षिपतीह कालं योगेश्वरैवं तदपि ब्रवीमि ॥ ८४
          न दुष्करेणापि हि कर्मणैव शुद्धेन सिद्धिः पुरुषस्य लभ्या ।
          यावन्न निष्क्रम्यविकल्पशुद्धं धीरं मनो निर्मलसत्त्ववृत्ति ॥ ८५
          तस्यात्र मन्दस्य तु विप्रयूनश्चित्तं प्रबुध्यापि विकल्पते स्म ।
         विद्या न सा तेन गतास्य सिद्धिमस्थानदानाच गुरोर्विनष्टा ॥ ८६
         इति तस्य नृपस्य सृष्टवाचो बत वेतालवरोंऽसतः स भूयः।
         निजमेव पदं ययावलक्ष्यो नृपतिस्तं च तथैव सोऽन्वयासीत् ॥ ८७

इति महाकविश्रीसोमदेवभटुचिरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चविंशस्तरङ्गः।


_____


षड्विशस्तरङः


(एकोनविंशो वेतालः।)


( गत्वा पुनः स्कन्धे बेतालं शिंशपाङ्मात् । स त्रिविक्रमसेनस्तं गृहीत्वोचलखूपः ॥ १
गच्छन्तं च तं भूयो वेतालः सोऽभ्यभाषत । राजञ्श्रुणु कथामेकां हृद्यां ते कथयाम्यहम् ॥ २
त वक्रोलकं नाम पुरं सुरपुरोपमम् । तस्मिन्सूर्यप्रभाख्योऽभूद्राजा जम्भारिसंनिभः ॥ ३
झय्द्यतया सूर्यो दत्तानन्दो वसुंधराम् । इमां हरिरिवोद्धृत्य यो बभार चिरं भुजे ॥ ४
सङ्केऽशुसंपातः ४ङ्गारे मरसंकथाः। द्वाःस्थेषु हेमदण्डाश्च राष्ट्रे यस्याभवन्प्रभोः ॥ ५
संपत्समृद्धस्य तस्यैकाभूदनिधृतिः । नोपद्यत यत्पुत्रो बहुष्वन्तःपुरेष्वपि ॥ ६
मश्च कथासंधौ ताम्रलिप्यां महापुरि । बभूव धनपालाख्यो धुर्यो धनवतां वणिक् ॥ ७
न चाजायतैकैव नाम्ना धनवती सुता । विद्याधरी च्युता शापात्सैौन्दर्येणैव सूचिता ॥ ८
i च यौवनस्थायां स वणिक्पश्यतां ययौ । तद्धनं राजसानाथ्यादाक्रान्तमथ गोत्रजैः ॥ ९
हिरण्यवत्याख्या वणिजस्तस्य गेहिनी । आदाय रत्नाभरणं निजमप्रकटस्थितम् ॥ १०
मया तया साकं स्वदुहित्रा निशामुखे । पलाय्य दायादभयाद्रुहाङतं विनिर्ययौ ॥ ११
तेन बहिरन्तश्च सा दुःखेनान्धकारिता । कृच्छाद्वहिःपुरं प्रायासुताहस्तावलम्बिनी ॥ १२
संतमसे यान्ती विधियोगादलक्षितम् । अंसेनाताडयचौरं शळाप्रारोपितस्थितम् ॥ १३
अजीवस्तदंसाम्रघट्टनाधिकपीडितः । आः क्षते क्षारमेतन्मे क्षिप्तं केनेत्यभाषत ॥ १४
तत्रैव सा कोऽसीत्यपृच्छत्तं वणिग्वधूः । प्रत्युवाच ततश्चौरश्चौरोऽहमिह सूचितः ॥ १५
पापस्य चाद्यापि नोक्रामन्ति ममासवः । तदर्थे त्वं मम ब्रूहि कासि कैवं प्रयासि च ॥ १६
एंव तं वणिग्भार्या यावत्स्योदन्तमाह सा । तावत्तिलकितं प्राच्या मुखमुद्भासितेन्दुना ॥ १७
दिक्षु प्रकाशामु स चौरस्तां वणिक्सुताम् । दृष्ट्वा धनवतीं कन्यां तन्मातरमुवाच ताम् ॥ १८
मे प्रार्थनामेकां सहनं काञ्चनस्य ते । दामि तदिमां सर्वां स्वसुतां देहि कन्यकाम् ॥ १९
तया तवेत्युक्तो हसन्त्याथ तयात्र सः। पुनश्चौरोऽब्रवीन्नास्ति पुत्रो मम गतायुषः ॥ २०
पुत्रोऽश्रुते लोकांस्तदोषा यं मदाज्ञया । कुत्रचिजनयेत्पुत्रं क्षेत्रजः स भवेन्मम ॥ २१
|ां प्रार्थये त्वं तु तद्विधत्स्व ममेप्सितम् । तच्छुत्वा सा वणिग्योषिलोभात्तत्प्रत्यपद्यत ॥ २२
य च कुतोऽप्यम्बु पाणैौ चौरस्य तस्य सा । एषा सुत मया तुभ्यं कन्या दत्तेयपातयत् ॥ २३
पि तदुहितुर्दत्तयथोक्ताज्ञो जगाद ताम् । गच्छामुष्य वटस्याधः खास्वा खणं गृहाण तत् ॥ २४
सोदाहयित्वा मे देहं युक्त्या विसृज्य च । अस्थीनि तीर्थं ससुता गच्छेर्वक्रोलकं पुरम् ॥ २५

तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने । निरुपद्रवनिश्चिन्ता स्थास्यसि त्वं यथेच्छसि ॥
इत्युक्त्वा तृषितः पीत्वा तयैवोपहृतं जलम् । शूलख्यधव्यथोत्क्रान्तजीवश्चौरो बभूव सः ॥
ततो गत्वा वणिक्स्त्री सा स्वर्ण बटतरोस्तलात् । गृहीत्वा ससुता गुप्तमगाद्भर्तृसुहळुहम् ॥
तत्र स्थित्वा च युक्त्या तदहयित्वा कलेवरम् । चौरस्य तस्य तीर्थेऽस्थिक्षेपादिकमकारयत् ॥
अन्येद्युश्चातगुप्तायी ततो निर्गत्य सात्मजा । प्रयान्ती क्रमशः प्राप सा तद्वनोलकं पुरम् ॥
तत्रैकं वसुदत्ताख्यातृहं क्रीत्वा वणिग्वरात् । तस्मिञ्बास सुतया धनवत्या तया सह ॥
तवा च तत्रोपाध्यायो विष्णुमीत्यभूपुरे । मनःखामीति तस्यासीच्छिष्यो विप्रोऽतिरूपवान् ॥
विद्याभिजनयुक्तोऽपि स यौवनवशीकृतः । तत्र हंसावलीं नाम वाञ्छति स्म विलासिनीम् ॥
सा च सौवर्णदीनारशतपञ्चकमग्रहीत् । भाटिं तस्य च तन्नाभूद्यषीदत्तेन सोऽन्वहम् ॥
एकदा च तमद्राक्षीत्तादृशं सा वणिक्सुता । क्षामभिरामवपुषं धनवत्यत्र हर्यतः ॥
तद्रुपहतचित्ता च भर्तुश्चौरस्य तस्य सा। स्मृत्वानुज्ञां समीपस्थो युक्स्यावोचत्स्वमातरम् ॥
अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने । कीदृशे बत विश्वस्य नयनमृतवर्षिणी ॥
एतच्छुत्वैव तस्मिस्तां बद्धभावामवेत्य च । तन्माता सा वणिग्भार्या मनस्येवमचिन्तयत् ॥
महुहित्रानया तावद्वरणीयः सुताप्तये । कश्चिद्धर्माज्ञया तस्मादेष एवायंते न किम् ॥
इत्याकलय्य व्यसृजत्तत्संदिश्य मनीषितम् । रहस्यधारिणीं चेटीं तमानेतुं सुताकृते ॥
सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत् । स च श्रुत्वा द्विजयुवा व्यसनी तामभाषत ॥
यदि हंसावलीतोर्दीनारशतपञ्चकम् । सौवर्णं दीयते मध्यं तदेकामेमि यामिनीम् ॥
इति तेनोक्तया चेट्या तया गत्वा तथैव सा । उक्ता वणिक्स्त्री तस्मै तत्तद्धस्ते प्राहिणोद्धनम् ॥
तद्रुहीत्या मनःस्वामी तत्पुत्र्या वासकं ययौ । तस्याः स तन्निसृष्टाया धनवत्याः सचेटिकः ॥
तत्र तां विततोस्कण्ठां कान्तां भूषितभूतलम् । स चकोर इव ज्योत्स्नां ददर्श च जहर्ष च ॥
तया समं च नीत्वा तां रात्रिं संभोगलीलया । निर्गत्य स ततो गुरुं ययौ प्रातर्यथागतम् ॥
सापि तस्माद्धनवती सगर्भाभूद्धणिक्सुता । काले च सुषुवे पुत्रं लक्षणानुमितायतिम् ॥
परितुष्टां तदा तां च सुतोपस्या समातृकाम् । आदिदेश हरः स्वप्ने दर्शितस्ववपुर्निशि ॥
युक्तं हेमसहस्त्रेण नीत्वा बालमुषस्यमुम् । सूर्यप्रभनृपस्येह मञ्चस्थं द्वारि मुञ्चतम् ॥
एवं स्यारक्षेममित्युक्ता शूलिना सा वणिक्सुता । तन्माता च प्रयुज्यैतं स्खन्नमन्योन्यमूचतुः ॥
नीवा च तं तत्यजतुर्भगवत्प्रत्ययाच्छिशुम् । राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे सहेमकम् ॥
तावच्च तमपि स्खन्ने सुतचिन्तातुरं सदा । तत्र सूर्यप्रभं भूपमादिदेश वृषध्वजः॥
उत्तिष्ठ राजन्बालरते सिंहद्वारे सकाञ्चनः । केनापि स्थापितो भख्यो मञ्चकस्थं गृहाण तम् ॥
इत्युक्तः शंभुना प्रातः प्रबुद्धोऽपि तथैव सः । द्वाःयैः प्रविश्य विशप्तो निर्ययौ नृपतिः स्वयम् ॥
इष्ट्रा च सिंहद्वारे तं बाहुं सकनकोत्करम् । रेखाच्छत्रध्वजाद्यक्पाणिपादं शुभाकृतिम् ॥
दत्तो समोचितः पुत्रः शंभुनायमिति ब्रुवन् । स्वयं गृहीत्वा बाहुभ्यां राजधानीं विवेश सः ॥
चकार चोत्सवं तावदसंख्यातं ददद्वसु । दरिद्रशब्दस्यैकस्य यावदासीन्निरर्थता ॥
नृतवाद्यादिभिर्नात्वा द्वादशाहं ततः स तम् । पुत्रं चन्द्रप्रभं नाम्ना चक्रे सूर्यप्रभो नृपः ॥
ववृधे राजपुत्रोऽत्र सोऽथ चन्द्रप्रभः क्रमात् । वपुषेव गुणौघेनाप्याश्रितानन्ददायिना ॥
शनैर्युवा च संजज्ञे शौयदार्यश्रुतादिभिः । आवाजतप्रकृतिकः क्ष्माभारोद्वहनक्षमः ॥
तादृशं च ततो दृष्ट्वा तं स सूर्यप्रभः पिता । राज्येऽभिषिच्यैव कृती वृद्धो वाराणसीं ययौ ॥
पृथ्वीं शासति तर्मिश्च तनये नयशालिनि । स राजा तत्र तत्याज चरंस्तीव्रतपस्तनुम् ॥
बुद्ध पितृविपतिं तामनुशोच्य कृतक्रियः । सोऽथ चन्द्रप्रभो राजा सचिबान्धार्भिकोऽब्रवीत् ॥
तातस्य तावत्केनाहमनृणो भवितुं क्षमः । तथाप्येकां स्वहस्तेन ददाम्येतस्य निष्कृतिम् ॥
नीत्वा क्षिपामि गङ्गायामस्थीन्यस्य यथाविधि । गत्वा सर्वपितृभ्यश्च गयां पिण्डं ददाम्यहम् ॥

त्रां च करोभ्यापूर्वसागरम् । इत्युक्तवन्तं राजानं सत्रिणस्तं व्यजिज्ञपन् ॥ ६६
के कर्तुमेतद्राज्ञः कथंचन । नहि राज्यं बहुच्छिद्रं क्षणं तिष्ठत्यरक्षितम् ॥ ६७
तेन कार्यं ते पिछुपक्रिया । स्वधर्मपाळनादन्या तीर्थयात्रा च का तव ॥ ६८
न्धुत्वं नित्यगुप्ताः क पार्थिवाः। इति मन्निवचः श्रुत्वा राजा चन्द्रप्रभोऽब्रवीत् ॥ ६९
पित्रर्थे गन्तव्यं निश्चितं मया । द्रष्टव्यानि च तीर्थानि यावन्मे क्षमते वयः ॥ ७०
ते किं भावि शरीरे क्षणनश्वरे । राज्यं चागमनं यावद्रक्ष्यं युष्माभिरेव मे ॥ ७१
में राज्ञस्तूष्णीमासत मत्रिणः। ततः प्रयाणसंभारं सज्जीचक्रे स भूपतिः ॥ ७२
भे स्नातो हुताग्निः पूजितद्विजः । सुयुक्तं रथमास्थाय प्रयतः शान्तवेषभृत् ॥ ७३
पुत्रांश्च पौराजनपदानपि । निवर्योनिच्छतः कृच्छुादासीमान्तानुयायिनः ॥ ७४
रूढेः समं स सपुरोहितः । प्रतस्थे सचिवन्यस्तराज्यश्चन्द्रप्रभो नृपः ॥ ७५
षदिविलोकनविनोदितः । पश्यन्नानाविधान्देशान्क्रमात्प्राप च जाह्नवीम् ॥ ७६
जन्तूनां जलकलोलपक्षिभिः । त्रिदिवारोहसोपानपद्धतिं सृजतीमिव ॥ ७७
शंभोः कृतक्रीडाकचग्रहम् । बिभ्रतीं चम्बिकालीलां देवर्षिगणवन्दिताम् ॥ ७८
स्य च कृतज्ञानो यथाविधि । चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ॥ ७९
श्राद्धो रथारूढस्ततोऽपि च । प्रस्थितः क्रमशः प्राप प्रयागमृषिसंस्तुतम् ॥ ८०
धूमादिमार्गाविव समागतौ । गङ्गायमुनयोर्वाहौ भा|तः सुगतये नृणाम् ॥ ८१
तनननश्रद्धादिसक्रियः । वाराणसीं जगामाथ स चन्द्रप्रभभूपतिः ॥ ८२
पrतेति वद्न्यामिव दूरतः । बाताक्षिप्तसमुक्षितैः सुरसद्मध्वजांशुकैः ॥ ८३
युपोष्य त्रीण्यभ्यच्छथ वृषध्वजम् । भोगैर्निजोचितैस्तैस्तैः प्रययौ स गयां प्रति ॥ ८४
तमितैर्मभृगुआद्विहङ्गमैः । पदे पदे सप्रणामं स्तूयमान इवाद्विपैः ॥ ८५
कुसुमैरथैमान इवानिलैः । नानारण्यान्यतिक्रम्य पुण्यं प्राप गयाशिरः ॥ ८६
च श्रद्धे विधिवद्भरिदक्षिणम् । चन्द्रप्रभः स राजत्र धर्मारण्यमुपेयिवान् ॥ ८७
ददतः पितुः पिण्डं तदन्तरात् । समुत्तस्थुस्तमादातुं त्रयो मानुषपाणयः ॥ ८८
वैभ्रान्तः किमेतदिति पार्थिवः । कस्मिन्हते क्षिपे पिण्डमित्यपृच्छन्निजान्द्विजान् ॥ ८९
तवदेकश्चौरस्य निश्चितम् । हस्तो लोहमयः शङ्कर्यस्मिन्देवैष दृश्यते ॥ ९०
प्राणस्यायं करो धृतपवित्रकः । राज्ञः पणिस्तृतीयोऽयं साङ्गलीयः सुलक्षणः ॥ ९१
ॐ पिण्डोऽयं निक्षेप्यः किमिदं भवेत् । इत्युक्तस्तैर्द्रिजैः सोऽत्र राजा लेभे न निश्चयम् ॥ ९२
कथाश्चर्यं बेतालोंऽसस्थितस्तदा । स त्रिविक्रमसेनं तं जगाद नृपतिं पुनः॥ ९३
देयः स्यात्स पिण्ड इति वक्तु मे । भवांस्ताबस एवात्र प्राक्तनः समयश्च ते ॥ ९४
rः श्रुत्वा मुक्तमौनः स भूपतिः। तं त्रिविक्रमसेनोऽत्र धर्मज्ञः प्रत्यभाषत ॥ ९५
दातव्यः स पिण्डः क्षेत्रजो यतः । चन्द्रप्रभः स नृपतिः पुत्रस्तस्यैव नान्ययोः ॥ ९६
कस्यापि स हि पुत्रो न बुध्यते । विक्रीतो हि धनेनात्मा तामेकां तेन यामिनीम् ॥ ९७
भस्यापि संस्कारादनवर्धनैः। भवेत्स पुत्रो न स्याचेत्स्वधनं तस्य तत्कृते ॥ ९८
हि शीर्षान्ते मध्यस्थस्यैव हेम यत् । न्यस्तमासीत्तदेवास्य मूल्यं संवर्धनादिके ॥ ९९
?कप्राप्ता तन्माता यस्य येन सा। आज्ञा तज्जनने दत्ता यस्य तन्निखि धनम् ॥ १००
त्रजः पुत्रश्चौरस्यैव महीपतिः। पिण्डस्तस्यैव हस्ते च देयस्तेनेति मे मतिः ॥ १०१
             इत्युक्तवतो नृपतेस्तयांसात्स्खपदमेव वेतालः ।
             प्रययौ स च त्रिविक्रमसेनो राजा तमन्वयाद्यः ॥ १०२

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके षड्डिशस्तरः।

सप्तविंशस्तरङ्गः


( विंशो वेतालः । )


ततो गत्वा गृहीत्वांसे वेतालं शिंशपातरोः । स त्रिविक्रमसेनस्तमुञ्चचाल पुनर्द्धपः ॥ १
मौनेन प्रस्थितं तं च वेताळऽसादुवाच सः । राजन्कस्तेऽनुबन्धोऽयं गच्छ रात्रिसुखं भज ॥ २
न युक्तं तव नेतुं मां कुभिक्षोस्तस्य गोचरम् । प्रहो वा तत्र चेदस्तु कथामेक मिमां शृणु ॥ ३
अस्ति स्वरेखानुक्रान्तवर्णभेदव्यवस्थिति । नगरं चित्रकूटाख्यं बिभ्राणं सत्यनामताम् ॥ ४
तत्रामृतरसासारवर्षी प्रणयिचक्षुषाम् । चन्द्राबलोक इत्यासीद्राजा राजशिखामणिः ॥ ५
आलानं शौर्यकरिणस्त्यागस्योत्पत्तिकेतनम् । विळसवेश्म रूपस्य शशंसुर्यं विचक्षणाः ॥ ६
सतीषु सर्वसंपत्सु यन्न प्राप निजोचिताम् । भार्या सैका परं चिन्ता यूनस्तस्याभवद्धृदि ॥ ७
एकदा च तदुद्वेगविनोदाय महाटवीम् । जगामाश्रीयसहितो भृगयायै स भूपतिः ॥ ८
तत्र सूकरवृन्दानि भिन्न्बाणैर्निरन्तरैः। श्यामलाम्बररोचिष्णुस्तमांसीव रविः करैः। ॥ ९
शाययञ्शरशय्यासु सिंहान्समरदुर्मदान् । मूर्धजैर्धवटैर्भाष्मानर्जुनाधिकविक्रमः ॥ १०
विपक्षीकृत्य शरभान्पातयन्पर्वतोपमान् । दम्भोलिकर्कशप्रासपतैर्जम्भारिविक्रमः ॥ ११
रसाद्विविक्षुः स नृपो वनाभ्यन्तरमेककः । तीव्रपाष्णिप्रहारेण प्रेरयामास वाजिनम् ॥ १२
स वाजी तेन च कशाघातेनोत्तेजितो भृशम् । पाणिघातेन विषमं समं चागणयन्क्षणात् ॥ १३
वनान्तरं ततोऽनैषीद्वाताधिकजवो नृपम् । मोहितेन्द्रियवृतिं तं व्यतीत्य दशयोजनीम् ॥ १४
तत्र तस्मिन्स्थिते वाहे राजा दिओोहमेत्य सः। भ्रमवश्रान्तो ददसैंकमारात्सुविपुत्रं सरः ॥ १५
मारुतेनाभिमुख्येन नमितोन्नमितैर्मुः । इत एहीति हस्तामैः संज्ञां कुर्वंद्विवाम्बुजैः ॥ १६
तत्र गत्वा च तुरगं विपर्याणोपवार्तितम् । स्नातपीतं तरुच्छायबढं दततृणोत्करम् ॥ १७
कृत्वा स्वयं कृतस्नानः पीताम्बुर्गलितश्रमः । रम्येषु तत्प्रदेशेषु ददौ दृष्टिमितस्ततः ॥ १८
एकत्र चाशोकतरोरधस्तान्मुनिकन्यकाम् । आमुक्तपुष्पाभरणं वल्कलांशुकशोभिनीम् ॥ १९
मुग्धबद्धजटाजूटसविशेषमनोरमाम् । सखीद्वितीयामाश्चर्यरूपां राजा ददर्श सः ॥ २०
अचिन्तयञ्च पुष्पेषोः पतितः शरगोचरे । केयं स्यात्सरसि स्नातुं सावित्री किंस्विदागता ॥ २१
किं हरस्याङ्गविभ्रष्टा गौरी भूयः श्रिता तपः। अहन्यस्तंगतस्येन्दोः कान्तिः किं वा धृतव्रता ॥ २२
तदेतामुपसृत्येह शनैरुपलभे वरम् । इत्यालोच्य ययौ तस्याः कन्यायाः सोऽन्तिकं नृपः ॥ २३
सापि दृष्ट्वा तमायान्तं तद्वैपाकुलितेक्षणा । पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयत् ॥ २४
कोऽयमीदृगरण्येऽस्मिन्सिद्धो विद्याधारो नु किम् । बतास्य रूपं विश्वस्य कृतार्थीकरणं दृशोः ॥ २५
एवं वितथं पश्यन्ती तिर्यक्तं त्रपया ततः। उस्थाय सोरुस्तम्भापि गन्तुं प्रावर्ततैव सा ॥ २६
अथोपेत्य स राजा तामेवं नागरिकोऽब्रवीत् । आस्तां प्रथमदृष्टस्य दर्शनैकफलार्थिनः ॥ २७
जनस्य दूरायातस्य सुन्दरि स्वागतादिकम् । कोऽयं न्वाश्रमिणां धर्मो यदेतस्मात्पलाय्यते ॥ २८
इत्युक्ते भूभुजा तस्याः सखी तद्वद्विचक्षणा । तत्रोपवेश्य नृपतेश्चकारातिथ्यसत्क्रियाम् ॥ २९
अथ सप्रणयं राजा त स पप्रच्छ सोत्सुकः। भद्रे कः पुण्यवान्वंशस्त्वत्सख्यालंकृतोऽनया ॥ ३०
कानि श्रोत्रामृतस्यन्दीन्यस्या नामाक्षराणि च । किं चैवमनया पुष्पसुकुमारमिदं वपुः ॥ ३१
तापसोचितया वृत्या विजनेऽस्मिन्कर्यते । इति राज्ञो वचः श्रुत्वा तत्सर्वं प्रत्युवाच सा ॥ ३२
एषा महर्षेः कण्वस्य दुहिता वर्धिताश्रमे । मेनकासंभवा कन्या नाम्ना चेन्दीवरप्रभा ॥ ३३
इहास्मिन्सरसि स्नातुमागतानुज्ञया पितुः। इतोऽत्र नातिदूरेऽस्ति तस्यैतत्पितुराश्रमः ॥ ३४
इत्युक्तः स तया हृष्टो राजारुह्य तुरङ्गमम् । याचितुं तां सुतां तस्य कण्वपैराश्रमं ययौ ॥ ३५
विवेश च विनीतस्तं बहिः स्थापितवाहनः । जटावल्कलिभिः पूर्ण पादपैरिव तापसैः ॥ ३६
च तमद्राक्षीदषिभिः परिवारितम् । तेजसाहादनं कण्वमुनिं चन्द्रमिव ग्रहैः ॥ ३७

पादयोस्तं च ववन्दे सोऽपि मुनिः । कल्पितातिथ्यविश्रान्तं ज्ञानी तं क्षिप्रादभाषत ॥ ३८
घलेकैतच्छूणु यद्वच्चिम ते हितम् । जानासि यदृक्संसारे प्राणिनां मृत्युतो भयम्, ॥ ३९
रणमेवैतान्वराकान्हंसि किं मृगान् । शस्त्रं हि भीतरक्षार्थं धात्रा क्षत्रस्य निर्मितम् ॥ ४०
रक्ष धर्मेण समुन्मूलय कण्टकान् । हस्त्यश्वत्रादियोरैयाभिश्चलः साधय ॥ ४१
ज्य सुखं देहि धनं दिक्षु यशः किर । कृतान्तक्रीडितं हिंस्र मृगयाव्यसनं त्यज ॥ ४२
ध्यस्य चान्यस्य यत्र तुल्या प्रमादिता । किं तेन बह्नर्थेन पाण्डोर्धत्तं न किं श्रुतम् ॥ ४३
एवमुनर्वाक्यं श्रुत्वा समभिनन्द्य च । राजा चन्द्र।वलोकस्तमर्थज्ञः प्रत्यभाषत ॥ ४४
स्मि भगवन्कृतो मेऽनुग्रहः परः। मृगयाया निवृत्तोऽहै प्राणिनः सन्तु निर्भयाः ॥ ४५
वच स मुनिस्तुष्टोऽहममुना तव । प्राणिष्वभयदानेन तवृणीष्वेप्सितं वरम् ॥ ४६
स्तेन मुनिना कालज्ञः स नृपोऽभ्यधात् । तुष्टोऽसि चेऽसुतां देहि मह्यमिन्दीवरप्रभाम् ॥ ४७
तवते सोऽस्मै राज्ञे नातागतां मुनिः । अप्सरःसंभवां कन्यां तां दद वनुरूपिकाम् ॥ ४८
iतविधrइस्तां मुनिभायीप्रसाधिताम् । कृतानुयात्रामुद्वपैस्तापसैरा निजाश्रमात् ॥ ४९
प्रभ भार्यामादायारुह्य वाजिनम् । चन्द्रावलोकस्तरसा प्रतस्थे स ततो नृषः ॥ ५०
श्वस्य विततं दृष्ट्वा तद्दिनचेष्टितम् । रविः खिन्न इवास्ताद्रिमस्तके समुपाविशत् ॥ ५१
मृगनेत्र च क्रमादुद्रिक्तमन्मथा । ध्वान्तनीलपटच्छन्नरूपा राज्यभिसारिका ॥ ५२
काले पथि प्राप स राजाश्वरथपादपम् । सज्जनाशयसुस्वच्छवापीजलतटस्थितम् ॥ ५३
अङ्गघसंछन्नशाद्वलश्यामलस्थलम् । दृष्ट्वा च ते वसामीह रात्रिभित्यकरोद्धृदि ॥ ५४
tतीर्य तुरगाद्वा तस्मै तृणोदकम् । विश्रम्य पुलिने वाघ्या उपयुक्ताम्बुमरुतः ॥ ५५
वैकया सार्ध तया तस्य तरोस्तले । प्रियया पुष्पशय्यायां संविवेश स भूपतिः ॥ ५६
च समाक्रम्य तिमिरांशुकहारिणा । सरागमाननं प्राच्याखुचुन्जे शशलक्ष्मणा ॥ ५७
धन्द्रकिरणैः समाश्लिष्य प्रसारिताः । वीतमानवकाशाश्चाशेषा वितमसो दिशः ॥ ५८
परे तागुल्मविवरप्रसृतैः करैः । ऐन्दवै रत्नदीपाभैस्तरुमूले विभासिते ॥ ५९
जर सिषेवे तामाश्लिष्येन्दीवरप्रभाम् । नवसंगम सरकण्ठसरसं सुरतोत्सवम् ॥ ६०
याम शनैर्नाबीं तस्यास्त्रिपामिव । अखण्डयच्च दशनैर्मुग्धभावमिवाधरम् ॥ ६१
मास कुचयोर्यावनद्विपकुम्भयोः । करजक्षतसद्वननवनक्षत्रमालिकाम् ॥ ६२
हपोळ् नयने मुहुः परिचुचुम्ब च । लावण्यामृतनिःष्यन्दमापिबन्निव सर्वतः ॥ ६३
नधुवनक्रीडासुखेन स तया सह । निनाय कान्तया तत्र राजा क्षणमिव क्षपाम् ॥ ६४
मुक्झयनः सांध्यस्थानन्तरं विधेः । स्वसैन्यावाप्तये यातुमुन्मुखोऽभूद्वधूसखः ॥ ६५
नक्तं छप्ताब्जखण्डशोभं निशापतिम् । भियेवास्ताद्रिकुहरप्रलीनं ध्धस्ततेजसम् ॥ ६६
म इव क्रोधादाताम्रतररोचिषि । प्रसारितकरोक्षिप्तमण्डलाने विवस्वति ॥ ६७
द जगमात्र विद्युत्पिङ्गशिरोरुहः। कज्जळश्यामलः कामेघाभो ब्रह्मराक्षसः ॥ ६८
लकुलोत्तंसः केशयज्ञोपवीतधृत् । खादन्नरशिरोमांसं कपालेन पिबन्नसृक् ॥ ६९
हासं विमुच्योषं मुखेनानिं वमन्क्रुधा । दंष्ट्राकरालो राजानं भर्सयन्निजगाद तम् ॥ ७०
वालामुखं नाम विद्धि मां ब्रह्मराक्षसम् । निवासश्चैव मेऽश्वत्थो देवैरपि न लङ्धते ॥ ७१
त्वय समाक्रम्य परिभुक्तः स्त्रिया सह । रात्रिचर्यागतस्याद्य तद्भुङ्क्ष्वाविनयात्फलम् ॥ ७२
ते दुराचार कामोपहतचेतसः। उत्पाट्य हृद्यं भोक्ष्ये पास्याम्येव च शोणितम् ॥ ७३
चैव क्षश्च घोरं तमवध्यमवेक्ष्य च । त्रस्ताङ्गनः सविनयं भयात्प्रत्यब्रवीनृपः ॥ ७४
प्रतापराधं यन्मया ते तत्क्षमस्व मे । तवहमश्रमे ह्यस्मिन्नतिथिः शरणाश्रितः ॥ ७५



योग्य अभ्यासः

दास्यामि चेप्सितं तुभ्यमानीय पुरुषं पशुम् । येन ते भविता तृप्तिस्तस्रसीद छैधं त्यज ॥
इति राज्ञो वचः श्रुत्वा शान्तः स ब्रह्मराक्षसः । अस्तु को दोष इत्यन्तविचिन्त्यैवमभाषत ॥
यः सप्तवर्षदेश्योऽपि महासत्त्वो विवेकवान् । त्वदर्थे स्वेच्छयात्मानं दद्याद्धाह्मणपुत्रकः ॥
हन्यमानं च यं माता हस्तयोः पादयोः पिता । अवष्टभ्यातिसुदृढं संनिवेश्य महीतले ॥
तादृशं पुरुषं मह्ममुपहारीकरोषि चेत् । स्वयं खङ्गप्रहारेण हत्वा सप्तदिनान्तरे ॥
तन्ते क्षमिष्ये न्यक्कारमन्यथा तु महीपते । सद्यो विनाशयिष्यामि त्वामहं सपरिच्छदम् ॥
श्रुत्वैतत्स भयाद्राजा प्रतिपेदे तथेति तत् । तिरोबभूव च ब्रह्मराक्षसः सोऽपि तत्क्षणम् ॥
अथ चन्द्रावलोकोऽसौ राजा सेन्दीवरप्रभः । हयारूढस्ततः प्रायात्सैन्यं चिन्वन्सुदुर्मनाः ॥
अहो अहं मृगयया मदनेन च मोहितः । गतः पाण्डुरिवाकाण्डे विनाशं बत बालिशः ॥
प्राप्यते ह्यपहारोऽस्य राक्षसस्तादृशः कुतः । तन्निजं नगरं तावद्यामि पश्यमि भावि झिम् ॥
इति ध्यायन्स च प्राप स्वसैन्यं चिन्वदागतम् । तद्युक्तश्च सदारः स्वं चित्रकूटमगात्पुरम् ॥
तत्र तस्योचितां भार्याप्राप्तिं वीक्ष्य कृतोत्सवे । राष्ट्रेऽन्तर्गतदुःखस्य दिनशेषो जगाम सः ॥
द्वितीयेऽह्नि रहः सर्वं स्ववृत्तान्तं शशंस सः । मञ्जिभ्यस्तेषु चैकस्तं सी सुमतिरब्रवीत् ॥
विषादो देव ते मा भूदुपहरं हि तादृशम् । आनेष्याम्यहमन्विष्य बह्वाश्चर्या हि मेदिनी ॥
एवमाश्वास्य राजानं स सौवर्णामकारयत् । मन्त्री सप्ताब्ददेशीयबालकप्रतिमां द्रुतम् ॥
रत्नैरलंकृतां तां च कृत्वा कर्णीरथार्पिताम् । भ्रामयामास नगरग्रामघोषेष्वितस्ततः ॥
यः सप्तवर्षदेशीयः स्वेच्छया विप्रपुत्रकः। ददाति सर्वसत्त्वार्थमात्मानं ब्रह्मरक्षसे ॥
उपहाराय सत्वस्थो मातापित्रोरनुज्ञया । हन्यमानश्च यस्ताभ्यां हस्तपादे प्रमृष्यत ॥
तस्मै प्रामशतोपेतां हेमरत्नमयीमिमाम् । ददाति प्रतिमां राजा पित्रोरुपचिकीर्षवे ॥
= इति च भ्राम्यमाणायास्तस्याः प्रतिकृतेः शिशोः । पटहोद्धोषणां मत्री सोऽग्रेऽजस्रमदापयत् ॥
तावच्छुत्वा तदेकस्मिन्नग्रहारे द्विजार्भकः । कोऽपि सप्ताब्ददेशयिोऽप्यतिधीरोऽद्भुताकृतिः ॥
पूर्वाभ्यासेन बाल्येऽपि सदा परहिते रतः । प्रजापुण्यपरीपाक इव साकारतां गतः ॥
उवाचोद्धोषकानेत्य युष्मदर्थे ददाम्यहम् । आत्मानं पितरौ गत्वा बोधयित्वाभ्युपैमि च ॥
इत्यूचिवांस्तान्मुवितान्स बालोऽनुमतश्च तैः। गत्वा गृहं जगाद स्वै पितरौ रचिताञ्जलिः ॥
ददामि सर्वसत्त्वार्थं देहमेतं विनश्वरम् । तन्मामभ्यनुजानीतं हतां चापदमात्मनः ॥
आत्मप्रतिकृतिं तां गृहीत्वा वितरामि वाम् । हेमरनमयीं राज्ञा दत्तां ग्रामशतान्विताम् ॥
एवं मे युष्मद्बृण्यं परार्थश्चैव सिद्ध्यति । युवां च ध्वस्तदारिद्धौ बहून्पुत्रानवाप्स्यथः ॥
इत्युक्तवन्तं सहसा पितरौ तौ तमूचतुः । किमेतद्भाषसे पुत्र वातेन क्षुभितोऽसि किम् ॥
किं वा ग्रहगृहीतोऽसि प्रलपस्यन्यथा कथम् । को ह्यथैषीतयेत्पुत्रं देहं दद्याच्च कः शिशुः ॥
एतत्पित्रोर्वचः श्रुत्वा बालः पुनरुवाच सः । न बुद्धिमोहजाल्पामि शृणुतं मेऽर्थवद्वचः ॥
अवाच्याशुचिसंपूर्णमुत्पत्यैव जुगुप्सितम् । दुःखक्षेत्रं विनाश्येब शरीरमचिरादिदम् ॥
तदेतेनात्यसारेण सुकृतं यदुपार्यते । तदेव सारं संसारे कृतबुद्धिभिरुच्यते ॥
सर्वभूतोपकाराच्च किमन्यत्सुकृतं परम् । तत्रापि पित्रोर्भक्तिश्चेकि देहदृश्यते फलम् ॥
इत्यादिवाक्यैः स शिशुः शोचन्तौ दृढनिश्चयः । तावङ्गीकारयामास पितरौ स्वमनीषितम् ॥
गत्वा च राजभृत्येभ्यः प्रतिमां तां हिरण्मयीम् । आनीय प्रददौ ताभ्यां सग्रामशतशसनाम् ॥
ततः क्रुखात्रतो राजभृत्यांस्तानेव स द्रुतम् । पितृभ्यामन्वितः प्रायाचित्रकूटं नृपान्तिकम् ॥
तत्र चन्द्रावलोकस्तं वीक्ष्णखण्डिततेजसम् । रक्षारत्नमिव प्राप्तं बालं राजा ननन्द सः ॥
आरोप्य गजपृष्ठं च रचितस्रग्विलेपनम् । निनाय तं सपितृकं केतनं ब्रह्मरक्षसः ॥
तत्र मण्डलमालिख्य तस्याश्वत्थस्य पार्श्वतः । विहितोचितपूजेन हुते वह्नौ पुरोधसा ॥

विर्बभूव मुक्ताट्टहासः सोऽध्ययनं पठन् । घूर्णन्रक्तासवक्षीवो नृम्भमाणो मुहुः श्वसन ॥ ११५
लनेत्रो दिशः कुर्वन्देहच्छायान्धकारिताः । ज्वालामुखो महारौद्रदर्शनो ब्रह्मराक्षसः ॥ ११६
आश्चन्द्रावलोकस्तं दृष्ट्वा प्रह्वोऽब्रवीन्नपः । नरोपहारो भगवन्नानीतः स मया तव ॥ ११७
समो दिवसश्चद्य प्रतिज्ञातस्य सोऽस्य ते । तत्प्रसीद गृहाणैतमुपहरं यथाविधि ॥ ११८
ते राज्ञथितो विप्रकुमारं ब्रह्मराक्षसः स तमालोकयामास जिह्वया सृक्किणी लिहा ॥ ११९
ईक्षणं स महासत्त्वो बालो हृष्यन्नचिन्तयत् । स्वदेहदानेनानेन सुकृतं यन्मयाजितम् ॥ १२०
न सा भून्मम स्वर्गो मोक्षे वा निरुपक्रियः। भूयातु से परार्थाय देहो जन्मनि जन्मनि ॥ १२१
ति संकल्पयत्येव' तस्मिन्नापूर्यत क्षणात् । विमानैः सुरसंघानां पुष्पवृष्टिमुचां नभः ॥ १२२
rथाग्रे प्रापितं तस्य बालं तं ब्रह्मरक्षसः । माता जग्राह करयोः पिता चरणयोस्तथा ॥ १२३
तो यावत्तमाकृष्टखङ्गो राजा जिघांसति । तावज्जहास स शिशुस्तथा सर्वेऽत्र ते यथा ॥ १२४
ब्रह्मराक्षसास्यक्त्वा स्वं स्वं कर्म सविस्मयाः। रचिताञ्जलयः प्रह्वास्तन्मुखप्रेक्षिणोऽभवन ॥ १२५
ति व्याख्याय वेतालो विचित्रसरसां कथाम् । तं त्रिविक्रमसेनं स निजगाद नृपं पुनः ॥ १२६
हि राजन्को हेतुर्यत्तेन हसितं तदा । बालेनैतादृशेऽन्यस्मिन्प्राणान्तसमयेऽयहो ॥ १२७
हौतुकं च महन्मेऽत्र तदेतच्चेन्न वक्ष्यसि । जानानोऽपि ततो मूर्धा शतधा ते स्फुटिष्यति ॥ १२८
इसि वेतालतः श्रुत्वा स राजा प्रत्युवाच । ऋt योऽभूदभिप्रायो तस्य शिशोस्तदा ॥ १२९
तम्हासे ।
भो नाम दुर्बलो जन्तुः स भये प्रत्युपस्थिते । क्रन्दति प्राणहेतोः स्वं पितरं मातरं तथा ॥ १३०
व्यपाये च राजानमातंत्रणाय निर्मितम् । तदलाभेऽपि यद्यत्र यथासंभवि दैवतम् ॥ १३१
तस्य त्वेकस्थमप्येतत्सर्वं संजातमन्यथा । पितृभ्यां हस्तपादं हि रुद्धे तस्यार्थतृष्णया ॥ १३२
राजा च त्रातुमात्मानं स्वयं त हन्तुमुद्यतः । दैवतं तत्र यद्द्रक्षस्तत्तस्य भक्षकम् ॥ १३३
अध्रुवस्यान्तविरसस्याधिव्याधिक्षतस्य च । देहस्यार्थं विमूढानां तेपामीदृग्विडम्बना ॥ १३४
महेन्द्रविष्णुरुद्राद्या यत्रावश्यं विनाशिनः । तत्रैषमीदशी कापि शरीरस्थैर्यवसना ॥ १३५
एतत्तन्मोहवैचित्र्यं दृष्ट्वा मत्वा च वाञ्छितम । सिद्धमाश्चर्यहर्षाभ्यां स जहस द्विजार्भकः ॥ १३६
            इत्युक्त्वा विरतस्य तस्य नृपतेरंसारस भूयोऽपि त
            द्वैतालो झगिति स्वकं पदमगादन्तर्हितो मायया ।
            राजा सोऽप्यविकल्पमेव पुनरष्यन्वर्ययौ तं जवा
            दक्षोभ्यं हृद्यं बतेह महतामम्भोनिधीनामिव ॥ १३७

इति महाकविश्रीसोमदेवभट्ठविरचिते कथासरित्सागरे शशाङ्कवतीलम्बी राप्तविंशस्लर


_____


अष्टाविंशस्तरङ्गः


( एकविंशो वेतालः।


अथ गत्वा पुनः प्राप्य शिंशपातस्ततोऽप्रहीत् । स त्रिविक्रमसेनोऽसे वेतारं तं नराधिपः ॥ १
आगच्छन्तं च तं भूयः स वेतालोऽब्रवीन्नृपम् । राजमुद्राढकंप 20वेकां वळिस ते कथाम ॥ २
अस्ति शक्रपुरीवान्या धात्रा सुकृतिनां क्रुते । दिवध्युतानां विहिता बिश(लाख्या पुरी भुव ॥ ३
तस्यां बभूव नृपतिः पझनाभ इति श्रुतः । सच्चक्रनन्दकः श्रीमानाक्रन्तबलिराजकः ॥ ४
तस्मिन्पृथ्वीपतौ तस्यां नगर्यां सुमहाणि । अर्थदत्ताभिधानोऽभूद्धनैर्विजितवित्तपः ॥ ५
तस्यैका च सुतानङ्गमञ्जरीत्युदपद्यत । स्वःसुन्दरीप्रतिकृतिी त्रि धव दर्शिता ॥ ६
दन्ता च तेन वणिजा वणिग्वरसुताय सा । मणिवमभिधनाय तम्रलिप्तीनिवासिने ॥ ७
एकापत्यतया चातिबत्सलः स न तां वणिक् । भर्तुयुक्तां सुतां गेह।तत्याजानङ्गमञ्जरीम ॥ ८
तस्याश्चानङ्गमञ्जर्याः पतिर्दूयो बभूव सः । मणिवर्मा सरोगस्य कटुतिक्तमिवौषधम ॥ ९

पत्युस्तु सास्य सुमुखी जीवितदप्यभूत्प्रिया । धनद्भिः कृपणस्येव छुच्छासुचिरसंचिता ॥
एकदा चान्तिकं पित्रोस्ताम्रलिप्त निजं गृहम् । उत्कण्ठादिनिमित्तेन मणिवर्मा जगाम सः ॥
ततो दिनेषु यातेषु तीक्ष्णसूर्याद्यसायकैः। प्रोषितानां निरुद्धाध्वा घर्मकाल इहाभ्यगात् ॥
वसन्तविरहादुष्णा निःश्वासाः ककुभामिव । मल्लिकापाटलामोदमेदुरा मरुतो वसुः ॥
उत्पेतुः पवनोदूता गगने रेणुराजथः । दूव्यो घनागमायेव प्रहितास्तप्तया भुवा ॥
आकाङ्किततरुच्छायाः कठोरातपतापिताः। पथिका इव यान्ति स्म चिरेण दिवसा अपि ॥
चन्द्रांशुपाण्डुरुचयो गाढाश्लेषसुखप्रदम् । विना हेमन्तमगमन्नतिदुर्बलतां निशः ॥
तत्कारुं चन्दनालेपधवलाा सा वणिक्सुता । संबीततनुकौशेयशोभितानङ्गमञ्जरी ॥
दर्श स्खगुहोलुङ्गवातायनगतैकद । आप्तसख्या युता भव्यं युवानं विप्रपुत्रकम् ॥
संचरन्तं रतिप्राप्यै नवोत्पन्नमिव स्मरम् । कमलाकरनामानं पुत्रं राजपुरोधसः ॥
सोऽपीन्दोरिव मूर्ति तां कान्तां दृष्टोपरिस्थिताम् । कुमुदाकरतां भेजे सानन्दः कमलाकरः ॥
तयोरभूदमूल्यं तन्मनःसंवननं तदा। स्मरगुर्वाज्ञया यूनोरन्योन्यस्यावलोकनम् ॥
उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा । रजोभिभूतौ जह्राते मन्मथाबेगवात्यया ॥
दृष्ट च मदनाविष्टः सख्या स कमलाकरः। सहस्थितेन नीतोऽभूत्कथंचिद्वनं निजम् ॥
सापि तं नामतोऽन्विष्य विवशानङ्गमञ्जरी । तया स्वया समं सख्या प्राविशद्वासकं शनैः ॥
तत्र संचिन्तयन्ती च कान्तं कामज्वरातुरा । नापश्यन्नाशृणोर्सिकाचिकुठन्ती शयनीयके ॥
गतेष्वहःसु द्वित्रेषु सत्रपा सभया च सा । असह विरहोन्मादं विसोढं कृशपाण्डुरा ॥
दुष्प्रापप्रियसंयोगनिरास्था नक्तमेकदा। गवाक्षप्रेरितकरेणाकृष्टैव हिमांशुना ॥
सुते परिजने स्वैरं निर्गत्य मरणोन्मुखी । जगाम स्वगृहोद्यानवापीं तरुलतावृताम् ॥
तत्र पित्रा कृतोदारप्रतिष्ठां कुळदेवताम् । उपेत्य चण्डिकां देवीं नत्वा स्तुवा व्यजिज्ञपत् ॥
अस्मिजन्मनि चेद्भर्ता न मया कमलाकरः । प्राप्तस्तद्देवि भूयान्मे सोऽन्यस्मिन्नपि जन्मनि ॥
इत्युक्त्वा पुरतस्तस्या देव्याः साशोकपादपे । पाशं विरचयामास स्वोत्तरीयेण रागिणी ॥
सावदाप्ता सखी तस्याः सा प्रबुध्यात्र वसके । तामदृष्ट्वा तदुद्यानं दैवादागाद्विचिन्वती ॥
तत्र दृष्टा च तां पाशमर्षयन्तीं तथा गले । मामेत्युक्खा प्रधाव्यैव पाशं तस्यास्तमच्छिनत् ॥
सापि तां वीक्ष्य संप्राप्तां कृत्तपाशां निजां सखीम्। अनङ्गमञ्जरी भूमौ पपातधिकदुःखिता ॥
आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणात् । दुःखहेतुं समाख्याय पुनरेतामभाषत ॥
सखि मालतिके तन्मे दुर्लभे प्रियसंगमे । गुर्वादिपरतत्राया न सुखं मरणात्परम् ॥
इति ब्रुवाणैवानङ्गशराग्निज्वलिता भृशम् । सानङ्गम जरी मोहं ययौ नैराश्यनिःसहा ॥
कष्टं स्मराज्ञा दुर्घड्या यया नीता दशामिमाम् । अन्याविनीतवनिताहसिनीयं सखी मम ॥
इत्यादि विलपन्तीं च तां सा मालतिका सखी । शनैराश्वासयामास शीत(म्युपवनादिभिः ॥
तापोपशान्तये चास्याश्चकार नलिनीदलैः । शय्यां ददौ च हृदये हारं तुहिनशीतलम् ॥
ततः साश्रुरुवाचैतां सखीं सानङ्गमञ्जरी । सखि हारादिभिर्नायं दाहोऽन्तर्मम शाम्यति ॥
येन प्रशाम्यति पुनः स्वबुद्धयैव विधत्स्व तत् । मां संयोजय कान्तेन जीवितं मे यदीच्छसि ॥
एवमुक्तवतीं तां सा स्नेहन्मालतिकात्रवीत् । सखि भूयिष्ठयाताद्य रात्रिः प्रातरहं पुनः॥
इहैव कृतसंकेतमानेष्यामि प्रियं तव । तदालम्ब्य धृतिं तावन्निजं प्रविश मन्दिरम् ॥
इत्युक्तवत्यै संतुष्य तस्यै सानङ्गमञ्जरी । हारं स्वकण्ठादाकृष्य प्रददौ पारितोषिकम् ॥
गच्छाधुनैव स्वगृहं प्रातः सिज्यै ततो व्रज । इति चैतां सखीं प्रेष्य सा विवेश स्ववासकम् ॥
प्रातश्च सा माळतिका केनाप्यनुपलक्षित। तत्सखी तस्य कमलाकरस्य भवनं ययौ ॥
चिन्वती तत्र चोद्याने तरुमूले ददर्श तम् । चन्दनाद्रुम्बुरुहिणीपत्रशय्याविवर्तनम् ॥

स्यधारिणैकेन कीदलमारुतैः। आश्वास्यमानं सुहृद् दह्यमानं स्मरन्निन ॥ ४९
या विनेयमस्य स्यात्कामावस्थेदृशीति सा । विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयम् ॥५०
बच्च सुहृदा तेन स ऊचे कमलाकरः । क्षणमेकमिहोद्याने दत्त्वा दृष्टिं मनोरमे ॥ ५१
नोदय मनो मित्र मात्र बिक्ळ्पतामगाः । तच्छुत्वा तं स्वसुहृदं विप्रपुत्रो जगाद सः ॥ ५२
ममानङ्गमजर्या वणिक्पुड्या तया हृतम् । विनोदयामि तदिदं कुतः शूभ्याशयो मनः ॥ ५३
रेण शन्यहृदयो बाणतूणीकृतो ह्यहम् । तत्प्राप्स्यामि मनश्वरीं तां यथा कुरु मे तथा ॥ ५४
युक्ते विप्रपुत्रेण तेनात्मानं प्रदर्थं सा । हृष्टा मालतिकाभ्येत्य तमुवाचास्तसंशया ॥ ५५
वास्म्यनङ्गमञ्जर्या सुभग प्रहितान्तिकम् । संदेशं चाहमेवैषा विस्पष्टार्थं ब्रवीमि ते ॥ ५६
प्र कः शिष्टधर्मो यत्प्रविश्य हृदयं हठात् । मनो मुषित्वा मुग्धया गम्यते स्थगितात्मना ॥ ५७
वत्रं च यद्वामदृशा तुभ्यमेव तयाधुना । मनोहराय देहोऽपि दातुं प्राणैः सहेष्यते ॥ ५८
नःश्वासान्सा हि संतप्तान्विमुञ्चति दिवानिशम् । ज्वलतो हृदि कंदर्पवद्वेधूमोद्मानिव ॥ ५९
पतन्ति मुहुश्चास्याः साजना बाष्पबिन्दवः । वहनास्भोजसौगन्ध्यलुब्धा मधुकरा इव ॥ ६०
द्यदीच्छसि तद्वच्मि शिवं वामुभयोरहम् । इत्युक्तो मालतिफया सोऽब्रवीत्कमलाकरः ॥ ६१
यद्वै भयं करोत्येषा वाक्तयाश्वासयत्यपि । वदन्ती विधुरावस्थ बद्धभवां च मे प्रियाम् ॥ ६२
(देका गतिरत्र त्वं यथा वेत्सि तथा कुरु । इत्युक्तवाक्ये कमलाकरे मालतिकात्रवीम् ॥ ६३
मनङ्गमञ्जरीमद्य गुप्तं तां प्रापयाम्यहम्। नक्तं स्वभवनोद्यानं त्वं तिष्ठंस्तत्र बाह्यतः ॥ ६४
ततः प्रवेशयिष्यामि त्वामत्रान्तः स्वयुक्तितः । एवं यथेष्टो युवयोर्भविष्यति समागमः ॥ ६५
इत्युक्त्वानन्द्य तं विप्रपुत्रं मालतिका ततः । गत्वा कृतार्था सनङ्गमञ्जरीमभ्यनन्दयत् ॥ ६६
अथाह सह यातेऽर्के कापि संध्यनुरागिणि । ऐन्द्या दिशेन्दुतिलकेनानने सुप्रसाधिते ॥ ६७
यक्तपद्मका प्राप्त श्रीर्मयेतीव हर्षतः। हखत्युक्लवने विशदे कुमुदाकरे ॥ ६८
कृतप्रसाधनः सक्तः स्वैरं स कमलाकरः । कामी कान्तागृहोद्यानद्वारबाह्यमुपागमत् ॥ ६९
तावच्च सा मालतिक तां युक्त्यानङ्गमञ्जरीम् । आनिनाय तदुद्यानं कृच्छङ्काद् मितघासराम् ॥ ७०
उपवेश्य च तां मध्ये गुल्मफे चूतशाखिनाम् । प्रावेशयत्तं निर्गत्य तत्रैव कमलाकरम् ॥ ७१
स च प्रविश्य पत्रौघघनपादपमध्यगाम् । तमध्वग इव च्छायां दर्शानङ्गमञ्जरीम् ॥ ७२
उपैति यावच्च स तां तावदृष्ट्वा प्रधाव्य सा । कामवेगहतेर्वा डा कण्ठे तं सहसाब्रवीत् ॥ ७३
क यासि लब्धोऽसि ममेत्यलपन्ती च तत्क्षणम् ।सातिहर्षभरस्तब्धनिःश्वसा पच्यतामगात् ॥ ७४
पपत च महीपृष्ठे वातरुग्णा लतेव सा । विचित्रो बत कामस्य विपाकविषमः क्रमः ॥ ७५
तदृष्ट्याशनिपातोत्रं सद्यः स कमलाकरः । ह ह किमेतदित्युक्त्वा मूछितो न्यपतद्भुवि ॥ ७६
लब्धसंज्ञः क्षणेनाथ तामझ|रोपितां प्रियाम् । आलिङ्गन्परिचुम्वंश्च तत्तच्च विलपन्बहु ॥ ७७
तथा दुःखातिभारेण स प्रसह्य निपीडितः । यथा तस्य टसत्कृत्य क्षणाद्धृदयमस्फुटत् ॥ ७८
अथ तौ मालतिकया शोच्यमानावुभावपि । दृष्ट्वा प्राप्तक्षयौ शोकादिव क्षीणाभिवरक्षपा ॥ ७९
प्रतरुद्यानपालेभ्यो ज्ञत्व बन्धुजनस्तयोः । तत्राययै त्रपाश्वर्यदुःखमोहाकुलीकृतः ॥ ८०
आसीत्कर्तव्यतढश्चिरं खेदवङ्मुखः । कgः कुलखलीकारहेतवो बत कुस्त्रियः ॥ ८१
तावच्च तम्रलिप्तः स तस्याः पतिरगमत् । सोत्कण्ठोऽनङ्गमञ्जर्या मणिवर्मा पितुभृत् ॥ ८२
स श्वशुरं गृहं प्राप्य यथातत्वमवेत्य तत् । बाष्पान्धलोचनो ध्यायंस्तदेवोद्यानमाययौ ॥ ८३
तत्र भार्यां गतासुं तां दृष्टान्यसहितमपि । शोकाग्निज्वलितो रागी सद्यः सोऽपि जवसून् ॥ ८४
ततः क्रन्दति तत्रस्थे जने कोलाहलाकुलः । आययुशंसवृत्तान्तः पराः सर्वेऽत्र विम्मित ॥ ८५
अथात्रानङ्गमञ्जर्या पित्रा पूर्वावतारिता । दैवी संनिहिता चण्डी विज्ञप्तान्निजैर्गणैः ॥ ८६
वदाकाप्रतिष्ठाश्चदर्थतः सदैष ते। भक्तो वणिक्तदस्यास्मिन्दु:खे देवि दयां कुरु ॥ ८७

एतद्रणेभ्यः श्रुत्वा सा शरण्या शंकरप्रिया । शान्तानङ्गस्त्रयोऽप्येते जीवन्त्विति समादिशत् ॥
अथ सर्वेऽपि ते सुप्तप्रतिबुद्धा इव क्षणात् । तत्प्रसादात्समुत्तस्थुर्जीवन्तो वीतमन्मथाः ॥
ततो दृष्ट्वा तदाश्चर्यं नतमुखः कमकरःसानन्दे सकले जने । छज़ प्रायात्स्वगृहं ॥
अर्थदत्तोऽपि तां हीतामादायानङ्गमञ्जरीम् । सुतां स्वभर्तुसहितां ययौ बद्धोत्सवो गृहान् ॥
               इति कथयित्वा तस्यां रात्रैौ मनें कथां स वेतालः ।
               निजगाद तं त्रिविक्रमसेनं क्षोणीपतिं भूयः ॥
               राजन्कस्य वदैतेष्वधिको मोहोऽनुरागमूढेषु ।
               सोऽत्र च पूर्वोक्तस्ते शापो जानन्न चेद्वदसि ॥
               इत्येतद्रेतालाच्छुत्वा स प्रत्युवाच तं नृपतिः ।
               एतेषु रागमूढः प्रतिभाति ममाधिकः स मणिवर्मा ॥
               इतरौ हि तावुभावपि कालक्रमपकमन्मथाबथौ ।
               अन्योन्यसानुरागौ यदि जीवितमुज्झतः स्म तद्भवतु ॥
               मणिवर्मा त्वतिमूढो यो भार्यामन्यपुरुषसक्तमृताम् ।
               दृष्ट्वा कोपकाळे प्रत्युत रक्तः शुचामुचमणान् ॥
               इति गदितवतः स तस्य राज्ञो बत वेतालपतिः पुनर्जगाम ।
               निजमेव पदं तदंसपीठादथ राजापि तमन्वगात्स भूयः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्यकेऽष्टाविंशस्तरङ्गः


_____


एकोनत्रिंशस्तरः ।


( द्वाविंशो वेतालः।)


ततो राजा पुनर्गत्वा वेतालं शिंशपाग्रतः । स त्रिविक्रमसेनस्तं प्राप्यांसारोपितं व्यधात् ॥
आयान्तं तं च राजानं स वेतालोऽब्रवीत्पथि । राजन्साधुः सुसत्वस्त्वं तव पूर्वी कथां श्रुणु ॥
बभूव पूवे कुसुमपुराख्यनगरेश्वरः। पृथ्वीतलेऽस्मिन्धरणीवराहो नाम भूपतिः ॥
तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थळाभिधः । अग्रहारोऽभवत्तत्र विष्णुस्वामीत्यभूद्विजः ॥
तस्यानुरूपा भार्याभूद्यथा स्वाहा हविभुजः । तस्यां च तस्य चत्वारः क्रमादुपेदिरे सुताः ॥
अधीतवेदपूतक्रान्तशैशवेषु च तेषु सः । विष्णुस्वामी दिवं प्रायन्नर्ययानुगतस्तया ॥
ततस्ते तत्र तत्पुत्राः सर्वेऽप्यानाथ्यदुःस्थिताः । गोत्रजैर्हतसर्वस्वा मन्त्रयांचक्रिरे मिथः ॥
नास्तीह गतिरस्माकं तद्रजामो वयं न किम् । इतो मातामहगृहं ग्रामं यज्ञस्थलाभिधम् ॥
एतदेव विनिश्चित्य प्रस्थिता भैक्ष्यभोजनाः । मातामहगृहं प्रापुस्तेऽथ तद्वहुभिर्दिनैः ॥
तत्र मातामहाभावान्मातुलैर्दत्तसंश्रयाः । भुजानास्तङ्हे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥
कालक्रमच तेषां ते मातुळानामकिंचनाः। अवज्ञापात्रतां जग्मुभंजनाच्छादनादिषु ॥
ततः स्वजनसंस्फूर्जद्वमानहतात्मनाम् । तेषां रहः सचिन्तानां ज्येष्ठो भ्रातात्रवीदिदम् ॥
भो भ्रातरः किं क्रियते सर्वमाचेष्टते विधिः । न शक्यं पुरुषस्येह कचित्किचित्कदाचन ॥
अहं युद्वेगतो भ्राम्यन्प्राप्तोऽद्य पितृकानने । विपन्नस्थितमद्राक्षी त्रस्ताङ्ग पुरुषं भुवि ॥
अचिन्तयं च दृष्ट्वा तमहं तां स्पृहयन्गतिम् । धन्योऽयमेवं विश्रान्तो दुःखभारं विमुच्य यः ॥
इति संचिन्त्य तत्कालं कृत्वा मरणनिश्चयम् । वृक्षाप्रसङ्गिना पाशेनास्मानमुदलस्वयम् ॥
यावच मे विसंज्ञस्य तदानिर्यान्ति नासवः । तावच्छुटितपाशोऽत्र पतितोऽस्मि महीतले ॥
लब्धसंज्ञश्च केनापि पुंसा क्षिप्रास्कृपालुना । आश्वास्यमानमात्मानमपश्यं पटमारुतैः ॥
सखे कथय विद्वानप्येवं कं प्रति खिद्यसे । सुखं हि सुकृतादुःखं दुष्कृतादेति नान्यतः ॥
दुःस्रायदि तवोद्वेगः सुकृतं तत्समाचर । कथं तु नरकं दुःखमात्मत्यागेन वाञ्छसि ॥

युक्त्वा मां समश्वस्य स च कापि गतः पुमान् । अहं चेहगतस्यक्त्वा तादृशं मरणोद्यमम ॥ २१
एवं नेच्छति विधौ न मर्तुमपि लभ्यते । इदानीं च तरुं तीर्थं तपसा दाहयाम्यहम् ॥ २२
स निर्धनतादुःखभागी न स्यामहं पुनः । इत्युक्तवन्तं ज्येष्ठं तं कनिष्ठ भ्रातरोऽब्रुवन् ॥ २३
थैर्विना कथं प्राज्ञोऽण्यार्य दुःखेन बाध्यसे । किं न वेत्सि यदर्थानां शरदभ्रचला गतिः ॥ २४
हृत्य रक्ष्यमाणापि यत्नेनान्तविरागिणी । असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ २५
उद्योगेन स गुणः कोऽत्युपाय मनस्विना । आनीयन्ते हठाद्वळु। येनार्थहरिणा मुहुः ॥ २६
युक्तो भ्रातृभिधैर्य क्षणाज्ज्येष्ठोऽवलम्ब्य सः। उवाच को गुणस्ताहगर्जनीयो भवेदिति ॥ २७
हो विचिन्त्य सर्वे ते वदन्ति स्म परस्परम् । विचित्य पृथ्वीं विज्ञानं किचिच्छिक्षामहे वयम् ॥२८
श्विभ्यैतच्च संकेतस्थानमुक्त्वा समागमे । एकैकशस्ते चत्वारश्चतस्रः प्रययुर्दिशः ॥ २९
ति काले च मिलितास्ते संकेतनिकेतने । किं केन शिक्षितमिति भ्रातरोऽन्योन्यमब्रुवन् ॥ ३०
थामैकोऽब्रवीदीदृग्विज्ञानं शिक्षितं मय। येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित् ॥ ३१
त्पादयाम्यहं तस्मिन्मांसं तदुचितं क्षणात् । एतत्तस्य वचः श्रुत्वा द्वितीयस्ते ध्वभाषत ॥ ३२
हं तत्रैव' संजातमांसे ऽस्थिशकले किल । जाने जनयितुं लोमत्वचं तस्माणिसंभवि ॥ ३३
तस्तृतीयोऽप्यवज्जने तत्रैव चास्ॐयम् । तदप्राण्यचयवान्स्रष्टुं जालत्वङ्मांसलोमनि ॥ ३४
तुर्थश्च ततोऽवादीदुत्पन्नावयवाकृतिम् । तमेव प्राणिनं प्राणैर्युक्तं कर्तुमवैम्यहम् ॥ ३५
एवमुक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते । चत्वारोऽप्यस्थिखण्डाय प्रययुभ्रतरोऽटवीम् ॥ ३६
Iत्र सिंहस्य ते प्रापुरस्थिखण्डं विधेर्वशात् । अविज्ञातविशेषाश्च गृहन्ति स्म तथैव तत् ॥ ३७
कश्च तत्समुचितैस्ततो मां सैरयोजयत् । द्वितीयोऽजनयत्तस्य तद्वत्वग्लोमसंहतीः ॥ ३८
rतीयश्चाखिलैरर्जुस्तद्योग्यैस्तदपूरयत् । चतुर्थश्च ददौ यस्य सिंहीभूतस्य जीवितम् ॥ ३९
उदतिष्ठदथोदूतसटाभारोऽतिभैरवः । स दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कशः ॥ ४०
वित्वा च स्वनिर्मातुंस्तानेव चतुरोऽपि सः। अवधीत्केसरी तृष्नो विवेश च वनं ततः ॥ ४१
वं ते सिंहनिर्माणदोषभन्नष्टr द्विजातयः । दुष्टं हि जन्तुमुत्थाप्य कस्यारमनि सुखं भवेत् ॥ ४२
इत्थं चोपर्जितो यत्नाद्रुणोऽपि विधुरे विधौ । संपत्तये न न परं जायते तु विपत्तये ॥ ४३
मूले विधृते दैवे सिते प्रज्ञानवारिणा । नयालबालः फलति प्रायः पौरुषपादपः ॥ ४४
               इति तस्यां निशि मार्गे वेतालेनांसतः कथां तेन ।
               आख्या।य स त्रिविक्रमसेनो रजा पुनर्जगदे ॥ ४५
               राजंस्तेष्वपराध्यति चतुषं कस्तत्र सिंहनिर्माणे ।
               यद्यवधीत्तत्कुतो वद समयः सोऽत्र पूर्वंस्ते ॥ ४६
               इति वेताळाच्छुत्वा राजा सोऽचिन्तयद्विमौनस्य ।
               इच्छति गन्तुमयं से यात्वानेष्याम्यमुं भूयः ॥ ४७
               इति हृदि निश्चित्य स तं महीपतिः प्रत्युवाच वेतालम् ।
               यस्तस्य जीवदयी सिंहस्य स पापभाक्तेषु ॥ ४८
               प्राणिविशेषमबुद्दा मांसत्वग्लोमगात्रनिर्माणम् ।
               युक्तिबलातु कृतं यैस्तेषां दोषोऽस्ति नाज्ञानात् ॥ ४९
               येन तु सिंहकारं दृष्ट्वा विद्याप्रकाशनोकेन ।
               प्रणस्तस्य वितीर्णास्तेन कृता ब्रह्महत्यास्ताः ॥ ५०
               एतत्स रज्ञो वचनं निशम्य स्वधाम वेतालवरो जगाम ।
               तस्यांसतस्तत्पुनरेव मायी राजापि तं सोऽनुससार भूयः ॥ ५१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बक एकोनत्रिंशस्तरङ्गः ।


_____

त्रिंशस्तरङ्गः


( त्रयोविंशो वेतालः । )


ततो गत्वा पुनः प्राप शिंशपापापात्ततः। स त्रिविक्रमसेनस्तं वेतालं राजसत्तमः॥
स्कन्धे कृत्वा च तं मौनी दर्शितानेकवैकृतम् । यावत्प्रतिष्ठते तावरस वतालस्तमब्रवीत् ॥
राजन्न कार्येऽप्येतस्मिन्दुर्वारोऽयं प्रहस्तव । तत्ते श्रमविनोदय कथयामि कथां श्रुणु ॥
आसीत्कलिङ्गविषये नाम्ना शोभावती पुरी । दिवीव शक्रनगरी वसतिः शुभकर्मणाम् ॥
यां प्रद्युम्न इवैश्वर्यवीर्यातिशयविश्रुतः । प्रद्युम्ननामा नृपतिः शशासोर्जतशासनः ॥
गुणापकर्षश्चापेषु मुरजेपु करातिः । युगेष्वश्रुयत कलिर्यस्यां प्रज्ञासु तीक्ष्णता ॥
एकदेशे पुरस्तस्या नृपेण प्रतिपादितः । यज्ञस्थलाभिधानोऽभूदप्रहारो बहुद्विजः ॥
तत्रासीद्यज्ञ सोमाख्यो ब्राह्मणो वेदपारगः । महाधनोऽग्निहोत्री च पूजितातिथिदेवतः ॥
तस्य व्यतीते तारुण्ये मनोरथशतैः सुतः। भार्यायामनुरूपायामेक एवोदपद्यत ॥
ववृधे च पितुः सोऽस्य गृहे बालः सुलक्षणः । कृताभिधानो विधिवद्देवसोम इति द्विजैः ॥
प्राप्तषोडशवर्षश्च स विद्याविनयादिभिः । आवर्जितजनोऽकस्मअऽवरेण प्राप पश्यताम् ॥
ततः परासु स्नेहात्तमाश्लिष्य सह भार्यया । यज्ञसोमः पिता शोचन्न दाहाय जहैौ चिरम् ॥
ब्रह्मन्संसारगन्धर्वनगरस्य न वेरिस किम् । परावरज्ञोऽपि गतिं वारि द्दभङ्गम् ॥
ये सैन्यैः पूरितधरा हीपृष्ठेषु हारिषु । लसरसंगीतनावेषु रत्नपर्यङ्कवार्तनः ॥
श्रीखण्डद्रवलिप्ताङ्ग वरस्त्रीपरिवरितः । व्यलसन्नमरंमन्या भूठोकेऽस्मिन्नराधिपाः ॥
तेऽध्येककाः श्मशानेषु रुपेतानुयायिषु । चिताधिशायिनो यत्र जग्धाः क्रव्यात्कृशानुभिः ॥
शिवाभिर्वलितोपान्ताः कालेन कवलीकृताः। न रोटुं शकिताः कैश्चित्तत्रान्येषां कथेव का ॥
तदेतं प्रेतमाश्लिष्य विद्वन्वद करोषि किम् । इत्याद्यबोधयन्वृद्धा मिलितास्तं द्विजं ततः ॥
ततस्तेन कथंचित्तं मुक्तमारोप्य तत्सुतम् । शिबिकायां गतप्राणं कृतप्रेतप्रसाधनम् ॥
बान्धवा वैशसोदञ्चमिळद्वन्धुजनान्विताः। श्मशानं प्रापयामासुः कोलाहलसमाकुलः ॥
अत्रान्तरे च तत्रासीच्छुशाने कोऽपि तापसः। वृद्धः पाशुपतो योगी मठिकायां कृतस्थितिः ॥
वयसा तपसा चातिभ्य सा सुकृशां तनुम् । बिभ्राणो भङ्गभीत्येव सिराभिः परिवेष्टितम् ॥
नाम्ना वामशिवो भस्मपाण्डुरोमावृताकृतिः। विद्युत्पिङ्ग जटाजूटो महेश्वर इवापरः ॥
स तापसोऽत्र तत्कचं दत्तोपालम्भखेदितम् । पूर्वं शठं ध्यानयोगाद्यवलिप्तमहंकृतम् ॥
भिक्षाफलव्रतधरं शिष्यमन्तिकवासिनम् । जगाद दूराच्छुत्वा तं जनकोलाहलं बहिः॥
उत्तिष्ठ गत्वात्र बहिर्वज्ञायागच्छ सत्वरम् । कुतोऽत्राश्रुतपूर्वोऽयं श्मशाने तुमुलारवः ॥
इत्युक्ते गुरुणा तेन स शिष्यः प्रत्युवाच तम् । नाहं यामि स्वयं याहि भिक्षावेला हूपैति मे ॥
तच्छुत्वोवाच स गुरुर्धियूख़दरतत्पर । अहोऽर्धप्रहरे याते भिक्षवेणात्र का तव ॥
श्रुत्वैवैतत्स तं क्रुद्धः कुशिष्यः प्राह तापसम् । धिग्जराजीर्णं नाहं ते शिष्यो न त्वं गुरुर्मम ॥
अहमन्यत्र यास्यामि वह पात्रीमिमां स्वयम् । इत्युक्त्वोस्थाय स प्रायात्त्यक्त्वाने दण्डकुण्डिक ॥
विहसन्नथ निर्गत्य मठिकायाः स तापसः । तत्रागाद्यत्र ददर्थमानीतः स द्विजार्भकः ॥
दृष्ट्वा च तं जनतया शोच्यमानाश्रययौवनम् । योगी प्रवेष्टुं तद्देहं मतिं चक्रे जरार्दितः ॥
गत्वा च ऋतमेकान्ते मुक्तकण्ठं प्ररुद्य च । ननर्त स ततः क्षिप्रमङ्गद्दारैर्यथोचितैः ॥
ततो विवेश योगात्तद्विजपुत्रकलेवरम् । क्षणात्स स्वतनं त्यक्त्वा तपस्वी यौवनेच्छया ॥
तरक्षणं रचितायां च चितायां सहसैव सः । लब्धजीवो द्विजयुवा प्रोत्तस्थौ कृतचूम्भिकः ॥
तद्दृष्ट्वा बन्धुवर्गस्य दिया जीवति जीवति । इयुद्धभूव नादोऽत्र निखिलस्य जनस्य च ॥
अथामोक्ष्यन्नतं सर्वान्कूषा योगेश्वरः स तान् । विप्रपुत्रशरीरान्तःप्रविष्टस्तपसोऽब्रवीत् ॥

तरगतस्याद्य महापाशुपतव्रतम् । प्रायं साक्षान्ममाभाष्य दत्तं शर्वेण जांबतम ॥ ३८
व च धार्यं तद्वैकान्ते व्रतं मय । जीवितं मेऽन्यथा नास्ति तयूयं यात याम्यहम् ॥ ३५
-सर्वान्स तत्रस्थान्संबोध्य दृढनिश्चयः । स्वगृहान्प्रेषयमास हर्षशोकाकुलान्मती ॥ ४०
च गत्वा श्वप्रै तरिश्वा पूर्वकलेवरम् । आत्तत्रतो महायोगी युवीभूतोऽन्यतो ययं ॥ ४१
व्याख्याय वेतालः कथां निशि तदा पथि । तं त्रिविक्रमसेनं स राजानं पुनरब्रवीत् ॥ ४२
-शूहि स योगीन्द्रः कस्मात्परपुरे वसन् । प्ररुरोद ननर्तथ कौतुकं महदत्र में ॥ ४३
चेता।लतः श्रुत्वा शापशङ्गी स भूपतिः । विमुच्य मौनमेवं तमवादीद्धमतां वरः ॥ ४४
तत्र बभूवस्य योऽभिप्रायस्तपस्विनः । सह वृद्धं चिरायेदं शरीरं सिद्धिसाधनम् ॥ ४५
भ्यां लालितं बाल्ये त्यजाम्यचेति दुःखितः । स जरत्तापसोऽरोदीद्देहस्नेहो हि दुर्यजः ॥ ४६
देहं प्रवेक्ष्यामि साधयिष्याम्यतोऽधिकम् । इति हर्षादनृत्यच कर नेष्टं हि यौवनम् ॥ ४७
               एतत्तस्य वचो निशम्य नृपतेरंसास भूयोऽप्यगा
               वेतालो मृतपूरुषान्तरगतस्तं शिंशपापादपम् ।
               राजा सोऽपि तमन्वधावदधिकोत्साहः पुनः प्रेप्सया
               कल्पान्तेऽप्यचलं कुलाद्रिविजयि स्थैर्य हि धीरामनाम् ॥ ४८

इति महाकधिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्वके त्रिंशस्तङ्गः ।


_____


एनंतरङ्गः


( चतुर्विंशो वेतालः ।


'स्तां तिमिरश्यामां चिताग्निज्वलितेक्षणाम् । श्मशाने भीषणे तस्मिन्वीरो रजनिराक्षसीम् ॥ १
शमगणयन्राजा गत्वा तां शिंशपां पुन । स त्रिविक्रमसेनस्तं तस्था वेतालमाददे ॥ २
न्धे कृत्वा च तं याचस्प्रक्रामति स पूर्ववत् । तावद्भयः स वेतालो नरर्देवमुवाच तम् ॥ ३
राजन्नहमुद्विग्नो न पुनस्त्वं गतागतैः । तदेकं मे महाप्रभ्रमिमं कथयतः श्रुणु ॥ ४
‘सीन्माण्डलिकः कोऽपि नृपतिर्दक्षिणापथे । धर्माभिधानो धौरेयः साधूनां बहुगोत्रजः ॥ ५
य चन्द्रघतीनाम भार्या मालवदेशज। अभून्महकुलोत्पन्ना वरस्त्रीमौलिमालिका ॥ ६
य च तस्य भार्यायां भूपतेरुदपद्यत । एकैव लावण्यवती नामान्वर्थाभिधा सुत ॥ ७
यायां च तस्यां स सुतायां धर्मभूपतिः । उन्मूलितोऽभून्मिलितैयादै राष्ट्रभेदिभिः ॥ ८
३: पलाय्य निरगात्स देशाद्भार्यया सह । दुहित्रा च तया रात्रावात्तसद्रत्नसंचयः ॥ ९
rलवं प्रति च स्वैरं प्रस्थितः श्वशुरास्पदम् । विन्ध्याटवीं तया रात्र्या प्राप भार्यासुतायुतः ॥ १०
स्यां प्रविष्टस्योदधुरिचावश्यायशीकरैः। निशानुयात्रां दत्वेव ययौ तस्य महीक्षितः ॥ ११
रुरोहाथ पूर्वाद्रिमुत्क्षिप्ताप्रकरो रविः। भा गावौराटवीमेतामिति तं वारयन्निव ॥ १२
लोऽत्र ससुताजानिः क्षताद्भिः कुशकण्टकैः। पतिः स नृपो गच्छन्भिदानां प्राप पटिकाम् ॥ १३
रेषां प्राणसर्वस्वहारिभिः पुंभिरावृताम्। वजितां धार्मिकैर्मुर्गी कृतान्तनगरीमिव ॥ १४
त्र दृश्यैव तं दूरात्सवस्त्राभरणं नृपम् । मोषितुं बहवोऽभवञ्शबरा विविधायुधाः ॥ १५
न्विलोक्य सुताभायै राजा धर्मे जगाद सः । पुरा स्पृशन्ति वां म्लेच्छास्तदितो विशतं वनम् ॥ १६
ति राज्ञोदिता राजं वनमध्यं विवेश सा । लावण्यवत्या सुतया सार्ध चन्द्रवती भयात् ॥ १७
जयभिमुखायातान्खङ्गचर्मधरोऽत्र सः । अवधीत्तान्बहूञ्छूरः शबरा5शरवर्षिणः ॥ १८
{तस्तेनाखिला पल्ली पत्याज्ञप्त निपत्य तम् । प्रहारक्षतचर्माणमवधीर्मुपमेककम् ॥ १९
gईaभरणे याते दस्युसैन्ये विलोक्य तम्। भर्तारं निहतं दूरद्वनगुरमान्तरस्थिता ॥ २०
tी चन्द्रवती सात्र दुहित्रा सह विह्वला । पलायमाना गहनं दूरमन्यगाद्वनम् ॥ २१

तत्र मध्याह्रतापार्तास्विव मूलानि शाखिनाम् । छायाखषि प्रविष्टासु शिशिराणि सहध्वगैः ॥
एकदेशेऽजसरसस्तीरेऽशोकतरोस्तः। शोकार्ता रुदती श्रान्ता ससुता समुपाविशत् ॥
तावत्तद्वनमभ्यर्णनिवासी मृगयाकृते । महमनुष्यः कोऽभ्यागादश्वारूढः सपुत्रकः ॥
स चण्डहिनामा तं पुत्रं सिंहपराक्रमम् । उवाच हg|त्र तयोः पांसूत्थे पदपद्धती॥
एते मुखे सुभगे अनुसृत्यानुवो यदि । स्त्रीयौ ते तत्तयोरेकां स्वीकुरुष्व यथारुचि ॥
इत्युक्तवन्तं तं स्माह पुत्रः सिंहपराक्रमः । यस्याः सूक्ष्माविमौ पादौ सा भार्या प्रतिभाति मे ॥
सा हि स्वल्पवया नूनं जाने समुचिता मम । बृहत्पादा तु योग्येयमेतज्ज्येष्ठवयास्तव ॥
इति सूनोर्वचः श्रुत्वा चण्डसिंहो जगाद तम् । केषा कथा भवन्माता प्रत्ययं हि गता दिवम् ॥
तादृशे सुकलत्रे च गते कान्यत्र वासना । तच्छुत्वा सोऽपि पुत्रस्तं चण्डसिंहमभाषत ॥
तात मैवमभार्यं हि शून्यं गृहपतेगृहम् । अन्यच्च मूलदेवोक्ता गाथा किं न श्रुता त्वया ॥
              यत्र घनस्तनजघना नास्ते मागवलोकिनी कान्ता ।
              अजडः कस्तदनिगडं प्रविशति गृहसंज्ञकं दुर्गम् ॥
तज्जीवितेन मे तात शापितोऽसि न तां यदि । द्वितीयां मदभीष्टाया भार्यार्थं स्वीकरिष्यसि ॥
एतत्पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः । स चण्डसिंहोऽनुसरन्पदपङ्कि शनैर्ययौ ॥
प्राप्य तच्च सरःस्थानं मुक्तातारौघमण्डिताम् । श्यामां चन्द्रवतीं राज्ञीं तां दर्शावभासिताम् ॥
लावण्यवत्या सुतया ज्योत्सयेवावदतया । तैशीं द्यामिव मध्याहे तरुच्छायामुपाश्रिताम् ॥
उपाययौ च पुत्रेण साकं तां स सकौतुकः । सापि हड्डा तमुत्तस्थौ वित्रस्ता चौरशङ्किनी ॥
अलं त्रासेन नाम्बैतौ चौरौ सौम्याऊती इमौ। सुवेषौ कौचिदाखेटकृते नूनमिहागतौ ॥
इत्युक्ता सुतया राशी यावदोलायतेऽत्र सा । तावदश्वावतीर्णस्ते चण्डसिंहोऽब्रवीदुभे ॥
किं संभ्रमेण वामावां प्रणयाद्धुमागतौ । तद्विश्वस्य निरातङ्कं वदतं के युवामिति ॥
हरनेत्रानलज्वालाद्धमन्मथदुःस्थिते । रतिप्रीती इवारण्यमिदमेवमुपागते ॥
प्रविष्टे स्थः कथं चेह बत निर्मानुषे वने । रनम्रासादवासार्हमिदं हि युवयोर्वपुः ॥
कथं वराङ्गनोत्सङ्गयोग्यौ कण्टकिनीमिमाम् । भुवं वां चरणौ भ्रान्ताविति नौ मनसि व्यथा ॥
एषा च चित्रं युवयोः पतन्ती धूलिरानने । वातोदूता हतच्छायमावयोः कुरुते मुखम् ॥
भवत्योरेष चानेऽस्मिन्निपतन्पुष्पपेशले । किरणोष्मा दहत्यस्मानुच्चण्डश्चण्डदीधितेः ॥
तदूतमात्मवृत्तान्तं दूयते हृदयं हि नः । द्रष्टुं न शक्नुमोऽरण्ये स्थितिं वां श्वापदावृते ॥
इत्युक्ते चण्डसिंहेन राजी निःश्वस्य सा शनैः । ळज़शोकाकुला तस्मै स्वं वृत्तान्तमवर्णयत् ॥
ततो निःस्वामिकां मत्वा तामाश्वास्य च सात्मजाम् । स्वीचक्रे मधुरैर्वाक्यैश्चण्डसिंहोऽनुरञ्जयन् ॥
आरोप्य चाश्वयोः पृष्टं सपुत्रस्तां सपुत्रिकाम् । निनाय वित्तपपुरीसमृद्धां वसतिं निजाम् ॥
सापि जन्मान्तरगतेवावशाङ्गीचकार तम् । अनाथा कृच्छ्पतिता विदेशे स्त्री करोति किम् ॥
ततस्तां सूक्ष्मपादत्वाद्राज्ञीं सिंहपराक्रमः । चण्डसिंहसुतस्तत्र भार्या चन्द्रवतीं व्यधात् ॥
तत्सुतां तां च लावण्यवतीं नृपतिकन्यकाम् । शृइत्वापादयोर्भार्या चण्डसिंहश्चकार सः ॥
प्राग्घि सूक्ष्मबृहत्पादमुद्रापंकिद्वयेक्षणात् । प्रतिपन्नं तथा ताभ्यां सत्यं कश्चातिवर्तते ॥
एवं पादविपर्यासात्ते पितापुत्रयोस्तयोः । दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा ॥
कालेन च तयोस्ताभ्यां भर्तृभ्यां जज्ञिरे द्वयोः । पुत्रा दुहितरश्चैव तेषामन्येऽप्यथ क्रमात् ॥
इत्थं संप्राप्य तौ चण्ड(संदसिंहपराक्रमौ । तस्थतुस्तत्र लावण्यवतीं चन्द्रवतीं च ते ॥
इति व्यावर्यं वेतालस्तदा पथि कथां निशि । स त्रिविक्रमसेनं तं पप्रच्छ नृपतिं पुनः॥
तयोर्मातदुहित्रोर्चे पुत्रपित्रोस्तयोर्नुप । सकाशाज्जन्तवो जाताः क्रमादुभयपक्षयोः॥
ज्ञात्वेवं ब्रूहि मे तेषामन्योन्यं के भवृन्ति ते । पूवोंक्तः सोऽत्र शपते जानानवेन्न वक्ष्यसि ॥

लतः श्रुत्वा विमृशन्बहुधापि सः। नाज्ञासीत्तद्यदा राजा तूष्णीकः प्रययौ तदा ॥ ६०
सकूटस्थो वेतालो विहसन्हृदि । मृतपूरुषदेहान्तर्नविष्टः समचिन्तयत् ॥ ६१
जा महाप्रश्नं वेत्यस्मिन्दातुमुत्तरम् । तेन तूष्णीं व्रजत्येष हृष्टोऽतिचतुरैः पदैः ॥ ६२
धयितुं शक्यः सत्वराशिरयं परम्। क्रीडन्भिक्षुः स चास्माभिरियतैव न शाम्यति ॥ ६३
चयित्वा तं दुरात्मानमुपायतः । तत्सिद्धिं भाविकल्याणे राजन्यस्मिन्निवेशये ॥ ६४
च्य स वेतालो नृपं तमवदत्तदा । राजन्कृष्णनिशघोरे श्मशानेऽस्मिन्गतागतैः ॥ ६५
क्रुष्टः सुखार्हस्त्वं न विकल्पश्च कोऽपि ते । तदाश्रयेण धैर्येण तुष्टोऽहममुना तव ॥ ६६
if नयेदानीं निर्गच्छाम्यमुतो ह्यहम् । इदं तु श्रुणु यद्वच्मि हितं तव कुरुष्व च ॥ ६७
मेतद्भवता यस्यार्थे नृकलेवरम् । कुभिक्षुः सोऽद्य मामस्मिन्समाहूयार्चयिष्यति ॥ ६८
चिकीर्पश्च त्वामेव स शठस्ततः । भूमौ प्रणाममष्टाभिरदैः कुर्विति वक्ष्यति ॥ ६९
दर्शय तावन्मे करिष्येऽहैं तथैव तत् । इति सोऽपि महाराज वक्तव्यः श्रमणस्त्वया ॥ ७०
नेपत्य भूतौ स प्रणामं यावदेव ते । दर्शयिष्यति तावत्त्वं छिन्द्यास्तस्यासिना शिरः ॥ ७१
वेद्याधरैश्वर्यसिद्धिर्या तस्य वाञ्छिता । तां त्वं प्राप्स्यसि भुङ्मां भुवं तदुपहरतः ॥ ७२
या तु स भिक्षुस्त्वामुपहारीकरिष्यति । एतदर्थं कृतो विन्नस्तवात्रेयचिरं मया ॥ ७३
द्धरस्तु ते गच्छेत्युक्त्वा तस्यांसपृष्ठगात् । निर्गत्य स ययौ तस्माद्रेतालः प्रेतकायतः ॥ ७४
अथ स नरपतिस्तं पीतवेताळवाक्याच्छूणमहितमेव क्षान्तिशीतं विचिन्त्य ।
वटविटपितरौ तत्तस्य पार्श्व प्रतस्थे मृतपुरुषशरीरं तवृहीत्वा प्रहृष्टः ॥ ७५

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके एकत्रिंशस्तरङ्गः


_____


द्वात्रिंशस्तरङ्गः ।


(पकविंशो वेतालः। )


स्यान्तिकं भिक्षोः क्षान्तिशीलस्य भूपतिः । स त्रिविक्रमसेनोऽत्र प्रप स्कन्धे शवं वहम् ॥ १
तं च श्रमण मार्गाभिमुखमेककम् । कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूळगम् ॥ २
ग्लप्तस्थले गौरेणास्थिचूर्णेन निर्मिते । मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके ॥ ३
शैलप्रदीपाढ्ये हुतपार्श्वस्थवर्तिनि । संभृतोचितसंभारे स्वेष्टदैवतपूजने ॥ ४
Tच स तं राजा सोऽपि भिक्षुर्विलोक्य तम् । आनीतमटकं हर्षादुत्थायोवाच संस्तुवन् ॥ ५
रो से महाराज विहितोऽनुग्रहस्त्वया । त्वादृशाः क्क क्क चेष्टेयं देशकालौ क चेदृशौ ॥ ६
उस्पं सत्यमेवाहुर्मुख्यं वां कुलभूभृताम् । एवमात्मानपेक्षेण परार्थे येन साध्यते ॥ ७
व महत्त्वं च महतामुच्यते बुधैः । प्रतिपन्नादचळनं प्राणानामययेऽपि यत् ॥ ८
ब्रुवन्स सिद्धार्थमानी भिक्षुर्महीपतेः । तस्यावतारयामास स्कन्धात्तं मटकं तदा ॥ ९
यित्वा समालभ्य बद्धमाल्यं विधाय च । मटकं मण्डलस्यान्तः स्यपयास तस्य तत् ॥ १०
जूलितगात्रश्च केशयज्ञोपवीतभृत् । प्रावृतप्रेतवसनो भूत्वा ध्यानस्थितः क्षणम् ॥ ११
उन्मत्रबलाहृतं प्रवेश्य नृकलेवरे । तं वेताळवरं भिक्षुः पूजयामास स क्रमात् ॥ १२
तस्मै कपालार्घपात्रेण।यै सुनिर्मलैः। नरदन्तैरहैस्ततः पुष्पं सुगन्धि च विलेपनम् ॥ १३
| मानुषनेत्रैश्च धूपं मांसैर्बलिं तथा । समाप्य पूजां राजानं तमुवाच स पार्श्वगम् ॥ १४
न्निहस्य मजाधिराजस्य कुतसंनिधेः । प्रणामभट्रैरष्टाभिर्निपत्य कुरु भूतळे ॥ १५
भिप्रेतसिद्धिं ते दास्यत्येष वरप्रदः । श्रुत्वैतरस्सृतबेतालबचा राजानबीस तम् ॥ १६
जानामि तत्पूर्वं प्रदर्शयतु मे भवान् । ततस्तथैव तदहं करिष्ये भगवन्निति ॥ १७
दर्शयितुं याथरस भिक्षुः पतितो भुवि । तावत्खङ्गप्रहारेण स राजास्य शिरोऽच्छिनत् ॥ १८

आचकर्ष च हृत्पद्ममुद्रादस्य पाटितम् । वेताळाय च तस्मै तच्छिरोहृत्कम्ठं ददौ ॥
साधुवादे ततो दत्ते प्रतैर्भूतगणैस्ततः। तुष्टोऽब्रवीत्स वेतालो नृपं तं नृकलेवरात् ॥
राजन्विद्याधरेन्द्रत्वं भिक्षोरासीद्यदीप्सितम् । तत्तावद्धेभिसाम्राज्यभोगान्ते ते भविष्यति ॥
क्छेशितोऽसि मया यत्त्वं तदभीष्टं वरं वृणु । इत्युक्तवन्तं वेतालं स राजा तमभाषत ॥
त्वं चेत्प्रसन्नः को नाम न सिद्धोऽभिमतो वरः। तथाप्यमोघवचनादिदं त्वत्तोऽहमर्थये ॥
आद्याः प्रश्नकथा एता नानाख्यानमनोरमाः। चतुर्विंशतिरेषा च पञ्चविंश समाप्तिगा ॥
सर्वाः ख्याता भवन्त्वेताः पूजनीयाश्च भूतळे । इति तेनार्थितो राज्ञा वेतालो निजगाद सः॥
एवमस्तु विशेषं च शृणु वचम्यत्र भूतले । याश्चतुर्विंशतिः पूर्वो यैषा चैका समापिनी ॥
कथाबीयं वेतालपञ्चविंशतिकाख्यया । ख्याता जगति पूज्य च शिवा चैव भविष्यति ॥
यः श्लोकमात्रमप्यस्याः कथयिष्यति सादरः। यो वा श्रोष्यति तौ सद्यो मुक्तपापैौ भविष्यतः ॥
यक्षवेतालकूष्माण्डडाकिनीराक्षसाद्यः । न तत्र प्रभविष्यन्ति यत्रैषा कीर्तयिष्यते ॥
इत्युक्त्वा स ययौ तस्मान्निर्गत्य नृकेलबरात् । यथाभिरुचितं धाम वेतालो योगमायया ॥
ततस्तत्र सुरैः सार्ध राज्ञस्तस्य महेश्वरः । साक्षादाविरभूत्तुष्टः प्रणतं चादिदेश तम् ॥
साधु वत्स हतोऽद्यायं यत्त्वया कूटतापसः। विद्याधरमहाचक्रवर्तताइठकामुकः ॥
त्वमादौ विक्रमादित्यः सृष्टोऽभूः स्वांशतो मया । म्लेच्छरूपावतीर्णानामसुराणां प्रशान्तये ॥
अद्य चोदामदुधैतदमनाय मया पुनः । त्वं त्रिविक्रमसेनाख्यो वीरः सृष्टोऽत्र भूपतिः ॥
अतः सीपपातालां स्थापयित्वा महीं वशे। विद्यधरणामचिरादधिराजो भविष्यसि ॥
भुक्त्वा दिव्यांश्चिरं भोगनुद्विग्नः स्वेच्छयैव तान् । व्यक्वा ममैव सायुज्यमन्ते यास्यस्यसंशयम् ॥
अपराजितनामानं खङ्गी चैतं गृहाण मे । यस्य प्रसादात्सर्वं त्वं प्राप्स्यस्यैतद्यथोदितम् ॥
इत्युक्त्वा खञ्जरन्नं तद्दत्वा तस्मै महीभृते । वाक्पुष्पाभ्यर्चितस्तेन देवः शंभुस्तिरोदधे ॥
              अथ दृष्टॅव समाप्तं कार्यमशेषं निशि प्रभातायाम् ।
              प्रविवेश स त्रिविक्रमसेनः स्वपुरं नृपः प्रतिष्ठानम् ॥
          तत्र क्रमावगतरात्रिविचेष्टिताभिरभ्यचितः प्रकृतिभिर्विततोत्सवाभिः।
          स्नानप्रदानगिरिशार्चननृत्तगीतवाद्यादिभिस्तदखितुं स दिनं निनाय ॥
              अल्पैरेव च वासरैः स नृपतिः शार्वस्य वीर्यादसेः
              सद्वीपां सरसातलां च बुभुजे निष्कण्टकां मेदिनीम्॥
              संप्राप्याथ हराज्ञया सुमहतीं विद्याधराधीशतां
              भुक्त्वा तां सुचिरं जगाम भगवत्सायुज्यमन्ते कृती ॥
                      ( इति वेतालपञ्चविंशतिका ।)
          इति विक्रमकेसरी स मन्त्री चिरमिलितः पथि शापविप्रयोगात् ।
          अभिधाय पुनर्युगाझदत्तं प्रकृतार्थं निजगाद राजपुत्रम् ॥
              एवं देव स वृद्धो विप्रो वेतालपञ्चविंशतिकाम् ।
              एतामाख्याय कथां ग्रामे तस्मिन्नुवाच मां भूयः ॥
              तत्पुत्र स त्रिविक्रमसेनो राजा किलैवमीबः ।
              वेताळानुग्रहतः किमिव न यत्प्राप्तवानिष्टम् ॥
          तस्मादिह त्वमपि मत्रमिमं गृहीत्वा मत्तः प्रसाद्य विमुक्तविषादवृत्तिः ।
          वेतालमुख्यममुना प्रभुणा मृगाङ्कदत्तेन संगममवाप्स्यसि वीर येन ॥
          नष्टप्राप्यं किंचिदुत्साहभाजां भग्नोत्साहो वत्स को नावसीदेत् ।
          तत्ते प्रीत्या वच्मि यत्तत्कुरुष्व वं मे बन्धुः सर्षवंशातिहर्ता ॥

              इत्युक्तवतस्तस्माद्विप्रादादाय सक्रियं मत्रम् ।
              तं चामद्य ततोऽहं देवोजयिनीं गतोऽभूवम् ॥ ४७
              तत्र श्मशाने मटकं रजन्यामाहृत्य कृत्वा नपनादि तस्य ।
              आहूय मन्त्रेण च तेन तस्मिन्वेतालमस्म्यार्चितवान्यथावत् ॥ ४८
              भोज्यं महामांसमदायि तमै तृप्त्यै तदा सोऽपि तदाशु जग्ध्वा ।
              तृप्तोऽस्मि नैवान्यदुपानयेति मामभ्यधान्मानुषमांसगृभुः ॥ ४९
              कालं यदा नाक्षमतात्र किंचिदुत्कृत्य मांसानि तदा निजानि ।
              अथाब्रवीन्मां स सखे दृढेन सत्वेन तुष्टोऽस्म्यमुनाधुना ते ।
              तत्पूर्ववीर भवाक्षताङ्गो वृणीष्व मत्तो वरमीप्सितं च ॥ ५१
              इत्युक्तवन्तं तमहं तदैव प्रत्यब्रवं मां नय देव तत्र ।
              यत्र प्रभुर्मे स मृगाङ्कदत्तो नातः परोऽन्योऽभिमतो वरो मे ॥ ५२
              एतत्स वेतालपतिर्निशम्य मामभ्यधात्तर्हि ममांसपृष्ठ ।
              आरोह यावत्तरसा भवन्तं तस्यान्तिकं स्वस्य विभोर्नयामि ॥ ५३
              इत्येव तस्योक्तवतस्तथेति स्कन्धाश्रमारोहमहं प्रसह्य।
              ततो वहन्मां स नभःपथेन प्रातिष्ठत प्रेततनुप्रविष्टः ॥ ५४
              आनीय चेदद्य विलोक्य युष्मान्मार्गेऽवतार्याम्बरतश्च तेन ।
              एतेन वेतालवरेण देव संप्रापितोऽहं तव पादमूलम् ॥ ५५
              समागतश्च प्रभुणाहमद्य गतः स चाप्येष समप्तकृत्यः ।
              इत्येष मे मानद नागशापान्वद्वियुक्तस्य महदन्तः॥ ५६
              इति विक्रमकेसरिणो निजसचिवाछूतवियोगवृत्तान्तः।
              मार्गे मृगाङ्कदत्तो गच्छन्कान्तानिमित्तमुजयिनीम् ॥ ५७
              पारावताख्यशपभ्रष्टक्रममिलितकतिपयामात्यः ।
              मुमुदे स राजपुत्रः संभावितसकलसाध्यसंपत्तिः ॥ ५८

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके द्वात्रिंशस्तरङ्गः


_____


त्रयस्त्रिंशस्तरः ।


बेनजिते यस्य जानुदेशे विवर्तते । कुम्भस्रस्तेव नक्षत्रमाला रात्रिषु नृत्यतः ॥ १
थावसाने स मार्गमध्यात्समुत्थितः । मृगाङ्कवत्तो मुदितः प्राप्तविक्रमकेसरी ॥ २
रेण सहितस्तथा विमलबुद्धिना । सविचित्रकथो भीमपराक्रमसमन्वितः ॥ ३
शक्तियुक्तश्च श्रुतधिद्विजसंगतः । प्राप्तशेषान्विचिन्वानः शापविश्लेषितान्सखीन् ॥ ४
वस्याः संप्राप्यै प्रागेवोज्जयिनीं प्रति । गन्तुं प्रवृत्तः पुनरप्युच्चलात्मनाष्टमः ॥ ५
प च स ग्रीष्मशुष्कतोयामपादपाम् । अटवीं चण्डमार्तण्डतापसंतप्तबालुकाम् ॥ ६
जन्स सचिवान्राजपुत्रो जगाद तान् । पश्यतैषाटवी कीदृग्दुर्गमायतमैरवा ॥ ७
£ विभ्रष्टपथा जनत्यक्ता निराश्रया । उद्यदुःखानलज्वालेवाभिर्मरुमरीचिभिः ॥ ८
|रूक्षकेशेव तृणैरुच्छुष्कमर्मरैः । सिंहव्याघ्रादिवित्राससरोमाञ्चैव कण्टकैः ॥ ९
तपछान्तजलाकाङ्किमृगारवैः। तदेषा त्वरयास्माभिर्लवनीया विशङ्कट ॥ १०
बान्स तैः सार्ध सचिवैः क्षुत्तृषार्दितैः। हुतं मृगाङ्कदत्तस्सामटवीमुदयत् ॥ ११
चामे सुमहखच्छशीतजलैर्युतम् । सरोऽर्कतापगलितस्यामृतांशोरिव द्रवैः ॥ १२

दिगन्तव्यापिविस्तारं प्रतिबिम्बमिवात्मनः । द्रष्टुं त्रैलोक्यलक्ष्म्येव विहितं मणिदर्पणम् ॥
धार्तराष्ट्रकृतक्षोभं विचित्रार्जुनविभ्रमम् । विश्रान्तिकृत्स्वादुरसं भारतानुकृतिं दधत् ॥
उपकण्ठमिलनीलकण्ठपीतविषोत्तमम् । अच्युताश्रितलक्ष्मीकं मन्थफाळाब्धिसंनिभम् ॥
सूर्यरश्मिभिरप्राप्तगम्भीरशिशिरान्तरम् । अनन्तपद्मनिलयं पातालमिव भूमिगम् ॥
तस्य तीरे च सरसः पश्चिमे स व्यलोकयत् ।राजपुत्रः ससचिवो महान्तं दिव्यपादपम् ॥
वातान्दोलितविस्तारिशाखाभुजकदम्बकम् । मूर्धलग्नाभ्रसरितं नृत्यन्तमिव शंकरम् ॥
अत्युन्नतेन शिरसा व्योमपृष्टावगाहिना । कौतुकान्नन्दनोद्यानशोभां द्रष्टुमिवोद्यतम् ॥
शोभमानं फलैर्दिव्यरसैः शाखावलम्बिभिः । कस्पट्समं सुरानटैः पीयूषकळशैरिव ॥
मा मां यथा तथा कश्चित्प्राक्षीदिति खगारवैः। व्याहरन्तमिव प्रेङ्कपल्लवाभकरं मुहुः ॥
यावन्मृगाङ्कदत्तस्तं स निर्वर्णयति प्रभुः । तावत्तन्मत्रिणस्तस्मिन्प्रधाव्य क्षुत्तृषार्दिताः ॥
फलानि भोक्तुमारूढास्तस्य दृश्चैव तानि ते । फलत्वं षडपि प्राप्त मानुषा अप्यशङ्कितम् ॥
ततो मृगाङ्कदत्तस्तानपश्यन्विह्वलः सखीन् । एकैकं स तरौ तत्र नामग्राहमशब्दयत् ॥
यदा दुर्न वचनं न चादृश्यन्त ते कच्चित् । तदा हा हा हतोऽस्मीति नैराश्यविधुरं वदन् ॥
स राजपुत्रो न्यपतन्मूर्छितोऽत्र महीतले । द्वमानारूढपार्श्वस्थकेवलश्रुतधिद्विजः ॥
श्रुतधिः स च विप्रस्तमुवाचाश्वास्य तत्क्षणम् । कृतप्रज्ञोऽपि किं देव त्यक्तधैर्योऽवसीदसि ॥
अश्रुते हि स कल्याणं व्यसने यो न मुह्यति । नागशापवियुक्तानिक नैतान्संप्राप्तवानसि ॥
तथैव पुनरभ्येतान्मन्त्रिणोऽन्यांश्च लप्स्यसे । शशाङ्कवत्या संयोगोऽप्यचिरात्ते भविष्यति ॥
एवं श्रुतधिनोक्तः सन्राजपुत्रो जगाद सः । कुत एतदिदं धात्रा नाशयासूत्रितं हि नः ॥
कान्यथा निशि वेतालः क च भीमपराक्रमः । क शशाङ्कवतीज्ञानं तत्संवादप्रसन्नतः॥
तां च प्राप्तमयोध्यायाः क चास्माकं विनिर्गमः । विन्ध्याटव्यां क चान्योन्यवियोगो नागशापतः ॥
ततः कतिपयानां नः क्रमशः क च संगमः । क चाधुना वियोगोऽयमिष्टत्यागः पुनः सखे ॥
ते हि वृक्षेऽत्र भूतेन प्रस्तास्तैश्च विना मम । का शशाङ्कवती किं च जीवितं तदलं भ्रमैः ॥
इत्यूचिवाञ्शुचा सोऽत्र सरस्यात्मानमुज्झितुम् । मृगाकदत्त उत्तस्थौ धृतधौ वारयत्यपि ॥
तावद्गत्र गगनादुच्चचाराशरीरिणी । मा पुत्र साहसं कार्षीः सर्वे स्वन्तं हि भावि ते ॥
अस्मिन्गणपतिर्देवः स्वयं वसति पादपे । स च वसचिवैरेतैरद्याज्ञानद्विमानितः ॥
ते ह्यशुद्धा अनाचान्ता अक्षालितकराद्यः । क्षुधार्तास्तन्निवासेऽस्मिन्नारूढः फललिप्सवः ॥
ततः स्पृष्टेषु तेष्वत्र फलतामेव ते गताः । यचित्तास्तद्गतिं गच्छन्विति विग्नेशशपतः ॥
अन्येऽपि ये त्वत्सचिवाश्चत्वारस्ते पथामुना । आगता एवमेवास्मिन्नारूढाः फलतां गताः ॥
तस्मादाराधयैतं त्वं तपोभिर्गणनायकम् । एतत्प्रसादात्सर्वेष्टसिद्धिस्तव भविष्यति ॥
इत्युक्तः स सुधासारसृजेवाकाशतो गिरा । मृगाङ्कदत्तो जातास्थो देहत्यागाभ्यवर्तत ॥
कृत्वा च सरसि स्नानं तरौ तस्मिन्गणाधिपम् । अर्चयित्वोज्झिताहारस्त मस्तौषीत्कृताञ्जलिः ॥
               जय निजताण्डवडम्बरमर्दभरन्यश्चितेन भुवनेन ।
               समहीशैलवनेन प्रणम्यमानेश गजवदन ॥
               जय ससुरासुरमानुषभुवनत्रयपूजिताह्निकमलयुग ।
               वरविविधसिद्धिनिर्भरनिधान कुम्भोपमाकार ॥
               जय युगपदुदितचण्डद्वादशदिनकृत्प्रदीप्ततेजस्क ।
               हरहरिसुरपतिदुर्जयदितिजकुलाकालकल्पान्त ॥
               जय भक्तवृजिनवारण लीलानीराजनोल्मुकेनेव ।
               परशुवरेण विराजितकरतलकलितानलज्वाल ॥

            अभिमतसिद्धयै भबृत्रिपुराबजये गणेश गौर्यापि ।
            यः पूजितोऽसि तं त्वां श्रितोऽस्मि शरणं नमस्तेऽस्तु ॥ ४८
अंस्तुतविघ्नेशो निराहारः कुशास्तरे । मृगाङ्गदत्तोऽनैषीत्तां रात्रिं तस्य तरोस्तले ॥ ४९
द्वादशाहानि श्रुतधौ परिचारके । विघ्नेशाराधनपरो राजपुत्रो निनाय सः ॥ ५०
ऽढि निशि स्वप्ने तं जगाद गणेश्वरः । वरस तुष्टोऽस्मि ते मुक्तशापान्प्राप्स्यसि मत्रिणः ॥ ५१
च तैः समं प्राप्य तां शशाङ्कवतीं क्रमात् । प्रत्यावृत्य स्वनगरीं पृथ्वीराज्यं करिष्यसि ॥ ५२
गणेश्वरादिष्टः प्रबुद्धः स निशाक्षये । मृगाङ्कदत्तः स्वनं तं दृष्टं श्रुतधयेऽभ्यधात् ॥ ५३
भनन्दितः प्रातः स्नात्वाभ्यर्य विनायकम् । तद्वासवृक्षे तं यावत्कुरुते स प्रदक्षिणम् ॥ ५४
समं तरोस्तस्मादवतीर्य दशापि ते । फलत्वमुक्ताः सचिवा निपेतुस्तस्य पादयोः ॥ ५५
सेनस्तथा स्थूलबाहुर्मेघबलोऽपि च । दृढमुष्टिश्चतुर्थश्च षट् चादौ येऽत्र वर्णिताः ॥ ५६
            ततः स सकलान्समं सपदि मत्रिणः प्राप्य तान्
            दृशाकुलित या गिर प्रमदमन्थरारम्भया ।
            नरेश्वरसुतोऽधिकप्रणयमेकमेकं मुहु-
            ददर्श परिषस्वजे तदनु संबभाषे कृती ॥ ४७
            तेऽपि नवेन्दुमं कृततपसं वीक्ष्य तं प्रभु सास्राः ।
            श्रुतधिनिगदितयथार्थाः प्रशशंसुर्नाथवन्तमास्मानम् ॥ ४८
            अथ तत्र स तैर्मुगाङ्गदत्तः सरसि कृताप्लवनादिभिः सहैव ।
            सचिवैः सुखपारणं सहधं विदधे लब्धधृतिः स्वकार्यसिद्धये ॥ ४९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके त्रयस्त्रिंशस्तरङ्गः ।


_____


चतुस्त्रिंशस्तरङ्गः।


सोऽत्र सरस्तीरे कृतपारणसुस्थितः । मृगाङ्कदत्तस्तैः साकं सचिवैः स्वैरुपाविशत् ॥ १
ते तदहः प्राप्ताश्चत्वारो निजमन्त्रिणः । तेनापृच्छयन्त विश्लेषकालवृत्तान्तमादरात् ॥ २
स व्याघ्रसेनाख्यस्तेषां मध्यात्तमब्रवीत् । देवास्मदीयवृत्तान्तं श्रूयतां वर्णयाम्यहम् ॥ ३
पारावताख्यस्य तस्य नागस्य शापतः । भवयो दूरविभ्रष्टो जातौऽहं नष्टचेतनः ॥ ४
भ्रान्त्वाटवीं रात्रौ लब्धसंज्ञोऽप्यहं चिरात् । न दिशो न च पन्थानमपश्यं तमसा वृतः ॥ ५
च दुःखदीर्घयां गतायां विरतिं निशि । उदिते भगवत्यसै क्रमादाशाप्रकाशके ॥ ६
(न्तयमहं हा धिक् क नु यातः स नः प्रभुः । अस्मद्वियुक्तश्चैकाकी कथं सोऽत्र भविष्यति ॥ ७
वा तमवाप्स्यामि कुत्रान्विष्यामि का गतिः । वरमुज्जयिनीं यामि तत्र प्राप्येत जातु सः ॥ ८
शशाङ्कवतीहेतोर्गन्तव्या तस्य हि स्थिता । इत्याशया शनैः प्रायामहमुज्जयिनीं प्रति ॥ ९
मानोऽथ कष्टां तामटवीं दुर्दशामिव । दह्यमानोऽर्ककिरणैरग्निचूर्णात्करैरिव ॥ १०
चित्प्राप्तवानस्मि सरः फुल्लोत्पलेक्षणम् । हंसादिमधुरारावैः संभाषणमिवाचरत् ॥ ११
तवीचिहस्तागं प्रसन्नविपुलाशयम् । दर्शनादेव सर्वार्तिहरं सत्पुरुषं यथा ॥ १२
स्नात्वा च भुक्त्वा च बिसान्यापीय वारि च । यावत्थितोऽस्मि तावत्रीनेतानद्राक्षमागतान् ॥ १३
मुष्टिमथ स्थूलबाहुं मेघबलं तथा । समेत्य च भवद्वार्ता मिथोऽस्माभिरपृच्छथत ॥ १४
नन्तश्च सर्वेऽपि वयं ते पापशङ्किनः । अकार्म देहत्यागाय मतिं त्वद्विरहासहाः ॥ १५
च्च तस्मिन्सरसि स्नातुं मुनिकुमारकः । आगमदीर्घतपसः सुतो नाम्ना महातपाः ॥ १६
कृतनिजज्वालो भूयोऽग्निरिव खाण्डवम् । दिधक्षुराश्रितो ब्राह्मीं प्रज्वछंस्तेजसा तनुम् ॥ १७
गाजिनेन संवीतः स येनात्तकमण्डलुः । दक्षिणेन करेणाक्षमालावल्यमुद्वहन् ॥ १८

सहागतमृगैः श्वङ्गप्रोखात स्नानमृत्तिकः । युक्तः कतिपयैरन्यैः समानैर्मुनिपुत्रकैः ॥
सोऽस्मानुपागाह्वयैव सरः प्रपतनोद्यतान् । करुणार्दा हि सर्वस्य सन्तोऽकारणबान्धवाः ॥
अवदच्च न कार्यं वः पापं कापुरुषोचितम् । दुःखान्धा हि पतन्त्येव विपकुंभेषु कातराः ॥
धीरास्तु दृष्टसन्मार्गी विवेकामलचक्षुषः । न पतन्यवटे प्राप्यमवश्यं प्राप्नुवन्ति च ॥
यूयं च भव्याकृतयः कल्याणं प्राप्स्यथ ध्रुवम् । तडूत किं नु दुःखं वो मानसं दूयते हि मे ॥
एवमुक्तवते तस्मै मुनिपुत्राय तत्क्षणम् । आमूलान्निजवृत्तान्तं सर्वं कथितवानहम् ॥
ततस्तेन वयं तैस्तैर्वाक्यैरायतिदर्शिभिः । संबोध्य सानुगेनापि देहत्यागान्निवर्तिता ॥
अथ स्नात्वा ततो नातिदूरं स मुनिपुत्रकः । अस्माननैषीदातिथ्यं विधित्सुः पितुराश्रमम् ॥
तत्रोच्चशाखोर्वभुजैर्वेदिकासूत्थितस्थितैः । प्रारब्धतपसीबार्करश्मिपैः पादपैरपि ॥
उपवेश्यैकदेशेऽस्मान्दत्ताध्यन्स मुनेः सुतः । एकैकमाश्रमतर्र गत्वा भिक्षामयाचत ॥
अपूर्यत क्षणात्तस्य फलैस्तेभ्यः स्वतयुतैः। भिक्षापात्रमथागात्ततृहीत्वा सोऽस्मदन्तिकम् ॥
अदाच दिव्यास्वादानि तान्यस्मभ्यं फलनि सः । यैर्मुक्तैरमृतेनेव तृप्ता जाता वयं तदा ॥
क्षीणेऽह्नि चाब्धौ पतिते सूर्ये ज्योतिर्भिरम्बरे । तरपातोच्छलितैरम्भःशीकरैरिव पूरिते ॥
तद्वैराग्यादिव प्राचीशैलङ्गतपोवनम् । संवीत चन्द्रिकाधौतवल्कले शशिनि श्रिते ॥
एकस्थानोपविष्टानां कृताशेषकर्मणाम् । मुनीनामाश्रमे तत्र दर्शनाय गता वयम् ॥
प्रणिपत्योपविष्टाश्च कृतातिथ्यैः प्रियंबदैः । कुतो यूयमिति क्षिप्रास्पृष्टाः स्मस्तैर्महर्षिभिः ॥
ततो मुनिकुमारेण तेन तेभ्यो निवेदितः । तदश्रमप्रवेशन्तो वृत्तान्तोऽस्मन्निबन्धनः ॥
अथास्मानत्र कण्वाख्यो ज्ञानी मुनिरभाषत । किमेवं बीरपुरुषा अपि लैब्यं गताः स्थ भोः ॥
आपद्यभन्नधैर्ययं संपद्यनभिमानिता । यदुत्साहस्य चत्यागस्तद्धि सत्पुरुषव्रतम् ॥
महान्तश्च सहान्येव कृच्छ्ाण्युत्तीर्य धैर्यतः । महतोऽर्थान्समासाद्य महच्छब्दमवाप्नुवन् ॥
इयं सुन्दरसेनस्य तथा च श्रूयतां कथा । यथा मन्द्रवत्यर्थे क्लेशस्तेनान्वभूयत ॥
इत्युक्त्वा स मुनिः कण्वः सर्वेष्वत्र महर्षिषु । अस्मासु चोपश्चण्वसु कथमेतामवर्णयत् ॥
अस्यलंकृतकौबेरीदिङ्मुखो निषधाभिधः। देश स्तत्त्रालका नाम बभूव नगरी पुरा ॥
यस्यां सदैव सर्वार्थसमृद्धिसुखितो जनः । केवढं रत्नदीपानामासीच्छश्वदनिर्युतिः ॥
तस्यामन्वर्थनामाभून्महसेनो महीपतिः। शरजन्माङ्गताप्युग्रप्रतापप्लुष्टशात्रवः ॥
तस्य राज्ञो महामन्त्री गुणपालित इत्यभूत् । शौर्यालयो महीभारवोढा शेष इवापरः ॥
तस्मिन्नयस्तभरस्यास्य सुखिनः क्षपितद्विषः। देव्यां शशिप्रभाख्यायामुत्पेदे नृपतेः सुतः॥
नाम्ना सुन्दरसेनो यः शिशुरेवाशिशुर्गुणैः। शौर्यसैौन्दर्यलक्ष्मीभ्यां स्वयंवरपतिर्युतः ॥
तस्य राजसुतस्यात्र शूरास्तुल्यवयोगुणाः । आ बाल्यात्सह संवृद्धा बभूवुः पश्च मत्रिणः ॥
चण्डप्रभो भीमभुजस्तथा व्याघ्रपराक्रमः । वीरो विक्रमशक्तिश्च दृढबुद्धिश्च पञ्चमः ॥
ते च सर्वे महासत्त्वा बलबुद्धिसमन्विताः । कुलीनाः स्वामिभक्ताश्च रुतज्ञा अपि पक्षिणाम् ॥
तैः समं स उवासात्र राजपुत्रः पितुगृहे । अनुरूपां विना भार्या तरुणोऽप्यपरिग्रहः ॥
अनम्राक्रसणं शौर्यं धनं निजभुजाजितम् । भार्या रूपानुरूपा च पुरुषस्येह पूज्यते ॥
अन्यथा तु किमेतेन त्रयेणापीत्यचिन्तयत् । स च सुन्दरसनोऽथ वीरस्तैः सचिवैः सह ॥
एकदा चान्वितः सैन्यैर्वयस्यैस्तैश्च पञ्चभिः। निर्ययौ मृगयाहेतोर्नगर्याः स नृपात्मजः ॥
निर्यान्तं च दशैतं दूरदेशान्तरागता । कापि कात्यायनी नाम प्रौढा प्रव्राजिकोत्तमा ॥
अरोहिणीकश्चन्द्रोऽयं किं वाप्यरतिकः स्मरः। इति चामानुषं वीक्ष्य तद्भयं सा व्यचिन्तयत् ॥
बुद्ध च राजपुत्रं तं पृष्टात्तपरिवारतः। धातुः सा सर्गवैचित्र्यं प्रशंसन्ती विसिस्मिये ॥
अथारात्तारवीर्येण राजपुत्रं स्खेरण तमू । कुमार विजयस्वेति वदन्ती प्रणनाम सा ॥

सुन्दरसेन स्तनाकण्यैव तरक्षणम् । ययौ स्वसचिवारब्धकथाव्यग्रेण चेतसा ॥ ५८
श्रावयन्ती तं सा क्रुद्धोवाच तापसी । न शृणोष्याशिषं कस्माद्राजपुत्र ममाप्यहो ॥ ५९
है नाचिता पृथ्व्यां राज्ञो राजसुतस्य वा । एवमेव च दर्पोऽयं यदि ते यौवनादिभिः ॥ ६०
शरवतीं कन्यां हंसद्वीपेश्वरात्मजाम् । जगललामभूतां च भार्यास्त्वेन त्वमाप्स्यसि ॥ ६१
न्ये महेन्द्रादेरपि श्रोष्यसि न ध्रुवम् । मंदावलेपाद्वचनं के वराकास्तु मानुषाः ॥ ६२
क्रवतीं श्रुत्वा तामाहूय सकौतुकः। प्रहः सुन्दरसेनोऽसौ क्षमयामास तापसीम् ॥ ६३
य च भृत्यानां हस्ते विश्रमणाय सः । गृहं विक्रमशक्तेस्तां प्रष्टुकामः स्वमन्त्रिणः ॥ ६४
Iत्वा कृताखेटो प्रत्यागत्य कृताह्निकः । तामानाय्य स पप्रच्छ कुमारो भुक्तभोजनाम् ॥ ६५
युच्यतां कैषा त्वयाद्य परिकीर्तिता । कन्या मन्दारवत्याख्या परं कौतूहलं हि नः ॥ ६६
श्र तापसी सा तमुवाच शृणु वच्भ्यदः । तीर्थादिहेतोः सद्वीपां भ्रमामि पृथिवीमिमाम् ॥ ६७
श्री प्राप्तवत्यस्मि हंसीपं प्रसङ्गतः । तत्र मन्दारदेवस्य राज्ञो दृष्टा मया सुता ॥ ६८
पभोगार्ह दृश्या नपुण्यकर्मभिः। या मन्दारवतीत्याख्यां धत्ते श्रीरिव नान्दनी ॥ ६९
| हारिणीं मूर्तेि दर्शनोद्दीपितस्मरा । धात्रा सुधामयी सृष्टा या चान्येवैन्दवी तनुः ॥ ७०
रूपेण सदृशो नास्त्येवान्यत्र भूतळे । जानेऽनुहरति त्वेको भवांस्तनूपसंपदम् ॥ ७१
' न दृष्टा विफले तेषां नेत्रे च जन्म च। इति श्रुत्वा च तापस्या मुखाद्राजसुतोऽब्रवीत् ॥ ७२
स्तत्तादृशं रूपं पश्यामोऽस्य वयं कथम् । एतत्तद्वचनं श्रुत्वा सापि प्रव्राजिकाभ्यधात् ॥ ७३
चत्रपटे तां च तत्काललिखितां रसात् । वहे वल्गुलिकान्तः कौतुकं यदि दृश्यताम् ॥ ७४
क्तवती तस्मै तुष्टाय नृपसूनवे । कृथा वल्गुलिकातः सा चित्रस्थां तामदर्शयत् ॥ ७५
में सुन्दरसेन स्तां कन्यां चित्रगतमपि । विचित्ररूपामानन्दनिःस्पन्दं प्रविलोकयन् ॥ ७६
चकण्टकचितैरभैरास्ते स्म तत्क्षणम् । कीलितः पुष्पचापस्य बाणैरिव निरन्तरैः ॥ ७७
शृण्वन्नवदन्नपश्यंश्चैव किंचन । तन्मयीभूय चित्रस्थ इव सोऽप्यभवच्चिरम् ॥ ७८
। मन्त्रिणस्तस्य जगदुस्तां तपस्विनीम् । आर्ये सुन्दरसेनं त्वं देवमत्र पढे लिख ॥ ७९
लेख्यविज्ञानं तावदीक्षामहे तव । तच्छुत्वैव लिलेखैतं कुमारं सा क्षणापथे ॥ ८०
तिसदृशं दृष्ट्वा सर्वेऽप्यत्रैवमब्रुवन् ।.नास्यालेख्यविसंवादो भगवत्या मनागिति ॥ ८१
कुमार एवेति चित्रेऽस्मि’जायते हि धीः। तन्मन्दारवतीदेवीरूपं नात्र विसंवदेत् ॥ ८२
वसु सचिवेष्वात्तचित्रपटद्वयः । प्रीतः सुन्द्ररसेनस्तां पूजयामास तापसीम् ॥ ८३
श्य च यथार्ह ताभेकस्थानानिवासिनीम् । विवेशाभ्यन्तरगृहं कान्ताचित्रपटं वहन् ॥ ८४
सुखं किमु कान्त्यास्याः क्षालिताक्षमळः शशी । राज्याभिषेककराशौ स्मरस्यैतावुत स्तनौ ॥ ८५
f रूपजलधेः किमेताखिवलीलताः । नितम्यः किमयं किं वा विलासशयनं रतेः ॥ ८६
चित्रगतां तत्र प्रत्यङ्गं तां विभावयन् । स मन्दारवतीं तस्थौ निपत्य शयनीयके ॥ ८७
चान्वहं तिष्ठन्नाहादिपराङ्मुखः । स्मरज्वरभराक्रान्तः सोऽल्पैरेवाभवद्दिनैः ॥ ८८
हागत्य पितरौ तस्य पप्रच्छतुः सखीन् । शशिप्रभामहासेनौ स्वैरमस्वास्थ्यकरणम् ॥ ८९
स्याश्च ते ताभ्यां तथा सर्वे तदब्रुवन्। यथात्र हेतुतां प्राप्त हंसीपतृपात्मजा ॥ ९०
सुन्दरसेनं तं महासेनो जगाद सः । पुत्र किं गृह्यते स्थाने खल्वभिष्वङ्ग एष ते ॥ ९१
रत्नं हि मन्दारवती योग्या तवैव सा । मित्रं मन्दरदेवश्च परमं तत्पिता मम ॥ ९२
(साध्ये युक्ते च कास्मिन्नर्थे कर्थना । एवं तमुक्त्वा संमन्त्र्य कन्यां तां तस्य याचितुम् ॥ ९३
। मन्दारदेवस्य हंसीपं विसृष्टवान् । दूतं सुरतदेवाख्यं स महासेनभूपतिः ॥ ९४
सुन्दरसेनं तं तापस्या लिखितं तया । हस्ते चित्रपट तस्य रूपोत्कृषीप्रकाशकम् ॥ ९५
हतश्चतुरं गत्वा प्राप्याम्बुधितटे पुरम् । महेन्द्रादित्यनृपतेः शशाङ्कपुरसंज्ञकम् ॥ ९६

ततः प्रवहणारूढो हंसीपमवाप तत् । दिनैर्मन्दारदेवस्य नृपतेस्तस्य मन्दिरम् ॥
द्वाःस्थैरावेदितस्तत्र प्रविश्यान्त विलोक्य सः। यथावृत्तं नृपं दूतो दत्तकोशळिकोऽभ्यधात् ॥
संविष्टं ते महाराज महासेनेन भूभुजा । देहि सुन्दरसेनाय मत्पुत्राय निजां सुताम् ॥
पटे च लिखिता सा हि कात्यायन्यभिधानया । तापस्या कन्यकारत्नमित्यानीयेह दर्शिता ॥
रूपानुरूप्याच्चास्माभिर्जातेिच्छैलिखितं पटे । रूपं सुन्दरसेनस्याप्यत्र प्रहितमीक्ष्यताम् ॥
एष चासदृशो रूपे भार्या स्वसदृशीं विना । नेच्छयुद्ध।हमेका च त्वत्सुतास्यानुकारिणी ॥
इति संदिश्य हस्ते मे पटो राज्ञयमर्पितः । दृश्यतां युज्यतां देव मधुना माधवी लता ॥
एतदूतवचः श्रुत्वा हर्षादानाययनृपः। सुप्तां स मन्दारवतीं देवीं तस्याश्च मातरम् ॥
ताभ्यां सह तमुद्धाट्य दृष्ट्या चित्रपटं च सः । तुल्यो मदुहितुः पृथ्व्यां नास्तीत्येतन्मदं जहौ ॥
जगाद चामुना राजपुत्रेण यदि युज्यते । तदस्या रूपनिर्माणं सुतायाः सफलं मम ॥
अनेन रहिता एषा राजते नानयाप्यसौ । का ह्यडिजनी विना हंसं कश्च हंसोऽब्जिनीं विना ॥
इति राज्ञोदिते राज्यां श्रद्धावत्यामतीव च । सा मन्दारवती जज्ञे सद्यो मदनमोहिता ॥
तस्थौ चित्रपटन्यस्तनिश्चलोत्फुल्ललोचना । अधिष्ठितेव सुप्तेव विनिद्रा लिखितेव च ॥
ततो मन्दारदेवस्तां सुतां दृष्ट्वा तथाविधाम् । अङ्गीकृत्यैव तद्वनं स तं दूतमपूजयत् ॥
अन्येद्युः प्राहिणोत्तं च प्रतिदूतं च स स्वकम् । विी कुमारदत्ताख्यं महासेननृपं प्रति ॥
जगाद चोभावपि तौ गत्वा तमलकेश्वरम् । मम वाक्यान्महासेनं राजानं बतं द्रुतम् ॥
सौहार्देन मया तावत्कन्या दत्ता तदुच्यताम् । त्वत्पुत्रः किमिहायातु किं कन्यात्र प्रहीयतम् ॥
इति राज्ञोक्तसंदेशौ ततः प्रवहणेन तौ । सह प्रययतुर्दूतावठिधमार्गेण सत्वरम् ॥
शशाङ्कपुरमासाद्य ततः स्थलपथेन तौ । प्रापतुस्तां पुरीमृद्धमळकमळकामिव ॥
उपेत्य राजसाथ प्रविश्य च यथोचितम् । कृतादरं महासेनं राजानं तावपश्यताम् ॥
तं च सन्दरदेवोक्तं प्रतिसंदेशमूचतुः । राज्ञे तस्मै स च श्रुत्वा तुष्टस्तौ द्वावपूजयत् ॥
पृष्ट्वा च कन्याजन्मॐ तस्मात्तत्पितृदूततः। लनं विवाहे पप्रच्छ सूनोः स गणकान्नृपः ॥
ते च मासत्रये शुक्लपञ्चम्यां मासि कार्तिके । लग्नं तस्मै वदन्ति स्म शुभं वध्वा वरस्य च ।
तस्मिल्लले विवाहं च सूनोश्च प्रेषणं तदा । तस्मै मन्दारदेवाय संदिदेशालकापतिः ॥
हस्ते कुमारदत्तस्य तदूतस्यापरस्य च । चन्द्रस्वाम्यभिधानस्य स्वस्य लेखेऽभिलिख्य सः ॥
तौ च दूतौ ततो गत्वा देवं दत्वा तथैव च । हंसद्वीपेश्वरस्याग्रे तस्य सर्वं शशंसतुः ॥
सोऽपि राजा तथेत्युक्त्वा चन्द्रस्वामिनमर्चितम् । व्यसृजत्तं महासेनदूतं स्वस्वामिनोऽन्तिकम् ॥
प्रत्यागतेऽलकां तस्मिन्नुक्तकार्यविनिश्चये । लग्नप्रतीक्षास्ते तस्थुः सर्वेऽप्युभयपक्षयोः ॥
तावच्च इंसद्वीपे सा प्राक्षिचत्रपटदर्शनात् । जातानुरागा मन्दारवती तं चिरभाविनम् ॥
विवाहळनं बुङ्गा तं तावकाठक्रमासह । प्रेयस्यत्युत्सुका गाढं संतेपे मदनाग्निना ॥
अङ्गारवर्षमझे च चन्दनैरपि लेपनम् । पद्मिनीपत्रशय्यापि संतप्तसिकतास्तरः ॥
दीप्रदावानलशिखाः सुधांशोरपि रश्मयः । तस्याः सुन्दरसेनोस्कचेतसो बत जज्ञिरे ॥
मौनस्था वाजताहारा विरहव्रतमाश्रिता । आकुळाप्तसखीपृष्टा छुच्छादेवमुवाच सा ॥
सखि दूरे विवाहो मे न च शक्नोमि तं विना । वरं प्रतीक्षितुं कालमलकाधिपतेः सुतम् ॥
दूरो देशश्च कालश्च विचित्रा च गतिर्विधेः । तदत्र मध्ये को वेत्ति किं कस्येह भविष्यति ॥
तन्मे मर्तव्यमेवेति वदन्ती विरहातुरा । जगाम मन्दारवती सद्यः सा विषमां दशाम् ॥
तद्वद्वा तसखीवक्त्रात्तां च दृष्ट्वा तथाविधाम् । सभार्यो मन्त्रयामास तत्पिता सह मन्त्रिभिः॥
राजा स मित्रमस्माकं महासेनोऽळकापतिः। एषा च मन्दारवती कालं सोदुमिहाक्षमा ॥
तका त्रपा यथा चास्तु तत्रैव प्रेष्यतामियम् । कान्तान्तिकस्था धृत्या हि कालक्षेपं सहिष्यते ॥

लोच्य समाश्वास्य तां मन्दारवतीं सुताम् । आरोष्य च प्रवहणे सधनां सपरिच्छदाम् ॥ १३६
ऽहनि ततो हंसीपादम्बुधिवर्मना । विवाहहेतोर्विधिवज्जननीकृतमङ्गछाम् ॥ १३७
तमतिनामानं सह दत्त्वा स्वमत्रिणम् । राजा मन्दारदेवोऽसौ विससर्जालकां प्रति ॥ १३८

  1. दिनानि कतिचिद्यावत्प्रवहणेन सा । प्रयाति मन्दारवती राजपुत्री महोदधौ ॥ १३९

तस्मात्तावदुत्तस्थौ गर्जङ्गलदतस्करः । सशकारमरुद्धोरमुक्तधाराशरोत्करः ॥ १४०
च दूरमाकृष्य विधिनेव बलीयसा । वातेन तस्या वहनं हन्यमानमभज्यत ॥ १४१
। तस्मिन्परीवारे विनीतमतिना सह । ममज्ज तस्याः सकर्छ भाण्डागारं महोदधौ ॥ १४२
त्वब्धिना राजपुत्री जीवन्त्येवोर्मिबाहुना । उत्क्षिप्य नीत्वा निकटे क्षिप्ता वेलावने तदा ॥ १४३
व्धे पातः क चात्युच्चेनोर्मिणा प्रापणं वने । भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् ॥ १४४
सा तादृशी त्रस्तविह्वला विजने वने । दृष्णैकाकिनमात्मानं दुःखाब्धावपतःपुनः ॥ १४५
प्रस्थितास्मि क प्राप्त क च मे स परिच्छदः। क विनीतमतिर्युत्तमकस्मात्किमिदं मम ॥ १४६
दभाग्या क गच्छामि हा हतास्मि करोमि किम् । उत्तारिता हतविधे किमहं जलधेस्त्वया ॥ १४७
तात हाम्ब हा हार्यपुत्र पुत्रालफापतेः । त्वामप्राप्य विपचेऽहं पश्य किं त्रायसे न माम् ॥ १४८
आदि विलपन्ती च सा मन्दारवती भृशम् । प्ररुरोदाश्रुभिश्छिन्नहारमुक्ताफलोपमैः ॥ १४९
वच्च नातिदूरस्थात्तत्राश्रमपदान्मुनिः। आजगाम मतङ्गाख्यः स्नातुं जलनिधेर्जले ॥ १५०
बाळब्रह्मचारिण्या दुहित्रा यमुनाख्यया । अन्वितस्तमृषिस्तस्याः शुश्राव रुदितध्वनिम् ॥ १५१
त्य कृपया तां च ददर्श तनयायुतः । यूथभ्रष्टामिव मृगीं दिक्षु क्षिप्तार्तलोचनाम् ॥ १५२
त्वं वनेऽत्र ते प्राप्तिः कथं कस्माच्च रोदिषि । इति तां च स प्रपच्छ महर्षिः निग्धया गिरा ॥ १५३
स्तं सकृपं दृष्ट्वा सा मन्दारवती शनैः। आश्वास्याकथयत्तस्मै स्ववृत्तान्तं त्रपानता ॥ १५४
| स प्रणिधायैतां मतङ्गमुनिरब्रवीत् । राजपुत्रि विषादेन कृतं धृतिमवाप्नुहि ॥ १५५
रीषपेशलाङ्ग त्वां बाधते क्लेशविप्लवः । अपेक्षन्ते हि विपदः किं पेलवमपेलवम् ॥ १५६
नती त्वचिरादेव पतिं प्राप्स्यत्यभीप्सितम् । तदागच्छाश्रमं तावन्नातिदूरमितो मम ॥ १५७
आनया मत्सुतया सहास्स्व स्वगृहे यथा ॥ १५८
ते तां स समाश्वास्य कृत्वा ननं महामुनिः । निनाय मन्दारवतीमाश्रमं स्वं सुतान्वितः ॥ १५९
। सा संयता तस्थौ भर्तुसंगमकाकिणी । परिचर्या विनोदेन तस्यर्षेस्तत्सुतान्विता ॥ १६०
त्रान्तरे चालकायां दिनानि गणयन्सदा । तस्यां स मन्दारवतीविवाहदिवसोन्मुखः ॥ १६१
तं सुन्दरसेनोऽपि शिरोत्कण्ठाकृशो नयन् । आसीदाश्वास्यमानः स्वैर्मित्रैश्चण्डप्रभादिभिः ॥ १६२
माच लग्नदिवसे प्रत्यासन्ने पिता नृपः । तस्य यात्रासमारम्भं हंसीपं प्रति व्यधात् ॥ १६३
मेऽह्नि च ततः प्रायात्कृतप्रस्थानमङ्गलः । सैन्यैः सुन्दरसेनः क्ष्मां कम्पयन्स नृपात्मजः ॥ १६४
च्छन्क्रमेण च प्राप तुष्टः स्वसचिवान्वितः । तीराभरणमम्भोधेः स शशाङ्कपुरं पुरम् ॥ १६५
त्र प्रत्युद्गतो राज्ञा प्रश्रयावनतेन सः। बुबा महेन्द्रादित्येन प्रविवेशानुगैः सह ॥ १६६
त्यायमानरूपश्रीः पौरस्त्रीपद्मिनीवने । समाससाद चारूढवारणो राजमन्दिरम् ॥ १६७
धोपचरितस्तेन महेन्द्रादित्यभूभुजा । प्रतिपन्नानुयात्रेण स विशश्राम तद्दिनम् ॥ १६८
पि वारिधिमुत्तीर्य . तामहं प्राप्नुयां प्रियाम् । नवोढासुठभप्रेमलज्जासाध्वसशीलिनीम् ॥ १६९
लिङ्गयमानां मा मेति लपन्तीं पुण्यां च ताम् । इत्यादिभिरनैषीत्तां यामिनीं स मनोरथैः ॥ १७०
(तश्चात्रैव नगरे स्थापयित्वा स्वसैनिकम् । महेन्द्रादित्यसहितः कूडं वारिनिधेर्ययौ ॥ १७१
त्र तेन समं राज्ञा स्वयं प्रवहणं महत् । आरुरोहैकमन्नाम्बुपूर्ण स्वसचिवैर्युतः ॥ १७२
rतीयस्मिन्प्रवहणे राजपुत्रः परिच्छदम् । अवयनेयं संक्षिप्तं समारोपितवांश्च सः ॥ १७३
तो मुक्ते प्रवहणे चलवातपटध्वजे । अभिप्रययतुस्ते द्वे दिशं दक्षिणपश्चिमाम् ॥ १७४

द्वित्रेष्वहःसु यातेषु गच्छतोश्वायुधौ तयोः । अकस्मादुद्भूत्तत्र महानुत्पातमारुतः ॥
अहो वायुरपूर्वोऽयमित्याश्चर्यवशादिव । व्याघूर्णन्ते स्म जलधेस्तटेषु वनराजयः ॥
व्यत्यस्ताश्च मुहुर्वातादधरोत्तरतां ययुः। वारिधेर्बारिनिचया भावाः कालक्रमादिव ॥
आक्रन्देन समं दत्ते रत्नैरर्थे महाब्धये । प्रयत्नेन सहपास्ते कर्णधारैर्मरुस्पटे ॥
मुक्तासु जीविताशाभिः सह सर्वैः ससंभ्रमैः। शिलासु ष्ठङ्गळाबद्धास्वतिगुर्वीषु सर्वतः ॥
तरङ्गरोत्क्षिप्तविक्षिप्ते नागबन्धैरिवाम्बुधौ । प्रप्रेमतुः प्रवहणे प्रयुद्ध इव ते उभे ॥
ततः सुन्दरसेनस्तदृष्ट्या धैर्यादित्रासनात् । चलितस्तमुवाचेदं सहेन्द्रादित्यभूपतिम् ॥
ममापुण्यैरकाण्डे वः प्रळयोऽयमुपस्थितः । तन्न शक्नोम्यहं द्रष्टुं क्षिपाम्यात्मानमम्बुधौ ॥
इत्युक्त्वा स्वोत्तरीयेण बद्ध परिकरं हुतम् । स राजपुत्रो जलधौ तत्रात्मानमपातयत् ॥
तद्वा तद्वयस्यास्ते पञ्च चण्डप्रभादयः । महेन्द्रादित्यसहितास्तत्रैवात्मानमक्षिपन् ॥
बाहुभ्यां च तरन्तस्ते नदीनं गतसंभ्रमाः । सर्वेऽपीतस्ततो जग्मुर्विक्षिप्त वीचिवेगतः ॥
क्षणाच्च शान्ते पवने निःशब्दस्तिमितोऽम्बुधिः। दधौ प्रशान्तकोपस्य सज्जनस्य समनताम् ॥
तावच्च वातेन कुतोऽप्यानीतां यानपात्रिकाम् । प्राप सुन्दरसेनोऽत्र सहितो दृढबुद्धिना ॥
तामारुरोह चैकेन समं तेन स्वमत्रिणा । स जीवितप्रमययोरन्तदळामिवापराम् ॥
ततो दिशमजानानः पयोमयमिवाखिलम् । प्रभ्रष्टपौरुषः पश्यन्देवताशरणस्तदा ॥
नवा मन्दानुकूलेन दैवेनेव नभस्वता । संप्रयमाणया तीरं प्रापितोऽभूत्रिभिर्दिनैः ॥
ततस्तीरविलग्नायां तस्यामात्मद्वितीयकः । स्थलं च जीविताशां च ससमध्यारुरोह सः ॥
तत्रस्थश्च समाश्वस्य दृढबुद्धिर्मभाषत । उत्तीर्णाऽप्यम्बुधेरस्मि पातालाद्ष्यधो गतः ॥
यतो विक्रमशक्तिं तं तं च व्याघ्रपराक्रमम् । चण्डप्रभं भीमभुजं खचिवांस्तांस्तथाविधान् ॥
महेन्द्रादित्यनृपतिं तं चाकारणबान्धवम् । विनाश्य सर्वानधुना का शोभा जीवितेन मे ॥
इत्युक्तवन्तं तं मन्त्री दृढबुद्धिर्जगाद सः। देव धैर्यं गृहाण त्वं जाने कल्याणमस्ति नः ॥
यथा ह्यावां तथा तेऽपि तरेयुर्जातु वारिधिम् । शक्या हि केन निश्चेतुं दुर्जाना नियतेर्गतिः ॥
इत्यादि तत्तद्यावत्तं दृढबुद्धिर्जेवीति सः। तावजग्मतुस्तत्र स्नानार्थं तापसावुभौ ॥
तौ विलोक्य विषण्णं तं राजपुत्रमुपेत्य च । परिपृच्छय च वृत्तान्तं साधू सयमूचतुः ॥
सुमते नान्यथाभावं बलिनः पूर्वकर्मणः । अपि देवाः क्षमः कर्तुं सुखदुःखप्रदायिनः ॥
हातुमिच्छन्नतो दुःखं धीरः सुकृतमाचरेत् । सा हि प्रतिक्रिया तस्य न शोकः शातनस्तनोः ॥
तद्विषादं जहीहि त्वं शरीरं रक्ष धैर्यतः । शरीरे सति को नाम पुरुषार्थो न सिध्यति ॥
कल्याणलक्षणश्वासि भाठ्यवश्यं शुभं तव । इत्युक्त्वा तौ समाश्वास्य निन्यतुः स्वाश्रमं मुनी ॥
तत्र कांश्चिच दिवसान्प्रतीक्षन्स नृपात्मजः तस्थौ सुन्दरसेनोऽथ दृढबुद्धिसमन्वितः ॥
अत्रान्तरे च तन्मां दोभ्यं भीमभुजोऽम्बुधिम् । तीर्वा विक्रमशक्तिश्च द्वौ पृथक्प्रापतुस्तटम् ॥
अस्मद्वदुत्तरेज्जातु सोऽपीत्याशावशाच तौ । महाटवीं विविशतुश्चिन्वानौ दुःखमोहितौ ॥
शेषौ तत्सचिवौ चण्डप्रभव्याघ्रपराक्रमौ । राजा महेन्द्रादित्यश्च तथैवोत्तीर्यं वारिधिम् ॥
आर्ताः सुन्दरसेनं तमन्विष्याप्राप्य दुःखिताः । अलब्धभन्नवहनास्तच्छशाङ्कपुरं ययुः ॥
ततस्तौ मंत्रिणौ तत्र तच्च प्राक्स्थापितं बलम् । रुदन्तो ज्ञातवृत्तान्ता ययुः स्वामलकां पुरीम् ॥
प्रामेष्वराजतनयेष्वनुशोचत्सु तेषु सा । आक्रन्दैकमयी जज्ञे पुरी प्ररुदितप्रजा ॥
महासेननृपश्चात्र सदेवीको निशम्य तत् । सुतोदन्तं न यत्प्राणैर्जहे तद्ळमायुषः ॥
देहत्यागोद्यतं तं च सदेवीकं न्यवारयन् । सचिवा वचनैस्तैस्तैर्दर्शिताशोपपत्तिभिः ॥
ततः स नगरीबारे स्वयंभ्वायतने नृपः। सूनोः प्रवृत्तिं चिन्वानस्तपस्यन्नास्त सानुगः ॥
तावन्मन्दारदेवोऽपि दैत्रीपे स भूपतिः । जामासुर्मुहितुधाब्धिपातोदन्तमबुध्यत ॥

चालकाप्राप्तं जामातृसचिवद्वयम् । महासेननृपं चास्थाश्रुतप्राणं तपःस्थितम् ॥ २१४
\ऽपि सुताशोककातरो मरणोद्यमात् । वारितो मत्रिभिस्तैस्तैस्तेषु न्यस्तभरो नृपः ॥ २१५
नृपस्यागात्पार्थं तस्यालकां पुरीम् । समदुःखस्य सहितो देव्या कंदर्पसेनया ॥ २१६
सुतोदन्तनिश्चयः स करिष्यति । तदेवाहं समं तेन करिष्यामीति निश्चितः ॥ २१७
मन्दारवतीवृत्तान्ताधिकदुःखिना । महासेनावनीशेन समागम्याम्वशोचत ॥ २१८
ह तत्रासीत्तपस्यनियतेन्द्रियः । मिताशी दर्भशयनो हंसद्वीपेश्वरोऽपि सः ॥ २१९
त्रा विकीर्णेषु तेषु सर्वेष्वितस्ततः । मारुतेनेव पर्णेषु प्रस्थाय स्वाश्रमात्ततः ॥ २२०
दरसेनोऽत्र मतङ्गर्याश्रमस्य सः । तस्य प्रापान्तिकं यत्र सा मन्दारवती स्थिता ॥ २२१
नारसानेकपरिपकफळानतैः । निरुद्धतीरं तरुभिर्ददर्शाच्छजलं सरः ॥ २२२
तस्मिन्कृतनानो भुक्तस्वादुफलस्ततः। दृढबुद्धिसखो गत्वा प्रापैकां वननिर्माणम् ॥ २२३
रेण गच्छंश्च लिङ्गायतनपार्श्वतः। स पुष्पावचयव्यग्रा दृष्टवान्मुनिकन्यकाः ॥ २२४
मध्ये दशैकां कन्यां लोकैकसुन्दरीम् । कान्त्या प्रकाशयन्तीं तज्ज्योत्स्नयेवाखिलं वनम् ॥ २२५
तेन कुर्वाणां फुल्लनीलोत्पळा दिशः। तन्वतीं चरणन्यासैरवनौ नलिनीवनम् ॥ २२६
हस्रनयनप्रेक्षणीया किमप्सराः। वनश्रीरथवा पुष्पलनाप्रकरपल्द्वा ॥ २२७
व्याङ्गनासर्गसिद्धाभ्यासेन वेधसा । एतस्या निर्मितमिदं नूनमत्यद्भुतं वपुः ॥ २२८
नुहरत्येषा चित्रदृष्टाकृतेरहो । प्रियाया मम मन्दारवत्याः सैव भवेनु किम् ॥ २२९
तत्क सा हंसीपे कैतद्वनान्तरम् । तन्न जानीमहे केयं कुतः कुत्रेह भामिनी ॥ २३०
जसुतस्तं च दृढबुद्धिं जगाद सः । हृढबुद्धिश्च दृष्ट्वा तां वरकन्यां तदाब्रवीत् ॥ २३१
देव काप्यस्या वनपुष्पमयेष्वपि । हारकाञ्चीकलापादिभङ्गिराभरणेष्वियम् ॥ २३२
जायते रूपं सौकुमार्य च कानने । तद्दिव्या राजकन्या वा काप्येषा नर्षकन्यका ॥ २३३
बः क्षणं ज्ञातुमिहेति दृढबुद्धिना । उक्ते तौ तस्थतुस्तत्र पापान्तरितावुभौ ॥ २३४
चितपुष्पास्ता मुनिकन्यास्तया सह । वरकन्यकय स्नातुं सरितं तामवातरन् ॥ २३५
सु जलक्रीडाप्रवृत्तासु विधेर्वशात् । प्राहेणागत्य जगृहे सैवात्र वरकन्यका ॥ २३६
क्यैव तत्फलं कन्यास्तास्रस्तविह्वलाः। चक्रन्दुरातनायध्वं त्रायध्वं वनदेवताः ॥ २३७
हे मन्दारवती नान्ती नद्यामशङ्कितम् । ग्राहेणागत्य तरसा गृहीता हा विपद्यते ॥ २३८
त्वैव किं सैव स्यात्प्रियेति प्रधाव्य सः। टुतं सुन्दरसेनस्तं ग्राहं क्षुरिकयावधीत् ॥ २३९
व मुखात्तस्माद्भुतमुस्क्षिप्य रोधसि । आश्वासयामास च तां स मन्दावरतीं ततः ॥ २४०
तीर्णभया दृष्य सुभगं तमचिन्तयत् । महात्मा प्राणदः कोऽयं मम भाग्यैरिहागतः ॥ २४१
सुसदृशश्चैष चित्रदृष्टस्य तस्य मे । प्राणेशस्यालकानाथतनयस्य सुजन्मनः ॥ २४२
नाम स एव स्याद्धिग्धिग्दुश्चिन्तितं मम । ईदृशः स विदेशस्थः शान्तं मा भूत्कदाचन ॥ २४३
यपुरुषोपान्ते स्थातुं युक्तं ममाधुना । व्रजामि तदितः स्वस्ति भवत्वस्मै महात्मने ॥ २४४
अंचिन्त्य मन्दारवती प्राह स्म ताः सखीः । प्रणम्यैतं महाभागमेत यामोऽधुना वयम् ॥ २४५
वा बहुसाधारो नामश्रवणमात्रतः। प्रागनुच्छिन्नसंदेहो राजपुत्रः स तत्सखीम् ॥ २४६
सुन्दरसेनोऽत्र पप्रच्छाख्यायतां शुभे । कस्यात्मजा कीदृशीयं सखी वः कौतुकं हि मे ॥ २४७

  1. पृष्टवन्तं सा मुनिकन्यैवमभ्यधात् । राज्ञो मन्द्रदेवस्य हंसीपपतेरियम् ॥ २४८

मन्दारवत्याख्या कुमारी राजसूनवे । दातुं सुन्दरसेनाय नीयमानालकां पुरीम् ॥ २४९
वहणाम्भोधावुरिक्षप्त वीचिभिस्तटे । आनीतेह किल प्राप्य मतङ्गसुनिनाश्रमम् ॥ २५०
क्ते तया हर्षविषादाकुलितं सखा । नृश्यन्सुन्दरसेनं तं दृढबुद्धिरुवाच सः ॥ २५१
द्य मन्दारवतीदेवीलाभेन वर्धसे । सैवैषा हि न यास्माकं मनोरथपथेऽप्यभूत् ॥ २५२

इत्युक्त्वा सा सखी तस्याः पृच्छन्तीर्थानिकन्यकाः । अबोधयत्तं वृत्तान्तं ताः सखीं तामनन्दयन् ॥
ततः सुन्दरसेनस्य हार्यपुत्रेत्युदीर्य सा । पपात मन्दारवती रुदती तस्य पादयोः ॥
सोऽप्याश्लिष्य रुरोदैतां रुदतोस्तत्र चैतयोः । अरुदन्करुणार्द्रणि काष्टान्यपि तृणान्यपि ॥
गवाथ मुनिकन्याभिस्ताभिः स श्रावितो द्रुतम् । आजगाम मुनिस्तत्र मतङ्गे यमुनान्वितः ॥
सोऽत्र सुन्दरसेनं तमाश्वस्य चरणानतम् । मन्द्रवत्या सहितं निनाय निजमाश्रमम् ॥
तहश्च तदातिथ्यविश्रान्तं जातनिर्युतिम् । अन्येद्युः स तमाह स्म राजपुत्रं महामुनिः ॥
श्वेतद्वीपे मया पुत्र गन्तव्यं कार्यतोऽधुना । तन्मन्दारवतीयुक्तो गच्छ स्वमळकां प्रति ॥
तत्र राजसुतामेतां परिणीयानुपालयेः । सुतेति प्रतिपन्ना हि तुभ्यमेषा मयार्पिता ॥
सुचिरं चनया सार्ध पृथ्वीराज्यं करिष्यसि । सचिवांश्च निजान्सर्वानचिरान्तानवाप्स्यसि ॥
इत्युक्त्वा सवधूकं तमामद्य नभसा ययौं । मुनिर्यमुनया साकं दुहित्रा स स्वतुल्यया ॥
ततः सुन्दरसेनोऽपि स मन्दारवतीयुतः । दृढबुद्धिसहायश्च प्रोचचालाश्रमात्ततः ॥
प्राप्य वारिनिधेस्तीरं ददर्श निकटागतम् । केनाप्यधिष्ठितं यूना वणिजा बहनं लघु ॥
ययाचे चाश्रयं तस्मिन्नवसौकर्यलोभतः । दृढबुद्धिमुखेनारात्तत्पतिं तं वणिक्सुतम् ॥
सोऽपि तीरे तथेत्यस्य वहनं तद्ढौकयत् । तां सन्दारवतीं पश्यन्कुवणिक्स्मरमोहितः ॥
ततः सुन्दरसेनोऽत्र तामारोप्याग्रतः प्रियाम् । तटस्थितः सन्नारोहुमारमना यावदिच्छति ॥
तावत्स कर्णधारस्य संज्ञां कृत्वा वणिग्दृतम् । वहनं चालयामास परस्त्रीलोलुभः शठः ॥
क्रन्दद्राजसुतं तन्च क्षणेनादृष्टिगोचरम् । अभूत्सुन्दरसेनस्य वहनं तस्य पश्यतः ॥
हा धिक्चौरैः प्रमुषितोऽस्मीत्याक्रन्दन्पपात सः । विरुपंश्च चिरं सोऽत्र जगदे दृढबुद्धिना ॥
उत्तिष्ठ युध्ध वैज्ञव्यं नायं वीरोचितः क्रमः । पहि चौरं तमन्वेष्टुं गच्छावोऽनेन वर्मना ॥
आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः ॥
इति प्रबोधितस्तेन कथंचिदृढबुद्धिना । तीरात्सुन्दरसेनोऽब्धेरुत्थाय प्रस्थितोऽभवत् ॥
गच्छन्क्रमाच्च हा देवि हा मन्दारवतीति सः । विलपन्साश्चरनिशं संतप्तो विरहाग्निना ॥
निराहारः सबाष्पैकदृढबुद्धिपरिच्छदः। विवेश सोन्माद इव व्यामोहेन महद्वनम् ॥
न चात्र गणयामास सख्युस्तस्य वचो हितम् । तत्र तत्राभ्यधावत्तु केवढं दयितामयः ॥
उन्निद्रपुष्पाभरणा वणिक्चौरात्पलायिता । आगता हि प्रिया सा स्यादिति फुलासु वदिषु ॥
भयात्सरोनिमग्ना किं वदनं पक्ष्मलेक्षणम् । उन्नमय्येक्षते सा मामिति चाब्जेषु सालिषु ॥
किं व्याहरति सैषात्र मुग्धा मां मजुभाषिणी । इति पत्रलताच्छन्नकोकिलकूजितेष्वपि ॥
एवं प्रतिपदं मुह्यन्यथार्केण तथेन्दुना । तप्यमानः स बभ्राम तुल्यनक्तंदिनश्चिरम् ॥
कथंचिन्निर्गतस्तस्माद्वनात्सदृढबुद्धिकः । राजपुत्रोऽथ स प्राप मार्गभ्रष्टो महाटवीम् ॥
उग्रखङ्गविषमां सिंहाधिष्ठानभीषणाम् । सेनामिव सुदुर्दशं दस्युसेनानिषेविताम् ॥
सां गाहमानः सुलभानेकापायां निराश्रयाम् । दुर्दशामिव स प्रापि पुलिन्दैरुद्यतायुधैः ॥
भगवत्युपहारार्थं चिन्वलिः पुरुषान्पशून् । विन्ध्यकेतोः पुलिन्देन्द्रस्याज्ञया तन्निवासिनः ॥
विदेशो विहञ्शो नीचात्परिभवोऽपि सः । अनाहारोऽवसंताप इति पञ्चन्निविप्लवे ॥
असृजद्दस्युसंपातं षष्ठमग्निमहो विधिः । राजपुत्रस्य तस्यान्न धैर्यस्यान्तमवेक्षितुम् ॥
स चास्मना द्वितीयस्तान्प्रहणार्थं प्रधावितान् । पूषकवार्षिणो दस्यून्बहून्क्षुरिकयावधीत् ॥
तदुद्धा प्रैष्यत बलं राज्ञान्यद्विन्ध्यकेतुना । ततोऽपि सुबहूौरान्युद्धनो निजघान सः ॥
ततः स सवयस्योऽपि व्रणितक्छान्तमूर्छितः । बङा कारागृहे नीत्वा शबरैस्तैर्निचिक्षिये ॥
तत्र कीटोकराकीर्णं जालकारालयाविले । सूच्यमानाह्निसंचारे निमॅकैर्गर्तलम्बिभिः ॥
गुल्फनोच्छलद्भलावाखुखातबिलोल्बणे । अन्तःक्षिप्तस्थितानेकभीतापन्नजनाकुले ॥

गामिवोत्पत्तिधाम्नि द्वौ तावपश्यताम् । मङ्गिणौ तद्वदेवादौ बद्धानीतस्थितावुभौ ॥ २९२
प्रविशतां तद्वदहवीं तीर्णवारिधी । तमन्वेष्टुं प्रभु भीमभुजविक्रमशक्तिकौ ॥ २९३
न्तौ परिज्ञाय पेततुस्तस्य पादयोः । सोऽपि तौ प्रत्यभिज्ञातौ कण्ठे बाष्पाकुलोऽग्रहीत् ॥ २९४
तगुणीभूतदुःखास्तेऽन्योन्यदर्शनात् । आश्वासयद्भिरपरैरूचिरे बन्धनस्थितैः ॥ २९५
देखेन किं शक्यं पूर्वकर्मातिवर्तितुम् । किं न पश्यथ सर्वेषां सह मृत्युमुपस्थितम् ॥ २९६
तेन्यां चतुर्दश्यां पुलिन्दक्ष्माभृतामुना । देव्याः पशूपहारार्थं वयमेते हि संभृताः ॥ २९७
शुचा गतिश्चित्रा जन्तुषु क्रीडतो विधेः । तदभद्रं यथा तद्वद्दद्याद्भद्रे स एव वः ॥ २९८

  • बन्धनस्यैते बद्धास्तत्रावतस्थिरे । कष्टं निरनुरोधत्वमापदां सुमहत्स्वपि ॥ २९९

i च चतुर्दश्यामत्र राजाज्ञया ततः । ते सर्वेऽप्युपहरार्थमनीयन्ताम्बिकाहम् ॥ ३००
लाचलज्जिलं घण्टालीदन्तमालया । व्यासक्तवीरशिरसा घोरं मृत्युमुखं यथा ॥ ३०१
न्दरसेनस्तां दृष्ट्वा देवीं प्रणम्य सः। भक्तिप्रतेन मनसा स्तुवन्नेवं व्यजिज्ञपत् ॥ ३०२
दामदैत्येन त्रिशिखेनास्रवर्षणा । शमितासुरसंतापे प्रणताभयदायिनि ॥ ३०३
य प्रसन्नेन लोचनेनातळ्युता । दृष्ट्वा मां दुःखद् वाग्निदग्धं देवि नमोऽस्तु ते ॥ ३०४
जसुते तस्मिन्व्याहरत्येव तत्र सः । आगापूजयितुं देवीं विन्ध्यकेतुः पुळिन्दराद् ॥ ३०५
व परिज्ञाय भिल्लराजं त्रपानतः। स तान्सुन्दरसेनः स्वान्वयस्यान्स्वैरमब्रवीत् ॥ ३०६
मैष पुलिन्देन्द्रो विन्ध्यकेतुरुपैति यः । तातस्य पार्श्व सेवार्थे भुजे चैतां महाटवीम् ॥ ३०७
तु न वक्तव्यमस्माभिरिह किंचन । श्रेयान्हि मानिनो मृत्युर्नेदृगात्मप्रकाशनम् ॥ ३०८
त्रयते यावत्सखिभिः स नृपात्मजः । तावत्स विन्ध्यकेतुः स्वान्राजा भृत्यानभाषत ॥ ३०९
दुर्शयत तं प्रवरं मे महापथाम् । हताः सुबहवो योधा गृह्यमाणेन येन मे ॥ ३१०
जैव स शुष्कासृग्दिग्धो व्रणितधूसरः । तस्य सुन्दरसेनोऽत्रे तद्धृत्यैः प्रापितोऽभवत् ॥ ३११
दृष्ट्वा पुलिन्देन्द्रः परिज्ञाय मनागिव । ब्रूहि कस्त्वं कुतश्चेति पप्रच्छ परिशङ्कितः ॥ ३१२
यतः कुरुध्वं यत्प्रस्तुतं किमनेन वः । इति सुन्दरसेनोऽपि भिल्लेन्द्रं प्रत्युवाच तम् ॥ ३१३
सम्यगाळापात्प्रत्यभिज्ञाय संभ्रमात् । हा हेति जपन्नवनौ विन्ध्यकेतुः पपात सः ॥ ३१४
हाराज पापेन महासेन मयाधुना । पश्य युष्मत्प्रसादान्नानुचितं कीदृशं कृतम् ॥ ३१५
प्राणसमः सूनुनीतोऽवस्थामिहेदृशीम् । देवः सुन्दरसेनोऽयं कुतोऽध्येवमिहागतः ॥ ३१६
धाश्लिष्य तं राजपुत्रं स व्यलपत्तथा। विन्ध्यकेतुर्यथा सर्वेऽप्यत्राभूवनुदश्रवः ॥ ३१७
बहु यत्पूर्वं प्रत्यभिज्ञातवानसि । राजपुत्रमिमं पश्चादृत्तेऽर्थे कि व्यधास्यथाः ॥ ३१८
विषादो हर्षेऽस्मिन्नित्याश्वस्यत तैश्च सः। हृयैः सुन्दरसेनस्य वयस्यैर्भिलभूपतिः ॥ ३१९
पादपतितः स राजा सममानयत् । प्रीत्या सुन्दरसेनं तं मोचिताखिलर्भूपम् ॥ ३२०
चैनश्च नीवैनं स्वपल्ली सवयस्यकम्। क्रमादुपाचरत्पथ्यैराबद्धव्रणपट्टिकम् ॥ ३२१
छ चेहागमनं राजपुत्र कथं नु ते । महत्कौतुकमेतद्धि मम तत्कथ्यतामिति ॥ ३२२
सुन्दरसेनेन स्ववृत्तान्तेऽनुवर्णिते । चित्रीयमाणचेतास्तं शबरेन्द्रो जगाद सः ॥ ३२३
न्दारवतीहेतोर्यात्रा पातः क चाम्बुधौ । क सतङ्गश्रमप्राप्तिः क तया तत्र संगमः ॥ ३२४
द्वारश्च वणिजा तस्या विश्वासतः पुनः । क चाटवीप्रवेशस्ते कोपहाराय बन्धनम् ॥ ३२५
स्माभिः प्रत्यभिज्ञा मृत्योरास्याय निर्गमः । विचित्रविधये तस्मै सर्वथा विधये नमः ॥ ३२६
कार्या त्वया चिन्ता कान्तां प्रति यतो विधिः । यथेदमकरोत्कर्ता तथैतदपि ते द्रुतम् ॥ ३२७
वादिनमेवैतं पुळिन्देन्द्रं हुतागतः । निजसेनापतिः प्रीतः प्रविश्यैवं व्यजिज्ञपत् ॥ ३२८
हाय धनं भूरि स्त्रीरत्नं चातिरूपवत् । प्रविष्टः सानुगजनः कोऽभ्येतामटवीं वणिक् ॥ ३२९
r सुद्धा मया गत्वा सबलेन सहानुगः । वष्टभ्य सधनस्लीक इहानीतो बहिः स्थितः ॥ ३३०

तच्छुत्वा किं वणिक्स स्यात्सा मन्दारवती च किम् । इति सुन्दरसेनोऽन्तर्विन्ध्यकेतुश्च दध्य ॥
प्रवेश्यतामिहैवासौ स्त्री चेत्युक्तवतोस्तयोः। प्रावेशयचमूपस्तं वणिजं तां च योषितम् ॥
ततो दृश्चैव तौ सोऽत्र दृढबुद्धिरभाषत । सैव मन्दारवत्येषा देवी सैष च दुर्वणिछ ॥
हा देवि धर्मदग्धेव लतावस्थामिमां कथम् । गतास्यपुष्पाभरणा विशुष्काधरपल्लवा ॥
इति क्रन्दति तस्मिश्च दृढबुद्धौ प्रधाव्य सः। प्रियां सुन्दरसेनस्तां कण्ठे सरभसोऽग्रहीत् ॥
ततो विरहमालिन्यमश्रुधाराजलेन तौ। क्षालयन्ताविवान्योन्यं प्रियौ रुरुदतुश्चिरम् ॥
अथोभौ तौ समाश्वास्य विन्ध्यकेतुरुवाच तत् । वणिजं किं त्वया द्वारा विश्वस्तस्य हृता इति ॥
ततो जगाद स वणिग्भयगद्गदया गिरा । वृथा मयेदं नाशाय कृतमेषा तु रक्षिता ॥
निजेनाधर्षणीयेन महसैव मनस्विनी । वह्निज्वालेव न स्प्रष्टुमप्यसौ शकिता मया ॥
किं च नीस्वा निजं देशं शान्तमन्युः प्रसादिता । परिणेतुमभिप्रेता पापस्यादियं मम ॥
इत्युक्तवन्तमादिष्टवधं तेनात्र भूभुजा । सोऽथ सुन्दरसेनस्तं ररक्ष वणिजं वधात् ॥
प्राणाधिकं तु तत्तस्य धनोद्रेकमहारयत् । दिने दिने म्रियन्ते हि गतार्था न गतासवः ॥
एवं सुन्दरसेनेन तस्मिन्वणिजि मोचिते । प्राणलाभेन संतुष्टे यथेच्छं कृपणे गते ॥
स विन्ध्यकेतुरादाय तां मन्दारवतीं नृपः । युक्तां सुन्दरसेनेन स्खदेवीमन्दिरं ययौ ॥
तत्रादिश्य स देवीं तां स्नानवस्रानुलेपनैः । संमान्य मन्दारवतीं तद्वत्स्नातमलंकृतम् ॥
स्वयं सुन्दरसेनं तमुपवेश्य वरासने । प्राभृतैरर्चयामास मुक्तामृगमदादिभिः ॥
चक्रे तयोश्च दंपत्योः संगमाद्धृशमुत्सवम् । स राजा मुदिताशेषप्रनृत्तशबराङ्गनम् ॥
अथ सुन्दरसेनस्तमन्येद्युर्युपमभ्यधात् । रूढं ब्रॉमें सिद्धं च यथेष्टं तदितोऽधुना ॥
यामो वयं स्वनगरी ताताय प्रेषयाशु तत् । लेखहारं सवृत्तान्तं मदागमनशंसिनम् ॥
इत्युक्तो राजपुत्रेण स तेन शबरेश्वरः। तथैव दत्तसंदेशं लेखहरं विसृष्टवान् ॥
स लेखहारको यावत्तां प्राप्नोत्यळकां पुरीम् । तावत्तत्र महासेनः सदेवीकः स भूपतिः ॥
तस्य सुन्दरसेनस्य प्रवृत्त्यज्ञानदुःखितः । अग्निप्रवेशयोद्युक्तः शंकरायतनाग्रतः ॥
अभूत्किलानुशोचलिः पौरैः परिवृतोऽखिलैः॥
तं दृष्ट्वा स महासेनं नृपतिं लेखहारकः । उपाजगाम शबरो धावन्नवेदितात्मकः ॥
धूलीलितो धनुष्पाणिर्धतात्वग्बद्धमूर्धजः । श्यामः कटीनिवसनं बिल्वपत्रमयं धत् ॥
दिष्याद्य वर्धसे देव यन्मन्दारवतीयुतः । पुत्रः सुन्दरसेनस्ते निस्तीर्याम्भोधिमागतः ॥
अस्मत्प्रभोर्विन्ध्यकेतोः स हि प्राप्यान्तिकं प्रभो । तेनैव साकमागन्तुं प्रवृत्तः प्रेष्य मां पुरः॥
इत्युदीर्य च तस्यात्र राज्ञः पादान्तिके न्यधात् । लेखं स भिल्लभूपाळलेखहारो हरशुचम् ॥
तत्तो हृतैर्जनैः सर्वैः कृते कलकलरवे । लेखे च वाचिते ज्ञाते यथावृत्ते महाव्रते ॥
सत्कृत्य लेखहारं स त्यक्तशोकः कृतोत्सवः । राजधानीं महासेननृपः सर्वैः सहाविशत् ॥
उत्सुकश्च ततोऽन्येद्युः सूनोतस्यागमिष्यतः । अग्रतो भवितुं प्रायाङ्सीपेश्वरान्वितः ॥
चचाल चतुरङ्गं च बलं तस्यामितं तथा । असह्यमर्दभीतेव चकम्पे वसुधा यथा ॥
तावत्सुन्दरसनोऽपि स्वगृहाभिमुखं ततः । प्रतस्थे भिल्लपल्लीतः स मन्दारवतीसखः ॥
बन्धनागारलब्धेन तेन विक्रसशक्तिन । सख्या भीमभुजेनापि युक्तः सदृढबुद्धिकः ॥
वातरंहोहयारूढः सहितो विन्ध्यकेतुना। पुलिन्दसैन्यैः पृथिवीं तन्मयीमिव दर्शयन् ॥
गच्छन्कतिपयैरेव दिनैर्मार्गे ददर्श तम् । पितरं संमुखायातं सपरिच्छदबान्धवम् ॥
ततोऽवरुह्य तुरगासानन्दैर्वीक्षितो जनैः। उपेत्य पादयोस्तस्य सवयस्योऽपतत्पितुः ॥
सोऽपि तं पुत्रमालोक्य राकाचन्द्रमिवोदधिः। आत्मन्येव न माति स्म हर्षोल्लासतरङ्गितः ॥
दृष्ट्वा च मन्दारवतीं तां पावनतां क्षुषाम् । आत्मानं कृतिनं मेने कुछं चैव ननन्द च ॥

दृढबुद्ध्यादीन्प्रणतान्पुत्रमव्रणः । ततोऽधिकं सोऽभ्यनन्दद्विन्ध्यकेतुं च तं नृपः ॥ ३७०
रिसेनोऽपि पित्रा तेन निवेदितम् । नत्वा मन्दारदेवं तं श्वशुरं मुमुदे परम् ॥ ३७१
बंगतौ चण्डप्रभव्याघ्रपराक्रमौ। दृष्टाङ्गिळग्नौ सचिवौ पूर्णान्मेने मनोरथान् ॥ ३७२
त्र सोऽप्यागान्महेन्द्रादित्यभूपतिः। शशाङ्कपुरतः प्रीत्या श्रुतवृत्तान्तहर्मुखः ॥ ३७३
            अथ तैः समं समैः सुन्दरसेनः स राजसुतः।
            नडकूबर इव रम्भां मन्दारवतीं वहन्दयिताम् ॥ ३७४
            अलकापुरीमयासीन्निजवसतिं वाहनोत्तमारूढः।
            सकळसमृद्धिनिकेतनभूमिं भूयिष्ठपुण्यजनाम् ॥ ३७५
 ां च वातायनसंश्रिताभिनेत्रोत्पलैः पौरजनाङ्गनाभिः।
            आकीर्यमाणः प्रियया समेतः स राजधानीं स्वपितुर्विवेश ॥ ३७६
            आनन्दबाष्पाकुललोचनायाः प्रणम्य मातुश्चरण च तत्र ।
            स राजपुत्रोऽखिलबन्धुभृत्यबद्धोत्सवं तं दिवसं निनाय ॥ ३७७
            अथापरेद्युर्गणकोपदिष्टे लग्ने स तस्याश्चिरकाङ्कितं तम् ।
            जग्राह पाणिं जनकार्पिताया मन्दारवत्या नरनाथसूचुः॥ ३७८
            ददौ च तस्मै श्वशुरो महाघीण्यपुत्रको मन्दरदेवभूपः।
            रत्नानि भूयांसि निजं च राज्यं प्रीतः स्खदेहोत्तरकालभावि ॥ ३७९
            चकार चेच्छाविभवानुरूपं पिता महसेननृपश्च तस्य ।
            अदुधगं मोचितबन्धनौ महोत्सवं वृष्टहिरण्यवस्त्रम् ॥ ३८०
            दृष्ट्वाथ मन्दारवतीसमागमात्कृतार्थतां सुन्दरसेनमागतम् ।
            प्रमोदमासेव्य च तद्विवाही प्रगीतनृत्यन्निखिलाङ्गनागणम् ॥ ३८१
            ययौ महासेनमहीभृताचितः स्वमण्डलं मन्दरदेवभूपतिः।
            शशाङ्कपूर्व च पुरं स पार्थिवः स विन्ध्यकेतुश्च महाटवीपतिः ॥ ३८२
            ततोऽत्र यातेषु दिनेषु सङ्गणं प्रजाप्रियं सुन्दरसेनमात्मजम् ।
            अवेक्ष्य राज्ये च निवेश्य तं निजे वनं महासेननृपो जगाम सः ॥ ३८३
            संप्राप्य राज्यमथ सुदरसेनदेवः सोऽपि स्वबाहुबलनिर्जितवैरिवर्गः ।
            तैर्मन्त्रिभिः सह महीमखिलां शशास मन्दारवत्यधिगमप्रसरत्प्रमोदः ॥ ३८४
            इति तत्र सरस्तीरे व्याख्याय कथां मृगाङ्कदत्ताय ।
            स व्याघ्रसेननामा सचिवो निजगाद तं भूयः ॥ ३८५
            एतत्स कण्वो मुनिराश्रमान्तः कथाद्भुतं वर्णितवान्प्रभो नः।
            कथावसाने च दयालुरस्मानाश्वासयन्नेवमसाववोचत् ॥ ३८६
            तपुत्रकाः सुविषमाणि दुरुत्तराणि कृच्छाणि धीरहृदयाः किल ये सहन्ते ।
            ते प्राप्नुवन्ति परमित्थमभीप्सितानि नान्ये तु ये गलितसत्वविलुप्तचेष्टाः ॥८७
            तस्मादिमां त्यजत विक्छवतां प्रयात युष्माकमप्यधिपतिः स मृगाङ्कदत्तः ।
            संप्राप्तसर्वसचिवः सुचिरं पृथिव्यां राज्यं करिष्यति समेत्य शशाङ्कवत्या ॥ ३८८
            इति तेन वयं महर्षिणोक्ता धृतिमालम्ब्य निशां च तत्र नीत्वा ।
            चलितास्तत आश्रमादवाप्ताः क्रमशः काननमेतदध्वखिन्नाः॥ ३८९
            इह चातितृषा क्षुधा च तप्ताः फलहेतोर्गणनाथवृक्षमेतम् ।
            अधिरुह्य फलत्वमेव यातास्तपसा देव तवाद्य मोचिताः स्मः ॥ ३९०

       इत्यस्माकं नागशापोपनीतो वृत्तान्तोऽयं त्वद्वियोगे चतुर्णाम् ।
       क्षीणे शापे चाधुनास्माभिरेतैर्युक्तः सर्वैः कार्यसिद्ध्यै प्रयाहि ॥
       एतन्मृगाङ्कदत्तो निजसचिवाद्यास्रसेनतः श्रुत्वा ।
       लाभे शशाङ्कवत्या लब्धधृतिस्तां निशामनयत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके


_____


चतुस्त्रिंशस्तरङ्गः।


ततः प्राप्तः समुत्थाय तस्माद्वरसरस्तटात् । मृगाङ्कदत्तः सचिवैरशेयैर्मिलितैः सह ॥
युक्तः श्रुतधिना तेन प्रायादुजयिनीं प्रति । स शशाङ्कवतीं प्रेप्सुर्नात्वा तं विन्नजिङ्गमम् ॥
ततस्तास्ता वनभुवो भूयोऽनेकशतहदाः । तमालश्यामलाभोगा घनागमनिशा इव ॥
अन्याश्च विचरीममत्तेभाभग्नकीचकाः । विपरीतार्जुनाकारा विराटनगरीनिभाः ॥
गिरीन्द्रकंदराश्चैव शुद्धाः पुष्पवतीरपि । क्रूरसत्त्वाश्रिताः शान्तैर्मुनिभिः संश्रिता अपि ॥
अतिक्रम्य क्रमाद्धीरः स सर्वसचिवान्वितः। प्रापदुज्जयिनीपुर्याः संनिकर्ष नृपात्मजः ॥
ततो गन्धवतीं प्राप्य नदीं नानहृतक्छमः। तीर्वा च तां महाकालश्मशानं प्राप सानुगः ॥
ददर्श तच नानास्थिकपालशकलाकुलम् । धृतमानुषकङ्कालकरालं वीरसेवितम् ॥
बहुभूतगणाकीर्णमाक्रीडड्डाकिनीप्रियम् । महाभैरवमासन्नचिताधूममलीमसम् ॥
तदतिक्रम्य चापश्यत्स तां युगपुरातनीम् । पुरीमुजयिनीं गुप्तां कर्मसेनेन भूभुजा ॥
अधिष्ठितप्रतीकां रक्षिभिर्विविधायुधैः । प्रवीरकुलजानेकराजपुत्राभिरक्षितैः ॥
गिरीन्द्रशिखराकारैः प्राकारैः परिवेष्टिताम् । दुष्प्रवेशामविज्ञातैर्हस्यश्वरथसंकुलाम् ॥
विलोक्य तादृशीं तां च सर्वतोऽप्यतिदुर्गमाम् । मृगाङ्गदत्तो विमनाः सचिवान्स्वानुवाच सः ॥
कष्टं केशशतैरेवमभव्यस्यागतस्य मे । प्रवेश एव नास्तीह प्रियाप्राप्तौ तु का गतिः ॥
तच्छुत्वा तेऽप्यवोचंस्तं किमेषा प्रतिभाति ते । अस्माकमियतां देव बलसध्या महापुरी ॥
उपायोऽत्रं विचेतव्यः स चावश्यं भविष्यति । दैवतैर्बहुशो हेतदादिष्टं विस्मृतं कथम् ॥
इत्युक्तः सचिवैस्तस्या नगर्या बहिरेव सः । मृगाङ्कवत्तो दिवसान्कांश्चित्तस्थौ परिभ्रमन् ॥
प्राक्सिद्धमथ वेतालं दध्यौ विक्रमकेसरी । तन्मश्री वासभवनात्तत्प्रियाकर्षणेच्छया ॥
सोऽपि कृष्णच्छविः प्रांशुरुष्ट्रीवो गजाननः । महिषाद्भिरुल्काक्षो वेताळः खरकर्णकः ॥
एत्य तत्र प्रवेष्टुं यन्न शशाक जगाम तत् । शंभोर्वरात्तां नगरीं नाक्रामन्ति तथाविधाः ॥
अथामात्यैर्दूतं खिन्नं प्रवेशोन्मुखचेतसम् । सृङ्गाङ्कदत्तं श्रुतधिनीतिज्ञः सोऽब्रवीद्विजः ॥
किं देव नीतितत्वज्ञोऽप्यजानन्निव मुह्यसि । स्वपरान्तरमप्रेक्ष्य मतः कस्येह विक्रमः ॥
एकैक स्मिन्नगर्या हि द्वारेष्वस्यां चतुर्वेपि । कुञ्जराणां सहस्त्रे हे वाजिनां पञ्चविंशतिः ॥
रथानां दश लक्षी च पदातीनां दिवानिशम् । संनद्धमास्ते रक्षार्थं वीराधिष्ठानदुर्जयम् ॥
तन्नः कतिपयानां यत्सहसात्र प्रवेशनम् । परं पतङ्गवृत्तिः सा नार्थसिद्धिस्तु काचन ॥
सैन्येनापि च नाल्पेन युक्ता क्षेप्तुमियं पुरी । हस्तिपादातयुद्धं तद्विरोधोऽधिबलेन यत् ॥
तन्मायावदुना तेन पुलिन्दपृथिवीभृता । सुहृदा नर्मदामाहभयात्रातेन दारुणात् ॥
तन्मित्रेण च मातङ्गरजेनातिबलीयसा। तेन दुर्गपिशाचेन तत्संबन्धानुरागिणा ॥
किरातराजेन यथा बालसश्रह्मचारिणा । शक्तिरक्षितसंज्ञेन तेन विक्रमशालिना ॥
समेत्य सबलैः सर्वैः सैन्यपूरितदिङ्मुखः । सम्यक्सहायसंपन्नः साधयैतसमीहितम् ॥
किरातराजश्च स ते दूतागमनसंविदम् । प्रतीक्षमाणः स्थित इत्येतत्ते विस्मृतं कथुम् ॥
मायावदुश्च मातङ्गराजादेशागतो ध्रुवम्। सज्जस्तेन सहैवास्ते संवित्तस्य कृता ह्यसौ ॥

तत्तस्य मातङ्गपतेर्विन्ध्यदक्षिणपार्श्वगम् । निबास कोठं गच्छामः करभीवनामकम् ॥ ३३
तत्रैवाहूयते राजा कैरातः शक्तिरक्षितः। ततः संभूय सर्वैस्तैरुद्योगः सिद्धये शुभः ॥ ३४
श्रुत्वैतच्छुतर्वाक्यमर्थवत्प्राज्ञसंमतम् । मृगाङ्कदत्तः सामात्यस्तथेति श्रद्दधेतराम् ॥ ३५
अन्येद्युश्च नमस्कृत्य गुणिबन्धु घृतोदयम् । प्रदर्शिताशं विश्वस्य नभोनित्याध्वगं रविम् ॥ ३६
बाळ ततो विन्ध्यपार्श्व तं दक्षिणं प्रति । तस्य दुर्गपिशाचस्य मातब्रेन्द्रस्य केतनम् ॥ ३७
तन्मत्रिणश्च स व्याघ्रसेनो भीमपराक्रमः । गुणाकरो मेघबलः समं विमलबुद्धिना ॥ ३८
स विचित्रकथः स्थूलबाहुर्दिक्रमकेसरी। प्रचण्डशक्तिः श्रुतधिदृढमुष्टिस्तमन्वगुः ॥ ३९
समं सोऽतिविस्तीर्णा निजचेष्टा इवाटवीः । गहनांश्च वनोद्देशान्स्वाभिप्रायानिव क्रमात् ॥ ४०
अतिक्रामन्सरस्तीरतरुमूलनिशाश्रयः। प्राप्यारुरोह विन्ध्याद्रिमात्मचित्तमिवोन्नतम् ॥ ४१
तस्याग्नाद्दक्षिणं पार्श्वमवरुह्य च दूरतः । दन्तिदत्ताजिनचिता भिलपल्लीfर्वलोकयन् ॥ ४२
कुत्र स्यादास्पदं तस्य मातङ्गाधिपतेरिह । कुतो ज्ञास्याम इत्यन्तर्दध्यौ राजसुतोऽत्र सः ॥ ४३
तावच्च संमुखायातमेकं मुनिकुमारकम् । स ददर्श सहामात्यैः पप्रच्छ च कृतानतिः॥ ४४
अपि जानासि कुत्रेह गृहं मातङ्गभूपतेः। सौम्य दुर्गपिशाचस्य द्रष्टव्यो वर्तते हि ॥ ४५
तच्छुत्वा स जगादैवं साधुस्तापसपुत्रकः । इतः पञ्चवटीत्यस्ति प्रदेशः क्रोशमात्रके ॥ ४६
नातिदूरे च तस्याभूदगस्त्यस्याश्रम मुनेः । नाकतः पातितोसि क्तनहुषेन्द्रस्य हेलया ॥ ४७
यत्र पित्राज्ञयोपात्तवनवासः सलक्ष्मणः । सीतयानुगतो रामो मुनिमन्वास्त तं चिरम् ॥ ४८
रक्षोविनाशपिशुनौ चन्द्रार्काविव यत्र सः । आस्कन्दितुं प्रवृत्तोऽभूकबन्धो रामलक्ष्मणौ ॥ ४९
यत्र योजनबाहोश्च रामो भुजमपातयत् । अगस्यप्रार्थनायातनहुषाजगरोपमम् ॥ ५०
यत्र मेघगमेऽद्यापि श्रुत्वा जलधरध्वनिम् । स्मरन्तो रामकोदण्डरवस्याम्बररोधिनः ॥ ५१
वीक्ष्य विष्वग्दिशः शून्या गृह्यन्त्युद्राष्पलोचनाः । जानकीवर्धिताः शष्पकवलं न जरन्मृगाः ॥ ५२
हतशेषानिव त्रातुं हरिणान्यत्र राघवम् । जहर हेमहरिणो वैदेहीविरहप्रदः ॥ ५३
कावेरीवारिबहले यत्रानेकमहाहवे । पीत्वोदीर्णमिवागस्येनाब्धिपाथः पदे पदे ॥ ५४
तस्याश्रमस्य नात्यन्तदूरे विन्ध्यस्य सानुनि । करभीवनामास्ति कोट्टः कुटिळदुर्गमः ॥ ५५
तत्र प्रतिवसत्यन्तर्भपालानिजितो बळी । स मातङ्गपतिर्मुर्गपिशाचश्चण्डविक्रमः ॥ ५६
धनुर्धराणां लक्षस्य तेषामधिपतिश्च सः । योऽथ पञ्चशती येषामेकैकमनुधावति ॥ ५७
तैर्दस्युभिः स मुष्णाति सार्थान्दलयति द्विषः । भुजे महाटवीं चैतां तांस्तानगणयनृपान् ॥ ५८
एतन्मुनिसुताच्छुत्वा तमामद्य स सानुगः । मृगाङ्कत्तस्तेनैव मार्गेण त्वरितं ययौ ॥ ५९
प्रापच तस्य करभीवस्य निकटं क्रमात् । मातङ्गराजकोट्टस्य भिल्लपल्लीसमाकुलम् ॥ ६०
ददर्शादूरतश्चात्र शबरौघानितस्ततः । बर्हबर्हभदशनव्याघ्रचर्ममृगामिषान् ॥ ६१
तिर्य च इव जीवन्ति पश्यतारण्यवृत्तयः। चित्रं तदप्यमी दुर्गपिशाचं ब्रुवते प्रभुम् ॥ ६२
नास्येवाराजकं किंचिद्दत कोऽपि प्रजास्वहो । राजशब्दः सुरैः सृष्टो मात्स्यन्यायभयादयम् ॥ ६३
एवं मृगाङ्कदत्तस्तान्भिलान्वीक्ष्य सखीन्नुवन् । यावत्स करभीवकोट्टमार्गे विवित्सति ॥ ६४
तावन्मायावटोस्तस्य तत्रादावभ्युपेयुषः । तं पूर्वदृष्टं ददृशुश्चराः शबरभूभृतः ॥ ६५
ते मायावट तस्मै गत्वा सद्यो न्यवेदयन् । तदागमं ससैन्यश्च सोऽपि प्रत्युज्जगाम तम् ॥ ६६
निकटीभूय दृष्ट्वा च मुक्तवाहः प्रधाव्य सः । पपात पादयोस्तस्य राजसूनोः पुलिन्द्राद् ॥ ६७
कृतकण्ठग्रहं राजा स पृष्टकुशलश्च तम् । सामात्यं वाहनारूढमनैषीत्कटकं निजम् ॥ ६८
प्राहिणोच्च प्रतीहारं तदागमनशंसिनम् । तस्मै मातङ्गराजाय निजं स शबराधिपः ॥ ६९
आजगाम च मातङ्गराजः सोऽपि स्वदेशतः। द्रुतं दुर्गपिशाचोऽत्र नानो बिभ्रद्यथार्थताम् ॥ ७०
शिलाकूदकठोराङ्गस्तमालमलिनच्छविः। पुलिन्दाश्रितपाश्च विन्ध्याचल इवापरः ॥ ७१

श्रुकुट्या भीषणमुखः प्रकृत्यैव त्रिशाखथा । स्वीकर्तुं विन्ध्यवासिन्या त्रिशूलेनेव चिह्नितः ॥
तरुणः क्षपिताशेषवया अप्यसुदर्शनः । कृष्णोऽप्यनन्यसेवी च भूभृत्पादोपजीव्यपि ॥
नवाभ्र इव मायूरपिच्छचित्रधनुर्धरः । हिरण्याक्ष इवोद्दमवराहक्षतविग्रहः ॥
घटोत्कच इवोत्सिक्तभीमरूपधरो बली । कलिकाल इवाधर्मनिरतोच्छूढळप्रजः ॥
आययौ च बलाभोगस्तस्यापूरितभूतलः । मुक्तोऽर्जुनभुजासङ्गाप्रवाह इव नार्मदः ॥
शिलाकलापो लुठितः किमअनगिरेरयम् । किमुताकालकल्पान्तमेघौघः पतितो भुवि ॥
इति शङ्कां स विद्धचण्डालानीकिनीचयः । प्रससर्पासितच्छायामलिनीकृतदिनुखः ॥
उपगम्य च तस्वामी दूरात्रयस्तशिराः क्षितौ । मृगाङ्कदत्तं तं दुर्गपिशाचः प्रणनाम सः ॥
उवाच चाद्य देवी मे प्रसन्ना विन्ध्यवासिनी । उचितोचितवंशो यदृहान्प्राप्तो भवान्मम ॥
तद्धन्योऽस्मि कृतार्थोऽस्मीत्युक्त्वा तस्माद्युपायनम् । मातङ्गराजः स ददौ क्ताकस्तूरिकादिकम् ॥
सोऽप्यभ्यनन्दत्प्रीत्या तं राजपुत्रो यथोचितम् । ततस्तत्रैव सर्वे ते चक्रुः सेनानिवेशनम् ॥
आलानबजेंद्रिदैस्तुरगैर्मन्दुराश्रितैः । कृतास्पदैश्च पादातैः स्थगिता सा महाटवी ॥
आजन्मापूर्वनगरीभावसंप्राप्तिसंपदा। घूर्णमानेव तत्कार्नु नैव स्वात्मन्यवर्तत ॥
ततोऽन्न काननोद्याने विहितनानमङ्गळम् । कृताहारं सुखासीनमेकान्ते सचिवान्वितम् ॥
मायाबटौ स्थिते दुर्गपिशाचः स कथान्तरे । मृगाङ्कदत्तमवदत्प्रीतिप्रश्रयपेशलम् ॥
मायाबदुरयं राजा बहुकालमिहागतः । त्वन्निदेशप्रतीक्षः सन्स्वामिन्साकं मया स्थितः ॥
तद्राजपुत्र युष्माभिः कुत्र स्थितमियचिरम् । किं कृतं चेति कार्य स्वमस्मान्बोधयताधुना ॥
एतत्तद्वचनं श्रुत्वा राजपुत्रो जगाद सः । तदा मायाबटोरस्य गृहाद्विमळबुद्धिना ॥
गुणाकरेण च समं प्राप्य भीमपराक्रमम् । गत्वा भृतधिया साकं चिन्वतान्यान्सखीन्मया ॥
प्राप्तः प्रचण्डशक्तिश्च विचित्रकथ एष च । मार्गक्रमेण चैषोऽपि ततो विक्रमकेसरी ॥
ततो वरसरस्तीरे प्राप्य विघ्नेशपादपम् । फलार्थमधिरुह्यैते तच्छापात्फलतां गताः ॥
आरध्याथ गणेशं तं कथंचिन्मोचिता मया । शेषाश्वादौ तथाभूतास्तत्र मुक्तास्तथैव मे ॥
इढमुष्टिरयं व्याघ्रसेनमेघबळाविमौ। स्थूलबाहुरसौ चेति चत्वारः सचिवा इमे ॥
एतैः प्रातैः समं सर्वैरहमुज्जयिनीमगाम् । तस्यां च गुप्तद्वरायां प्रवेशोऽध्यभवन्न नः ॥
कुतः शशाङ्कवत्यास्तु हरणोपायचिन्तनम् । सैन्यहीनस्य चाभून्मे न दूतप्रेषणार्हता ॥
ततः संमध्य युष्माकमागता निकटं वयम् । इदानीं सिद्धये यूयं प्रमाणमिह नः सखे ॥
एवं मृगाङ्कदत्तेन स्ववृत्तान्तेऽभ्युदीरिते । सोऽथ दुर्गपिशाचसतं समायाबदुरब्रवीत् ॥
धीरो भव कियत्कार्यमेतदस्माभिरजसा । प्राणाः प्रथममेवैते त्वदर्थमुपकल्पिताः ॥
आनयामोऽत्र तं बद्धा कर्मसेनं महीभृतम् । प्रसह्य च हरामोऽस्य तां शशाङ्कवतीं सुताम् ॥
इति मातङ्गराजेन समायाबदुनोदिते । मृगाङ्कदत्तः सप्रीतिबहुमानमभाषत ॥
किं न संभाव्यते युष्मास्वियमेव हि वक्ति वः । प्रतिपन्नसुहृत्कार्यनिर्वाहं धीरसत्वता ॥
दाढ्यं विन्ध्याद्रितः शौर्यं व्यानेभ्यो मित्ररागिताम्। वनाब्जिनीभ्यश्चादाय यूयं धात्रेह निर्मिताः ॥
तद्विचार्य यथायुक्तं कुरुध्वमिति वादिनि । मृगाङ्कदत्ते दिनकृद्विशश्रामास्तमस्तके ॥
ततस्तत्र त्रियामां तां स्कन्धावारे विशश्रमुः । ते कमीन्तिककृतेषु निवेशेषु यथोचितम् ॥
प्रातर्मुगारूदत्तश्च विससर्ज गुणाकरम्। किरातराजमानेतुं सुहृदं शक्तिरक्षितम् ॥
तेन गत्वोक्तवृत्तान्तः स्वल्पैरेव दिनैश्च सः । तद्युक्तोऽतिमहासैन्यः किरातपतिराययौ ॥
पदातिलक्षदशकं हे लक्षे वाजिनामपि । महावीराधिरूढानामयुतं मत्तदन्तिनाम् ॥
अष्टाशीतिसहस्राणि रथानां च महीपतिम् । अन्वाययुर्वजच्छन्नसंछादितनभांसि तम् ॥
मृगाङ्कदत्तध मुदा प्रत्युद्गम्याभिपूज्य तम् । प्रावेशयत्सकटकं ससुहृत्सचिवो नृपम् ॥

ङ्गराजस्य येऽप्यन्ये मित्रबान्धवाः । मायाबटोश्च तद्दत्तदूताः सर्वेऽप्युपाययुः ॥ १११
लसन्नादः संमिलद्वाहिनीशतः । मृगाङ्कदत्तहृदयानन्दः शिबिरवारिधिः ॥ ११२
|मंदैर्वस्त्रैर्मासभरैः फलासवैः । तान्स दुर्गपिशाचोऽत्र नृपतीन्सममानयत् ॥ ११३
छेपनाहारपानशय्याद्यनुत्तमम् । सर्वेभ्यः शबराधीशो मायाबदुरुपाहरत् ॥ ११४
त्तश्चैकत्र बुभुजे निखिलैः सह । तैर्यथोचितभूभागेपूपविष्टैर्नरेश्वरैः ॥ ११५
तङ्गराजं तं सोऽग्रे दूरादभोजयत्। कार्यं देशश्च कालश्च गरीयान्न पुनः पुमान् ॥ ११६
च नवायाते किरातादिबले ततः । मृगाङ्कदत्तः सोऽन्येद्युर्दन्तिदन्तासनस्थितः ॥ ११७
राजलोकस्य यथार्हकृतसक्रियः । विजनीकृत्य मातङ्गराजादीन्सुहृदोऽब्रवीत् ॥ ११८
कालहारः किं क्रियते किं न गम्यते । अनेन सर्वसैन्येन शीघ्रमुज्जयिनीं प्रति ॥ ११९
श्रुतधीर्विप्रो राजपुत्रं जगाद तम्। शृणु देव वदाम्यत्र यथा नीतिविदां मतम् ॥ १२०
|र्यविभागः प्राग्बोद्धव्यो विजिगीषुणा । असाध्यं यदुपायेन तदकार्यं परित्यजेत् ॥ १२१
यदुपायेन साध्यं तत्र चतुर्विधः। उपायः साम दानं च भेदो दण्ड इति स्मृतः ॥ १२२
॥ वरस्तेषां निकृष्टश्च परः पर । तस्मारसामप्रयोगस्ते पूर्व देवेह युज्यते ॥ १२३
कर्मसेने हि राशि दानं न सिद्धये । न भेदो नहि सन्यस्य क्रुद्धलुब्धाबमानिताः ॥ १२४
दुर्गदेशस्थे तस्मिन्नतिबलाधिके । नृपैरजितपूर्वेऽन्यैः प्रयुक्तः संशयावहः ॥ १२५
स्या च युद्धेषु जयश्रीर्बलिनामपि । न च कन्यार्थिनो युक्तः कर्तुं तद्वान्धवक्षयः ॥ १२६
राज्ञः साम्नैव दूतस्तावद्विसृज्यताम् । तदसिद्धौ हठायातो दण्ड एव प्रयोक्ष्यते ॥ १२७
इतधेर्वाक्यं सर्वे तत्र तथेति ते । श्रद्दधुः प्रशशंसुश्च तस्य मत्रक्रमज्ञताम् ॥ १२८
मद्य तैरेव समं दूतगुणान्वितम्। किरातराजानुचरं तदाख्यातं द्विजोत्तमम् ॥ १२९
वेप्रहं नाम कर्मसेनाय भूभृते । मृगाङ्कदत्तो व्यसृजल्लेखसंदेशहारिणम् ॥ १३०
जयिनीं दूतः प्रतीहारनिवेदितः। वल्लभाश्वद्विपाकीर्णकक्ष्यान्तरमनोरमम् ॥ १३१
राजभवनं सिंहासनगतं नृपम् । ददर्श कर्मसेनं तं मत्रिभिः परिवारितम् ॥ १३२
चासनासीनः स पृष्टकुशलः क्रमात् । राज्ञाभिनन्दिततेन लेखं तस्मै समर्पयत् ॥ १३३
तं च तन्मत्री मुद्राक्षेपप्रसारितम् । प्रज्ञाकोषाभिधानोऽत्र स्पष्टमेवमवाचयत् ॥ १३४
श्रीकरभीवकोट्टमूळाटवीतटात् । महाराजाधिराजस्य पुत्रोऽयोध्यापुरीपतेः ॥ १३५
ऽमरदत्तस्य महीमण्डलमण्डनम् । श्रीमान्मृगाङ्कदत्तोऽत्र प्रह्रोपनतराजकः ॥ १३६
न्यां महाराजकर्मसेनस्य सादरम् । निजवंशपयोधीन्दोरिदं संदिशति स्फुटम् ॥ १३७
तवास्ति सावश्यं देयान्यस्मै प्रयच्छ तत् । मखं तां सदृशी सा मे भार्यादिष्टा हि दैवतैः ॥ १३८
बन्धुभावः स्यान्नश्येत्पूर्वा च वैरिता । नो चेन्निजभुजावेव प्रार्थयिष्येऽत्र वस्तुनि ॥ १३९
वाचित लेखे प्रज्ञाकोषेण मत्रिणा । राजा सकोपः सचिवान्कर्मसेनो जगाद सः॥ १४०
(स्ते सदास्माकमनात्मज्ञेन तेन च । एतत्तथैव संदिष्टं पश्यताद्यासमञ्जसम् ॥ १४१
भिलिखितः पूर्वं वयं पश्चाद्वज्ञया । दर्पध्मातेन पर्यन्ते बाहुवीर्यमुदीरितम् ॥ १४२
प्रतिसंदेशो योग्यः कन्याकयैव क । गच्छ दूत भवत्स्वामी यत्स वेति करोतु तत् ॥ १४३
कर्मसेनेन राज्ञा दूतोऽत्र स द्विजः । सुविग्रहस्तमोजस्वी क्रमायातमभाषत ॥ १४४
राजपुत्रं तं संप्रयोजायसे जड । सज्जो भवागते तस्मिन्वेत्स्यसि स्वपरान्तरम् ॥ १४५
नोदिते राजसभा क्षोभमियाय सा । गच्छावध्योऽसि किं कुर्म इति ऋद्धोऽभ्यधान्नृपः ॥ १४६
त्र तदष्टौष्ठा मृद्न्तः स्खान्करान्करैः । किं नाधुनैव गत्वा तं हन्स इत्यनुवन्मिथः ॥ १४७
बदु चाटस्यास्य किं कुष्यते गिरा । द्रक्ष्यते यत्करिष्याम इत्यूचुर्वैर्यतः परे ॥ १४८
केचिदासन्नचापरोपणसूचनम् । कुर्वन्त इव निःशब्दं तस्थुः कोपारुणैर्मुखैः ॥ १४९

एवं सभायां क्रुद्धायां स निर्गत्य सुविग्रहः। दूतो मृगाङ्कदत्तस्य पार्श्व स्वकटकं ययौ ॥
तस्मै स कर्मसेनोक्तं समित्राय शशंस तत् । सोऽप्यादिदेश तच्छुत्वा यात्रां सैन्ये नृपात्मजः ॥ १
ततः स्वाम्यादेशप्रबलपवनापातविधुतो बलम्भोधिधवन्नरतुरगमातङ्गमकरः ॥
सपक्षाणां तन्वन्मनसि परितोषं क्षितिभृतां स संप्राप क्षोभं प्रतिभयकरं कातरनृणाम् ॥
        क्षितिमथ बिदधद्वलाश्वलालागजमदकर्दमितां मृगाङ्कदन्तः ।
        बधिरितभुवनः स तूर्यनादैरुदचलदुज्जयिनीं शनैर्जयाय ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चत्रिंशस्तरङ्गः ।


_____


षत्रिंशस्तरङ्गः


ततः स विन्ध्यमुल्लङ्ग्य प्राप संनद्ध सैनिकः । मृगाङ्कत्तः सीमान्तमुज्जयिन्याः सुहृद्युतः ॥ १
तद्दृ कर्मसेनोऽपि राजास्य सबलोऽग्रतः । धीरो युद्धाय संनह्य नगर्या निरगात्ततः ॥ २
निकटीभूय चान्योन्यदर्शिन्योरुभयोस्तयोः । तवसेनयोः प्रववृते सङ्गमो वीरहर्षणः ॥ ३
नृसिंहनादवित्रस्तभग्नल्लीबासुराकुलः । सोऽभूद्धिरण्यकशिपोर्निवास इव संगरः ॥ ४
संतता विनिकृन्तन्तो घना गगनगामिनः । सुभटेष्विषवः पेतुः सस्येषु शलभा इव ॥ ५
खङ्गहतेभकुम्भोत्थो बभौ मुक्ताफलोत्करः । संरम्भत्रुटितो हार इव तत्समरश्रियः ॥ ६
तीक्ष्णकुन्ताप्रदशनं प्रस्ताश्वनरकुञ्जरम् । कृतान्तस्येव वदनं तद्विरेजे रणाजिरम् ॥ ७
उत्पेतुर्भल्लनानि शिरांसि भुजशालिनाम् । दिवि दत्तोध्वंझम्पानि दिव्यस्त्रीरिव चुम्बितुम् ॥ ८
कबन्धा ननृतुश्चात्र सुभटानां पदे पदे । निर्भासितोत्तमस्वामिसंगरप्रमदादिव ॥ ९
एवं च पञ्चदिवसान्वहच्छोणितनिम्नगः । आसीकरङ्गकूटाख्यः स शूरान्तकरो रणः॥ १०
पवमेऽह्नि रहः सायं तं समेतं स्वमन्त्रिभिः । मृगाङ्कदत्तं श्रुतधिर्विप्रोऽभ्येत्य जगाद सः॥ ११
युष्मासु समरव्यप्रेष्वितो भिक्षुकरूपिणा । गत्वा निराकुलद्वारां प्रविश्योजयिनीं मया ॥ १२
निकटाप्यदृश्येन भूत्वा विद्याप्रभावतः। यन्विष्टं यथावत्तच्छुणु देव वदामि ते ॥ १३
यदैव कर्मसेनोऽसौ राजा युद्धाय निर्गतः । तदैवानुज्ञया मातुः सा शशाङ्कवती गृहात् ॥ १४
निर्गत्य तत्पुरीवर्तिगौर्यायतनमाश्रिता । तामाराधयितुं देवीं श्रेयोऽर्थं समरे पितुः ॥ १५
तत्रस्था च रहस्येकां सखीमाप्तामुवाच सा । मत्कृते सखि तातस्य विग्रहोऽयमुपागतः ॥ १६
आक्रान्तश्चार्पयेदेष तस्मै राजसुताय माम् । गणयन्ति न राज्यार्थेऽपत्यस्नेहं महीभुजः ॥ १७
न च जानेऽनुरूपः किं स मे राजसुतो न वा । कामं हि मृत्युमिच्छेयं न विरूपमहं पतिम् ॥ १८
मन्ये रूपाभिसंपन्नो दरिद्रोऽपि वरं पतिः । न विरूपः पुनः कृत्स्नपृथिवीचक्रवर्यपि ॥ १९
तत्कीदृगिति गत्वा तं विलोक्यागच्छ सैन्यतः। प्रज्ञानेन च नाम्ना च शुभे चतुरिका ह्यसि ॥ २०
एवं सखी तयोक्ता सा युक्त्या कटकमेत्य नः । त्वां विलोक्य विभो गत्वा राजपुत्रीमुवाच ताम् ॥ २१
किमन्यत्सखि सा जिह्वा जाने नास्त्यपि वासुकेः। या शक्ता गदितुं तस्य रूपं 'राजसुतस्य तत् ॥ २२
ब्रवीमि पुनरेतावद्यथा नान्या समास्ति ते । नारी रूपेण मनुजस्तथा नान्योऽस्ति तत्समः ॥ २३
अत्यल्पं धिङ योक्तं वा मन्ये ह्यस्मिञ्जगत्रये । न सिद्धो नापि गन्धर्वो न देवोऽप्यस्ति तादृशः ॥ २४
एवं सखीगिरा तस्यास्त्वयि न्यस्तं च मानसम् । शशाङ्कवत्याः कामेन कीलितं च समं शरैः ॥ २५
तरक्षणात्प्रभृति श्रेयस्कामा तव पितुश्च सा । कृशीभवन्ती तपसा स्थिता त्वद्विरहेण च ॥ २६
तद्भुतं निशि गत्वाथ हृत्वा गौर्याश्रमात्ततः । विजनादानयत तां राजपुत्रीमलक्षितम् ॥ २७
यात मायाबटोरस्य गृझनेते नृपस्ततः । पश्चात्प्रकोपं रक्षित्वा तत्रैष्यन्ति समं मया ॥ २८
निवर्ततामिदं युद्धं मा स्म भूसैन्य संक्षयः। अस्तु वः कुशलं देहे राज्ञस्त्वच्छशुरस्य च ॥ २९
गतिरेषा ह्यगतिका युद्धे प्राणापणेन यत् । उपायेषु जघन्योऽयमुपायो गीयते बुधैः ॥ ३०

श्रुतधिना स गुप्तं प्रययौ निशि । मृगाङ्कदत्तस्तत्राश्वानारुह्य सचिवैः सह ॥ ३१
लशेषां तां विवेशोज्जयिनीं च सः । गस्वैव संवृत द्वारा तैः स्वल्पैश्च रक्षिभिः ॥ ३२
धिना दत्तैरभिज्ञानैः सुलक्षितम् । ख्यातं पुष्पकरण्डाख्यमहोद्यानान्तरस्थितम् ॥ ३३
अंकृतप्राचीमुखेन शशिना करैः। प्रकाशितं राजसुतस्तं स गौर्याश्रमं ययौ ॥ ३४
रिचर्यादिश्रान्ते सुप्ते सखी जने । सा शशाङ्कवती तत्र वीतनिद्रा व्यचिन्तयत् ॥ ३५
त राजानो राजपुत्रा दिने दिने । वीरास्ते ते च हन्यन्ते समित्युभयसैन्ययोः ॥ ३६
जसुतो देठंया स्वप्ने ह्यम्बिकयानया । आदिष्टः पूर्वभर्ता मे सर्थप्रार्थिताहवः ॥ ३७
यमाच्छिद्य दत्त्व शरपरम्पराम् । सिद्धलक्षेण कामेन नीत्वा तस्मै समर्पितम् ॥ ३८
मन्दपुण्यां मां नैव तस्मै प्रदास्यति । पूर्ववैराच पंच लेखादित्यद्य हि श्रुतम् ॥ ३९
ये च कः स्वग्नदेवतादेशनिश्चयः । प्रियप्राप्तौ च पश्यामि न कांचित्सर्वथा दिशम् ॥ ४०
हितं किंचित्तस्य तातस्य वा रणे । श्रुणोमि तावदमानं हताशं न त्यजामि किम् ॥ ४१
य पुरो गत्वा गौर्याः साशोकपापे । पाशं विरचयामास स्वोत्तरीयेण दुःखिता ॥ ४२
झदत्तोऽपि सवयस्यः प्रविश्य तम् । उद्यानं तरुवद्धाश्वो गौर्यागाराश्रमं ॥ ४३
शुचिवेनाराद्राजपुत्रीं विलोक्य ताम् । मृगाङ्कदत्तो जगदे वैरं विमलबुद्धिना ॥ ४४
पात्र काप्येषा पाशेन बरकन्यका । उद्यता हन्तुमात्मानं तत्का नाम भवेदियम् ॥ ४५
न विलोक्यैतां राजसूनुरुवाच सः । अहो केयं रतिः किंस्विद्वेषिणी किमु निधृतिः ॥ ४६
कान्तिरिन्दोर्वा मन्मथाज्ञथ जङ्गमा । किं वामराङ्गना मैवमासां पाशोद्यमः कथम् ॥ ४७
[ह तिष्ठामः पापान्तरितः क्षणम् । यावज्जानीमहे केयमिति व्यक्तं कथंचन ॥ ४८
| सवयस्योऽत्र यावच्छन्नः स तिष्ठति । सा शशाङ्कवती तावद्विग्ना देवीं व्यजिज्ञपत् ॥ ४९
न्मनि चेद्देवि न स राजसुतः पतिः । देवो मृगाङ्कदत्तो मे निष्पन्नः पूर्वदुष्कृतैः ॥ ५०
देन तद्भयादन्यस्मिन्नपि जन्मनि । स भर्ता गौरि भगवत्यापन्नार्तिहरे मम ॥ ५१
ज्ञप्य देवीं सा राजपुत्री प्रणम्य च । कण्ठे समर्पयामास पाशं बाष्पद्रुलोचना ॥ ५२
च प्रबुध्यैव तदर्शनविह्वलाः । चिन्वन्त्यः सहसा तस्याः सख्योऽन्तिकमुपाययुः ॥ ५३
किमिदमारब्धं सखि धिक्साहसं त्वया । इत्युक्त्वैव च तास्तस्याः पाशं कण्ठादपाहरन् ॥ ५४
तविषण्णा सा यावद्भालात्र तिष्ठति । उद्भूद्भारती तावक़ौरीगर्भगृहान्तरात् ॥ ५५
दं कृथाः पुत्रि शशाङ्कवति नैव तत् । वचो मृषा मे यशस्वप्ने तवोक्तं सुभगे मया ॥ ५६
मृगाङ्कदत्तो हि पूर्वभर्ता तवान्तिके । प्राप्त एव व्रज्ञानेन सह भुङ्क्ष्वाखिलां भुवम् ॥ ५७
सहसा वाणीं सा शशाङ्कवती शनैः । यावद्विलोकयत्यत्र पार्श्व किंचित्ससाध्वसा ॥ ५८
गाङ्कदत्तस्य मत्री विक्रमकेसरी । तामुपागम्य वक्ति स्म दर्शयन्नग्रपाणिना ॥ ५९
यं भवान्या ते समादिष्टमयं हि सः । राजपुत्रः पतिः प्रेमपाशाकृष्टस्तवाग्रतः ॥ ६०
। सा ततस्तिर्यङ्यस्तदृष्टिर्ददर्श तम् । कान्तं तेजस्विनं मध्यवर्तिनं सहचारिणाम् ॥ ६१
रिवृतं चन्द्रमवतीर्णमिवाम्बरात् । रूपोपमानमन्येषाममृतस्यन्दनं दृशोः ॥ ६२
तद्ननेषुपुट्टपक्ष्मचितैरिव । अद्वैः कण्टकितैर्यावदास्ते सा स्तम्भनिश्चला ॥ ६३
गङ्गदूतस्तामुपेत्य त्याजयन्हियम् । स कालोचितमाह स्म गिरा प्रेममधुयुता ॥ ६४
यत्वा निजं देशं राज्यं बन्धैश्च दूरतः । दासोछयह पुनीतो गुणैर्वा नताङ्गि ते ॥ ६५
रण्यबासस्य वसुधाशयनस्य च । फलाहारस्य तीव्रार्कताप संसेवनस्य च ॥ ६६
ऽस्य तन्वङ्गि संप्राप्तं फलमीदृशम् । यदृष्ट नेत्रपोयूषवृष्टिरेषा तनुस्तव ॥ ६७
गेहानुरोधश्च मयि ते हरिणाक्षि तत् । अस्मपुरीपुरंध्रोणां प्रयच्छ नयनोत्सत्रम् ॥ ६८
शाम्यतु श्रेयो भवतूभयपक्षयोः। कृतार्थं जायतां जन्म सह गुओशिषा मम ॥ ६९

एवं मृगाङ्कवतेन सा शशाङ्कवती तद । उक्ता जगाद वसुधाविन्यस्तनयना शनैः ॥
अयं तावदुणक्रीतो जनः स्वाधीन एव ते । तदार्यपुत्र कुशलं यद्वैषि कुरुध्य तत् ॥
इति वाक्सुधया तस्याः कृती निर्वापितोऽथ सः । मृगाङ्कदत्तो देवीं तां गौरीं स्तुत्वा प्रणम्य च ॥
आरोप्य राजपुत्रीं च तां तुरंगे स्वपृष्ठतः । तत्सखीभिः समारूढ पश्चाद्भागाश्वपृष्ठगैः ॥
दशभिः सहितो वीरैः सचिवैः शस्त्रपाणिभिः । उच्चचाळ ततो रात्रौ राजपुत्रो धृतायुधः ॥
ते चैकादश दृष्टापि तत्र रोटुं न शेकिरे । नगरीरक्षिभिः क्रुद्धा रुद्रा इव दुरासदाः ॥
विनिर्गत्योजयिन्याश्च जग्मुर्मायाबटोटेंहम् । सशशाङ्कवतीकास्ते यथा श्रुतधिनोदितम् ॥
क एते क प्रयाताश्चेत्युद्धान्तेष्वत्र रक्षिषु। सा चोज्जयिन्यां बुबुधे क्रमाद्राजसुता हृता ॥
तच्चाख्यातुं महादेवी कर्मसेनाय भूभृते । सत्वरं नगराध्यक्षे प्राहिणोत्कटकं प्रति ॥
अत्रान्तरे च कटके तत्र रात्रावुपेत्य तम् । चाराधिकारी राजानं कर्मसेनं व्यजिज्ञपत् ॥
देव प्रदोष एवाद्य गुप्तं निर्गत्य सैन्यतः । मृगाङ्गदत्तः सामात्यो हयैरुज्जयिनीं गतः ॥
तां शशाङ्कवतीं हतुं गैौर्यायतनवर्तिनीनीम् । इति सम्यङ् मया ज्ञातं प्रभुर्जानात्यतः परम् ॥
इत्याकर्यं समाहूय कर्मसेनः स भूपतिः । रहः स्वसेनापतये यथाश्रुतमवर्णयत् ॥
जगाद च वराश्वनां सहितः पञ्चभिः शतैः। शूराधिरूढेः प्रच्छन्नं दूतमुज्जयिनीं व्रज ॥
मृगाङ्कत्तं जहि तं पापं प्राप्य बधान वा । विद्धि मामागतं पश्चात्पृष्ठस्थापितसैनिकम् ॥
इत्युक्तस्तेन राज्ञा स यथादिष्टबलान्वितः । प्रायात्सेनापती रात्रौ तथेत्युजयिनीं प्रति ॥
मार्गे तन्नगराध्यक्षान्मिलितादथ्णोच्च सः । राजपुत्रीं हृतां वीरैः यथान्येनैव कैश्चन ॥
ततः सनगराध्यक्षः प्रत्यागत्य तथैव तत् । कर्मसेनं स राजानं यथावृत्तमबोधयत् ॥
स तद्वद्वा विचिन्त्यैव तदशक्यं ततो नृपः। अवस्कन्दनिवृत्तस्तां तूष्णीमेवानयन्निशाम् ॥
मृगाङ्कदत्तसैन्येऽपि मायबटुमुखा नृपाः । निन्युस्तथैव तां रात्रिं संनद्धाः श्रुतधेर्गिरा ॥
प्रातश्चान्विष्टवृत्तान्तः कर्मसेननृपः सुधीः । मृगाङ्कदत्तकटके राज्ञां दूतं विसृष्टवान् ॥
मृगाङ्कदत्तेन हृता सुता तावच्छलेन मे । तदस्तु कोऽपरो ह्यस्यास्तादृशः सदृशः पतिः ॥
तदिदानीं स युष्माभिः सममायातु मद्वद्दम् । करोमि यावदुद्धाहं तनयाया यथाविधि ॥
एवं स संदिदेशास्य मुखे दूतस्य भूपतिः । तच्च ते सघृतधयो राजानः श्रद्दधुस्तदा ॥
ऊचुश्च दूतं स्वपुरीं तर्हि यात्वेष वः प्रभुः । यावत्तमानयामोऽत्र गत्वा राजसुतं वयम् ॥
तच्छुत्वैव तथा तेन गत्वा दूतेन वर्णिते । स कर्मसनेः सबलस्तथेत्युज्जयिनीमगात् ॥
तद्वंश्च तेऽपि राजानो मायाबदुपुरःसराः। सृगाकदत्तं प्रति तं चेलुः श्रुतधिना सह ॥
तावन्मृगाङ्कदत्तोऽपि स शशाङ्कवतीयुतः । मायाबटुगृहं प्राप तत्काञ्चनपुरं पुरम् ॥
तत्र सोऽन्तःपुरैस्तस्य यथार्हकृतसत्क्रियः । सवयस्यो विशश्राम सिद्धकार्यः प्रियासखः ॥
अन्येद्युः सश्रुतधयो नृपास्तेऽत्र समाययुः । स किरातपतिर्वीरः ससैन्यः शक्तिरक्षितः ॥
शबराधिपतिः सोऽपि राजा मायाबटुर्बी । शूरो दुर्गपिशाचश्च स मातङ्गचमूपतिः ॥
सर्वे शशाङ्कवत्या ते युक्तं रात्र्येव कैरवम् । मृगाङ्कदत्तं दृष्ट्वा तमभ्यनन्दन्छुतोत्सवाः ॥
यथार्हकृतमानाय तस्मै तं च न्यवेदयन् । संदेशं कर्मसेनीयं प्रवेशं च निजे गृहे ॥
संनिवेश्याथ कटकं चन्नगरसंनिभम् । मृगाङ्कदत्तो मत्राय समं सवैरुपाविशत् ॥
विवाहयोज्जयिन्यां किं गन्तव्यमुत नो मया । उच्यतामिति पप्रच्छ नृपतीन्सचिवांश्च सः ॥
दुष्टः स राजा तद्देहगमने कुशठं कुतः । कार्यं च तत्र नास्येव प्रतैव हि तदात्मजा ॥
इत्यैकमत्येन नृषाः सचिवाश्चाब्रुवन्यदा । तदा मृगाङ्कत्तस्तमपृच्छच्छुतधिं द्विजम् ॥
उदासीन इव प्रीस्तूष्णीमेवं स्थितोऽसि किम् । किमेतदेवाभिमतं तवाप्युत न वा वद ॥
ततः श्रुतधिराह स्म यदि श्रोष्यसि वलिम तत् । गन्तव्यं कर्मसेनस्य गृहे ष्विति मतिर्मम ॥

येन हि संदिष्टमेतत्तेनान्यथा कथम् । सुतापहारे स बली युद्धे त्यक्त्वा गृहं व्रजेत् ॥ १०९
य च किं कुर्यात्प्राप्तस्यापि गृहं स ते । प्रीतिस्तु तत्र यातस्य भवेत्तेन समं तव ॥ ११०
Iऽग्रे स च स्यान्नः स्नेहेन दुहितुः पुनः । नेच्छयविधिनोद्वाहं तेनैवं वक्ति तत्त्वतः ॥ १११
गमनं तत्रेत्युक्ते श्रुतधिना तदा । साधु साध्विति तत्रोचुः सर्वे श्रद्धाय तद्वचः ॥ ११२
गाङ्कदत्तस्तानवोचत्सर्वमस्त्वदः। किं तु तातं विनाम्बां च विवाहो मे न रोचते ॥ ११३
तातयोः कश्चिदाह्वानाय व्रजत्वितः । बुद्ध च तदभिप्रायं करिष्यामो यथोचितम् ॥ ११४
वान्स संमद्य पित्रोः पार्श्व स्वमन्त्रिणम् । तत्रस्थ एव व्यसृजद्वीरो भीमपराक्रमम् ॥ ११५
तत्रायोध्यायां पुरि राजा स तत्पिता । कालेनामरदत्तस्तज्ज्ञातवांस्तस्य लोकतः ॥ ११६
दत्तस्य कृतं देशनिर्वासनप्रदम् । विनीतमतिना मिथ्या राजपुत्रस्य पैशुनम् ॥ ११७
फुमात्रिणं कोपातं निहत्य स सान्वयम् । पुत्रनिर्वासनोदग्रदुःखकष्टमगाद्दशाम् ॥ ११८
च पुरीबा तस्थावायतने हरेः। राजा स नन्दिग्रामख्ये चरन्दरैः समं तपः ॥ ११९
थते चिरात्तस्मिन्स चारावेदितागमः । अयोध्यां प्राप वाताश्ववेगानीमपराक्रमः ॥ १२०
मपश्यदुद्विग्नां गतराजसुतां पुरीम् । रामप्रवासवैधुर्यकष्टं पुनरिवागताम् ॥ १२१
त्रस्य पृच्छद्विती पौरैर्धेतोऽथ सः । तन्मुखाच्छूतवृत्तान्तो नन्दिग्रामं ततो ययौ ॥ १२२
ष्टसुतोदन्तसोत्सुकं महिषीयुतम् । ददर्शामरदत्तं तं तपःक्षामतनं नृपम् ॥ १२३
पादपतितः कृतकण्ठग्रहं नृपम् । पृष्टोदन्तमवोचत्स सात्रं भीमपराक्रमः ॥ १२४
मृगाङ्कत्तेन सूनुना ते स्ववीर्यतः । सा शशाङ्कवती देव कर्मसेननृपास्मजा ॥ १२५
Iहश्च देवेन विना देव्या च सर्वथा । न तस्य पितृभक्तस्य शोभनः प्रतिभासते ॥ १२६
न विसृष्टोऽहमिहैवागम्यतामिति । विज्ञापनाय धरणिन्यस्तमूर्धा सुतेन वः ॥ १२७
माणो युष्मांश्व स काश्चनपुरे स्थितः । शबराधिपतेर्देव राज्ञो मायाबटोर्रहे ॥ १२८
दानीं च वृत्तान्तमित्युक्त्वा देशनिर्गमात् । आरभ्य सोऽटवीवासवियोगविषमायतम् ॥ १२९
कर्मसेनीयसंध्यन्तं विविधानृतम् । कृत्तं स्वप्रभुवृत्तान्तं जगौ भीमपराक्रमः ॥ १३०
वा सुतकल्याणे स राजा जातनिश्चयः । तदैवामरदत्तः स्वं हर्षात्प्रस्थानमादिशत् ॥ १३१
इढः समं देव्या राजभिः सचिवैश्च सः । सहस्त्यश्वबळः प्रायात्पुत्रं प्रत्युत्सुकस्ततः ॥ १३२
रेव च स प्राप दिवसैरविलम्बितः । शबराधिपदेशस्थं सुतस्य कटकं नृपः ॥ १३३
व च तस्याने समलै राजभिः सह । मृगाङ्कदत्तो निरगासवयस्यश्चिरोत्सुकः ॥ १३४
दूरानुरगाद्वतीयस्य पादयोः । गजावरूढस्य पितुर्मातुश्च निपपात सः ॥ १३५
ङ्गितः स च पितुः शरीरेण भुजान्तरम् । मनोरथेन हृदयं बाष्पैश्चापूरयदृशौ ॥ १३६
प्याश्लिष्य सुचिरापश्यन्ती तं मुहुः सुतम् । भूयो वियोगभीतेव न मोक्तुमशकचिरम् ॥ १३७
प्यमरदत्तं तं सदेवीकं नृपाः प्रभुम् । मृगाङ्कदत्तसुहृदस्त ख्यातास्तदानमन् ॥ १३८
जा सापि तद्देवी दंपतीविधुरेषु तान् । सहायानेकपुत्रस्य स्नेहादभिननन्दतुः ॥ १३९
बटोः प्रविश्याथ राजधानीं विलोक्य च । स शशाङ्कवतीं तत्र तां पादावनतां स्नुषाम् ॥ १४०
प्राभृतो देव्या तया च स्नुषया सह । निर्णयामरदत्तः स्वे कटके वसतिं व्यधात् ॥ १४१
न च तत्र पुत्रेण सह सर्वैश्च राजभिः । गीतवादित्रनृत्तैस्तन्निनाय ससुखं दिनम् ॥ १४२
च लब्धयशसा कृतिनं तेन सूनुना । मृगाङ्कदत्तेनात्मानं भाविना चक्रवर्तिना ॥ १४३
व कर्मसेनेन राज्ञा तेन सुमेधसा । दूतो मृगाङ्कवत्तस्य संमत्रयात्र व्यसृज्यत ॥ १४४
नुज्जयिनीं तावदिमां नैवागमिष्यति । तत्प्रेषयिष्याम्यनैव सुषेणाख्यमहं सुतम् ॥ १४५
शाङ्कवतीं तुभ्यं विधिवद्भगिनीं निजाम् । दास्यत्यतो नाविधिना सा विवाह्या त्वयानघ ॥ १४६
नेहानुरोधश्चेदिति तं संदिदेश च । लेखे दूतमुखे चास्य राजसूनोः स भूपतिः ॥ १४७

राजास्थाने श्रुते तस्मिन्संदेशे राजसूनुना। तत्पिता तस्य दूतस्य स राजैवोत्तरं ददौ ॥
कर्मसेननृपात्कोऽन्यो वक्त्येतत्तस्य सन्मतेः । स्नेहोऽस्ति काममस्मासु तदेनं प्रेषयत्वितः ॥
सुषेणं स निजं पुत्रं करिष्यामस्तथा वयम् । यथा संतोषकृत्तस्य सुतोद्वाहो भविष्यति ॥
इत्युक्त्वा प्रतिसंदेशं दूतं तं प्रेष्य सत्कृतम् । राजा सभृतधिं पुत्रं नृपतींश्च जगाद सः॥
अयोध्यामधुना यामो विवाहस्तत्र शोभते । सुषेणस्य च सत्कारो यथावत्तत्र सिद्धयति ॥
राजा मायाबदुश्चेह सुषेणं संप्रतीक्षताम् । तेनागतेन सहितोऽयोध्यां पश्चादुपैष्यति ॥
वयं विवाहसंभारहेतोर्यामोऽग्रतः पुनः। इति राजवचस्तत्र ते सर्वेऽप्यनुमेनिरे ॥
ततोऽन्येद्युः समं देव्या सैन्यैश्च स महीपतिः । मृगाङ्कदत्तश्च युतौ राजभिः सचिवैश्च तैः ॥
मायाबडं निधायात्र सुषेणागमनावधि । शशाङ्कवत्या सहितौ चेलतुः कृतिनौ ततः ॥
वासुरंगसंघाततरङ्गशतसंकुलः। असंख्यसर्पत्पादातंपाथःपूरितदिङ्मुखः ॥
तुमुलप्रोल्लसच्छब्दपिहितान्यरवश्रवः । चचाळ स बलाम्भोधिस्तयोर्गम्भीरभीषणः ॥
कुर्वाणौ च रजश्छन्नां बसुधाविभ्रमां दिवम् । गर्जद्भजघनाकीर्णा वसुधां च धूविभ्रमाम् ॥
मार्गे क्रमेण गच्छन्तौ शक्तिरक्षितकस्य तौ। गृहं किरातराजस्य पितापुत्राववापतुः ॥
तत्र तेन महारत्नहेमसद्वनराशिभिः । सदारेण कृतोदरसपय सपरिग्रहौ ॥
दिनमेकं कृताहारौ विश्रम्य सबलौ ततः । प्रस्थाय च स्वनगरीमयोध्यां प्रापतुः क्रमात् ॥
हर्यवातायनारूढचञ्चपौराङ्गनाननैः । कान्तिपवितैः फुल्लविलोलकमलामिव ॥
सवधूकचिरायातराजपुत्रेक्षणोत्सुकैः । नेत्रैः पारिप्लवैश्वासां चलकुवलयैरिव ॥
संपतद्भिर्युतां राजहंसैर्विविशतुश्च ताम् । तरङ्गितां पताकाभिः प्रवाते सरसीमिव ॥
तत्राभ्यनन्दन्पौरास्त दीयमानाशिषौ द्विजैः । बन्दिभिः स्तूयमानौ च गीयमानौ च चारणैः ॥
कर्मसेनस्य तनयामिमामालोकयेद्यदि । न पुनः सुतया लक्ष्म्या दर्प कुर्यान्महोदधिः ॥
न च गौर्यापि हिमवानिस्यत्र च जगौ जनः । शशाङ्कवत्या लावण्यसंपदं वीक्ष्य विस्मितः ॥
तदा च मङ्गलमहातूर्यप्रतिरवैर्दिशः। उत्सवाधिगमे राज्ञां संवेदनमिव व्यधुः ॥
बहिः सृतेनेव भरादनुरागेण निर्भरा । सिन्दूरेण प्रनृत्ता सा सर्वोभूत्सोत्सबा पुरी ॥
अन्येद्युर्गणकैः सूनोर्लप्ताहे निश्चिते नृपः। चकारामरदत्तोऽत्र तद्विवाहय संभृतिम् ॥
अपूरि तस्य नगरी तैस्तैर्नानादिगागतैः। रत्नैस्तथा यथा चक्रे सा कुबेरपुरीमधः ॥
अथागत्यचिरादेको हृष्टद्वाःस्थानिवेदितः । दूतो मायाबटोरत्र नृपतिं तं व्यजिज्ञपत् ॥
देवागतो राजपुत्रः सुषेणो नृपतिश्च सः । मायाबदुरयोध्यायाः सीमान्तेऽस्याः स्थितावुभौ ॥
श्रुत्वैवामरदत्तस्तद्राजा सैन्यैः समं निजम् । सेनापतिं सुषेणस्य तस्याने विससर्ज सः ॥
तेन साकमयोध्यातो राजपुत्रमुपगतम् । मृगाङ्कदत्तः ससुहृत्प्रीत्या प्रत्युद्ययौ ततः॥
दूराद्वाहाबतीणं च कृतकण्ठग्रहौ मिथः । तावुभौ पृष्टकुशलौ मिलतः स्म नृपात्मजौ ॥
प्रेम्णा चैकरथारूढौ नगरीं विशतः स्म ताम् । दिशन्तौ पौरनारीणां विलोचनमहोत्सवम् ॥
सुषेणश्चात्र राजानं दृष्ट्वा तद्रङमानितः । शशाङ्कवत्यास्तदनु स्वसुवासगृहं ययौ ॥
तत्रोत्थाय कृताश्लेषस्तया बाष्पायमाणया । उपविश्य स सनीडां राजपुत्रीं जगाद ताम् ॥
तातस्त्वामाह नायुक्तं पुत्रि किंचित्वया कृतम् । अत्रैतद्धि मया ज्ञातं यत्स्वप्नेऽम्बिकया तव ॥
मृगाङ्कत्तो भर्तासौ समादिष्टो नृपात्मजः । भर्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् ॥
इत्युक्ता तेन सा बाळा हृदयं स्वमधोमुखी । सिद्धमिष्टं तवेत्येवं पश्यन्ती विजहौ त्रपाम् ॥
अथ तस्यै सुषेणोऽसौ नीत्वा राजाग्रतो ददौ । धनं शशाङ्कवत्यै तद्यत्तस्या निजसंचितम् ॥
हेस्रो भारसहने हे रत्नाभरणभारकम् । सुश्रुतान्पञ्च करभान्भाण्डं चान्यद्धिरण्मयम् ॥



१ अयं श्लोको बोकॉस्मुद्रित पुस्तके त्रुटितोऽस्ति,

वैतदस्याः स्वं तातानुप्रेषितं तु यत् । विवाहवेद्यमस्यैतप्रदास्यामि क्रमादिति ॥ १८६
ऽपि ते तत्र भुक्तपीता नृपान्तिके । मृगाङ्कदत्तादियुता निन्युस्तन्निर्दूता दिनम् ॥ १८७
दिनेऽन्येद्युर्यत्रे राज्ञि स्वयं मुदा । मृगाङ्कत्तः स्नानादि चकारात्मानुरूपतः ॥ १८८
झवतीं चात्र कान्यैव कृतकौतुकाम् । नार्यः प्रसाधयामासुराचार इति केवलम् ॥ १८९
झौतुकागारादथ व्यग्नसुषेणतः । हुताशनवतीं वेदीमध्यासातां वधूवरौ ॥ १९०
राजदुहितुस्तस्या राजसुतोऽग्रहीत् । धृताञ्जशोभारुचिरं पाणिं लक्ष्म्या इवाच्युतः ॥ १९१
मपि तापाच्च धूमाञ्चाग्निप्रदक्षिणे। अकोपेऽप्यरुणोदुष्पं तच्छशाङ्कवतीमुखम् ॥ १९२
लाजाञ्जलयो विकीर्णा विबभुस्तया । हाखाः प्रयत्नसाफल्यहृष्टस्येव मनोभुवः ॥ १९३
जविसर्गे च सुषेणः प्रथमे तदा । पञ्चश्वानां सहस्राणि वारणानां शतं तथा ॥ १९४
शते द्वे च नवतिं च करेणुकाः । भूताः सहस्रसद्रत्नमुक्ताभरणभारकैः ॥ १९५
यजं वित्तं तदेव द्विगुणं क्रमात् । अन्येषु लाजमोक्षेषु प्रादात्तस्याः स सोदरः ॥ १९६
     अथोल्लसत्युरसवतूर्यनिःस्वने विवेश निष्पन्नविवाहमङ्गलः ।
     मृगाङ्कदत्तः स नवोढया तया शशाङ्कवत्या सह मन्दिरं निजम् ॥ १९७
     पिता च राजास्य यथार्हदतैर्हस्त्यश्वरत्नाभरणान्नपानैः।
     आ राजचक्रे शुकशारिकान्तं सोऽरजयाः प्रकृतीः सपौराः ॥ १९८
     त्यागप्रकर्षश्च तदास्य राज्ञस्तेनैव पर्याप्ततयात्र जज्ञे ।
     आयद्धवस्राभरणा वितेरुर्द्धमा महीकल्पतरुभ्रमं यत् ॥ १९९
     ततः स राजा समृगाङ्कदत्तः शशाङ्कवत्या सह राजभिश्च ।
     भुक्त्वा सुषेणेन च साकमेतमापानगोष्ठया दिवसं निनाय ॥ २००
     अथ सेवितनृत्तचर्चरीके गृहगे तत्र जने सुभुक्तपीते ।
     परिपीतधारसो गताध्वा रविरस्ताचलकंदरं विवेश ॥ २०१
     तमवेक्ष्य च संध्यया समेतं नवरागोज्ज्वलया कचित्प्रयातम् ।
     विचलखगमेखळा किलेब्र्याकुपितेवानुदधाववासरश्रीः ॥ २०२
     ददृशे च विलोलतारकेण प्रबलीभूतमनोभुवा मुखेन ।
     विलसतिमिरासितांशुकान्ता प्रसृता राज्यभिसारिका क्रमेण ॥ २०३
     उदयाचलवारणाञ्शत्वं नवसिन्दूरसमुज्ज्वलो जगाम ।
     उदयन्नथ कुप्यदायताक्षीकुटिलापाङ्गसहोदरः शशाङ्कः॥ २०४
     शशिना छुतकेलिकर्णपूरं रतिवहीनवपल्लवेन तेन ।
     तमसोऽपगमे धृतप्रसाद हरिंदैन्द्री हसदाननं बभार ॥ २०५
     कृत सांध्यविधिश्च सोऽपि नक्तं नववध्वा सहितो मृगाङ्कदत्तः ।
     प्रविवेश तया शशाङ्कवत्या रजनीवासगृहं महार्हशय्यम् ॥ २०६
     मुखचन्द्रमसा तदाङ्गनाया निशि तस्याः प्रविलुप्ततामसेन ।
     अवभासितचित्रभित्तिनान्तः पुनरुक्तीकृतसन्मणिप्रदीपम् ॥ २९७
     शयनीयगतश्च तत्र तस्याः स्थितवत्याः परिवृत्य स प्रियायाः ।
     अहरत्परिरभ्य चुम्बनेन क्रमशश्चाधरखण्डनेन लज्जाम् ॥ २०८
     चिरकाङ्कितमन्वभूच मा मेत्यलमपोखरवक्षरं स तस्याः।
     नबमोहनमश्रसारसैौख्यं त्रुटितस्फारमहर्हरनकाञ्चि ॥ २०९
     अरमत लुलितालकेन चास्या मुखशशिनार्धनिमीलितेक्षणेन ।
     श्रमवशशिथिलालसैश्च सोऽभैर्विरलविलुप्तविलेपनै रतान्ते ॥ २१०

     अथ तत्परिभोगलीलयेव क्षपिताक्षीयत सा तयोस्त्रियामा ।
     विकसत्सुरतोत्सवाभिलाषप्रसरा प्रीतिरुपाययौ तु वृद्धिम् ॥
     गता निशा संप्रति देव मुच्यतां विलासशय्या सुरतक्छमच्छिदः ।।
     अमी हि चूर्णलककम्पदायिनो मृगीदृशां वान्ति निशान्तवायवः ॥
     चन्द्रं निशायाः सहसानुयान्या हारच्युतानीव च मौक्तिकानि ।
     दूर्वाबनानेष्ववपिण्डितानि स्फुरन्ति सच्छायमुषोजळानि ॥
     कोषेषु व्यलसन्निपीतमधवो ये कैरवाणां चिरं
     लब्धाभ्यन्तरसुस्थिता विकसतामिन्दुप्रभासंगमे ॥
     ते संकोचमुपागतेषु विगठEीकेषु तेष्वन्यतो
     भृङ्गः पश्य कुमार यान्ति मलिनाः कस्य स्थिरा झापदि ॥
     दिनकृकरमण्डिताधरामवलोक्यैव निशां मनोभुवा।
     अपशशितिलकं वपुः कृतं मथिताल्पाल्पतमोअनं तथा ॥
     इति मृदुमधुरैः स बन्दिवाक्यैरुषसि शशाङ्कवतीविमुक्तकण्ठः।
     अपगतसुरतान्तखेदनिद्रः सपदि जहौ शयनं मृगकथ ॥
     उत्थाय च व्यधित बासरकृत्यमेष पित्रा निजोचितकृताखिलसंविधानः ।
     भूयस्तथैव च निनाय तदा बहूनि तान्युत्सवेन दयितासहितो दिननि ॥
     अथ राजामरदत्तस्तज्जनकस्तच्छुशुर्यस्य ।
     शिरसि सुषेणस्यादौ बबन्ध पहुं कृताभिषेकस्य ॥
     विषयं तदुचितमेकं हस्त्यश्वहिरण्यभारवस्त्राणि ।
     शतसंख्याश्च वरस्त्रीर्ददौ स तस्मै कृतादरो नृपतिः ॥
     शबरकिराताधिपती मायाबहुशक्तिरक्षितौ च ततः।
     सहबान्धवौ सदारौ मातङ्गचमूपतिं च तं स नृपम् ॥
     दुर्गपिशाचं सचिवान्मृगाङ्कदत्तस्य तांश्च सश्रुतधीम् ।
     सममानयप्रद तैर्विषयैर्नावाजिहेमवस्त्रैश्च ॥
     ततः किरातेन्द्रमुखान्विसृज्य तान्नृपान्स्वदेशेषु सुषेणसंयुतान् ।
     शशास राज्यं सुतशौर्यनिर्दूतः स तत्मुखेनामरदत्तभूपतिः ॥
     मृगाङ्कवत्तोऽपि विजित्य वैरिणः शशाङ्कवत्या सुचिरादवाप्तया।
     निजैश्च तैर्भमपराक्रमादिभिः सहवतस्थे सचिवैश्चिरं सुखी ॥
     कालेऽथ यास्यमरदत्तनृपस्य तस्य स्वैरं जरा श्रवणमूलमुपाजगाम ।
     भुक्ताः श्रियः परिणतं वयसा शमस्य नन्वेष काळ इति वक्तुमिवाङ्गभूता ॥
     ततः स भोगेषु विरक्तमानसो महीपतिः स्वानिजगाद मस्रिणः।
     निशम्यतां संप्रति वर्णयामि वो विधित्सितं यन्मम वर्तते हृदि ॥
     गतं वयो नः पलितेन सांप्रतं कृतान्तदूतेन कचग्रहः कृतः।
     जरागमे जीर्णरसं च मादृशां कुभोगतृष्णाव्यसनं विडम्बना ॥
     विवृद्धिभाजा वयसा समं च यद्विवर्धते लोभमनोभवत्रहः।
     असंशयं कापुरुषव्रतं हि तत्स्वभावजं सत्पुरुपैरशिक्षितम् ॥
     तदस्ति मे लब्धयशा मही तले सराजकावन्तिनरेन्द्रनिर्जयात् ।
     स्वतोऽनुरक्तप्रकृतिर्गुणाधिको मृगाङ्कदत्तः सुसहायवानयम् ॥

तदेतदस्मै निजराज्यमूर्जितं समर्थं तीर्थं तपसेऽहमाश्रये ।
परैरनिन्छं चरितं मनस्विनां वयोनुसारोचितमेव शोभते ॥ २२९
इति क्षितीशस्य वचः सुनिश्चितं निशम्य धीराः किल तस्य मत्रिणः ।
क्रमेण देवीप्रमुखाश्च पौरस्तथेति सर्वं प्रतिपेदिरे तदा ॥ २३०
ततः स राजा गणकोक्तलग्ने दिने विविक्ते सहितो द्विजाग्यैः ।
सृगाङ्कदत्तस्य चकार तस्य राज्याभिषेकोत्सवमात्मजस्य ॥ २३१
इतस्ततः क्षत्तृनिदेशधावज्जनाकुलं व्यग्रनियुक्तवर्गम् ।
तदास्य नृत्यद्वारचारणस्त्रि मुदा जुषेणैव गृहं नृपस्य ॥ २३२
तीथदकं भूरि सभार्यकस्य मृगाङ्कदत्तस्य पपात मूर्त्ति ।
जलप्रवाहः पुनरस्य पित्रोः सानन्दयोर्नेत्रयुगान्निरीयुः ॥ २३३
अधिष्ठिते तेन नवेन राज्ञा सिंहासने सिंहपराक्रमेण ।
तद्विद्विषां कोपभयानतानां भूमावसिंहासनमेव मेने ॥ २३४
ततः पिता तस्य दिनानि सप्त ततान सज्जीकृतराजमार्गम् ।
यथार्हसंमानितराजलोकं महोत्सवें सोऽमरत्तभूपः ॥ २३५
दिनेऽष्टमे दारयुतो नगर्या निर्गत्य पुत्रं स मृगाङ्कदत्तम् ।
निबर्यं तं बाष्पमुखं सपौरं वाराणसीं मत्रिसखो जगाम ॥ २३६
तस्यां तु गङ्गाम्बुपरिप्लुताङ्गो राजा त्रिसंध्यं त्रिपुरान्तकस्य ।
कुर्वन्सपर्या फलमूलवृत्तिस्तस्था तपस्यन्मुनिवत्सदारः ॥ २३७
आसाद्य राज्यमथ सोऽपि मृगाङ्कदत्तो भास्वानिवाम्बरतलं विपुलमलं तत् ।
आक्रम्य च क्षितिभृतः करसंनिपातैः प्रावर्तत प्रतपितृ प्रसरत्प्रतापः ॥ २३८
मायाबदुप्रभृतिभिश्च सकर्मसेनैः संभूय सभृतधिभिः सचिवैः स तैः स्वैः ।
सीपमेतदवजित्य चतुर्दिगन्तमेकातपत्रमवनीवलयं शशास ॥ २३९
तस्मिश्च राजनि कथासु निशम्यमानदुर्भिक्षदस्युपरचक्रभयादिदुःखा ।
नित्यप्रहृष्टसुखिता नवरामभद्रसैराज्यसौख्यमसमं वसुधा बभार ॥ २४०
अध्यास्य तैश्च सचिवैः सह तामयोध्यां नानादिगागततृषार्चितपादपद्मः।
सम्राट् समं दयितया स शशाङ्कवस्या भोगानकण्टकमुखान्बुभुजे चिराय ॥ २४१
इति स व्याख्याय कथां मळयवनान्ते मुनिः पिशङ्गजट:।
तं नरवाहनदत्तं राजसुतं विरहिणं जगदे ॥ २४२
तस्मात्सोढक्लेशो मृगाङ्कदत्तो यथा शशाङ्कवतीम् ।
प्राप पुरा पुत्र तथा प्राप्स्यसि तां मदनमङ्कां त्वमपि ॥ २४३
इति तस्मात्स मुनीन्द्राद कण्थं वचोमृतं पिशङ्गजटात् ।
हृदि नरवाहनदत्तो धृतिमाधान्मदनमद्युप्राप्तौ ॥ २४४
तदंतचित्तोऽथ स तं मुनिवरमामद्य हरितां पूर्वम् ।
तत्रानेत्रीं चिन्वन्मळयगिरौ ललितलोचनां व्यचरत् ॥ २४५

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके षत्रिंशस्तरः।


समाप्तश्चयं शशङ्कवतीलबको द्वादशः ।


_____

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


***************


मदिरावती नाम त्रयोदशो लम्यकः ।


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखधुधेरुद्रतम् ।


प्रसह्य रसयन्ति ये विगतविन्नलब्धॐयो


धुरं दधति वैखुधीं भुवि भवमसादेन ते ॥


'*****'


प्रथमस्तरङ्गः ।


स वो विनेश्वरः पायान्नमितोन्नमितेव यम् । अनुनृत्यति नृयन्तं संध्यासु भुवनावली ॥
गौरीप्रसाधनालन्नचरणालक्तक्रश्रियः । सखी सुखाय भूयाद्वः शंभोर्भालेक्षणप्रभा ॥
कवीन्द्रमानसाम्भोजनिवासभ्रमरीं नुमः । देवीं सहृदयानन्दशब्दमूर्तेि सरस्वतीम् ॥
ततो विरहसंतप्तो विना मनम झुकाम् । नरवा(हनदत्तः स तेषु वत्सेश्वरात्मजः ॥
मलयाचलपादेषु तदुपान्तवनेषु च । भ्रमन्मधुमनोज्ञेषु नैव प्राप रतिं कचित् ॥
बिभेद तस्य मृदुरष्यापतद्भिः शिीमुखैः । स्मरचापलातेवात्र हृद्यं चूतमञ्जरी ॥
कथं मधुरमभ्यस्य दुनोति स्म च दुःसहम् । मारनिर्भर्सनाबाक्यकङ कोकिलकूजितम् ॥
पुष्परेणुपिशङ्गश्च मदनाग्निरिबापतन् । विदाह तमक्रेषु शीतोऽपि मलयानिलः ॥
ततोऽलिकुलझांकरमुखरैस्तैः स काननैः। निष्काल्यमान इव तं प्रदेशं शनकैर्जहौ ॥
गच्छन्क्रमेण च प्राप कथंचिद्देवतासखः । गङ्गाभिपथाभ्यर्णवनान्तसरसस्तटम् ॥
तरुमूळोपविष्टैौ च तत्र ब्राह्मणपुत्रकौ । उभौ भख्याछूती वैरं कथास क्तौ ददर्श सः ॥
तौ च दृष्ट्वा तमुत्थाय प्रहौ मदनशङ्कया । अवोचतां नमस्तुभ्यं भगवन्कुसुमायुध ॥
ब्रूहि देव किमेकाकी त्यक्तकौसुमकार्मुकः । इतो भ्रमसि सा कुत्र रतिः सहचरी तव ॥
तच्छुत्वा तौ स वत्सेशसुतो विप्रावभाषत । नाहं कामो मनुष्योऽहं नष्टा सत्यं तु मे रतिः ॥
इत्युक्त्वाख्यातवृत्तान्तस्तौ विग्नौ पृष्टवानृपः । कौ युवां कीद्दशी चैषा कथात्र युवयोरिति ॥
ततस्तयोर्विप्रयूनोरेकस्तं विनतोऽब्रवीत् । राज्ञां भवादृशमने रहस्यं कथमुच्यते ॥
तथाष्यात्रानिरोधात्ते कथयामि निशम्यताम् । ऑस्ति शोभावती नाम कलिङ्गविषये पुरी ॥
कलिना न प्रविष्टा सा न स्पृष्टा पापकर्मभिः। न दृष्टा परराष्ट्रेण धात्रा सृथैव तादृशी ॥
तस्यां यशस्करो नाम विद्वानाढ्यो बहुक्रतुः। ब्राह्मणोऽभूदभूत्तस्य सम्पनी मेखलेति च ॥
तयोरेकोऽहमुत्पन्नः सुतो वयसि मध्यमे । वर्धितश्श्वोपनीतश्च ताभ्यामस्मि ततः क्रमात् ॥
ततः पठत्यध्ययनं बाले मय्यतिदुस्तरम् । तत्रावृष्टिकृतं देशे दुर्भिक्षमुदपद्यत ॥
तेन तातोऽम्यया साकं मामादाय ततो गतः। विशालां नाम नगरी सधनः सपरिच्छदः ॥
तस्यां लक्ष्मीसरस्वत्योर्वसतौ मुक्तवैरयोः । तातो मित्रेण वणिजा दत्तवासः स्थितिं व्यधात् ॥



१ इयमेव कथा मालतीमाधवप्रकरणस्य मूलभूता.

में कुर्वाणो गुरुवेश्मनि । तत्रावसं सवयसां मध्ये सब्रह्मचारिणाम् ॥ २४
Iत्रमभूत्रकुमारकः। गुणी विजयसेनाख्यो महाद्यक्षत्रियात्मजः ॥ २५
यगृहं मित्रस्य तस्य मे । स्वसा कुमारी मैदराबती नाम सहगमत् ॥ २६
यशेषेण हिमदीधितेः। जननेत्रामृतं जाने बिम्यं धात्रा विनिर्मितम् ॥ २७
मनमालोक्य तद्वपुः । पश्च स्वन्येषु बाणेषु सन्ये मन्दादरः स्मरः ॥ २८
स्माच्छुतनामान्वयामहम् । स्मराज्ञा विवशोऽभूवं सद्यस्तन्मयमानसः ॥ २९
भां तिर्यनिग्धमुग्धेन चक्षुषा । ब्रुवाणाहुरितं प्रेम पुलकेन कपोलयोः ॥ ३०
स्थत्वा कथंचित्स्वगृहनगात् । क्षिपन्ती वलितापगङ्गां प्रीतिदूतीं दृशं मयि ॥ ३१
इं गृहं गत्वा निपत्य च । स्थले मत्स्य इवाकार्षमुद्वर्तनविवर्तने ॥ ३२
बनधानं यत्प्रजापतेः । अपि भूयोऽपि तत्तस्याः पश्येयमहननम् ॥ ३३
यं सा तेन स्मेरेण पश्यति । चक्षुषा तेन च मुखेनालपत्यपयव्रणम् ॥ ३४
छुच्छादहोरात्रं व्यतीत्य तम्। तदुपाध्यायसदनं द्वितीयेऽहन्यहं गतः ॥ ३५
स्भकथामध्ये स सादरः। सुहृद्विजयसेनो मां सप्रहृषऽब्रवीदिदम् ॥ ३६
या मुख(न्मन्मित्रमीदृशम् । श्रुर्वा त्वां मामकी माता सस्नेहं द्रष्टुमिच्छति ॥ ३७
कं मया स्नेहोऽस्ति चेन्मयि । त्वत्पादपद्मरजसा तद्विभूषितमस्तु नः ॥ ३८
में निर्वापणमभून्मम । मरुभूम्यध्वगस्येव महद्वर्षमशङ्कितम् ॥ ३९
चा दृष्टा तन्मातरं ततः। तत्सत्कृतोऽहं तत्रासं प्रियदर्शननिर्युतः ॥ ४०
'थ पित्राहूते मन्तिकात् । भामेत्य मदिरावत्या धात्रेयी प्रणतावदत् ॥ ४१
कमुद्याने भर्तृदारक । विवृद्धिं मदिराबल्या नीता या मालतीलता ॥ ४२
याः खलु पुष्पभरोद्मः । मधुसंगमसानन्दविलासहसितोज्ज्वलः ॥ ४३
स्याः कुसुमेषुशिलीमुखान् । मुकुलान्युचितान्यद्य भर्तृदारिकया स्वयम् ॥ ४४
षा विधायैकावली तया । प्रहिता ते नवं वस्तु पूर्व प्रेष्ठाय दीयते ॥ ४५
ता मी माला चतुरया तया । सपथफलकjरैर्नागवल्लीदलैर्युता ॥ ४६
'तां कण्ठे कृत्वा च तामहम् । सुखं किमपि संप्रापं तत्तद् लिङ्गनाधिकम् ॥ ४७
शम्यूलं तामवोचं प्रियासखीम्। किं ब्रवीम्यधिकं भद्रे हृदि कामो ममेदृशः ॥ ४८
मेदं वद्यस्याकृते यदि । तदेव मे जन्मफलं सा हि प्राणेषु मे प्रभुः ॥ ४९
ऐसृज्याहमुपाध्यायगृहनगाम् । समं विजयसेनेन समायातेन तत्क्षणम् ॥ ५०
त्या सहितोऽस्मद्हं च सः । अगाद्विजयसेनोऽत्र मत्पित्रोर्घतसंमदः ॥ ५१
पा मम चैकनिवासतः । गूढ़ एव गतो वृद्धिमनुरगोऽनुवासरम् ॥ ५२
त्या दासी मामब्रवीद्रहः। श्रुणु यत्ते महाभाग वच्मि चित्ते तथा कुरु ॥ ५३
टुस्त्वं तत्रोपाध्यायवेश्मनि । वत्सया मदिरावया ततः प्रभृति सा किल ॥ ५४
हारं न तनोति प्रसाधनम् । रमते न च संगीते न क्रीडति शुकादिभिः ॥ ५५
नेः श्रीखण्डार्द्रविलेपनैः । तप्यते चन्द्रपादैश्च तुषारशिशिरैरपि ॥ ५६
नेव क्षामीभवति सान्वहम् । निर्वाति युष्मत्कथया केवलं क्रियमाणया ॥ ५७
श्रोक्तं तस्याः सर्वक्रियाविदा । या छायेव न तत्पार्श्वत्क्षणमप्यपसर्पति ॥ ५८
वेस्रम्भं सा स्वयं मदिरावती । पृष्टा मया सया प्रोक्तं स्वं मनस्त्वद्गतं मम ॥ ५९
तस्याः फलेदेव मनोरथः । तथा सुभग कुर्वीथा जीवन्तीं तां यदीच्छसि ॥ ६०



‘महाभाग-तस्या अभिनयो विचित्रः कुसुमेषुध्यापारः' इत्यादि मालतीमाधवप्रथमेऽवेऽपि
या लवङ्गिकायाः श्लिष्टं वाक्यमस्ति

इति वाक्सुधया तस्या दत्तानन्दोऽहमभ्यधाम् । युष्मदायत्तमेवैतत्स्वाधीनोऽयं जनस्तव ॥
एतच्छुत्वा प्रहृष्टा सा ततो याता यथागतम् । तत्प्रत्ययाच जातास्थो निर्दूतोऽहमगां गृहम् ॥
अन्येद्युतां च मदिरावतीं पितुरयाचत । उज्जयिन्याः समायातो महान्क्षत्रियपुत्रकः ॥
तरिपता च सुतां तस्मै प्रदातुं प्रत्यपद्यत । तच्चाहं तत्परिजनाच्छुतवाञ्श्रोत्रदारुणम् ॥
ततः स्वर्गादिव भ्रष्टो वजेणेव समाहतः। आक्रान्त इव भूतेन मोहं प्रापमहं चिरम् ॥
आश्वस्याचिन्तयं चाहं वैकुल्येनाधुनैव किम् । पश्यामि तावत्पर्यन्तं प्राप्नोतीष्टमविक्छवः॥
इत्याशयाहं दिवसान्यावत्कांश्चिन्नयामि तान् । प्रियासखीभिरागत्य धार्यमाणस्तदुक्तिभिः ॥
लग्नोऽत्र निश्चितस्तावदभ्यक्ता मदिरावती । प्राप्तोद्वाहदिवसस्तस्याः प्रविततोत्सवः ॥
स्वेच्छासंचाररुद्धायां तस्यां तत्पितृवेश्मनि । जन्ययात्राप्रवेशोऽभूदासन्नस्तूर्यनादितैः ॥
तदृष्ट्वा तन्निराशोऽहं कथं जीवितवैशसम् । कलयन्मन्यमानश्च विरहान्मरणं सुखम् ॥
गत्वा च नगरीबाह्यमारुह्य वटपादपम् । पाशं व्यरचयं तेन पाशेनानौकहात्ततः ॥
प्रियाप्राप्तिमनोराज्यमातमनं चात्यजं समम् । क्षणाच्चापश्यमात्मानं नष्टां संप्राप्य चेतनाम् ॥
यूनः पतितमुत्सङ्गं छिन्नपाशस्य कस्यचित् । अनेन नूनं त्रातोऽहमिति मत्वाब्रवं च तम् ॥
महासत्त्व त्वया तावद्दर्शितैव दयालुता । किं तु मे विहर्तस्य मृत्युरिष्टो न जीवितम् ॥
चन्द्रोऽग्निर्विषमाहारो गीतानि श्रुतिसूचयः। उद्यानं बन्धनं पौष्पी माला दिग्धा शरावली ॥
ज्वलिताङ्गारवर्ष च चन्दनाद्यनुलेपनम् ॥
येषां मित्रं विपर्यस्तं संसारे विधुरात्मनाम् । जीविते को रसस्तेषां मादृशां विप्रयोगिनाम् ॥
इत्युक्त्वावर्णयं चास्मै तमहं छुच्छुबन्धवे । पृष्टोदन्ताय मदिरावतीवृत्तान्तविस्तरम् ॥
ततोऽब्रवीत्स धुम्र किं प्राज्ञोऽपि विमुह्यसि । सर्वे यस्य कृते तेन किं यक्तेनात्मना फलम् ॥
आत्मीयमत्र वृत्तान्तं शृण्विमं कथयामि ते । अस्तीह निषधो नाम देशो हिमवदाश्रयः ॥
कलिविद्रावितस्यैको यो धर्मस्य समाश्रयः । जन्मक्षेत्रं च सत्यस्य गृहं कृतयुगस्य च ॥
अतृप्तिर्यत्र लोकस्य श्रुते न त्वर्थसंचये । संतोषश्च स्वदारेषु नोपकारेषु सर्वदा ॥
तत्र शीळघृताढ्यस्य ब्राह्मणस्याहमात्मजः। सोऽहं देशान्तरालोककौतुकान्निर्गतो गृहत् ॥
भ्रमन्देशानुपाध्यायान्पश्यन्प्राप्तोऽस्मि च क्रमात्। सखे शङ्कपुरं नाम नातिदूरमितः पुरम् ॥
श वपालस्य यत्रास्ति नागराजस्य पावनम् । शङ्कहद् इति ख्यातं स्वच्छतोयं महत्सरः ॥
तत्रोपाध्यायसदने वसंस्तदहमेकदा। नानयात्रोत्सवेऽगच्छं द्रष्टुं शङ्कहदं सरः ॥
असंख्यैः पूरिततटं नानादेशागतैर्जनैः । सुरासुरैरिवाम्भोधिं क्षोभ्यमाणं समन्ततः ॥
वधूनां श्लथधम्मिल्दविस्रस्तकुसुमस्रजाम् । वीचिहस्तैः परामृष्टजघनस्तनमण्डलम् ॥
आलिप्यापहृतेनाङ्गरागेणापिञ्जरीकृतम् । महाह्रदं तमद्राक्षी तन्वानं कामुकायितम् ॥
तस्य दक्षिणतो गत्वा तरुखण्डं व्यलोकयम् । सधूममिव तापिच्छैः साङ्गारमिव किंशुकैः ॥
सज्वालमिव चोत्फुल्ललोहिताशोकवलिभिः। हरनेत्रानलप्लुष्टं देहं रतिपतेरिव ॥
तत्रातिमुक्तकलतामण्डपद्वारि कुर्वतीम् । कुसुमावचयं कांचिदपश्यं कन्यकामहम् ॥
लीलाकटाक्षविक्षेपतजितश्रवणोत्पलाम् । उत्क्षिप्तबाहुलतिकालक्षितैकपयोधराम् ॥
वहन्तीं कबरीपाशं पृष्ठतः परिमोचितम् । वदनेन्दुभयेनेव तिमिरं शरणागतम् ॥
नूनं रम्भादिनिर्माणसिद्धहस्तेन वेधसा । सृष्टा साक्ष्णोर्निमेषेण विज्ञेया मानुषीति ये ॥
सा च दृष्टा प्रवियैव हृदयं मे मृगेक्षणा । हस्तभीव मारस्य जगत्रितयमोहिनी ॥
सापि मामवलोक्यैव सद्यः स्मरवशाभवत् । विमुच्य पुष्पावचयक्रीडां प्रेमविहस्तिता ॥



१ मालतीमाधवे वेतदुत्तान्तस्थाने माधवस्य इमशाने गमनं तत्रघोरघण्टादिसमागमश्च वर्णितः. तत्सर्वमपि
लम्बकचतुर्थतरङ्गस्थविदूषककथातः समुद्धृतं भवभूनिना. २ पुस्तकान्तरेऽस्माच्चैकादशे एकलोकस्य त्रुटिचिह्नमस्ति.

छतामध्यपद्मरागप्रभोद्भवैः। अनुरागमिवोलिनं भरेण हृदयद्वहिः ॥ ९८
परावृत्य तत्रै मुहुरिवैक्षत । सा मामपाङ्गविश्रान्ततारकान्तेन चक्षुषा ॥ ९९
स्थितावानामन्योन्यालोकिनौ क्षणम् । तावत्तत्रोदभून्नश्यञ्जनहहरवो महान् ॥ १००
श्रीभगन्धान्धो धाबन्दलितध्ह्वलः । म तहस्ती थुतारोहकर्णान्तकुलिताङ्कशः ॥ १०१
प्रधाव्याहं वित्रस्तां विद्रुतानुगम् । जनमध्यमनैषं तामुत्सङ्गरोपितां प्रियाम् ॥ १०२
ति यावत्सा तत्रागतपरिच्छदा । तावज्जनरवकृष्टस्तत्रैवागास वरणः ॥ १०३
इवधैरिजनमध्यतिरोहिता । अनुगैः सान्यतः कापि नीताहं च गतोऽन्यतः ॥ १०४
भये शान्ते चिन्वानस्तां सुमध्यमाम् । यन्नावापमविज्ञातनामान्वयनिकेतनाम् ॥ १०५
वेत्तो विभ्रष्टविद्यो विद्याधरो यथा। भ्रमनुपाध्यायगृहं कथमप्यहम|प्तवान् ॥ १०६
छत इव प्रध्वस्त इव चाभवम् । तथैमभङ्ग सोत्कम्पस्तदश्लेवसुखं स्मरन् ॥ १०७
स्त्रीसुलभादाद्भभावाश्रयादिव । निपातितोऽहमुत्सङ्गं चिन्तया दार्शताशया ॥ १०८
न परामृष्टो हृदये व्यथितात्मना । उत्तमाङ्गं गृहीतश्च शिरोयल्यन्तवृद्धया ॥ १०९
पैण समं तन्मे विगलितं दिनम् । संकोचमागतं पद्मवनं सह मुखेन मे ॥ ११०
दीयैश्च साकं विघटितान्यथ। रथाङ्गनानां मिथुनान्यस्तं याते विवस्वति ॥ १११
स्यैकसुहृसुखिनां नयनोत्सवः । उदगच्छन्निशानाथः प्राचीमुखबिशेषकः ॥ ११२
त्रैरिव मे करैरपि सुधामयैः। आशाप्रकाशकेणापि जीविताशा न्यमील्यत ॥ ११३
नानलक्षिप्तशरीरं मृत्युकाङ्किणम् । एकोऽब्रवीत्सहाध्यायी विधुरं वीक्ष्य तत्र माम् ॥ ११४
स्थितोऽस्यद्य व्याधितध न दृश्यते । अर्थकामकृतस्त्वाधिर्यदि तद्वच्मि ते श्रुणु ॥ ११५
ये पार्था वञ्चयित्वा परं च ये । अपहृत्य परेषां वा वाञ्छयन्ते नैव ते स्थिराः ॥ ११६
यतः पापफलभारं प्रसूय ते । तन्नरेणैव भज्यन्ते शीघ्र धनविषद्रुमाः ॥ ११७
(रिच्छेशः केवलं तैर्धनैरिह । अमुत्र दुःखमाचन्द्रतारकं नारकं महत् ॥ ११८
प्राप्य नो यः स प्राणान्तविडम्बना । यश्चाधर्मोऽग्रदूतः स निरयानेर्मुखप्रियः ॥ ११९
पूर्वसुकृतैर्दीर्घयत्साहवान्पुमान् । अर्थकामाववाप्नोति न तु छीपो भवादृशः ॥ १२०
मालम्ब्य यतस्वाभीष्टसिद्धये । इत्युक्तस्तेन सरूषाहं नादां यत्किचिदुत्तरम् ॥ १२१
(माश्रित्य धैर्यं नीत्वा निशां क्रमात् । इहागतोऽहं सा नाम मास्यां पुरि वसेदिति ॥ १२२
दृष्टस्त्वं पाशार्पितगरो मया। पाशोत्तीर्णाच्छूतं त्वत्तस्त्वदुःखं स्वं च वर्णितम् ॥ १२३
नामादेरपि तस्याः कृते सखे । सुतनोराश्रितोद्योगः पौरुषागोचरेऽप्यहम् ॥ १२४
देरावत्याः स्थिताया अपि गोचरे। प्राप्तौ पुरुषकारादि मुक्त्वा क्लीबायसे कथम् ॥ १२५
र्घवृत्तान्तः किं त्वया रुक्मिणीगतः । दत्तापि चेदिपतये हृता स हरिणा न किम् ॥ १२६
मित्रे मे तस्मिन्नातोद्यमङ्गलैः। अग्रतस्तत एवागासानुगा मदिरावती ॥ १२७
ऽमुष्मिन्कामपूजार्थमागताः । अत्र स्थिताः कामदेवं विवाहेऽर्चन्ति कन्यकाः ॥ १२८
नेऽस्मिन्वटे पाशो मयार्पितः। इहागता सा तदर्थं मृतं पश्यतु ममिति ॥ १२९
स सुहृद्वीरो मामब्रवीद्विजः । तर्हि देवकुलेऽत्रैव प्रविश्याभ्यन्तरे द्रुतम् ॥ १३०
पुतश्छन्नावेहि सांप्रतमास्खहे । पश्यावः किमुपायोऽत्र कश्चित्स्यादावयोर्न वा ॥ १३१
। तेन सख्या साकं तथेत्यहम् । गत्वा देवकुलं तत्र तथैवास मलक्षितः ॥ १३२
योीतमङ्गलागत्य सा शनैः। प्राविशत्तत्र मदिरावती देवकुलान्तरे ॥ १३३
। याचिष्ये वरं.कंचिन्मनोगतम् । कामदेवाद्भगवतस्तद्वहिर्भवताखिलाः ॥ १३४
बहिष्कृत्वा सखीरनुचरैः सह । एकैव कामदेवं तमर्चयित्वा व्यजिज्ञपत् ॥ १३५
ये सता त्वया देव कथं न मे । मनोगतः प्रियो ज्ञातो विप्रलब्धा हतास्मि किम् ॥ १३६

नास्मिञ्जन्मनि भूतश्चैस्त्वं वराय क्षमो मम । जन्मान्तरेऽपि तत्कुर्याः कृपां रतिपते मयि ॥
तथा प्रसादं कुर्वीथा यथा देहान्तरेऽपि मे । स एव भर्ता सुभगो भवेद्विप्रकुमारकः ॥
इत्युक्त्वा सावयोर्वाळा पश्यतोः पृण्वतोरपि । शङ्कौ कुरवोत्तरीयेण पाशं कण्ठे न्यवेशयत् ॥
उपत्य दर्शयात्मानमस्याः पाशं गलाद्धर । इत्युक्ततेन सख्याहमुपासर्प तदैव ताम् ॥
मा प्रिये साहसं पश्य सैष प्राणपणाजितः । आर्तिकालक्तसहजस्नेहो दासोऽप्रतस्तव ॥
इत्यहं व्याहरन्हर्षभरगङ्गदया गिरा । सुतनोस्त्वरितं तस्याः पाशं कण्ठादपाहरम् ॥
ततो मां वीक्ष्य सहसा यावत्सानन्दसाध्वसा । क्षणं तिष्ठति सा तावत्सोऽब्रवीन्मां द्रुतं सुहृत् ॥
दिनक्षयाप्रकाशेऽस्मिन्काले निर्गत्य याम्यहम् । वेषेण मदिरावत्या एतत्परिजनैः सह ॥
आवयोरुत्तरीयाभ्यां संवीतां त्वमिमां वधूम् । आदायागच्छ निर्गत्य द्वितीयद्वारबर्मना ॥
याहि देशान्तरं रात्रौ यथाकाममळक्षितः । मचिन्तां मा कृथा दैवं शिवं मम विधास्यति ॥
इत्युक्त्वोपात्तमदिरावतीवेषः सुह्रस मे । निर्गत्यैव ततः प्रायान्नक्तं तदनुगैर्युतः ॥
अहं च मदिरावल्यानर्घरत्नस्रजा समम् । द्वारेणान्येन निष्क्रम्य रात्र्या यातोऽस्मि योजनम् ॥
प्रातनिबीर्तिताहारः क्रमाद्भच्छन्दिनैरहम् । प्राप्तोऽचळपुरं नाम नगरं दयितासखः ॥
मित्रीभूय गृहे दत्ते तत्रैकेन द्विजन्मना । परिणीता मया साथै सत्वरं मदिरावती ॥
ततोऽत्र वसतः सिद्धयथेष्टसुखितस्य मे । किं स्यान्मित्रस्य मे वृत्तं तस्येत्येषाभवव्यथा ॥
तदनन्तरमेषोऽद्य दृष्टोऽकारणबान्धवः। मयेह गङ्गास्नानार्थमागतेनोत्तरायणे ॥
चिरं चैतं सवैलक्ष्यमिवाश्लिष्योपविश्य च। यावत्पृच्छामि वृतान्तं तावदेव इहागतः ॥
तमेतमपरं विद्धि प्राणदारप्रदं मम । कृच्छैकमिनं पार्श्वस्थं विप्रं वत्सेशनन्दन ॥
इति तेन यथावृत्ते विप्रेणैकेन वर्णिते । नरवाहनदत्तस्तमपृच्छदपरं द्विजम् ॥
तुट्मेिं ब्रूहि मुक्तस्त्वं तादृशात्संकटात्कथम् । मित्रार्युगणितप्राणा दुर्लभा हि भवादृशाः॥
एतत्तस्य वचः श्रुत्वा वत्सराजसुतस्य सः । द्वितीयोऽपि स्ववृत्तान्तं विप्रो वक्तुं प्रचक्रमे ॥
तदा ततो मां मदिरावतीवेषं विनिर्गतम् । देवागारात्तदनुगास्तद्वघ्या पर्यवारयन् ॥
आरोप्य शिबिकां तैश्च नृत्यवाद्यमदाकुलैः। नीतोऽस्मि सोमदत्तस्य भवनं विभवान्वितम् ॥
कचित्सद्वत्रभाराढ्यं संभृताभरणं कचित् । केचिन्निष्पन्नपकानं कचित्सजितवेदिकम् ॥
कचित्प्रगीतदासीकं कच्चिचारणसंकुलम् । लग्नवेलप्रतीकैश्च कचिदध्यासितं द्विजैः ॥
तत्रैकस्मिन्गृहे पान—वैः परिजनैरहम्। कृतावगुण्ठनो नक्तं वधूवुज्या प्रवेशितः ॥
उपविष्टं च मां तत्र वनिताः पर्यवारयन् । विवाहोत्सवसानन्दनानाचेष्टासमाकुलाः॥
क्षणावूरोपकण्ठे च मेखळानूपुरारवः। आश्रावि प्राविशचत्र कन्यैका ससखीजना ॥
नागीव विस्फुरद्रत्नमूर्धा धवळक चुका । अब्धिवीचीव लावण्यपूर्ण मुक्तावलीचिता ॥
उद्यानदेवता साक्षादिव सपुष्पमालिनी । सुपर्यबाहुलतिकाविराजत्करपल्लवा ॥
सा चागत्योपविष्टा मे पावें प्रियसखीधिया। पश्यामि यावत्सैवात्र चित्तचौरी समागता ॥
या सा शत्रहदे दृष्टा कन्या नानागता मया । त्राता गजादृष्टनष्टा मध्यलोकमगान्मम ॥
किमेतत्काकतालीयं किं स्वनः सत्यमेव वा । इति हर्षभरोद्धान्तस्तदा चाहमचिन्तयम् ॥
क्षणान्तरे च मदिरावतीसख्योऽब्रुवंश्च ताम् । किमेवमार्यदुहितरुन्मना इव लक्ष्यसे ॥
एतच्छुखात्रवीकन्या सा निगृह्याशयं तदा । जानीथ किं न मद्रािवती मे यादृशी सखी ॥
एषा कृतविवाहाच यास्यति श्वशुरं गृहम्। एतद्वियुक्ता न स्थातुं शक्ष्यामीत्यस्मि दुःखिता ॥
तन्निर्यात बहिः क्षिप्रं यावद्विस्रम्भसंकथाः । कुर्वती मदिरावत्या सह तिष्ठाम्यहं सुखम् ॥
इति निष्काल्य ताः सर्वा द्वारे दत्त्वार्गलं स्खयम् । उपविश्य सखीबुद्ध्या सा मामेवमभाषत ॥
मदिरावति नास्यरमाहुःखं त्वदुःखतोऽधिकम् । प्राणप्रिये यदन्यस्मिम्पिन्नान्यस्मै प्रदीयसे ॥

तथापि ते भवेज्जातु दर्शनं संगमोऽपि वा। संस्तवाञ्ज्ञायमानेन तेन स्वप्रेयसा सह ॥ १७६
मम त्वनास्थमुत्पन्नं यहुःखं तद्वदामि ते । यथाहं ते तथा त्वं हि विस्रम्भैकास्पदं मम ॥ १७७
गतवत्यस्मि यात्रायां स्नातुं शङ्कइदं सरः। विनोदयितुमात्मानं भावित्वद्विरहातुरम् ॥ १७८
तत्रोद्याने दिवा मुक्त्वा नभश्चन्द्र इवागतः। आलानकाञ्चनस्तम्भ इव सौन्दर्यदन्तिनः ॥ १७९
नवीनश्मश्रुमधुपश्रेणीश्रितमुखाम्बुजः । कोऽपि कान्तो द्विजयुवा दृष्टे नववया मया ॥ १८०
वनेषु केवलं छिष्टास्तपोभिर्मुनिकन्यकाः। न दृष्टोऽयं युवा याभिः किं तासां तपसः फलम् ॥ १८१
इति संचिन्तयन्त्या मे कामेन हृदयं शरैः । तथा विद्धं यथा लज्जा भयं च गलितं ततः ॥ १८२
ततः पश्यामि पश्यन्तं यावत्तं तिर्यगीक्षणा । आलानमुक्तो मत्तेभस्ताव गादशङ्कितम् ॥ १८३
तेन नश्यस्परिजनां भीतां दृष्ट्वा स मां युवा । धावित्वादं कृतां दूरे मध्ये लोकस्य नीतवान् ॥ १८४
तत्संस्पर्शामृतानन्दमीलिताहं तदा सखि । को हस्ती किं भयं काले क स्थितास्मीति नविदम् ॥ १८५
ततः परिजनो यावत्प्राप्तो मे तावदागतः । मत्तहस्ती स तत्रैव विरहो मूर्तिमानिव ॥ १८६
उत्क्षिप्याहमथानीता तद्भयादनुगैर्मुहम् । स च से जनसंक्षोभे न जाने क गतः प्रियः ॥ १८७
तदाप्रभृत्यविज्ञातनामादिकमसुप्रदम्। स्मरन्ती तं करप्राप्तं केनापीह हृतं निधिम् ॥ १८८
सर्वदुःखहरौ निद्रां स्वप्ने तद्दर्शनेच्छया । वाञ्छन्ती चक्रवाकीभिः समं क्रन्दामि रात्रिषु ॥ १८९
तदेवं निरुपायेऽस्मिन्दुःखे मम विनोदनम् । त्वदर्शनं यंसखि तदूरीभवति चाधुना ॥ १९०
उपस्थितं तदित्थं मे मरण मद्रािवति । त्वन्मुखालोकनसुखं संप्रत्यनुभवामि तत् ॥ १९१
इत्युक्त्वा अन्नपीयूषवषभं वचनं मम । कलङ्कयन्ती वझेन्डै साञ्जनैरश्रुबिन्दुभिः ॥ १९२
अवगुण्ठनमुत्क्षिप्य मुखान्मम निरीक्ष्य माम् । परिज्ञाय तदा साभूत्सहर्षाश्चर्यसाध्वसt ॥ १९३
सतो मयोक्तं मुग्धे किं संभ्रमः सोऽहमेव ते । विधिर्हि घटयत्यर्थानचिन्यानपि संमुखः ॥ १९४
मयापि त्वत्कृते दुःखमनुभूतं सुदुःसहम् । यादृशं यादृशी चैषा प्रपञ्चरचना विधेः ॥ १९५
वक्ष्यामि विस्तरात्तत्ते नायं कलः कथाक्रमे । निर्गमोपाय एवैकञ्चिन्त्यतां संप्रति प्रिये ॥ १९६
इत्युक्ता सा मया बाला प्राप्तकालमभाषत । अनेन पश्चाङ्करेण निर्गच्छावः शनैरितः ॥ १९७
महिश्चात्र गृहोद्यानं पितुः सुक्षत्रियस्य मे । तन्मार्गेणैव निर्गत्य प्रजावो यत्रकुत्रचित् ॥ १९८
इत्युक्तवथैव तया गुप्ताभरणया सह । तदुक्तेनैव मार्गेण निरगच्छमहं ततः ॥ १९९
ध्या च दूरध्वानं तया गत्वा व्रतं भयात् । प्रभाते प्राप्तवानस्मि प्रियायुक्त महदवीम् ॥ २००
च्छतोश्रावयोस्तस्यां स्वकथैकविनोदयोः। निर्माषायां शनकैर्मध्याह्नः समवर्तत ॥ २०१
नेराश्रयाध्वगजनां निराक्रन्दामतापयत् । भूमिं तां दुष्टभूपाळ इव तीक्ष्णकरः करैः ॥ २०२
तस्मिन्काले परिश्रान्तां प्रेयसीं तां तृषार्दिताम् । कृच्छ्प्राप्तां तरुच्छायां शनैः प्रापितवानहम् ॥।२०३
आश्वासयामि यावच्च तत्र तां पटमारुतैः । अकस्मान्महिषस्तावदागाद्भणितविनुतः ॥ २०४
सस्य पश्चात्प्रधावंश्च हयारूढो धनुर्धरः। आगात्कोऽपि महासत्त्व इत्याकृत्यैव सूचितः ॥ २०५
हा महामहिषं भल्लीप्रहारेणापरेण तम् । वङ्गघातेन वधाय गिरिं वीरो न्यपातयत् ॥ २०६
दृष्ट्वा चास्मानुपागत्य स मां प्रीत्यैव पृष्टवान् । कस्त्वं कैषा च ते साधो केहयातौ युवामिति ॥ २०७
अथोपवीतमुद्धाट्य प्रोक्ते सस्यानृतं मया । विप्रोऽहमेषा भार्या मे कार्याद्देशान्तरागतौ ॥ २०८
आवां चौरहतात्साधुद्विग्नर्थौ मार्गनाशतः । इह प्रविष्टौ दृष्टश्च भवान्नष्टाश्च भीतयः ॥ २०९
एवं मयोक्ते ब्राह्मण्यात्सानुकम्पश्च सोऽभ्यधात् । अहं वनचराधीशो मृगयार्थमिहागतः ॥ २१०
युवां चाध्वपरिश्रान्तौ संप्राप्तावतिथी मम । तदेतं विश्रमायैतन्नातिदूरं मदास्पदम् ॥ २११
इत्युक्त्वा मत्प्रियां श्रान्तामारोष्य स्खतुरंगमे । पादचारीभवन्नायां स्वनिवासं स नीतवान् ॥२१२
यत्र बान्धववत्सोऽस्मान्भोजनायैरुपाचरत् । कुदेशेष्वपि जायन्ते कचित्केचिन्महाशयाः ॥ २१३
तोऽटवीं तामुत्क्रम्य तद्वितीर्णानुयात्रिकाम् । प्राण्यामद्दरमेकं सा परिणीता मया वधूः ॥ २१४
६३

ततः परिभ्रमन्देशान्दृष्ट्वा साथै समं तया । अद्य भागीरथीननमहं कर्तुमिहागतः ॥
इहैव चैष संप्राप्तः स्वयंवरसुहृन्मया । देवश्च दृष्ट इत्येष वृत्तान्तो मामकः प्रभो ॥
            इत्युक्त्वा विरतं स यावथ तं नियोजसवोचित
            प्राप्ताभीष्टफलं प्रशंसतितरां वरसेशपुत्रो द्विजम्।
            तावत्तं युवराजमारमसचिवा बम्भ्रम्यमाणाश्चिरं
            चिन्वन्तः किल गोमुखप्रभृतयस्तत्रागता लेभिरे ॥
            स च नरवाहनदत्तश्चरणनतान्हर्षबाष्पधौतमुखान् ।
            तानभिननन्द सर्वान्संमान्य यथोचितं सचिवान् ॥
            अथ तौ विप्रयुवानौ सर्थनीतिप्रियौ सहदाय ।
            स ययौ सह तैर्मत्रिभिरन्वागतललितलोचनः स्खपुरीम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदिरावतीलम्बके प्रथमस्तरङ्गः।


समाप्तथायं मदिरांबतीलम्बकत्रयोदशः ।


_____

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


*****


पश्चलम्बकश्चतुर्देशः ।


_____


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुन्नतम् ।


प्रसह्य रसयन्ति ये विगतविप्नलब्ध→यो


धुरं दधति वैखुधीं भुवि भयप्रसादेन ते ।


_____


प्रथमस्तरङ्गः


न देहध्मयुमायै समर्पितम् । स वो ददात्वभिमतं वरदः पार्वतीपतिः ॥ १
बेनजितो वोऽव्यात्ताण्डवोद्दण्डितः करः। शोणश्चन्द्रातपत्रस्य तन्वन्विद्रुमदण्डताम् ॥ २
सेश्वरसुतस्तास्तास्त्रैलोक्यसुन्दरीः। भार्या धान स्तां चाद्यां देवीं मनमधुकाम् ॥ ३
नदत्तोऽत्र कौशाम्ब्यां गोमुखादिभिः। उवास सह संपूर्णकामः पितृविभूतिभिः ॥ ४
ट्वधूसङ्गसुखामृतमनोरमाः। नृत्तगीतकथालापरम्यास्ते दिवसा ययुः ॥ ५
। स तामप्रयां कान्तां मनमधुकाम् । न ददर्शावरोधान्तर्न वा परिजनं कश्चित् ,॥ ६
लोकयन्कान्तां स जगाम विवर्णताम्। रजनीविरहध्वस्तकान्तिरिन्दुरिवोषसि ॥ ७
जैज्ञासितुं किं नु च्छन्ना स्याकापि मे प्रिया । किं वापराधळेशात्सा कुतोऽपि कुपितैव मे ॥ ८
च्छादिता केनाप्यथवापहृता नु किम् । इत्यनेकविकल्पौघविह्वलोऽथ बभूव सः ॥ ९
न्यदा नैव लभते स्म कुतोऽपि ताम्। संतेपे स तदोदामतद्वियोगदवाग्निना ॥ १०
शतवृत्तान्त स्तस्य वत्सेश्वरः पिता । मातरः सचिवा भृत्याः सर्वे विह्वलतां ययुः ॥ ११
इनचन्द्रांशुमृणालनलिनीदलैः । ववृधे तस्य संतापो न जगाम शमं पुनः ॥ १२
सेना सद्यश्च विहीना सुतया तया । विद्याधरीव विभ्रष्टविद्या संमूढतां ययौ ॥ १३
गब्रवीदेका वृद्धान्तःपुररक्षिका । नरवाहनदत्ताने सर्वेष्वाकर्णयत्स्वियम् ॥ १४
तां तदा कन्यां सतीं मदनमधुकाम् । दृष्टावतीर्य नभसः सद्यो विद्याधरो युवा ॥ १५
मानसवेगाख्यो नामोक्त्वा समयाचत । कलिङ्गसेनामभ्येत्य देहेतां से सुतामिति ॥ १६
निषिद्धेन सता गत्वा यथागतम् । इदानीं गुप्तमागत्य हृता सा किं न मायया ॥ १७
गृहं नैव दिव्या यद्यपि कुर्वते । तथाप्यमार्गे मार्ग वा रागान्धः को हि पश्यति ॥ १८
वत्तमकोपविमर्शविरहोङ्कतम् । नरवाहनदत्तस्य जज्ञे वीचिष्विवाम्बुजम् ॥ १९
नथ वक्ति स्म पुरीयं रक्ष्यतेऽभितः । प्रवेशनिर्गमौ नेह विद्यते गगनं विना ॥ २०।
दाचास्त्यस्या नानिष्टं तदिह स्थिता । कचित्प्रणयकोपात्सा तथा च श्रूयतां कथा ॥ २१
राङ्गिरा नाम विवाहार्थमयाचत । अष्टावक्रस्य तनयां सावित्रीं नाम कन्यकाम् ॥ २२
यो न तां तस्मै ददावङ्गिरसे सुताम्। सगुणायापि सावित्रीमन्यस्मै पूर्वकल्पिताम् ॥ २३
तृतनयामभृतां नाम सोऽङ्गिराः । उपयेमे तया साकं स तस्थौ भार्यया सुखम् ॥ २४
भार्यास्य वेत्ति स्म सावित्रीं पूर्ववाञ्छिताम् । एकदा सोऽङ्गिरा मौनी जपन्नासीचिरं मुनिः॥ २५

भार्याथ सा तं पप्रच्छ मुहुः सप्रणयाश्रुता। चिरं किमार्यपुत्रैवं चिन्तयस्युच्यतामिति ॥
प्रिये ध्यायामि सावित्रीमियुक्ते तेन साश्रुता । सावित्रीं तां मुनिसुतां मत्वात्मनि चुकोप ह ॥
दुर्भगोऽयमिति त्यक्तुं देहं गत्वा वनं च सा । शुभं भर्तुरनुध्याय कण्ठे पाशं समर्पयत् ॥
मा पुत्रि साहसं कार्षीः पत्या ध्याता न तेऽङ्गना । ध्यातवं तेन सावित्रीत्युक्त्वा पाशाद्ररक्ष ता ॥
प्रकटीभूय गायत्री साक्षसूत्रकमण्डलुः । भक्तानुकम्पिनी चैतां समाश्वास्य तिरोदधे ॥
अथैषङ्गिरसा भर्तु संप्राप्तान्विष्यता वनात् । तदेवं दुःसहं स्त्रीणामिह प्रणयखण्डनम् ॥
तत्स्वल्पेनापराधेन कुपितेह कचित्स्थिता । अन्वेष्या शंभुरट्या सा राजपुत्रवधूः पुनः ॥
एवं रुमण्वता प्रोक्ते राजा वत्सेश्वरोऽब्रवीत् । एवमेतन्न दुरितं तस्याः संभाव्यते यतः ॥
नरवाहनदत्तस्य भार्या देवविनिर्मिता । कामांशस्यावतीर्योषा रतिर्मदनमञ्चका ॥
असौ विद्याधरैश्वर्यं दिव्यं कल्पं सहानया । करिष्यतीति दिव्या वागब्रवीन्न च तन्मृषा ॥
तदेषान्विष्यतां सम्यगिति राज्ञोदिते स्वयम् । नरवाहनदत्तः स तदवस्थोऽपि निर्ययौ ॥
यथायथा हि चिन्वानो न तां प्राप तथातथा । तेषुतेषु प्रदेशेषु सोन्माद इव सोऽभ्रमत् ॥
अपेते तत्पुरात्तस्मिन्पिहितद्वारका गृहाः । तदुःखदर्शनोद्वेगादिव संमीलितेक्षणाः ॥
वनेषु तं च पृच्छन्तं चलत्पल्लवपाणयः। न सा दृष्टा तवास्माभिरित्यूचुरिव पादपाः ॥
उद्यानेषुत्पतन्तश्च खगास्तस्मै विचिन्वते । इतः सा न गतेत्येवं शशंसुरिव सारसाः ॥
मरुभूतिर्हरिशिखो गोमुखः सवसन्तकः । ते ते च सचिवा भैमुस्तामन्वेष्टुं समन्ततः ॥
अत्रान्तरे वेगवती नाम विद्याधरी किळ । कन्या दृष्टचरोदरवपुर्मदनमञ्चका ॥
तदीयं रूपमास्थाय तस्थावुपवनान्तरे । आगत्यैकाकिनी स्वैरमत्राशोकतरोरधः ॥
तां ददर्श विचिन्वानो मरुभूतिः परिभ्रमन् । सद्यो विशल्यकरणीं सशल्यस्येव चेतसः ॥
नरवाहनदत्तं तं गत्वा हृष्टो जगाद सः। समाश्वसिहि दृष्टा ते मयोद्याने स्थिता प्रिया ॥
इत्येवोक्तवता तेन साकं तत्क्षणमेव सः। नरवाहनदत्तस्तदुद्यानं मुदितो ययौ ॥
तत्रातिविरहछान्तो भार्या मनम जुकाम् । तामपश्यत्स तृषितो वारिधारामिवाध्वगः ॥
दृष्चैवालिङ्गितुं तां च भृशात यावदिच्छति । तावरसा तं जगादैवं धूर्ती परिणयैषिणी ॥
मां त्वं संप्रति मा स्प्राक्षीः श्रुणु तावद्वचो मम । मयोपयाचिता यक्षास्त्वत्प्राप्त्यै प्राग्विवाहतः ॥
विवाहे वः प्रदास्यामि स्वहस्तेन बलीनिति । विवाहकाले ते तस्मिन्मम प्राणेश विस्मृताः॥
तत्कोपातैरहमितो यमैरपहृताभवम् । गच्छ भूयो विवाहं तं कृत्वा दत्त्वा बाडिं च नः ॥
निजं पतिमुपेयास्त्वं नान्यथा ते शिवं भवेत् । इत्युक्त्वा तैरिहानीय यकैर्मुक्तास्मि सांप्रतम् ॥
तन्मां परिणयस्खाशु पुनर्यावद्ददाम्यहम् । यक्षेभ्योऽभिमतां पूजां ततः पूरय वाञ्छितम् ॥
तच्छुत्वैव समाहूय शान्तिसोमं पुरोहितम् । क्षणात्संभृत्य संभारान्मायामदनम जुकाम् ॥
विद्याधरी वेगवतीमुपयेमे स तत्क्षणम् । नरवाहनदत्तस्तां वियोगक्षणकातरः ॥
प्रहृष्टवत्सराजोऽथ देव्यानन्दी महोत्सवः । नन्दकलिङ्गसेनोऽभूत्तत्रातोद्यरवाकुलः ॥
ददौ बलिं च यक्षेभ्यो मायामनमधुका । विद्याधरी स्वहस्तेन स मद्यपिशितादिभिः ॥
नरवाहनदत्तोऽथ वासकस्थस्तया सह । पपौ स सोसवः पानं पानशौण्डोऽपि तद्विरा ॥
सिषेवे च तया साकं जीवलोकसुखं ततः । छाययेव दिनाधीशः परिवर्तितरूपया ॥
रहःस्था चात्रवीत्सा तं सुप्ता नाई प्रिय त्वया । सहसा मुखमुद्धाट्य वीक्षणीयेह संप्रति ॥
तच्छुत्वा स किमेतत्स्यादिति यावत्सकौतुकः। सुप्ताया राजपुत्रोऽस्या मुखमन्येद्युरीक्षते ॥
तावदन्यैव सा कापि न सा मनमञ्चका । स्वापवेलावशध्वस्तमयारूपविवर्तना ॥
ततः स जामदेवासीद्यावत्प्रबुबुधेऽत्र सा । का त्वं सस्यं वदेत्ये वमथ तां पृच्छति स्म सः ॥
साष्यनिद्रोपविष्टं तं दृष्ट्वा रूपे निजे स्थिता । वतुं प्रचक्रमे जातप्रतिभेदा मनस्विनी ॥

दानीं ब्रवीम्येतद्यथावस्तु तव प्रिय । अस्याषाढपुरं नाम विद्याधरपुरं गिरिः ॥ ६५
गवतो राज्ञः पुत्रो विद्याधराधिपः। अस्ति मानसवेगाख्यो राजा भुजबलोद्धतः ॥ ६६
वेगवती नाम भगिन्यस्मि कनीयसी । स च भ्राता न मे विद्यां दातुमैच्छदति द्विषन् ॥ ६७
या ताः क्लेशेन तपोवनगतात्पितुः । प्राप्तास्तद्वरतश्चैताः सर्वाधिकबला मम ॥ ६८
इष्टवती दीनामुद्याने रक्षिभिर्युताम् । आषाढाद्रिपुरे तस्मिन्स्थितां मदनमङ्काम् ॥ ६९
पहृता तेन भ्रात्रा से दयिता तव । रावणेनेव दुःखार्ता रामभद्रस्य जानकी ॥ ७०
छन्ती च सा साध्वी तेनाक्रान्तुं न शक्यते । स्त्रीणां हठोपभोगे हि शापस्तस्यास्ति मृत्युजः ॥ ७१
न प्रयुक्त हो कुभ्रात्रा तत्प्रबोधने । तस्याः समीपमगमं त्वत्प्रलापमयात्मनः ॥ ७२
ङ्गाच्च कामान्नतुल्ये त्वन्नान्युदीरिते । तया साध्या त्वदेकाग्रमिदं जातं मनो मम ॥ ७३
गतिः स्याद्यन्नानि श्रुते स्मरवशा भवेः। इत्याद्यश्च तदा देवीस्वप्नदेशो मया स्मृतः ॥ ७४
स प्राहयित्वा तां धृतिं मदनमञ्चकाम् । तद्पणे मयागत्य युक्त्यात्मेह विवाहितः ॥ ७५
यत्र स्वद्भार्या स्थिता मदनम चुक । तत्रैव तत्कृपाविष्टा प्राणेश त्वां नयाम्यहम् ॥ ७६
गेति तवेवाहं सपत्नया अपि किंकरी । ममात्मनिरपेक्ष हि कापि त्वत्प्रेमवश्यत ॥ ७७
वा सा स्वविद्यानां बलाद्भगवती निशि । नरवाहनदत्तं तं गृहीत्वोपतन्नभः ॥ ७८
याति सा व्योम्ना यावत्तावदर्शनात् । जायापत्योस्तयोः प्रातः परिवारोऽत्र चुक्षुभे ॥ ७९
सेश्वरो बुट्टा सह वासवदत्तया । पद्मावत्यादिभिश्वाशु वजाहत इवाभवत् ॥ ८०
|रायणाद्याश्च सपौरास्तस्य मन्त्रिणः । मरुभूतिमुखैः पुत्रैः सहाभूवन्पुविहाः ॥ ८१
तरिक्षतस्तत्र द्वितीय इव भास्करः । अवातरत्प्रभाबद्धमण्डलो नारदो मुनिः ॥ ८२
यं निजभुवं नीतः शीघ्रमिहैष्यति । पुत्रस्ते तव भृत्यर्थं प्रेषितश्चास्मि शूलिना ॥ ८३
त्रा वत्सराजाय कृतार्घाय ततो मुनिः । स वेगवत्याश्चरितं यथावृत्तं शशंस तत् ॥ ८४
सेमन्समाश्वस्ते मुनिः सोऽत्र तिरोदधे । अत्रान्तरे वेगवती व्योम्ना प्रापयति स्म सा ॥ ८५
नदत्तं तं तमाषाढपुरं गिरिम् । बुद्ध मानसवेगस्तस हन्तुं ताबधावत ॥ ८६
समं भ्रात्रा युद्धे विद्यबलोद्धतम् । वेगवत्या अभूत्रीणां पतिः प्राणा न बान्धवाः ॥ ८७
          अथ निजविद्याबलतो भैरवरूपं विधाय विकटं सा ।
          मानसवेगं सहसा संमोह्य तमग्निपर्वते निदधे ॥ ८८
          तमपि च विद्यहस्ते नरवाहनदत्तमादितो न्यस्तम् ।
          नीत्वा गन्धर्वपुरे कूपे चिक्षेप रक्षितुं विजळे ॥ ८९
तत्र स्थितं च तमुवाच मनागिह त्वं तिष्ठार्यपुत्र भविता च शिवं तवात्र ।
मा चाधृतिं हृदि कृथाः शुभपात्र सर्वविद्याधराधिपतिता तव भाविनीह ॥ ९०
यामि प्रसाधयितुमद्य पुनर्यतोऽहं ज्येष्ठव्यतिक्रमणदुर्बलिताः स्वविद्याः।
स्वामभ्युपैमि न चिरादिति सा तमुक्त्वा विद्याधरी कचन वेगवती जगाम ॥ ९१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पवलम्बके प्रथमस्तरङ्गः।


_____


द्वितीयस्तरङ्गः


पस्थितं तत्र गन्धर्वः कोऽप्यवैक्षत । नरवाहनदत्तं तं वीणादत्त इति श्रुतः ॥ १
लजन्मानो न स्युर्मार्गङ्गमा इव । तापच्छिदो महान्तश्चेज्जीर्णारण्यं जगद्भवेत् ॥ २
तं स सुजनः पूषा चान्वयनामनी । हस्तेऽवलम्ब्योदहरङ्कपत्तस्मादुवाच च ॥ ३
सि न देवश्चेद्गन्धर्वनगरं कथम् । मानुषागम्यमेतत्वमागतः कथ्यतामिति ॥ ४
हमानीय क्षिप्तोऽत्रात्मबळादिति । नरवाहनदत्तोऽपि स तं प्रत्यब्रवीत्तदा ॥ ५

ततस्तं वीक्ष्य सच्चक्रवर्तिचितं गुणी गृहम् । नीत्वा स वीणादत्तः स्वैरुपचारैरुपाचरत् ॥
अन्येद्युस्तत्पुरं दृष्ट्वा वीणाहस्ताखिलप्रजम् । नरवाहनदत्तस्तं बीणदत्तं स पृष्टवान् ॥
सर्वेऽप्याबालमेते किं वीणाहस्ता जना इति । वीणादत्तोऽपि स ततस्तमेवं प्रत्यभाषत ॥
राजा सागरदत्ताख्यो गन्धर्वाणामिहारित यः। तस्य ग्रन्धर्वदत्ताख्या सुतास्ति न्यक्कृताप्सराः ॥
धात्रा कृतं सुधाचन्द्रचन्दनायैरिवोचितैः। सर्वसुन्दरनिर्माणवर्णकायेव यद्वपुः ॥
सततं सा च गायन्ती वीणायां शौरिणा स्वयम् । दत्तं स्वगीतकं काष्ठां गान्धर्वं परमां गता ॥
यो वादयति वीणायां त्रिभिर्मासैश्च गायति । गान्धर्वं कोविदः सम्यग्वैष्णवं स्तुतिगीतकम् ॥
स मे पतिः स्यादित्यस्या राजपुत्र्याश्च निश्चयः । तेन सर्वेऽत्र वीणासु शिक्षन्ते न च तद्विदुः ॥
एतच्छुस्वैव सानन्दो वीणादत्तमुखद्वचः । नरवाहनदतोऽसौ राजपुत्रो जगाद तम् ॥
अहं कलानां सर्वासां स्वयंवरवृतः पतिः। जानामि सर्वं गान्धर्वं त्रैलोक्योदरवति यत् ॥
इत्युक्तवन्तं स सुहृद्वीणादत्तो निनाय तम् । राज्ञः सागरदत्तस्य पार्श्व तत्र जगाद च ॥
नरवाहनदत्तोऽयं वत्सराजसुतः किल । इह विद्याधरीहस्ताद्विभ्रष्टो नगरे तव ॥
गान्धर्वाचार्य एवायं केशवस्तुतिगीतकम् । वेत्ति गन्धर्वदत्ताया यत्रोपरि महान्रसः ॥
तच्छुत्वा सोऽब्रवीद्राजा सत्यमेतन्मया श्रुतम् । गन्धर्वाणां मुखपूर्वं तन्मान्योऽयमिहाद्य नः ॥
देवशश्चैष न भ्रान्तिर्देवभूमौ किमन्यथा । इह विद्याधरीसङ्गादागच्छेन्मानुषो भवन् ॥
आनीयत तद्गन्धर्वदत्ता वीक्षामहेऽद्भुतम् । इति राज्ञोदिते जग्मुरानेतुं तां महत्तराः ॥
आगाच्च सा ततः कान्ता कुसुमाभरणोज्ज्वला । यौवनेन विघूर्णन्ती वातेनेवातंवी लता ॥
उपविश्य पितुः पार्श्व तद्वाक्याच क्षणान्तरे । भूयैः कथितवृत्तान्ता वीणयां गीतकं जगौ ॥
खराब्धृतिषु युञ्जन्यास्तस्या ब्राह्या इव श्रियः। नरवाहनदत्तोऽभूद्दीते रूपे च विस्मितः ॥
राजपुत्रि न ते वीणा सुखरा प्रतिभाति मे । जाने वालः स्थितस्तयामिति सोऽत्र जगाद च ॥
ततोऽत्र वीक्ष्यते यावद्वालस्ववापि सः । तेन सर्वेऽपि ते जग्मुर्गन्धर्वा अपि बिस्मयम् ॥
राजपुत्र गृहाणेमां कथं सिध्द्यामृतेन नः । इति राजा सुताहरताीणां तस्मै ददौ वदन् ॥
सोऽपि तां वान्विष्णोरगायीतकं तथा । यथा ते तत्र गन्धर्वांश्चित्रन्यस्ता इवाभवन् ॥
ततो गन्धर्वद्त्ता सा दृश्यैव प्रणयाद्रेया । तं वने फुल्लनीलाब्जमालये वास्तया स्वयम् ॥
तदालोक्य तथारूपां तत्प्रतिज्ञां स्मरंश्च सः । राजा गन्धर्वदत्तां तां सद्यस्तस्मै सुतां ददौ ॥
दिध्यातोद्यादिकश्चात्र विवाहो यस्तयोरभूत् । कोपसा कथ्यते तस्य येनान्यदुपमीयते ॥
ततस्तया समं तत्र तस्थौ गन्धर्वदत्तया । नरवाहनदत्तोऽसौ दिव्यैर्भागैर्नवोढया ॥
एकस्मिश्च दिने द्रष्टुं निर्गतो नगरश्रियम् । तांस्तान्प्रदेशानालोक्य पुरोद्यानं विवेश सः ॥
तत्र व्योम्नोऽवरोहन्तीं सोऽपश्यद्दिव्ययोषितम् । समं दुहित्रानंश्रेऽपि सवृष्टिमिव विश्रुतम् ॥
वत्सराजसुतः सोऽयं पुत्रि भावी पतिस्तव । इति तां वीक्ष्य जपन्तीं ज्ञानतस्तां निजां सुताम् ॥
का त्वं किमगतासीति सोऽपृच्छत्तामुपागताम् । सापीप्सितोपक्रमिणी दिव्ययोषित्तमब्रवीत् ॥
देवासिंहाभिधानस्य विद्याधरपतेरहम् । भार्या धनवती नाम कन्यैषा च सुता मम ॥
चण्डासिंहस्य भगिनी नाग्नेयमजितवती । अस्या भर्ता त्वमदिष्टो गगनोज्ञतया गिरा ॥
वेगवत्यात्र निक्षिप्तं भाविविद्याधरेश्वरम्। बुढ़हं निज विद्यासस्त्वां प्राप्ता बक्तुमीप्सितम् ॥
न विद्याधरास्येऽत्र स्थाने युक्तं तवसितुम् । ते हि द्वेषेण हन्युस्त्वामप्राप्तपदमेककम् ॥
तदेहि तद्गस्थां त्वां नयावः सांप्रतं भुवम् । नेन्दुः क्षिपति जी काढं परिक्षीणोऽर्कमण्डले ॥
संप्राप्तेऽवसरे चैतां सुतां मे परिणेष्यसि । इत्युक्त्वैव तमादाय ससुता सा खमुद्ययौ ॥
श्रावस्यां पुरि नीत्वैव निक्षिप्योपवने च तम् । समं तयाजिनावत्या सुतया सा तिरोदधे ॥
तत्र प्रसेनजिद्राजा दूरादाखेटकाशतः । दर्श राजपुत्रं तमुदाराकारलक्षणम् ॥

कौतुकमभ्येत्य पृष्ट्वा नाम कुलं तथा । प्रीतः सप्रश्रयं राजा निनायैतं स्वमन्दिरम् ॥ ४५
द्धवारणघटं वाजिराजीविराजितम् । भ्रमणश्रान्तराजश्रीविश्रान्तिभवनोपमम् ॥ ४६
तत्र स्थितं सोत्का नरं कल्याणभाजनम् । संपदोऽभिसरन्येव प्रियं जनमिवाङ्गनाः॥ ४७
तस्मै ददौ राजा गुणलुब्धो निजां सुताम् । नरवाहनदत्ताय भगीरथयशोभिधाम् ॥ ४८
समं च तत्रासीन्महार्हविभवः सुखम् । लक्ष्म्येव मूर्तया धात्रा तद्विनोदाय सृष्टया ॥ ४९
भ्युदिते लोकलोचनानन्वर्षणि। रजनीरमणे प्राचीदिग्वधूमुखमण्डने ॥ ५०
अनिर्मलब्योमदर्पणप्रतिबिम्बिते । भगीरथयशोवक्र इवामृतमनोरमे ॥ ५१
सुधया धौते हर्याने स तया सह । प्रदोषे प्रियया पानमसेवत तदिच्छया ॥ ५२
प्रेयतमावतप्रतिमालंकृतं मधु । रसनाया इवानन्ददायि लोचनयोरपि ॥ ५३
मुखसमं कान्तमिन्द्वं मेने तदा न सः । तस्य ते समदाताम्रनेत्रधूविभ्रमाः कुतः ॥ ५४
पनलीलश्च प्रविश्याभ्यन्तरं ततः । भगीरथयशोयुक्तः स भेजे शयनीयकम् ॥ ५५
श्रेयायां सुप्तायां तस्यां सुप्तविनिद्रकः । नरवाहनदत्तोऽसौ स्मृत्वाकस्मात्किलत्रवीत् ॥ ५६
थयशःप्रीतिविस्मृता एव ता मम । अन्यभार्याः कथं तत्स्यादिति चत्र विधिः प्रभुः ॥ ५७
ये च मे दूरे तेभ्योऽपि मरुभूतिकः । विक्रमैकरसो नीतिमात्रे हरिशिखः स्थितः ॥ ५८
न सांप्रतं कृत्यं गोमुखश्चतुरः पुनः । सर्वावस्थासु मे मित्रं विदूरस्थो दुनोति माम् ॥ ५९
पन्स तत्राशु निद्राग्नं मधुरं मृदु । हा दुःखमिति शुश्रव नायैवोदीरितं वचः ॥ ६०
च दीप्रदीपेऽत्र सर्वतो यावदीक्षते । तावन्नाय सुखं दिव्यं गवाक्षान्तर्ददर्श सः ॥ ६१
व्योम्नि दृष्टोऽथ चन्द्रोऽनेनेति कौतुकात् । अव्योम्नि दर्शितं धात्रा चन्द्रमन्यमिवामळम् ॥ ६२
षमपश्यंश्च तस्यास्तद्दर्शनोत्सुकः । तदूपाछुटनयनो झगित्येवमचिन्तयत् ॥ ६३
पैदैत्यो युक्त्या प्राग्ब्रह्मणा सर्गविन्नछत् । आश्चर्यं पश्य गत्वानेत्युक्त्वा प्रैष्यत नन्दनम् ॥ ६४
नाङ्ताकारो दृष्टोऽग्निः केवलं स्त्रियः । विपन्नश्च तद्न्याङ्गदिदृक्षाव्यसनेन सः ॥ ६५
मापि धात्रेदं मुखमात्रं विपत्तये । सृष्टं स्यादिति यावच्च सोऽत्राकलयति क्षणम् ॥ ६६
शक्षाद्दिव्या स्त्री प्रदर्य करपल्लवम् । इत एहीति साङल्या संज्ञां तस्याकरोत्तदा ॥ ६७
सुप्तदयितास्वैरं निर्गत्य वासकात् । तस्याः समीपं संप्राप स सोस्को दिव्ययोषितः ॥ ६८
सक्तं प्रशंसन्ती पतिं मनमचुके । हा हतासीति सा चास्मिन्निकटोपगतेऽब्रवीत् ॥ ६९
तां प्रियां स्मृत्वा प्रज्वलद्विरहनळः। नरवाहनदत्तस्तां पृच्छति स्म स भामिनीम् ॥ ७०
कुत्र त्वया दृष्टा प्रिया मदनुमश्चका। मामुपेता किमर्थं च भवती कथ्यतामिति ॥ ७१
दूरं नीत्वा तं प्रौढा राजसुतं निशि । श्रुणु सर्वं त्वमित्युक्त्वा साथ वक्तुं प्रचक्रमे ॥ ७२
पुष्करावत्यामश्याराधनपिङ्गलः। अस्ति पिङ्गळगान्धारो नाम विद्याधरेश्वरः ॥ ७३
भावतीं नाम सुतां मां विद्धि कन्यकाम् । आराधितप्रसन्नाद्धि वराप्राप्तो विभावसोः ॥ ७४
दाषाढपुरं द्रष्टुं वेगवतीं सखीम् । अगच्छं न च तां तत्र प्रापं कापि तपःस्थिताम् ॥ ६५
पृथिवीदेव्या मुखान्मनम चुकम् । बुट्टा तां त्वत्प्रियां चात्र स्थितां द्रष्टुमगामहम् ॥ ७६
तामनाहारकृशां पाण्डुरधूसराम् । बहुँकंवेणीं रुदतीं त्वद्यैकप्रलापिनीम् ॥ ७७
द्याधराधीशकन्यावृन्दैरुदञ्चभिः। तद्दर्शनत्वच्छूवणप्रोद्यहुःखसुखकुलैः ॥ ७८
संवत्स्वरूपा च भवदानयनेन ताम् । आश्वास्य तत्कृपाक्रान्ता वदुणाकृष्टमानसा ॥ ७९
भावादुङ्गा च संप्रति त्वामिह स्थितम् । आगतास्मि तवाभ्याशं तदर्थस्वार्थसिद्धये ॥ ८०
द्य प्रियं दृष्ट्वा त्वामिहान्यप्रापिनम् । मया हा दुखमित्युक्त्वा सा ते भार्यानुशोचिता ॥ ८१
स तया सोत्को राजपुत्रो जगाद ताम् । नय मां तत्र सा यत्र नियुङ्क्ष्व च यथेच्छसि ॥ ८२
सा तमादाय खमुत्पत्य प्रभावती । विद्याधरी चन्द्रवत्यां गन्तुं प्रववृते निशि ॥ ८३

यान्ती कष्यनिमालोक्य ज्वलन्तं सा प्रदक्षिणम् । नरवाहनदत्तस्य तस्यादाय करं व्यधात् ॥
तेनोद्वाहविधिं युक्त्या प्रौढा सा निरवर्तयत् । संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः ॥
ततो नभस्तलात्तस्य पृथिवीं वेदिकामिव । नदीभुजंगीसदृशीर्वल्मीकानिव पर्वतान् ॥
तानि तानि तथान्यानि कौतुकानि पदे पदे । दर्शयन्ती प्रियस्यात्र ययौ दूरं क्रमेण सा ॥
आकाशगमनश्रान्ते तृषार्तेऽस्मिञ्जलार्थिनि। नरवाहनदत्ते सा व्योममार्गावातरत् ॥
निनाय च वनान्तं तं चन्द्रांशुधवलाम्भसः। राजतेन द्रवेणेव भृतस्य सरसोऽन्तिकम् ॥
तत्र शान्तं जलतृषा तस्य पीताम्भसो वने । उत्पन्नं रमणीये तु कान्तासंभोगतृष्णया ॥
ततो हठार्थिता कृच्छूसंभोगे सा प्रभावती । सानुक्रोशा कृताश्वसां ध्यात्वा मदनमञ्चकाम् ॥
नरवाहनदत्तस्य तस्य प्रववृते तदा। परार्थप्रतिपन्ना हि नेक्षन्ते स्वार्थमुत्तमाः ॥
जगाद तं च मा संस्था आर्यपुत्र त्वमन्यथा । अभिप्रायो ममास्तीह तथा चात्र कथां श्रुणु ॥
पुरा पाटलिपुत्रेऽभूत्कापि जी मृतभर्तृका। बालैकपुत्रा तरुणी निर्धना रूपशालिनी ॥
सा चात्मपरितोषाय परपूरुषसंगमम् । विधाना ययौ गेहाद्रात्रौ रात्रौ यतस्ततः ॥
मोदकं पुत्र ते प्रातरानेष्यामीति तं सुतम् । बालं चाश्वास्य सायासीत्तं च सान्वहमानयत् ॥
स च बालो गृहे तूष्णीं तयासीन्मोदकाशया । एकदा न तयानीतो विस्मृत्यास्य स मोदकः ॥
याचमानं च तं बालं मोदकं सा किलाब्रवीत् । अहं स्वकामुकं वेड् िमोकं नापरं सुत ॥
तच्छुत्वा नानयानीतो मोदको मेऽन्यसक्तया । इति तस्य निराशस्य शिशोर्दूदयमस्फुटत् ॥
तदहं प्रिय पूर्वे त्वां सुतरां स्वीकरोमि चेत् । तन्मयैव कृताश्वसा त्वत्संगममहोत्सवे ॥
मत्त एव निराशा चेद्रुद्धा मनमञ्चका । भवेत्तद्धृदयं तस्याः स्फुटेत्कुसुमपेशलम् ॥
तदेतेनानृशंस्येन तामनाश्वास्य संप्रति । न तथाभिलषामि त्वामपि प्राणाधिकं प्रियम् ॥
इत्युक्तः स प्रभावत्या तया सानन्दविस्मयः। नरवाहनदत्तोऽत्र तत्कालं समचिन्तयत् ॥
अहो नवनवाश्चर्यनिर्माणे रसिको विधिः। अचिन्त्योदारचरिता येन सृष्टा प्रभावती ॥
इति ध्यायन्स तां प्रेम्णा स्तुत्वा राजसुतोऽब्रवीत् । तर्हि मां नय सा यत्र स्थिता मदनमञ्चका ॥
तच्छूखा च गृहीत्वा तं नभसा सा प्रभावती । क्षणेन प्रापयामास तमाषाढपुरं गिरिम् ॥
तत्र संगमयामास तेन शुष्यत्ततुं चिरात् । पूरेणैव नदीं वृष्टिः सा तां मदनमधूकाम् ॥
सोऽप्यपश्यद्वियोगार्ता कान्तां तां कुशपाण्डुराम्। नरवाहनदत्तोऽत्र पर्वणीन्दुकलामिव ॥
स तदा प्राणलाभाय तयोरन्योन्यसंगमः । बभूव जगदानन्दी शर्वरीशशिनोरिव ॥
विरहानलसंतप्तावाविष्टौ दंपती च तौ । स्वेदच्छलद्रवीभूतावेकतामिव जग्मतुः ॥
ततः प्रभावतीविद्याबलेन निशि कल्पितान् । बुभुजातेऽत्र तौ सद्यः स्वैरं भोगानुभावपि ॥
न ददर्श च तद्विद्याबलेनैवात्र कश्चन । नरवाहनदत्तं तं विना मदनमधूकाम् ॥
प्रातस्तं चात्र मुच्यन्तमेकवेणी निजं प्रियम् । सा जगादाहितामर्षवशान्मदनमञ्चका ॥
हते मानसवेगेऽसौ मोक्तव्यार्यसुतेन मे । मृतायाः पक्षिभिर्वापि वेणी दाथवाग्निना ॥
इति प्रतिज्ञातमभून्मया साद्य मम स्वया । जीवत्यस्मिन्नृपे मुक्ता तेन मे दूयते मनः ॥
क्षिप्तोऽपि न मृतो वेष वेगवत्याग्निपर्वते । त्वं चादृश्यः प्रभावत्या विहितोऽत्र स्वमायया ॥
अन्यथा त्वत्समीपे हि शत्रोरस्यानुशायिनः। इहैते संचरन्तोऽद्य त्वां सहेरन्विलोक्य किम् ॥
एवमुक्तस्तया पत्न्या साध्व्या काळानुरोधवान् । नरवाहनदत्तोऽथ सान्त्वयन्स जगाद ताम् ॥
संपत्स्यतेऽयं कामस्ते हनिष्याम्यचिरादमुम् । शठं विद्याः समासाद्य प्रतीक्षस्व मनाक्प्रिये ॥
इत्याद्युक्त्वा समाश्वास्य स तां मदनम धुकाम् । नरवाहनदत्तोऽत्र तस्थौ वैद्याधरे पुरे ॥
अथ प्रभावती तस्य चक्रे विद्याप्रभावतः । अत” रूपमात्मीयं स्वयमन्तर्हिता सती ॥
स तदूपेण तत्रासीद्राजपुत्रो यथासुखम्। अशङ्कितः प्रकाशोऽपि तद्विद्यसिद्धभोगभुक् ॥

वयस्येयमेतां मदनमधुकाम् । उपाचरति तस्फीत्या निजसख्यवशेन च॥ १२३
गवतीत्येनं तद्रुपच्छन्नविग्रहम् । मन्वानाः सर्व एवोचुस्तत्र सानसवेगतः ॥ १२४
। प्रसङ्केन तस्मै मदनमञ्जुका। नरवाहनदत्ताय स्ववृत्तान्तं शशंस सा ॥ १२५
नसवेगो मामिहानीय स्वमायया । प्रवर्तयितुमभ्यैच्छद्ययन्क्रूरकर्मभिः ॥ १२६
कटीभूय भगवान्भैरवाकृतिः। उद्धृताखिललज्जिह्वः कृत्वा हुंकारमभ्यधात् ॥ १२७
|धरेन्द्राणां भाविनश्चक्रवर्तिनः। भार्या कथं त्वयास्मासु स्थितेषु परिभूयते ॥ १२८
भगवता पपात धरणीतळे । पापो मानसवेगोऽसौ मुखेन रुधिरं वमन् ॥ १२९
tहिते देवे समाश्वस्तः क्षणादसौ । गतः स्वमन्दिरं भूयो मयि क्रौर्याभ्यवर्तत ॥ १३०
तां वियोगार्ती प्राणत्यागोन्मुखीमिह । एत्यान्तःपुरचेट्यो मां सान्त्वयन्योऽब्रुवन्निदम् ॥ १३१
यो पुरा कांचिदृष्ट्वा रूपवतीं हठात् । हरन्मानसवेगोऽयं तद्वन्धुभिरशष्यत ॥ १३२
अनिच्छन्तीं यदा पाप गमिष्यसि । तद ते शतधा मूर्धा विदलिष्यत्यसाविति ॥ १३३
बलाद्च्छेत्परस्त्रीं मा भयं कृथाः । देवादेशाच्च भर्ता ते भूयो भार्येव संगमः ॥ १३४
|क्ते चेटीभिः क्षणाद्भगवती स्वसा। सास्य मानसवेगस्य संबोधयितुमागमत् ॥ १३५
पाविष्टा सा त्वनयनेन माम् । आश्वास्य त्वां यथा प्राप्त तथैव विदितं तव ॥ १३६
त्नसितैर्वस्त्रैश्चान्द्री तनुरिवामला । दर्शनेनैव सौम्येन सिञ्चन्ती सुधयेव माम् ॥ १३७
थिवीदेवी माता साध्वी दुरात्मनः । अस्य मानसवेगस्य सस्नेहमिदमब्रवीत् ॥ १३८
रं शुभोदकं किमात्मानमुपेक्षसे । शत्रोरनं कथं भोक्ष्य इति सा च कृथा हृदि । १३९
वत्या मे राज्येऽस्मिन्पितृकल्पितः । भागोऽस्ति सा च भर्ता ते परिणीता सखी तव ॥ १४०
नॅसंबन्धि तव चारमीयमेव च । तदेतद्भुङ्क्ष्व विद्यातो ज्ञात्वा सत्यं वदामि ते ॥ १४१
। सशपथै भोजितास्मि तया तदा । अवस्थोचितमाहरं सुतसंबन्धबद्धया ॥ १४२
सहगत्य वेगवयैष निजितः । भ्रातेह रक्षितस्त्वं च शेषमत्र न वेद्मयहम् ॥ १४३
त्रतीसिद्धि तद्देवतवचोऽप्यहम् । स्मरन्ती नामुचं प्राणांस्त्वत्प्राश्याशावळम्पितान् ॥ १४४
नुभावायाः प्रभावत्याः प्रभावतः । त्वं शत्रुसंकटेऽप्यस्मिन्प्राप्तस्तावन्मयाधुना ॥ १४५
मे चिडुप्ता चेद्भवेदत्र प्रभावती । नश्येच्च तव तद्पं ततोऽस्माकं नु किं भवेत् ॥ १४६
युवतीं धीरीकुर्वन्मदनमधुकाम् । नरवाहनदत्तोऽसौ वीरोऽत्रात तया सह ॥ १४७
प्रभावत्यां यातायां भवनं पितुः । प्रभातसमये नष्टतढ्पं तसंनिधेः ॥ १४८
दत्तं तं दृष्ट्वा पुरुषरूपिणम् । पारदारिक एषोऽत्र प्रविष्ट इति साकुछः ॥ १४९
कुले गत्वा सर्वः परिजनोऽभ्यधात् । वारयन्तीमपास्यैव भीतां मदनमधुकाम् ॥ १५०
सवेगोऽन्न स राजा स्वबलान्वितः । नरवाहनदत्तं तं धावित्व पर्यवेष्टयत् ॥ १५१
थिवीदेवी माता सत्वरमेत्य सा । राजानमब्रवीपुत्र हन्तव्योऽयं न ते न मे ॥ १५२
रेको दैष वत्सराजात्मजो ह्ययम् । नरवाहनदत्तोऽत्र निजां भार्यामुपागतः ॥ १५३
न जानेऽहं कोपन्धः किं न वीक्षसे । जामाता चायमस्माकं पूज्यः शशिकुठोद्भवः ॥ १५४
या मात्रा तर्हि शत्रुरयं मम । इति मानसवेगोऽसौ जातामयं जगाद ताम् ॥ १५५
तं पुनर्माता जामातृस्नेहतोऽभ्यधात् । नाधर्मं लभ्यते कर्तु लोके वैद्याधरे सुत ॥ १५६
धरणां हि धर्मार्थ विद्यते सभा । तत्रास्य तत्प्रधानाने दोषं शिरसि पातय ॥ १५७
श्यतेऽमुष्य शोभते तदतोऽन्यथा । विद्याधरा विकुर्वीरन्न सहेरंश्च देवताः ॥ १५८
वचो मातृगौरवात्प्रतिपद्य सः । सभां मानसवेगलं नेष्यन्बन्टुं प्रचक्रमे ॥ १५९
शासहिष्णुः सन्तम्भमुत्पाट्य तोरणात् । नरवाहनदत्तोऽत्र तनृत्यानवधीद्वहून् ॥ १६०
बङ्गमेकस्य हतस्यासाद्य तत्क्षणात् । जघान सोऽन्यानपि तान्वीरो दिव्यपराक्रमः ॥ १६१

ततो मानसवेगस्तं दिव्यया निजविद्यया । बबन्ध भार्यानुगतं नयति स्म च तां सभाम् ॥
तत्र भेरीमहाशब्दसमाहूता इतस्ततः। विद्याधरा मिलन्ति स्म सुधर्मायां यथा सुराः ॥
आगस्योपाविशचात्र रत्नसिंहासनोपरि । राजा वायुपथो नाम सभ्यो विद्याधरैर्युतः ॥
व्याधुन्वद्भिरिवाधर्म वीज्यमानस्य चामरैः । तस्य मानसवेगोऽग्रे स्थित्वा पापोऽब्रवीदिदम् ॥
मर्योऽप्यन्तःपुरध्वंसकारी विध्वंसकः स्वसुः। शत्रुर्ममायं वध्योऽद्य स्वाम्यकामः किलैष नः ॥
तच्छुत्वा तेन सभ्येन पृष्टः प्रत्युत्तरं प्रति । नरवाहनदत्तोऽत्र बीरो विस्रब्धमब्रवीत् ॥
सा सभा यत्र सभ्योऽस्ति स सभ्यो धर्ममाह यः । स धर्मो यत्र सत्यं स्यात्तत्सत्यं यत्र न च्छलम् ॥
बद्धोऽहं माययात्रैव स्थितो भूमावयं पुनः । आसनस्थश्च मुक्तश्च को विवादः समोऽत्र नौ ॥
एतद्वायुपथः श्रुत्वा तमुपावेशयरिक्षतौ । न्यायान्मानसवेगं स तं मुक्तं चाष्यकारयत् ॥
ततः सर्वेषु श्रुण्वत्सु तत्र वायुपथाग्रतः । नरवाहनदत्तोऽसावेवं प्रतिवचोऽभ्यधात् ॥
हृतानीतामनेनैतां भार्यां मदनम झुकाम् । निजां प्राप्तोऽस्मि चेकस्य शुद्धान्तो ध्वंसितो मया ॥
अस्या रूपेण च।भ्येत्य विप्रलभ्य कृतो यदि । अहं भर्ता भगिन्यास्य तत्र का मेऽपराधिता ॥
स्वाम्यकामोऽसि चेत्कामः कस्य कुत्र न जायते । एतछुत्वा विमृश्याथ राजा वायुपथोऽब्रवीत् ॥
धर्यमाह महात्मायं भविष्यत्सुमहोदयः । अस्मिन्मनसंवग त्वमधमे भद्र मा कृथाः ॥
इत्युक्ते तेन नाधर्मान्मोहान्धो यत्रयवर्तत । सोऽत्र मानसवेगस्तत्क्रोधं वायुपथो ययौ ॥
ततो मानसवेगेन सह संनद्धसैनिकः। बभूव तस्य संक्षोभस्तत्र धर्मानुरोधिनः ॥
धर्मासनोपविष्टा हि दुर्बलं बलिनं परम् । आत्मीयं बत जानन्ति धीरा न्यायैकदर्शिनः ॥
विहाय मायां युध्यस्व स्पष्टमेव मया सह । यावदेकप्रहारेण हन्मि त्वां पश्य पौरुषम् ॥
इति मानसवेगं च तदा वोचद्विलोकयन् । नरवाहनदत्तोऽत्र दिव्यकन्याः सकौतुकाः ॥
     अन्योन्यजातकलहेषु च तत्र तेषु विद्याधरेषु सहसैव सभान्तरस्थात् ।
     स्तम्भोत्तमाट्टसदिति प्रविभिन्नमध्याद्देवोऽथ भैरववपुः किल निर्जगाम ॥
     व्याप्ताम्बरोऽञ्जननिभश्च विनिहुताक विद्यालतातरलदीप्रविलोचनाचिः ।
     दन्तप्रभाविततपङ्किपतद्वलाको गर्जन्महाप्रलयमेघ इव प्रचण्डः ॥
     न भविविद्याधरचक्रवर्तिनः पराभवोऽस्यास्ति शठेति स ब्रुवन् ।
     अधोमुखं मानसवेगमीश्वरो निराकरोद्वायुपथं प्रहर्षयन् ॥
     आदाय तं च भुजयोर्भगवान्भुजाभ्यां संरक्षणाय नरवाहनदत्तमाशु ।
     प्रापय्य पर्वतवरं शुभमृष्यमूकमास्थापयत्स किळ तत्र ततस्तिरोऽभूत् ॥
     प्रशशाम परस्परं सभायामथ विद्याधरसंभ्रमः स तस्याम् ।
     स च वायुपथो यथागतं तैः सहितः स्वैरपरैस्ततो जगाम ॥
     सोऽपि च मानसवेगः कृत्वा तां मदनम जुकां पुरतः ।
     हर्षविषादाकुलितामाषाढपुरं निजं ययौ विग्नः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पश्चलम्बके द्वितीयस्तरङ्गः।


_____


तृतीयस्तरङ्गः ।


संन्ये कल्याणमेव स्यात्पुरुषस्यासमं विधिः । मुहुः परीक्षते गाढं धीरत्वं सुखदुःखयोः (?) ॥
यदेककं विदेशेषु तैस्तैर्वीरैः पदे पदे । नरवाहनदत्तं स योजयित्वा व्ययोजयत् ॥
अथैतमृष्यमूकाद्रौ स्थितं तस्मिन्प्रभावती । नरवाहनदत्तं तं समागत्यात्रवीत्प्रिया ॥
मदसंनिधिदोषेण छध्वा नीतो भवांस्तदा । तां हि मानसवेगेन सभां पापं चिकीर्गुणा ॥

गत्य तत्कालं देवाविर्भाबडम्बरम् । कृत्वा विद्यप्रभावेण मयेह प्रापितो भवान् ॥ ५
न्विद्याधराणां हि गिरौ बळवतामपि । विद्याप्रपञ्चः क्रमते सिद्धक्षेत्रमिदं यतः ॥ ६
। विद्याविभवो नात एवेह सिध्यति । तन्मे दुःखं कथं त्वं हि वन्याहारेण वर्चसि ॥ ७
वत्या तत्रासीत्काळाकी तया सह । नरवाहनदत्तोऽसौ ध्यायन्मदनमञ्चकाम् ॥ ८
तत्पर्वतासन्ने पम्पासंरसि पावने । दिव्यास्वादानि बुभुजे मूळानि च फलानि च ॥ ९
सोपदंशं च पुण्यं वापीपयः पपौ । फलैस्तीरतरुभ्रष्टैः सरसं च सुगन्धि च ॥ १०
वृक्षमूलेषु गुहगर्भगृहेषु च । रामस्यानुययौ वृत्तं तद्देशवनवासिनः ॥ ११
ग्मांश्च दृश्यात्र तस्मै तांस्तान्प्रभावती । सा रामायणवृत्तान्तं विनोदार्थमवर्णयत् ॥ १२
मः ससौमित्रिः सीतयानुगतो वने । उवास तापसैः सार्ध तरुमूले छुटजः ॥ १३
पाङ्गरागेण सीतामोदितकानना । इहास्त सुनिपत्नीनां मध्ये वल्कलधारिणी ॥ १४
दुभिदैत्यश्च गुहायां वालिना हतः । वालिसुग्रीवयोधैरे यदकारणं पुरा ॥ १५
हि भ्रमान्मत्वा हतं दैत्येन वालिनम् । गुहायाः पर्वतैर्वारं पिधाय सभयो ययौ ॥ १६
च भित्वा तद्भारं निर्गत्य निरवापयत् । सुग्रीवं राज्यकामोऽत्र मामवस्रादसाविति ॥ १७
गेवः पलाय्यास्मितृष्यमूके कपीश्वरः। हनुमत्प्रमुखैः सार्धमत्र सानौ पदं व्यधात् ॥ १८
हेमहरिणव्याजवञ्चितचेतसः । जहार रामदेवस्य रावणो जनकात्मजाम् ॥ १९
ताप्रवृत्त्यर्थं स वालिनिधनार्थिना । सुग्रीवेण समं सख्यमत्र चक्रे रघूद्वहः ॥ २०
च बळज्ञस्यै तालान्सप्तात्र पत्रिणा । एकं येष्वभिनत्कुच्ह्रासोऽपि वाली महाबलः ॥ २१
त्वा च किष्किन्धां हेळामुक्तैकसायकः । हत्वा तं वालिनं वीरः सुग्रीवे तच्छूियं न्यधात् ॥ २२
ताप्रवृत्त्यर्थं हनुमत्प्रभृतिष्वितः । चतुर्दिकं प्रयातेषु सुग्रीवस्यानुयायिषु ॥ २३
मेण वर्षासु सह देवैर्विराविभिः । पतद्धाराश्रुतोयैश्च समदुःखैरिवासितम् ॥ २४
बचनोत्तीर्णवारिधेश्च हनूमतः । यन्नारप्रवृत्तौ ज्ञातायां गत्वा कपिबलैः सह ॥ २५
ध सेतुना तेन हत्वा लजेश्वरं रिपुम् । आनिन्ये जानकी देवी विमानेनामुना पथा ॥ २६
ऽस्यति कल्याणमार्यपुत्र भवानपि । आपत्सु धीरान्पुरुषान्स्वयमायान्ति संपदः ॥ २७
कथयन्त्या स प्रभावत्या तया सह । नरवाहनदत्तोऽत्र क्रीडन्नासीदितस्ततः ॥ २८
तं च पम्पायां विद्याधर्यावुभे दिवः । धनवत्यजिनावत्याववतीर्योपजग्मतुः ॥ २९
स गन्धर्वपुराच्छावस्तीं प्रापितोऽभवत् । भगीरथयशा यस्यां तेन सा पर्यणीयत ॥ ३०
याजिनावत्यां मिलितायां स्वसख्यतः । नरवाहनदत्तं सा धनवत्येवमब्रवीत् ॥ ३१
नावती प्राक्ते वाचा दत्ता सुता मया । तस्मात्परिणयस्वैनामासन्नोऽभ्युदयो हि ते ॥ ३२
वतीवाक्यं सखीस्नेहाप्रभावती । नरवाहनदत्तश्च तथेत्यभिननन्दतुः ॥ ३३
नवती तस्मै ददौ तामजिनावतीम् । सा वत्सेश्वरपुत्राय यथाईविधिना सुताम् ॥ ३४
कल्पितोदारदिव्यसंभारसुन्दरम् । निर्वर्तयामास च तत्सा सुतोद्वाहमङ्गलम् ॥ ३५
नदत्तं सा तमन्येद्युरथाब्रवीत् । न पुत्र यत्र तत्रेह स्थातुं युक्तं चिरं तव ॥ ३६
वेद्याधरजनो न च कार्यमिहास्ति ते । तद्च्छ भार्यायुक्तस्त्वं कौशाम्बीमधुना निजाम् ॥ ३७
तथैवैष्यामि चण्डासिंहेन सूनुना । सह विद्याधरेन्दैश्च स्वकैरभ्युदयाय ते ॥ ३८
वा धनवती सज्योत्स्नामिव साहयपि । सितात्मवस्त्रप्रभया कुर्वाणा दिवमुद्ययौ ॥ ३९
जिनावत्यौ प्रापयामासतुश्च तम् । नरवाहनदत्तं ते कौशाम्बीं नभसा पुरीम् ॥ ४०
आप्तस्तदुद्यानं तस्यां व्योम्नोऽवतारितः। नरवाहनदत्तोऽभूद्धृष्टः परिजनैर्निजैः ॥ ४१
राजपुत्रोऽयं दिया वर्धामहे वयम् । इति तत्रोदभून्नादो जनस्याथ समन्ततः ॥ ४२
ण्डसुधासारसंसिक्त इव सोत्सवः। वत्सराजोऽथ तदुद्धा युक्तो वासवदत्तया ॥ ४३

पद्माबल्या वधूभिश्च हुतं रत्नप्रभादिभिः । यौगुन्धरायणाद्याश्च ये बक्सेश्वरमन्त्रिणः ॥
कलिङ्गरसेना स्खे चैव सचिवा गोमुखादयः । यथाहीतमुपाजग्मुग्रीष्मे हृदमिवाध्वगाः ॥
ददृशुस्ते च मध्ये तं सुदशार्हकुलं द्वयोः । पन्नयोः कृष्णमिवासीनं रुक्मिणीसत्यभामयोः॥
अङ्गध्वेव न वरफुटस्विति भयादिव । तेषां तद्दर्शने हर्षबाष्पैः पिदधिरे दृशः ॥
वसरजश्च देव्यौ च चिरादालिङ्गय तं सुतम् । न शेकुर्मोक्तुमद्धेषु प्रोतं कण्टकितेडिबवं ॥
प्रहततूर्येऽत्र वर्तमाने महोत्सवे । नरवाहनदत्तस्य भार्यां वेगवतः सुता ॥
स्वसा मानसवेगस्य द्युमार्गेणावतीर्य सा । आगाद्भगवती बुद्ध सिद्धविद्यप्रभावतः ॥
पतित्वा पादयोः श्वश्रूश्वशुराणां निजं पतिम् । नरवाहनदत्तं सा जगाद चरणानता ॥
त्वत्कृते दुर्बलीभूत: साधयित्वा तपोवने । विद्याः पुनरहं प्राप्ता तव कल्याणिनोऽन्तिकम् ॥
एवमुक्तयती पत्या तैश्चान्यैरभिनन्दिता । प्रभावत्यजिनावत्यौ सख्यावुपजगाम सा ॥
ताभ्यामाश्लिष्य सा मध्ये यावत्रोपचेच्यते । तावन्माताञ्जिनवत्या आययौ धनवत्यपि ॥
आजग्मुश्च तया सक ते ते विद्याधराधिपाः । आच्छादिताम्बरतलैर्मखैरित्र बलैर्युताः ॥
तस्या एव सुतो वीरश्चण्डसिंहो महाभुजः । तथामितगतिर्नाम तद्वन्धुः सुमहाबलः ॥
स च पिङ्गलगान्धारः प्रभावत्याः पिता बली । सोऽपि वायुपथः पूर्वप्रतिपन्नः सभपतिः ॥
स च हेमप्रभः शूरो राजा रत्नश्रोपिता । बङ्गप्रभेण पुत्रेण साकं वलसमन्वितः ॥
गन्धर्वराजो गन्धर्वदत्तया सुतया युतः । आगारसागरदत्तोऽपि सह चित्राङ्गदेन सः ॥
उपागताश्च ते सम्यग्वत्सराजेन पूजिताः । सपुत्रेणासनेष्यत्र यथोचितमुपाविशन् ॥
अथ पिङ्गलगान्धारो राजा जामातरं क्षणात् । नरवाहनदत्तं तं जगाद सदसि स्थितम् ॥
त्वं चक्रवर्ती सर्वेषामस्माकं देवनिर्मितः । अतिस्नेहवशात्त्यां च वयं सर्वेऽभ्युपागताः ॥
इयं धनवती देवी श्वशुस्ते नियतव्रता । दिव्यज्ञानवती साक्षसूत्रा कृष्णाजिनाम्बरा ॥
रक्षितुं स्व कृतोद्योग साक्षाद्भगवती यथा । सावित्री सिद्धविद्य/ वा वन्द्या विद्याधरोत्त ॥
तदस्ति कार्यसिद्धिस्ते किं तु यद्वच्मि तच्छुणु । इह विद्याधराणां द्वौ वेद्यधं तो हिमाचले ॥
उन्तरो दक्षिणश्चैव नानातच्छुङ्गभूमिगैौ । परतः किल कैलासादुत्तरोऽर्वोक्तु दक्षिणः ॥
तन्नोत्तराधिपत्यार्थमिदानीं दुश्चरं तपः। एषोऽमितगतिः कृत्वा शंकरं पर्यतोषयत् ॥
नरवाहनदत्तस्ते चक्रवर्ती समीहितम् । करिष्यतीति तेन यमादिष्टस्त्वामुपागतः ॥
तत्र मन्द्रदेवाख्यो मुख्यो राजास्ति दुर्मतिः । बलवानपि नासाध्यः प्राप्तविद्यस्य सोऽन्न ते ॥
यस्तु दक्षिणमध्येऽस्ति गौरिमुण्ड इति श्रुतः। राजा विद्याप्रभावेण स दुष्टात्मातिदुर्जयः ॥
स च मान सवेगस्य शत्रोस्ते परमः सुहृत् । यावन्न साधितः सोऽत्र तावत्कार्यं न सिध्यति ॥
तत्त्वं साधय सोत्कर्ष शीघ्र बिद्याबलं महत् । इति पिङ्गलगान्धारेणोक्ते धनवती जगौ ॥
एवं पुत्र यथायं ते राजा वदति तत्तथा । सिद्धक्षेत्रमतो गत्वा विद्या सिद्ध्यर्थमीश्वरम् ॥
आराधय प्रकर्षो हि तत्प्रसादं विना कुतः । मिलिताश्चात्र रक्षन्ति राजानस्स्वामी इति ॥
ततश्चित्राङ्गदोऽवादीदेवमेतदहं पुनः। सर्वेषामप्रयाण्येष विजयः क्रियतामिति ॥
अथैतदेव निश्चित्य कृस्व प्रस्थानमङ्गलम् । पित्रोरुद्वाष्पयोः पादौ गुरूणां च प्रणम्य सः ॥
दत्ताशीस्तैः समारुह्य भार्याभिः सचिवैस्तथा । सहमितगतिप्रज्ञकक्पिषतां शिबिकोत्तमाम् ॥
नरवाहनदत्तोऽतः प्रतस्थे स्थगयन्नभः । कल्पान्तपवनोद्धतसागराम्भोनिभैर्बलैः ॥
सेनानादप्रतिश्रुद्भिर्दिगन्तेषु शुचारिणाम् । आगतश्चक्रवर्तीव इति संवादयन्निव ॥
क्षणातैश्च स गन्धर्वपतिविद्याधरेश्वरैः। धनबत्या च नीतोऽभूत्तं सिद्धक्षेत्रपर्वतम् ॥
तंत्रादिष्टत्रतः सिद्धेः प्रातःस्नायी फलाशनः । भूमिशायी तपश्चक्रे शंकराराधनाय सः॥
परिवार्यं च तं तस्थू राजानस्ते ख़ुचारिणाम् । सर्वतः कृतसंरक्षा दिवानिशमतन्द्रिताः ॥

विद्याधरकुमारोंऽत्र तपस्यन्तं तमुकाःनेत्रप्रभाभिः संवीतकृष्णाजिनमिव व्यधुः ॥ ८३
तचिन्तान्तर्रवैर्नेत्रैः करैश्चोरःस्थळार्पितैः । अदर्शयन्निवन्यास्तं प्रविष्टं हृदि तत्क्षणम् ॥ ८४
पापराश्च दृष्ट्वा तं सद्विद्याधरकन्यकाः। मतानलसंतप्तश्चक्रिरे समयं मिथः ॥ ८५
अयं पञ्चभिरस्माभिः सखीभिर्युगपत्पतिः । वरणीयो विवाहश्च तद्वकार्यो न भेदतः ॥ ८६
एका यदि पृथकुर्याद्विबाहममुना ततः । प्रवेष्टव्योऽग्निरन्याभिस्तामुद्दिश्य सखीद्वहम् ॥ ८७
इति दिव्यसु कन्यासु क्षुभ्यतीषु विभाव्य तम् । तत्राकस्मान्महोपतः प्रादुरासं स्तपोवने ॥ ८८
ववौ वायुर्महारौद्रो भद्रानुन्मूलयन्द्रुमान् । एवं शुगः पतिष्यन्ति रणेऽत्रेति वदन्निव ॥ ८९
किमत्र स्यादिति भयादिव भूमिरकम्पत । भीतावकाशदानार्थमिवादीर्यन्त सानवः ॥ ९०
विद्याधराः प्रभु यन्नादमुं रक्षत रक्षत । इत्यमवोदिवानघं घोरशब्दं नभस्त ठळम् ॥ ९१
नरवाहनदत्तश्च सोऽस्मिश्रुपातसंभ्रमे । ध्य यन्निष्क्रम्प एवासीद्भगवन्तं त्रिलोचनम् ॥ ९२
संनद्वारते च गन्धर्वराजविद्याधरेश्वराः। अनिष्टाशङ्किनो वीरास्तं रक्षन्तोऽबतस्थिरे ॥ ९३
मुमुचुः सिंहनादश्च व्याधूताखिलतावनाः। भर्सयन्त इवोत्पातानहितागमशंसिनः ॥ ९४
ततोऽन्येद्युरकस्य कल्पान्ताम्बुदमेदुरम् । विद्याधरबलं व्योम्नि घोरन।दमद्दश्यत ॥ ९५
सोऽयं मानसवेगेन गौरिमुण्डः सहागतः। इत्युवाच स्मरन्ती स्वां विद्यां धनवती तद ॥ ९६
ततो विद्याधरेन्द्रस्तान्सगन्धर्वानुदायुधान् । समं मानसवेगेन गौरिसुण्डोऽभ्यधावत ॥ ९७
क मानुषोऽयं चक वयं तदेतत्पक्षपातिनाम् । दर्प वः शमयाम्यद्य युचरा इति वादिनम् ॥ ९८
चित्राङ्गदोऽथ तं क्रोधाद्धावन्प्रत्यभियुक्तवान् । राजा सागरदत्तश्च गन्धर्वाणामधीश्वरः ॥ ९९
चण्डसिंहामितगती राजा वायुपथस्तथा । किं च पिङ्गलगान्धारः सर्वे विद्याधरेश्वराः ॥ १००
पापं मानखवेगं तमभ्यधावन्महारथाः । सिंह इवाभिगर्जन्तः सेनासमुदयन्विताः ॥ १०१
सैन्यरेणुघनाकीर्णं शस्त्रज्वालातडिल्लतम् । पतद्रक्ताम्बु तदभूद्धोरं समरदुर्दिनम् ॥ १०२
शोणितासवसंपूर्ण कीर्णशत्रुशिरोबलिम् । चक्षुभूतमहायागमिव चित्राङ्गदादयः ॥ १०३
कबन्धप्राहसंक्षीrणं वहद्युधपन्नगः। प्रावर्तन्त मिलन्मेदोडिण्डीरा रुधिरापगाः ॥ १०४
हतसैन्यो वधप्राप्तो गौरिमुण्डस्ततश्च सः । पूर्वाराधितसुप्रीतां गौरीविद्यां समस्मरत् ॥ १०५
आविर्भूय च स साक्षान्निनेत्रा त्रिशिखायुधा। नरवाहनदत्तीयान्प्रवीरांस्तानभोहयत् ॥ १०६
ततो लब्धबळ बाहुयुद्धायाभ्यपतन्नन् । नरवाहनदत्तं तं गौरिमुण्डः प्रधाव्य सः ॥ १०७
तद्युद्धविद्धश्च मायी सस्मार तां पुनः । सद्विद्यां तद्वळातं च बाह्वोराद्य खं ययौ ॥ १०८
हन्तुं धनवतीविद्यबलात्तं तु स नाशकत् । गौरिसुण्डो नृपसुतं चिक्षेप त्वग्निपर्वते ॥ १०९
सोऽपि मानसवेगस्तांस्तत्सखीन्गोमुखादिकान् । गृहीत्वोत्पत्य गगनं दिक्षु प्रास्थनास्थया ॥ १११
उत्क्षिप्तास्ते च रक्षिख धनवत्या प्रयुक्तया । रूपिण्या विद्यया भिन्नाः स्थाप्यन्ते स्म महीतले ॥ १११
सिद्धकार्यं कुशलिनं शीर्षं प्राप्स्यथ तं प्रभुम् । इत्याश्वास्यैकशस्तान्सा विद्य तेषां तिरोदधे ॥ ११२
ततो विजितमस्माभिरिति मत्वा यथागतम् । सह मानसवेगेन गौरिमुण्डो ययौ गृहान् ॥ ११३
नरवाहनदत्तो धः सिद्धकार्यः समेष्यति । न तस्यानिष्टमस्तीति धनवत्याभ्युदीर्तेि ॥ ११४
तेऽप्यस्तमोह गन्धर्वनाथविद्याधरेश्वराः । चित्राङ्गदादयः स्वानि जग्मुः स्थानानि संप्रति ॥ ११५
सापि तत्र सपत्नीभिः सहितमजिनावतीम् । स्वसुतां तां गृहीत्वा स्वं ययौ धनवती गृहम् ॥ ११६
सोऽपि मानसखवेगस्तां गत्वा मदनसङ्काम् । उवाच स हतो भर्ता तव तद्भज मामिति ॥ ११७
स यो हन्ता न तं हन्यात्कश्चिद्देवविनिर्मितम् । इति सा तत्प्रस्थापि हसन्ती प्रत्युवाच तम् ॥ ११८
नरवाहनदत्तं च तद्विषा वह्निपर्वते । क्षिष्यमाणं तदागत्य दिव्यः कोऽप्यग्रहीत्पुमान् ॥ ११९
निनाय चाशु रक्षित्वा शीतं मन्दाकिनीतटम् । को भवानिति पृष्टश्च तेनाश्वस्य जगाद तम् ॥ १२०
अमृतप्रभनामहं देव विद्याधराधिपः । प्रेषितश्च हरेणाहं रक्षायै भवतोऽधुना ॥ १़२१

अयं च तन्निवासोऽद्रिः कैलासस्ते स्थितोऽग्रतः । अत्राराध्य शिवं श्रेयो निर्विनं त्वमवाप्स्यसि ॥
तदेह्यत्र नयामि त्वामित्युक्त्वा तत्र तत्क्षणात् । प्रापण्यासत्र्य च ययौ सोऽथ विद्याधरोत्तमः ॥
नरवाहनदत्तोऽपि कैलासं समवाप्य सः । तपसा तोषयामास तत्राग्रस्थं विनायकम् ॥
तेन दत्ताभ्यनुज्ञश्च प्रविश्य गिरिजापतेः । आश्रमं नियमक्षामो ददर्श द्वारि नन्दिनम् ॥
कृतप्रक्षिणं चैतं स नन्दी सद्योऽब्रवीत् । प्रायः सिद्धोऽसि विन्न हि प्रशान्तास्ते तवाधुना ॥
तदिहस्थस्तपस्य स्वं भगवत्तोषणावधि। दुरितघ्नतपःशुद्धिसव्यपेक्षा हि सिद्धयः ॥
इत्युक्ते नन्दिना ध्यायन्देवं देवीं च पार्वतीम् । नरवाहनदत्तोऽत्र तपस्तेपेऽनिलाशनः ॥
तपस्तुष्टश्च भगवान्स दवा दर्शनं शिघः । देव्या गिरिजया सार्धमेवं प्रहं तमादिशत् ॥
विद्याधराणां सर्वेषां चक्रवर्ती भवाधुना । सर्वाः सर्वातिशायिन्यो विद्याः प्रादुर्भवन्तुते ॥
अस्मत्प्रभावाच्छचूणामविजयो भविष्यसि । अच्छेद्यश्चाप्यभेद्यश्न हनिष्यस्यखिलान्रिपून् ॥
दृष्टे त्वयि न विद्याश्च प्रभविष्यन्ति ते द्विषाम् । तद्गच्छ गौरीविद्यापि स्वदयत्ता भविष्यति ॥
इति गौर्या समं दत्वा वरं तस्मै ददौ हरः । चक्रवर्तिमहापद्मविमानं ब्रह्मनिर्मितम् ॥
ततस्तस्याविरासंस्ता विद्यः सर्वाः सविग्रहः । किमादिशसि यकुर्म इस्याज्ञासाधनोत्सुकाः ॥
          इति नरवहन सः सिद्धवरौघः प्रणम्य परमेशौ ।
          अधिरुह्य तत्र दिव्यं पद्मबिमानं तदभ्यनुज्ञातः ॥
          प्रथमं तावदयासीदमितगतेस्तस्य बक्रपुरसंज्ञम् ।
          पुरमावेदितमार्गे विद्याभिः सिद्धचारणोर्ततः ॥
          सोऽष्यारूढविमानं व्योम्ना प्राप्तं विलोक्य तं दूरात् ।
          अमितगतिः समुपेत्य स्वगृहं प्रावेशयत्कृतप्रणतिः ॥
          प्रददौ च तत्र वर्णितनिज़सिद्धिप्राप्तये मुदा तस्मै ।
          नरवाहनदत्ताय स सुलोचनाख्याम्पायनं स्वसुताम् ॥
          सोऽत्र तया सह विद्याधरलक्ष्म्येवाप्तया तदा परया ।
          नयति स्म चक्रवर्ती ततोत्सवं प्रीतिमांस्तदः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पश्चलम्वी तृतीयस्तरङ्गः।


_____


चतुर्थस्तरङ्गः


ततो वक्रपुरे तत्र स्थित आस्थानवर्तनम् । नरवाहनदत्तं तं नूतनं चक्रवर्तिनम् ॥
अन्येद्युरवतीर्यंब वेत्रहस्तो नभस्तलात् । उपगम्य पुमानेकः प्रणम्यैवं व्यजिज्ञपत् ॥
चक्रवर्तिप्रतीहारं विद्धि वेव क्रमागतम् । मां पौररुचिदेवाख्यं स्वसेवार्थमुपागतम् ॥
तच्छुत्वा सोऽमितगतेर्मुखमैक्षत तेन च । सत्यं देवेति विज्ञप्तः क्षतृत्वेऽभिननन्द तम् ॥
अथ प्रभावतो बुद्धा वेगवत्यादिभिः सह । तत्पत्नीभिर्धनवती चण्डसिंहश्च तत्सुतः ॥
तथा पिङ्गलगान्धरो राजा वायुपथान्वितः। समं सागरदत्तेन तत्र चित्राङ्गदश्च सः ॥
आययुः सैन्यरुद्धात्रैः सह हेमप्रभादिभिः। परतेजोस हिष्णुत्वं सूचयन्त इत्रग्रतः ॥
उपेत्य पादयोस्तस्य निपेतुश्चक्रवर्तिनः । सोऽपि संमानयामास यथार्ह स्वागतेन तान् ॥
धनवत्यास्तु चरणौ गौरवास्प्रणनाम सः । सापि जामातरं प्रीता तमाशीभिरवर्धयत् ॥
उक्तारमसिद्धिवृत्तान्तास्तेन ते प्रभुणा ततः । चण्डसिंहादयः सर्वे प्रमोदं सुतरां दधुः ॥
पार्श्वपयाताः पत्नीश्च दृष्ट्वा धनवतीं तदा। चक्रवर्ती स पप्रच्छ क ते मे सचिवा इति ॥
क्षिप्त मनसवेगेन रक्षित्वा स्थापिता मया । विद्यमुखेन ते भिन्ना इति सा प्रयुवाच तम् ॥

धनाययत्तान्स विद्यामादिश्य रूपिणीम् । आगतान्पृष्टकुशलान्पादलग्नाञ्जगाद च ॥ १३
तो दिवसाः केन कथं कुत्रातिवाहिताः। इत्येककेन युष्माभिश्चित्रं मे कथ्यतामिति ॥ १४
ऽवादीस्ववृत्तान्तमादावेवं स गोमुखः । द्विषा क्षिप्तं तदा कापि देवी मां हस्तयोरधात् ॥ १५
आस्य दूरेऽरण्ये च स्थापयित्वा तिरोदधे । ततोऽहं दुःखितो देहं त्यक्तुमैच्छे प्रपाततः ॥ १६
गोमुख सिद्धार्थं पुनर्द्रक्ष्यसि तं प्रभुम् । इति मां तापसस्ताघकोऽप्युपेत्य न्यवारयत् ॥ १७
यं कथं च वेत्स्येतदित्युक्तश्च मया ततः । एह्याश्रमं मे वक्ष्यामि तत्रैतदिति सोऽब्रवीत् ॥ १८
मन्नामविज्ञानसूचितज्ञानसंपद। अहं तेन सहागच्छं शिवक्षेत्रं तदाश्रमम् ॥ १९
मे स कृतातिथ्यः कथां स्वामेवमभ्यधात् । नागस्वामीति नामाहं कुण्डिनाख्यात्पुराद्विजः ॥ २०
रे स्वर्गते सोऽहं गत्वा पाटलिपुत्रकम् । जयदत्तमुपाध्यायं विद्याहेतोरुपासदम् ॥ २१
यमाणोऽपि जाड्येन न यदक्षरमष्यहम् । अविदं तेन मां तत्र च्छात्राः सर्वेऽप्युपाहसन् ॥ २२
वमानग्रस्तोऽहं प्रस्थितो विन्ध्यवासिनीम् । द्रष्टुमर्धपथे प्रापं पुरं क्रोळकाभिधम् ॥ २३
मठं प्रविष्टाय भिक्षार्थं गृहिणी गृहात् । एकस्माद्रक्तकमलं प्रददौ भिक्षया सह ॥ २४
त्वापरं गेहं प्राप्तं मां वीक्ष्य चाब्रवीत् । तत्रत्या गेहिनी हा धिग्योगिन्या स्वीकृतो भवान् ॥ २५
दत्तो बृहस्तस्ते रक्ताञ्जघ्याजतोऽनया । तच्छुत्वा यावदीक्षेऽहं तावत्पाणिः स नाम्बुजम् ॥ २६
क्त्वाथ पतित्वास्याः पादयोरहमब्रुवम् । मातः कुरुष्वोपायं मे तथा जीवाम्यहं यथा ॥ २७
त्वा ममवादीत्सा गच्छेतो योजनत्रये । देवरक्षित इत्यस्ति ग्रामे करभके द्विजः ॥ २८
स्ति कपिला गेहे साक्षात्सुरभिरुत्तमा । साद्य त्वां शरणं प्राप्तं रक्षिष्यति निशामिमाम् ॥ २९
तयोक्तः सभयो धावन्नस्मि दिनक्षये । प्राप्तवान्करभग्रामे गृहं तस्य द्विजन्मनः ॥ ३०
श्य तत्र दृष्ट्वाहं कपिलां तां प्रणम्य च । भीतस्वां शरणं देवि प्राप्तोऽस्मीति व्यजिज्ञपम् ॥ ३१
सा तर्जयन्ती मामन्याभिः सह योगिनी । तत्रागान्नभसा नक्तं मन्मांसरुधिरार्थिनी ॥ ३२
। कपिला साथ खुरमध्ये निवेश्य माम् । अरक्षद्योधयन्ती ता योगिनीरखिलां निशाम् ॥ ३३
तासु गतास्वेषा कपिला व्यक्तया गिरा । मामवोचन्न पुत्राहं त्वां शक्ष्याम्यद्य रक्षितुम् ॥ ३४
छ पञ्चयोजन्यामितोऽरण्ये शिवालये । अस्ति भूतिशिवो नाम ज्ञानी पाशुपतोत्तमः ॥ ३५
क्षिष्यति रात्रिं त्वमवैकां शरणागतम् । तच्छुत्वा तां प्रणम्यैव ततोऽहं प्रस्थितोऽभवम् ॥ ३६
भूतिशिवं तं च प्राप्याहं शरणं श्रितः। नक्तं च तत्र योगिन्यस्तास्तथैवागमन्पुनः ॥ ३७
प्रवेश्य मामन्तगृहं भूतिशिवः स ताः । त्रिशूलहस्तो द्वारस्थो योगिनीनिरभर्त्तयत् ॥ ३८
ता भोजयित्वा मां प्रातभूतिशिवोऽभ्यधात् । ब्रह्मन्न शक्ष्याम्यधुन रक्षितुं त्वामहं पुनः ॥ ३९
त संध्यावसाख्ये योजनेषु दशस्वितः । ग्रामे बसुमतिर्नाम विप्रस्तस्यान्तिकं व्रज ॥ ४०
मृतीयमद्य त्वं रात्रिमुत्तीर्य मोक्ष्यसे । इत्युक्तस्तेन नत्वा तं ततः प्रस्थितवानहम् ॥ ४१
तथाध्वनो दैव्यतोऽस्तं मेऽन्तरा रविः । योगिन्यस्ताश्च मां नक्तमगृह्नेस्य पृष्ठतः ॥ ४२
हीत्वा च यावत्ता हृष्टा यान्ति विहायसा। तावत्तासां पुरोऽपूर्वी योगिन्योऽन्याः परापतन् ॥ ४३
सहोदभूदासामकस्माद्युद्धमुद्धतम् । तेन तासामहं हस्ताङ्गष्टो देशेऽतिनिर्जने ॥ ४४
वाथ तत्राहमपश्यं मन्दिरं महत् । प्रविशेति ब्रुवदिव द्वारेणापावृतेन माम् ॥ ४५
श्याभ्यन्तरे तत्र प्रविश्याहं भयाकुलः। अद्राक्षमद्भुताकारां नारीं नारीशतान्विताम् ॥ ४६
शमानां प्रभया प्रदोषज्वलितामिव । रक्षामहौषधिं सृष्टां धात्रा मदनुकम्पया ॥ ४७
न्मया समाश्वस्य पृष्टा सा मामभाषत । यक्षिण्यहं सुमित्राख्या शापादेवमिह स्थिता ॥ ४८
घेण च मे सङ्गः प्रदिष्टः शापशान्तये । तन्मामशङ्कितप्राप्तो भजस्व भव निर्भयः ॥ ४९
स्वा क्षिप्रविश्य दासीः स्नानविलेपनैः । वस्त्रैराहरपानैश्च हृष्टं सा मामुपाचरत् ॥ ५०
किनीभिर्भातिः सा क सुखं तच्च तत्क्षणम् । अचिन्त्यो बत दैवेनाप्यापातः सुखदुःखयोः ॥ ५१

ततस्तया समं तत्र यक्षिण्या तान्यहान्यहम् । सुखमासमथ स्वैरमेकद साब्रवीच्च माम् ॥ ५२
क्षीणः शापः स मे ब्रह्नस्तदितोऽद्य व्रजाम्यहम्। मत्प्रसादाच्च दिव्यं ते विज्ञानं संभविष्यति ॥ ५३
तपस्वी सिद्धभोगश्च निर्भयश्च भविष्यसि । इहस्थो मह्हस्यास्य मा द्राक्षीर्मध्यमं पुरम् ॥ ५४
एवमुक्त्वा तिरोऽभूत्सा ततोऽहं कौतुकेन तत् । मध्यमं पुरमारूढस्तत्रापश्यं तुरंगमम् ॥ ५५
तेनाहं निकटप्राप्तः क्षिप्तोऽश्वेन खुराहतः। क्षणादद्राक्षमात्मानं स्थितमस्मिञ्शिवालये ॥ ५६
ततः प्रभृति चात्राहं स्थितः सिद्धोऽस्मि च क्रमात् । तदित्थं मानुषस्यापि त्रिकालज्ञानमस्ति मे ॥ ५७
एवं च केशबहुलाः सर्वस्यापीह सिद्धयः । तदिदस्व तवाभीष्टसिद्धिं शंभुर्वेधास्यति ॥ ५८
इत्युक्तो ज्ञानिना तेन तत्रेयन्ति दिनान्यहम् । त्वपादप्राप्तिजातास्थः स्थितोऽभूवं तदाश्रमे ॥ ५९
स्वप्नादिष्टभवत्सिद्धिः शर्वेणाद्य किळ प्रभो। कयाप्यहमिहानीतो हीत्वा दिव्यया स्त्रिया ॥ ६०
इत्येष मम वृत्तान्त इत्युक्त्वा गोमुखे स्थिते । नरवाहनदत्ताने सरुभूतिरथाब्रवीत् ॥ ६१
क्षितं मानसवेगेन मां तदा कापि देवता । पाण्योर्वधाय विन्यस्य दूरेऽटव्यां तिरोऽभवत् ॥ ६२
ततोऽहं तत्र दुःखार्ता मरणोपायचिन्तया । भ्राम्यन्नदीपरिक्षिप्तं दृष्टवानेकमाश्रमम् ॥ ६३
तत्र प्रविश्य चापश्यमुपविष्टं शिलातले । जटाभिस्तापसं तं च प्रणम्याहमुपागमम् ॥ ६४
कस्स्वं कथमनुप्राप्तोऽस्येतां भूमिममानुषीम् । इति पृष्टश्च तेनाहं तस्मै सर्वमवर्णयम् ॥ ६५
ततः स बुद्ध्वोचन्मां मारमानं सांप्रतं वधीः। ज्ञास्यसीह प्रभोर्वार्ता ततः कर्तासि यत्क्षमम् ॥ ६६
इति तद्वचतायुष्मद्वतीजिज्ञासया स्थिते । मयि तत्र स्त्रियो दिव्या नदीं तां स्नातुमागमन् ॥ ६७
सां तापसोऽवादीझच्छास्या वस्त्रमानय । आसु स्नान्त्यास्त्वमेकस्या वार्ता ज्ञास्यस्यतः प्रभोः ॥ ६८
तच्छुस्वाहे तथाकायं मामन्वागच्च सा वधूः । ऋतवस्त्रार्द्रवसना सहस्तस्वस्तिकस्तनी ॥ ६९
नरवाहनदत्तस्य वातीमाख्याय वाससी । गृह्णेच्युदिता तेन तापसेनाथ साब्रवीत् ॥ ७०
नरवाहनदत्तोऽद्य हरमाराधयनिस्थतः । कैलासे दिवसैर्विद्याधरसम्राड् भविष्यति ॥ ७१
एवमुक्तवती तस्य संपेदे तापसस्य सा । भार्या शापवशाद्दिव्या तत्कथासंस्तबाद्वधूः ॥ ७२
ततस्तया समं तस्थौ विद्याधर्या स तापसः । तद्भिरा चाहसत्रासं जातास्थस्त्वत्समागमे ॥ ७३
दिनैः सगर्भा च सती गर्भ धुनी प्रसूय तम् । सावोचत्तापसं शान्तः शापस्त्वत्सङ्गतो मम ॥ ७४
भूयो मस्सङ्गचाछा ते यदि तत्तण्डुलैः सह । पक्त्वा मद्भर्भमेतं स्वं भुङ्क्ष्व प्राप्स्यसि मां ततः ॥ ७५
इत्युक्त्वास्यां प्रयातायामेतद्भं सतण्डुलम् । पक्वा भुक्त्वान्वगादेतां खमुत्पस्य स तापसः ॥ ७६
अहं तदुक्तोऽध्यादौ तन्नाओं सिद्धिमवेक्ष्य तु । भक्तसिक्थद्वयं प्राप्य पाकभाण्डादभक्षयम् ॥ ७७
तेन यत्राहभष्टीचमभूत्तत्तत्र काञ्चनम्। अथाऽन्यः परिभ्राम्यन्प्रापमेकमहं पुरम् ॥ ७८
तत्र वेश्यागृहे हेम्ना तेनोदारव्ययस्य मे । वसतो वमनं प्रादाजिज्ञासुः कुट्टनी छलात् ॥ ७९
तेन मे यमतो भास्वत्पद्मरागनिभे उभे । प्राग्भुक्तभक्तसिक्थे ते मुखेन् निरगच्छताम् ॥ ८०
निर्गीते एव कुट्टन्या गृहीते भक्षिते च ते । नष्टाथ हेमसिद्धिः सा कुटन्यापहृता तया ॥ ८१
संचन्द्रार्धः शिवोऽद्यापि हरिर्यच्च सकौस्तुभः । तत्तयोर्वेद्मि कुटन्या गोचरापतने फलम् ॥ ८२
किं चेदृगेष संसारो बह्वाश्चर्यं बहुच्छलः । परिच्छेतुं कदा केन समुद्र इव पार्यते ॥ ८३
इत्यहं विमृशन्खिन्नस्त्वत्प्राश्यै चण्डिकागृहम् । अगच्छं तपसा देवीं तामाराधयितुं ततः ॥ ८४
त्रिरात्रोपोषितं सा मां देवी स्वप्ने समादिशत् । सिद्धकामः स ते स्वामीसंपन्नो गच्छ पश्य तम् ॥ ८५
एतच्छुत्वा प्रबुद्धोऽस्मि प्रातर्देव्या कयाप्यहम् । त्वत्पादमूलमानीत इत्येषा देव मे कथा ॥ ८६
इत्युक्तवन्तं कुट्टन्या मरुभूतिं विडम्बितम्। नरवाहनदत्तोऽसौ जहास सह प्रार्युगैः ॥ ८७
ततो हरिशिखोऽवादीत्प्रस्तं मां रिपुणा तदा । उज्जयिन्यां न्यधात्कापि रक्षित्वा देव देवता ॥ ८८
तत्राहं दुःखितो देहं त्यक्तुमिच्छन्निशागमे । गत्वा श्मशानं तत्रत्यैः कामैररचयं चिताम् ॥ ८९
तां प्रज्वाल्य च तत्रातिं पूजयन्तमुपेत्य माम् । तालजय इति ख्यातो भूताधिपतिरभ्यधात् ॥ ९०

प्रविशंस्यनेि स्थितो जीवन्स ते प्रभुः । पूर्णस्वसिद्धिकामेन तेन त्वं संगमिष्यसि ॥
९१
 
मरणात्प्रीत्या स कूरोऽपि न्यवारयत् । प्रावाणोऽप्यार्द्रतां सम्यभजन्यभिमुखे विधौ ॥
९२
 

अतोऽहं देवाग्रे तपस्यंश्च ततः स्थितः । तवानीतः कयाप्यद्य पार्श्व देवतया प्रभो ॥ ९३ रेशिखेनोक्ते तथैवान्यैरपि क्रमात् । नरवाहनदत्तोऽसौ राजामितगतेर्गिरा ॥ ९४ तीं धनवतीं प्रेर्य विद्याधराचिताम् । तेभ्यः स्वसचिवेभ्योऽपि विद्याः सर्वा अदापयत् ॥ ९५ द्याधरीभूतेष्वेषु तत्सचिवेष्वपि । शत्रुञ्जयाधुनेत्युक्तो धनवत्या शुभेऽहनि ॥ ९६ वर्ती सैन्यानां प्रयाणारम्भमादिशत् । वीरो गोविन्दकूटाख्यं गौरमुण्डपुरं प्रति ॥ ९७ चाल च्छन्नार्क विद्याधरबलं दिवि । वैरिशीतकराकाळराह्दयकृतश्रमम् ॥ ९८ नदत्तोऽपि स्वयमारुह्य कणिकाम् । तस्य पञ्चविमानस्य भार्याः स्वाः केसरेषु च ॥ ९९ पत्रेषु सखींश्चण्डसिंहादिकेषु च । पुरःसरेषु नभसा प्रतस्थे विजयाय सः ॥ १०० र्धपथप्राप्ते तस्थौ धनवतीगृहे । तदर्चितः संस्तदहर्मातङ्गपुरसंज्ञके ॥ १०१ हवाळाने दूतमेकं व्यसर्जयत् । विद्याधरेशयोगैरिमुण्डमानसवेगयोः ॥ १०२ स्तत्र मातङ्गपुरे पत्नीर्निधाय सः। गोविन्दकूटं तं प्रायाद्राजभिर्मुचरैः सह ॥ १०३ द्वाय तौ गौरिमुण्डमानसवेगकौ । निर्गतौ प्रत्यगृहूँस्ते चण्डसिंहादयोऽप्रतः ॥ १०४ मरादिष्टपतत्सुभटपादपः । सोऽभूद्रोविन्दकूटाद्रिः स्रवद्वधिरनिझीरः ॥ १०५ लसत्खञ्जलताजितो व्यनृम्भत । सङ्गमकालः शूराणां जिघसुजवितानि सः ॥ १०६ इत्तवेतालतालवाद्यविशङ्कटः। अभूनृत्यत्कबन्धोऽसौ भूतप्रीत्यै रणोत्सवः ॥ १०७ नसवेगं तं रणेऽस्मिन्संमुखागतम् । नरवाहनदत्तः स स्वयमभ्यपतस्फुधा ॥ १०८ प च केशेषु गृहीत्वा तस्य तत्क्षणम् । चक्रवर्ती स चिच्छेद शिरः खट्रेन पाप्मनः ॥ १०९ पितं तत्र गौरिमुण्डं प्रधावितम् । केशेष्वाकृष्य तदृष्टिनष्टविद्याबलं भुवि ॥ ११० गृहीत्वाद्वियुगे भ्रामयित्वा नभस्तले। नरवाहनदत्तोऽसौ तं शिलायामचूर्णयत् ॥ १११ योगरिमुण्डमानसवेगयोः। हतयोस्तद्वनं शेषमगा:ीतं पलाय्य तत् ॥ ११२ पुष्पवृष्टिश्च तस्याने चक्रवर्तिनः। गगनस्थाः सुराः सर्वे साधु साध्विति चाब्रुवन् ॥ ११३ गौरिमुण्डस्य राजधानीं विवेश सः । नरवाहनदत्तस्तैः स्वैः सवै राजभिः सह ॥ ११४ गैरिमुण्डादिसंबद्धास्तस्य शासनम् । एत्य विद्याधराधीशः प्रणताः प्रतिपेदिरे ॥ ११५ निहतारातिराज्यप्रात्युत्सवान्तरे । उपेत्य तं धनवती सा सम्राजं व्यजिज्ञपत् ॥ ११६ गौरिमुण्डस्य सुता त्रैलोक्यसुन्दरी । तामिहात्मनिकानाम्नीमुपयच्छस्व कन्यकाम् ॥ ११७ स तया राजा तामानाय्यैव तत्क्षणम् । उपयेमे तया साकमासीच्च तदहः सुखम् ॥ ११८ सवेगस्य पुरान्मदनमञ्चकाम् । आनाययद्वेगवतीप्रभावत्यौ विवृज्य सः ॥ ११९ हर्षबाष्पाद्वैविकस्वरमुखी पतिम् । उदयस्थं हतारातितमसं प्रविलोक्य तम् ॥ १२० होषान्ते भेजे कमपि संमदम् । सावश्यायजलोत्फुल्लकमला नलिनीव सा ॥ १२१ तस्यै मुदा दत्वा सर्वविद्याश्चिरोत्सुकः। रेमे तया समं सद्यः प्राप्तविद्याधरत्वया ॥ १२२ तानि चाहानि भार्याभिः सह तत्र सः । गौरिमुण्डपुरोद्यानवर्ती पानादिलीलया ॥ १२३ विसृज्याथ भगीरथयश अपि । आनायिताभूत्तेनाथ विद्याश्वास्यै स दत्तवान् ॥ १२४ तमास्थानवर्तनं चक्रवर्तनम् । यथावदेत्य विज्ञप्तवन्तौ विद्याधरावुभौ ॥ १२५ रवेद्यर्थं देवाभूव गतावितः । ज्ञातुं मन्दरदेवस्य चेष्टां धनवतीगिरा ॥ १२६ स चास्थानगतो विद्याधरेश्वरः। आवाभ्यां छन्नदेहाभ्यामेवं युष्मान्प्रति ब्रुवन् ॥ १२७ यन्निहता, गौरिशुण्डादयोऽखिलाः । नरवाहनदन्तेन प्राप्य विद्याधरेशताम् ॥ १२८

न सोऽस्माभिर्हन्तव्यस्तूद्भवन्पुिः । एतच्छुत्वा वचस्तस्माद्वां वक्तुमिहागतौ ॥ १२९

इति चारमुखाच्छूत्वा बभौ कोपाकुळा सभा । नरवाहनदत्तस्य पश्चिमीबानिलाहता ॥
चित्राङ्गदस्य बाहू स्वौ विधूतप्रसृतौ पुनः । अमार्गतामिवादेशं योद्धे बलयनिःस्वनैः ॥
हारोऽमितगतेर्वक्षस्युतफलश्वसतः क्रुधा । उत्तिष्ठोत्तिष्ठ वीर त्वमितीव मुहुरब्रवीत् ॥
भूमिं पिङ्गलगान्धारः करेण न्नन्सशब्दकम् । चूर्णनोपक्रमोंकारमिव व्यधित वैरिणाम् ॥
मुखे वायुपथस्यापि भृकुटिः पद्माद्धे। कोपेनारोपिता चापलतेवान्ताय विद्विषाम् ॥
संक्रुद्धः पाणिना पाणिं चण्डसिंहः प्रमर्दयन् । एवं विनिर्मथाम्यस्मिञ्शखैनित्यभ्यधादिव ॥
बाहुः सागरदत्तस्य करास्फालनजन्मना । शब्देन मूछता व्योम्नि रिपुमाहूयतेव तम् ॥
नरवाहनदत्तस्तु कोपेऽप्यासीदनाकुलः । अक्षोभ्यतैव महतां महवस्य हि लक्षणम् ॥
झुचरिचक्रवर्यङ्गरन्नसाधनपूर्वकम् । शठं स जेतुं चक्रेऽत्र यात्रायै निश्चयं तदा ॥
अथारुह्य विमानं तत्सभार्यः सचिवान्वितः । चक्रवर्ती प्रतस्थे स ततो गोविन्दकूटतः ॥
ते च सर्वेऽपि गन्धर्वराजविद्याधराधिपाः । सबलाः परिवृत्यैतं चेलुश्चन्द्रमिव प्रहाः ॥
धनवत्यां पुरोगायामथासाद्य हिमाचलम् । नरवाहनदत्तः स प्रापदेकं महत्सरः ॥
सितपद्मोच्छूितच्छत्रमुल्लसद्धेसचामरम् । उपस्थितमिवादाय सम्रायोग्यमुपायनम् ॥
उच्चैरभिमुखोदतैर्वीचिहस्तैरदूरतः । कुर्वत्साम्राज्यसंसिद्धिस्नानाह्नमिवासकृत् ॥
चक्रवर्तिन्सरस्यस्मिन्नतव्यं भवतेति सः। सम्राड् वायुपथेनोक्तस्तत्र स्नातुमवातरत् ॥
नाचक्रवर्तिनः स्नानं सिद्ध्यत्यत्र तदद्य ते । सिद्धं तच्चक्रवर्तित्वमिति दिव्यात्रबीच वाक् ॥
तच्छुत्वा चक्रवर्ती स प्रविष्टस्तज्जान्तरे । चिक्रीडान्तःपुरैः साकं पाथस्पतिरिवाम्बुधौ ॥
धौताञ्जनारुणहशः श्लथधम्मिलबन्धनाः । रेमे सोऽत्र प्रियाः पश्यन्नङ्गलग्नार्द्रवाससः ॥
सशब्दमुत्पतन्त्योऽस्मात्सरसः पघ्रिपङ्कयः। प्रत्युद्गतानां रशनास्तच्छूियामिव रेजिरे ॥
तद्वधंबदनाम्भोजलावण्यविजितानि च । ममज्जुर्घजयेवात्र पङ्कजानि जलोर्मिषु ॥
कृतनानश्च तदहस्तस्यैव सरसस्तटे । नरवाहनदत्तोऽसावुवास सपरिच्छदः ॥
तत्र नर्मकथालापैः सभार्यासचिवः कृती। स्थित्वा प्रातर्विमानस्थः प्रतस्थे सबलस्ततः ॥
गच्छन्वायुपथस्याथ प्राप्य मार्गवशात्पुरम् । तस्थौ तदनुरोधेन तं तत्रैव स बासरम् ॥
अत्र दृष्टचरी तेन कन्या वायुपथस्वसा । वायुवेगयशा नाम हृद्यानस्थाभ्यवाञ्छयत ॥
सा हेमवालुकनदीतीरोद्यानविहारिणी। संपूर्णचन्द्रवदना सैन्यालापमनोरमा ॥
सितहासा गुरुश्रोणिभार सङ्गशालिनी। वीक्ष्यागतं तं तद्रक्तचित्ताप्यन्तर्दधे ततः ॥
विलक्षोऽथ स तां मत्वा हेत्वन्तरपराङ्मुखीम् । नरबहनदत्तोऽत्र निजमावासमाययौ ॥
तत्र गोमुखवैदग्ध्यवशेन मरुभूतिना । वृत्तं राज्ञः सहस्थेन वृत्तान्तमुपलभ्य तम् ॥
देख्यश्चित्रान्परीहासान्सम्राजस्तस्य चक्रिरे । मरुभूतेरवैदग्ध्यासत्रपे गोमुखे स्थिते ॥
सळजमथ राजानं वीक्ष्याश्वस्य च गोमुखः। वायुवेगयशश्चित्तं जिज्ञासुस्तत्पुरं ययौ ॥
ततो वायुपथोऽकस्मापुरं द्रष्टुमिवागतम् । दृष्ट्वा प्रतिकृतातिथ्यो नीत्वैकान्ते जगाद तम् ॥
वायुवेगयशा नाम कन्यास्ति भगिनी मम । सिद्धेः सा भाविनी चक्रतभाय किलोदिता ॥
अतस्तामिह दिक्सामि प्राभृतं चक्रवर्तिने । नरवाहनदत्ताय तन्मे त्वं साधयेप्सितम् ॥
आगन्तुं प्रस्तुतश्चाहमेतदर्थ तवान्तिकम् । इति वायुपथेनोक्ते मत्री तं गोमुखोऽब्रवीत् ॥
यद्यप्यरिजिगीषार्थं प्रस्थितः प्रभुरेष नः । विज्ञापय तथापि त्वमहं ते साधयाम्यदः ॥
इत्युक्त्वामद्य तं गत्वा सिद्धं कार्यं न्यवेदयत् । नरवाहनदत्ताय गोमुखोऽभ्यर्थनां विना ॥
अन्येद्युश्च तमत्रार्थमेत्य वायुपथे स्वयम् । विज्ञापयति राजानं तं धीमान्गोमुखोऽब्रवीत् ॥
न कार्योsभ्यर्थनाभङ्गो देव वायुपथस्य ते । भक्तोऽयं यद्रवीत्येष कर्तव्यं तत्प्रभोरिति ॥



१ मोकॉस्मुद्रित पुस्तके संपूर्णीयादिश्लोकश्रुटितः.

प्रतिपेदे तद्राजा वायुपथोऽपि ताम् । तस्मै प्रादादनिच्छन्तीमष्यानीय निजानुजाम् ॥ १६८
माना सावोचनिच्छन्ती बाहम् । भ्रात्रा दत्तेति नाधर्मो लोकपाळ ममास्यतः ॥ १६९
त्यां तस्यां च सवो वायुपथाङ्गनाः । चक्रुः कोलाहलं येन नान्ये तच्छुश्रुवुर्वचः ॥ १७०
(ज्ञस्रपादायितद्वाक्याशयलब्धये । गोमुखो युक्तिमन्वेष्टुं तत्राभ्रमदितस्ततः ॥ १७१
[ ददर्श चैकान्ते विद्याधरकुमारिकाः। अग्निप्रवेशं युगपचतस्रः कर्तुमुद्यताः ॥ १७२
तेन पृष्टाश्च जगदुस्ताः सुमध्यमाः । समयोलङ्गनं तस्मै वायुवेगयशःकृतम् ॥ १७३
गोमुखो गत्वा राज्ञस्तसर्वसंनिधौ । नरवाहनदत्ताय यथावस्तु न्यवेदयत् ॥ १७४
विस्मिते राज्ञि वायुवेगयशास्तदा । जगादोत्तिष्ठ गच्छामस्त्वरितं रक्षितुं वयम् ॥ १७५
न कुमारीस्तास्ततो वक्ष्यामि कारणम् । इत्युक्तः स तया राजा तत्र संवैः समं ययौ ॥ १७६
व कुमारीस्ताः पुरःप्रज्वलितानलाः। विधायैताश्च राजानं वायुवेगयशा जगौ ॥ १७७
कालिका नाम काळकूटपतेः सुता । विद्युत्पुजा द्वितीयेयं विद्युत्पुजारमसंभवा ॥ १७८
य सुता राजंस्तृतीयैषा मतङ्गिनी । चतुर्थीयं महदंष्ट्रसुता पद्मप्रभा प्रभो ॥ १७९
हं चेति वयं दृष्ट्वा त्वां मारमोहितः। सिद्धक्षेत्रे तपस्यन्तं व्यदध्म समयं मिथः ॥ १८०
धभिरस्माभिराहार्योऽयं प्रियः पतिः। नात्मार्पणीयस्त्वेतस्मै कयाचिदपि भिन्नया ॥ १८१
tत्पृथगेतेन विवाहं विदधीत तत् । प्रवेश्यो वह्निरन्याभिरुद्दिश्यैतां सखीद्वहम् ॥ १८२
भयभीताहं नैच्छं परिणयं पृथक् । न चात्मा तुभ्यमधुनष्यार्यपुत्र समर्यते ॥ १८३
पुत्र एवात्र लोकपालाश्च साक्षिणः । यथेष समयोऽद्यपि स्वेच्छमुदाङ्कितो मया ॥ १८४
त्र ता एता उपयच्छस्व मे सखीः। युष्माभिरेतनोः सख्यो भावनीयं च नान्यथा ॥ १८५
ते तुतुषुः समाश्लिष्यंश्च ता मिथः । कुमार्यो मरणोत्तीर्णा राजाप्यन्तर्जहर्ष सः ॥ १८६
"पितरस्ते च तत्र तत्क्षणमाययुः । नरवाहनदत्ताय तस्मै प्रादुश्च ताः सुताः ॥ १८७
तेऽपि तत्कालं जामातुः प्रतिपेदिरे । कालकूदपतिप्रष्ठास्तस्य विद्याधरेश्वराः ॥ १८८
च समं प्राप्य महाविद्याधरात्मजाः । नरवाहनदत्तोऽत्र माहात्म्यं स परं ययौ ॥ १८९
। तत्र कतिचित्ताभिः सह दिनानि सः। ततश्चैवं हरिशिखः सेनापतिरुवाच तम् ॥ १९०
Yऽपि कथं देव नीतिमुल्लवय वर्तसे । विग्रहावसरे कोऽयं कामभोगरसस्तव ॥ १९१
न्दरदेवं तं जेतुं यात्रासमुद्यमः । क चेयन्ति दिनानीह विहारोऽन्तःपुरैः सह ॥ १९२
रेशिखेनोक्ते महाराजो जगाद सः । युक्तमुक्तं प्रयत्नस्तु न भोगायात्र कोऽपि मे ॥ १९३
प्तिप्रदो वेष भार्याव्यतिकरो मया । अरिमर्देऽधुना मुख्यमङ्गमित्यभिनन्दितः ॥ १९४
। चलन्त्वद्य सैन्यान्यरिजयाय मे । इत्युक्तवन्सं राजानं श्वशुरो मन्दरोऽब्रवीत् ॥ १९५
चक्रवर्यङ्गसर्वरत्नस्य दुर्जयः । देव मन्दरदेवोऽसौ दूरदुर्गमभूमिगः ॥ १९६
महावीररक्षितद्वारदेशया । अप्रस्थया त्रिशीर्षाख्यगुह्या दृष रक्ष्यते ॥ १९७
न चाक्रम्य सा गुहा चक्रवर्तिना । तचक्रवर्तरत्नं यो देव चन्दनपादपः ॥ १९८
व्यस्ति तं तावत्साधयाभीष्टसिद्धये । नाचक्रवर्ती निकटं तरोः प्राप्नोति तस्य च ॥ १९९
मन्दराद्रात्रौ निराहारो यतव्रतः। नरवाहनदत्तोऽगात्तं चन्दनतरं प्रति ॥ २००
अत्रास्यमानोऽपि वीरो विग्नैः सुदारुणैः। न स तत्रास मूढं च प्राप तस्य महातरोः ॥ २०१
तं महरनं निबद्धोतुङ्गवेदिकम् । एत्याध्यारुह्य सोपानैर्ववन्दे चन्दनद्रुमम् ॥ २०२
नयमहं सिद्धस्ते चन्दनद्रुमः। स्मृतस्य संनिधास्ये ते तदितो व्रज सांप्रतम् ॥ २०३
कूटं सेत्स्यन्ति रत्नान्यन्यानि ते ततः। ततो मन्दरदेवं त्वं हेलयैव विजेष्यसे ॥ २०४
व गिरा तत्र स रात्रावशरीरया । तथेत्युक्त्वा प्रणम्यैतं सिद्धिमान्दिव्यपापम् ॥ २०५
श्योममार्गेण महाविद्याधरेश्वरः। नरवाहनदत्तोऽथ निजं कटकमाययौ ॥ २०६

         अथ नीत्वा स निशां तामास्थाने सर्वसंनिधौ प्रातः।
         नैशं साधितचन्दनपादपवृत्तान्तमखिलमाचख्यौ ॥
         तद्द्वा दयिताश्च बाळसचिवाश्चाप्ताश्च विद्याधरा-
          ते ते वायुपथाद्यः सकटकाश्चित्राङ्गदाद्यश्च ते ।
         गन्धर्वाः प्रसभप्रसाधितमहासिद्धेः प्रहर्षाकुलाः
         सत्वोत्साहधृतिप्रभावमहतीं तस्यास्तुवन्धीरताम् ॥
   संमय तैः सह स मन्दरदेवर्षे राजा विजेतुमथ दिव्यविमानगामी ।
   शेषान्यचन्दनतरूदितरत्नसिद्ध्यै गोविन्दकूटगिरिमेव जगाम तावत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पश्चलम्बके चतुर्थेस्तरङ्गः।


समाप्तश्चायं पञ्चलम्बकश्चतुर्दशः।


_____

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः ।


*****'


महाभिषेको नाम पञ्चदशो लस्यकः।


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किलं कथामृतं हरमुखाम्बुधेरुद्गतम् ।


प्रसह्य रसयन्ति ये विगतविन्नलब्धर्डयो


धुरं दधति वैषुधीं भुवि भवप्रसादेन ते ॥


*****'


प्रथमस्तरङ्गः ।


सु ताण्डवोद्दण्डशुण्डाशीत्कारशीकरैः । ज्योतींषि पुष्णन्निव वस्तमो मुष्णातु विन्नजित् ॥ १
गोविन्दकूटेऽत्र स्थितमास्थानवर्तनम् । नरवाहनदत्तं तं चक्रवर्तिनमाययौ ॥ २
Tधरो द्युमार्गेण सोऽमृतप्रभसंज्ञकः । येनैष रक्षितः पूर्वं शत्रुक्षितोऽग्निपर्वते ॥ ३
त्यावेदितात्मा च प्रणतश्चक्रवार्तना । तेन प्रीतिकृतातिथयः स तं विद्याधरोऽब्रवीत् ॥ ४
त दक्षिणदिग्वर्ती मलयाख्यो महागिरिः। तत्राश्रमपदे चस्ते वामदेवो महानृषिः ॥ ५
वां कस्यापि कार्यस्य हेतोरेकाकिनं प्रभो । आह्वयत्येतदर्थं च तेनाहं प्रेषितोऽद्य ते ॥ ६
‘जितः प्रभुस्त्वं च मम तेनास्मि चागतः । तदेहि सिद्धयै गच्छावः शीघं तस्यान्तिकं मुनेः ॥ ७
मुक्तवता तेन सह विद्याधरेण सः। तत्रैव भार्याः सेनाश्च स्थापयित्वा तथेति ताः ॥ ८
त्य नभसा क्षिप्रं प्राप्यैव मलयाचलम्। नरवाहनदत्तस्तं वामदेवर्षिमभ्यगात् ॥ ९
क्षी तं च जरसा पाण्डुरं प्रांशुविग्रहम् । निर्मासनेत्रकुहरस्फुरत्तारकसन्मणिम् ॥ १०
धरेन्द्ररत्नानां स्थानं वेल्लज्जटालतम्। हिमाद्रिं सिद्धिसाहाय्यहेतोरित्र सहगतम् ॥ ११
• ववन्दे चरणौ मुनेस्तस्य स सोऽपि तम् । राजानं रचितातिथ्यो मुनिरेवमभाषत ॥ १२
दग्धोऽपि कामस्वं रत्यास्तुष्टेन शंभुना। सर्वविद्याधरेन्द्राणां चक्रवर्ती विनिर्मितः ॥ १३
श्रमे ममैतस्मिन्गम्भीरान्तर्गुहान्तरे । सन्ति रतानि तानि त्वं मदादिष्टानि साधय ॥ १४
। मन्दरदेवो हि सिद्धरनस्य ते भवेत् । एतदर्थं त्वमाहूतो मयेह गिरिशाज्ञया ॥ १५
क्वा तेन मुनिनैवोपदिष्टविधिश्च सः । नरवाहनदत्तस्तां प्रहृष्टः प्राविशद्वहम् ॥ १६
It विजित्य विन्नौघांस्तांस्तान्वीरो ददर्श सः। गजेन्द्रमभिधावन्तं मत्तं सगलगजतम् ॥ १७

  • मुष्टिप्रहारं च दत्वा पादौ च दन्तयोः । आरुरोह च तं मत्तगजं राजा स लाघवात् ॥ १८

घु सिद्धे महाहस्तिरत्नं ते चक्रवर्तिनः। इति वणी गुह्यमध्यादशरीरोदभूत्तदा ॥ १९
खङ्गमहीन्द्राभं स ददर्श निपत्य च । चक्रवर्तस्वळक्ष्म्यास्तं केशपाशमिवाग्रहीत् ॥ २०
खु भोः खङ्गरन्नं ते सिद्धे जैत्रमरिंदम । इति बागुदभूद्योऽप्यशरीरा गुहान्तरे ॥ २१
स चन्द्रिकारत्नं कामिनीरत्नमत्र च । विध्वंसिनीति नाम्ना च विद्यारत्नमसाधयत् ॥ २२
द्वाभ्यां सहाद्याभ्यां सरसा चन्दनेन च । कार्यकाळोपयुक्तानि सप्त माहात्म्यानि च ॥ २३
पयित्वा स रत्नानि गुहाया निर्गतस्ततः । वामदेवर्षये तस्मै सिद्धं सर्वं शशंस तत् ॥ २४

ततः स मुनिराह स्म तं प्रीत्या चक्रवर्तिनम् । पुत्र सिद्धमहाचक्रवार्तरनो व्रजाधुना ॥
जय मन्दरदेवं तं कैलासोत्तरपार्श्वगम् । भुङ्क्ष्व चोभयतत्पार्श्वसाम्राज्यश्रियमूर्जिताम् ॥
इत्युक्तस्तेन मुनिना सिद्धकार्यः प्रणम्य तम् । चक्रवर्ती ततो व्योम्ना स ययौ साधुतप्रभः ॥
प्राप गोविन्दकूटस्थं तच्च स्वशिबिरं क्षणात् । महाप्रभावया श्वश्रेष्ठ धनवत्याभिरक्षितम् ॥
तत्र मार्गान्मुखैर्दष्टं निजैर्विद्याधराधिपैः। भार्याभिः सचिवैश्चैव प्रहृयैः सोऽभ्यनन्द्यत ॥
अथोपविष्टः पृच्छद्रयो वामदेवर्षिदर्शनम् । गुहाप्रवेशं रत्नानां सिद्धिं चैभ्यः शशंस सः ॥
सतस्तत्र हतानन्ददिव्ययं महोत्सवः । नृत्यद्विद्याधरीकोऽभूत्पानमत्तजनस्तथा ॥
अन्येद्युश्च रिपुस्थानस्थितासौम्यग्रहेण सः। आक्रान्तकण्टकस्थानसौम्येनात्मसमद्धिना ॥
सर्वान्यसंपद्युक्तेन जनेन कृतमङ्गलः। आरुह्य शर्वदत्तं तद्विमानं ब्रह्मनिर्मितम् ॥
जेतुं मन्दरदेवं तं ससैन्योऽन्तःपुरान्वितः । नरवाहनदत्तोऽत्र प्रतस्थे नभसा ततः ॥
चेलुश्चानुचरास्ते ते प्रवीराः परिवार्य तम् । भक्ता भीताश्च गन्धर्वराजविद्याधराधिपाः॥
सेनापतेर्हरिशिखस्यादेशानुविधायिनः । चण्डसिंहः समं मात्रा धनवत्या सुमेधसा ॥
वीरः पिङ्गलगान्धारस्तथा वायुपथो बली । विद्युत्पुजोऽमितगतिः कालकूटपतिश्च सः॥
मन्दरः समहादंष्ट्रः स्वसखा चामृतप्रभः । समं सागरदत्तेन वीरश्चित्राङ्गदोऽपि सः ॥
एते चान्ये च येऽत्रासगौरिमुण्डय्यपाश्रिताः । समप्रास्तेऽन्वधावंस्तं विजिगीषं बलान्विताः ॥
तदा तत्सेनया छन्ने गगने कापि भास्करः । ममज्ज लज्जयेवात्र तत्तेजोनिङ्गतप्रभः ॥
अथ मानसमुल्लङ्घय देवर्षित्रातसेवितम् । अतीत्य गण्डशैलं च लीयोद्यानं युयोषिताम् ॥
स चक्रवर्ती संप्राप स्फटिकापाण्डुरत्विषः । मूलं निजयशोराशेरिव कैलासभूभृतः ॥
तत्र मन्दाकिनीतीरे निषण्णं निजगाद तम् । विद्याधराधिपो धीमान्मन्दरो बन्धुरं वचः ॥
इहैव तावद्देवाद्य स्थीयतां शुनदीतटे । न युक्तमिममुल्लङय कैलासं गन्तुमग्रतः ॥
इरास्पदस्य तस्य विद्या नश्यन्ति लङ्घनात् । त्रिशीर्षगुइया तस्य गन्तव्यं पार्श्वमुत्तरम् ॥
देवमायाभिधानेन सा च राज्ञाभिरक्ष्यते । स चातिदृप्तस्तस्मात्तमजित्वा गम्यते कथम् ॥
मन्दरेणैवमुदिते धनवत्यानुमोदिते । नरवाहनदत्तस्तं तत्रैवासीत्स वासरम् ॥
तत्रस्थो देवमायाय दूतं साम्ना व्यसर्जयत् । स च सान्त्वेन नैवास्य शासनं प्रत्यपद्यत ॥
ततोऽपरेद्युः संनद्धेस्तैस्तैः स्वै राजभिः सह । स चक्रवर्ती तं प्रायाद्देवमायं प्रति प्रभुः ॥
देवमायोऽपि तद्वड् ससैन्यो योळुमाययौ। वराहवजमुष्यादिभूरिराजान्वितोऽग्रतः ॥
ततः प्रववृते तत्र सङ्कामः सेनयोस्तयोः। कैलासे सुरसंघातविमानाच्छादिताम्बरः ॥
छिन्नभूरिशिरःश्रेणिकरकावर्षभीषणः। सवीरगर्जतः सोऽभूद्धोरो रणधैनागमः ॥
देवमायस्य सेनान्यमनयोधं जघान यत् । वराहं चण्डसिंहोऽत्र न नामाभूत्तदाद्भुतम् ॥
चित्रं तु यत्स्वयं बद्धो देवमायोऽप्यमायिना । नरवाहनदत्तेन प्रहारैर्मुछितो रणे ॥
बद्धे च तमिस्तत्सैन्यमभज्यत महारथैः। वजमुष्टिमहाबाहुतीक्ष्णदंष्ट्रादिभिः सह ॥
ततः सुरैर्विमानस्थैः साधु साध्वियुदीरिते । सर्वेऽप्यभिननन्दुस्तं जयिनं चक्रवर्तिनम् ॥
अथ तं संयतानीतं समाश्वास्य महाप्रभुः । प्रसादेनानुजग्राह देवमायं मुमोच च ॥
सोऽपि बाहुजितस्तस्य शासनं चक्रवर्तिनः। बभ्रमुध्यादिभिः सखी प्रणतः प्रत्यपद्यत ॥
ततो निवृत्ते सङ्ग्रामे तस्मिन्व्यपगतेऽहनि । प्रातरास्थानमायातः पार्श्वस्थश्चक्रवर्तिनः ॥
तं त्रिशीर्षगुहान्नायं तेन पृष्टो विविक्षुणा । देवमायो यथातत्वमेवं कथयति स्म सः ॥
कैलासस्य पुरा देव विद्याधरवराश्रिते । अभूतां भिन्नसाम्राज्ये हे पार्श्व दक्षिणोत्तरे ॥
त्रपुषभाख्योऽथ देवेन तपस्तुष्टेन शंभुना । चक्रवर्ती प्रदिष्टोऽभूदेक एव तयोर्द्धयोः ॥
स गन्तुमुत्तरं पार्श्व कैलासं जातु लयन् । अधःस्थितद्रक्रोधाद्धष्टविद्योऽपतद्दिवः ॥

ततः क्रूरेण तपसा पुनराराधितं हरम् । प्राग्वददिष्टसाम्राज्यमृषभोऽसौ व्यजिज्ञपत् ॥
कैलासोवनं तावन्नास्ति नः केन तत्पथा । उभयोः पार्श्वयोर्देव चक्रवर्ती भवाम्यहम् ॥
तच्छुत्वोत्तरपार्थेऽस्य गमनाय पिनाकधृत् । चकार भित्वा कैलासं तखुट्टविवरं महत् ॥
अथ विद्धः स कैलासो विनो व्यज्ञापयच्छिवम् । मानुषागम्यमेतन्मे भगवन्पार्श्वमुत्तरम् ॥
राम्यं तेषामपीदानीमनया गुइया कृतम् । तत्तथा कुरु येनैषा सर्यादा से न भज्यते ॥
कैलासेनेति विज्ञप्तो गुहायां रक्षकान्हरः। स्थापयामास दिग्दन्तिदृग्विषाहीन्द्रगुह्यकान् ॥
दक्षिणेऽस्य महमायं द्वारि विद्याधरेश्वरम् । उत्तरे कालरात्रिं च चण्डिकामपराजिताम् ॥
एवं कृतगुहारक्षो महारत्नानि शंकरः । उत्पाद्य भगवांस्तत्र व्यवस्थामादिदेश सः ॥
सिद्धरत्नस्य गम्येयं द्विपार्टी चक्रबर्तनः । धूचराणां सदाराणां सदूतानां भविष्यति ॥
अनुज्ञाताश्च ये तेन राजानः स्युरिहोत्तरे । तेषां चैषा गुहा गया न त्वन्यस्यात्र कस्यचित् ॥
इत्यादिष्टयति त्र्यक्षे कुर्घवृषभकस्ततः। साम्राज्यं युयुधे दर्पोद्देवैर्जम्ने च वत्रिणा ॥
इत्येषोऽस्यास्त्रिशीर्षाख्यगुह्या आगमः प्रभो । अगम्या चैव सैषान्यैर्विन युष्मादृशैर्गुहा ॥
तस्य चैतदुहद्वाररक्षिणः कालतः कुले । महामायस्य जातोऽयं देवमायोऽहमीश्वर ॥
विद्याधरेषु जातोऽयं दुर्जयो रिपुभिर्युधे । यश्च जेष्यत्यमुं सोऽत्र चक्रवर्ती भविष्यति ॥
तेनास्य स्वामिना भाव्यं सोऽनुबर्योऽमुना प्रभुः। इति जन्मनि मे दिव्या व्याजहार सरस्वती ॥
सोऽहं जितस्त्वया त्वं च सिद्धरत्नः प्रभाववान् । कैलासोभयपाश्र्वेकचक्रवर्तीह नः प्रभुः ॥
तन्निशीर्षगुहामेतां तीर्वा शेषान्रिपूजय । इत्युक्ते देवमायेन चक्रवर्ती जगाद सः ॥
गच्छामोऽद्य गुहाद्वारे वसामरस्तत्र सांप्रतम् । कृतसंविधयः प्रातः प्रवेक्ष्यामश्च तां गुहम् ॥
इत्युक्तवान्स गत्वथ सर्वैस्तै राजभिः सह । नरवाहनदत्तोऽत्र गुदद्वारे समावसत् ॥
ददर्श तां च गम्भीरनिरालोकोदरं गुह्यम् । जन्मभूमिमनमैन्द्धं कल्पान्ततमसामिव ॥
द्वितीयेऽह्नि च संपूज्य विवेशैतां विमानगः । ध्यातोपनतसद्रत्नसमयः सपरिच्छदः ॥
तमांसि चन्द्रिकारत्नैश्चन्दनेनाहिदृग्विषाम् । दिग्ग़ाजान्हस्तिरन्नेन खञ्जरत्नेन गुणकान् ॥
विन्ननन्यांश्चान्यरत्नैर्नबायें सह सेनया । उत्तीर्य तां गुहां चोदग्द्वारेण स विनिर्ययौ ॥
ददर्श च गुडूगर्भनिर्गतः पार्श्वमुत्तरम् । कैलासस्यापुनर्जन्मजीवलोकान्तरोपमम् ॥
साधु रत्नप्रभावाप्तमाहात्म्येन गुह त्वया । चक्रवार्तिन्नियं तीर्थान्युदभूद्वक्तदा दिवः ॥
अथोचतुर्धनवती देवसायश्च तं प्रभुम् । देव संनिहिता द्वारे कालरात्रीह सर्वदा ॥
एषा चोत्पादिता पूर्वं विष्णुनामृतमन्थने । दारणी दानवेन्द्राणाममृतं हर्तुमिच्छताम् ॥
सैषादिष्टा गुह्यमेतासिह शर्वेण रक्षितुम् । यथा नान्यस्तदेनां यथोक्तैस्स्वद्विधैर्विना ॥
त्वं चक्रवर्ती तीर्णाश्च सिद्धरत्नो गुहामिमाम् । तदेषा पूजनीया ते पूज्या विजयसिद्धये ॥
एवं धनवतीदेवमायोक्तस्यैव तस्य सः । नरवाहनदत्तस्य तत्राक्षीयत वासरः ॥
संध्यारुण बभूवुश्च कैलासोत्तरसानवः । सूचयन्त इवासन्नवद्भामरुधिरोक्षणम् ॥
आवृणोत्कटकं तस्य राज्ञो लब्धबलं तमः । गुहागृहपराभूतिवैरमार्द्रमिव स्मरन् ॥
अनद्मदुर्मनःकालरात्रिकोधाङ्गरा इव। बभ्रमुभूतवेतालडाकिनीगणफेरबः ॥
क्षणाच्च जज्ञे निःसंशं सैन्यं सुप्तमिवाखिलम् । नरवाहनदत्तस्य स एकोऽभून्न मोहितः ॥
ततोऽनर्चनसंक्रुद्धकालरात्रिविधृम्भितम् । मन्वानश्चक्रवर्ती स वाक्पुष्पैस्तामथार्चयत् ॥
आशिरश्चक्रसंचारचतुरा प्रणवाकृतिः । त्वं प्राणशक्तिर्जन्तूनां जीवनी त्वां नमाम्यहम् ॥
स्रचन्महिषकण्ठास्रधाराभिस्त्रिशिखाश्रिभिः। आश्वासितत्रिभुवने दुर्गारूपे नमोऽस्तु ते ॥
रुरुरक्तश्रुतभ्रान्तकरस्थितकपाळया । नृत्यन्या त्रिजगद्रक्षापत्रयेब जितं त्वया ॥
ऊध्र्वाक्षिदीप्तिदीपीश्यकपाला कालरात्र्यपि । कपालहस्ता सार्केन्दुरिव भासि भवप्रिये ॥

इति स्तुता तुतोषात्र कालरात्रिर्न तस्य यत् । तस्वमूर्धापहारेण तामर्चितुमियेष सः ॥
मा पुत्र साहसं कार्षीरेिषा सिद्धास्मि वीर ते । प्रकृतिस्थं तवास्त्वेतत्कटकं जयमाप्नुहि ॥
इत्युवाचात्तखतुं तं सा देवी तत्र तत्क्षणम् । सुप्तप्रबुद्धमिव तत्कटकं तस्य चाभवत् ॥
ततो भार्या वयस्याश्च सर्वे विद्याधराश्च ते । प्रशशंसुस्तमेतस्य प्रभावं चक्रवर्तिनः ॥
अथैष विहिताहारपानाद्यवश्यकक्रियः । बीरोऽनैषीत्रियामां तां शतयामाभिवायताम् ॥
प्रातश्च पूजयित्वा तां कालरात्रिं ततो ययौ । विद्याधरनिरुद्धारैमार्गे धूमशिखं प्रति ॥
अभूतेन समं तस्य सद्भामश्चक्रवर्तिनः । राज्ञा मन्दरदेवीयप्रधानेन स तादृशः ॥
यत्र खन्नमयं व्योम शूरमूर्धमयी मही । आसीजहि जहीत्युप्रवीरवाक्यमयं वचः॥
तत्र धूमशिखं युद्धे बद्धानीतं प्रसह्य तम् । चक्रवर्ती स संमान्य ग्राहयामास शासनम् ॥
न्यवेशयच्च तदहः सैन्यसनैव तत्पुरे । शान्तधूमशिखोद्रेकमग्निदग्धेन्धनं यथा ॥
द्वितीयेऽह्नि स चारेभ्यो योहुमायान्तमग्रतः । बुट्टा मन्द्रदेवं तं ज्ञातवृत्तान्तमग्रतः ॥
नरवाहनदत्तस्तैः सह विद्याधरेश्वरैः । प्रययौ तं प्रति ततस्तज्जये बद्धनिश्चयः ॥
किंचिद्त्वा दर्शाने बहुराजगणान्वितम् । सैन्यं मन्दरदेवस्य रचितव्यूहमागतम् ॥
सतः कृतप्रतिव्यूहरचनो राजभिर्युतः । नरवाहनदत्तस्तदभ्यधावदरेर्बलम् ॥
अथाहवः प्रववृते तयोरुभयसैन्ययोः। प्रलयोद्वेलजलाधिक्षुभितैौघानुकारिणोः॥
ततस्ते चण्डसिंहाद्या युध्यन्ते स्म महारथाः । शूराः काश्चनदंष्ट्राख्यराजप्रभृतयोऽन्यतः ॥
प्रकम्पितत्रिभुवनो विक्षोभितकुलाचलः। विजनृम्भे स सङ्गमः कल्पान्तपवनागमः ॥
शोणैकपार्श्वः कैलासः शूरशोणितकुङ्कुमैः । भूतिश्वेतान्यपार्श्वश्च तदा गौरीशमन्वगात् ॥
खङ्गपट्टोदितानेकसूर्यबिम्बोषभास्वरः । सत्यं प्रलयकालोऽभूद्वीराणां स महाहवः ॥
इयत्तद्युद्धमासीद्यद्विस्मयं प्रेक्षणागताः । नारदाद्या अपि ययुर्देष्टदेवासुराहवाः ॥
इत्थं घोरे रणे तस्मिश्चण्डसिंहोऽभिधावितः। जघ्ने काञ्चनदंष्ट्रेण गदया मूर्ति भीमया ॥
तं गदघातपतितं दृष्ट्वा धनवती सुतम् । शश्वा विद्याबलेनोभे सैन्ये निश्चेतने व्यधात् ॥
नरवाहनदत्तश्च चक्रवर्ती बलादितः । ततो मन्दरेदेवश्च द्वावेवास्तां सचेतनौ ॥
तदा धनवतीं क्रुद्धां जगत्संहरणक्षमाम् । वीक्ष्याम्बरगता देवा अपि दिक्षु प्रदुहवुः ॥
दृष्ट्वा मन्दरदेवोऽथ चक्रवर्तिनमेककम्। नरवाहनदत्तं तमभ्यधावदुदायुधः ॥
नरवाहनदत्तोऽपि विमानादवतीर्य सः। उखातखञ्जरत्नः सन्प्रतिजग्राह तं जवात् ॥
ततो मन्दरदेवेन मायया जयमिच्छता । समदोद्दाममातङ्गरूपं चक्रे स्वविद्यया ॥
तदृष्टाकारि सुमहर्सिहरूपं स्वमायया । नरवाहनदत्तेन विद्यातिशयशालिना ॥
ततो भग्नंभवपुषा मुक्तसिंहाकृतिः स्फुटम् । युद्धे मन्दरदेवेन चक्रवर्ती ततान सः ॥
नानाविचित्रकरणाबङ्गहरक्रिया तौ। मण्डलाग्रधरौ नाट्यप्रवृत्ताविव रेजतुः ॥
नरवाहनदत्तोऽथ साक्षाज्जयमिवहरत् । खङ्गं मन्द्रदेवस्य कराकरणयुक्तितः ॥
हृतखङ्गस्य चाकृष्टमुरिकस्यात्र तामपि । तथैव तस्य सहसा चक्रवर्ती जहार सः ॥
ततोऽपशवं बाहुभ्यां युध्यमानं स गुरुफयोः। प्राप्य मन्दरदेवं तं राजा भूमावपातयत् ॥
प्रारेभे च शिरश्छेत्तुं केशेष्वाकृष्य तस्य सः । बक्षसि न्यस्तचरणः सम्राट् खनेन विद्विषः ॥
तावन्मन्दरदेवीति नाम्ना कन्याभ्युपेत्य तम् । स्वसा मन्दरदेवस्य वारयन्त्येवमब्रवीत् ॥
तपोवनस्थो दृष्ट्वा त्वं भर्ता प्राकल्पितो मया। तच्छशुणैमिमं राजन्मा वधीर्जुतरं मम ॥
एवं तयोक्तः सुदृश विमुच्य जितलजितम् । धीरो मन्दरदेवं तं महराजो जगाद सः ॥
मुक्तो मया त्वं मा भूत्तल्लज्जा विद्याधरेश ते । चपळूौ किल शूराणां रणे जयपराजयौ ॥
इति मन्दरदेवोऽसावुक्तो राज्ञा जगाद तम् । किं जीवितमिदानीं मे रक्षितस्याहवे बिया ॥

है यामि तपसे वनस्थस्यान्तिकं पितुः। त्वमेवोभयवेद्यर्धचक्रवर्तीह निर्मितः ॥ १४२
मर्थश्च मे भावी पित्रा पूर्वमसूच्यत । इत्युक्त्वा स ययौ मानी पितुः पार्श्व तपोवनम् ॥ १४३
8 सम्यहाचक्रवर्तिजित्वा रिपूंस्त्वया । प्राप्तुं साम्राज्यमित्यूचुर्गगनस्थाः सुरास्तदा ॥ १४४
मन्द्रदेवेऽथ निजं धनवती सुतम् । उभे च सेने विदधे स्वशक्त्या लब्धचेतने ॥ १४९
          इति सुप्तप्रतिबुद्धा इव सर्वे वैरिणं जितं बुद्धा ।
          सचिवाद्यो विजयिनं नरवाहनदत्तमभिननन्दुस्तम् ॥ १४६
          येऽपि च काञ्चनदंष्ट्राशोककरक्ताक्षकालजिह्माद्याः।
          मन्दरदेवीयास्ते राजानस्तस्य शासनं जगृहुः ॥ १४७
          काञ्चनदंष्ट्रालोकनसंस्मृतसमाप्ततद्दाघातः ।
          प्रचुकोप चण्डसिंहः प्रविधुतहृढमुष्टिपीडितासिवरः ॥ १४८
          कृतमिह समरेण वस कस्त्वां समरमुखे विजयेत किं तु युक्त्या ।
          क्षणमिव विहिता मयैव सादुभयबलक्षयरक्षणाय माया ॥ १४९
          इति च धनवती तदा ब्रुवाणा निजतनयं प्रशमय्य तं प्रकोपात् ।
          बलमखिलमनन्दयत्स्खसिख्या सहनरवाहनदत्तचक्रवाती ॥ १५९
          प्राप्ते जितप्रणतबिटुतवैरिवीरवीताहवव्यतिकरोत्तरपर्धराज्ये ।
          शवोचलस्य नरवाहनदत्तदेवः प्रीतिं परामभजताक्षतमित्रवर्गः ॥ १५१
          ततोऽरिविजयोत्सवप्रहततारतूर्य कृती
            स तच्युचरसुन्दरीरुचिरनृत्तगीताश्चितम् ।
          प्रियासचिवसंगतः प्रवरराजवृन्दान्वितः
            प्रतापमिव वैरिणां मधु पिबन्ननैषीद्दिनम् ॥ १५२

इति महाकविश्रीसोमदेवभटविरचिते कथासरित्सागरे महाभिषेकलम्बके प्रथमस्तरः।


_____


द्वितीयस्तरङ्गः


परेद्युरुत्थाय ततः कैलाससानुतः । नरवाहनदत्तोऽसौ चक्रवर्ती बलान्वितः ॥ १

काञ्चनष्ट्रस्य वचनादप्रगामिनः । प्रायान्मन्दरदेवीयं पुरं विमलसंज्ञकम् ॥ २

प तच्च सौवर्णप्रांशुप्राकारसुन्दरम् । सुमेरुमिव कैलासं सभाजयितुमागतम् ॥ ३
न चातिगम्भीरमच्युतश्रीविराजितम् । अनन्तरत्ननिलयं निस्तोयमिव सागरम् ॥ ४
स्थानोपविष्टं तं राजभिर्मुचरैर्युतम् । सम्राजमेत्य राजान्तःपुरवृद्धा व्यजिज्ञपन् ॥ ५
मन्द्रदेवेऽत्र वनं युष्मत्पराजिते । तद्देव्योऽनिं विविक्षन्ति श्रुत्वा वेत्स्यधुना प्रभुः ॥ ६
तस्तैः स मरणाच्चक्रवर्ती निवार्य ताः। संविभेजे निवासादिदानेन भगिनीरिव ॥ ७
विद्याधराधीशवर्ग निखिळमेव तम् । दत्तानुरागनिगडं स सम्राट् समपादयन् ॥ ८
तत्रामितगतिं राजानं पूर्वकल्पितम् । राज्ये मन्दरदेवस्य कृतज्ञः सोऽभिषिक्तवान् ॥ ९
|मास तस्मै च तदीयांस्तान्महीक्षितः। राजे काश्चनदंष्ट्रादीन्भक्तायाव्यभिचारिणे ॥ १०
व तत्र सप्ताहमुद्यनेषु महद्धिषु। कैलासोत्तरदिक्पाईंलक्ष्म्याश्लिष्टो नवोढया ॥ ११
भयवेद्यर्धविद्याधरमहीक्षिताम् । चक्रवर्तित्वमासाद्यप्यधिकेच्छुर्बभूव सः ॥ १२
प्रववृते जेतुं वारितोऽपि स मन्त्रिभिः। तद्दिग्व्यवस्थितालह्यमेरुभूमीः सुराश्रयाः ॥ १३
Vपचिताः कामं विशेषासादनं विना। तेजस्विनो न तिष्ठन्ति दीप्रा दावानला इव ॥ १४
नारदोऽभ्येत्य मुनिरेवमभाषत । नीतिज्ञस्यापि ते कोऽयं राजन्नविषयोद्यमः ॥ १५

प्रवर्तमानो टुत्सेकादसाध्ये परिभूयते । दशास्य इव दर्पण कैलासोन्मूछनोद्यतः ॥
दुर्लड्यो पूर्कचन्द्राभ्यामपि मेरुस्तवेह च । विद्याधरेन्द्रतादिष्टा शर्वेण न सुरेन्द्रता ॥
विद्याधराणां भूमिर्हि . हिमवान्विजितस्त्वया । तन्मेरौ देवभूमौ ते किं कार्यं मुञ्च दुर्मुहम् ॥
पिता मन्दरदेवस्य यस्स्वकम्पनसंज्ञकः । स द्रष्टव्यस्त्वया गत्वा वनस्थः शिवमिच्छता ॥
इत्युक्त्वा नारदमुनिः प्रतिपन्नं तथेति तम् । चक्रवर्तिनमामद्य जगाम स यथागतम् ॥
चक्रवर्यपि कार्यज्ञो नारदेन च वारितः। अरषभस्य तथा नाशं देवमायाच्छुतं स्मरन् ॥
स विमृश्य स्वयं बुद्ध्या निविवृत्य ततो ययौ । तपोवनस्थितं द्रष्टुं राजर्षेि तमकम्पनम् ॥
प्रापत्तपोवनं चास्य योगनिष्टैर्महर्षिभिः । पद्मासनोपविष्टैश्च ब्रह्मलोकमिवावृतम् ॥
तत्र वृद्धं दशैतं जटावल्कलधारिणम् । अकम्पनं मुनिजनैर्महाद्रुममिवाश्रितम् ॥
ववन्दे चोपसृत्यात्र पादावस्य तपस्विनः । असावपि कृतातिथ्यो राजर्षिर्निजगाद तम् ॥
युक्तं कृतं त्वया राजन्निममागच्छताश्रमम् । उदञ्चय गच्छतस्ते हि दद्युः शापं महर्षयः ॥
इति ब्रुवति राजर्षी तमिस्तं चक्रवर्तिनम् । तिष्ठंस्तपोवने तत्र स गृहीतमुनिव्रतः ॥
आगान्मन्दरदेवोऽपि पितुस्तस्य तदान्तिकम् । स्वस्र मन्दरदेव्यात्र कुमार्या सहितस्तया ॥
नरवाहनदत्तश्च दृष्ट्वा कण्ठे तमग्रहीत् । जितशान्तेषु धीराणां स्नेह एवोचितोऽरिषु ॥
अथ मन्दरदेवीं तां भ्रात्रा सममुपागताम् । दृष्याकम्पनराजर्षिः स सम्राजमुवाच तम् ॥
इयं मन्दरदेवीति नाम्ना राजन्सुता मम । उक्त च दिव्यवाचैषा महिषी चक्रवर्तिनः ॥
तदेतामुपयच्छस्व चक्रवर्तन्मयार्पिताम् । इत्युक्तवति राजधं सा जगाद तदात्मजा ॥
इह सन्ति चतस्रो से वयस्या वरकन्यकाः। एका कनकवत्याख्या कन्या काञ्चनदंडूजा ॥
द्वितीया कालजिह्रस्य नाम्ना कालवती सुता । तृतीया दीर्घदंष्ट्रस्य श्रुता नाम तनूद्भवा ॥
चतुर्थी पोत्रराजस्य पुत्री नाम्नाम्बरप्रभा । विद्याधरेन्द्रकन्यानामहं तासां च पञ्चमी ॥
भ्रमन्त्यस्ता वयं पञ्च दृष्ट्वा पूर्व तपोवने । आर्यपुत्रमिमं सोका व्यधम समयं मिथः ॥
सममस्माभिराहाय भर्तारं या पृथक्त्वमुम् । भजेदुद्दिश्य ता मारमा हन्तव्योऽन्याभिराश्विति ॥
तसखीभिर्विना ताभिर्युक्तः परिणयो न मे । मादृश्यो हि कथं कुर्युः सत्वोल्लङ्घनसाहसम् ॥
एवं तया प्रौढयोक्ते तत्पिताकम्पनः स तान् । विद्याधरेन्द्रांश्चतुरोऽप्याह्वयत्कन्यकापितृन् ॥
शशंस च यथातत्त्वं स तेभ्यस्तेऽपि तत्क्षणम् । कृतार्थमानिनः कन्यास्तनयास्ता समानयन् ॥
ततो मन्दरदेवीतः प्रभृत्येताः क्रमेण सः। नरवाहनदत्तोऽन्याः पञ्चत्र परिणीतवान् ॥
ताभिः सह च तत्रासीद्वासराणि बहूनि सः । त्रषींस्त्रिसंध्यं प्रणमन्कृतोत्सवपरिच्छदः ॥
राजन्महाभिषेकार्थमृषभादिं व्रजाधुना । इत्युक्तेऽकम्पनेनाथ देवमायोऽप्युवाच तम् ॥
देवैवमेव कार्यं ते यस्मादृषभकादयः। अभ्यषिच्यन्त तत्राद्रौ प्राक्तनाश्चक्रवर्तिनः ॥
तच्छुत्वा निकटे श्लाघ्ये मन्दराद्रौ प्रशंसति । अभिषेकं हरिशिखे वागेवमुदभूद्दिवः ॥
महाभिषेकं सर्वं हि राजऋषभपर्वते । पूर्वं प्राप्तास्त्रमष्यद्य गच्छ सिद्धपदं ह्यदः ॥
इत्युक्तो दिव्यया वाचा नवा साकम्पनानृषीन् । नरवाहनदत्तोऽतः स प्रतस्थे शुभेऽहनि ॥
प्राप तच्च त्रिशीर्षाख्यगुहाया द्वारमुत्तरम् । सहामितगतिप्रकैः सर्वविद्याधरेश्वरैः ॥
तत्र संपूजितां कालरात्रीि द्वारेण तेन सः। प्रविश्य तां गुहां सम्राट् दक्षिणेन विनिर्ययौ ॥
नियतश्च समं सैन्यैर्देवमायस्य मन्दिरे । तदर्थितो विशश्राम दिनेऽस्मिन्संपरिग्रहः ॥
तत्रस्थश्च स कैलासे तस्मिन्संनिहितं हरम् । विचिन्त्य गोमुखसखः स्वैरं द्रष्टुं जगाम तम् ॥
आसाद्य चाश्रमं तस्य सुरभिं वृषभं तथा। दृष्ट्वा प्रणम्य च बूथं स नन्दिनमुपेयिवान् ॥
प्रदक्षिणप्रतीतेन मुक्तद्वारश्च तेन सः। प्रविश्य देवीसहितं ददर्श वृषभध्वजम् ॥
दूरादेव कुतोहदं चूडाचन्द्रकरोत्करैः। इतस्ततो गतैगौंथं मुखद्युतिजितैरिव ॥

तं प्रियया साकमश्नैरदैरिवेच्छया । स्वकार्यदत्तस्वातत्र्यैर्जालैर्वशगतैरपि ॥ ५५
च पादयोस्तस्य पपात बरदस्य सः । देव्याः शैलमुतायाश्च चक्रे च त्रिःप्रदक्षिणम् ॥ ५६
यदागतोऽसीह दोषः स्याद्धि तवान्यथा । भविष्यन्त्यधुन ते तु बिद्यः शश्वद्भङ्गुराः ॥ ५७
स सिद्धक्षेत्रं तच्छ त्वमृषभाचळम् । महाभिषेकं तत्राशु प्राप्तकालमवाप्नुहि ॥ ५८
दिष्टश्च देवेन चक्रवर्ती तथेति तम् । नत्वा सभार्यमागात्तद्देवमायस्य मन्दिरम् ॥ ५९
पुत्र गतोऽभूस्त्वं प्रहृष्टः किल दृश्यसे । इहापि किंस्विन्मिलितास्तवान्याः पञ्च कन्यकाः ॥ ६०
देनर्मणा तत्र देवीं मनमधुकाम् । ब्रुवतीमुक्ततत्त्वार्थो नन्दयन्सुखमास्त सः ॥ ६१
द्युः सर्वगन्धर्वविद्याधरबलान्वितः । द्विभास्करमिव व्योम कुर्वंस्तेजस्विनात्मना ॥ ६२
नवरमारूढः सावरोधः समत्रिकः। नरवाहनदत्तोऽतः प्रययावृषभाचलम् ॥ ६३
न तं गिरिं दिव्यं वातघृतजटाळतैः। चिकीर्णपुष्पैर्दत्तार्घस्तापसैरिव पादपैः॥ ६४
तस्य समाजहुस्ते ते विद्याधराधिपाः । महाभिषेकसंभारान्प्रभावसदृशान्प्रभोः ॥ ६५
युश्चाभिषेकेऽत्र तस्य प्राधूतपाणयः। दिग्भ्यो विद्याधराः सर्वे भक्तभीतजितादृताः ॥ ६६
सनेऽभिषेक्तव्या महादेवीपदेऽत्र का । देव देवीति पप्रच्छुस्तं च विद्याधरास्ततः ॥ ६७
मयाभिषेक्तव्या देवी मदनमञ्चका । इति राज्ञोदिते क्षिप्रं ध्यानं ते द्युचरा ययुः ॥ ६८
चचार गगनादशरीरा सरस्वती । हंहो विद्याधरा नेयं मयं मदनम चुका ॥ ६९
पावतीर्णा हि कामस्यास्य भवत्प्रभोः। नासौ कलिङ्गसेनायां जाता मदनवेगतः ॥ ७०
निजेयं देवैर्हि मायया परिवर्य तम् । गर्भ तस्याः प्रसूताया निक्षिप्ता तत्र तत्क्षणम् ॥ ७१
। गर्भस्तु यस्तस्याः सोऽयमित्यकसंज्ञकः। स्थितो मदनवेगस्य पार्श्व धात्रा समर्पितः ॥ ७२
धंसनार्हस्य पत्युर्मदनमञ्चका । अस्या तद्वरं प्रादात्तपस्तुष्टो हरः पुरा ॥ ७३
क्वा व्यरमत्सा च वाणी विद्याधराश्च ते । तुतुषुः प्रशशंसुश्च देवीं मदनमथुकाम् ॥ ७४
शुभेऽहनि व्यते शान्तिसोमे पुरोहिते । मङ्गल्यतूर्यनादेषु सुगीतेषु युयोषिताम् ॥ ७५
"णब्रह्मघोषेषु व्याप्तवत्सु दिशो दश । सिंहासनस्थं वामार्धतिष्ठन्मनमञ्चकम् ॥ ७६
Iहनदत्तं तं नानातीर्थसमुद्भवैः। हेमकुम्भाहृतैस्तोयैरभ्यषिञ्चन्महर्षयः ॥ ७७
| तस्य जलैर्मुनिं पतितैर्मत्रपावनैः। निरगान्मनसो धौतं गूढं वैरमलं द्विषाम् ॥ ७८
स्तदभिषेकाम्बु सामुद्रं बन्धुबुद्धितः। अन्वागतेव तस्याङ्गं साक्षात्तेन सहावृणोत् ॥ ७९
माळाततिस्तस्य नाकनारीकरोज्झिता । स्वयं पतन्ती गङ्गव बहुस्रोता बपुष्यभात् ॥ ८०
रुणेनाङ्गरागेण प्रतापेनेव भूषितः । उदयस्थोऽम्बुधिजळनातो भास्वान्बभौ ततः ॥ ८१
मन्दारमाल्यश्च सद्वस्त्राभरणोज्ज्वलः। आमुक्तदिव्यमुकुटः श्रियं शक्रीमुवाह सः ॥ ८२
भिषेका देवी च पार्श्व मदनम का । तस्य दिव्यैरलंकारैः शचीवेन्द्रस्य निर्बभौ ॥ ८३
दुन्दुभिमेषं द्युपतकुसुमवृष्टि च । स्वःीबिद्युघृतं चित्रं दुर्दिनं तद्भूद्दिनम् ॥ ८४
नगेन्द्रनगरे विद्याधरवराङ्गनाः। नानृत्यन्केवढं यावद्वातोद्धता ळत अपि । ८५
गैरत्र मुरजेष्वाहतेषु महोत्सवे । नगोऽप्यवाद्यदिव प्रतिशब्दवतीर्जुहः ॥ ८६
यासवरसीबवलाद्विद्याधरावृतः । स पर्वतोऽपि पानेन धूर्णमान इवाबभौ ॥ ८७
तास्याभिषेकस्य शोभानेनैव वीक्ष्य यत् । इन्द्रोऽपि स्वाभिषेकेऽभूद्भग्नमानो विमानगः ॥ ८८
प्राप्तयथाभीष्टचक्रवर्यभिषेचनः । नरवाहनदत्तोऽथे स समारोसुकः पितुः ॥ ८९
त्र्य च समं सद्यः सचिवैर्गोमुखादिभिः। सम्राड्राजानमाहूय स वायुपथमादिशत् ॥ ९०
बाहनदत्तस्त्वां स्मरत्युकण्ठितो भृशम् । इत्युक्त्वाख्यातवृत्तान्तो गच्छ तातमिहानय ॥ ९१
(श्च मन्त्रिणश्नांस्य तथैवोक्त्वा त्वमानयेः। तच्छुत्वैव तथेत्युक्त्वा व्योम्ना वायुपथो ययौ ॥ ९२
||च प्राप कौशाम्बीं दृष्टः सभयविस्मयैः। पैरैर्विद्याधराणां स सप्तभिः कोटिभिर्युतः ॥ ९३

ददर्शादयनं तं च वत्सराजं समत्रिकम् । देवीभिश्चात्र सहितं यथाईविहिताद्वरम् ॥
उपविश्याथ पुष्ट च कुशठं तं जगाद सः । नृपं विद्याधरपतिर्दष्टः सर्वैः सकौतुकम् ॥
नरवाहनदत्तस्ते सूनुराध्य शंकरम् । साक्षात्कृत्य च तं विद्याः सर्वाः प्राप्यारिदुर्जयाः ॥
इत्वा मानसवेगं च गौरिमुण्डं च दक्षिणे । जित्वा मन्दरदेवं च वेद्यर्धपतिमुत्तरे ॥
आसाद्योभयवेद्यर्धविद्याधरमहीभुजाम् । सर्वेषां शासनभृतां चक्रवर्तिपदं महत् ॥
सहाभिषेकमृषभे संप्राप्तः पर्वतेऽधुना । राजन्मरति सोत्कस्त्वां सदेवीसचिखादिकम् ॥
अहं च तेन प्रहितो द्रुतमागम्यतामितः। पुण्यवन्तो हि संतानं पश्यन्युचैः कृतान्वयम् ॥
इति वायुपथाच्छुत्वा भृशोत्कुण्ठो बभार सः । वत्सराजोऽम्बुदारावहृष्यद्वह्णिविभ्रमम् ॥
प्रतिपद्य च तद्वाक्यं समं तेनैव तत्क्षणम् । आरुह्य शिबिकां व्योम्ना तद्विद्यानां प्रभावतः ॥
कलिङ्गसेनानुगतः स भार्यासचिवान्वितः । गत्वा संप्राप तं दिव्यमृषभाख्यं महगिरिम् ॥
तत्रापर्धयच तं पुत्रं दिव्यसिंहासनस्थितम् । विद्याधरेन्द्रमध्यस्थं बहुभार्यासमन्वितम् ॥
पूर्वोद्रिमस्तकासीनं ग्रहप्तामपरिष्कृतम् । शशाङ्कमनुकुर्वन्तं भूरितारावीवृतम् ॥
तद्दर्शनसुधासारसिक्तः प्रोल्लासिताशयः। कांचिच्चन्द्रोदयाम्भोधिभङ्गीं भेजे स भूपतिः ॥
नरवाहनदत्तोऽपि दृष्ट्वा तं जनकं चिरात् । उत्थाय संभ्रमास्सोकः सोऽभ्यगात्सपरिञ्छः ॥
आलिङ्गितश्च तेनाथ पित्राङ्कमधिरोप्य सः। भूयोऽप्यानन्दबाष्पाम्बुपूरेणेवाभ्यषिच्यत ॥
देवी वासवदत्ता च चिरमाश्लिष्य तं सुतम् । तदालोकस्तुतस्तन्यैरसिचत्स्मृतशैशवम् ॥
पंयावती च यौगन्धरायणाद्याश्च सत्रिणः । पैतृका मातुलश्चैव दृष्ट्वा गोपाळकश्चिरात् ॥
पृथुः संतृष्णुया दृष्ट्या तस्यामृतमयं वपुः। चकोरा इव सम्राजो यथार्हकृतसत्कृतेः ॥
कुंलिङ्गसेना तं दृष्ट्वा जामातरमथात्मजाम् । त्रैलोक्येऽपि न माति स्म खेष्वजेषु तु का कथा ॥
यौगन्धरायणाद्याश्च मरुभूतिमुखान्सुतान् । दृष्ट्वा प्रभुप्रसादाप्तदिव्यत्वानभ्यनन्दिषुः ॥
आमुक्तदिव्याभरणा देवी मदनमञ्चका । रत्नप्रभाष्यलंकारवती ललितलोचना ॥
कपॅरिका 7 शक्तियश भगीरथयशा अपि। तथा रुचिरदेवस्य भगिनी दिव्यरूपधृत् ॥
वेगवत्यजिनावयौ तथा गन्धर्वदत्तया । प्रभावती चात्मनिका वायुवेगयशास्तथा ॥
तत्सख्यः कालिकाद्याश्च चतस्त्रोऽथ सुलोचना । किं च मन्दरदेव्याद्याः पञ्चान्याश्च वराङ्गनाः ॥
नरवाहनदत्तस्य महिष्यश्चक्रवर्तिनः । प्रणेमुः श्वशुरस्यात्र पादौ वत्सेश्वरस्य ताः ॥
तद्वद्वासवदत्तायाः पद्मावत्यास्तथैव च । ते च हर्षाद्यथौचित्यमाशीर्भिस्ता अवर्धयन् ॥
अथोचितासनासीने वसेशेऽन्तःपुरान्विते । नरवाहनदत्तः स्वमारुरोह महसनम् ॥
देवी वासवदत्ता च नास्तास्तास्तदा स्नुषाः । पश्यन्ती मुमुदे तासां पृच्छन्ती कुलनामनी ॥
नरवाहनदत्तस्य तां ते वत्सेश्वरादयः । दिव्यां विभूतिं पश्यन्तः कृतार्थं जन्म मेनिरे ॥
अथ प्रवृत्ते तत्रैव बन्धुसङ्गमहोत्सवे । प्रतीहारोऽब्रवीद्धीरो रुचिदेवः प्रविश्य सः ॥
आपानभूमिः सज्जेयं तत्रागम्यतामिति । तच्छुत्वा ते ययुः सर्वे तामापानभुवं शुभाम् ॥
विचित्ररत्नचषकप्रफुल्लविविधाम्बुजाम् । विकीर्णानेककुसुममुद्याननलिनीमिव ॥
व्याप्तां मत्तासवापूर्णकलशीभिः पुरंध्रिभिः। तन्वतीभिः सुधाहर्तुबाहूरपन्नामृतभ्रमम् ॥ (१)
पपुस्तत्रावरोधस्त्रीलजानिगडभेदि ते । स्मरजीवितसर्वस्वं विळाससचिवं मधु ॥
मुखानि मधुना तेषामुत्फुल्लान्यरुणानि च । बालातपेन सरसां सरोजानीव रेजिरे ॥
देखीवृन्दाधरजितैर्भातैस्तत्संगमादिव । चक्रेऽञ्जरागचषकैः स्वरुचा शीधुनिह्नवः ॥
आसन्नकोपकालेऽपि सभ्रूभङ्गारुणेक्षणाः। नरवाहनदत्तस्य तदा देव्यो मदस्पृशः ॥
ततो भोजनभूमिं ते क्रमेणात्र समासदन् । विद्याविभवसंभूतविविधाहारहारिणीम् ॥



१ आसन्-अकोषकाले’ इति च्छेदः, पुस्तकान्तरे त्वस्माच्छोकादने एकलोकस्य त्रुटिचिहमस्ति.

आस्तीर्णबस्न पात्राढ्यां सतिरस्करिणीपटाम् । नानाविधास्वाद्यरसां नाट्यवेदीमिव श्रियाम् ॥ १३२
तत्र ते बिहिताहारा भास्करे सह संध्यया। विश्रान्तेऽस्तागिरौ शय्यागृहेष्वथ विशश्रयुः ॥ १३३
नरवाहनदत्तश्च विद्यया बहुधा वपुः। विभज्य सर्वदेवीनां संनिधत्ते स्म वेश्मसु ॥ १३४
सव्यतस्त्विन्दुवदनां समदां लोलतारकाम् । रेमे निशामिवाव्य कान्तां मनमञ्चकम् ॥ १३५
वत्सेश्वरोऽपि तां रात्रिं सानुगो दिव्यभोगवान् । तयैव तन्वा संप्राप्तजन्मान्तर इवानयत् ॥ १३६
प्रातः प्रयुध्य सर्वे च तैस्तैर्भागैस्तथैव ते । विद्यासिद्धवरोद्यानमन्दिरादिषु रेमिरे ॥ १३७
         इति विविधविहारैरत्र तेषां प्रयातेष्वथ बहुदिवसेषु प्रीतिमान्वत्सराजः ।
         निजसुतमुपगम्य स्वां पुरीं गन्तुकामो निखिलखचरराजं प्रहृमेवं जगाद ॥ १३८
         पुत्रैतेषु सचेतनो न रमते दिव्येषु भोगेषु कः
          किं त्वाकर्षति जन्मभूमिवसतिस्नेहः स्वको मानुषान् ।
         तद्यामः स्वपुरी वयं श्रियमिमां वैद्याधरी त्वं पुन-
          भुङ्क्ष्वैतास्तव दिव्यमानुषतया योग्या यतो भूमयः ॥ १३९
           आहृतव्याः पुनरबसरे पुत्र भूयो यं ते
         जन्मन्येतत्फलमिह हि नस्त्वन्मुखेन्टुं यदेतम् ।
           चक्षुःपेयामृतरसमयं कान्तमालोकयामो
         दिव्यां लक्ष्मीं यदपि भवतो वीक्ष्य मोदामहे च ॥ १४०
         एतद्वचोऽकृतकमेव पितुर्निशम्य बत्सेश्वरस्य नरवाहनदत्तदेवः ।
         विद्याधराधिपतिमाशु स देवमायमाहूय बाष्पभरगद्मादिदेश ॥ १४१
         ततः प्रयाति खळु तां निजराजधानीमम्बान्वितः स्वसचिवादियुतस्तस्य ।
         संपूर्णहेममणिभारसहस्रमने प्रस्थापय द्युचरविष्टिसाहस्रद्दर्यम् ॥ १४२
         इत्यादिष्टः स्वामिना प्रीतिपूर्वं तेन प्रवो देवमायो जगाद ।
         आकौशाम्यि स्वात्मनैव प्रयास्याम्येतत्सिद्धयै सानुगो मानदेति ॥ १४३
         अथ तस्य चक्रवर्ती वस्त्रालंकारपूजितस्य पितुः ।
         बायुपथदेवमायौ सानुचरस्यानुयात्रिकौ स ददौ ॥ १४४
         सोऽष्यारूढो दिव्यं वहनं वत्सेश्वरः सपरिवारः।
         दूरानुगतं पुत्रं निवर्यं तं निजपुरीं प्रययौ ॥ १४५
         देवी वासवदत्ता तत्कालोढ़तशतगुणोत्कण्ठा ।
         प्रणतं निवर्य रुदती पश्यन्ती तं सुतं कथंचिद्गात् ॥ १४६
         स च नरवाहनदत्तः सचिवानुगतो गुरूननुव्रज्य ।
         बाष्पान्धकारितमुखः प्रत्यागादृषभकं तमेव गिरिम् ॥ १४७
         तत्रस्त बाल सचिवैः सह गोमुखवैर्विद्याधरेन्द्रनिघहैश्च स चक्रवर्ती ।
         सन्तःपुरो मनमङ्कया समेतो दिव्येषु शश्वदुपभोगसुखेषवतृप्तः । १४८

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे महाभिषेकलम्बके द्वितीयस्तरङ्गः।


समाप्तऽयं महाभिषेको नाम पञ्चदशो लम्बकः ।


_____

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


*****


सुरतमञ्जरी नाम षोडशो लम्यकः।


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुन्नतम् ।


प्रसव रसयन्ति ये विगतचिन्नलब्धर्डयो


धुरं दधति वैखुधीं भुवि भवप्रसादेन ते ।


*****


प्रथमस्तरङ्गः ।


पातु वस्ताण्डवोद्दीनगण्डसिन्दूरमण्डनः। वान्ताभिपीतप्रत्यूहप्रताप इव विन्नजित् ॥
एवं तस्मिन्नृषभके पर्वते तस्य तिष्ठतः । नरवाहनदत्तस्य सभार्यस्य समत्रिणः ॥
प्राप्य विद्याधराधीशचक्रवर्तिश्रियं पराम् । भुञ्जानस्याययौ पुष्णन्मुखानि मधुरेकदा ॥
प्रससाद चिराचारु चन्द्रिका मृगलक्ष्मणः । नवीनशाद्वलालिष्टा सस्वेदाभूद्वसुंधरा ॥
आसन्नालिङ्गयमानाश्च मुहुर्मलयमारुतैः। कम्पाकुलाः कण्टकिताः सरसा वनराजयः॥
पुष्पचापप्रतीहारभृतयष्टिं विलोकयन् । कणन्मानवतीमानं निषिषेधेव कोकिलः ॥
निष्पेतुः पुष्पवल्लीभ्यः सशब्दा भृङ्गराजयः । मारवीरधनुर्मुक्ता इव नाराचपञ्जयः॥
एवं मधुप्रवृत्तिं तां तदा वीक्ष्य व्यजिज्ञपन् । नरवाहनदत्तं तं सचिवा गोमुखादयः ॥
देव पश्यान्य एवायं जातः पुष्पमयोऽधुना । त्रषभाद्रिर्मधूत्फुल्लकाननालीनिरन्तरः ॥
अन्योन्यघट्टितैः पुष्पैः कांस्यतालवतीरिव । संगीता इव भृङ्गीनां विरुतैर्वातवेपिताः ॥
वसन्तसजिलोद्यानमन्मथास्थानगामिनीः। विलोकय लता राजन्परागपटमालिनीः ॥
अलिमालालथज्येयं दृश्यतां चूतमञ्जरी । विश्रान्तस्य जगज्जित्वा कामस्येव धनुर्लता ॥
तदत्र रुचिरोद्याने देव मन्दाकिनीतटे । मथुत्सवमिमं तावदेहि गत्वोपभुज्महे ॥
इत्युक्तः सचिवैः सोऽथ सावरोधवधूजनः । नरवाहनदत्तस्तद्ययौ मन्दाकिनीतटम् ॥
तत्र चिक्रीड चोद्याने नानाविहगनादिते । एलालवङ्गबकुलाशोकमन्दारमण्डिते ॥
उपविष्टा विपुले चन्द्रकान्तशिलातले । पार्श्व कृस्वा महादेवीं वामे मदनमञ्चकाम् ॥
अन्याचरोधसहितस्तैस्तैर्विद्याधरेश्वरैः। चण्डसिंहामितगतिप्रमुखैः परिवारितः॥
आपानं सेवमानोऽत्र तास्ताः कुर्वन्कथास्तथा । विचार्य तमृतें सम्राट् सचिवान्स्वानुवाच सः ॥
सुखस्पर्धा मृदुर्वातो दक्षिणो विमला दिशः । पुडिपतानेि सुगन्धीनि काननानि पदे पदे ॥
मधुराः कोकिलालापाः पानलीलासुखानि च । सुखं किं न मधौ प्रेयोवियोगस्त्वत्र दुःसहः ॥
अन्यस्यास्तां तिरश्वामप्यत्र कष्टा वियोगिता । तथा च विरहछान्तामेतां पश्यत कोकिलाम् ॥
एषा हि नष्टमन्विष्य कूजन्ती सुचिरं प्रियम् । अप्राप्य तं स्थिता चूते मृतेखालीय निःस्वना ॥
इत्युक्तवन्तं सम्राजं मी तं गोमुखोऽब्रवीत् । सत्यं कालेऽत्र विरहो दुःसहः सर्वदेहिनाम् ॥
तथाहि देव आवस्यां यदृत्तं वच्मि तच्छुणु । तत्रैको राजपुत्रोऽभूद्वामनुग्राजंसेवकः ॥
शूरसेनाभिधानस्य तस्य मालवदेशजा । अनुरूपा सुषेणेति भार्याभूज्जीविताधिका ॥

तु भूपेनाहूतः कटकं गन्तुमुद्यतः। शूरसेनोऽनुरागिण्या जगदे भार्यया तया ॥ २६
पुत्र न मुक्त्वा मामेककां गन्तुमर्हसि । नहि शक्ष्याम्यहं स्थातुं क्षणमत्र त्वया विना ॥ २७
योक्तः प्रियया रसेनो जगाद ताम् । राजाहूतो न गच्छामि कथं तन्वि न वेत्सि किम् ॥ २८
त्रः परायत्तवृत्तिरस्मि हि सेवकः। तच्छुत्वा साश्रुनयना सा भार्या तमभाषत ॥ २९
यं यद्यवश्यं ते तत्सहिषये कथंचन । दिनमप्यनतिक्रमनुपैष्यसि मधे यदि ॥ ३०
सोऽप्यवादीत्तामन्ततो निश्चितं प्रिये । त्यक्त्वापि कार्यमेष्यामि चैत्रस्य प्रथमेऽहनि ॥ ३१
तवान्कथमपि प्रिययानुमतस्तया । राज्ञः समीपं कटकं शूरसेनो जगाम सः ॥ ३२
पुण्याशया तस्थौ गणयन्ती दिनानि सा । तदागमावधिमधुप्रारभ्भदिवसेक्षिणी ॥ ३३
अथ दिनेष्वागास सधूत्सववासरः मन्मथाह्वानमत्राभविलसत्कोकिलध्वनिः ॥ ३४
कुसुमामोदमाद्यन्मधुकरारवः । कामेनारोप्यमाणस्य कार्मुकस्येव निःस्वनः ॥ ३५
मी मधूरुसवः प्राप्तो ध्रुवमवैष्यति प्रियः । इति तस्मिन्दिने तस्य शूरसेनस्य सा वधूः ॥ ३६
न्त्य विहिताना । सुषेणाभ्यचितस्मर । उद्वीक्षमाणा तन्मारौ तस्थौ रचितमण्डना ॥ ३७
व्ययेऽपि न यदा स तस्याः पतिराययौ । तदा सा निशि नैराश्यविधुरा समचिन्तयत् ॥ ३८
कालोऽयमायातो न त्वायातः पतिः स मे । परसेवैकस क्तानां को हि स्नेहो निजे जने ॥ ३९
चिन्तयन्त्याश्व तस्यास्तद्गतचेतसः । निर्ययुः स्मरदावाग्निह्यमाना इवासवः ॥ ४०
त्र भूपाकथमप्यात्मानं प्रतिमोच्य सः । शूरसेनोऽनतिक्रामन्दिनं तद्दयितोत्सुकः ॥ ४१
ह्य करभश्रेष्ठमुलज़्याध्वानमायतम् । आगतः पश्चिमे यामे रात्रेः प्राप निजं गृहम् ॥ ४२
श्यद् तप्राणां प्रियां तां कृतमण्डनाम् । लतामुत्फुल्लकुमुमां वातेनोन्मूलितामिव ॥ ४३
विह्वलस्यैतां कुर्वतोऽक्के विनिर्ययुः । प्रलापैः सह तस्यापि प्राणा विरहिणः क्षणात् ॥ ४४
विपन्नौ हूय तौ दंपती कुलदेवता । कृपया जीवयामास देवी चण्डी वरप्रद ॥ ४५
प्रत्यागतप्राणौ ततः प्रभृति तावुभौ । दृष्टानुरागावन्योन्यमवियुक्तौ बभूवतुः ॥ ४६
वसन्तसमये मलयानिलवीजितः । केषां न देहिनां देव दुःसहो विरहानलः ॥ ४७
| गोमुखेनोक्ते तदेव किळ भावयन् । नरवाहनदत्तोऽभूत्सोऽकस्माद्विमना इव ॥ ४८
इमनां विना हेतोर्घःस्थितः सुस्थितोऽपि वा । सूचयत्यन्तरात्मा हि पुरो भावि शुभाशुभम् ॥ ४९
दिने ह्यवसिते सम्राद संध्यामुपास्य सः । वासवेश्मनि विश्रान्तः प्रविश्य शयनीयके ॥ ५०
निशावसाने स्वं पितरं कृष्णया स्त्रिया । आकृष्य क्षिणामाशां नीयमानमवैक्षत ॥ ५१
व प्रबुद्धः संस्तातस्यानिष्टशङ्कया । ध्यातामुपस्थितां विद्यां प्रज्ञप्ति नाम पृष्टवान् ॥ ५२
तातस्य वृत्तान्तो वत्सराजस्य को मम । तन्निमित्तं हि दुःस्वप्नदर्शनास्मि शङ्कितः ॥ ५३
क्ता तेन विद्या सा रूपिणी तमभाषत । श्रुणु यद्वत्सराजस्य वृत्तं देव पितुस्तव ॥ ५४
शैौशाम्बीस्थितोऽकस्मादुज्जयिन्याः समागतात् । दूताचण्डमहासेनं विपन्नमष्टणोलुपम् ॥ ५५
Tङ्गारवतीं देवीं कृतानुगमनां तथा । तस्मादेव स शुश्राव मोहब्रूमौ पपात च ॥ ५६
(संज्ञशिरं चैतौ समं वासवदत्तया । देव्या शुशोच श्वशुरौ स्वर्गतौ सपरिच्छदः ॥ ५७
रेऽस्मिन्भवे कस्य स्थिरता स च भूपतिः । अशोच्यो यस्य जामाता भवान्गोपाळकः सुतः ॥ ५८
Iहनदत्तश्व दौहित्र इति मत्रिभिः। प्रबोध्योत्थापितः सोऽथ ददौ श्वशुरयोर्जलम् ॥ ५९
श्वशुर्यं शोकार्त स्नेहास्पार्श्वस्थितं तदा। गोपाळकं स वरसेशो बाष्पकण्ठोऽभ्यभाषत ॥ ६०
योजयिनीं गच्छ राज्यं पालय पैतृकम् । प्रतीक्षन्ते प्रजा हि त्वामिति दूतमुखोच्छुतम् ॥ ६१
त्वा स रुदन्वसराजं गोपालकोऽत्रधीत् । न देव गन्तुं शक्नोमि त्यक्त्वा त्वां भगिनीं तथा ॥ ६२
शोत्सहेतातशत्यां स्वपुरीं द्रष्टुमप्यहम् । तत्पाठकोऽनुजो मेऽत्र राजास्तु मदनुज्ञया ॥ ६३
वदन्यद नैच्छद्राज्यं गोपालकस्तदा। सेनापतिं रुमण्वन्तं विसृज्योज्जयिनीं पुरीम् ॥ ६४

वत्सेश्वरः कनिष्ठं तं श्वशुर्यं पालकाभिधम् । दत्ताभ्यनुज्ञ ज्येष्ठेन तस्यां राज्येऽभ्यषेचयत् ॥
आलोक्य चास्थिरं सर्वं विरक्तो विषयेषु सः। यौगन्धरायणादिभ्यः सचिवेभ्योऽब्रवीदिदम् ॥
असारेऽस्मिन्भवे तावद्भवाः पर्यन्तनीरसः । कृतं च राज्यमस्माभिर्युक्ता भोगा जिता द्विषः ॥
विद्याधराधिराजत्वं प्राप्तो दृष्टः सुतस्तथा । इदानीं च वयोऽतीतमस्माकं बान्धवैः सह ॥
मृत्यवे दातुमत्ताश्च केशेषु जरसा वयम् । क्लीबराज्यमिवाक्रान्तं शरीरं बलिभिश्व नः ॥
तस्मात्कालंजरगिरौ गत्वा देहमशाश्वतम् । त्यक्त्वेमं साधयाम्यत्र यथोक्तं शाश्वतं पदम् ॥
इत्युक्तास्तेन खचिवा राज्ञा सर्वं विचार्य तत् । देवी वासवदत्ता च समचित्तास्तमब्रुवन् ॥
यथाभिरुचितं देव भवतस्त्वत्प्रसादतः। वयमप्युपयास्यामः परत्राप्युत्तमां गतिम् ॥
इत्यात्मतुल्यैरुक्तस्तैः स राजा धृतनिश्चयः। गोपाळकं तं तत्रस्थं श्वशुर्यं धुर्यमभ्यधात् ॥
नरवाहनदत्तश्च त्वं च तुल्यौ सुतौ मम । तदेतां रक्ष कौशाम्बीं राज्यं तुभ्यं मयार्पितम् ॥
एवं वदसेश्वरेणोक्तस्तं स गोपालकोऽब्रवीत् । युष्माकं या गतिः खा से नाहं वस्त्यक्तुमुत्सहे ॥
एतदेवानुबन्धेन स जल्पन्स्वसृवत्सलः । वत्सराजेन जगदे कोपं कृत्वैव कृत्रिमम् ॥
अत्रैव त्वमनायतो जातो मिथ्यानुवृत्त मे । स्वपदच्यवमानस्य कस्याज्ञां को हि मन्यते ॥
इन्युक्तोऽवाङ्मुखो राज्ञा रूसँ गोपाळको रुदन् । वनाय कृतबुद्धिः सन्संप्रत्यत्र न्यवर्तत ॥
ततो राजा गजारूढो देव्या वासवदत्तया । पद्मावत्या च सहितः स प्रतस्थे समङ्गिकः ॥
कौशाम्ब्या निर्गतं तस्याः सक्रन्दाः साधुदुर्दिनाः। सयोषिद्वलवृद्धाश्च पौरास्तमनु निर्ययुः ॥
गोपालको बः पातेति तानाश्वास्य कथंचन । निव च स वत्सेशः प्रायात्कालंजरं गिरिम् ॥
प्राप्य तं च समारुह्य प्रणम्य च वृषध्वजम् । सर्वकालप्रियां वीणां कृत्वा घोषवतीं करे ॥
पार्श्वगाभ्यां स देवीभ्यामन्वितो मन्त्रिभिः सह । यौगन्धरायणायैस्तैः पतितोऽभूत्प्रपाततः ॥
पतन्नेव विमानेन भास्वरेण स भूपतिः । आगतेनानुगैः सार्ध द्योतमानो दिवं गतः ॥
एतद्विद्या मुखाच्छुत्वा हा तातेत्यभिधाय सः । नरवाहनदत्तोऽत्र पपात भुवि मूर्छितः ॥
लब्धसंज्ञश्च पितरं मातरं पितृमन्त्रिणः । अन्वशोचन्निजामापैः प्रमीतपितृकैः सह ॥
स्वरूपज्ञोऽपि संसारस्यैतस्य क्षणभङ्गिनः । इन्द्रजालोपमानस्य कथं देव विमुञ्चसि ॥
अनुशोचसि चाशोच्यान्कृतकृत्यान्पितृन्कथम् । येषां विद्याधरेन्ड्रेकचक्रवर्ती भवान्सुतः ॥
इति विद्याधराधीशैर्धनवत्या च बोधितः। स पितृभ्यो जलं दत्त्वा विद्यां पप्रच्छ तां पुनः ॥
मातुलो से स गोपालः कास्ते किमकरोदिति । ततो विद्यापि सा भूयः सम्राजं तमभाषत ॥
गते महापथगिरिं वत्सराजेऽनुशोच्य तम् । भगिनीं चध्रुवं मत्वा सर्वे स्थित्वा बहिः पुरः ॥
उज्जयिन्यास्तमानाय्य भ्रातरं पालकं च सः । प्रादाद्रोपालकस्तस्मै कौशाम्बीराज्यमष्यदः ॥
राज्यद्वयस्थे तस्मिंश्च सोऽनुजेऽथ तपोबनम् । वैराग्येणासितगिरिं प्रयातः कश्यपाश्रमम् ॥
तत्र वरकलमादाय तपस्यन्मुनिमध्यगः । मातुलस्तिष्ठति स ते देव गोपालकोऽधुना ॥
श्रुत्वैतद्रष्टुमुत्कस्तं मातुलं सपरिच्छदः । नरवाहनदत्तोऽगाद्विमानेनासिताचलम् ॥
गगनावृतो विद्याधरेश्वरैः । अपश्यदाश्रमपदं स मुनेः कश्यपस्य तत् ॥
सम्प्रेक्षितमिवानेककृष्णसारमृगभ्रमैः। सस्वागताचारमिव कणितेन पतत्रिणाम् ॥
जुहुतामग्निहोत्राणि धूमराजिसमुद्रमैः। प्रदर्शयदिवारोहमार्गे दिवि तपस्विनाम् ॥
बहुभूधरनागेन्द्रमाश्रितं कपिलोत्करैः । अपूर्वमिव पातालमूर्ववर्ति वितामसम् ॥
तत्र मध्ये जटालं तं तरुवल्कलवाससम् । मूर्त शममिवाद्राक्षीन्मातुठं मुनिभिर्युतम् ॥
सोऽपि गोपाळको दृष्ट्वा भागिनेयमुपागतम् । उस्थायाश्लिष्य चक्रे तं चकारोदश्रुलोचनः ॥ १
अथोभौ तौ नवीभूतशोकौ बन्धूनशोचताम् । स्वजनालोकबतेद्धो दुःखाग्निः कं न तापयेत् ॥ १
तदुःखदर्शनार्तेषु तिर्यक्ष्वप्यत्र तौ ततः। उपेत्याश्वासयामासुर्मुनयः कश्यपाद्यः ॥

तरङ्गः २ । ।

सुरतमञ्जरीलम्बकः १६ । ५२९ १०४ अथ तस्मिन्नहनि गते प्रातर्गोपाळकं स तं सम्राट् । एहि ममैश्वर्यं त्वं निवसेत्यभ्यर्थयामास ॥ गोपालकोऽपि तमुवाच स किं न बस पर्याप्तमेवममुना तव दर्शनेन । स्नेहस्तवास्ति मयि चेतदिहैव वर्षाकालं समागतमिमं निवसाश्रमे त्वम् ।। इति नरवाहनदत्तस्तेनोक्तो मातुलेन तत्कालम्। सपरिच्छदः स तस्मिन्नसितगिरौ कश्यपाश्रमे तस्थौ । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुतरम ऊरीलम्यके प्रथमस्तरङ्गः । १०५ १०६ द्वितीयस्तरङ्गः अथासितगिरौ तस्मिन्नास्थानी व्यजिज्ञपत् । नरवाहनदत्तं तं स्वसेनापतिरेकदा । अद्यहं देव हर्यस्थो रक्षन्सैन्यानि दृष्टवान् । दिव्येन पुंसा नभसि ह्रियमाणां निशि स्त्रियम् । क्रन्दन्तीं हार्यपुत्रेति कान्तिसर्वस्वहारिणीम्। लञ्चैवानयितां बुद्धा तस्कालबलिनेन्दुना॥ आः पाप परदारांस्वमपहृत्य क्क यास्यसि । नरवाहनदत्तस्य राज्ये देवस्य रक्षितुः ।। योजनानां सहस्त्रेषु षष्थौ वैद्याधरे पदे । तिर्यश्चोऽपि हि नाधर्म कुर्वन्त्यन्येषु का कथा ।। इत्युक्त्वैव प्रधाठ्याशु सानुगेन मया स्वयम् । संयम्य स पुमान्व्योम्नः खनारीकोऽवतारितः । अवतार्य च पश्यामो यावत्स्यालः स ते प्रभो। भ्राता युष्मन्महाव्या इत्यकख्यो नभश्वरः । देव्यां कलिङ्गसेनायां जातो मनवेगतः । केयं किमेतां हरसीत्युक्तोऽस्माभिश्च सोऽभ्यधात् । इयं मतङ्गदेवस्य विद्याधरपतेः सुता । उत्पन्नाशोकमञ्जर्या नाम्ना सुरतमञ्जरी । सैषा प्रागेव बाचा मे मात्रा दत्ता सती किळ । अन्यस्मै मानुषायात्र स्वपित्रा प्रतिपादिता । अतोऽद्यासौ निजा भार्या यदि प्राप्य हृता मया । तन्मे को दोष इत्युक्त्वा सोऽत्र व्यरमदिल्यकः ॥ ११ केनाथं परिणीता त्वं कथं प्राप्तासि चामुना । इति साथ मया पृष्टावोचसुरतमञ्जरी । १२ अस्त्युज्जयिन्यां नृपतिः श्रीमान्पालकसंज्ञकः । कुमारस्तस्य पुत्रोऽस्ति सुनामावन्तिवर्धनः । १३ तेनेह परिणीताहं सुप्त ह`तलेऽद्य च । आर्यपुत्रस्य सुप्तस्य हृतास्म्येतेन पाप्मना ॥ १४ एवमुक्तवती सा च संयतस्थः स चेत्यकः । मयेह स्थापितौ तौ वैौ प्रमाणमधुना प्रभुः । १५ एवं हरिशिखात्सेनापतेः श्रुत्वा ससंशयम् । गत्वा गोपालकायैतच्चक्रवर्ती शशंस सः । १६ गोपालकोऽपि सोऽवादीद्वसैतद्विदितं न मे । सांप्रतं परिणीतैषा जाने पालकसूनुना ।। १७ आनीयतां कुमारस्तदुज्जयिन्याः स मत्रिणा । समं भरतरोहेण ज्ञास्यामो निश्चयं ततः । १८ तच्छुत्वा मातुलवचश्चक्रवर्ती विसृज्य सूः। विद्याधरं धूमशिखं मातुलस्य कनीयसः । १९ पालकस्यान्तिकं राज्ञस्तावानायितवानुभौ । उज्जयिन्याः कुमारं तं तत्सुतं तं च मत्रिणम् प्राप्तौ कंसप्रणामौ च स तौ गोपालकान्वितः। स्नेहादरभ्यां संमान्य प्रकृतं पृच्छति स्म तम् ॥ २१ थिते निशाहीनचन्द्रभेऽवन्तिवर्धने । तथा सुरतमञ्जर्या पितर्यस्याश्व सेयके । २२ सरसु वायुपथाथेषु मुनौ तिष्ठति कश्यपे । सोऽन्येषु च जगामैवं मन्त्री भरतरोहकः । आ मूलाच्छुणु देवैतदुज्जयिन्याः किलैकद । एवं समेत्य विज्ञप्तः सर्वैः पालकभूपतिः । २४ अस्यामुदकदानाख्यो भवत्यद्योत्सवः पुरि । हेतुश्चात्र न चेत्सम्यक्छुतस्तच्छूयत प्रभो । २५ पूर्व चण्डमहासेनः पिता ते खन्नमुत्तमम् । प्राप्तुं च भार्या तपसा देवीं चण्डीमतोषयत् । २६ सा। स्वं खङ्गं ददौ तस्मै भार्यार्थं चैघमभ्यधात्। अङ्गारकाख्यमसुरं हत्वा तस्यचिरात्सुताम् । ३७ पुत्राङ्गारवतीं नाम भव्य भार्यामवाप्स्यसि । इत्यादिष्टस्तया देव्या तस्थौ राजा स तन्मनाः ।। २८ अत्रान्तरे चोज्जयिन्यां यो योऽभून्नगराधिपः। स स केनापि सत्त्वेन रात्रौ रात्रावभक्ष्यत । २९ ततश्चण्डमहासेनस्तन्वेष्टुं स्वयं निशि । स्वैरं भ्रमन्पुरि प्राप पुरुषं पारदारिकम् ॥ ६७ ५३ कथासरित्सागरः । [ आदितस्तरङ्गः तस्याच्छिनत्स खजेन शिरो रचितमण्डनम् । छिन्नकण्ठं च तं सद्यः कोऽभ्येत्याद्त्त राक्षसः । सोऽयं पुराधिपानत्ति नूनमत्रेत्युदीर्य सः । आदय केशेष्वारेभे हन्तुं तं राक्षसं नृपः । तावत्स राक्षसोऽवादीन्मा राजन्मां वधीर्भूष। अन्य एव स कोऽपीह यः खादति पुराधिपान् । कोऽसौ ब्रूहीति राज्ञा तत्पृष्टं रक्षोऽब्रवीत्पुनः। अस्तीहाज्ञवरको नाम पातालनिळ्योऽसुरः॥ स ते पुराधिपानन्ति निशीथेषु परंतप । सर्वतो राजकन्याश्च हठेन हरति प्रभो । करोत्यङ्गमरवत्याश्च ताः सुतायाः परिच्छदम् । तमटव्यां भ्रमन्तं त्वं दृष्ट्वा हत्वा कृती भव ॥ इत्युक्तवन्तं मुक्त्वा तं राक्षसं स स्वमन्दिरम् । राजा ययावेकदा च जगामाखेटकं ततः । तत्रापश्यन्महाकायं कोपज्वलितलोचनम् । सूकरं सदरीखण्डमञ्जनाद्रिमिवोद्यतम् । में वराहो भवेदीद्यायी सोऽङ्गगरको नु किम् । इति ध्यायन्स राजा तं क्रोडं बाणैरताडयत् ॥ स तानगणयन्नेव बाणान्व्याधूय तद्रथम् । गत्वा वराहः सुमहद्विवेश विवरं भुवः । राजापि वीरस्तत्रैव तस्य पश्चात्प्रविश्य सः। दिव्यं पुरं दशैत्र न ददर्श च सूकरम् । वापीतटोपविष्टश्च तत्रापश्यत्स कन्यकाम् । कन्याशतपरीवारां रतिं रूपवतीमिव । सा कन्याभ्येत्य पृष्ट्वा च तत्रागमनकारणम् । पश्यन्ती साश्रुनयना जातप्रेमा जगाद तम् । कष्टं कुत्र प्रविष्टोऽसि वराहो यस्त्वयेक्षितः। स दैत्योऽङ्गारको नाम वजकायो महाबलः । संप्रति त्यक्तवाराहरूपश्चान्तः स्वपित्यसौ । प्रबुध्याहारकाले तु कुर्यादत्यहितं तव । अहं च सुभगैतस्य नाम्नाङ्गारवती सुता । तव चानिष्टमाशङ्कय प्राणाः कण्ठागता मम । इत्युक्तः स तया राजा देव्या दत्तं वरं स्मरन्। कार्यसिद्धिर्ममास्तीति जातास्थः प्रत्युवाच ताम् । यदि मय्यस्ति ते स्नेहस्तदिदं कुरु मद्वचः । गत्वा रुदिहि पार्थेऽस्य प्रबुद्धस्य सतः पितुः ॥ प्रमत्तं यदि कश्चित्वां हन्यात्तन्मम का गतिः। इति वाच्यश्व मुग्धाक्षि स पृच्छन्कारणं त्वया । एवं कृते ममाप्यस्ति ध्रुवं श्रेयस्तवापि च । इत्युक्ता तेन राज्ञा सा गत्वा मदनमोहिता ॥ उपविश्य प्रबुद्धस्य पार्श्व तस्यारुत्पितुः । पृष्टा शशंस तस्मै च हेतुं तद्वधजं भयम् । ततः स दैत्योऽवादीत्तां वङ्गाङ्ग को हि हन्ति माम् । यद्धि वामकरे मेऽस्ति मर्म रक्षति तद्धनुः। इत्येतत्तद्वचो राजा प्रच्छन्नः स तदाश्रुणोत् । सोऽथ दैत्यः प्रववृते स्नात्वा पूजयितुं हरम् ॥ तत्कालं प्रकटीभूय युद्धायाह्वयते स्म सः। दैत्यं गृहीतमौनं तं राजा रोपितकार्मुकः ॥ सोऽपि दैत्यः करं वाममुत्क्षिप्य व्यापृतेतरः। संज्ञां तस्याकरोद्राज्ञः प्रतीक्षस्व मनागिति । तत्क्षणं तेन राज्ञा च करे तत्र स मर्मणि । सिद्धलक्ष्येण बाणेन हतो दैत्योऽपतद्भुवि । तृषार्ताऽहं हतो येन सोऽब्देऽब्दे चेन्न मां जलैः । तर्पयिष्यति तत्तस्य पञ्च नह्यन्ति मत्रिणः । इत्युक्त्वैव विपन्नेऽस्मिन्दैत्ये तां तत्सुतां नृपः। आदाय सोऽन्नवारवतीमागादुज यिनीमिमाम् । परिणीय च तां देवीं स देवो देव वः पिता । अङ्गारकस्याम्बुदनं प्रतिवर्षमकारयत् । सर्वं चोकनाय्यं कुर्वन्तीह महोत्सवम् । प्राप्तः स चाद्य तत्पित्रा यत्कृतं ते कुरुष्व तत् । एतस्प्रजावचः श्रुत्वा स तं पालकभूपतिः । पुरि प्रावर्तयत्तत्र जलदानोत्सवं तदा । तस्मिन्प्रवृत्ते तब्यते जने कोलाहलाकुले। अकस्मात्रोटितालानो गजोऽत्राधावदुन्मदः । स वारणोऽङ्कशं जित्वा व्याधूताधोरणो भ्रमन् । अन्तर्नगर्यां सुबहून्क्षणाद्यापादयञ्जनान् ॥ प्रधावितेषु मैण्ठेषु महामात्रान्वितेष्वपि । पैौरेषु च न तं कश्चिन्नियन्सुमशकद्भजम् ।। क्रमात्रमति तस्मिश्च गजे चण्डालवाटकम् । संप्राप्ते निरगात्तस्मादेका चण्डाळकन्यका ॥ जितोऽनया मुखेनेन्दुर्मदैरीतीव तुष्टया । भासयन्ती भुवं पादलग्नया कमलश्रिया । व्यावृत्तचेतसोऽन्येभ्यो भावेभ्यस्तिमितस्थितेः। निद्रेव सर्वलोकृस्य दृशोर्विश्रान्तिदायिनी ॥ सा कन्या वारणेन्द्रं तं संमुखोपागतं करे । करेणाहत्य कुटिलैस्तैः कटाक्षैरताडयत् । स हस्ती तत्करस्पर्शमोहितो विनताननः । तदृष्टिविद्धस्तां पश्यन्पदमप्यत्र नाचलत् । २ ।] सुरतमञ्जरीलम्बकः १६ । ५३१ ७० ७२ ७७ ७८ ८० ८४ ८७ ८८ सा स्वोत्तरीयेण कृतायां तस्य दन्तयोः । उत्पत्यारुह्य वेलायां प्राक्रीडद्वरकन्यका । तां च स धर्माती तरुच्छायामगाझिपः । एतदृष्ट्वा महच्चित्रं पैशस्तत्रैवमब्रुवन् ॥ ७१ दिव्येव काप्येषा कन्या सर्वातिशायिना । रूपेणेव प्रभावेण तिर्यञ्चोऽप्याहृता यया ॥ । तरे च तद्वद्द्र कुमारोऽवन्तिवर्धनः । निर्गतः कौतुकं द्रष्टुमपश्यत्तां स कन्यकाम् ॥ ७३ तस्तस्य मदनव्याधवागुरया तया । धाचितश्चित्तहरिणो राजसूनोरबध्यत ।। ७४ तं वीक्ष्य तद्वैपहृतचित्ता तद्ग्रहीत् । गजेन्द्रदन्तदोलाया अवरुद्धोत्तरीयकम् । ७५ मेण्ठाधिरूढेऽस्मिन्वाजे सथ नृपात्मजम् । सलज्जं सानुरागं च पश्यन्ती स्वगृहनगात् ॥ ७६ तवर्धनः सोऽपि प्रशान्ते गजसंभ्रमे । तया हृतेन चित्तेन शून्योऽयासीत्स्खमन्दिरम् । संतप्यमानश्च तां विना वरकन्यकाम् । अपृच्छद्विस्मृतारब्धजलद नोत्सवः सखीन् । थ कस्य तनया किंनामा सा च कन्यका । तच्छुत्वा ते वयस्यास्तं राजपुत्रं बभाषिरे । ७९ होत्पलहस्ताख्यः कोऽपि चण्डालचाटके । मातङ्गस्तत्तनूजा सा नाम्ना सुरतमञ्जरी । दर्शनमात्रैकफी तस्या मनोरमम् । चित्रस्थिताया इव तन्नोपभोगक्षमं वपुः ८१ त्वा स वयस्येभ्यः कुमारस्तानभाषत । मन्ये न मातङ्गसुता सा दिव्या कापि निश्चितम् ॥ ८२ चण्डालकन्यायाः सा तादृश्याकृतिर्भवेत् । तद्रुपा सा च भार्या मे न चेत्स्याजीवितेन किम् ।। ८३ भुवन्स सचिवैरशक्यविनिवारणः। अत्यर्थं तद्वियोगाग्निसंतप्तोऽभूदृपात्मजः वन्तिवती देवी नृपतिः पालकस्तथा । पितरौ तस्य बुद्ध्वा तद्भूतां चिरमाकुलौ । ८५ वाञ्छति पुत्रो नावन्यजां राजवंशजः। इति चोक्ते तया देव्या स राजा पालकोऽब्रवीत् ॥ ८६ धावति यच्चेतस्तस्यामस्मत्सुतस्य तत् । ध्रुवं कारणमातङ्ग कापि सान्यैव कन्यका ॥ रज्यदरज्यद्वा कार्याकार्यं सतां मनः । अत्र चैषा कथा देवि न श्रुता चेन्निशम्यताम् । सेनजितो राज्ञः सुप्रतिष्ठितसंज्ञके । पुरे कुरी नानाभूदतिरूपवती सुता । ८९ तातूद्याननिर्याता बन्धभ्रष्टेन हस्तिना। उच्चिक्षिपे सवहन धावित्वोपरि दन्तयोः । ९० के परिवारेऽस्याः साक्रन्दे तं गजं प्रति । तत्रात्तखङ्गश्चण्डालकुमारः कोऽप्यधावत । ९१ छनकरं खङ्गप्रहारेण महागजम् । हत्वा तां मोचयामास प्रवीरो राजकन्यकाम् । ९२ मिळत्परिजना । सा जगाम स्वमन्दिरम् । आकृष्टहृद्या तस्य वीर्यसौन्दर्यसंपदा । ९३ वारणतस्त्राता भर्ती वा मृत्युरेव वा । इति संचिन्तयन्ती च तस्थौ तद्विरहातुरा । ९४ ण्डालकुमारोऽपि शनैर्गत्वा निजं गृहम् । तद्रुपहृतचित्तः सन्ध्यायंस्तां पर्यतप्यत । ९५ हमन्त्यजन्यं कुत्र सा राजकन्यका । काकस्य राजहंस्याश्च कीदृशः क समागमः ॥ ९६ मेतच्च शक्नोमि न वक्ॐ नाप्युपेक्षितुम् । तस्मान्मरणमेवात्र संकटे शरणं मम ॥ ९७ लोच्य स गत्वा च निशायां पितृकाननम् । स्नात्वा कृत्वा चितामग्निं प्रज्वाल्यैव व्यजिज्ञपत् ॥ ९८ पावक विश्वात्मंस्त्वयामाहुतिदानतः। जन्मान्तरेऽपि सा भूयाद्भार्या राजसुता मम ॥ ९९ तवन्तं हुतभुज्यात्मानं क्षेप्तुमुद्यतम् । प्रकटीभूय साक्षात्तं प्रसन्नोऽग्निरभाषत ॥ १०० थाः साहसं भार्या भविष्यति तवैव सा । नहि वं पूर्वचण्डालो यश्च त्वं वच्मि तच्छृणु ॥ १०१ ॐ कपिळशर्माख्यो नगरेऽस्मिन्द्विजोत्तमः । तस्यार्थगारे प्रत्यक्षः साकारः सन्वसाम्यहम् ॥ १०२ जात्वम्तिकप्राप्तां तत्सुतां रूपलोभतः । कन्यामकरवं भार्यां वरोत्सारितदूषणाम् । १०३ तदैव जातस्त्वं मम वीर्येण पुत्रक । तया च लज्जया रथ्यामुखे क्षिप्तोऽसि तत्क्षणम् ॥ १०४ त्वं प्राप्य चण्डालैरजाक्षीरेण वर्धतः । तदेवं ब्राह्मणीगर्भसंभूतस्त्वं ममात्मजः । १०५ नास्यपवित्रत्वं मत्तेजःसंभवस्य ते । प्राप्स्यस्येच च भार्या तां कुरङ्ग राजकन्यकाम् ॥ १०६ क्त्वान्तर्दधे वह्निः सोऽपि संप्राप्तसंमः । मातङ्गकृत्रिमसुतो जातास्थः स्वगृहं ययौ । १०७ प्रसेनजिद्राजा स्वप्नेऽग्निप्रेरितो ददौ । अन्विष्टतस्वस्तस्मै तां सुतां पावकसूनवे । १९८ ५३२ कथासरित्सागरः । [ आदितस्तरङ्गः एवं भवन्ति प्रच्छन्ना दिव्या देवि सदा भुवि । तदेषा कापि दिव्यैव नान्या सुरतमञ्जरी । अन्यदेव हि तद्रन्नं मत्सूनोः सा च निश्चितम् । जन्मान्तरप्रियतमा चक्षुरागोपवर्णिता । एवमस्मासु तिष्ठसु राज्ञि ब्रुवति पालके । अवर्णयमहं तत्र कैवर्तीयामिमां कथाम् ॥ अभून्मळसिंहाख्यो राजा राजगृहे पुरा । तस्य मायावतीत्यासीद्वैपेणाप्रतिमा सुता ॥ सा क्रीडन्ती मधूद्याने रूपयौवनशालिना। कैवर्तककुमारेण दृष्टा केनापि जातुचित् । स च तां सुप्रहराख्यो दृष्ट्वा स्मरवशोऽभवत् । साध्यासाध्यविचारं हि नेक्षते भवितव्यता । गत्वा च स्वगृहं त्यक्त्वा पाठीनाहरणादि सः। तस्थौ तदेकचित्तः सदृशय्यायामुज्झिताशनः ॥ अनुबन्धेन पृष्टश्च स्वाभिप्रायं शशंस सः । मात्रे रक्षितिकानाद्यै सापि पुत्रं तमभ्यधात् । विषादं मुश्च पुत्र त्वमाहारं भज निश्चितम् । एतन्ते साधयाम्येव वयुक्त्याहमभीप्सितम् । इत्युक्त्वाश्वासिते तस्मिजातार्थे भुक्तभोजने । मत्स्यानादाय हृद्यान्सा ययौ राजसुतागृहम् । तत्र चेटीभिराख्याता सेवोद्देशात्प्रविश्य सा। दशी रक्षितिका तस्यै तन्मत्स्यप्राभृतं ददौ । तेनैव च क्रमेणैौत हती सा दिने दिने । वचनाकाङ्किणीं चक्रे तामाराध्य नृपात्मजाम् । ब्रूहि वाञ्छसि यन्मत्तस्तत्कुर्यामपि दुष्करम्। इति प्रीताथ सावोचत्तां दाशीं राजकन्यका ॥ ततः सा धीवरी प्राह रहतां याचिताभया । उद्यानदृष्टां त्वां देवि विना छाम्यति मे सुतः । आशां प्रदश्र्य च मया प्राणत्यागास रक्ष्यते । तत्कृपा मयि चेत्तन्मे सुतं स्पर्शीन जीवय ॥ एवं तयोक्ता कैवर्तयोषिता सा नृपात्मजा। सलज़ सानुरोधा च विमृश्यैवमुवाच ताम् । गुप्तमानय तं तावन्नक्तं मुन्मन्दिरं सुतम् । तच्छुत्वैव प्रहृष्टा सा ययौ दाशी सुतान्तिकम् । नक्तं च सा यथाशक्ति स्वैरं रचितमण्डनम् । तमानिनाय तद्राजकन्यान्तःपुरमात्मजम् । तत्र तं राजपुत्री सा सुप्रहरं चिरोत्सुकम् । हस्ते गृहीत्वा शयने कृतप्रीतियैवेशयत् । आश्वासयामास च तं छान्ताङ्ग विरहाग्निना । श्रीखण्डशिशिरस्पर्शकरसंवहनेन सा । सोऽपि तेन सुधासिक्त इव दाशीसुतश्चिरम्। कृतार्थमानी विश्रान्तो जवें सपदि निद्रया । सुप्ते चास्मिन्नृपसुता गत्वा सुष्वाप सान्यतः। युक्तिरञ्जितकैवर्तसुता रक्षितविला ॥ ततोऽस्य तत्करस्पर्शविगमप्रतिबोधिनः । हस्तोपनतविभ्रष्ट वल्लभां तामपश्यतः ॥ निधिकुम्भीमिघातीव दरिद्रस्य विषादिनः । दाशसूनोर्नराशस्य सद्यः प्राणा विनिर्ययुः ॥ तद्वद्भागत्य निन्दन्ती सामानं राजकन्यका । प्रातस्तेन सहारोढं चितां व्यवसिताभवत् । ततो मळयसिंहोऽस्याः पिता वृद्धा नृपोऽत्र तत् । एत्यानिवार्या पैतामाचम्यैवं वचोऽब्रवीत् यदि सत्यमहं भक्तो देवदेवेत्रिलोचने । तन्मे वदत कर्तव्यं लोकपाळ यथोचितम् ॥ इत्युक्तवन्तं राजानं दिव्या वागेवमब्रवीत् । पूर्वभार्येयमेतस्य दाशयूनो भवत्सुता । प्रमे नागस्थळाख्ये हि महीधरसुतः पुरा । अभूद्ळधरो नाम ब्राह्मणो गुणवत्तरः । स गते पितरि स्वर्ग हृतवित्तः स्वगोत्रजैः । विरक्तो भार्यया साकं जगाम धूनदीतटम् ॥ देहं त्यक्ष्यन्निराहारः स्थितस्तत्र विलोक्य सः। दशान्भक्षयतो मत्स्यान्मनसा श्रद्दधे क्षुधा ॥ ततोऽत्र पश्यतां यातं तत्संकल्पकलङ्कितम् । स्वभार्या युद्धसंकल्पा तपःस्थैव तमन्वगात् ॥ स एष जातः संकल्पदोषाद्दशकुले द्विजः । भार्यास्य सा च सुतपा जातैषा ते सुता नृप । तदेतं पूर्वभर्तारं राजनेषा त्वदात्मजा । जीवयत्वायुषोऽर्धेन गतायुषमनिन्दिता । एतत्तपःप्रभावाद्धि तत्तीर्थप्रमयात्तथा । पूतोऽयं तव जामाता भूत्वा राजा भविष्यति । इत्युक्तो दिव्यया वाचा सुप्रहाराय तां सुताम्। द्त्तायुधं च ददौ तस्मै ठउधास नृपः । तद्दत्तैर्भूमिहस्त्यश्वरथैर्भूत्वा स भूपतिः। सुप्रहारः कुती तस्थौ प्राप्य भार्या तदात्मजाम् । एवं प्राग्जन्मसंबन्धः प्रायः प्रीत्यै शरीरिणाम् । किं चैवं चौरसंबद्धाप्यत्रेयं धूयतां कथा । अयोध्यायामभूद्राजा वीरबाहुरिति श्रुतः। यो ररक्ष स्वसंताननिर्विशेषं सदा प्रजाः । २ ।] सुरतमञ्जरीलयकः १६ ५३३ त्तं च राजानमेत्य पौरा व्यजिज्ञपन् । चौरा मुष्णन्ति नगरीमिमां प्रतिनिशं प्रभो । १४८ रपि चास्माभिः शक्या लक्षयितुं न ते । तच्छुत्वा स्थापयामास सोऽत्र चारानृपो निशि ॥ १४९ प्रापुर्न यच्छौरान चाशाम्यदुपद्रवः। तेन राजा स्वयं रात्रौ तदन्वेष्टुं विनिर्ययौ। १५० + खन्नहस्तश्च परिभ्राम्यन्स सर्वतः। संचरन्तं ददर्शकं प्राकारोपरि पूरुषम् । १५१ चुपदन्यासं काकचञ्चललोचनम् । सृगारिमिव पश्यन्तं मुहुर्वलितकंधरम् । १५२ (सिविनिर्यातैर्दक्षितं खङ्गरश्मिभिः । तारारत्नापहारार्थमिव सेरण(?)ज्जुभिः । १५३ चिन्तयद्राजा चौरोऽयं वेद्मि निश्चितम् । ध्रुवमेकचरेणेयं मुच्यतेऽनेन मे पुरी । १५४ |च्य नृपश्चौरं चतुरस्तमुपागमत् । चौरोऽपि स तमप्राक्षीत्सशर्क को भवानिति । १५५ जाब्रवीदेतं बहुव्यसनदुर्भरः। अहं साहसिकश्चौरस्वं च मे शूहि को भवान् । १५६ युवाचैकचरस्तस्करोऽहं महाधनः। तदेहि मद्रुहं यावद्धनेच्छां पूरयामि ते । १५७ ॥ दस्युना तेन समं राजा तथेति सः। ययौ वनान्तस्तद्वेश्म मातले खातनिर्मितम् १५८ तं वरस्त्रीभिर्भूरिरत्नप्रकाशितम् । सदानवोपभोगं च भुजंगनगरोपमम् । १५९ र्भगृहं तस्मिन्प्रविष्टे तस्करे नृपम् । बाह्यस्थानस्थितं दासी तमेका ससृपाभ्यधात् । १६० प्रविष्टो निर्याहि शीघ्र विश्वस्तघातकः । हन्यादेकच्चरो हि त्वां प्रतिभेदभयादयम् । १६१ । निर्गतो राजा हुतं गत्वा स्वमन्दिरम् । सेनापतिं समाहूय ससैन्यः पुनराययौ । १६२ रुङ तद्वेश्म शूरानन्तः प्रवेश्य च । हृतार्थसंचयं चौरमवष्टभ्यानिनाय तम् । १६३ निशि तेनाथ स राज्ञादिष्टनिग्रहः। चौरो विपणिमध्येन वध्यभिमनीयत । १६४ नं च तं तत्र दृष्ट्या दृष्ट्यनुरागिणी । वणिक्सुतैका पितरं तत्क्षणं स्वमभाषत । १६५ वध्यभुवं तात नीयते दत्तडिण्डिमः । असौ चेत्स्यान्न मे भर्ता तन्मृतां विद्धि मामिति । १६६ थ दुर्निवारां तां गत्वा भूवं स तत्पिता । द्रव्यकोट्यापि चौरस्य तस्य मुक्तिमयाचत ॥ १६७ ये तस्मै बणिजे चुक्रोध न तु तस्करम् । तं मुमोचविलस्ट्यैव शठायां तं न्यवेशयत् ॥ १६८ | वामदत्ताख्या वणिकन्या कलेवरम्। चौरस्यादाय तस्यातिं प्रविवेशानुरागतः॥ १६९ ग्जन्मसंबन्धपरायत्तेषु जन्तुषु । भावि को वस्त्वतिक्रामेत्को वा किं कस्य वारयेत् ॥ १७० सूत्रस्य ते कापि पूर्वसंबन्धनिर्मिता । अवन्तिवर्धनस्यैषा राजन्सुरतमजरी । १७१ । कथमेतस्य राजसूनोः सुजन्मनः । मातङ्गयामिह तस्यां स्यादभिष्वङ्गोऽयमीदृशः । १७२ पळहस्तः स मातङ्गस्तत्पिता प्रभो। तां सुतां याच्यतां तावत्पश्यामः किं प्रयीत्यसै ॥ १७३ तो मया राजा पालकः प्राहिणोत्तदा। दूतानुपलहस्ताय तां कन्यां तत्र याचितुम् । १७४ तैर्याचितो दूतैर्मातङ्गो निजगाद तान् । एतन्मेऽभिमतं किं तु यो भोजयति मद्वे । १७५ शसहस्राणि विप्राणां पुरवासिनाम् । तमै मयासै। दातव्या सुता सुरतमञ्जरी । १७६ त्वा वचस्तस्य सप्रतिज्ञ तथैव ते । आगत्य दूता राज्ञे तत्पालकाय न्यवेदयन् ॥ १७७ कारणं मत्वा संघाट्य ब्राह्मणान्पुरि । उज्जयिन्यां समाख्यातवृत्तान्तः क्षितिपोऽब्रवीत् । १७८ त्रमुत्पळहस्तस्य मातङ्गस्येह वेश्मनि । अष्टादशसहस्राणि यूयं नेच्छेयमन्यथा । १७९ । भूभृता भीताश्चण्डालान्नाच ते द्विजाः। कर्तव्यमूढाः संश्रित्य महाकालं व्यधुस्तपः । १८० पलहस्तस्य गृहे भुङ्ध्वमशङ्किताः । विद्याधरो ययं नायं चण्डालः सकुटुम्बकः । १८१ ने समाविष्टा विप्रास्ते तेन शंभुना । उत्थाय गत्वा राज्ञे तदाख्याय पुनरब्रुवन् । १८२ झ्वाटान्यत्र शुद्धमन्नं पचत्वसौ । राजञ्जपठहस्तोऽत्र ततस्तङ्-महे वयम् । १८३ शेत्पळदस्तस्य राजा सोऽन्यं गृहं व्यधात् । प्रीतश्च करुभिः शुद्धेस्तत्रास्यान्नमपाचयत् ॥ १८४ चोत्पलदस्तेऽस्मिञ्शुद्धवस्त्रे पुरः स्थिते । तत्राष्टादशभिर्युक्तं सहयैरग्रजन्मनाम् । १८५ तेषु चोपेत्य राजानं राष्ट्रसंनिधौ । प्रणस्योत्पलदस्तोऽसौ पाळकं तमभाषत ॥ १८६ ५३४ कथासरित्सागरः । [ आदितस्तरङ्ग अभवदौरिमुण्डाख्यो धुर्यो विद्याधरेश्वरः। मतङ्गवेचनामाहं तस्याभूवं समाश्रितः । अस्यां सुरतमञ्जर्यं सुतायां मम भूपते । उत्पन्नायां स सां गुप्तं गौरिपुण्डोऽब्रवीदिदम् । नरवाहनदत्तख्यो योऽयं वसेश्वरात्मजः । भविष्यचक्रवर्तीह सोऽस्माकं कश्यते सुरैः। तद्यावच्चक्रवर्तस्वं न प्राप्तः कण्टकः स नः । तावत्स्वमायया गत्वा तं निपातय मा चिरम् । इत्यसै गौरिमुण्डेन पापेन प्रेरितस्तदा । तदर्थं नभसा गच्छन्पुरोऽपश्यं महेश्वरम् । स मां सद्योऽशपस्क्रुद्धः कृत्वा हुंकारमीश्वरः । .महात्मनि जने पाप कथं पापं चिकीर्षसि । तदनेनैव देहेन भार्यादुहितृसंयुतः । गच्छोजयिन्यां चण्डालमध्ये निपत दुर्मते । अष्टादशसहस्राणि विप्राणां पुरवासिनाम् । तनयदानशुल्केन यदा ते भोजयिष्यति । । गृहेषु कश्चिच्छापस्य तदन्तस्ते भविष्यति । दातव्या च स्वया तस्मै सुता तच्छुल्कदायिने । इत्युक्त्वान्तर्हिते शंभावेषोऽस्मि पतितस्तदा । अन्येऽस्पलहस्ताख्यो न च तैः संकरो मम ॥ अद्य शान्तः स शापो मे त्वपुत्रस्य प्रसादतः । तन्मयेयं सुता दत्त तस्मै सुरतमञ्जरी । इदानीं चैष गच्छामि निजं वैद्याधरं पदम् । नरवाहनदत्तस्य सेवायें चक्रवर्तिनः । इत्युक्त्वैवार्पितसुतः खमुत्पत्याङ्गनायुतः। आगान्मतङ्गदेवोऽसौ देव स्वच्चरणान्तिकम् ॥ राजापि पालको ज्ञाततत्त्वो हृष्टततो व्यधात् । तस्याः सुरतमञ्जर्या विवाहं स्वसुतस्य च । तपुत्रोऽपि च तां भार्यां प्राप्य विद्याधरीमभूत् । मनोरथाधिकावाप्तिकृतार्थोऽवन्तिवर्धनः । एकदा च कुमारोऽसौ सुस्रो हस्समं तया । निशाक्षये प्रबुद्धस्तामकस्मान्नैक्षत प्रियाम् । विचित्य वैतामप्राप्य तथा क्रन्दन्नतप्यत । यथोपेत्य पिताप्यस्य राजभूद्रुशविह्वलः । रक्षितेयं पुरी नास्यां निशायां प्रविशेत्परः। ध्रुवं हृता सा केनापि पापेनाकाशचारिणा । इत्याद्यस्मासु जल्पशु मिलितेष्वत्र तदक्षणम् । विद्याधरो धूमशिखो यौष्माकोऽवातरहिवः । तेनेह सोऽथमानीतः कुमारोऽवन्तिवर्धनः। अहं चाख्याय वृत्तान्तं मार्गतः पाळकाछुपात् ॥ सैषा चात्र स्थिता पित्रा समं सुरतमञ्जरी । वृत्तान्त ईदृशश्चास्या दैत्रो जानात्यतः परम्। इत्थं पालकमात्रिणि कथयिख भरतरोहके विरते । नरवाहनदत्ताप्रे मतङ्गदेवं सभासदोऽपृच्छन् ॥ कस्मै भवता दत्ता ब्रूहि त्वं सुरतमञ्जरीयमिति । सोऽप्याह स्म मयैषा दत्तैवावन्तिवर्धनायेति ॥ त्वं ब्रूहि इरसि कस्मादेतामिति चेल्यकोऽथ तैः पृष्टः । आदौ मयं मात्रा वाचा दृतेयमित्यवादीत्सः । सति जनके का माता तद्दनेऽप्यस्ति कोऽत्र तव साक्षी । तदियं परदारास्ते पापेति तमूचुरित्यकं सभ्याः ।। इति तैश्च निरुत्तरीकृतस्य प्रसभं निग्रहमियकस्य तस्य । नरवाहनदत्तचक्रवर्ती कुपितो दुर्विनयासमादिदेश । अस्यैकमेतमपराधमिह क्षमस्व स्यालो हि ते मनवेगसुतः किलासौ । इत्यार्थतो मुनिवरैरथ कश्यपावै राजा कथंचिदपभयं स तं मुमोच । तमपि च मातुलपुत्रं निजपद्यावन्तिवर्धनं युक्तम् । वायुपथहनिहितं सचिवयुतं प्राहिणोस्वपुरीम् । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमजरीलम्वके द्वितीयस्तरः। ३ ।। सुरतमंजरीलम्बक १६ । ५३५ तृतीयस्तरङ्गः प्रासितगिरौ साध्वीं सुरतमञ्जरीम् । इत्यकापहृतां तस्मात्स्यलादष्यपभर्सितात् । समर्य भद्रं च मुनिमध्ये व्यवस्थितम् । नरवाहनदत्तं तं कश्यपर्षिरभाषत ॥ भविता राजंश्चक्रवर्ती समस्तव । यस्य धर्मासनस्थस्य न रागादिवशा मतिः । तेऽपि च पश्यन्ति ये त्वां सुकृतिनं सदा । ईदृशेऽपि हि साम्राज्ये नवर्यं किंचिदस्ति ते ॥ ४ षभक(द्या हि पुरान्ये चक्रवर्तिनः। नानाविधैश्व दोषंते प्रस्ता नष्टाः श्रिययुताः । सर्वदमनस्तृतीयो बन्धुजीवकः। अतिदर्पण ते सर्वे शक्रान्निमहमागताः । आहनोऽभ्येत्य पृष्टो विद्याधरेश्वरः। चक्रवतिपदप्राप्तिकारणं नारदर्षिणा । यौ कल्पवृक्षस्य दानं निजतनोस्तथा । तेनाभ्रश्यत्पदस्खस्मात्सुकृतोदीरणेन सः । इराख्यो यश्चासीचक्रवर्तीह सोऽपि च। इन्दीवराक्षे तनये हते चेदिमहीभृता । तेलकाख्येन तद्वरध्वंसकारिणि । कुपुत्रशोकमोहेन धैर्यहीनो व्यपद्यत । रावलोकस्तु भूत्वा राजेन्द्र मानुषः । विद्याधराणां संप्राप्य सुकृतैश्चक्रवर्तताम् ११ दितदोषः संधिरं साम्राज्यसंपदम् । भुक्त्वावसाने वैराग्यात्स्खयं त्यक्त्वा वनं गतः। १२ द्यधरः प्रायः स्वपप्राप्तिमोहिताः । नोचिते पथि तिष्ठन्ति रागावन्धाः पतन्ति च । १३ याययत्पथः शश्वद्रधेः स्खलितमत्मनः । विद्याधरप्रजा चेयं रक्ष्या धर्मव्यतिक्रमात् ।। १४ नैवमुक्तस्तु सम्राट् श्रद्धिततद्वचः । नरवाहनदन्तस्तमिदं पप्रच्छ सादरम् । १५ रावलोकेन मानुषेण सता पुरा । प्राप्तं विद्याधरैश्वर्यं भगवन्वर्णयस्व नः ॥ १६ कश्यपोऽवादीच्छूयतां कथयामि वः । चन्द्रावलोक इत्यासीन्ना शिविषु भूपतिः । १७ [स्य मूर्धन्या चन्द्रलेखेयप्रिया । दुग्धाब्धिनिर्मलकुला शुद्धा गङ्गासमस्थितिः ।। १८ वारणस्तस्य परसेनाविमर्दनः। महान्कुवलयापीड इति ख्यातो महीतले । १९ त्रेण भूपालो बलिनापि न शत्रुणा । स पैौरस्वामिके राज्ये पर्यभूयत केनचित् । २० पगमे चास्य पुत्र एको महीपतेः । उत्पेदे चन्द्रलेखायां देव्यां कल्याणलक्षणः ।। २१ छोकनामा च क्रमातृद्धिं जगाम सः । दानधर्मविवेकाधेः सहजातैर्गुणैः सह । २२ त च निःशेषं वाक्यार्थे महामतिः । नाशिक्षत न शब्दार्थमेकं कामप्रदोऽर्थिषु । २३ मापि वयसा स्थविरः स विचेष्टितैः । तेजसा सूर्यसंकाशोऽप्यत्यथै सौम्यदर्शनः ।। २४ न्द्र इवशेषकळासंदोहसुन्दरः। कंदर्प इव विश्वस्य लोकस्यौत्सुक्ययकः ॥ २५ पितृभूषाजितजीमूतवाहनः। अभिव्यक्तमहाचक्रवर्तिलक्षणलाञ्छितः । २६ न कृते सूनोः कन्या मद्रेश्वरात्मजा। चन्द्रावलोकेनाजहुँ माद्रीनाम महीभृता ॥ २७ ॐ पिता तं च तादृणोत्कर्षतोषितः । यौवराज्ये महाराजस्तवैचाभिषिषेच्च सः । २८ क्तश्च पित्रात्र युवराजस्तदाज्ञया । तारावलोकः सोऽन्नादिदानसत्राण्यकारयत् । २९ थायं च पात्राणि तानि स्वयमवेक्षितुम् । सदा कुवलयापीडमारुह्य गजमभ्रमीत् । थितवांस्तस्मै तद्ददावपि जीवितम् । तेन तस्य यशो दिक्षु युवराजस्य पप्रथे । ३१ स्य सुतौ मायां जायेते स्म यमावुभौ । तौ च नाम्ना करोति स्म स पिता रामलक्ष्मणं । ३२. | च तौ पित्रोः हानन्दाविवार्भकौ । स्वपितामहयोश्चैव प्राणेभ्योऽप्यधिकप्रियै । ३३ तगुणावेतौ तत्कोदण्डाविवानलौ । तारावलोको माद्री च न पश्यन्तावतृष्यताम् । ३४ वलयापीडं गजं दातृयशः सुतौ । दृष्ट्वा तारावलोकस्य विप्रान्स्वान्रिपवोऽब्रुवन् । ३५ वलयापीडं गजं तारावलोकतः । याचध्वं यदि तावत्तं युष्मभ्यं स प्रदास्यति । ३६ मस्ततो राज्यं तद्विहीनस्य तस्य तत् । न दास्यत्यथ दातृत्वयशस्तस्य विनङ्क्ष्यति । ३७ तैस्तथेत्युक्त्वा गत्वा ते ब्राह्मणास्ततः । राज्ञस्ताराबलोकात्तं दानवीराद्ययाचिरे ३८ ५३६ कथासरित्सागर । [ आदितस्तरङ्गः १ को नामाषं गजेन्द्रेण याचितेन द्विजन्मनाम् । तज्ज्ञाने निश्चितमिमे प्रयुक्ता मम केनचित् । तद्यदस्तु मया तावद्दतव्योऽयं गजोत्तमः । अप्राप्तकामो ह्यर्थं मे कथं यास्यति जीवतः । इति संचिन्त्य तेभ्यस्तं द्विजेभ्यो वारणोत्तमम् । तारावलोकः स ददौ निष्कम्पेनैव चेतसा । ततस्तैर्नायमानं तं दृष्ट्वा करिवरं द्विजैः । पौराश्चन्द्रावलोकस्य क्रुद्धा राज्ञोऽन्तिकं ययुः । ऊचुश्च ते सुतेनेदं राज्यं त्यक्तं तवाधुना । मुनिधर्मी गृहीतश्व सर्वसंन्यासकारिणा । यदेतेन श्रियो मूलं गन्धभन्नान्यवारणः । द्त्तः कुवलयापीडः पश्यार्थिभ्यो महागजः तदेतं तपसे पुत्रं वनं प्रस्थापयाथवा । गजं प्रयाहरन्यं वा राजानं कुर्महे वयम् इति चन्द्रावलोकस्तैः पौरैरुक्तस्तथैव तत् । स पुत्रं आवयामास प्रतीहारमुखेन तम् । सोऽपि तारावलोकस्तच्छुत्वा तत्तनयोऽब्रवीत् । हस्ती तावन्मया दत्तो नास्यद्देयं च मेऽर्थषु ईदृशेन तु राज्येन पौरयन्तेन किं मम । किं चान्यानुपयोगिन्या लक्ष्म्या विद्युद्विलोलया । तन्मे श्रेयो वने वासः सर्वभोज्यफलश्रियाम् । मध्ये तरूणां न पुनर्युपनमिहेदृशाम् । इत्युक्त्वा तुल्यसंकल्पधीरया भार्ययान्वितः। पित्रोः पादावनुध्याय दत्वार्थिभ्योऽर्थसंचयम् । गृहीतवल्कलः साकं स पुत्राभ्यां निजात्पुरात् । तारावलोको निरगाढ्दतः सान्वयंन्द्विजान् । तथाप्रस्थितं दृष्ट्वा पशूनां पक्षिणामपि । करुणं क्रन्दतामश्रुधाराभिभूरसिच्यत । सुन्योर्वाहनमात्रैकरथशेषः पथि व्रजन् । सोऽथ तारावलोकोऽन्यै रथाश्वन्याचितो द्विजैः । स तानथ ददौ तेभ्यश्चकर्वे च रथं स्वयम् । सभार्यः सुकुमारौ तौ नेतुं बालौ तपोबनम् ॥ ततोऽटवीमध्यगतं परिश्रान्तभुपेत्य तम् । निरवं रथमप्यत्र ययाचे ब्राह्मणोऽपरः । तस्मै तमपि निःशङ्कं दत्त्वा पञ्च सपुत्रकः । सभार्यश्च कथंचित्स धीरः प्राप तपोवनम् ॥ तत्र माझा कृतोदारपरिचर्यः स्वभार्यया । तरुमूले कृतावासस्तस्थौ मृगपरिच्छदः ॥ चाताहतिचलत्पुष्पमञ्जरीचारुचमः । पृथुच्छायातरुच्छत्रैः पत्रशय्याशिळासनैः । गीतैशृङ्गाङ्गनानां च नानाफलरसासवैः। वीरं वैराग्यराज्यस्थं वनान्तास्तं सिषेविरे ।। एक 'वान्न तत्पत्न्यां मायां तस्य कृते स्वयम् । आहर्तु फलपुष्पादि गतायामाश्रमाद्वहिः । उपेत्य ब्राह्मणो वृद्धः कश्चितमुटजस्थितम् । तारावलोकं तनयौ ययाचे रामलक्ष्मणें ॥ वरं पुत्राविमौ नीतौ पारयिष्ये शिशु अपि । न पुनर्भग्नकामोऽयं प्रेषितोऽर्थी कथंचन । विधिर्वीक्षितुकामो हि धैर्यध्वंसं शठो सस । इति संचिन्त्य स ददौ तस्मै विप्राय तौ सुतौ ॥ नीयमानौ च तौ तेन विप्रेण ययतुर्न यत् । तत्स चिप्रा लताभिस्तैौ बद्धहस्तावताडयत्॥ निनाय चैतैौ क्रन्तौ नृशंसो जननीं मुहुः । विवृत्य पितरं तं च पश्यन्तौ साश्रुलोचनौ ॥ वत्स तारावलोकोऽत्र पश्यन्नपि न चुक्षुभे । चुक्षुभे त्वस्य धैर्येण भूतग्रामश्चराचरः । अथाहृत्य शनैः पुष्पफलमूलादि सा सती । वनान्तादययैौ माद्री श्रन्ता तं पत्युराश्रमम् ।। ददर्शाधोमुखं तं च भर्तारं न तु तौ सुतौ । विप्रकीर्णास्थितक्रीडमृण्मयाश्वरथद्विपौ। अनिष्टाशङ्किहृदया हा हतास्मि क्क तौ सम । पुत्रकाविति पप्रच्छ संभ्रान्ता तं पतिं च सा । सोऽप्यत्रीच्छनैरेतामनघे तनयौ सया । याचमानाय तौ दत्तैौ दरिद्राय द्विजन्मने ॥ तच्छुत्वा त्यक्तमोह सा साध्वी तमवदत्पतिम्। तर्हि युक्तं कृतं यातु कथमर्थं पराङ्भुखः । एवं तयोक्ते दंपत्योस्तुल्यसत्त्वतया तया । तयोश्चकम्पे भुवनं चचालेन्द्रस्य चासनम् । अथेन्द्रः प्रणिधनेन माद्रीताराबलोकयोः । दानसवप्रभावेण कम्पितं जगदैक्षत । ततः स ब्राह्मणो भूत्वा गत्वा जिज्ञासुराश्रमम् । तारावलोकं माद्र तामेकपत्नीमयाचत ॥ तारावलोकोऽभ्येतस्मै दातुं हस्तोदकेन ताम् । निर्विकल्पः प्रचवृते वनान्तसहचारिणीम् । किं साधयसि राजर्षे दत्त्वा दारानपीदृशानु । इत्युक्तो द्विजरूपेण तेन शक्रेण सोऽब्रवीत् । मे साध्यं किमप्यस्ति वञ्छा त्वेतावती मम। प्राणानपि सद द्यां ब्राह्मणेभ्य इति द्विज । तरङ्गः ३ ।। सुरतमञ्जरीलम्वकः १६ । ५३७ ८० ८७ ८८ तच्छुत्वा निजरूपस्थो भूत्वा शक्रो जगाद तम् । तुष्टोऽस्मि कृतजिज्ञासस्तव तेन वदामि ते ।। ७८ न ते देया पुनः पत्नी चक्रवर्ती च भाव्यसि । विद्याधराणामचिरादित्युक्त्वान्तर्दधे च सः । ७९ अत्रान्तरे स वृद्धोऽपि ब्राह्मणो दक्षिणाजितौ । ताराबलोकतनयौ गृहीत्वा मार्गमोहतः ॥ भ्रमंश्चन्द्रावलोकस्य दैवात्तस्य पुरं प्रभोः । प्राध्यापणे तौ वितुं राजपुत्रौ प्रचक्रमे ॥ ८१ तत्र तौ प्रत्यभिज्ञाय गवैवावेद्य भूपतेः। पौराश्चन्द्रावलोकस्य सद्विजौ निन्युरन्तिकम् । ८२ स तौ दृष्ट्वा निजौ पौत्रौ साधुः पृष्टा च तं द्विजम् । अभूत्तदुक्तवृत्तान्तः सुखदुःखमयश्चिरम् ॥ ८३ • अतः स निजपुत्रस्य सत्वोत्कर्ष विभाव्य तम् । त्यक्तराज्यस्पृहः पौरैरर्यमानोऽपि तौ द्विजात् ॥ ८४ क्रीत्वा तस्माद्धनैः पैत्रौ गृहीत्वा सपरिग्रहः। सूनोस्तारावलोकस्य तस्याश्रमपदं ययौ । ८५ अत्रापश्यच तं बद्धजटं वल्कलधारिणम् । आशागतैर्महावृक्षमिव भुक्तश्रियं द्विजैः । ८६ दूरादाधाव्य पतितं पुत्रं तं पादयोश्च सः । यदारोपयदुत्सङ्गमभिषिच्याथुवारिणा । वेद्याधराधिराज्यार्थमभिषेकपुरःसरे । तस्य सिंहासनारोहे तदेवारम्भतां ययौ । ग्रंथैतत्तनयौ राजा तौ ददौ रामलक्ष्मणौ । सोऽस्मै तारावलोकाय क्रीतावेताविति ब्रुवन् । ८९ कुर्वन्त्यन्योन्यवृत्तान्तकथा यावच्च तत्र ते । तावद्रजश्चतुर्दन्तो लक्ष्मीश्चावातरद्दिवः । संवतीर्थेषु चान्येषु विद्याधरपतिष्वपि । लक्ष्मीस्तारावलोकं सा पद्महस्ता जगाद तम् । ९१ गरुह्य वारणेऽमुष्मिन्नेहि विद्याधरास्पदम् । तत्साम्राज्यश्रियं भुङ्क्ष्व जितां दानप्रभावतः ॥ ९२ त्युक्तवत्या ळक्ष्म्या स साकं भार्यासुतान्वितः । पितुः प्रणम्य चरणौ पश्यत्स्वाश्रमवासिषु ॥ ९३ आरुह्य तं गजं दिव्यं वृतो विद्याधरेश्वरैः। तारावलोको नभसा ययौ वैद्याधरं पदम् । ९४ |त्रोपभुक्तसाम्राज्यश्चिरं विद्याभिराश्रितः । कालेनोत्पन्नवैराग्यस्तपोवनमशिश्रियत् । ९५ एवं ताराबलोकेन मानुषेण सता पुरा । निर्मलैः सुकृतैः प्रापि सर्वविद्याधरेन्द्रता । ९६ अन्ये तु तामवाप्यापि विभ्रष्टाः स्खलितैस्ततः । तद्रक्षेरपचारं त्वं स्वतो वा परतोऽपि वा । ९७ इति नरवाहनदत्तः कश्यपमुनिना कथां समाख्याय । अनुशिष्टः स तथेति प्रतिपेदे चक्रवर्ती तत् । ९८ विद्याधराः श्रुणुत यः कुरुते ममात्र धर्मव्यतिक्रममितः प्रभृति प्रजासु । वध्यः स मे नियतमित्यभितो हराद्विमुद्धोषणां च स ततो भ्रमयांचकार । ९९ अथावनतमस्तकैर्विधृतशासनः खेचरै रुवास विलसद्यशाः सुरतमञ्जरीमोचनात् । स्वमातुळसमीपगोऽसितगिरौ नयन्प्रावृषं स तत्र सपरिच्छदो मुनिवरस्य तस्याश्रमे ॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमञ्जरीलम्बके तृतीयस्तरः। समाप्तश्चायं सुरतमञ्जरीलम्बकः पोडशः। ०० ६८ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । ~~ ~&#e83 पझावती नाम सप्तदशो लम्बकः। -->&8< इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलन पुरा किल कथामृतं हरमुखम्वुधेरुद्गतम् । प्रसह्य रसयन्ति ये विगतविप्रलब्ध→यो धुरं दधति वैखुधीं भुवि भवप्रसादेन ते । < प्रथमस्तरः । देहार्धधूतकान्तो पि तपस्वी निर्गुणोऽपि यः । जगत्स्तुत्यो नमस्तस्मै चित्ररूपाय शंभवे । चलत्कर्णंप्रविक्षिप्तगण्डोड्डीनालिमण्डलम् । धुन्वानं विन्नसंघातमिव विन्नान्तकं नुमः । एवं तत्रासितगिरौ कश्यपस्याश्रमे मुनेः। गोपाळकस्य निकटे मातुलस्य तपस्यतः ।। वर्षाकाळातिवाहय निवसन्सचिवैर्युतः । सर्वविद्याधरेन्ड्रेकचक्रवर्तिपदे स्थितः । । नरवाहनदत्तोऽसौ तैस्तैर्विद्याधराधिपः। अन्वासितः स्वभार्याभिः पञ्चविंशतिभिर्युतः । ब्रुवन्कथाः स मुनिभिः सपत्नीकैरपृच्छयत । यदा मानसवेगेन देवी मदनमञ्चका । माययापहृतैषाभूत्तदा विरहनिःसहम् । व्यनोद्यत्कथं कस्त्वामिति नः कथ्यतां त्वया । इति तैर्मुनिभिः पृष्टस्तद्भार्याभिश्च तत्र सः । नरवाहनदत्तोऽथ वक्तुमेवं प्रचक्रमे । तदा हृतायां मे तस्यां देव्यां पापेन वैरिणा । सानुभूतं दुःखं यत्तत्कियत्कथ्यतेऽधुना । न तत्पुरं न चोद्यानं गृहं वा यत्र नाभ्रमम् । चिन्वन्नहमिमामार्तः सर्वे च सचिवा मम ।। उपविष्टं च सोन्मादमिवोद्याने तरोस्तले । आह स्म लब्धावसरः सान्त्वयन्नोमुखोऽथ माम् ॥ मा गा विलंबतां देवीमचिरास्त्राप्स्यखि प्रभो । देव हि द्युचरैश्वर्यमादिशेतेऽनया सह । तदवश्यं तथा भावि नहि तद्वचनं श्रुषा । धीराश्च सोढविरहाः प्राप्नुवन्तीषुसंगमम् । रामभद्रो नलो राजा तवैव च पितामहः । विषह्य विरहं किं न प्रेयसीभिः समागताः । स मुक्ताफलकेतुश्च चक्रवती क्षुचारिणम् । पझावल्या न किं प्राप वियुक्तः संगमं पुनः । तथा च श्रुणु देवाहं तत्कथां कथयामि ते । इत्युक्त्वा गोमुखो मद्यामिमामथयस्कथाम् । अस्तीह प्रथिता पृथ्व्यां नाम्ना वाराणसी पुरी । धूसरिदूषिता मूर्तिः शांभवीवापवर्गदा । सुरसद्मध्वजपटैमैरुता नमितोद्धतैः । इहैत मोठं यातेति ब्रुवाणेवानिशं जनान् ॥ सितप्रासादशिखरा चन्द्रचूडनिवासभूः। भाति शैवगणाकीर्णं कैलासाद्रिस्थलीव या । तस्यामभूद्ह्मदत्तो नाम राजा पुरा पुरि । शिवैकभक्तो ब्रह्मण्यः शरो दाता क्षमापरः । न दुर्गेष्वपि चस्खाल न ममजाम्बुधिष्वपि । भुवि भ्रमन्ती यस्याज्ञा न द्वीपान्यपि नातरत् । आढ्ददायिनी तस्य चकोरस्येव वल्लभा । आसीत्सोमप्रभा देवी नेत्रपेयास्य साष्यभूत् । शिवभूत्यभिधानश्च मी तस्याभवद्विजः । बृहस्पतिसमो बुद्ध्या सर्वशास्त्रार्थपारगः । स कदाचिन्नृपश्चन्द्रप्रासादे शयने स्थितः । ददर्श हंसयुगलं गगनेनागतं निशि । तरङ्गः १।] पद्मावतीलम्बकः १७ ५३९ २८ दीप्तजाम्बूनदमयं राजहंसावलीवृतम् । अभ्रगङ्गाजलोक्षिप्तमिव हेमाम्बुजद्वयम् । २५ गते दृष्टिपथात्तस्मिन्नत्याश्चर्यं स भूपतिः । पर्यतप्यत सोत्कण्ठः पुनस्तद्दर्शनं विना २६ अनिद्र एव नीत्वा तां निशां प्रातः स मत्रिणम् । यथा दृष्टं तथाख्याय शिवभूतिमुवाच तम् ।। २७ तद्यथेष्टं न तौ हेमहंसौ पश्याम्यहं यदि । तत्किमेतेन राज्येन जीवितेनापि वा मम । इति राज्ञोदिते मी शिवभूतिर्जगाद तम् । अस्युपायोऽत्र कश्चित्तं श्रुणु देव वदामि ते । २९ विचित्रकर्मयोगेन संसारेऽस्मिन्प्रजापतेः । विचित्रो भूतसर्गोऽयमपरिच्छेद्य एव यः ।। तत्र दुःखमये मोहांदुल्घत्सुखबुद्धयः । निबासाहारपानादिरसाद्रज्यन्ति जन्तवः । ३१ तेषां चाहारपानादि निवासं च पृथग्विधम् । स्वस्वजात्यनुरूपेण प्रीतिदं विदधे विधिः । ३२ तदेव कारय महउँसानमाश्रयं सरः । कमलोत्पलसंछन्नं निर्बधं रक्षिरक्षितम् । ३३ पक्षिप्रियं च तञ्जानं प्रक्षेपय सदा तटे । यावदायान्ति तत्राशु नानादिग्भ्योऽप्युपक्षिणः ३४ तन्मध्ये न चिरादत्र तैौ हंसावष्णुपैष्यतः ततो द्रक्ष्यस्यजस्त्रं तौ मा IT कृथा दुर्मनस्कताम् ३५ इत्युक्ते मत्रिणा तेन स राजा तदकारयत् । यथोक्तं क्षणसंपन्नं ब्रह्मदत्तो महासरः । ३६ हंससारसचक्राह्वसंश्रिते तत्र कालतः । आगत्य पखण्डं तद्भसयुग्मदुपावशत् ।। ३७ तदुपेत्य स विज्ञप्तस्तत्सरोरक्षिभिर्युपः । आगादेतत्सरो हृष्टः सिद्धं मत्वा मनोरमम् । ३८ ददर्श हेमहंसौ च तत्र तौ दूरतोऽर्चयन्। आश्वासयच्च निक्षिप्य सक्षीशञ्शालितण्डुलान् । ३९ विशुद्धकलधौताङ्गौ मुक्तामणिमयेक्षणं । प्रवालचधुचरणौ ताक्ष्यैरतअपक्षती ॥ विस्रम्भोपगतौ तौ स हंसौ राजा विभावयन् । मुदा सद्वसीत्या तत्रैव सरसस्तटे । ४१ एकदा चैकदेशेऽत्र सरोरोधसि पर्यटन् । अम्लायिपुष्परचितां पूजां राजा ददर्श सः ॥ ४२ केन पूजा कृतैषेति पप्रच्छात्र स रक्षिणः । ततस्ते तं सरःपाळा नृपमेवं व्यजिज्ञपन् ॥ ४३ त्रिसंध्यं सरसि स्नात्वा हंसावेतौ हिरण्मयौ । इह नित्यमिमां पूजां कृत्वा ध्यानेन तिष्ठतः । ४४ तन्न विमो महाराज किमेतन्महदद्भुतम् । एतच्छुत्वा स रक्षिभ्यश्चिन्तयामास भूपतिः ४५ क हंसौ केदृशी चर्या ध्रुवमस्त्यत्र कारणम् । तत्करिष्ये तपस्तावद्यावद्वेत्स्यामि काविमौ ॥ ४६ इति संचिन्त्य नृपतिस्त्यक्ताहरः स भार्यया । मङ्गिणा च समं चक्रे हरध्यानपरस्तपः ॥ ४७ अथ तौ दिव्यहंसौ तं द्वादशाहसुपोषितम् । उपेत्य व्यक्तया वाचा स्वप्ने राजनमूचतुः ॥ ४८ राजन्नन्तिष्ठ वक्ष्यावः सभार्यासचिवस्य ते । प्रातः सर्वं यथातत्त्वं विजने पारणे कृते । ४९ इत्युक्त्वा तौ तिरोभूतौ हंसौ राजा प्रबुध्य च । भार्यामत्रियुतः प्रातश्चकारोत्थाय पारणम् । ५० भुक्तोत्तरं च तत्राम्बुलीलागेहान्तरे स्थितम् । नृपं सभार्यामायं तं हंसौ तावभ्युपेयतुः ।। ५१ कौ युवां घृतमित्युक्तौ तेनाभ्यच्चैव भूभुजा । क्रमात्तस्मै स्ववृत्तान्तमेघमाचख्यतुश्च तौ । ५२ मन्दर इत्यद्रिराजो जगति विश्रुतः। विहरत्युरसंघातविराजद्रत्नकाननः । ५३ यस्यामृतेन सिक्तेषु मथितक्षीरवारिधेः । जरामृत्युहरं पुष्पफलमूलाम्बु सानुषु ॥ ५४ कैलासाधिककान्तस्य यस्य ऽङ्गाप्रभूमयः । नानासद्रत्नरचिता लीलोद्यानानि धूर्जटेः । ५५ तत्र जातु छूतक्रीडो देवोऽवस्थाप्य पार्वतीम् । देवकार्यानुरोधेन केनाप्यन्तर्दधे हरः ।। ५६ ततस्तद्विरहाक्रान्ता तत्क्रीडाकेतनेषु सा । बभ्रामाश्वास्यमानात्र पार्वती देवतान्तरैः । ५७ एकदा च मधुप्राप्तिसोद्वेगा सा गणैर्युता । देवी तरुतले यावत्प्रियचिन्ताकुळ स्थिता । ५८ तावज्जयासुतां तत्र देव्याश्चामरधारिणीम् । कुमारी चन्द्रलेखाख्यां साभिलाषावलोकिनीम् । ५९ समानरूपतारुण्यो निकटस्थो गुणोत्तमः । मणिपुष्पेश्वरो नाम साभिलाषो व्यलोकयत् । तद्वंद्वान्यौ गणौ नाम्ना पिजेश्वरगुहेश्वरौ। बभूवतुः स्मितमुखावन्योन्याननदर्शिनौ । ६१ तौ चालोक्य तथाभूतौ कस्येतौ हतोऽपदे । इयन्तः कुपिता देवी ददौ दृष्टिमितस्ततः । ६२ सावत्तावत्र चान्योन्यमुखे स्मेरार्पितेक्षणौ । ददर्श चन्द्रलेखां तां मणिपुष्पेश्वरं च तम् ॥ ६३ ५४ [ आदितस्तरङ्ग ततो विरहसोद्वेगा क्रुद्धा देवी जगाद सा । देवस्यासंनिधौ सुषु स्मरेप्रेक्षणकं कृतम् । एताभ्यां हासशीलायां हसितं प्रेक्ष्य सुष्टु च । तन्मर्ययोनौ कामान्धौ स्त्रीपुंसौ पततामिमौ ॥ तत्रैव दंपती चेतावविनीतौ भविष्यतः। हासशीलाविमौ छेशान्प्राप्स्यतस्तु बहून्भुवि । ब्राह्मणौ दुःखिनौ पूर्वं तदनु ब्रह्मराक्षसौ। ततः पिशाचकौ पश्चाचण्डालौ तस्करौ ततः । छिन्नपुच्छौ ततः श्वनौ विविधौ च ततः खगैौ। भविष्यतो गणावते परिहासापराधिनौ । आभ्यां हि स्वस्थचित्ताभ्यामेष दुर्विनयः कृतः । इत्यादिष्टवतीं देवीं धूर्जटाख्योऽवदद्दणः ॥ अत्ययुक्तमिदं देवि न खल्वेते गुणोत्तमाः । इयन्तं शापमर्हन्ति स्वल्पादेवापराधतः । तच्छुत्वैवात्रवीत्कोपादेवी तमपि धूर्जटम् । मर्ययोनावनात्मज्ञ भवानपि पतत्विति ॥ तशापप्रतापां तां प्रतीहारी जयाम्बिकाम् । जननी चन्द्रलेखायाः पालना व्यजिज्ञपत् । प्रसीद देवि शपान्तं कुर्वस्या दुहितुर्मम । एतेषां च स्वभृत्यानामज्ञानविहितागसाम् । विज्ञप्तेति प्रतीहार्या जयया गिरिजात्रचीत् । यदा सर्वे मिलिष्यन्ति ज्ञानप्राप्तिवशात्क्रमात् । ब्रह्मादीनां तपःक्षेत्रे दृष्ट्वा सिद्धीश्वरं तदा। एष्यन्ति पदमस्माकं मुक्तशापा इमे पुनः । मानुष्ये चन्द्रधेयमेतकान्तः स धूर्जटः । सुखिनोऽमी भविष्यन्ति त्रयो द्वौ दुःखिनाविमौ । इत्युक्त्वा विरता यावत्सा देवी तावदाययौ । तत्रासुरः किल ज्ञातहरासंनिधिरन्धकः स देवीं प्रेप्सुरुत्सिक्तस्तत्परिच्छदभत्सितः । गत विज्ञाय देवेन ज्ञात्वा तत्कारणं हतः ।। छुतकाऽन्तिकायातस्तुष्टामुक्तान्धकागमाम् । सोऽथ देवो जगादैवं गिरिजां गिरिजापतिः । मानसः पूर्वपुत्रस्ते सोऽन्धकोऽद्य हतो मया । त्वगस्थिशेषो भृङ्गी च भविष्यत्यधुनेह सः ॥ इत्युक्त्वा स समं देव्या तत्रासीद्विहरन्हरः। मणिपुष्पेश्वराद्याश्च पञ्च तेऽवातरन्भुवि ।। तत्र तावडूयो राजंस्तस्य पित्रेश्वरस्य च । गुहेश्वरस्य चोदन्तं चित्रायतमिमं यण् । अस्ति यज्ञस्थलाख्योऽस्मिन्नप्रहारो महीतले । तत्राभूद्यज्ञसोमाख्यो ब्राह्मणो धनवान्गुणी । तस्य द्वावुदपद्येतां पुत्रौ वयसि मध्यमे । हरिसोमस्तयोज्यैष्ठः कनिष्ठो देवसोमकः । तयोस्तस्य समुत्तीर्णबाल्ययोरुपनीतयोः । विप्रस्यादौ धनं क्षीणं सभार्यस्यायुषा ततः । ततस्तौ तत्सुतौ दीनौ पितृहीनाववृत्तिकौ। हृताप्रहारौ दायादैर्मत्रयामासतुर्मिथः । भिनैकवृत्ती जातौ स्खो न च भिक्षामबाभुवः । तदूरमपि गच्छावो वरं मातामहं गृहम् । भ्रष्टौ यद्यपि नौ कोऽत्र श्रद्दध्यास्वयमागतौ । तथापि यावः किं कुर्वे नह्यन्यास्यावयोर्गतिः । इति संमत्र्य ययतुर्भक्षमाणौ क्रमेण तौ । तमप्रहारं तद्यत्र मातामहगृहं तयोः तत्र तं सोमदेवाख्यं मृतं मातामहं जनात् । पृच्छन्तौ तावबुध्येतां मन्दभाग्यौ सभार्यकम् ॥ ततश्च तौ यज्ञदेवऋतुदेवाभिधानयोः। रजोरूक्षौ विविशतुर्विंशौ मातुळयोगृहम् । तत्रादृत्य समाश्वास्य ताभ्यां कप्ताशनाम्बरौ । सद्विप्राभ्यामधीयानौ यावत्तौ तत्र तिष्ठतः तावत्तावप्युपक्षीणधनीभूतावधूयकौ । मातुले भागिनेयौ तौ प्रीतिपूर्वमवोचताम् । पुत्र दरिद्रीभूतानामस्माकं पशुपाळकम् । कतै नास्यद्य सामथ्ये तद्युवां रक्षतं पशून् । इत्युक्तौ मातुलाभ्यां तौ बाष्पकण्ठौ तथेति तत् । इरिसोमदेवसोमौ तद्वचोऽभ्युपजग्मतुः ।। ततोऽटव्यां पशून्नीत्वा सततं तौ ररक्षतुः । परिश्रान्तौ च सायं तावादायाजग्मतुर्गेहम् । तथा तयोः पाशुपाल्यं कुर्वतोर्देवशप्तयोः। अहार्यत पशुः कश्चित्कश्चिद्ध्यानैरभक्ष्यत । ततस्तौ मातुलैौ यावदुद्विग्नौ तावदेकदा । धेनुश्छागश्च यज्ञार्थं द्वौ तयोः कापि नेशतुः । तद्भयात्तान्गृहं नीत्वैषान्यानसमये पशून् । पलायितौ तौ चिन्वन्तौ दूरं विविशतुर्वनम् ॥ तत्र व्याघ्रधजग्धं तं छागं ददृशतुर्निजम् । शोचित्वोपहतात्मानावेवं जगदतुश्च ते । छागोऽयं मातुलाभ्यां नौ यज्ञार्थं पर्यकल्प्यत । तस्मिन्नष्टे च दुर्वारस्तयोः कोपो भविष्यति ।। तदस्य मांसं संस्कृत्य वह्नौ भुक्वा हतक्षुध । शेषमादाय गच्छावः काप्यावां भैक्ष्यजीविनैौ । तरङ्गः १।] पझावतीलम्बकः १७ ॥ ५४१ इति संचिन्त्य यावतं छागं संस्कुरुतोऽनले । तावदाजग्मतुः पश्चाद्धावन्तौ मातुलैौ तयोः ॥ १०३ ताभ्यां छागं पचन्तौ तौ दृष्टावुस्थाय संभ्रमात् । दूरत्तद्दर्शनत्रस्तौ पलाय्य ययतुस्ततः । १०४ युवाभ्यां मांस चुक्षुभ्यां राक्षसं कर्म यत्कृतम् । भविष्यथस्ततो ब्रह्मराक्षसौ पिशिताशनौ । १०५ इति तौ मातुलौ क्रुद्धौ तयोः शापं वितेरतुः । अभूतां द्विजपुत्रौ च सद्यस्तौ ब्रह्मराक्षसौ । १०६ दंष्ट्राविशङ्कटमुखौ दीप्तकेशौ बुभुक्षितौ । प्राणिनः प्राप्य खादन्ताबटव्यां श्रेमतुश्च तौ। १०७ एकदा तापसं हन्तुं योगिनं तावधावताम् । तत्प्रापतुः पिशाचत्वं शप्तौ तेन प्रतिज्ञता ।। १०८ पिशाचत्वेऽपि तौ हन्तुं हरन्तौ ब्राह्मणस्य गाम् । तन्मत्रभनौ तच्छापाचण्डालत्वमवापतुः । १०९ धनुष्पाणी भ्रमन्तौ क्षुन्निपीडितौ । कदाचिच्चौरपी तां प्रापतुर्भाजनार्थिनौ । ११ तत्र दृष्टैव तद्ररक्षकाश्चौरशङ्कया । चौरा वष्टभ्य तौ चक्षुश्छिन्नश्रणनासिकौ । १११ तथाविधौ च तौ बद्धौ निन्युस्ते तस्करास्ततः । पार्श्व प्रधानचौराणां लगुडाहतिताडितौ । ११२ तत्र पृष्टौ प्रधानैस्तौ चौरैस्तैर्भयविर्बौ । क्षुदुःखावाप्तसंज्ञेशं स्ववृत्तान्तमशंसताम्। ११३ ततस्ते कृपया मुख्यचौरा बन्धाद्विमुच्य तौ । ऊचुस्तिष्ठतमीतमिह मा भूद्यं च ११४ अष्टम्यामश्च सेनानीपूजनावसरे युवाम् । अस्माकमतिथी प्राप्तौ संविभागमिहार्हथः । ११५ इत्युक्त्वार्चितदेवीकाश्चौरास्ते स्वामभोजिते । तत्यजुनैव तौ दैवदुत्पन्नप्रीतयोऽन्तिकात् ११६ क्रमेण कुर्वाणौ चौर्यं तैर्दस्युभिः सह । महासेनापती तेषां संवृत्तैौ तौ स्वशौर्यतः ॥ ११७ एकदा चौरचारोक्तं शैवक्षेत्रं सहपुरम् । सेनापती तौ भुषितुं ससैन्यौ जग्मतुर्निशि ।। ११८ अनिमित्तेऽपि दृष्टे तावनिवृत्तावचार्य तत् । लुण्ठयामासतुः कृतं सदेवभुवनं पुरम् । ११९ ततस्तद्वासिभिर्देवः क्रन्दितः शरणार्थिभिः । चौरांस्तान्विकलानन्धांश्वका १२२ तदकस्माद्विलोक्यैव मत्वा शार्वमनुग्रहम् । पैौराः संभूय दस्यूस्तान्निजघुर्जुगुडाश्मभिः । १२१ अदृश्यमानाश्च गणाश्चौराश्वश्रेष्ववक्षिपन् । कांश्चिकांश्चिदमृतूंश्च निहत्य भुवि तस्कराम् । १२२ तौ च सेनापती यावज्जनो हgा जिघांसति । तावत्तौ सम्पद्येतां श्वानौ पुच्छविनाकृतौ । १२३ तथाभूतैौ च तौ स्मृत्वा पूर्वजातिमशङ्कितम् । नृत्यन्तौ शंकरस्याने तमेव शरणं श्रितौ । १२४ तदृष्ट्वा विस्मिताः सर्वे सविप्रवणिजो जनाः । गतचौरभया हृष्टा हसन्तः स्वगृहान्ययुः ॥ १२५ शान्तमोहौ प्रबुद्धौ च श्वानौ तौ शापशान्तये । त्यक्ताहरावथोद्दिश्य शिवं शिश्रियतुस्तपः । १२६ प्रातः कृतोत्सवास्तत्र पैरास्ते पूजितेश्वराः ध्यानस्थौ ददृशुः श्वानौ दत्तेऽप्यन्ने पराङ्मुखौ १२७ तथैव दृश्यमानौ तैर्यावी दिवसान्बहून् । श्वानौ स्थितौ गणास्तावदेवं शंभु व्यजिज्ञपन् । १२८ देव शप्ताविमैौ देव्या पिनेश्वरगुहेश्वरौ। बहुकालं गणौ क्लिष्ट तत्कृपामेतयोः कुरु ॥ १२९ तच्छुत्वोवाच भगवानिदानीं सारमेयताम् । परित्यज्य गणावेतौ वायसौ भवतामिति १३० ततस्तौ वायसीभूतौ बल्यन्नकृत्तपारणौ । गणौ जातिस्मरौ सुष्टु शिवैकाग्नौ बभूवतुः । १३१ कालेन भक्तितुष्टस्य निदेशाच्छंकरस्य तौ । भासावभूतां प्रथमं ततोऽपि च शिखण्डिनौ । १३२ ततोऽपि हंसतां प्राप्तौ तौ कालेन गणेश्वरौ । तत्रापि परया भक्त्या तावाराधयतां हरम् ॥ १३३ तीर्थस्नानैनैतैर्यानैः पूजनैस्तोषितेश्वरौ । हेमरत्नमयौ तौ च संजातौ ज्ञानिनौ तथा १३४ तावावां पार्वतीशापप्राप्तकुंशपरम्परौ । विद्येतौ हंसतां प्राप्तौ पिधैश्वरगुहेश्वरौ । १३५ जयात्मजाभिलाषी यो मणिपुष्पेश्वरो गणः । देव्या शप्तः स जातस्त्वं ब्रह्मदत्तो नृपो भुवि ।। १३६ जयासुता सा जातेयं भार्या सोमप्रभा तव । धूर्जटः स च जातोऽयं मन्त्री ते शिवभूतिकः । १३७ अत एव च संप्राप्तज्ञानाभ्यामम्बिकाछुतम् । स्मृत्वा शापान्तमावाभ्यां दत्तं ते निशि दर्शनम् ॥ १३८ तदुपायक्रमात्सर्वे मिलिताः स्म इमेऽधुना । आवां चैव प्रदास्यावो युष्मभ्यं ज्ञानमुत्तमम् ॥ १३९ आयात तन्निशीलगतं व्रजामः क्षेत्रं यथार्थमचलेन्द्रसुतापतेस्तत् । सिीश्वरं विदधिरे किल यत्र देवा विद्युद्वजासुरविनाशकृते तपांसि ।। १४० ५४२ कथासरित्सागरः । [ आदितस्तरङ्ग जत्रुस्ते च तमसुरं समरे शर्वप्रसाळव्धेन । विद्याधरेन्द्रपतिना मुक्ताफलकेतुना सहायेन । स च भुक्तफलकेतुः शापकृतं मर्यभावमुत्तीर्य । तदनुग्रहादवापरपद्मावत्या समागमं भूयः । तादृशि तत्र क्षेत्र गत्वा नत्वा हरं प्रयास्यामः । स्वां गतिमीदृग्विहितो देव्यास्माकं समो हि शापान्तः । इत्युक्तो दिव्याभ्यां हंसाभ्यां ब्रह्मदत्तभूमिपतिः । सद्योऽभून्मुक्ताफलकेतुकथाश्रवणकौतुकाक्षिप्तः । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलबके प्रथमस्तरः। ततः स ब्रह्मदत्तस्तौ दिव्यहंसौ नृपोऽब्रवीत् । कथं विद्युद्वजं मुक्ताफलकेतुर्जघान तम् ॥ शपमर्यत्वमुत्तीर्य श्राप पद्मावतीं कथम् । एतत्कथयतां तावत्कर्तास्मि प्रकृतं ततः । तच्छुत्वा तत्कथामेवं ताववर्णयतां खगौ। आसीद्विद्युत्प्रभो नाम दैत्येन्द्रो देवदुर्जयः ॥ स गत्वा जाह्नवीतीरे सभार्यः पुत्रकाम्यया । ब्रह्मणमाराधयितुं चक्रे वर्षशतं तपः ।। तपस्तुष्टस्य स ततः सुरारित्रंह्मणो वरान् । प्राप विद्युद्वजं नाम त्रिदशावध्यमामजम् । स बालेऽपि महावीय दैत्यराजसुतो बलैः । रक्ष्यमाणं चतुर्दिकं दृष्वा स्वपुरमेकदा ।। वयस्यमेकमप्राक्षीद्भयमत्र कुतः सखे । येनेदं रक्ष्यते नित्यं नगरं सैनिकैरिति । ततो वयस्यः सोऽवादीस्ति नत्रिदशेश्वरः। प्रतिपक्षस्तथाऽयं पुररक्षणसंविधिः । दन्तिनां दशलक्षाणि रथानां च चतुर्दश । त्रिंशल्लक्षाणि चाश्वानां पत्तीनां दशकोटयः ॥ यामे यामेऽभिरक्षन्ति पुरं वारक्रमादिदम् । स च प्रहरवारोऽब्दैस्तेषामायाति सप्तभिः । तच्छुत्वा सोऽब्रवीद्विद्युद्धजो धिराज्यमीदृशम् । रक्ष्यते यस्किलान्येषां बाहुभिर्न स्ववाहुना ।। तस्कृत्वाहं तपस्तीनं करिष्यामि तथा यथा । भुजनिर्जितशत्रोमें न स्यादेषा विडम्बना । इत्युक्त्वैव वयस्यं तं वारयन्तं निषिध्य सः । विद्युद्वजो ययौ पित्रोरनुक्त्वा तपसे वनम् । बुढाथ पितरौ स्नेहादुन्वागत्य तमूचतुः । क बालस्वं क च तपः कष्टं मा पुत्र साहसम् । जितशत्रु च राज्यं नस्त्रैलोक्ये नु ततोऽधिकम् । किं वाञ्छसि वृथात्मानं शोषयनिक दुनोषि नौ ॥ एवं वदन्तौ पितरौ विद्युद्वाज उवाच सः । बाल्य एवार्जयिष्यामि दिव्यास्त्राणि तपोबलात्। निःशत्रु च जगद्राज्यमेतेनैव न वेद्मि किम् । रक्ष्यते नित्यसंनद्धेः सैन्यैः स्खपुरमेव यत् । इत्यादि निश्चयेनोक्त्वा पितरौ च विसृज्य सः । विद्युद्धकोऽसुरश्चक्रे विरिञ्चराधनं तपः । फलाहारोऽम्बुभक्षश्च वायुभृग्वजिताशनः। त्रीणि त्रीणि क्रमात्तस्थौ दैत्यो वर्षशतानि सः । ततो ब्रह्मा जगत्क्षोभक्षममालोक्य तत्तपः । एत्यास्त्राणि ददौ तस्मै ब्राह्मादीनि तदर्थिने । ब्रह्मत्वमेतदन्येन नास्त्रेण प्रतिहन्यते । विना पाशुपतं रौद्रमस्त्रमस्मद्गोचरम् । तदकाले त्वया नैतत्प्रयोक्तव्यं जयैषिणा । इत्युक्त्वा प्रययौ ब्रह्म स दैत्यश्चागमतृहम् । ततस्तदुत्सवायातैः सर्वैः स स्वबलैः सह । विद्युद्धज्ञः समं पित्रा प्रायाच्छक्रजिगीषया ॥ शक्रस्तदागमं बुद्धा कृतरक्षस्त्रिविष्टपे । सख्या विद्याधरेन्द्रेण सहितश्चन्द्रकेतुना । पद्मशेखरसंज्ञेन गन्धर्वाधीश्वरेण च । सदेवलोकपालोऽग्रे युयुत्सुस्तस्य निर्ययौ । प्राप विद्युङ्कजश्चात्र बलैराच्छादिताम्बरः । ब्रह्मरुद्रादयश्चैतमाहवं द्रष्टुमाययुः । ततः प्रववृते युद्धे तयोरुभयसैन्ययोः । परस्परास्रसंपातनिरुद्धकन्धकारितम् । अमर्षवातक्षुभितो वाहिनीशतनिर्भरः । लुठद्वाजिगजग्राहो ववृधे समरार्णवः । रङ्गः २] पझावतीलम्बकः १७ ५४३ ४४ ४५ ४७ वन्द्वपुर्जेयु देवानां संप्रवृत्तेष्वथासुरैः। शतं विद्युत्प्रभोऽभ्यागाद्विद्युद्वजपिता क्रुधा । २९ त्रप्रत्यत्रयुद्धेन शनैस्तेनामरद्विषा । शक्रोऽभिभूयमानोऽथ तस्मै वश्रमवाक्षिपत् । |शाहतः स दैत्योऽत्र पपात गतजीवितः । विद्युद्भुजोऽथ तस्क्रोधादभ्यधावच्छतक्रतुम् ॥ ३१ पप्राणसंशये चादौ तस्मै ब्रह्मात्रमक्षिपत् । अन्ये च प्राहरन्नन्यैस्तस्मिन्नगैर्महासुराः । ओोऽथ ध्यात्वेश्वरादिष्टमत्रं पाशुपतं क्षणात् । अग्रोपस्थितमभ्यर्यं शक्रश्चिक्षेप शत्रुषु । ३३ न कालाग्निनास्त्रेण दग्धं तत्सैन्यमासुरम् । विद्युद्वजस्तु बालत्वादहतो मूर्छितोऽपतत् । ३४ स हिनस्ति तदत्रं हि बालं वृद्धं पराङ्मुखम् । ततो लब्धजया देवाः स्वस्थानान्यखिला ययुः ॥ ३५ होऽपि विद्युद्वजो ध्वस्तः सुचिराल्लब्धचेतनः । शोचन्पलाय मिलितानवोचच्छेपसैनिकान् ॥ ३६ जयिनोऽपि जिताः स्मोऽद्य ब्रह्मास्त्रे प्रत्युताजिते । तत्यक्ष्याम्याहवे गत्वा शक्रमासाद्य जीवितम् । ३७ ते पितरि शक्ष्यामि न गन्तुं स्वपुरं पुनः । इत्युक्तवन्तं तं मत्री वृद्धो वक्ति स्म पैतृकः ॥ ३८ भकालमुक्तं ब्रह्मात्रमन्यमुक्तास्रमन्थरम् । अन्यानासनैशानमहात्रव्याहृतं हि तत् । ३९ लब्धजयमाक्षेप्तुं नाकाले शत्रुमर्हसि । एवं हि तस्योपचयः स्वनाशश्च कृतो भवेत् ॥ ४० शीरो हि रक्षन्नात्मानं काले प्राप्य बढं रिपोः। मन्युप्रतिक्रियां कृत्वा विश्वलाध्यं यशोऽभुते ॥ ४१ इति वृद्धेन तेनोक्तो विद्युद्वज उवाच सः । तह्स्मद्राज्यरक्षार्थ यात यूयमहं पुनः । ४२ अमेवाराधयिष्यामि गत्वा सर्वेश्वरं शिवम् । इत्युक्स्वानिच्छतोऽप्येतान्विससर्जेव सोऽनुगान् ॥ ४३ गत्वा च पञ्चभिः सर्वे वयस्यैर्दैत्यपुत्रकैःकैलासमूळे गङ्गायास्तीरे सोऽशिश्रियत्तपः। समें पश्चाग्निमध्ये च शीते तस्थौ स वारिणि । एकं सहस्र वर्षाणां शिवध्यायी फलाशनः ॥ मूलाशनो द्वितीयं च तृतीयं वारिभोजनः । वायुभक्षश्चतुर्थे च निराहारश्च पञ्चमम्।। ४६ वरदानागतं भूयो बहु मेने न पद्मजम् । दृष्टो वरप्रभावस्ते गम्यतामित्युवाच च । कालं तावन्मेवान्यन्निराहारस्थितं च तम् । मूर्घद्रतमह्नधूमं साक्षाच्छंभुरुपाययौ ॥ वृणीष्व वरमित्युक्तस्तेन दैत्यो जगाद सः । वध्यामहं रणे शेकं त्वत्प्रसादाद्विभो इति ॥ ४९ उत्तिष्ठ न विशोषोऽस्ति जितस्य निहतस्य वा । तदिन्द्रं जेष्यसि रणे तत्पदे च निवत्स्यसि । इत्युक्त्वान्तर्दधे देवः सोऽपि सिद्धे मनोरथम् । मत्वा विद्युद्वजः कृत्वा पारणं स्वपुरं ययौ ॥ ५१ तत्राभिनन्दितः पैरैस्तेन पित्र्येण मत्रिणा । मिलित्वा तत्कृते तप्ततपसा व्यधितोत्सवम्॥ आहूयासुरसैन्यानि विहिताहवसंविधिः । इन्द्राय प्राहिणोदूतं युधि सजो भवेति सः । ५३ चचाल च नभः सेनानादनिर्घतदारितम् । केतुभिश्छादयंस्तन्वन्टिं स्वर्वासिनामिव । इन्द्रोऽपि तं लब्धवरं विज्ञायागतमाकुळः । संमघ्य देवगुरुण सुरसैन्यान्युपाह्वयत् । ५५ ततो विद्युद्धी प्राप्ते तयोरुभयसैन्ययोः। स्वेषां परेषां चाज्ञातुविभागोऽभून्महाहवः । ५६ सुबाहुप्रमुखा दैत्याः सहयुध्यन्त वायुभिः। पिङ्गाक्षाद्याः कुबेरैश्च महामायाद्योऽग्निभिः । ५७ अयःकायादयः सुरैः सिद्धेराकम्पनादयः । अन्ये विद्याधरैर्दैत्या गन्धवोद्यस्ततोऽपरे । एवमासीन्महायुद्धे तेषां वासरविंशतिम् । एकविंशे दिने दैत्यैरभज्यन्त रणे सुराः । ५९ वे च भग्नाः प्रविविशुः पलाय्यान्तत्रिविष्टपम् । ततश्चैरावणारूढो निरगाद्वासवः स्वयम् । परिवार्य च तं देवसैन्यानि निरगुः पुनः । चन्द्रकेतुप्रभृतिभिः सहैव बुचरेश्वरैः । ६१ ततः प्रवृत्ते सङ्गमे हन्यमानासुरामरे । इन्द्रमभ्यद्रवद्विद्युद्वजः पितृवधक्रुधा । ६२ सोऽस्त्राणि तस्य प्रत्यस्त्रैर्दैत्येन्द्रस्य प्रतिज्ञतः । चिच्छेद बाणैः कोदण्डं देवराजो मुहुर्मुहुः । ६३ ततो मुद्ररमादाय महेश्वरवरोद्धरः । विद्युद्वजस्तं स जवाद्धावद्वासवं प्रति । ६४ उभूय दन्तयोर्दत्वा पादमैरावणस्य च । आरुरोहस्य कुन्भागं यन्तारं विममाथ च । ६५ ददौ च देवराजाय प्रहरं मुद्रेण सः । देवराजश्च मुशलेनाशु प्रतिजघान तम् ॥ ६६ विद्युद्वजोऽपि भूयस्तं मुद्रेण जघान यत् । तदिन्द्रः सोऽपतद्वायुरथस्योपरि मूञ्छितः ।। ६७ ४८ ५० ५२ ५४ ५८ ५४४ कथासरित्सागरः । [ आदितस्तरङ्गः वायुर्मनोजवेनेन्द्रं तं रथेनान्यतोऽहरत् । विद्युद्वजोऽस्य पश्चाच्च दत्तझम्पोऽपतद्भुवि । अकालोऽयं रणादिन्द्रमपसारयत ख़तम् । इति तत्क्षणमाकाशादुचचार सरस्वती ॥ ततोऽपसारिते शक्रे वायुना रथवेगतः । विद्युद्वजो रथारूढो यावत्तमनुधावति । तावदैरावणः क्रुद्धो धावित्वैव निरङ्कुशः। मश्नन्विद्राव्य सैन्यानि यतः शक्रस्ततो ययै । ततो मुक्त्वा रणं देवसैन्येऽपीन्द्रमनुद्रुते । निनाय ब्रह्मभवनं भीतां सुरगुरुः शचीम् । अथ विद्युद्वजः प्राप्य जयं शन्यामवाप्य च । नदद्भिः सहितः सैन्यैः प्रविवेशामरावतीम् । इन्द्रोऽपि लब्धसंज्ञः सनकालं वीक्ष्य संप्रति । तदेव ब्रह्मभवनं सह सर्वामरैरगात् । संप्रत्यसौ हरवरप्रभावो मा शुचं कृथाः। प्राप्तासि स्वपदं भूय इत्याश्वस्य पितामहः खं समाधिस्थलं नाम तस्य सर्वसुखावहम् । ब्रह्मलोकैकदेशस्थं स्थानं वसतये ददौ । तत्रोवास स देवेन्द्रः शच्यैरावणसंगतः। तद्वाक्याद्वायुलोकं च जग्मुर्विद्याधरेश्वराः । अधृष्यं सोमलोकं च गन्धर्वपतयो ययुः । अन्यलोकान्ययुश्चान्ये त्यक्तस्वस्वनिकेतनाः । विद्युद्वजश्च देवानां भूमिं भ्रमितडिण्डिमः । आक्रम्य बुभुजे राज्यं निर्मर्यादस्त्रिविष्टपे । अत्रान्तरे कथासंधौ वायुठोके चिरस्थितः । विद्याधरेश्वरश्चन्द्रकेतुरेवं व्यचिन्तयत् । स्वपप्रच्युतेनेह मया स्थेयं कियचिरम्। नास्ति विद्युद्वजस्याद्याष्यस्मच्छत्रोस्तपः क्षयः । श्रुतं मया यत्स गतः सुहृन्मे पद्मशेखरः । गन्धर्मेन्द्रः शिवपुरं तपसे सोमलोकतः ।। तस्य प्रसादो देवेन कृतः किमु न वेत्यहम् । नाद्यापि जाने तद्वद्मा ज्ञास्ये कर्तव्यमात्मनः । इति ध्यायति यावच्च तावदभ्याययौ स तम् । विद्याधरेन्द्रं गन्धर्वराजः प्राप्तवरः सखा । स तेनालिष्य विहितस्वागतश्चन्द्रकेतुना । पृष्टश्च निजवृत्तान्तं गन्धर्वपतिरभ्यधात् । गत्वा शिवपुरे शंभु तपसाहमतोषयम् । स च मामादिशनच्छ पुत्रस्ते भवितोत्तमः । पुनः प्राप्स्यसि राज्यं च कन्यां सर्वोत्तमामपि । विद्युद्वजान्तको यस्या वीरो भर्ता भविष्यति ॥ इत्यादिष्टो हरेणाहं तवैतद्वक्तुमागतः । गन्धर्वेन्द्रादिति श्रुत्वा चन्द्रकेतुरुवाच सः ॥ मयाप्येतस्य दुःखस्य शान्त्यै गत्वा महेश्वरः। आराध्यतमनाराध्य न सन्तीप्सितसिद्धयः । इति निश्चित्य तपसे दिव्यं क्षेत्रं त्रिशूलिनः। मुक्तावल्या समं पत्न्या चन्द्रकेतुर्जगाम सः ॥ सोऽपि स्ववरवृत्तान्तमिन्द्रायोक्त्वा रिपुक्षये । उत्पन्नास्थो ययौ सोमभुवनं पद्मशेखरः । ततः सुरपतिस्तत्र स समाधिस्थले स्थितः । जातास्थः संक्षये शत्रोरमर्यगुरुमस्मरत् । संस्मृतोपस्थितं तत्र प्रहः सत्कृत्य सोऽब्रवीत् । तपस्तुष्टः शिवः पद्मशेखरस्य समादिशत् । विद्युद्वजस्य हन्तारं भाविजामातरं किळ । तस्य दुष्कृतस्यान्तस्तावन्नः किं त्वहं चिरम् । निवसन्निह निर्विण्णः स्वपदभृशदुःस्थितः । तञ्चिन्तयात्र भगवनुपायं शीघ्रकारिणम्। इति देवगुरुः शक्राद्वचः श्रुत्वा जगाद तम् । कामं तस्य रिपोः प्राप्तो दुष्कृतैस्तपसः क्षयः । तस्मादत्रसरोऽस्माकं स्वप्रयत्नविधेरयम् । तदेहि ब्रह्मणे धूमः स उपायं वदिष्यति । इत्युक्तो गुरुणा शक्रस्तद्युक्तो ब्रह्मणोऽन्तिकम् । ययौ प्रणम्य तस्मै च शशंस स्वमनोगतम् । ततः स्वयंभूरवचिन्तैषा न ममापि किम् । किं तु शर्वकृतं शर्वेणैव शक्यं व्यपोहितुम् । स च देवश्चिरं प्राप्यस्तदेत निकटं हरेः। तदभिन्नात्मनो यामः सोऽभ्युपायं वदिष्यति । इति संमध्य स ब्रह्म शक्रः सुरगुरुश्च सः । हंसयानमुपारुह्य वेतद्वीपमुपागमन् । यत्र सर्वो जनः शङ्कचक्रपद्मगदाधरः। चतुर्युजश्च मूर्ती च चित्ते च भगवन्मयः । तत्र ते ददृशुर्देवं महारत्नगृहान्तरे । सेविताङ् िकमलया शेषशय्यागतं हरिम् । कृतप्रणामास्तस्मै ते यथार्ह तेन सत्कृताः । देवर्षिवन्दिताश्चात्र यथोचितमुपाविशन् । भगवत्पृष्टकुशला देवास्ते तं व्यजिज्ञपन् । कुशलं किमिवास्माकं देव विद्युद्वजे सति । जानात्येव हि तत्सर्वं देवो यत्तेन नः कृतम् । तदर्थश्चागमोऽयं नस्तद्देवो वेत्यतः परम् । २ ।] पद्मावतीलम्बुकः १७।। ५४५ मुक्तवतो देवांस्तानुवाच जनार्दनः । किं न जानामि यद्भग्ना स्थितिस्तेनासुरेण मे ॥ १०७ तु स्वयं यदीशेन कृतं त्रिपुरघातिना । तत्तेनैवान्यथा कर्तुं शक्यते न पुनर्भया ॥ १९८ एव च तस्य स्यात्क्षयो दैत्यस्य पाप्मनः । वरध्वं यदि तावद् वच्म्युपायं निशम्यताम् ॥ १०९ त माहेश्वरं क्षेत्रं दिव्यं सिद्धीश्वराभिधम् । तत्र संप्राप्यते देवो नित्यसंनिहितो हरः । ११० च दर्शितज्वालालिङ्गरूपः स एव मे । पूर्वं प्रजापतेश्च प्राग्रहस्यमवद्विभुः । १११ = तत्र गत्वा तं तपसा प्रार्थयामहे । स एवोपद्रवमिमं जगतां शमयिष्यति । ११२ दिष्टवत तेन देवेन सह विष्णुना । ते तार्यहंसयानाभ्यां सर्वे सिद्धीश्वरं ययुः ॥ ११३ स्पृष्टे जरामृत्युरोगैः सौख्यैकधामनि । हेमरत्नमया यत्र मृगपक्षिद्मा अपि ११४ न्तर्दर्शितान्योन्यमूर्तिभेदं क्षणे क्षणे । अन्यान्यरत्नरूपं च लिङ्गमभ्यर्यं शूलिनः । ११५ रास्ते हरिव्रह्म देवेन्द्रो दिविषद्रुः । तेपिरे हरमुद्दिश्य चत्वारो दुश्चरं तपः । ११६ न्तरे च क्षत्रेण तपसा तोषितः शिवः । चन्द्रकेतोर्वरं तस्य विद्याधरपतेरदात् । ११७ तष्टोत्पत्स्यते राजन्महावीरः स ते सुतः । विद्युद्वजं यः समरे युष्मच्छतुं हनिष्यति ॥ ११८ पावतीण मानुष्ये कृतामरहितश्च यः । गन्धर्वराजदुहितुः पद्मावत्यास्तपोबलात् । ११९ स्खपदमासाद्य तयैव सह भार्यया । सर्व विद्याधरैश्वर्यं दश कपांन्करिष्यति ॥ १२० t दत्तवरे देवे तिरोभूते सभार्यकः। चन्द्रकेतुस्तदैवागास वायुभुवनं पुनः । १२१ अतीव्रतपस्तुष्टस्तत्र खिीश्वरेऽपि तान् । नारायणादलिङ्गान्तर्दष्टो हृष्टान्हरोऽब्रवीत् । १२२ तेष्टतालं छेशेन युष्मत्पक्ष्येण तोषितः। विद्याधरेश्वरेणाहं तपसा चन्द्रकेतुना । १२३ शसंभवस्तस्य वीरः पुत्रो जनिष्यते । यस्तं विद्युद्वजं दैत्यं हनिष्यत्यचिराद्रणे । १२४ ऽन्यदेवकार्यार्थं मानुष्ये शापतच्युतम् । पाशेखरगन्धर्वसुता तं प्रोद्धरिष्यति । १२५ मावत्याख्यया सार्धे तया गौर्यांशजातया । पल्या घुचरसाम्राज्यं कृत्वा मामेव चैष्यति ॥ १२६ सहध्वं मनागेष कामः संपन्न एव वः । इत्यच्युतादीनुक्त्वा ताञ्जगामादर्शनं शिवः । । १२७ यो हृष्टो हरिह्मा शक्रमगुरू च तौ । जग्मुः स्थानानि तान्येव ते भूयो येभ्य आगताः ॥ १२८ थ विद्याधरेन्द्रस्य तस्य मुक्ताबी प्रिया । चन्द्रकेतोः सगर्भकाले च सुषुवे सुतम् । १२९ काशयन्तं ककुभो दुराधर्षेण तेजसा । तामसोपद्रवं हथै बालमर्कमिवोदितम् । १३ ते च तस्मिन्नित्यत्र भारती शुश्रुवे द्विः । चन्द्रकेतो सुतोऽयं ते हन्ता विखुजासुरम् ॥ १३१ आम्ना च विद्धथमं मुक्ताफलकेतुं द्विषन्तपम् । इत्युक्त्वा चन्द्रकेतुं सा सोत्सवं विरराम वा ॥ १३२ भात पुष्पवृष्टिश्च ज्ञातार्थः पद्मशेखरः । शक्रश्चाययतुस्तत्र ये च च्छन्नाः स्थिताः सुराः । १३३ प्रसादवृत्तान्तमाचक्षाणाः परस्परम् । अनुभूय प्रमोदं ते स्वस्थानान्येव शिश्रियुः ॥ १३४ मुक्ताफलकेतुश्च सर्वसंस्कारसंस्कृतः । सहानन्देन देवानां क्रमातृद्धिमुपागमत् । १३५ थ तस्य दिनैः कन्या पुत्रोत्पत्तेरनन्तरम् । गन्धर्वाधिपतेः पञ्जशेखरस्याप्यजायत ॥ १३६ न्धर्वेन्द्र सुतेयं ते भार्या विद्युद्विषः । विद्याधरपतेः पद्मावती नाम भविष्यति १३७ ति तस्यां च जातायां गगनादुदगाद्वचः । ततः पझावती मात्र क्रमात्कन्या व्यवर्धत । १३८ |धांशुठोकसंभूतिसंक्रान्तेन तरङ्गिणा । अमृतेनेव लावण्यविसरेण विराजिता ॥ १३९ Iोऽपि बालोऽभवन्मुक्ताफलकेतुर्महामतिः । व्रतोपवासादि तपश्चक्रे शिवमयः सदा । १४० एकदा ध्याननिष्ठं तं द्वादशाहमुपोषितम् । प्रत्यक्षीभूय भगवाञ्जगाद गिरिजापतिः । १४१ ष्टोऽस्मि तेऽनया भक्त्या मप्रसादेन तत्तव । आविर्भविष्यन्त्यस्राणि विद्याः सर्वकलास्तथा ॥ १४२ पराजितसंज्ञे च खङ्गमेतं गृहाण मे । कससि येन साम्राज्यं विपदैरपराजितः । १४३ त्युक्त्वा स विभुस्तस्मै खत्रं दत्त्वा तिरोदधे । स चाशु राजपुत्रोऽभून्महास्त्रबलविक्रमः । १४४ नेत्रान्तरे कदाचित्स विद्युद्वजमहासुरः । त्रिदिवस्थो जलक्रीडां चक्रे धूसरिदम्भसि ।। १४५ ६९ ५४६ [ आदितस्तरङ्ग ददर्श स जडं तस्याः कपिशं पष्परेणुभिः। मद्गन्धानुविद्धं च वीचिविक्षोभितं महत् । ततो भुजमदाध्मातः स जगाद निजानुगान् । ममाप्युपरि कः क्रीडत्यम्भोभियत पश्यत । तच्छुत्वोपरि यातास्ते पश्यन्ति स्मासुरा जले । क्रीडन्तं वृषभं शार्वं सह शक्रेण दन्तिना । आगत्य च तमूचुस्ते दैत्येन्द्र देव शांभवः । उपर्येत्य वृषः क्रीडयैरावणयुतोऽम्भसि । तन्माल्यैरावणमदव्यामिश्रितमिदं पयः । श्रुत्वेत्यगणयञ्शर्वे मद्वचुक्रोध सोऽसुरः । स्वदुष्कृतपरीपाकमूढो भृत्यानुवाच च। यातानयत तौ बद्धा वृषभैरवणाविति । ततो गत्वा जिघृक्षन्ति यावत्तौ ते किलासुराः । तावत्ताञ्जघ्नतुः क्रुद्धौ तौ प्रधाव्य वृषद्विपौ । हतशेषाश्च जगदुर्गत्वा विद्युद्वजाय तत् । स क्रुद्धः प्राहिणोतौ प्रत्यासुरं सुमहद्वलम् । मथित्वा तस्य तत्सैन्यं पापपकागतक्षयम् । वृषो हरान्तिकं प्रायादिन्द्रमैरावणोऽभ्यगात् । इन्द्रोऽथ तस्य दितिजस्य विचेष्टितं तदैरावणानुचररक्षिगणान्निशम्य । संप्राप्तनाशसमयं तममन्यतारिं गौरीपतेर्भगवतोऽपि छतावमानम् । आवेद्य तत्कमलजाय ततः समेत्य विद्याधरादिसहितः सह देवसैन्यैः । हन्तुं रिपुं तमधिरूढसुरेभमुख्यः शक्रः शचीरचितमाङ्गलिकः प्रतस्थे । इति महाकविश्रीरामदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके द्वितीयस्तरङ्गः । तृतीयस्तरङ्गः ततस्त्रिविष्टपं प्राप्य स शक्रः पर्यवेष्टयत् । इरानुग्रहसोत्साहैर्लब्धकालयलैर्बलैः । तह्या निर्ययौ विद्युद्वजः संनद्धसैनिकः । प्रवर्तन्तानिमित्तानि तस्य निर्गच्छतस्तदा । ध्वजेषु विद्युतः पेतुरैसुगृध्रास्तथोपरि । अभज्यन्त महछत्राण्यशिवं चारुवञ्शिवाः । तान्यरिष्टान्यगणयन्निरगादेव सोऽसुरः। देवासुराणां च ततः प्रावर्तत महाहवः । स मुक्ताफलकेतुः किं नाद्याप्येतीति वक्रिणा । पृष्टोऽथ चन्द्रकेतुस्तं खेचरेन्द्रो व्यजिज्ञपत् । विस्मृत्य त्वरया तस्य नोक्तमागच्छता मया । स तु बुद्ध्वा ध्रुवं पश्चादागच्छयेव सवरम् ॥ एतच्छुत्वा स देवेन्द्रश्चतुरं वायुसारथिम् । श्रीमुक्तफलकेतुं तमानेतुं प्राहिणोद्रथम् । पिता च तत्समं तस्य चन्द्रकेतुः ससैनिकम् । आह्वानाय प्रतीहारं विससर्ज रथानुगम् ॥ स मुक्ताफलकेतुश्च बुद्धा दैत्याहवे गतम् । पितरं सानुगो गन्तुं तत्रैवाभ्युद्यतोऽभवत् । ततो जयगजारूढो जननीकृतमङ्गलः । वायुलोकादुद्चलरस बिभ्रत्खङ्गमैश्वरम् । प्रस्थितस्यापतत्तस्य पुष्पवृष्टिर्नभस्तलात् । देवाश्च दुन्दुभीजनुवयवश्च ववुः शिवाः । मिलित्वा परिवर्तुश्च ते तं देवगणास्ततः । आसन्पलाय्य प्रच्छन्ना ये विद्युद्वजभीतितः तेन सैन्येन महता सह गच्छन्ददर्श सः । मार्गे मेघवनं नाम पार्वत्यायतनं महत् । तदनुलयन्भक्त्या गजात्रावतीर्य सः । आहृत्य दिव्यपुष्पाणि देवीं प्रावर्ततार्चितुम् ।। अत्रान्तरे च गन्धर्वपतेः सा प्राप्तयौवना । पद्मावती सुता पद्मशेखरस्य सखीवृता । भर्तुः सङ्कामयातस्य श्रेयोर्थे तपसि स्थिताम् । मातरं स्वामनुज्ञाप्य विमानेनेन्दुठोकतः । शिवार्थिनी पितुः संख्ये वरस्याभीप्सितस्य च । तदेव तपसे दिव्यं गौर्यायतनमाययौ । वरो नाद्यापि ते कश्चिन्निश्चितो यो युधि स्थितः । पितुः श्रेयोनिमित्तं च माता ते संश्रिता तपः । त्वं तु कन्या तपः कस्य कृते सखि चिकीर्षसि । इत्युक्ता पथि सख्या सा पद्मावत्यत्रवीदिदम् । पिंतैव सखि कन्यानां दैवतं सर्वसिद्धिकृत् । वरोऽप्यनन्यसामान्यगुणो निश्चित एव मे । विद्युङ्कजं निहन्तुं यो जातो विद्याधरेन्द्रतः । स मुक्ताफळकेतुर्मे व्यादिष्टः शंभुना पतिः । एतन्मयाम्बापृष्टस्य तातस्यैव मुखाच्छुतम् । स च यास्यति यातो वा सङ्ग्रामे मे वरो ध्रुवम् । अतो भगवतीं गौरीं तपसाराधयाम्यहमू । विजयाकाङ्किणी तस्य पत्युस्तातस्य चोभयोः । ३ ।] पझावतीलम्मकः १७ । ५४७ २४ २५ २६ २७ २८ २९ ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० वदन्तीं तां राजपुत्रीमाह स्म सा सखी । भाविन्यर्थेऽपि तद्वेष व्यवसायस्तवोचितः ॥ अभिलषितं सिध्यत्विति सख्या तयोदिता । सा गौर्यायतनाभ्यर्थी भव्यं प्राप महत्सरः । हैः स्वर्णकमलैः प्रतिच्छन्नं प्रभास्वरैः। तन्मुखाम्भोरुहोत्सर्पत्कान्तिविच्छुरितैरिव ॥ वतीर्य कमलान्यम्बिकाभ्यर्चनाय सा । उचिय गन्धर्वसुता स्नानं यावद्विधित्सति ॥ देवासुररणं रक्षःस्वामिषगधेषु । अभिधावत्सु तेन हे राक्षस्यावागते पथा ॥ घोरमुखोद्वान्तज्वाळापिङ्गोध्र्वमूर्धजे । धूमश्याममहाकाये लम्बोदरपयोधरे । मां दृश्व गन्धर्वराजपुत्री निपत्य सा । नक्तंचरीभ्यां जगृहे निन्ये च गगनोन्मुखम् । मानाधिदेवश्च राक्षस्यौ यावदेव ते । रुणद्धि याबदार्तश्च क्रन्दत्यस्याः परिच्छदः । देवीगृहान्मुक्ताफलकेतुः कृतार्चनः । स निर्गतः श्रुताक्रन्दस्तमेवोदेशमागमत् । श्वा राक्षसीयुग्मगृहीतां तां लसद्द्युतिम् । कालमेघावीमध्यगतां सौदामनीमिव ॥ वतीं प्रधाठ्यैव महावीरो व्यमोचयत् । क्षिवा विचेतने भूमौ राक्षस्यौ ते तळाहते ॥ { तां च लावण्यरसनिर्जरवाहिनीम् । त्रिवीळहरीहरि मध्यभागोपशोभिनीम् । सर्गसंप्राप्तकौशलोत्कर्षशालिना । धात्रा समग्रसौन्दर्यसारसंपादितामिव । च तां स कंदर्पमोहमन्थरितेन्द्रियः । धीरोऽप्यत्र क्षणं तस्थौ चित्रस्थ इव निश्चलः । सीसंभ्रमे शान्ते समाश्वस्य क्षणादिव । पद्मावत्यपि तं मुक्ताफळकेतुं ददर्श सा । नेत्रोत्सवाकारं स्त्रीजनोन्माददायिनम् । एकीकृत्येन्दुकंप विधिनेव विनिर्मितम् । लज्जानतमुखी सखीं स्वैरमभाषत । भद्रमस्यास्तु यामीतः परपूरुषपार्श्वतः । वदन्त्यां तस्यां च सा मुक्तफलकेतुना । बाळा किमियमाहेति तेनापुच्छयत तत्सखी । पुवाच सुकन्येयं वृत्ताशीः प्राणस्य ते । एट्टन्यपुरुषोपान्ताद्रजाव इति वक्ति माम् । त्वा संभ्रमान्मुक्ताफलकेतुरुवाच ताम् । केयं कस्य सुता द्त्ता कस्मै वा शुभकर्मणे । पृष्टा च सा तेन तद्वयस्या तमब्रवीत् । इयं पद्मावती नाम कन्या सुभग नः सखी ॥ र्वाधिपतेः पद्मशेखरस्यात्मसंभवा । आदिष्टोऽस्याः पतिर्मुक्ताफलकेतुश्च शंभुना । विद्याधरेन्द्रस्य चन्द्रकेतोर्जगत्प्रियः । सहायो देवराजस्य विद्युद्भजविनाशकृत् ॥ हन्ती जयं तस्य भर्तुः संख्ये पितुस्तथा। गौर्यायतनमवैतत्तपौर्थमियमागता । तद्राजपुत्रीं तां चन्द्रकेतुसुतानुगाः। दिष्ट्या देवि स एवायं तव भर्तेत्यनन्दयन् । ऽन्योन्यपरिज्ञानहर्षपूर्ण निजात्मनि । युक्तं तद्यन्न मातः स्म तैौ कुमारीवरावुभौ । चान्योन्यसप्रेमतिर्यगधीवलोकितैः। तिष्ठतस्तत्र तौ तावच्छुश्रुवे तूर्यनिःस्वनः। व ददृशे सैन्यं वायुयुक्तो रथस्ततः । चन्द्रकेतुप्रतीहारस्तथा च त्वरितागतौ ॥ च वायुप्रतीहारै बिनयोज्झितवाहनौ । उपगम्यैव तं मुक्ताफलकेतुमवोचताम् । गह्वयति देवेन्द्रः पिता चाहवभूमितः। तदिमं रथमारुह्य शीघ्रमागम्यतामिति । पद्मावतीप्रेमबद्धोऽपि गुरुकार्यतः। स तं ताभ्यां सहाध्यास्त खेचरेन्द्रसुतो रथम् । स च शक्रप्रहितं दिव्यं कवचमाशु सः । प्रतस्थे वलितग्रीवं पश्यन्पद्मावतीं मुहुः । वती च निर्वर्थं सा तमादृष्टिगोचरम् । एकपाणितलाघातहतनक्तंचरीद्वयम् । त्र चिन्तयन्ती च स्नात्वाभ्यर्याम्बिकाहरौ । तदाप्रभृति तत्रैव तेपे तच्छेयसे तपः । पि तद्दर्शनं मुक्ताफलकेतुविचिन्तयन् । मङ्गल्यं विजयाशंसि प्रापदेवासुराहवम् । स च तं सुसंनद्धं ससैन्यं वीरमागतम् । तमेव प्रति सर्वेऽपि तेऽभ्यधावन्महासुराः । स शरवर्षेण शिरोभिः शकलीकृतैः। शूरो रणोत्सवारम्भे चक्रे दिग्देवताबलिम् । मानं बलं तेन तन्मुक्ताफळकेतुना । दृष्ट्वा विद्युद्धजः क्रोधादधावत्तं प्रति स्वयम् ॥ चापतन्नेव शरैर्दैत्यो यत्तेन ताडितः । तत्तमेवाभ्यधावत्तत्सर्वतः सैन्यमासुरम् ॥ ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५१ ५२ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६१ ६२ ५४६ कथासरित्सागरः [ आदितस्तरङ्गः ददर्श स जलं तस्याः कपिशं पष्परेणुभिः । मदगन्धानुविद्धं च वीचिविक्षोभितं महत् । ततो भुजमध्मातः स जगाद निजानुगान् । ममाप्युपरि कः क्रीडत्यम्भोभियत पश्यत । तच्छुत्वोपरि यातास्ते पश्यन्ति स्मासुरा जळे । क्रीडन्तं वृषभं शार्वं सह शाक्रेण दन्तिना । आगत्य च तमूचुस्ते दैत्येन्द्र देव शांभवः । उपर्येत्य वृषः क्रीडयैरावणयुतोऽम्भसि ॥ तन्माल्यैरावणमव्यामिश्रितमिदं पयः । श्रुत्वेत्यगणयञ्शर्वे मद्वचुक्रोध सोऽसुरः । स्वदुष्कृतपरीपाकमूढो भृत्यानुवाच च । यातानयत तौ बद्वा वृषमैरावणाविति ॥ ततो गत्वा जिघृक्षन्ति यावत्तौ ते किलासुराः । तावत्ताञ्जघ्नतुः क्रुद्धौ तौ प्रधाव्य वृषद्विपौ ॥ हतशेषाश्च जगदुर्गत्वा विशुद्धजाय तत् । स क्रुद्धः प्राहिणोत्तौ प्रत्यासुरं सुमहद्वलम् । मथित्वा तच्च तत्सैन्यं पापपाकागतक्षयम् । वृषो हरान्तिकं प्रायादिन्द्रमैरावणोऽभ्यगात् । इन्द्रोऽथ तस्य दितिजस्य विचेष्टितं तदैरावणानुचररक्षिगणान्निशम्य संप्राप्तनाशसमयं तममन्यतारिं गौरीपतेर्भगवतोऽपि कृतावमानम् ॥ आवेद्य तत्कमलजाय ततः समेत्य विद्याधरादिसहितः सह देवसैन्यैः । हन्तुं रिपुं तमधिरूढसुरेभमुख्यः शक्रः शचीरचितमाङ्गलिकः प्रतस्थे । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके द्वितीयस्तरः। तृतीयस्तरङ्गः ततस्त्रिविष्टपं प्राप्य स शक्रः पर्यवेष्टयत् । हरानुग्रहसोत्साहैर्लब्धकालबलैर्बलैः ॥ तदृष्ट्वा निर्ययौ विद्युद्वजः संनद्धसैनिकः। प्रावर्तन्तानिमित्तानि तस्य निर्गच्छतस्तदा । ध्वजेषु विश्रुतः पेतुर्मुमुगृध्रास्तथोपरि । अभज्यन्त महछत्राण्यशिवं चरुवञ्शिवाः ॥ तान्यरिष्टान्यगणयन्निरगादेव सोऽसुरः । देवासुराणां च ततः प्रावर्तत महाहवः॥ ख मुक्ताफलकेतुः किं नाद्याप्येतीति वङ्गिणा । पृष्टोऽथ चन्द्रकेतुस्तं खेचरेन्द्रो व्यजिज्ञपत् । विस्मृत्य त्वरया तस्य नोक्तमागच्छता मया । स तु बुट्टा ध्रुवं पश्चादागच्छयेव सत्वरम् ॥ एतच्छुत्वा स देवेन्द्रश्चतुरं वायुसारथिम् । श्रीमुक्ताफलकेतुं तमानेतुं प्राहिणोद्रथम् । पिता च तत्समं तस्य चन्द्रकेतुः ससैनिकम् । आह्वानाय प्रतीहारं विससर्ज रथानुगम् ॥ स मुक्ताफलकेतुश्च बुद्धा दैत्याह गतम् । पितरं सानुगो गन्तुं तत्रैवाभ्युद्यतोऽभवत् । ततो जयगजारूढो जननीकृतमङ्गलः । वायुलोकादुचलरस बिभ्रत्वङ्गमैश्वरम् । प्रस्थितस्यापतत्तस्य पुष्पवृष्टिर्नभस्तलात् । देवाश्च दुन्दुभीजनुवयवश्च ववुः शिवाः मिलित्वा परिववुश्च ते तं देवगणास्ततः । आसन्पलाय्य प्रच्छन्ना ये विद्युद्वजभीतितः ॥ तेन सैन्येन महता सह गच्छन्ददर्श सः । मार्गे मेघवनं नाम पार्वत्यायतनं महत् । तदनुल्लङ्गयन्भक्त्या गजात्रावतीर्यं सः। आहृत्य दिव्यपुष्पाणि देवीं प्रावर्ततार्चितुम् । अत्रान्तरे च गन्धर्वपतेः सा प्राप्तयौवना । पद्मावती सुता पद्मशेखरस्य सखीवृता । भर्तुः सङ्गमयातस्य श्रेयोर्थ तपसि स्थिताम् । मातरं स्वामनुज्ञाप्य विमानेनेन्दुलोकतः ॥ शिबार्थिनी पितुः संख्ये वरस्याभीप्सितस्य च । तदेव तपसे दिव्यं गौर्यायतनमाययौ । वरो नाद्यापि ते कश्चिन्निश्चितो यो युधि स्थितः । पितुः श्रेयोनिमित्तं च माता ते संश्रिता तपः । त्वं तु कन्या तपः कस्य कृते सखि चिकीर्षसि । इत्युक्ता पथि सख्या सा पझवत्यब्रवीदिदम् । पितैव सखि कन्यानां दैवतं सर्वसिद्धिकृत् । वरोऽप्यनन्यसामान्यगुणो निश्चित एव मे । विद्युद्धजं निहन्तुं यो जातो विद्याधरेन्द्रतः । स मुक्ताफलकेतुमें व्यादिष्टः शंभुना पतिः ॥ एतन्मयाम्बापृष्टस्य तातस्यैव मुखच्छुतम् । स च यास्यति यातो वा सङ्गमे मे वरो ध्रुवम् । अतो भगवतीं गौरीं तपसाराधयाम्यहम् । विजयाकाङ्किणी तस्य पत्युस्तातस्य चोभयोः । तरङ्गः ३ ।] पझावतीलयकः १७ । ५४७ २४ २५ २६ २७ २८ २९ ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ एवं वदन्तीं तां राजपुत्रीमाह स्म सा सखी । भाविन्यर्थेऽपि तत्रैष व्यवसायस्तवोचितः ॥ तत्तेऽभिलषितं सिध्यत्विति सख्या तयोदिता । सा गौर्यायतनाभ्यर्थी भव्यं प्राप महत्सरः ॥ उडुलैः स्वर्णकमलैः प्रतिच्छन्नं प्रभास्वरैः। तन्मुखाम्भोरुहोत्सर्पत्कान्तिविच्छुरितैरिव ॥ तत्रावतीर्य कमलान्यम्बिकाभ्यर्चनाय सा । उचित्य गन्धर्वसुता स्नानं यावद्विधित्सति ॥ तावद्देवासुररणं रक्षःस्वामिषगर्धिषु । अभिधावत्सु तेन ते राक्षस्यावागते पथा ॥ दंष्ट्राधोमुखोद्वान्तज्वाळापित्रोर्वमूर्धजे । धूमश्याममहाकाये लम्बोदरपयोधरे । ताभ्यां चैव गन्धर्वराजपुत्री निपत्य सा । नक्तंचरीभ्यां जगृहे निन्ये च गगनोन्मुखम् तद्विमानाधिदेवश्च राक्षस्यौ यावदेव ते । रुणद्धि यावदार्तश्च क्रन्दत्यस्याः परिच्छदः ॥ तावद्देवीगृहान्मुक्ताफलकेतुः कृतार्चनः। स निर्गतः श्रुताक्रन्दस्तमेवोद्देशमागमत् । स दृष्ट्वा राक्षसीयुग्मगृहीतां तां लसद्दयुतिम् । कालमेघावीमध्यगतां सौदामनीमिव ॥ पद्मावतीं प्रधाढ्यैव महावीरो व्यमोचयत् । क्षिवा विचेतने भूमौ राक्षस्यौ ते ताद्दते ॥ ददर्श तां च लावण्यरसनिर्हरवाहिनीम् । त्रिवलीळहरीहारि मध्यभागोपशोभिनीम् । स्वर्वधूसर्गसंप्राप्तकौशलोत्कर्षशालिना । धात्रा समग्रसौन्दर्यसारसंपादितामिव । दृष्ट्वा च तां स कंदर्पमोहमन्थरितेन्द्रियः । धीरोऽप्यत्र क्षणं तस्थौ चित्रस्थ इव निश्चलः । राक्षसीसंभ्रमे शान्ते समाश्वस्य क्षणादिव । पद्मावत्यपि तं मुक्ताफळकेतुं ददर्श सा । जगन्नेत्रोत्सवाकारं स्त्रीजनोन्माददायिनम् । एकीकृत्येन्दुकंदपं विधिनेव विनिर्मितम् । ततो राजानतमुखी सखीं स्वैरमभाषत । भद्रमस्यास्तु यामीतः परपूरुषपार्श्वतः ॥ एवं वदन्त्यां तस्यां च सा मुक्ताफलकेतुना । बाला किमियमाहेति तेनापृच्छयत तत्सखी ॥ साप्युवाच सुकन्येयं द्त्ताशीः प्राणदस्य ते । एह्यन्यपुरुषोपान्ताद्रजाव इति वक्ति माम् । तच्छुत्वा संभ्रमान्मुक्ताफलकेतुरुवाच ताम् । केयं कस्य सुता दत्ता कस्मै वा शुभकर्मणे । इति पृष्टा च सा तेन तद्वयस्या तमब्रवीत् । इयं पद्मावती नाम कन्या सुभग नः सुखी । गन्धर्वाधिपतेः पद्मशेखरस्यात्मसंभवा । आदिष्टोऽस्याः पतिर्मुक्ताफळकेतुश्च शंभुना । पुत्रो विद्याधरेन्द्रस्य चन्द्रकेतोर्जगत्प्रियः । सद्यो देवराजस्य विद्युद्वजविनाशकृत् । आकावन्ती जयं तस्य भर्तुः संख्ये पितुस्तथा । गौर्यायतनमथैतत्तपौर्थमियमागता। श्रुत्वैतद्राजपुत्रीं तां चन्द्रकेतुसुतानुगाः। दिष्ट्या देवि स एवायं तव भर्तयनन्दयन् । ततोऽन्योन्यपरिज्ञानहर्षपूर्ण निजात्मनि । युक्तं तद्यन्न मातः स्म तैौ कुमारीवरावुभौ । यावचान्योन्यसप्रेमतिर्यगधीवलोकि :। (तष्ठतस्तत्र तौ तावच्छुश्रुवे तूर्यनिःखनः । ततश्च ददृशे सैन्यं वायुयुक्तो रथस्ततः । चन्द्रकेतुप्रतीहारस्तथा च त्वरितागतौ तौ च वायुप्रतीहारौ विनयोज्झितवाहनौ । उपगम्यैव तं मुक्ताफळकेतुमवोचताम् । त्वामाह्वयति देवेन्द्रः पिता चाहवभूमितः । तदिमं रथमारुह्य शीघ्रमगम्यतामिति । ततः पद्मावतीप्रेमबद्धोऽपि गुरुकार्यतः। स तं ताभ्यां सहाध्यास्त खेचरेन्द्रसुतो रथम् । बा च शक्रप्रहितं दिव्यं कवचमाशु सः । प्रतस्थे वलितग्रीवं पश्यन्पद्मावतीं मुहुः । पद्मावती च निर्वण्र्य सा तमादृष्टिगोचरम् । एकपाणितळघातहतनक्तंचरीद्वयम् । तमेव चिन्तयन्ती च स्नात्वाभ्यर्याम्बिकाहरौ । तदाप्रभृति तत्रैव तेपे तच्छूयसे तपः । सोऽपि तद्दर्शनं मुक्ताफळकेतुर्विचिन्तयन् । मङ्गल्यं विजयाशंसि प्रापदेवासुराहवम् ॥ दृष्ट्वा च तं सुसंनद्धं ससैन्यं वीरमागतम् । तमेव प्रति सर्वेऽपि तेऽभ्यधावन्महासुराः ॥ तेषां स शरवर्षेण शिरोभिः शकीकृतैः। यूरो रणोत्सवारम्भे चक्रे दिग्देवताबलिम् । हन्यमानं तेन तन्मुक्ताफळकेतुना । दृष्वा विद्युद्वजः क्रोधाधावत्तं प्रति स्वयम् । बलं स चापतन्नेव शरैर्दैत्यो यत्तेन ताडितः। तत्तमेवाभ्यधावत्तस्रर्वतः सैन्यमासुरम् ॥ ४० ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५१ ५२ ५३ ५४ ५५ ५६ ५७ १८ ५९ ६१ ६२ ५४८ कथासरित्सागरः । [ आदितस्तरङ्ग तदृष्ट्वा सिद्धगन्धर्वविद्याधरसुरान्वितः । अभिदुद्राव तदैत्यसैन्यं सपद् िवासवः ।। ततः पतदिषुप्रासशक्तितोमरपट्टिशम् । उद्भूतुगुडं युद्धे निहतासंख्यसैनिकम् । गजाश्वकायमकरा दन्तिमौक्तिकवालुकाः । प्रवीरमुण्डपाषाणाः प्रावहन्रुधिरापगाः । शोणितासवमत्तानां भूतानामामिषार्थनाम् । सोऽभूद्रणोत्सवः प्रीत्यै कबन्धैः सह नृत्यताम् । तस्मिञ्जयश्रीदैत्यानां देवानां चाहवार्णवे । महोर्भिश्चपला प्रायादितः क्षणमितः क्षणम् ॥ चतुर्विंशतिमेवं तु युद्धमासीद्दिनानि तत् । प्रेक्ष्यमाणं विमानस्थैः शर्वशौरिपितामहैः । पञ्चविंशे दिने क्षीणप्राययोः सैन्ययोर्घयोः । प्रधानद्वन्द्वयुद्धेषु प्रवृत्तेष्वत्र संगरे । श्रीमुक्ताफलकेतोश्च तस्य विद्युद्वजस्य च । द्वन्द्वयुद्धं प्रववृते रथस्थद्विरदस्थयोः । तमोघं भास्करात्रेण प्रैष्मात्रेण ज शैशिरम् । कुलिशास्त्रेण शैलाभं नागास्त्रं गारुडेन च । निवार्य तस्य यन्तारं वारणं चासुरस्य सः । एकैकेनेषुणा मुक्ताफलकेतुरपातयत् । आरूढस्य रथं तस्य सारथिं तुरगश्च यत् । सोऽवधीत्तदसौ विद्युद्वजो मायामशिश्रियत् ॥ अदृश्यः सर्वसैन्येन द्यामारुह्य ववर्ष सः । शिळाश्चात्त्राणि विविधान्यभितः सुरवाहिनीम् । अभेवं शरजालं च यन्मुक्ताफलकेतुना । अरुध्यत स तद्देयो ददाहानलवृष्टिभिः ॥ अथाभिमत्र्य ब्रह्मास्त्रं सानुगं तमालिं प्रति । विश्वयक्षमं मुक्ताफलकेतुर्मुमोच सः । तेनास्त्रेण ससैन्योऽपि निहतो गतजीवितः। निपपात नभोमध्याद्विद्युद्वजमहासुरः । शेषाः पलाय्य जग्मुश्च विद्युद्वजसुतादयः। वङ्गदंष्ट्रादिसहिता रसातलतर्नु भयात् ॥ देवाश्च नादानुपदं जगदुः साधु साध्विति । श्रीमुक्ताफलकेतुं च पुष्पवर्षेरपूजयन् । ततः शत्रौ हते शक्रः प्राप्तराज्यस्त्रिविष्टपम् । प्राविशत्रिषु लोकेषु वभूव च महोत्सवः । आगच्छचीं पुरस्कृत्य स्वयं चात्र प्रजापतिः । चूडारत्नतमं मुक्ताफळकेतोर्बबन्ध च । इन्द्रोऽपि राजपुत्रस्य तस्य राज्यप्रदायिनः । हारं स्वकण्ठतः कण्ठे न्यधाद्विजयशोभिनः । समुपावेशयत्तं च निजासनसमासने । आनन्दपूर्णगीर्वाणवितीर्णविविधाशिषम् ।। विद्युद्वजासुरपुरं प्रतीहारं विसृज्य च । तस्मै दास्यन्नवसरे स्वीचक्रे स्वपुराधिकम् । ततोऽस्मै राजपुत्राय गन्धर्वः पद्मशेखरः। दित्सुः पद्मावतीं धातुः साकूतं मुखमैक्षत । स च ज्ञाताशयो धाता गन्धर्वेन्द्रमुवाच तम् । कार्यशेषोऽस्ति कश्चित्तद्विषहस्य मनागिति । ततो हाहाहुहूगीतैः स्वनिनादनुनादितैः । रम्भादिनृत्यैस्तत्राभूदिन्द्रस्य विजयोत्सवः । दृष्टोत्सवप्रमोदे च याते धातरि वृत्रहा । संमान्य लोकपालादीन्स्वं स्वं स्थानं विसृष्टवान् । विससर्ज च गन्धर्वराजं तं पद्मशेखरम् । निजं गन्धर्वनगरं संमान्य सपरिच्छदम् ॥ श्रीमुक्ताफलकेतुं च चन्द्रकेतुं च सत्कृतौ । प्राहिणोदुत्सवाय स्वं विद्याधरपुरं हरिः । स च संहृतविश्वकण्टकस्तां बहुविद्याधरराजकानुयातः। जनकानुगतः स राजधानीमथ मुक्ताफलकेतुराजगाम । वररत्नचिता च सा तदानीं ध्वजपट्टांशुकमालिनी प्रविष्टे । विबभौ नगरी चिरागतेऽस्मिन्पितृयुक्ते जयभाजि राजपुत्रे । स च सपदि पितास्य चन्द्रकेतुः पुरि परितोषितबन्धुभृत्यवर्गः । जलमिव जलदो बसु प्रवर्षन्सुतविजयोत्सवमूर्जितं ततान । स च मुक्ताफलकेतुर्विद्युद्वजदमनकीर्तिमपि लब्ध्वा । पद्मावतीं विना तां न रात्रिं लेभे निजेषु भोगेषु । संयतकाख्येन पुनः शर्वादेशादि शंसिना सख्या । आश्वास्यमानचित्तः कृच्छेण स तान्यहन्यनयत् । इति महाकविश्रीसोमदेवभट्टत्रिरचिते कथासरित्सागरे पद्मावतीलम्बके तृतीयस्तरङ्गः। ४ ।। पद्मावतीलघक १७ । ५४९ चतुर्थस्तरङ्गः रे स गन्धर्वराजः स्वनगरं पुनः । प्रविष्टो विततस्फूर्जेदुत्सवः पशेखरः ॥ सया तप्ततपसं गिरिजाश्रमे । बुद्ध भार्यामुखास्पझाबतीमानाययत्सुताम् । i च तपसा विरहेण च तां कृशाम्। तनयां पादपतितां स जगादाशिषं ददत् ।। दर्थं विहितस्तपश्लेशो महांस्त्वया । तद्विद्याधरराजेन्द्रसुतं विद्युद्वजान्तकम् । रण्यं जयिनं व्यादिष्टं शंभुना स्वयम् । श्रीमुक्ताफलकेतुं तं शीघ्र पतिमवाप्नुहि ॥ त्रोदिते यावदास्ते सा विनतानना । राजानमाह तन्माता तावत्कुवलयावली । तादृगसुरस्त्रिलोकाभयदायिना । तेनार्यपुत्र निहतो राजपुत्रेण संयुगे । | वर्णयामास स राजा तस्य विक्रमम् । राजपुत्रस्य तं तस्यै सदेवासुरसंगरम् । द्मावतीसख्या सा मनोहारिकख्यया । तदीया राक्षसीयुग्मवधलीलाष्यकथ्यत ॥ प्र सुतायाश्च वृत्तमन्योन्यदर्शनम् । प्रीतिं च बुट्टा तौ तोयं राजा राजी च जग्मतुः । १० य निगीर्णश्च येनासुरचमूचयः । अगस्येनेव जलधी राक्षस्यौ तस्य के इति ।। ११ पौरुषोत्कर्षवर्णनावायया च सः । पद्मावत्याः प्रजज्वाल सुतरां मदनानलः ॥ १२ नोः सकाशात्ला निर्गता राजकन्यका । शुद्धान्तरत्नप्रासादमारोहत्सत्सुका क्षणात् । १३ ओम्भितस्तम्भबद्धमैौक्तिकजालके । मणिकुट्टिमविन्यस्तसुखशय्याचरासने ।। १४ कोपनमद्दिव्यनानाभोगमनोरमे । स्थिता साभ्यधिकं तेपे प्रेयोविरहवह्निना । १५ च ततः पृष्ठाद्धेमद्रुमलताचितम् । रत्नवापीशताकीर्णं दिव्यमुद्यानमृद्धिमत् ॥ १६ चिन्तयच्चित्रमिदमस्मत्पुरोत्तमम् । मजन्मभूमेर्भवनादैन्बादपि सुन्दरम् । १७ मौलिमाणिक्यं न च दृष्टमिदं मया। नन्दनाभ्यधिकं यत्र पुरोपवनमीदृशम् ॥ १८ Tत्वा सच्छायशीतले विजने वरम् । विरहानलसंतापं शमयामि मनागिमम् । १९ चिन्त्य सा बाळा शनैरेकाकिनी ततः। युक्त्यावरुह्य गन्तुं तत्पुरोद्यानं प्रचक्रमे । २० गन्तुमशक्ता सा स्वविभूतेरुपस्थितैः । पक्षिभिर्वाहनीभूय तदुद्यानमनीयत ॥ २१ ः कदलीखण्डगृहे पुष्पास्तरोपरेि । उपाविशच्छूयमणे दिव्यगेयादिनिःस्वने । २२ खात्र रतिं लेभे न तस्याः शाम्यति स्मरः। विना प्रियेण कामाग्निः प्रत्युतावर्धताधिकम् ॥ २३ ददृक्षुश्चित्रस्थमपि तं प्रियमुत्सुकाः । साग्रहीचित्रफलकं वर्णवर्तीश्च सिद्धितः । २४ हृतीयं धातापि नेटे यत्खट्टशं पुनः । तमालिखेयं सोत्कण्ठा सन्नपाणिरहं कथम् । २५ tत्मविनोदार्थमालिखामि यथा तथा । इति संचिन्त्य फलके वा तु यावत्तमालिखत् । २६ स्यास्त मुद्देशमाययौ चिन्वती सखी । सा मनोहारिका नाम तदर्शनविह्वला । २७ मेकाकिनीं तत्र राजपुत्रीं लतागृहे । सचित्रफलकामुकमपश्यत्पृष्ठतः स्थिता । २८ मे तावत्किमियं करोयेवमिहै किका । इति संचिन्त्य तस्थौ च छद्म सा तत्र तत्सखी ॥ २९ सापि तमुद्दिश्य चित्राभिलिखितं प्रियम् । पद्मावती जगादैवगुदश्रुनयनोपला । (नसुरान्हत्वा येनेन्द्रो रक्षितस्त्वया । आलापमात्रेण स मां की मारान्न रक्षसि । ३१ मोऽप्यदातृत्वं सुगतोऽष्यालुताम् । आयाति मन्दपुण्यस्य सुवर्णमपि चाधमताम् । ३२ अरानभिज्ञश्च नूनं वेत्सि न मध्यथाम् । दैत्याजितस्य पुष्पेषुः किं तपस्वी करोति ते । ३३ न वच्मि विधिर्वामो मम येनाश्रुणा दृशौ। पिदधनेच्छति प्रायश्चित्रेऽपि तव दर्शनम् । ३४ त्वा राजतनया सा प्रावर्तत रोदितुम् । छिन्नहारगलत्स्थूलमुक्ताभैरश्रुबिन्दुभिः ॥ ३५

  1. तामुपासर्पत्सा मनोहारिका सखी । साप्याच्छाचैव तच्चित्रं राजपुत्री जगाद ताम् ॥ ३६

रं न दृष्टा त्वं सखि कुत्र स्थितास्यहो । तच्छुत्वा विहसन्ती तां सा मनोहारिकाब्रवीत् ॥ ३७ भी सखि चिन्वाना चिरं भ्रान्तास्मि तत्वया । चित्रं किं छाद्यते -दृष्टं मया चित्रमथ श्रुतम् ॥ ३८ ५५ कथासरित्सागरः । [ आदितस्तरङ्ग एवं तयोक्ता सख्या सा पद्मावल्यश्रुगद्गदम् । राज्ञानतमुखी हस्ते गृहीत्वा तामभाषत । सखि प्रागेव विदितं सर्वे ते किं निगूयते । राजपुत्रेण तेनाहं तस्मिन्मौर्याश्रमे तदा ॥ उद्धृतापि महाघोरराक्षसीवह्निमध्यतः । दुर्वारविरहज्वाले निक्षिप्ता मदनानले तन्न जाने क गच्छामि कस्मै वच्मि करोमि किम् । आश्रये कमुपायं वा दुर्लभासक्तमानसा । इति ब्रुवाणां तां राजपुत्रीमाह स्म सा सखी । अभिष्वङ्गोऽनुरूपोऽयं स्थाने ते मनसः सखि । इतरेतरशोभायै संयोगो युवयोः किल । नवचन्द्रकलाशार्वजटामुकुटयोरिव । अधृतिश्चात्र मा भूत्ते ध्रुवं स भवतीं विना । न स्थास्यति त्वया किं स तथाभूतो न लक्षितः । स्त्रियोऽपीच्छन्ति पुंभावं यां दृष्ट्वा रूपलोलुभाः। तस्यास्ते को भवेन्नार्थं तुल्यरूपः स किं पुन शर्वोऽष्यलीकवादी किं येनोक्तौ दंपती युवाम् । अदूरगेऽप्यभीष्टेऽर्थे को वार्ता भजते धृतिम् ॥ तदाश्वसिहि भावी ते स एव न चिरात्पतिः । न त्वया दुर्लभः कश्चित्त्वं तु सर्वेण दुर्लभा । इत्युक्ता सा तया सख्या राजूपुत्री जगाद ताम् । सखि यद्यपि जानामि तथापि करवाणि किम इदं तु मे तदासक्तं चेतो नोत्सहते क्षणम् । स्थातुं विना तं प्राणेशं क्षमते न च मन्मथः॥ तमेव हि स्मरन्या मे मनो निर्वाति न क्षणम् । दह्यन्तेऽङ्गानि संतापेनोत्क्रामन्तीव चासवः । एवं वदन्ती मोहेन मोहिता पुष्पपेलवा । अङ्के तस्या वयस्याया राजपुत्री पपात सा ॥ अथास्युसेककीपल्लवानिलवीजनैः । साश्रुराश्वासयामास सा वयस्या क्रमेण ताम् । मृणालहारवलयं श्रीखण्डार्द्रविलेपनम् । नलिनीदलशय्यां च यानि सा विदधे सखी ॥ तस्यास्तान्यपि संतापसमासक्तानि संगतः। संतष्य समदुःखत्वमिव शुष्यन्ति भेजिरे । ततः सा विहृळा पद्मावती तामवदत्सखीम् । क्लिश्नासि किं वृथात्मानं नैवं शाम्यति मे व्यथा । येन शाम्यति तच्चेत्त्वं कुरुषे तच्छिवं भवेत् । एवमुक्तवतीमाती वयस्या तामभाषत ॥ कुर्यं किं यन्न नामाहं तवार्थे ब्रूहि तरसखि । तच्छुत्वा सा ह्रिया किंचिदिव राजसुताब्रवीत् । तमिहानय मे कान्तं गत्वा प्रियसखि हृतम् । नान्यथोपशमो मे स्यात्ततश्चैव न कुप्यति ॥ प्रत्युतेहागतायैव मामेषोऽस्मै प्रदास्यति । एवं तयोक्ता सोत्साहं वयस्या सयुवाच ताम् । यद्येवं तद्द्दण त्वं धैर्यं कार्यमिदं कियत् । एषाहं सखि याम्येव स्वप्रियानयनाय यत् । तत्पितुः खेचरेन्द्रस्य चन्द्रकेतोः पुरोत्तमम् । ख्यातं चन्द्रपुरं नाम निर्दूता भव किं शुचा । इति साश्वासिता सख्या तया राजसुताभ्यधात् । तदुत्तिष्ठ शिवः पन्था अस्तु ते व्रज सत्वरम त्राता त्रयाणां लोकानां स च सप्रणयं त्वया । मद्राि सखि वक्तव्यो वीरः प्राणेश्वरो मम । तस्मिन्गौर्यायतने तथा परित्राय राक्षसीभयतः । स्त्रीन्नेन हन्यमानां रक्षसि मां मकरकतुना न कथम् । भुवनोद्धरणसहनां भवादृशामेष नाथ को धर्मः । आपद्युपेक्ष्यते यत्पूर्वत्रातो जनोऽनुवृत्तोऽपि । एवं वदस्तं कल्याणि यथा जानासि वा स्वयम् । इति व्याहृत्य सा पद्मावती तां व्यसृजत्सर्वं सा च स्वसिद्धयुपनतं पक्षिवाहनमास्थिता । तन्मनोहारिका प्रायाद्विद्याधरपुरं प्रति । सा च पद्मावती किंचिदाशालब्धधृतिस्ततः। हीतचित्रफलका मन्दिरं प्राविशत्पितुः । तत्र दासीपरिवृता प्रविश्य निजवासकम् । स्नात्वा गौरीपतिं भक्त्या पूजयित्वा व्यजिज्ञपत् । भगवंत्रिषु लोकेषु त्वदिच्छानुग्रहं विना। न सिद्ध्यतीह कस्यापि बह्वल्पं वापि वाञ्छितम् ॥ तद्विद्याधरसच्चक्रवर्तिपुत्रं तमीप्सितम् । न दास्यसि पतिं चेन्मे देहं त्यक्ष्यमि तेऽग्रतः । एवं विहितविज्ञप्तिं शशाङ्कमुकुटस्य ताम्। श्रुत्वा सखेदः साश्चर्यः परिवारजनोऽवदत् । स्वंदेहनिरपेक्षैव किमेवं देवि भाषसे । तवापि किमनुप्राप्यं नामास्यत्र जगत्रये । त्वय्मानो मुञ्चेद्धि. सुगतोऽपि स संयमम् । तदेकः सोऽत्र सुकृती यस्त्वयाप्येवमर्चते । औरङ्गः ४ । ] पद्मावतीलम्बकः १७ ५५१ ७८ ८० ८२ ८७ ८८ एतच्छुत्वा गुणाकृष्टा राजपुत्री जगाद सा । समाश्रयः सशक्राणां देवानामेक एव यः । ७६ अर्जेणेव तमो ध्वस्तं येनैकेनासुरं बलम् । प्राणदाता च योऽस्माकं प्रार्थनीयः कथं न सः ॥ त्यादि ब्रुवती सोक तथैव कथया ततः । अतिष्ठत्सममातेन तत्र दासीजनेन सा ॥ अत्रान्तरे चन्द्रपुरं सा मनोहारिकाषि तत् । बिद्याधरेन्द्रनगरं सत्वरं प्राप तत्सखी । ७९ र्वाणनगरं कृत्वाप्यसंतोषादिवाङतम् । निर्ममे विश्वकर्मा यदसामान्यविभूतिकम् ॥ त्रासंप्राप्य तं मुक्ताफलकेतुं विचिन्वती । खगस्था तत्पुरोद्यानं सा मनोहारिकागमत् । ८१ भतर्यसिद्धिविभवं भास्वन्मणिमयट्टमम् । एकवृक्षोन्नतानेकजातीयकुसुमोस्करम् । देख्यगीतरवोन्मिश्रशकुन्तरुतसुन्दरम् । पश्यन्ती तच्च सा रेमे नानारत्नशिलातलम् । ८३ द्यनपाकैईथा च विचित्रैः पक्षिरूपिभिः । उपेत्याभ्यर्थं सुव्यक्तवचनैः प्रियवादिभिः ।। ८४ रिजाततरोर्मुले ताक्ष्यैरत्नशिलासने । उपवेश्योचितैर्भागैस्तस्याः पूजा व्यधीयत । ८५ प्रभिनन्द्य च तां पूजां चिन्तयामास तत्र सा । अहो विद्याधरेन्द्राणां चित्राः सिद्धि विभूतयः ॥ ८६ अचिन्त्योपनमद्भोगं येषामुद्यानमीदृशम् । सुरीबद्धसंगीतं पतत्रिपरिचारकम् । ति संचिन्त्य पृष्ट्वा च तानेवोद्यानपालकान् । चिन्वती परिजातादितरुखण्डमवाप सा ॥ |त्रान्तश्चन्दनासिक्तकुसुमास्तरशायिनम् । सा मुक्ताफलके तं साकल्पकमिवैक्षत । ८९ ौर्याश्रमे दृष्टचरं प्रत्यभिज्ञाय सा च तम् । पश्याम्यस्य किमस्वास्थ्यं छन्नस्यैवेत्यचिन्तयत् ॥ ९० बश्वासयन्तं तं हिमचन्नमारुतैः । मित्रं संयतकं मुक्तफलकेतुरुवाच सः । ९१ गङ्गारास्तुहिने न्यस्ताः कुकूलाग्निश्च चन्दने । मारुते द्वबहिश्च स्मरेण मम निश्चितम् । ९२ बेरहार्तस्य संतापं समन्तात्सृजतामुन । तत्किमायासयस्येवमात्मानं निष्फलं सखे । ९३ पुरीनृत्तगीतादिविनोदैरपि दूयते । नन्दनाभ्यधिकेऽमुष्मिनूद्याने हि मनो मम ॥ ९४ बेना पझावतीं तां तु पद्मशेखरसंभवाम्। पद्मननां न मे शाम्यत्ययं स्मरशरज्वरः । ९५ चैतदुत्सहे वक्तुं कस्य चिन्न लभे धृतिम् । एक एवं तु तत्प्राप्तावुपायो विद्यते मम ॥ ९६ च्छामि गौर्यायतनं दृष्टया यत्र मे तया । कटाक्षेषुभिरुत्खाय हृदयं प्रियया हृतम् । ९७ त्राद्रिराजतनयासंगतस्तत्समागमे । तपसाराधितः शंभुरुपायं मे विधास्यति ॥ ९८ थेत्युक्त्वा यावदुत्थातुं राजपुत्रः स इच्छति । सा मनोहारिका तावतुष्टात्मानमदर्शयत् । ९९ यस्य वर्धसे दिया सिद्धे तव समीहितम् । पश्येयमागता तस्याः प्रियायास्तेऽन्तिकं सखी ॥ १०० वत्पार्श्वस्थेन दृष्टा हि मयासावम्बिकाश्रमे । इति हर्षीच तं राजपुत्रं संयतकोऽब्रवीत् । १०१ ततः स स्फूर्जदानन्दविस्मयौत्सुक्यसंकुलाम् । कांचिद्राजसुतोऽवस्थं दधे दृष्ट्वा प्रियासखीम् ॥ १०२ क्षेत्रपीयूषवृष्टिं तां पप्रच्छोपागतां च सः । उपवेश्यान्तिके कान्ताशरीरकुशलं तदा । १०३ अथ सा निजगादैवं सत्सख्याः कुशठं प्रभो । त्वयि नाथे ध्रुवं भावि सांप्रतं दुःखिता तु सा ॥ १०४ अदा प्रभृति इष्टेन हृतं तस्यास्त्वया मनः । तत आरभ्य विमना न श्रुणोति न पश्यति । १०५ मृणालहरं धती बालाहरं विमुच्य सा । लुठन्यम्बुजिनीपत्रशयने शयनोज्झिता । १०६ असहिष्ट न या पूर्वे हिय वरकथामपि । इमामवस्थां सैषाद्य प्राप्त प्रियतमं विना ॥ १०७ भृति तस्या हसन्तीव स्वान्येवाङ्गानि संप्रति । संतापशुष्यच्ीखण्डसितानि कृतिनां वर । १०८ एवं च सा ब्रवीति त्वामित्युदीर्थं पपाठ ते । सा मनोहरिका पद्मावतीसंदेशगीतिके । १०९ स तच्छुत्वाखिलं मुक्ताफलकेतुर्गतव्यथः तां मनोहारिकां हर्षादभिनन्द्याभ्यभाषत । ११ अमृतेनैव वचसा तव सिक्तमिदं मम । चैतन्यमासीच्छंसितं धृतिीता गतः क्लमः ॥ १११ फलितं चाद्य मे पूर्वसुकृतैर्यंहो मयि । गन्धर्वराजतनया साष्येवं पक्षपातिनी । ११२ कॅवहं शक्नुयां सोढं कथंचिद्विरहव्यथाम् । शिरीषसुकुमाराी विषहेत कथं तु सा । ११३ स्माहमुपैम्येष तमेव गिरिजाश्रमम् । तत्र त्वमानय सखीं येन स्यात्संगमोऽव नौ । ११४ ५५२ [ आदितस्तरङ्गः आश्वासय च तां गत्वा कल्याणि त्वरितं सखीम् । इमं च परितुष्टेन वितीर्णा मे स्वयंभुवा । देहि चूडामणिं तस्यै सर्वदुःखनिबर्हणम् । शक्रास्प्राप्तो मया चायं हारस्ते पारितोषिकः । इत्युक्त्वा शिरसबूडामणिं तस्यै समर्पयत् । हारं च कण्ठात्तत्कण्ठे तं स राजसुतो व्यधात् ॥ अथ प्रणम्य तं प्रीता सा मनोहारिका ततः । प्रतस्थे विहगारूढा सखीं पद्मावतीं प्रति । स मुक्ताफलकेतुश्च प्रहर्षापहृतचुमः । सह संयतकेन स्वं त्वरितं प्राविशत्पुरम् ॥ सापि पद्मावतीपार्श्व प्राप्य तस्यै यथेप्सितम् । तं मनोहारिकाचख्यौ तत्प्रियस्मरसंज्वरम् ॥ प्रणयन्निग्धमधुरं तद्वचश्च यथाश्रुतम् । तं च संगमसंकेतं तदुक्तं गिरिजाश्रमे । वैौ तमहितं तं च तस्यै चूडामणिं ततः । पारितोषिकहारं च तद्दत्तं तमदर्शयत् । ततः पद्मावती सा तामाश्लिष्य कृतिनीं सखीम् । अपूजयद्विसस्मार स्मरानलरुजं च ताम् । बड़ा शिखायामानन्दमिव चूडामणिं च तम् । चक्रे परिकरं गौरीकाननागमनाय सा ॥ अत्रान्तरे मुनिंदैवात्तद्भौरीवनमागमत् । दृढव्रतेन शिष्येण सह नाम्ना तपोधनः । स चात्र तमुवाचैवं मुनिः शिष्यं दृढव्रतम् । दिव्योद्यानेऽहमेतस्मिन्समाधिं विदधे क्षणम् ॥ द्वारि स्थित्वा प्रवेशोऽत्र न देयः कस्यचित्वया। समापितसमाधिश्च पूजयिष्यामि पार्वतीम् । इत्युक्त्वा मुनिरुद्यानद्वारे शिष्यं निवेश्य तम् । अधस्तात्पारिजातस्य स समाधिमसेवत । समाधेरुस्थितश्चान्तर्ववेशार्चितुमम्बिकाम् । न च तत्तस्य शिष्यस्य जगाद द्वारवर्तिनः । तावच्चत्राययौ मुक्ताफलकेतुः प्रसाधितः । आरुह्य दिव्यकरभं सह संयतकेन सः । प्रविशंश्च तदुद्यानं सुनिशिष्येण तेन सः। मा मा गुरुः समाधौ मे स्थितोऽत्रेति न्यषिध्यत ॥ विस्तीर्णाभ्यन्तरे जातु प्रिया सा स्यादिहागता । मुनिश्चात्रैकदेशस्थ इत्यालोच्य स सोत्सुकः । राजपुत्रो व्यतीत्यास्य मुनिपुत्रस्य दृक्पथम् । विवेश व्योममार्गेण तदुद्यानं सुहृद्युतः । यावच वीक्षते तत्स तावत्तत्र विवेश सः। गुरोः समाधिनिष्पतिं मुनिशिष्यो निरीक्षितुम् । स ददर्श गुरं नात्र ददर्श सवयस्यकम् । श्रीमुक्ताफलकेतुं तु प्रविष्टमपथेन तम् । ततः स राजपुत्रं तं मुनिशिष्योऽशपत्क्षुधा। सवयस्योऽपि मानुष्यमस्मादविनयाद्रज । इतः समाधिं भङ्क्त्वा यद्रुमेंऽपासितस्त्वया । एवं स दत्तशापस्तं स्वमेवान्वसरदुरुम् । स मुक्ताफलकेतुश्च सिद्धप्राये मनोरथे । शापाशनिनिपातेन विषादमगमत्परम् । तावत्पद्मावती मात्र प्रियसंगमसोत्सुका। आगाद्विहंगमारूढा समनोहारिकादिका । स्खयंवरागतां दृष्वा तां शापान्तरितां च सः । सुखदुःखमयीं कथं दशां राजसुतो घौ ॥ पद्मावत्याश्च तत्काळमदाक्षिण्यं प्रदर्शयत् । पस्पन्दे दक्षिणं चक्षुरकम्पत च मानसम् । ततोऽत्र सा राजसुता कान्तं विप्रं विलोक्य तम् । किं पूर्वानागतत्वान्मे खिन्नः स्यादित्यचिन्तः प्रश्रयोपागतां तां च राजपुत्रो जगाद सः। प्रिये मनोरथो भन्नः सिद्धोऽपि विधिनावयोः । तच्छुत्ला हा कथं भग्न इति तस्यै ससंभ्रमम् । पृच्छन्वै स स्वशापं तं राजसूनुरवर्णयत् । ततो विविना जग्मुस्ते शापदातुर्गुरुं मुनिम् । देवीगृह स्थितं सर्वं शापान्तायानुनाथितुम् । उपागतांस्तान्प्रणतान्दृष्ट्वा ज्ञानी महामुनिः । स मुक्ताफलकेतुं तं प्रीतिपूर्वमभाषत । मूर्वेणानेन शप्तस्त्वमप्रेक्षापूर्वकारिणा । न त्वया मे छतं किंचिदुत्थितोऽहं स्वतस्ततः । हेतुमात्रमयं चात्र भवितव्यमिदं तव । मानुष्येऽवश्यकायै ते देवकार्यं हि विद्यते ॥ एतां पद्मावतीमेव दैवादृष्टा स्मरातुरः। त्यक्त्वा मर्यशरीरं त्वं शीघ्र शापाद्विमोक्ष्यसे । अनेनैव च देहेन पुनः प्राणेश्वरीमिमाम् । त्रातासि विश्वत्राता त्वं चिरं शापं हि नार्हसि ॥ प्रक्षात्रेण हता दैत्या बाळबृद्धादयोऽपि यत् । वप्रयुक्तेन सोऽधर्मलेशो हेतुस्तवात्र च ॥ तच्छुत्वा तमृषिं पद्मावती सास्रा व्यजिज्ञपत् । भगवन्यार्यपुत्रस्य गतिः सैवास्तु मेऽधुना । नैतद्विरहिता स्थातुमपि शक्ष्याम्यहं क्षणम् । इत्यर्थितवतीं पवतीं स मुनिरभ्यधात् । ङ्गः ४ ।] पझावतीलम्बकः १७ ॥ ५५३ सदस्ति तपस्यन्ती स्वं तिष्ठेहैव संप्रति । येनाचिरान्मुक्तशापस्वामयं परिणेष्यति ॥ १५४ नश्वानेन सहिता स्वं मुक्ताफलकेतुना । खेचरस्मुरसाम्राज्यं दशकल्पान्करिष्यसि । १५५ तद्दत्तं शिखरत्नं तपःस्थां त्वां च पास्यति । महाप्रभवमुत्पन्नं धातुरेतकमण्डलोः ॥ १५६ ते पद्मवतीमुक्तवन्तं दिव्यदृशं मुनिम् । स मुक्ताफलकेतुस्तमेवं प्रार्थयतानतः । १५७ (नुष्ये भगवन्मेऽस्तु भवे भक्तिरभङ्गुरा । पझावतीं विनान्यस्यां स्त्रियां सा गच से सनः ॥ १५८ वमस्त्विति तेनोक्ते मुनिना सातिदुःखिता। । पद्मावती तं तच्छिष्यं शपति स्मापराधिनम् । १५९ १६० र्यपुत्रस्त्वया मौख्यच्छप्तो यत्तद्भविष्यसि । कामरूपं कामचरं मानुष्येऽस्यैव वाहनम् । वं तयाभिशतेन विषण्णेनाथ तेन सः । तपोधनः स्वशिष्येण साकमन्तर्दधे मुनिः । १६१ १६२ तः पझावतीं मुक्ताफलकेतुरभाषत । स्वपुरं यामि पश्यामि तावकि तत्र मे भवेत् ॥ १६३ छुवा विरहव्रता वातरुग्ण ळतेच सा । पद्मावती पपाताशु सपुष्पाभरणा भुवि १६४ श्वस्य च कथंचित्तां क्रन्दन्तीं स सुहृद्युतः। मुहुर्वेलितदृङ्चुक्ताफलकेतुरगात्ततः ।। १६५ झावती च यातेऽस्मिन्विलपन्ती सुदुःखिता । आश्वासयन्तीमवदत्तां मनोहारिकां सखीम् ॥ १६६ खि जाने मया स्वप्ने देवी दृष्टाद्य पार्वती । सा चोद्यतापि मे कण्ठे क्षेत्रमुत्पलदामकम् । १६७ स्तां दास्यामि ते भूय इत्युक्त्वा विरताभवत् । तदयं स प्रियावाप्तिविनो मे सूचितस्तया ॥ १६८ तामनुशोचन्तीं सखी वक्ति स्म सा तदा । आश्वासनाय देव्य ते स्वप्नस्तत्रैष दर्शितः ॥ १६९ निन च तथैवोक्तं देवदेशस्तथैव च । तदाश्वसिहि भावी ते न चिरात्प्रियसंगमः । १७० त्यादिभिः सखीवाक्यैभूडामणिवशेन च । पद्मावती धृतिं बद्ध्वा तस्थौ गौर्याश्रमे तदा ॥ विदधे च तपस्त्रिसंध्यमीशं गिरिजासंगतमत्र पूजयन्ती । १७१ प्रियचित्रपटं च सा तथैव स्वपुरानायितमात्तदेवबुद्धिः । अयि निश्चितभाविनीप्सितेऽर्थे वितथं मा स्म कृथास्तपःश्रमं त्वम् । १७२ इति साम्नमुपेत्य वारयन्तौ विदितार्थं पितरौ च सैवमाह । नवभर्तरि देवनिर्मिते मे सहसा संप्रति शापदुःखमाप्ते । १७३ अहमत्र सुखं कथं वसेयं परमात्मा हि पतिः कुलाङ्गनानाम् ॥ तपसा च परिक्षयं गतेऽस्मिन्वृजिने तोषमुपागते च शंभौ । १७४ अचिराप्रियसंगमो भवेन्मे न हि किंचित्तपखामसाध्यमस्ति । इत्थं दृढनिश्चयया पद्मावत्या तया तद् गदिते । १७५ तन्मTत तत्पितरं रजनं कुवलयवली स्माह । देव तपः कष्टमिदं कुरुतां किं खेद्यतेऽधिकं मिथ्या । १७६ भवितव्यमेतदस्यः कारणमत्रास्ति वच्मि तच्च शृणु ॥ देवप्रभाभिधाना सिद्धाधिपकन्यका तपोऽतिमहत् । अभिमतभर्तुप्रास्यै कुर्वाणा शिवपुरे पुरातिष्ठत् । तत्र मया सहितैषा द्रष्टुं पझावती गता देवम् । १७८ न त्रपसे पतिहेतोस्तपसा कथमित्युपेत्य तामहसत् ॥ मूढे हससि शिशुत्वात्त्वमपि तपः क्लेशदायि पतिहेतोः । १७९ फर्तास्यलमित्येतां साथ रुषा सिद्धकन्यकाभ्यशपत् । सदवश्यं भोक्तव्यं सिद्धसुतांशापकृच्छूमनया यत् । १८० तत्कोऽन्यथा विधातुं क्षमते तदियं करोतु यत्कुरुते । इति राश्या स तयोक्तस्तद्युक्तस्तां कथंचिद्मभ्य । १८१ तनयां चरणावनतां गन्धर्वपतिर्ययौ निजां नगरीम् ॥ १७७ ५५४ कथासरित्सागरः । [आदितस्तरङ्गः साष्यर्चयन्त्यनुदिनं गगनेन गत्वा सिीश्वरं कमलजादिनिषेवितं तम् । स्वप्ने हरेण गदितं गिरिजाश्रमेऽत्र पद्मावती नियमजयपरावतस्थे । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलचके चतुर्थस्तरङ्गः । पञ्चमस्तरङ्गः एवं पद्मावती यावत्तत्प्राप्यै संश्रिता तपः । तावत्स्वनगरं मुक्ताफलकेतुरवाप्य सः । ब्रह्मशापवशासनमानुष्यावतरो भयात् । विद्याधरेन्द्रतनयः शरणं शिश्रिये शिवम् । तमर्चयंश्च तद्भर्भगृहाच्छुश्राव भारतीम् । मा भैषीर्न हि ते गर्भवासळेशो भविष्यति ॥ मानुष्ये नापि ते दुःखं भावि नापि चिरं स्थितिः । जनिष्यसे राजसुतो महाबलपराक्रमः । तपोधनान्मुनेः कृत्स्नमत्रभ्राममवाप्स्यसि । सदीयः किंकराख्यश्च गणस्ते भवितानुजः । तत्सहायो रिपूजित्वा कृत्वा कार्यं दिवौकसाम् । कर्तासि खेचरैश्वर्यं पद्मावत्या युतः पुनः । एवं श्रुत्वा गिरं बद्धधृतिः शापफलागमम् । प्रतीक्षमाण इव तं तस्थौ रजसुतोऽथ सः । अत्रान्तरे कथासंधौ पूर्वस्यां नगरं दिशि । आसीद्देवसभं नाम जितदेवसभं श्रिया । तत्र मेरुध्वजो नाम सार्वभौमोऽभवत्रपः । सहायो देवराजस्य देवासुररणागमे । यस्य लोभो यशस्यासीन्न परस्वे महात्मनः । तैक्ष्ण्यं खङ्ग न दण्डे तु भयं पापान्न शत्रुतः ।। कुटिलत्वं भृघोः कोपे नाशये यस्य चाभवत् । मौर्वीकिणके पारुष्यं भुजे न वचने पुनः ।। व्यधाद्युधि न कोषे तु यो दीनारातिरक्षणम् । रतिं च धर्मचर्यासु श्रद्दधे नाङ्गनासु यः । तस्याभूतामुभे चिन्ते भूपतेः सततं हृदि । एका पुत्रो न यत्तस्य तावदेकोऽप्यजायत ॥ द्वितीया चापि यत्पूर्वं देवासुरमह।हवात् । जग्मुः पातालमसुरा हतशेषाः पलाय्य ये । ते निर्गत्य ततो दूरात्सतीर्थायतनाश्रमान् । विनाश्यैवच्छलातस्य पातालमसकृद्ययुः । न च तान्प्राप स नृपः पातालव्योमचारिणः । तेजस्वी तेन संतेपे निःसपत्नेऽपि भूतले । एतञ्चिन्ताकुले जातु शक्रप्रहितसद्रथः । देवास्थानं ययौ सोऽत्र चैत्रशुकृदिनागमे ।। शक्रस्य वत्सरारम्भे सर्वास्थानं तथाहि तत् । तद्रथेन स याति स्म राजा मेरुध्वजः सदा ॥ तदा तु तत्र दिव्यस्त्रीनृत्तगीताकुलेऽपि सः। संमानितोऽपि शक्रेण निःश्वसन्नास्त भूपतिः । तदृष्टा ज्ञातहृदयो देवराजो जगाद तम् । राजजानाम्यहं यत्ते दुःखं तन्मा च भूतव । मुक्ताफलाध्वजाख्यस्ते शिवांशो जनिता सुतः । एको गणावतारश्च द्वितीयो मलयध्वजः । तपोधनान्मुनेर्विद्यः कामरूपं च वाहनम् । मुक्ताफलध्वजः प्राप्स्यत्यस्त्राणि च सहानुजः । महापाशुपतास्त्रं च पुनः प्राप्य स दुर्जयः । करिष्यति वशे पृथ्वीं पातालं च हतासुरः । त्वं च व्योमचरावेतौ समहस्त्रौ गृहाण मे । वारणं काञ्चनगिरिं तथा काञ्चनशेखरम्। इत्युक्त्वाघ्रगजान्दत्त्वा प्रेषितः सोऽथ वक्रिणा । आगान्मेरुध्वजो हृष्टो भूतले नगरं निजम् ते तु च्छलकृतावद्यास्तस्य पातालसंश्रयात् । खेचरत्वं गतस्यापि प्राप्या नासन्किलासुरः । ततः शक्राच्छूतस्यासौ राजा पुत्रेच्छुराश्रमम् । तपोधनस्य तस्यर्षेर्ययौ दिव्येभवाहनः तत्राभिगम्य तमृषिं शक्रादेशं निवेद्य तम् । भगवन्नादिशोपायं शीणं मेऽत्रेति सोऽब्रवीत् । स च तस्याचिरेणेष्टसिद्धये मुनिरादिशत् । ब्रतमाराधनं शंभोः सभार्यस्य महीभुजः । स तेनाराधयामास व्रतेनोर्वीपतिः शिवम् । तुष्टः स च विभुः स्वप्ने तमेवमवदनृपम् । उत्तिष्ठ राजन्प्राप्तासि क्रमेणैवाविलम्बितम् । शेषासुरविनाशाय द्वौ पुत्रावपरजित । एतच्छुत्वा प्रबुध्यैव प्रातरुक्त्वा मुनेश्च सः । सभार्यः पारणं कृत्वा राजा स्वपुरमाययौ । तत्र तस्य महादेवी राशी मेरुध्वजस्य सा । त्रष्टुं दिनैः कतिपयैः प्रतिपेदे सुलक्षणा । तस्याः स गर्भ समभून्मुक्त्वा शापवशेन ताम् । वैद्यधरीं तनं मुक्ताफलकेतुरतर्कितम् । ङ्गः ५।] पद्मावतीलम्बकः १७। ५५५ ४७ ४८ च तस्य तनुस्तत्र निजे चन्द्रपुरे पुरे । विद्याप्रभावादम्लाना तस्थौ बान्धवरक्षिता । ३५ पि मेरुध्वजस्यात्र राज्ञो देवसभे पुरे । राज्ञी सगर्भा संपद्य नन्दयामास तं पतिम् ॥ ३६ । यथा च सा रात्री जज्ञे गर्भभरालसा । तथा तथा स खोत्साहस्तस्या पतिरभूनृपः ॥ ३७ भे च समये पुत्रं सा सूते स्मार्कसंनिभम् । बालमेवोग्रमहासं कुमारमिव पार्वती । ३८ व चोत्सवः कृते न परं वसुधातले । यावन्नभस्तटेऽप्यासीद्देवप्रहतदुन्दुभौ । ३९ प्रेमागान्मुनिश्चात्र दिव्यदृक्स तपोधनः । दिद्युथा वर्धयितुं मैरुध्वजं तं पृथिवीपतिम् ॥ ४० साकं स मुनिना नाम्ना शक्रोदितेन तम् । मुक्ताफलध्वजं चक्रे पुत्रं राजा कृतोत्सवः । ४१ के गते मुनौ तस्मिस्तस्य संवरखरान्तरे । राज्ञो द्वितीयस्तनयो राश्यां तस्यामजायत । ४२ व नाम्ना स नृपतिश्चकार मलयध्वजम् । तथैव हर्षीयातेन तेनैव मुनिना सह । ४३ संयतकः सोऽपि शापात्तन्मन्त्रिणः सुतः। जज्ञे नाम पिता चास्य महाबुद्धिरिति व्यधात् । ४४ स्त सिंहशावाभाववर्धतां नृपात्मजौ । क्रमेण तेजसा सार्ध मन्त्रिपुत्रेण तेन च ॥ ४५ बथाष्टमात्रेषु वर्षेषु स तपोधनः। एत्योपनयनं चक्रे राजसून्वोस्तयोर्मुनिः ॥ ४६ के चान्यानि वर्षाणि विद्यासु च कलासु च । सहस्त्रेषु च सर्वेषु विनीयेते स्म तेन तौ। । युवानौ दृष्ट्वा तौ सर्वशस्त्रास्त्रयोधिनौ । पुत्रौ कृतिनमात्मानं मेने मेरुध्वजो नृपः । तं स्वाश्रमं गन्तुमिच्छन्तं सोऽब्रवीन्मुनिम् । अभीष्टा दक्षिणेदानीं भगवन्गृह्यतामिति । ४९ व दक्षिणाभीष्टा मम त्वत्तो महीपते । असुरान्यज्ञहन्तृन्यत्सपुत्रो मे हनिष्यसि । चिवांसमवदत्तं महर्षेि स भूपतिः। अत एवाधुना ग्राह्य भगवन्दक्षिणा त्वया । ५१ रभस्व यज्ञां त्वं तद्विनायासुराश्च ते । एष्यन्त्यहं च तत्काडं तत्रैष्यामि सपुत्रकः । ५२ कालं हि दैत्यास्ते कृत्वा दोषं छलेन वः । खमुत्पत्य निपत्याब्धौ पातालमगमन्मुने । ५३ नीं त्विन्द्रदत्तौ मे विद्यते खचरौ गजौ । ताभ्यां सह सपुत्रस्तान्प्राप्स्यामि व्योमगानपि । ५४ श्रुत्वा स मुनिस्तुष्टस्तमुवाच नराधिपम् । तर्हि त्वं यज्ञसंभारं यथायोग्यं कुरुष्व मे । ५५ दिग्विश्रुतं गत्वा तत्र यागं समारभे । प्रेषयाभि च वो दूतं शिष्यमेतं दृढव्रतम् । ५६ rतकामगोदाममहाबळखगाकृतिम् । मुक्ताफलध्वजस्यास्य भविता सैष वाहनम् ॥ ५७ क्वा स मुनिः प्रायात्स्वाश्रमं स च भूपतिः। प्राहिणोत्सर्वसंभारांस्तस्यानुपदमेव तान् ॥ ५८ धे तेन यज्ञे च मिलद्देवर्षिसंसदि । बुट्टा पातालनिलया दानवाः क्षोभमाययुः ॥ ५९ Iत्वा स मुनिः शिष्यं प्राहिणोत्तं दृढव्रतम् । शापकल्पितपक्षीन्द्ररूपं देवसभं पुरम् । प्राप्तं च तं दृष्ट्वा स्मृत्वा मुनिवचश्च सः । सज्जीचकार तैौ दिव्यौ राजा मेरुध्वजो गजै ॥ ६१ रोह तयोर्मुख्यं स काञ्चनगिरिं स्खयम् । कनीयसे च पुत्राय ददौ काञ्चनशेखरम् ॥ ६२ मतखगेन्द्रं च तं स मुक्ताफळध्वजः । आरुरोहत्तदिव्यास्त्रो बन्दिवृन्दाभिवन्दितः । ६३ ते प्रययुर्वीरास्त्रयः खेचरवाहनाः । दत्ताशिषो द्विजवरैः पुरः प्रहितसैनिकाः ॥ ६४ (नां चाश्रमं तेषां स मुनिः प्रीतमानसः । अभेद्याः सर्वशस्त्राणां भूयास्तेति वरं ददौ । ६५ ६६ वृ दानवबलं निहन्तुं यज्ञमाययौ । अभ्यधावच्च तदृष्ट्वा मेरुध्वजवडं नदत् । र्तत ततो युद्धे दैत्यानां मानुपैः सह । दैत्यास्तु मानुषान्खस्था भूतलस्थान्बबाधिरे ॥ ६७ स पक्षिवहनो दैत्यान्मुक्ताफलध्वजः । प्रधाव्य शरवर्षेण चकर्त च ममाथ च ॥ ६८ दृष्टा विइंगथं ज्वलन्तमिव तेजसा । तच्छेषाः प्राद्रवन्दैत्यास्ते नारायणशक्षिताः । ६९ । भयाञ्च पातालं सर्वं त्रैलोक्यमालिने । तत्कालं दैत्यराजाय शशंसुस्ते तथैव तत् । ७१ इङ्का इतं चरैरन्विष्य त्मवेत्य च मुक्ताफळध्वजं मर्यं मानुषाभिभवाक्षमी ॥ 5य सर्वपाताळदानवानसुरेश्वरः । वार्यमाणोऽपि शकुनैर्योदुमागात्तमाश्रमम् । ७२ (फलध्वजाद्याश्च तत्रैवावहिताः स्थिताः । तमभ्यधावन्वृथैव सबलं दानवाधिपम् । ७३ ७० ५५६ कथासरित्सागरः । [ आदितस्तरङ्गः ११ ततः प्रवृत्ते भूयोऽत्र मयासुरमहाहवे । विमानैर्ययुर्देष्टुं रुद्रेन्द्रप्रमुखाः सुराः॥ मुक्ताफलध्वजश्चात्र तत्क्षणोपस्थितं पुरः । दशलक्षयतेजस्कमन्त्रं पपाशुपतं महत् । अतिप्रमाणमुद्वह्निज्वालं यज्ञे चतुर्मुखम् । एकाग्निमष्टबाहुं च कल्पन्तानलसंनिभम् विद्धि मां शंकरादेशयातं विजयाय ते । इति ब्रुवाणं सोऽभ्यच्र्यं राजपुत्रस्तद्ग्रहीत् । तावच्च गगने तैस्तैरसुरैरस्त्रवृष्टिभिः। मेरुध्वजबलं ताम्यधःस्थितमबाध्यत । ततस्तद्रक्षितुं चित्रयोधी मुक्ताफळजवजः । शरजालं दौ मध्ये युयुधे चासुरैः सह । पितृभ्रातृयुतं दृश्वा तं नभश्चरवाहनम् । त्रैलोक्यमाली दैत्येन्द्रः पन्नगात्रं मुमोच सः तस्मान्निर्गच्छतोऽसंख्यान्घोरानाशीविषानहीन् । गरुडैगरुडात्रोत्थैरैर्दयन्मलयध्वजः । ततो यद्यत्स दैत्येन्द्रः सपुत्रोऽस्त्रमवासृजत् । मुक्ताफलयजस्तत्तन्निरास्थतस्य हेलया ॥ अथ क्रुद्धः स देवारिस्तत्पुत्रोऽन्ये च दानवाः । आग्नेयादीनि युगपत्तस्मिन्नस्त्राणि चिक्षिपुः । तानि तस्याग्रतो दृष्ट्वा स्थितं पाशुपतं ज्वलन् । भीतान्यस्त्राणि सर्वाणि विमुखानि क्षणाद्ययुः । ततरते यावदिच्छन्ति भीता दैत्याः पलायितुम् । तावत्तदाशयं बुधैव वीरो मुक्ताफलध्वजः । बबन्ध तेषामृध्यै च चतुर्दिकं च तत्क्षणम् । शरजालं स दुर्मेदं वञ्जपञ्जरसंनिभम् तत्रान्तभ्रमतस्तांश्च शकुन्तानिव दानवान् । पित्रा भ्रात्रा च सहितः स जघन शितैः शरैः । निपेतुश्च कराः पादः शरीराणि शिरांसि च । छिन्नानि तेषां दैत्यानामचर्हास्त्रनिम्नगाः ॥ साधुवादे ततो दत्ते पुष्पवर्षानुगे सुरैः । मोहनात्रं ददौ तेषां द्विषां मुक्ताफलध्वजः । तेन संमोहितान्भूमौ पतितांस्तान्सराजकान् । असुरान्वारुणास्त्रेण पाशबद्धांश्चकार सः । तपोधनोऽथ सोऽवादीन्मेरुध्वजनृपं मुनिः । न वध्यमासुरं सैन्यं हतशेषमिदं खलु । स्वीकृतेन ह्यनेनैव प्रवेक्ष्यध्वं रसातलम् । दैत्येन्द्रस्तु सपुत्रोऽयं बहू नीत्वा समङ्गिकः । महासुरैर्जुष्टनागैर्युक्तो मुख्यैश्च राक्षसैः । स्थाप्यो देवसभासने श्वेतशैलगुझान्तरे । इत्युक्तो मुनिना दैत्ययोधान्मेरुध्वजोऽब्रवीत् । मा भैष्ट यूयं नास्माभिर्वध्या सभ्रातृकस्य तु ॥ ९ मुक्ताफलध्वजस्यास्य वर्तध्वं शासनेऽधुना । इत्युक्त दानवा राज्ञा हृष्टास्तत्प्रतिपेदिरे । स राजा तं दैत्यराजं त्रैलोक्यमालिनम् । पुत्रादिभिस्तैः सहितं श्वेतशैलमनाययत् । तदुर्लभ्यन्तरे तं च स्थापयामास संयतम् । भूरिशरबलोपेतप्रधनामयरक्षितम् । ततो निवृत्ते सङ्गमे मुक्तमन्दारवृष्टिषु । वैमानिकेषु यातेषु प्रवृत्ते जगदुत्सवे ॥ स तत्र पुत्रौ वक्ति स्म राजा मरुध्वजो जयी । इहैव यज्ञरक्षार्थमहं तिष्ठामि संप्रति युवां प्रयातं पाताळमेतैः स्वैः सैनिकैः सह । प्राप्तदैत्यविमानौवैः शेषासुरबलेन च । । १०८ अश्वास्य स्थापयित्वा च वशे पातालवासिनः । प्रधानाधिष्ठितान्कृत्वा स्वीकृत्येहगमिष्यथः । १०१ एतच्छुत्वा तथेत्याशु दिव्यकामगवाहनः। मुक्ताफलध्वजो बीः स चापि मलयध्वजः । १०२ रसातलं विविशतुः ससैन्यौ भ्रातरवुभौ । सह दानव सैन्येन प्रणतेनाग्रयायिना । १०३ हत्वा च रक्षिणः स्थानस्थानेषु परिपन्थिनः । अदातामत्र तौ शेषजनस्याभयडिण्डिमम् । १०४ विश्वस्तप्रणते चैतौ जने सप्त रसातलान् । स्वीचक्रतुः पुरशतैर्नानारत्नमयैर्युतान् । १०५ बुभुजाते च तान्नम्यानुद्यानैः सर्वकामदैः। दिव्यासवश्रुतानेकरत्नसोपानवापिकैः । १०६ तत्राद्भुताकृती तौ च ददृशुर्दानवाङ्गनाः । तत्कन्याश्च तरुष्वन्तर्मायाच्छादितविग्रहः । १०७ आरेभे च तदा तत्र भर्तुर्बद्धस्य शर्मणे । तपः स्वयंप्रभा नाम भार्या त्रैलोक्यमालिनः । १०८ तस्याः सुते च त्रैलोक्यप्रभत्रिभुवनप्रभे । आरेभाते तपस्तद्वत्कुमारों श्रेयसे पितुः । १०९ तौ च राजसुतौ तत्र पाताले सकलं जनम् । लब्धप्रशमनस्वस्थं संमान्य विविधैः प्रियैः ११ स्थापयित्वा च सङ्कामसिंहादीनधिकारिणः। तपोवनाश्रमपदं पितुः पार्श्वमुपेयतुः ।। १११ तावत्तत्र शुनेर्यज्ञः स समाप्तिमुपाययौ ! गन्तुं प्रारेभिरे देवाः स्वधिष्ण्यान्पृषयस्तथा ॥ ११२ Fः ५ ।] पझावतीलम्बकः १७। ५५७ मेरुध्वजः शक्रे परितुष्टं व्यजिज्ञपत् । आगम्यतां मन्नगरं च तुष्टोऽसि चेन्मयि । ११३ त्वा तत्प्रियायागान्मुनिमामत्रय बासत्रः । राज्ञा तेन सपुत्रेण सह देवसभं पुरम् । ११४ चोपाचरत्तं स राजा लोकद्वयेश्वरः । तथा शक्रे यथा दिव्यं सुखं विस्मरति स्म सः । ११५ प्रीतः स शक्रोऽपि तं सपुत्रं महीपतिम् । दिव्यात्मवाहनारूढं निनाय स्वं त्रिविष्टपम् ॥ ११६ नारदरम्भादिसंगीतसुखसुन्दरे । स विश्रमय्य तं मेरुध्वजं समळयध्वजम् । ११७ फलाध्वजं चेन्द्रः पारिजातमयीः स्रजः। दत्वा सदिव्यमुकुटाः संमान्य प्राहिणोहम् ॥ ११८ गत्यात्र भूलोके पाताले च गतागतम् । कुर्वाणाश्चक्रिरे राज्यं नृदेवा लोकयोर्द्धयोः ॥ ११९ मेरुध्वजो मुक्ताफलध्वजमुवाच सः । विजिताः शत्रवः पुत्र युवानौ भ्रातरौ युवाम् ॥ १२९ Vना राजकन्याश्च मय ताश्च गवेषिताः । वर्तन्ते प्राप्तकालस्तस्क्रियतां दारसंग्रहः । १२१ पित्रोदितेऽवादीत्सोऽथ मुक्ताफलध्वजः । न मे परिणये तात मनस्तावत्प्रवर्तते ।। १२२ पश्चरिष्यामि संप्रत्याराधितुं हरम् । एष वत्सस्तु कुरुतां विवाहं मलयध्वजः । १२३ श्रुत्वैव मळयध्वजस्तं सोऽनुजोऽब्रवीत् । विवाहो मम युक्तः किमर्थं त्वय्यपरिग्रहे । १२४ वा त्वययराज्यस्थे तच मार्गानुगो ह्यहम् । इत्युक्ते तेन मलयध्वजेनोवाच भूपतिः । १२५ जस्तं तनयं ज्येष्ठं मुक्ताफलध्वजम् । युक्तमेवामुना तावदनुजेन तवोदितम् ।। १२६ युक्तं बस्येतन्नव एवात्र यौवने । को नाम कालस्तपसो भोगकालो ह्ययं तव । १२७ लोचितः पुत्र मुच्यतामेष दुग्रीहः । इति तेनोच्यमानोऽपि राज्ञा ज्येष्ठः सुतोऽत्र च ॥ १२८ चक्रे यदा संप्रत्युद्वाहं निश्चयेन सः । तदा स नृपतिस्तूष्णीं तस्थौ कालं प्रतीक्षितुम् । १२९ तरे च पाताले भार्या त्रैलोक्यमाळिनः । स्वयंप्रभामूचतुस्तां तपःस्थे ते स्वकन्यके ।। १३० पेरम्ब सप्ताष्टवर्षयोः संयतः पिता । राज्यभ्रशश्च संवृत्तः कस्मादकृतपुण्ययोः ।। १३१ वर्षमेतच तपस्यन्त्योर्न नौ हरः। प्रसीदति न तातोऽयं मुच्यतेऽद्यापि बन्धनात् । १३२ द्वयोर्न स्याद्रिपोः परिभवोऽथवा । निर्लक्षणामिमां तावदनले जुहुवस्तनुम् । १३३ दुहितृभ्यां सा जगादैवं स्वयंप्रभा । पुत्र्यौ प्रतीक्ष्यतां तावदुदयो ह्यस्ति नः पुनः ॥ १३४ तां हि मां स्वप्ने जाने देवोऽब्रवीच्छिवः । वत्से कुछ धृतिं राज्यं पुनः प्राप्स्यति ते पतिः ॥ १३५ लध्वजश्चैष तथैव मलयध्वजः । दुहित्रोस्तव भर्तारौ राजपुत्रौ भविष्यतः । १३६ विति मा चैतौ विज्ञासीरतयोर्यतः । एको विद्याधरवरो द्वितीयो मामको गणः ॥ १३७ टेश्वरेणाहं प्रबुद्धा रजनीक्षये । इत्याशयैतया चैष सोढ: शो महान्मया ॥ १३८ वेद्याम्येतदर्थं युष्मत्पितुः प्रभोः । तदिच्छया यतिष्ये च युष्मदुद्वहसिद्धये । १३९ वास्य सा राजी कन्यके स्वे स्वयंप्रभा । उवाचेन्दुमतीं नाम वृद्धमन्तःपुरस्त्रियम् । १४० अस्य निकटं श्वेतशैलगुहां व्रज । निपत्य पादयोस्तं च विज्ञापय गिरा मम । १४१ स्मि महाराज धात्रान्येनैव दारुणा । त्वद्वियोगाग्निनाद्यापि न दहे ज्वलतापि या । १४२ तु न मया त्यक्तः पुनस्त्वद्दर्शनाशया । इत्युक्त्वा मामकं शार्वं स्वनादेशं निवेदयेः॥ १४३ न्याविवाहार्थं पृच्छेरतं यच्च वक्ष्यति । तत्स्त्रयागत्य मे वाच्यं विधास्येऽहं तथाविधम् ॥ १४४ न्दुभतीं तां सा प्रैषयत्सापि निर्गता। पातालात्प्रप तच्छैलगुहाद्वारं सुरक्षितम् । १४५ ऽभ्यर्थं तत्रान्तः प्रविश्यलोक्य संयतम् । त्रैलोक्यमालिनं तं सा साश्रुर्जग्राह पादयोः ॥ १४६ शला तच शनैस्तस्मै शशंस सा । कृत्तं स्वभार्यासंदेशं ततो राजा जगाद सः ।। १४७ को राज्यलाभो नः शर्वेणास्तु तथैव सः । मेरुध्वजस्यात्मजयोः कन्यादाने तु का कथा ।। १४८ विपर्यय न तु,द्यां निजात्मजे । शत्रुभ्यां मानुषाभ्यां च संयतः सनृपायनम् । १४९ न्दुमती सज्ञा प्रेषिता तेन सा ततः । एत्य स्वयंप्रभायै तत्तत्पत्यै तद्वचोऽभ्यधात् । १५० तस्तं त्रैलोक्यप्रभत्रिभुवनप्रभे । दैत्येन्द्रकन्ये जननीमूचतुस्तां स्वयंप्रभाम् । १५१ ५५८ कथासरित्सागरः । [ आदितस्तरङ्गः आवयोयौवनभयादग्निरेवाधुना गतिः। तथास्यां चतुर्दश्यां तत्प्रवेशं विद्ध्वहे ॥ कृतनिश्चययोरेवं तयोः साप्यकरोत्तदा । निश्चयं मरणायैव तन्माता सपरिच्छदा ॥ प्राप्तायां च चतुर्दश्यां ताः पापरिपुनासनि । तीर्थे सर्वाधिाश्चक्रुरार्चत्वा हाटकेश्वरम् । तावन्मेरुध्वजो राजा तिथौ तस्यां सपुत्रकः। सभार्यश्चाययौ तावज्ञाटकेश्वरमर्चितुम् ॥ स पापरिपुतीर्थं तत्नानार्थं सानुगो व्रजन् । दूराद्ददर्श तत्तीरे वनान्तधूममुद्रतम् ॥ धूमोद्मः कुतोऽत्रेति पृच्छन्तं तं च भूपतिम् । ऊचुः सङ्कामसिंहाद्याः पातालाधिकृता निजाः । त्रैलोक्यमालिनो भार्या महाराज स्वयंप्रभा । दुहितृभ्यां कुमारीभ्यां सहात्र तपसि स्थिता । नूनं ता अग्निकार्यादि किंचिदत्राद्य कुर्यते । यदि वातितपःखिन्नाः कुर्वन्त्यग्निप्रवेशनम् ॥ तच्छुत्वा सह पुत्राभ्यां पन्य तैश्चाधिकारिभिः । द्रष्टुं स राजा तत्रागान्निषिद्धान्यपरिच्छदः ॥ ददर्श चात्र प्रच्छन्नस्थितस्ते दैत्यकन्यके । समातृके पूजयन्त्यौ सुसमिद्धे चितानलम् ॥ मुखळावण्यसंदोहनिःस्यन्दैर्दिक्षु सर्वतः । चन्द्रबिम्बशतानीव रचयन्यौ रसातले । लोलहराम्बुपूराभ्यां कामस्येवाभिषेचनम् । कुचकाञ्चनकुम्भाभ्यां कुर्वत्यौ त्रिजगज्जये । बिभ्राणे जघनाभोगं विपुलं बद्धमेखळम् । नक्षत्रमालाकमिव स्मरद्विपशिरःस्थलम् । वहन्त्यौ केशपाशौ च पन्नगाविव निमितौ । धात्रा लावण्यसर्वस्खनिधानं रक्षितुं तयोः । दृष्ट्ठा ते चिन्तयामास स राजा जातविस्मयः । अहो विश्वसृजः सृष्टिर्लसन्नवनवाङ्गता । यदेतयोर्न रम्भापि नोर्वशी न तिलोत्तमा । रूपे भजति तुल्यत्वमसुराधिपकन्ययोः॥ इति चिन्तयतस्तस्य राज्ञः सा दैत्यकन्यका । ज्येष्टार्चयित्वा त्रैलोक्यप्रभा वहेिं व्यजिज्ञपत् । उक्तः स्वनहरादेशो यतः प्रभृति मेऽस्बया । ततः प्रभृति बढंव भर्तृबुद्धिर्यतो मया । तस्मिन्गुणनिधौ राजपुत्रे मुक्ताफलाध्वजे । तत्स एव पतिर्भूयाद्भगवन्मेऽन्यजन्मनि । इह जन्मनि तातेन संयतस्थेन मानिना । दित्सिताष्यम्बया तस्मै दातुं नाङ्गीकृतास्मि यत् । तच्छुत्वा तद्वदेवात्र सापि त्रिभुवनप्रभा । वने हुताशान्मलयध्वजं जन्मान्तरे पतिम् ॥ ततो मेरुध्वजो राजा स तच्छूवणहQछः । तद्भार्या च महादेवी परस्परमवोचताम् । प्राप्यातामिमे भार्ये यद्यस्मत्तनयाविमौ । तदेताभ्यामवाप्तं स्याल्लोकद्वयजयात्फलम् । तद्यावदस्मिन्नन नामानं क्षिपतः क्षणम् । तावकि नोपसृत्यैते वारयामः समातृके । एवं देव्या सहायोच्य राजावोचदुपेत्य ताः । मा कार्यं साहसं दुःखं शमयिष्याम्यहं हि वः ॥ श्रुत्वैतच्छूोत्रपीयूषत्रभं भूपतेर्वचः । दृष्ट्वा च तं ताः सकलाः प्रणेमुरसुराङ्गनाः ।। पश्यन्त्योऽपि वयं पूर्वं मायाछन्ना न लक्षिताः । लोकद्वयेश्वरेणेह दृष्टाः स्मोऽद्य पुनस्त्वया । बहुष्टानां च दुःखान्तो भवत्येवाचिरेण नः। किं पुनः स्खगिरा दत्ते देवेनाभ्यर्थिते वरे ॥ तद्रहीतार्यपाद्यादि कृतासनपरिग्रहः । भवन्तो हि जगत्पूज्या अयं चास्माकमाश्रमः । इति स्वयंप्रभामुक्तवतीमाह हसनृपः। जामातृभ्यां त्वयैताभ्यां पाद्यार्थं दीयतामिति । ततः स्वयंप्रभावादीत्तदेताभ्यां वृषध्वजः । देवो दापयितार्चादि युष्माभिस्वद्य गृह्यताम् । मेरुध्वजो जगादाथ सर्वमात्तमिदं मया। यूयं च मरणोद्योगान्निवर्तध्वमितोऽधुना । प्रविश्य तिष्टतैकस्मिन्स्वपुरे सर्वकामदे । ततोऽहमेव ज्ञास्यामि यथा वः कुशलं भवेत् ॥ इत्युक्तवन्तं राजानं स जगाद स्वयंप्रभा । देवादेशान्निवृत्ताः स्मः शरीरत्यगनिश्चयात् ॥ काराथे तु प्रभौ युक्ता कथं नः स्वगृहस्थितिः । तदिहैव वयं तावत्तिष्ठामो देव संप्रति । यावद्देवः स्वयं दत्तं वरं नः पालयिष्यति । समुतामात्यमस्माकं मोचयिष्यति च प्रभुम् । मुक्तस्वदधिकारी सन्स च राज्यं करिष्यति । अर्पयिष्यति राज्यं च तुभ्यमेव त्वदिच्छया । समयप्रतिबन्धं च स करिष्यति तादृशम् । अन्तरस्था वयं चात्र सह पातालवासिभिः । पातालेभ्योऽस्मदीयानि रत्नानि स्वीकुरुष्व च । एवमुक्तवतीं तां स राजा मेरुध्वजोऽब्रवीत् । ६ ।] पद्मावतीलम्बकः १७। ५५९ १९१ १९२ १९३ १९४ स्याम्यहमेवैतत्स्मर्तव्यं स्ववचस्तु वः । इत्युक्त्वा स नृपः स्नात्वा हाटकेशमपूजयत् । जसुते ते च तयोरेवं स्वदृष्टयोः । तत्पुत्रयोस्तदेकाग्रगतचित्ते बभूवतुः ॥ अथ स रसातलनिलयैर्निखिलैत्रैलोक्यमालिनो मुक्तिम् । प्रणिपत्य याच्यमानो राजा मेरुध्वजः सुकृती ॥ छत्रैः स्वयशःशुभैः स्थगयन्नाशाः सदसुतभृत्यः । निर्गत्यासुरलोकात्तस्मादागान्निजं नगरम् । तत्रास्य पुत्रो मलयध्वजस्तां कनीयसीं दानवराजपुत्रीम् । ध्यायन्ननिद्रोऽपि निमीलिताक्षः स्मरज्वरातों रजनीं निनाय । स धैर्यजलधिस्तु तामपि विचिन्त्य मुक्ताफल ध्वजोऽसुरपतेः सुतां दृढनिबद्धभावां युवा । मुनीन्द्रमनसामपि स्मरविकारदां ज्यायसीं पुरार्थितवरो मुनेर्न खलु चुक्षुभे चेतसा । मेरुध्वजस्तु तमवेत्य सुतं निषिद्धदारक्रियं स्मरवशं मलयध्वजं च । कन्याप्रदानविमुखं च महासुरं तमासीदुपायघटनाकुलचित्तवृत्तिः ।। इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके पञ्चमस्तरङ्गः। १९५ १९६ १९७ षष्ठस्तरङ्ग रुध्वजो राजा तं तथा मलयध्वजम् । पश्यन्स्मरज्वराक्रान्तं देवीं वामेवमैश्रवीत् । दृष्टं त्रैलोक्यमालिनस्ते सुते न चेत् । भाटी मपुत्रयोः स्यातां तन्मया किं कृतं भवेत् ॥ कनिष्ठां च विना पुत्रो मे मलयध्वजः । लज्जानिगूढ़कामाग्निः पुटपाकेन पच्यते । व मयाद्यापि मोक्षत्रैलोक्यमालिनः। प्रतिश्रुतोऽपि तत्पत्न्यै सत्वरं न विधीयते । क्तो दुहितरावसुरत्वाभिमानतः । पुत्राभ्यां मानुषाभ्यां मे स दद्यान्नहि जातुचित् ॥ थै सान्त्वेन ब्रूमस्तस्याधुना वरम् । इत्यालोच्य समं देव्या स प्रतीहारमादिशत् ॥ र्गुहां गत्वा प्रीत्या मद्वचनेन तम् । त्रैलोक्यमालिनं ब्रूहि दैत्येन्द्रं संयतस्थितम् । दिह छिष्टा यूयं दैत्यपते चिरम् । तदिदानीं मम वचः कृत्वा क्लेशं शमं नय । यानुरागिण्यौ मत्सुताभ्यां स्वकन्यके । इतो मुक्तः स्वराज्यं च विहितप्रत्ययः कुरु ॥ चा प्रेषितो राज्ञा गत्वा तत्र गुहन्तरे । दैत्येन्द्रायाब्रवीत्तस्मै क्षत्ता राजवचः स तत् । भ्यामहं कन्ये न दास्यामीति तेन च । प्रयुक्तः स तथैवेत्य क्षत्ता राजानमभ्यधात् । यं विचिन्वाने तस्मिन्मेरुध्वजे नृपे । दिवसेषु च यातेषु विज्ञाततदुदन्तया । स्प्रेषिता भूयः सा स्वयंप्रभया तया । आगादिन्दुमती तत्र दूती संदेशहारिणी । गत्य प्रतीहार्या मुखेनावेदितात्मका। प्रविवेश महादेव्या निकटं तत्कृतादरा । प्रब्रवीत्तां च देवि देवी स्वयंप्रभा । विज्ञापयति किं वस्तद्विस्मृतं वचनं निजम् ।

कुलशैलाश्च भवन्ति प्रह्वयेऽन्यथा । भवादृशां तु वचनं न तदाप्यन्यथा भवेत् ॥

गतं नास्मत्स्वामिना कन्यकार्पणम् । तत्स बद्धो दुहितरौ कथं दद्यादुपायनम् । येनोपकाराय युष्माभिश्चेत्स मुच्यते । तन्निशितं सुतादानात्कुर्याद्वः प्रत्युपक्रियाम् । पि त्यजेत्प्राणानन्यथा सा स्वयंप्रभा । तेन न स्यात्सुताप्राप्तिर्न च बः सस्यपालनम् व तथा देवि स मयप्रत्ययादिना । यथा राजा विमुञ्चत्तं प्रश्न नः सर्वसिद्धये । विसृष्टं च गृहाणेदं विभूषणम् । दिव्यैस्तैस्तैश्चितं रत्नैः खेचरत्वादिदायिभिः॥ घसीमिन्दुमतीं राी जगाद सा । दुःखितायाः कथं तस्या मयैतद्रुह्यतामिति । १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २१ २२ ५६ कथासरित्सागरः अगृहीते त्वयैतस्मिन्नस्माकमधृतिर्भवेत् । गृहीते तु निजं दुःखं शान्तं मन्यामहे वय इतीन्दुमत्या राक्षी सा तया यत्नेन बोधिता । आश्वासहेतोस्तस्यास्तद्रत्नाभरणसमहीर इहैव तावत्तिष्ठायै राजा यावदुपैष्यति । इत्युक्त्वा तां च तत्रैव राक्षी स्थापयति स्म तावत्स राजा तत्रागादुत्थायेन्दुमती च सा । राशीनिवेदिता भूपं प्रणनाम तदायत। स्वयंप्रभावितीर्णा च चूडारत्नं समर्पयत् । विषरक्षोजरारोगहरं तस्मै नृपाय सा । स्वसत्यमनुपाल्यैतद्रहीष्यामीति वादिनम् । नृपमिन्दुमती सा तमेवं प्रौढ व्यजिज्ञ देवेन प्रतिपन्नं चेत्सत्यं पाळितमेव तत् । अस्मिन्गृहीते त्वस्माकमाश्वासः सुतरां भवे एवं तयोक्ते साधूक्तमित्युक्त्वैवास्य भूपतेः । चूडारत्नं तदादाय राज्ञे मूर्त्ति बबन्ध ततः स्वयंप्रभावाक्यं यथा राश्यै निवेदितम् । तथा शशंस सा राज्ञे तस्मायिन्दुमत ततो राश्या तथैवोक्तोऽवादीदिन्दुमतीं नृपः। इहैवाद्य प्रतीक्षस्व प्रातर्वक्ष्याम्यहं तः इत्युक्त्वा तां निशां नीत्वा प्रातराहूय मत्रिणः। स तामिन्दुमतीमेवं राजा मेरुध्वज एभिर्मन्मन्त्रिभिः साकं राज्ञे त्रैलोक्यमालिने । आवेद्य गत्वा पाताळादानयासुरयोरि स्वयंप्रभाद्याः सर्वाश्च मुख्यान्पातालवासिनः । हाटकेश्वरसंबन्धि मुद्रितं कोषवारि अस्मद्वशे वर्तितव्यं नित्यं त्रैलोक्यमालिन। सभृत्यबन्धुना भाव्यं नागैश्वासस्यघा अत्रार्थे भर्तृचरणान्स्पृष्टा मन्मत्रिसंनिधौ । स्वयंप्रभाद्याः शपथैरन्तरस्था भवन्तु न पातालवासिनः सन्तु तद्वत्प्रतिभुवोऽखिळाः । अपत्यानि च सर्वेऽपि स्थापयन्तु सर सराजकाश्च लिखितं कुर्वन्तु निखिला अपि । दाहकेश्वरसर्वाङ्गवारिकोषं पिबन्तु ततो मोक्ष्याम्यहं कारागृहात्रैलोक्यमालिनम् । इत्युक्वेन्दुमतीं राजा सामात्यां वि सा गत्वा मत्रिसहिता प्रोच्य त्रैलोक्यमालिने । तच्छुद्धिता तथैवेन्दुमती पातालः स्वयंप्रभादीनानीय कोषवारि च सा ततः । राजोक्तं तदमात्याने सर्वान्सर्वमकारय विहितप्रत्ययं तं च मुमोच सपरिच्छदम् । त्रैलोक्यमालिनं मेरुध्वजः कारागृहातुं आनीय च गृहं सम्यक्संमान्य सपरिग्रहम् । स्वीकृतासुररत्नौघः स्वराज्ये विससर्ज सोऽपि त्रैलोक्यमाली स्वं पुनरेत्य रसातलम् । प्राप्तराज्यो ननन्द स्वैः सहितो भूर मेरुध्वजश्च पातालप्रभवैरर्थसंचयैः। पृथिवीं पूरयामास प्रावृड्घन इवाम्बुभिः । अथ त्रैलोक्यमाली स संमख्य निजभार्यया । कन्यारत्नद्वयं दित्सुस्तत्सुताभ्यां स्त्र नृपं मेरुध्वजं नेतुं तं निमय सबान्धवम् । स्मृतोपकारो दैत्येन्द्रः पातालात्स्वयम आगत्य तं च राजानं कृतातिथ्यमुवाच सः । युष्माभिर्नातिनिर्घत्या तदा दृष्टं रस परिचर्यापरेष्वस्मास्विनीमेत्य दृश्यताम् । कन्यारत्नं मदीये च गृष्ठेतां सुतयोः । इत्युक्तेऽसुरराजेन तेन मेरुध्वजोऽथ सः। तत्रैवानाययामास भार्या पुत्रौ च तावु तेभ्योऽसुरेन्द्रवाक्यं तत्कन्यादानान्तमब्रवीत् । ततो जगाद तं ज्येष्ठः पुत्रो मुक्तार विवाहं न करिष्येऽहमनाराधितशंकरः । उक्तं मया प्राक्क्षन्तव्यमेतस्मान्मेऽपराध मयि प्रयाते भवनं करोतु मलयध्वजः । विना पातालकन्यां तां नास्त्येवास्य हि f तच्छुत्वा स कनीयांस्तमवादीन्न त्वयि स्थिते । अयशस्यमधर्यं च करोम्याग्रीहमी ततो मेरुध्वजे राज्ञि प्रयत्नाद्वोधयत्यपि । मुक्ताफलध्वजो नैच्छत्स्वविवाहक्रियां यद तदा त्रैलोक्यमाली तं खिन्नमामख्य भूपतिम् । ययौ स्वमेव पातालं सानुगः स तत्र वृत्तान्तमावेद्य भार्या पुत्रं च सोऽभ्यधात् । न्यक्कारैकपरोऽस्माकं कीदृशः मानुषौ नाद्य गृहीतः कन्ये मे प्रार्थितावपि । पूर्वं ये प्रार्थिते ताभ्यां दातुं नाङ्ग तच्छुत्वा तौ जगदतुः को जानाति कथं विधेः । चेतस्येतत्स्थितं किं हि शांभवं स् इत्यादि तेषां वदतां बुा ते तत्र चऋतुः। कन्ये प्रतिज्ञां त्रैलोक्यप्रभात्रिभुवनप्र ६ ।] पद्मावतीलाम्बकः १७ । ५६१ ७ ७७ ७८ ८० हं निराहारस्थितयोरावयोर्यदि । देधो विवाहसंपत्तिप्रसादं न करिष्यति । ६२ कार्यमावाभ्यां सहैवाग्निप्रवेशनम् । न तु धारें निकारार्थं वृत्त्यर्थं वा शरीरकम् । ६३ नैयम्य देवस्य पुरतस्तस्थतुश्च ते । निराहारे जपध्यानपरे दैत्येन्द्रकन्यके । ६४ | च तयोर्माता पिता च दितिजेश्वरः। तथैवात्र निराहाराणस्तां दुहितृवत्सले । ६५ वयंप्रभा सा तां तन्मातेन्दुमतीं पुनः । सेध्वजमहादेव्यै वक्तुं तत्प्राहिणोद्भुतम् ।। ६६ गत्वा तदाख्यातं स्वस्वामिगृहसंकटम् । रायै तस्यै विवेदाथ राजा मेरुध्वजोऽपि तत् ॥ ६७ दनुरोधातौ जहतुस्तत्र दंपती। आहारं तैौ च तत्पुत्रौ पितृभक्त्यनुरोधिनौ । ६८ ऐोकद्वये राजगृह्योः संकटस्थयोः । मुक्ताफलाध्वजोऽनश्नन्ध्यातवाञ्शरणं शिवम् । ६९ च गते राजपुत्रः प्रातः प्रयुध्य सः । पूर्वं संयतकं मित्रं महाबुद्धिमभाषत । स्वप्नेऽद्य जानेऽहमारूढो वहने निजे । तपोधनमुनिप्रन्ते कामरूपे मनोगतौ । ७१ तमुपगते निर्वेदान्मेरुपार्श्वगम् । गौरीशायतनं दिव्यमतिदूरमितो गतः ।। ७२ श्यमहं कांचिद्दिव्यकन्यां तपःकृशाम् । तानुद्दिश्यामचीन्मां च जटाभूत्पुरुषो हसन् ॥ ७३ Tः कन्यकायास्त्रं पलाय्यैवमिहागतः । इहैषा च द्वितीया ते संप्राप्त पश्य तिष्ठति । ७४ एर्य वचस्तस्य तत्कन्यारूपदर्शने । अतृप्ते एब सहसा प्रबुद्धोऽस्मि निशाक्षये । ७५ अत्रैव गच्छामि प्राप्तुं तां दिव्यकन्यकाम् । प्राप्स्यामि चेन्न तां तत्र प्रवेक्ष्यामि हुताशनम् ।। ७६ गोपनतां हित्वा दैत्यकन्यां मनो मम। रज्यते स्वप्नदृष्टायामस्यां किं क्रियते विधेः । च तत्र यातस्य निश्चितं शुभमस्ति मे । इत्युक्त्वा तत्स सस्मार सुनिदत्तं खवाहनम् झ विमानत्वं प्राप्तं सख्या समं च सः । मनःसंकल्पितस्थानप्रापकं कामरूपकृत् ॥ ७९ जलध्वजः प्रायाद्दिव्यं गौरीशधाम तत् । प्रप्य तञ्च यथा स्वप्ने दृष्टं पश्यजहर्षे सः ।। (ववृते तत्र स सिद्धोदकनामनि । तीर्थे नानादिकं कर्तुं सख्येकपरिचारकः । ८१ काष्यविज्ञातगतं बुद्धे स तत्पिता । राजा. मेरुध्वजो आर्यामुतादिसहितस्तदा । ८२ सकृशो दुःखक्षोभं स्वपुर्गो दधौ । तथा तदैव पातालेऽप्येतत्सर्वमबुध्यत । ८३ ओक्यमाली स गृहीत्वा ते स्वकन्यके । सोपवासः सभार्यादिस्तत्रैवागाकूपान्तिकम् । ८४ यां गतः सोऽद्य नूनं कार्यचित्रं हरम्। तस्तीक्षामहे तावदिहैवैतद्दिनं वयम् । ८५ न स तत्रैव यास्यामो नागतो यदि । ततो यद्भवतीत्येव सर्वे ते निश्चयं व्यधुः॥ ८६ सरे मेघवने तस्मिन्गौर्याश्रमे स्थिता । सापि पद्मावती तस्मिन्दिनेऽबादीनिजाः सखीः ॥ स्वप्नेऽद्य जाने मां सिीश्वरगतां पुमान् । जटाधरोऽब्रवीत्कोऽपि देवागाराद्विनिर्गतः ॥ ८८ समाप्तमासनो भी ते पुत्रि संगमः । इत्येवोक्त्वा गतेऽस्मिन्मे गते निद्रानिशे अपि ।। ८९ तत्र गच्छाम इत्युक्त्वा सा जगाम तत् । मेरुपार्श्वस्थितं पद्मावती गौरीशकेतमम् । ९० उद्धोके स्नान्तं दूरान्मुक्ताफलाध्वजम् । दृष्टा सविस्सया सा तं खसखीरेववीत् ॥ ९१ मे प्रियस्यायं पुमान्पश्यत कीदृशः । आश्चर्यं किं स एव स्यान्नास्येतन्मानुषो ह्ययम् ॥ ९२ वा तं च दृष्ट्वा ताः सख्यस्तामेवमब्रुवन् । न केवलं सुसदृशो देव्ययं प्रेयसस्तव । ९३ द्वयस्योऽयं त्वरकान्तसुहृद्भः किल । तस्य संयतकस्यापि पश्य सादृश्यमश्रुते । ९४

  1. वर्णितं देवि यथाध स्वप्नदर्शनम् । तथा जानीमहे व्यक्तं शापान्मानुषतां गतौ ।। ९५

विहनीतावीश्वरेण स्वयुक्तितः । मानुषागमनं देवभूमघस्यां कुतोऽन्यथा । ९६ खीभिरुक्ता सा पद्मावस्यार्चितेश्वरा । तस्थौ देवान्तिके छन्ना तं जिज्ञासितुमुत्सुका । ९७ आत्वाचितुं देवं तत्र भुक्ताफलध्वजः । आगतः सर्वतो वीक्ष्य महबुद्धिमुकच तम् ॥ ९८ अतनं चित्रमिदं स्वप्ने यदीक्षितम् । लिङ्गान्तर्दश्यगौरीशमूर्ति रत्नमयं मया ।। ९९ चैतान्पश्यामि स्वप्नदृष्टानिहाधुना । प्रदेशान्दिव्यविहगस्फुरद्नप्रभद्रुमान् । १९५ ८७ ७१ ५६२ कथासरित्सागरः [ आदितस्तरङ्गः १ तत्कालदृष्टां दिव्यां तु कन्यां पश्यामि नेह ताम् । अप्राप्तया तया चेह देहं त्यक्ष्यामि निश्चितम् । इत्युक्ते तेन सख्यस्तामूचुः पद्मावतीं रहः। शृणु नूनमिह स्वप्ने दृष्ट्वा त्वामयमागतः । त्वद्दर्शनेनैव विना त्यक्तुं प्राणान्समीहते । तन्निगूढस्थिता एव पश्यामो देवि निश्चयम् । इति च्छन्नासु तास्वत्र स्थितास्वन्तः प्रविश्य सः । मुक्ताफलध्वजो देवमर्चयित्वा विनिर्ययौ । निर्गत्य यावत्कुरुते भक्तितस्त्रिः प्रदक्षिणम् । तावत्स च सखा चास्य जातिं सस्मरतुनिजाम् । हर्षांच पूर्ववृत्तान्तं यावदन्योन्यमाहतुः । तावत्पद्मावती दृष्टिगोचरं सा ययौ तयोः ।। मुक्ताफळध्वजः पूर्वजन्मवृत्तं स्मरंश्च सः । तां दृष्णैव तमाह स्म वयस्यं हर्षनिर्भरः । दृष्ट्वा सेयमिह स्वप्ने देवी पद्मावती मया । दिष्ट्या प्राप्ता च तदिमामाशु संभावयाम्यहम् । इत्युक्त्वोपेत्य साश्रुस्तामवोचद्देवि माधुना । कापि यासीरहं मुक्तफलकेतुः स ते प्रियः । दृढव्रतस्य शापेन मानुषीभूय संस्मृता । जातिर्मयाथेत्युक्त्वा तामैच्छदश्लेष्ठमुत्सुकः । सा तूद्रान्ता तिरोभूय तत्रासीत्साश्रुलोचना । सोऽपि राजसुतोऽपश्यंस्तां मोहापतद्भुवि । ततः सदुःखमाकाशे तद्वयस्यो जगाद सः । यदर्थं स तपःक्लेशो देवि पद्मावति त्वया॥ अनुभूतः कथं प्राप्तं तमेतं नाभिभाषसे । अहं संयतकः सोपि वयस्यो दयितस्य ते । तद्युष्मदर्थं शप्तस्य किं मे नालपसि प्रियम् । इत्युक्त्वा स समाश्वास्य तमुवाच नृपात्मजम् । तथानुरागोपगता दैत्यराजसुता त्वया । यत्यक्ता तस्य पापस्य तवागतमिदं फलम्॥ तच्छुत्वा सा सखीराह च्छन्ना पद्मावती तदा । ऽणुतासुरकन्यासु न किलायं प्रवर्तते । ततः सख्योऽपि तामूचुः सर्वे संवादि दृश्यते । किं न स्मरसि यत्तेन शापकाले प्रियेण ते ॥ मानुष्ये मे मनोऽन्यत्र मा गात्पद्मावतीं विना । इत्यार्थतो वरस्तस्मान्मुनेः पूर्वं तपोधनात् ॥ तत्प्रभावादयं नूनमन्यत्रीषु न रज्यते । श्रुत्वैतद्राजपुत्री सा संजज्ञे संशयाकुला । मुक्ताफलध्वजः सोऽपि दृष्टनष्टप्रियस्ततः । चक्रन्द हा प्रिये पद्मावति किं नैतदीक्षसे । विद्याधरत्वे यश्प्राप्तः शापो मेघवने मया। त्वमिह चाद्याहं मृत्थं प्राप्स्याम्यसंशयम् । इत्यादि क्रन्दितं तस्य श्रुत्वा पझावती स खः । प्राह सर्वाणि संवादीन्यभिज्ञानानि यद्यपि । तथापि परम्पर्येण श्रुतान्येतानि जातुचित् । आभ्यां भवेयुरिति मे न चेतोऽभ्येति निश्चयम् । तन्नार्तमस्य शक्नोमि वचः श्रोतुं जाम्यहम् । तद्योयतनं तावत्पूजाकालव तत्र मे ।। इत्युक्त्वा खसखीका सा पद्मावयम्बिकाश्रमम् । तज्जगामार्चयित्वा च देवीमेवं व्यजिज्ञपत् । स सिद्धीश्वरदृष्टश्चेरसत्यं पूर्वप्रियो मम । तत्तथा कुरु येन स्याच्छीघ्रमेतेन संगमः । इति पद्मवतो यावरसाकाङ्का तत्र तिष्ठति । शुक्ताफलाध्वजस्तावरसोऽपि सिद्धेश्वरे स्थितः । पूर्व संयतकं मित्रं महाबुद्धिमुवाच तम् । जाने सा स्वास्पदं याता तत्रैौर्यायतनं सखे । तदेहि यावतयैवेत्युक्त्वारुह्य मनोगतौ । तस्मिन्विमाने सोऽभ्यागादम्पिकाश्रममेव तत् । दूरादृष्वावतीर्णं तं विमानेन नभस्तलात् । सरूयः पद्मावतीमूचुर्देवि पश्येदमद्भुतम् । स इहाण्येष दिव्येन विमानेनागतः किल । मानुषस्यापि दिव्योऽस्य प्रभावः कथमीदृशः । ततः पद्मावती स्माह सख्यः स्मरथ किं न तत् । यत्स शापप्रदातास्य मया शप्तो दृढव्रतः । मानुषत्वेऽवतीर्णस्य वाहनं कामरूपधृत् । इच्छानुगतमस्यैव भविष्यति भवानिति । तन्तेन मुनिशिष्येण वाहनेनैष निश्चितम् । विमानरूपं दधता स्वेच्छं भ्रमतिं सर्वतः । एवं तयोक्ते सख्यस्तामूचुरेवमवैषि चेत् । तन्न संभावयस्येतं कस्माद्देवि किमीक्षसे । एतत्सखीवचः श्रुत्वा पद्मावत्यवदत्पुनः । एवं संभाव्यते सख्यो निश्चयोऽद्यापि नास्ति मे । सत्यं स एव यदि वा भवत्येष तथापि मे । अभिगम्योऽन्यदेहस्थः स्वदेहानाश्रितः कथम् । तच्छन्ना एव पश्यामस्तावंस्येह चेष्टितम् । इत्युक्त्वा राजपुत्री सा छनैवासीत्सखीवृता । तावत्तत्रावतीयैव विमानादम्बिकाश्रमे । मुक्ताफलाध्वजः सोत्को वयस्यं तमुवाच सः । तरङ्गः ६ ।] पद्मावतीलम्बकः १७ । ५६३ अमुत्र राक्षसीत्रस्ता पूर्वं संभाविता मया । स्वयंवरागता चेह दृष्टोद्यानान्तरे पुनः । १४० इह चावाप्तशापं मामनुसर्तुमनास्तदा । प्रिया पद्मावती कृच्छूान्मुनीन्द्रेण निवर्तिता । १४१ सैवाद्य पश्य मे मित्र दृष्टिमार्गात्पलायते । एतत्तस्य वचः श्रुत्वा पद्मावत्यब्रवीत्सखीः॥ १४२ सत्यं सख्यः स एवायं पूर्वदेहमनाश्रितम् । कथं तूपैम्यमुं तन्मे सोऽत्र सिद्धीश्वरो गतिः ॥ १४३ तेनैव दत्तः स्वप्नो मे स एव च करिष्यति । उपायमिति निश्चित्य सागारिसीश्वरं पुनः । १४४ पूर्वदेहस्थितेनैव प्रियेण मम संगमम् । कुरु वा देहि वा मृत्यै तृतीया न गतिर्मम । १४५ इति विज्ञापयामास सा तमभ्यच्र्य धूर्जटिम् । ससखीका च तत्रैव तस्थौ देवकुलाङ्गने । १४६ शबलैर्याश्रमे तत्र तां स मुक्ताफलध्वजः अन्विष्याप्राप्य चोद्विग्नस्तमवादीद्वयस्यकम् । १४७ इतः प्राप्ता न सा यावो धाम तच्छांभवं पुनः । ततोऽपि चेन्न लप्स्ये तां प्रवेक्ष्याम्यग्निमेव तत् । १४८ इच्छुत्वा स सखवोचद्भावि कल्याणमेव ते । न मृषा स्यान्मुनिवचः स्वप्नादेशश्च शांभवः ॥ १४९ इत्याश्वासयता तेन सख्या मुक्ताफलध्वजः । सह सिद्धीश्वरं प्रायाद्विमानमधिरुह्य सः । १५० गतं दृष्टुात्र तं पद्मावती तस्थावलक्षिता । पश्यतेहैव संप्राप्त इति चोवाच सा सखीः । १५१ सोऽपि प्रविश्य देवाग्रं दृष्ट्वा प्रयप्रपूजितम् । मुक्तफलध्वजो देवं वयस्यं तमभाषत । १५२ सखे केनापि पश्यायमधुनैवार्चितो विभुः । नूनं सैव प्रिया मेऽत्र स्थिता काप्यर्चत स्तया ॥ १५३ इत्युक्त्वा सोऽत्र चिन्वानो यदा न प्राप तां तदा । चक्रन्द हा प्रिये पद्मावतीति विरही मुहुः ॥ १५४ पेकीरुते तदालापबुद्ध्या तत्कबरीधिया । बर्हिबर्ह सरसिजे तन्सुखभ्रान्तितस्तथा ।। १५५ गवन्स्मरज्यावेशविवशस्तेन कृच्छूतः । आश्वस्य जगदे सख्या राजपुत्रोऽनुनीय सः । १५६ बहूपवासक्छान्तेन किमारब्धमिदं त्वया । जितभूयोकपाताहुं किमात्मानमुपेक्षसे १५७ चयन्तिकमनायाते पिता मेरुध्वजस्तव। राजा त्रैलोक्यमाली च श्वशुरो दानवेश्वरः । १५८ चर्थिनी च त्रैलोक्यप्रभा सापि तदात्मज । माता च ते विनयवत्यनुजो मलयध्वजः । १५९ अनिष्टाशङ्किनः सर्वे सोपवासा जहत्यसून् । तदेहि तावद् वा तान्रक्षाघोऽवसितं दाहः । १६ पूति तं वादिनं प्राह मित्रं मुक्ताफलध्वजः । त्वमेव मद्विमानेन गत्वाश्वासय तानिति । १६१ एतस्तं स सखावोचत्र ममोपनमेत्कथम् । शापेन मुनिशिष्यो यस्तच वाहनतां गतः । १६२ युक्तवन्तं सुहृदं राजपुत्रोऽब्रवीत्स तम् । तर्हि तिष्ठ सखे तावत्पश्यावः किं भवेदिह ॥ १६३ एवं श्रुत्वा तदळापं पद्मवयवत्सखीः । जानेऽभिज्ञानसंवादैः स पूर्वप्रिय एष मे । १६४ हामं मानुषदेहस्थः शापेनैवं कदर्यते । सिद्धकन्योपहासच शापदोषो ममाप्ययम् । १६५ £ति यावच्च सा वक्ति तावदालोहितच्छविः । वियोगिवनदावाग्निरुदगन्मृगलाञ्छनः । १६६ पूरयामास च शनैर्जगज्ज्योतन समन्ततः । कंदर्पदहनज्वाला तं च मुक्ताफलध्वजम्॥ १६७ अतस्तत्कालचक्राह्व इव क्रन्दन्नृपात्मजः । छन्नस्थयैव जगदे पद्मावत्या स विन्नया । १६८ जपुत्र ख एव त्वं यदि मे पूर्ववल्लभः । तथाप्यन्यशरीरस्थो ममासि परपूरुषः । १६९ अहं ते परदाराश्च तदाक्रन्दसि किं मुहुः । उपायो भवितावश्यं सत्यं चेत्तन्मुनेर्वचः ॥ १७० एतच्छुत्वा वचस्तस्यास्तामपश्यंश्च सोऽभ्यगात् । मुक्ताफलध्वजो हर्षविषादविषमां दशाम् ॥ १७१ जगाद च मया देवि स्मृतप्राक्तनजन्मना । दृष्ट्वा त्वं प्रत्यभिज्ञाता स्वामेव दधती तनुम् ॥ १७२ यं तु वैद्याधरे देहे वर्तमानं विीय माम् । अधुना परिजानीषे मर्यदेहगतं कथम् । १७३ दवश्यं मया त्याज्यमिदं हतशरीरकम् । इत्युक्त्वा सोऽभवत्तूष्णीं छन्नासीत्सापि तप्रिया ॥ १७४ 'तो भूयिष्ठयातायां रात्रौ निद्रागते अमात् । पूर्वसंयतके तस्मिन्महाबुद्धौ बयस्यके ।। १७५ अप्राप्यां तेन देहेन जानन्पद्मावतीं स ताम् । मुक्ताफलध्वजो दारूण्याहृत्याग्निमदीपयत् । १७६ भगवंस्त्वत्प्रसादेन प्राक्तनीं तां ततं श्रितः । प्राप्यासमचिरेणैव प्रियां पद्मावतीमहम् ॥ १७७ ति ब्रुवन्प्रणम्यैव लिङ्गमूर्ति स शंकरम् । जुदाव उबलते तस्मिन्ननौ राजसुतस्तनुम् १७८ ५६४ कथासरित्सागरः । [ आदितस्तरङ्गः तावत्प्रबुद्धः स महाबुद्धिर्मुक्ताफलध्वजम् । तमपश्यन्विचित्यापि पश्यन्नग्निमुदचषम् विचिन्त्य तं हुतात्मानं वयस्यं विरहाकुलम् । अग्नौ तत्रैव तच्छोकात्सोऽप्यात्मानमपातयः तदृष्टा सापि दुःखार्ता पद्मावत्यत्रवीरसखीः। धिगहो हृदयं स्त्रीणां कठिनं कुलिशादपि पश्यन्स्या वैशसमिदं नोत्क्रान्तं यन्ममासुभिः । तत्कियच्चिरमात्मायमधन्यो धार्यते मया नास्ति मेऽद्यापि दुःखान्तो मद्पुण्यैर्मुनेरपि । वचस्तस्यान्यथा जातं तच्छेयो मरणं मम परपूरुषमध्ये तु प्रवेष्टमनलेऽत्र मे । न युक्तं तदनायासः पाश एव हि मे गतिः इत्युक्त्वा साग्रः शंभरुपेत्याशोकपाणेपाशं विधातुं लतया राजपुत्री प्रचक्रमे आशाप्रदशभिर्वाक्यैर्यावत्तां स सखीजनः बारयत्याययौ तावन्मुनिः सोऽत्र तपोधनः । मा पुत्रि साहसं न स्यादसत्यं तद्वचो मम। धीरा भवाधुनैवेह प्राप्तं पश्यसि तं प्रियम् त्वदीयेनैव तपसा तस्य शापक्षयोऽचिरात् । संवृत्तस्तनास्थेयं स्वतपस्येव ते कथम् । प्रत्यासन्ने विवाहे च का तवेयं विषादिता । प्रणिधानादवेत्याहमिदं सर्वमिहागतः इति तं व्याहरन्तं च दृष्वा मुनिमुपागतम् । प्रणम्य दोळारूढेच सात्पद्मावती क्षणम् अथ मर्यदेहदाहाद्वैद्याधरमात्मदेहमाश्रित्य सवयस्यो मुक्ताफलकेतुः सोऽत्राययौ प्रियस्तस्याः तं वीक्ष्य चातकवधूरिव नूतनाथं राकाशशाङ्कमुदितं च कुमुद्वतीव विद्याधरेन्द्रतनयं गगनागतं सा पद्मावती हृदि दधौ कमपि प्रमोदम् । स च मुक्ताफलकेतुर्मुमुदे दृष्चैव तामवेक्ष्य पिबन् मिभ्रमणश्रान्तः पान्थो यथा सरितम् तौ च शापरजनीक्षयादुभौ चक्रवाकववाप्तसंगमौ। जग्मतुस्तपनतेजसो मुनेस्तस्य पादपतनेन तृप्तताम् यद्युवामिह पुनः समागतौ तीर्णशापमुदितौ स एव मे । चेतसोऽद्य परितोष इत्यसावभ्यनन्दद्थ तौ महामुनिः यातायां निशि चेन्द्रबारणगतस्तत्रैव सोऽप्याययौ चिन्वन्दारकनिष्टपुत्रसहितो मेरुध्वजो भूपतिः। त्रैलोक्यप्रभया समं तनयया त्रैलोक्यमाली तथा दैत्यानामधिपो विमान वहनः सान्तःपुरः सानुगः ततः स मुक्ताफलकेतुमेतयोः प्रदर्य वृत्तान्तमवर्ण यन्मुनिः यथा स कार्यार्थमवाप शापतो भनुष्यतां भुक्तिमुपागतस्ततः॥ बुद्धा तदग्नौ पतनोन्मुखास्ते मेरुध्वजाद्य मुनिनोपदिष्टम्। सिङ्गोदकमनहरार्चनादि कृत्वा विशोकाः सहसा बभूवुः । त्रैलोक्यप्रभया पुनरत्र तया जातिमाशु संस्क्रुत्य समचिन्त्यत सिद्धाधिपकन्या देवप्रभास्मि सा हन्त विद्याधराधिनाथः पतिरस्तु ममेति या तपस्यन्ती पद्मावत्युपहसिता प्राविशमनलं स्वकामनासिद्धयै जातास्म्यस्मिश्च ततो दितिजकुले यत्र चानुरक्तास्मि। सोऽप्येष राजपुत्रः प्राप्तो वैद्याधरीं पुनः स्वतनुम्। न च युज्यतेऽन्यरूपो देहेनानेन समभिगन्तुमयम् । तदिमामेतत्प्रास्यै ततुं जुहोम्यासुरीं पुनर्चलने एवं विमृश्य हृदि तथा निवेद्य पित्रोर्मुक्ताफछध्वजहुताशमनुप्रविष्टाम् आदाय तां करुणयार्षतपूर्वदेहमाविर्बभूव हुतभुक्खयमब्रवीच ङ्गः ६ ।] पझावतीलचकः १७ । ५६५ २०४ २०५ २०६ २०७ २०८ २०९ २१० २११ भो मुक्ताफलकेतो त्वामियमुद्दिश्य मयि विमुक्ततनुः । तदिमां सिद्धेशसुतां गृहाण देवप्रभां भार्याम् । इत्येतदुक्त्वैव तिरोहितेऽनळे ब्रह्मत्र सेन्ट्रैरमरैः सहाययौ। गन्धर्वराजः सह चन्द्रकेतुना विद्याधरेन्द्रेण च पशेखरः । प्रह्वाय सवैरभिनन्दिताय तैर्गन्धर्वराख्यग्नपरिग्रहस्ततः । प्रादारस मुक्ताफलकेतवे सुतां पद्मावतीं तां विधिवद्विभूतिमान् । स चात्र विद्याधरराजपुत्रश्चिरोत्सुकस्तां दयितामवाप्य । मेने फडं जन्मतरोरवाप्तमुवाह तामप्यथ सिद्ध कन्याम् । स च तया दितिजेश्वरकन्यया विधिवदत्र पितृप्रवितीर्णया । नृपसुतः समयुज्यत कान्तया त्रिभुवनप्रभया मळयध्वजः । ततः कृतित्वादभिषिच्य पुत्रं सीपपृथ्वीवलयैकराज्ये । मेरुध्वजः स्वे मलयध्वजं तं वनं सदारस्तपसे जगाम । त्रैलोक्यमाली सपरिग्रहश्च प्रायात्पदं स्वं दितिजाधिराजः । शक्रोऽथ मुक्ताफलकेतवे तां ददौ स विद्युद्वजराज्यलक्ष्मीम् ॥ मुक्ताफलकेतुरयं भुङ्क विद्याधरासुरैश्वर्यम् । स्वपदानि यान्तु च सुरा इत्थं वागुचचार दिवः । तामाकण्थं ययुस्ततः प्रमुदितास्ते ब्रह्मशक्रादयः शापान्मुक्तवता तपोधनमुनिः शिष्येण साकं ययौ । श्रीमुक्तफलकेतुना च सहितो भार्याद्वयभ्राजिना पुत्रेणाथ स चन्द्रकेतुरगमद्वैद्याधरं खं पदम् ॥ भुक्त्वा च तत्र गगनेचरचक्रवर्तिलक्ष्मीं सुतेन सह तेन चिरं स राजा। तस्मिन्निवेश्य निजराज्यधुरं विरक्तो देव्या समं मुनितपोवनमाश्रितोऽभूत् । स च मुक्ताफलकेतुः प्रागिन्द्रादसुरराज्यमासाद्य । प्राप्य पुनश्च पितुस्तद्विद्याधरचक्रव पद्मावत्या सहितो दशकपान्मूर्तयेव निधृत्या । भेजे सुसमृद्धोभयसाम्राज्यमुखश्रियं सुकृती । आलोच्य भावानवसाननीरसान्संश्रित्य चान्ते स मुनीन्द्रकाननम् । ज्योतिः परं प्राप्य तपःप्रकर्षतः सायुज्यमीशस्य जगाम धूर्जटेः । एवं हंसयुगान्निशम्य सरसामेतां कथां तन्मुखा ज्ज्ञानं प्राप्य च लब्धदिव्यगतिकः स ब्रह्मदत्तो नृपः। तद्भार्यासचिवौ च तौ च विहगौ गवैव सिद्धीश्वरं त्यक्त्वा शपतनूः शिवानुचरतां प्रापुर्निजां तेऽखिळाः । इत्यहमाकर्य कथां गोमुखतो मदनमझुकाविरहे । हे मुनयः क्षणमात्रं धृत्या चेतो विनोदितवान् । एवं कथितकथे किछ नरवाहनदत्तचक्रवर्तिनि ते । गोपाळकेन सहिताः परितुतुषुः कश्यपाश्रमे मुनयः । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलयके षष्ठस्तरङ्गः। समाप्तोऽयं पझावतीलम्बकः सप्तदशः । २१२ २१३ २१४ २१५ २१६ २१७ २१८ २१९ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः। -~~ ~ @3¥8©3«- विषमशीलो नामाष्टादशो लम्बकः। --[^ ०- इदं गुरुगिरीन्द्रजापणयमन्दरान्दोलना पुरा किल कथामृतं हरसुखाम्बुधेरुद्भतम् । प्रसह्य रसयन्ति ये बिगतविन्नलब्धर्डयो धुरं दधति वैखुधीं भुवि भवप्रसादेन ते । प्रथमस्तरङ्ग चन्द्राननार्धदेहाय चन्द्रांशुसितभूतये । चन्द्रार्कानळनेत्राय चन्द्रार्धशिरसे नमः ॥ करेण कुञ्चिताग्रेण लीलयोन्नमितेन यः। भाति सिीरिव ददत्स पायाद्वो गजाननः । ततोऽसितगिरौ तत्र कश्यपस्याश्रमे मुनेः । नरवाहनदत्तस्तान्मुनीनेवमभाषत । अन्यच्च देवीविरहे नीत्वाहं सानुरागया। वेगवत्या यदा न्यस्तो विद्याहस्तेऽभिरक्षितुम् । तदा शरीरत्यागैषी विरही परदेशगः । वनान्ते दृष्टवानस्मि भ्रमन्कण्वं महामुनिम् । स मां पादानतं दृष्ट्वा प्रणिधानाद्वेप्य च । दुःखितं स्वाश्रमं नीत्वा सद्यो मुनिरभ्यधात् ॥ सोमवंशोद्भवो वीरो भूत्वा किं नाम मुह्यसि । देवादेशे भुवेऽनास्था का भार्यासंगमे तव ।। असंभाव्या अपि नृणां भवन्तीह समागमाः । तथा हि विक्रमादित्यकथामाख्यामि ते श्रुणु ॥ अस्त्यवन्तिषु विख्याता युगादौ विश्वकर्मणा । निर्मितोऽजयिनी नाम पुरारिवसतिः पुरी । सतीव या पराभृष्या पद्मिनीघाश्रिता श्रिया । सतां धीरिव धर्माढ्या पृथ्वीव बहुकौतुका ॥ महेन्द्रादित्य इत्यासीद्राजा तस्यां जगज्जयी । मघवेवामरावत्यां विपक्षबलसूदनः । नानाशस्त्रायुधः शौर्यं रूपे तु कुसुमायुधः । योऽभून्मुक्तकरस्यागे बद्धमुष्टिकरस्त्वसौ । तस्य पृथ्वीपतेर्भार्या नानाभूत्सौम्यदर्शना । शचीवेन्द्रस्य गौरीब शंभोः श्रीरिव शाङ्गिणः । । । महामन्त्री च सुमतिर्नाम तस्याभवत्प्रभोः । वजायुधाभिधानश्च प्रतीहारः क्रमागतः॥ तैः समं स नृपः शासद्राज्यमाराधयन्हरम् । नानाप्रतधरः शश्वद्भबत्पुत्रकाम्यया ।। अत्रान्तरे च गीर्वाणगणसंश्रितकंद्रे । अन्यदिग्जयसानन्दकौबेरीहससुन्दरे । स्थितं कैलासशैलेन्द्रं पुरारिं पार्वतीयुतम् । उपाजग्मुः सुराः सेन्द्रा म्लेच्छोपद्रवदुःस्थिताः । प्रणामानन्तरासीनास्ते कृतस्तुतयोऽमराः । पृष्टागमनकार्यास्ते देवमेवं व्यजिज्ञपन् ॥ ये त्वया देव निहता असुरा ये च विष्णुना । ते जाता म्लेच्छरूपेण पुनरद्य महीतले । व्यापादयन्ति ते विप्रान्नन्ति यज्ञादिकाः क्रियाः । हरन्ति मुनिकन्याश्च पापाः किं किं न कुर्वते । भूलोकाद्देवलोकश्च शश्वदाप्यायते प्रभो । ब्राह्मणैर्दूतमग्नौ हि हविस्तृत्यै दिवौकसाम् । ठेच्छाक्रान्ते च भूलोके निर्वषट्सारमङ्गले । यज्ञभागादिविच्छेदाद्देवलोकोऽवसीदति ॥ तदुपायं कुरुष्वात्र तं कंचिदवतारय । प्रवीरं भूतले यस्तान्लेच्छानुसादयिष्यति । इति देवैः स विज्ञप्तः पुरारातिरुवाच तान्। यात यूयं न चिन्तात्र कार्या भयत निधृताः। अचिरेण करिष्येऽहमत्रोपायमसंशयम् । इत्युक्त्वा व्यसृजद्देवान्स्यधिष्ण्यान्यम्बिकापतिः ॥ १।] विषभशीललम्बकः १८। ५६७ २६ २७ २८ २९ ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४ षु चाङ्क माल्यवत्संज्ञकं गणम् । सपार्वतीको भगवानेवमादिशति स्म सः । तर मानुष्ये जायस्व च सहपुरि । उजयिन्यां सुतः शूरो महेन्द्रादित्यभूपतेः ।। रजा ममैवांशस्तद्धर्या चाम्बिकांशजा । तयोर्गेहे समुत्पद्य कुरु कार्यं दिवौकसाम् । शन्व्यापाद्याशेषांस्त्रयीधर्मविघातिनः । सप्तद्वीपेश्वरो राजा मप्रसादाच्च भक्ष्यसि । क्षसवेताला अपि स्थास्यन्ति ते वशे । भुक्त्वा मानुषभोगांश्च पुनरस्मानुपैष्यसि । इष्टः पुरजिता सायबान्सोऽब्रवीद्रणः । अलङथा युष्मदाज्ञा मे भोग मानुष्यके तु के । न्धुसुहृद्यविप्रयोगाः सुदुःसहः । धननाशजरारोगाद्युद्वत्र यत्र च व्यथा । न गणेनोक्तो धूर्जटिः प्रत्युवाच तम् । गछ नैतानि दुःखानि भविष्यन्ति तवानघ । देन सुखितः सर्वकालं भविष्यसि । इत्युक्तः शंभुना सोऽभूददृश्यो माल्यवांस्ततः । चोज्जयिनीं तस्य महेन्द्रादित्यभूभुजः । देव्या त्रस्तुजुषो गर्भ समभूस गणोत्तमः ।

  • श्च निशाकान्तकलाकलितशेखरः। देवो महेन्द्रादित्यं तं नृपं स्वप्ने सभादिशत् ।।

सेम तव तद्राजन्स ते पुत्रो भविष्यति । आक्रमिष्यति सीपां पृथिवीं विक्रमेण यः । पिशाचदीन्पातलाकाशगानपि। वीरः करिष्यति वशे स्लेच्छसंघान्हनिष्यति ।। rत्यत एवैष विक्रमादित्यसंज्ञकः । तथा विषमशीलश्च नाम्ना वैषम्यतोऽरिषु । चान्तर्हिते देवे प्रबुध्य स महीपतिः। प्रातः स्वसचिवेभ्यस्तं हृष्टः स्वप्नं न्यवेदयत् ।। स्वप्ने हरादेशं पुत्रप्राप्तिफलं क्रमात् । तस्मै शशंसुः सचिवा राज्ञे प्रमुदितास्तदा । प फलं साक्षाद्राज्ञेऽन्तःपुरचेटिका । अदर्शयदिदं देव्यै स्वप्ने शंभुरदादिति । न राजा मुमुदे सचिवैरभिनन्दितः । सत्यं मम सुतो दत्तः शर्वेणेति मुहुर्वेदम् । शी सगर्भा सा जज्ञे तस्योर्जितद्युतिः । प्राची प्रातरिवोद्देश्यत्सहस्रकरमण्डला । सा च कुचयोः श्यामया चूचुकत्विषा । गर्भधेयेव सम्राजः स्तन्यरक्षणमुद्रया । प्तापि जलधीनुततार च सा तदा । प्रणम्यमाना निखिलैर्यक्षघेतालराक्षसैः । समये पुत्रं सा सूते स्म महस्खिनम् । नभोऽकैणेय बलेन येनाभास्यत वासकम् । ये तस्मिन्निपतपुष्पवृष्टिप्रहासिनी । द्यौराज़त गीणदुन्दुभिध्वनिनादिनी । भूताविष्टेच वातदोभावृतेव च । तत्कालमुरसानन्दव्याकुला सा भवपुरी ।। तत्राविरतं वसु राजनि वर्षति । सौगतव्यतिरेकेण नासीत्कश्चिदनीश्वरः । क्षे विक्रमादित्यं हरोक्तेनाकरोत्पिता । तथा विषमशीलं च महेन्द्रादित्यभूपतिः । भयेषु दिवसेष्वत्र तस्य महीभुजः । सुमतेमैत्रिणः पुत्रो जज्ञे नाम्ना महामतिः ।। त्रयुधस्यापि पुत्रोभद्रायुधोऽजनि । श्रीधरोऽजायत सुतो महीधरपुरोधसः।। Fर्मश्रितनयैः सह राजसुतोऽत्र सः । ववृधे विक्रमादित्यस्तेजोवीर्यबलैरिव । स्य विद्यासु गुरवो हेतुमात्रताम् । ययुस्तस्याप्रयासेन शादुरासन्खयं तु ताः। [ प्रयुञ्जानो यां यां विद्यां कलां तथा । सैव सैवासमोक्षं तस्य तर्जुरबुध्यत ॥ झयोधिनं तं च पश्यन्राजसुतं जनः । मन्दादरोऽभूद्रामादिधनुर्धरकथास्वपि तोपनतैर्दत्ताः कन्या रूपवतीनृपैः। आजहार पिता तस्य तास्ताः श्रिय इवापरः । यौवनस्थं तं विलोक्य प्राज्यविक्रम् । अभिषिच्य सुतं राज्ये यथाविधि जनप्रियम् । दित्यनृपतिः सभार्यासचिवोऽपि सः। वृद्धो वाराणसीं गत्वा शरणं शिश्रिये शिवम् । तद्विक्रमादित्यो राज्यमासाद्य पैतृकम् । नभो भास्यानिवारेभे राजा प्रतपितुं क्रमात् ।। इन कोदण्डे नमत्यारोपितं शुणम् । तच्छिक्षयेवोच्छिरसोऽप्यानमन्सर्वतो नृपाः । भावो वेतालरक्षसप्रभृतीनपि । साधयित्वानुशास्ति स्म सम्यगुन्मावर्तनः । rन्त्यः ककुभः सेनास्तस्य महीतले । निश्चेरुर्विक्रमादित्यस्यादित्यस्येव रश्मयः॥ ४५ ४६ ४७ ४८ ४९ ५१ ५२ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६१ ६२ ६३ ६४ ५६८ कथासरित्सागरः । [ आदितस्तर महावीरोऽप्यभूद्राजा स भीरुः परलोकतः । शरोऽपि चाचण्डकः कुभतीर्यङ्गनाप्रियः । स पिता पितृहीनानामबन्धूनां स बान्धवः । अनाथानां च नाथः स प्रजानां कः स नाभवत् श्वेतद्वीपस्य दुग्धाब्धेः कैलासहिमशैलयोः । निर्माणे तद्यशो नूनमुपमानमभूद्विधेः । एकदा च तमास्थानगतं भद्रायुधो मृपम् । प्रविश्य विक्रमादित्यं प्रतीहारो व्यजिज्ञपत् । प्रेषितस्य ससैन्यस्य दक्षिणाशाविनिर्जये । पार्श्व विक्रमशक्तेयं देवेन प्रेषितोऽभवत् । स दूतोऽनङ्गदेवोऽयमागतो द्वारि तिष्ठति । स द्वितीयो मुखं चास्य हृष्टं वक्ति शुभं प्रभो प्रविशत्विति राज्ञोक्ते स द्वितीयं स तत्र तम् । प्रावेशयत्प्रतीहारोऽनङ्गग्देवं सगौरवम् । प्रविष्टः सप्रणामं च जयशब्दमुदीर्य सः। उपविष्टोऽप्रतो दूतस्तेनापृच्छयत भूभुजा । कश्चिद्विक्रमशक्तिः स सेनानी कुशी नृपः। कचिञ्छत्रुघलाद्यश्न नृपाः कुशलिनोऽपरे । अन्येषां राजपुत्राणां प्रधानानां च तद्वले। कश्चिच्छिवं गजाश्वस्य रथपादतकस्य च । इति भूमिभृता पृष्टोऽनङ्गदेवो जगाद सः । शिवं बिक्रमशक्तेश्च सैन्यस्य सकलस्य च । सापरान्तश्च देवेन निर्जितो दक्षिणापथः। मध्यदेशः ससौशः सबङ्गाङ्गा च पूर्वदिछ । सकश्मीरा च कौबेरी काष्टा च करदीकृता । तानि तान्यपि दुर्गाणि द्वीपानि विजितानि च । म्लेच्छसंघाश्च निहताः शेषश्च स्थापिता वशे । ते ते विक्रमशक्तेश्च प्रविष्टाः कटके नृपाः । स च विक्रमशक्तिस्तै राजभिः सममागतः । इतः प्रणषकेषवाते द्वित्रेष्वेव खलु प्रभो । एवमाख्यातवन्तं तं तुष्टो वर्विभूषणैः। प्रामैश्च विक्रमादित्यो दूतं राजाभ्यपूरयत् । अथ पप्रच्छ नृपतिः स तं दूतवरं पुनः । अनङ्गवेब के देश गतेनात्र विलोकिताः ॥ स्वया कुत्र च किं दृष्टं कौतुकं भद्रं कथ्यताम् । इत्युक्तो भूभृतानङ्गदेवो वक्तुं प्रचक्रमे । इतो देवाज्ञया देव गत्वाहं प्राप्तवान्क्रमात् । पाथै विक्रमशक्तेरतं सेनासमुदयं तव ।। मिलितानन्तनागेन्द्रसश्रीकहरिशोभितम् । समुद्रमिव विस्तीर्णं सपक्षक्ष्माभृदश्रितम् । उपागतश्च तत्राहं तेन विक्रमशक्तिना । प्रभुणा प्रेषित इति प्रणतेनातिसत्कृतः ।। यावत्तिष्ठामि विजयस्वरूपं प्रविलोकयन् । सिंहलेश्वरसंबन्धी दूतस्तावदुपागमत् । राज्ञो ह्यभूतस्तेऽनङ्गदेवः स्थितोऽन्तिके । इति मे कथितं दूतैस्त्वत्पार्श्वप्रहितागतैः । तदेतं त्वरयानङ्गदेवं प्रहिणु मेऽन्तिकम् । कल्याणमस्य वक्ष्यामि राजकार्यं हि किंचन ॥ इति स्वप्रभृवाक्यं च स दूतः सिंहागतः मत्संनिधाने वक्ति स्म तस्मै विक्रमशक्तये ततो वित्तमशक्तिर्ममवदद्गच्छ सत्वरम् । सिंहलेशान्ति पश्य त्वन्मुखे किं ब्रवीति सः । अथाहं सिंहलाधीशदूतेन सह तेन तत् । अगच्छे सिंहलद्वीपं बहनेनाब्धिवर्मना । राजधानीं च तत्राहमपश्यं हेमनिर्मिताम् । विचित्ररत्नप्रासादां गीर्वाणनगरीf तस्यां च वीरसेनं तमद्राक्षी सिंहलेश्वरम् । घृतं विनीतैः सचिवैः सुरैरिव शतक्रतुम् । स मामुपेतमाहृत्य पृष्ट्वा च कुशलं प्रभोः। राजा विश्रमयामास सत्कारेणात्र भूयसा ॥ अन्येद्युरास्थानगतो' मामाहूय स भूपतिः। युष्मासु दर्शयन्भक्तिमवोचन्मत्रिसंनिधौ । अस्ति मे दुहिता कन्या मर्ययलोकैकसुन्दरी । नाम्ना मदनलेवेति तां च राज्ञे ददामि वः ॥ तस्यानुरूपा भार्या सा स तस्याश्चोचितः पतिः । एतदर्थं त्वसहूतस्त्यस्वाम्यर्थं प्रतीप्सता । गच्छ च स्वमिने वक्तुं सदूतेन सहमतः । अहं तवैवानुपदं प्रहेयास्यत्र चास्मजाम् उक्त्वेत्यानाययामास स राजा तत्र तां सुताम् । भूषिताभरणभोगां रूपलावण्ययौवनैः खपवेश्य च तामी दर्शयित्वा जगाद माम् । त्वत्स्यामिने मया दत्ता कन्येयं गृह्यतामिति । अहं च राजपुत्रीं तां दृष्ट्या तपविस्मितः । प्रतीप्सितैषा राजार्थं मयेति मुदितोऽब्रवम् । अचिन्तयं च नश्चयैविधौ तृष्यत्यहो विधिः । तदुत्तमामिमां चक्रे यत्कृत्वापि तिलोत्तमाम् ॥ ततोऽहं सत्कृतस्तेन राज्ञा प्रस्थितवांस्ततः । द्वीपाङ्गवलसेनेन तदूतेन सद्दामुना । रङ्गः २।] विषमशीललम्यकः १८ । ५६९ आरुह्य वहनं चावां व्रजावो यावदम्बुधौ । तावष्ट्राग्दृष्टवन्तौ स्वस्तन्मध्ये पुलिनं महत् । १०४ न्मध्येऽद्भुतरूपे हे अपश्याच च कन्यके । एकां प्रियंगुश्यामाीमन्यां चन्द्रमलद्युतिम् १०५ अस्ववर्णाचितोपात्तवत्राभरणशोभिते । सरत्नकंकणकाणवितीर्णकरतालिके ॥ १०६ 'नर्तयन्त्यौ पुरतः क्रीडाहरिणपोतकम् । अपि जास्बूनदमयं सजीवं रत्नचित्रितम् । १०७ हृष्टान्योन्यमावाभ्यां विस्मिताभ्यामभयत । अहो किमिदमाश्चर्यं स्वप्नो माया प्रभो नु किम् ॥ १०८ ब्धावकाण्डे पुलिनं दृश्यौ तत्र कन्यके । क्क चेट्टग्रत्नचित्राङ्गो जीवन्हेममृगोऽनयोः । १०९ यादि बदतोरेव देव साश्चर्यमावयोः। वायुः प्रावर्तताकस्मादातुमुद्वेल्लिताम्बुधिः । ११० नास्मद्वहनं वेल्लीचिन्यस्तमभज्यत । मकरैर्भक्ष्यमाणाश्च ममज्जुस्तङ्गता जनाः १११ बां च ताभ्यां कन्याभ्यामेत्यैवालम्ब्य बाहुषु । उत्क्षिप्य पुलिनं नीतावप्राप्तमकराननौ । ११२ र्मिभिः पूर्यमाणे च तस्मिन्रोधसि विह्वलौ । आश्वास्यायां गुहागर्भमिव ताभ्यां प्रवेशितौ ॥ ११३ तो वीबहे तावद्दिव्यं नानाद्रुमं वनम् । नाम्भोधिनं तटं नापि मृगशावो न कन्यके । ११४ त्रं किमेतन्मायेयं नूनं कापीति वादिनौ । क्षणं ध्रसन्तौ तत्रावामपश्याव महत्सरः । ११५ गच्छगम्भीरविस्तीर्णमाशयं महतामिव । तृष्णासंतापशमनं निर्वाणमिव मुर्तिमत् ११६ ११७ त्र च स्नातुमायातां साक्षादिव वनश्रियम् । परिवारावृतां कांचिदपश्याव वराङ्गनाम् । ऍरथावतीर्णा च तत्रोचितसरोरुहा । स्नात्वा सरस्यनुध्याममकरोत्सा पुरद्विषः ११८ ११९ विदुद्गम्य सरसो विस्मयेन सहावयोः। साक्षादुपागान्निकटं तस्या लिङ्गाकृतिः शिवः । १२९ व्यरत्नमयं तं सा तैस्तैः स्वविभवोचितैः। अभ्यच्ये विविधैर्भागैर्वाणामादत्त सुन्दरी ।। १२१ लम्ब्य दक्षिणं मार्गं स्वरतालपदैस्तथा। अवधानेन सा सम्यग्गायन्ती तामवादयत् । १२२ था गगनागतः । तत्र सिद्धयोऽष्यासन्निःस्पन्दा लिखिता इव । तच्छूवणाकृष्टहृदया १२३ |संहृतगन्धवा ततः शंभोर्विसर्जनम् । साकरोत्स च तत्रैव देवः सरसि मग्नवान् ॥ १२४ थोत्थाय समारुह्य वहनं सपरिच्छदा। शनैर्गन्तुं प्रवृत्ताभूत्सा ततो हरिणेक्षणा ।। १२५ यमित्यसकृद्यत्नादावयोः पुच्छतोरपि । नोत्तरं तत्परिजनः कोऽप्यदनुगच्छतोः । कोऽस्य सिंहलद्वीपपतिदूतस्य तावकम् । दर्शयिष्यंस्तामित्युच्चैरहमश्रवम् । प्रभावं १२६ १२७ |ः शुभे विक्रमादित्यदेवाङ्गिस्पर्शशाषिता। त्वं मया यद्यनाख्याय ममात्मानं गमिष्यसि ॥ १२८ श्रुत्वा परिवारं सा निवायैवावरुह्य च। वहनान्मामुपागम्य गिरा मधुरयाभ्यधात् । १२९ ञ्चिच्ीविक्रमादित्यदेवः कुशळवान्प्रभुः । किं व पृच्छामि विदितं सर्वं मेऽनङ्गदेव यत् । श्र्य मायामानीतो मयैव हि भवानिह । राज्ञोऽर्थं तस्य स हि मे मान्यत्रता महभयात् ।। १३० १३१ देहि मह्हं तत्र सर्वे वक्षाम्यहं तव । याहं यथा च राजा मे मान्यः कार्यं च तस्य यत् । इत्युक्त्वा विनयेन मुक्तवहना पछिां व्रजन्ती पथि। प्रह्वा सा नयति स्म तौ सुवदना स्वर्गोपमं स्वं पुरम् । नानारत्नविचित्रहेमरचितं द्वारेषु नानायुधै १३२ र्नानारूपधरैश्च वीरपुरुपैरध्यासितं सर्वतः । तत्रावृते वरवधूभिरशेषदिव्यभोगौघसिद्धिभिरिवाकृतिशालिनीभिः । १३३ स्नानानुलेपनसदम्बरभूषणैनौं संमान्य विश्रमयति स्म च सांप्रतं सा । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके प्रथमस्तरङ्गः । द्वितीयस्तरङ्गः युक्त्वा विक्रमादित्यदेवयास्थानवर्तने । अनङ्गदेवः पुनरप्येवं कथयति स्म सः । यो भुक्तोत्तरं सा मां सखीमध्यस्थिताब्रवीत् । अनङ्गदेव सर्वं ते कथयाम्यधुना शृणु । ७ १ ५७० । कथासरित्सागरः । [ आदितस्तरङ्गः १२ एषाहं धनदभ्रातुर्मणिभद्रस्य गेहिनी । दुन्दुभेर्यक्षराजस्य सुता मदनमजरी ॥ साहं तीरेषु सरितां शैलैपूपवनेषु च । मनोहरेषु व्यहरं भर्ना सह सुखं सदा । एकदा च गतावमुज्जयिन्यामहं किल । उद्यानं मकरन्द ख्यं विहर्तु वल्लभान्विता । तत्र दैवादुषस्येकः खण्डकापालिकाधमः । विहारश्रमसंसुप्तप्रबुद्धां पश्यति स्म माम् । स कामवशगः पापो भार्यात्वे होमकर्मणा । मन्त्रेण मां साधयितुं प्रावर्तिष्ट श्मशानगः ॥ तदहं स्वप्रभावेण बुद्ध भनें न्यवेदयम् । तेनाप्यावेदितं भ्रातुर्योयसो धनदस्य धनाध्यक्षेण गत्वा च विज्ञप्तः कमलोद्भवः । स चापि भगवानेवं ब्रह्म ध्यात्वा तमभ्यधात् । सत्यं स भ्रातृजायां ते कपाली हर्तुमुद्यतः । यक्षसाधनमत्राणां शक्तिस्तेषां हि तादृशी । तया तु विक्रमादित्यो मन्त्रेणाकृष्यमाणया । आक्रन्दनीयो नृपतिः स रक्षिष्यति तां ततः । एतद्रह्मवचोऽभ्येत्य मद्भनें धनदोऽब्रवीत् । मत्तो मदमाह स्म ङमश्रचकितान्मने ॥ तावच्च क्रमसिद्धेन मन्त्रेणाकृष्टवान्स माम् । होमं कुर्वञ्श्मशानस्थः खण्डकापालिकः स्वतः ॥ अहं च सत्राक्रुष्टा तद्वित्रस्ता पितृकाननम् । प्रापमस्थिकपाळाव्यं भैरवं भूतसेवितम् । तत्रापश्यं च तं दुष्टकापलिकमहं तदा । हुताग्निमर्चितोत्तानशवाधिष्ठितमण्डलम् । स च कापालिकः प्राप्तां दृष्ट्वा मां र्पमोहितः । अगात्कथंचिदाचान्तुं नदीं दैवाददूरगाम् । तरक्षणं संस्मृतब्रह्मवचनाहमचिन्तयम् । किं नानन्दामि राजानं स रात्रौ जात्विह भ्रमेत् । इत्येतचिन्तयित्वोच्चैस्त्राक्रन्दितवत्यहम् । परित्रायस्व मां देव विक्रमादित्य भूपते ।। जगद्रक्षमणे पश्य बळाकुलवधं सतीम् । गृहिणीं मणिभद्रस्य धनाध्यक्षानुजन्मनः॥ दुन्दुभेस्तनयां यक्ष नाम्ना मदनमञ्जरीम् । कापालिकोऽयं त्वद्राज्ये मां ध्वसयितुमुद्यतः॥ इत्याक्रन्दितवत्येव ज्वलन्तमिव तेजसा । कृपाणपाणिमायान्तं तमद्राक्षमहं नृपम् ।। स च सामवदत्र द्वे मा भैषीर्निर्दूता भव । अहं कापालिकस्माद्रक्षामि भवतीं शुभे । को हि राज्ये ममाधर्ममीदृशं कर्तुमीश्वरः। इत्युक्त्वान्निशिखं नाम वेतालं स समाह्वयत् स चाहूतो ज्वलनेत्रः प्रांशुरूर्ध्वशिरोरुहः । उपेत्यैवात्रवीधूपं किं करोम्यादिशे अथ राजाश्रयीदेष परदरापहारकृत् । पषः कापालिको हृत्वा भवता भक्ष्यतामिति । ततः सोऽग्निशिखस्तस्मिञ्शवेऽचमण्डलस्थिते । प्रविश्याधावदुत्थाय प्रसारितभुजाननः । अग्नीज़ द्वयोः पश्चात्तं चाचान्तपरागतम् । कापालिकं स वेताळः पलायनपरायणम् । नभसि भ्रामयित्वा च क्षिप्रमास्फोट्य च क्षितौ । देहें मनोरथं चैव सभमस्य व्यचूर्णयत् । इतं कापालिकं दृष्ट्वा भूतेष्वामिषगर्धिषु । आगाद्यमशिखो नाम वेतालस्तत्र दुर्मदः। एयैव तदगृहस कापालिककळेवरम् । ततः सोग्निशिखः पूर्वो वेतालस्तमभाषत । अरे श्रीविक्रमादित्यदेवस्याद्देशतो मया । कापालिकोऽयं निहतो दुराचर त्वमस्य कः । एतद्ध्वा यमशिखः प्राह त्वं ब्रूहि तर्हि मे । किंप्रभावः स राजेति ततः सोऽग्निशिखोऽब्रवीत् । तटप्रभावं न चेद्वेत्सि तदहं शृणु वच्मि ते ।इहड्डाकिनेयाख्यः सुधीरः कितवः पुरि।। स जातु हृतसर्वस्वः कितवैर्युतमायया । अधिकावजितान्यार्थनिमित्तं तैरवध्यत ॥ अस्खत्वाददन्तं च तैरेव लगुडादिभिः । ताड्यमानोऽवतस्थे च भावभूतो मृतो यथा ॥ स सभ्यैः सर्वैस्तैर्नात्वा पापैः सा चिक्षिपे । महान्धकूपे संभाव्य जीवतोऽस्मात्प्रतिक्रियाम् ।। स च तत्रातिगम्भीरे कितवो डाकिनेयकः । कूपे भ्रष्टो ददर्शाग्रौ महान्तौ पुरुषावुभौ । तौ च तं पतितं साम्ना दृष्ट्वा भीतमपृच्छताम् । कस्त्वं कुतश्च कूपेऽस्मिन्पतितोऽस्युच्यतामिति ॥ अथाश्वस्य स्ववृत्तान्तं धृतकारो निवेद्य सः । तावष्यपृच्छङ्कतं मे कौ कुतश्च युधामिह । तच्छुत्वा तौ जगदतुः पुरुषाववट स्थितौ । आवामस्याः पुरो भद्र श्मशाने ब्रह्मराक्षसौ । अगृहीत्र च तामत्रसिदैव पुरि कन्यके । मुख्यमन्त्रिसुतामेकासन्यां मुख्यवणिकूसुताम् ।। रङ्गः २।] विषमशीललम्बकः १८। ५७१ ५४ च मोचयितुं कश्चित्ते शक्नोति स्म कन्यके । मात्रिको दीप्तमत्रोऽपि पृथ्व्यामस्मरसकाशतः॥ ४२ द्वाथ विक्रमादित्यदेवस्तत्पितृवत्सलः । तत्रागाद्यत्र कन्ये ते पित्रोः सख्यासह स्थिते । ४३ हश्चैव नृपं मुक्त्वा कन्यके ते पलायितुम् । इच्छन्तावपि नैवावां ततो गन्तुमशर्वः ॥ ४४ पश्याव दिशः सर्वा ज्वलन्तीस्तस्य तेजसा । ततोऽबभ्रात्स नृपतिर्दधू नौ स्वप्रभावतः । ४५ तमृत्युभयौ दीनौ वीक्ष्य चैवं समादिशत् । भोः पापाबन्धकूपान्तर्वसतं वत्सरावधि । ४६ ताभ्यां च ततः कार्यं भवत्र्यां नेदृशं पुनः । करिष्यतश्चेत्तदहं निग्रहीष्यामि वां ततः । ४७ यादिश्यान्धकूपेऽत्र तेनावां क्षपिताविमौ । राज्ञा विषमशीलेन कृपया न विपादितौ । ४८ ष्टभिर्दिवसैः कूपनिवासस्यास्य चावयोः। अवधिः पूर्यते वर्षादितो मुच्यावहे ततः । ४९ लक्ष्यं किंचिदेतानि यद्यहानि दाखि नौ । तदुद्धृत्यामुतः कूपात्त्वां क्षिपावो बहिः सखे । ५० जीवीकृत्य न चेद्दस्यस्यावाभ्यां भक्ष्यमुद्धृतः। ततस्त्वां भक्षयिष्यावो निश्चितं निर्गतावितः । ५१ युक्त्वा ब्रह्मरक्षोभ्यां ताभ्यां स कितवस्ततः । तथेति प्रतिपन्नार्थः कूपाद्वहिरुदस्यत ॥ ५२ कूपादुद्रतोऽपश्यंस्तदर्थप्राप्तिमन्यथा । पणायितुं महामांसं श्मशानं प्राविशन्निशि । ५३ कालं तिष्टता तत्र स दृष्टः कितवो मया । गृहातु कश्चिद्विक्रीणे महामांसमिति ब्रुवन् ।

  1. गृह्नामि किं मूल्यं मार्गसीत्युदिते मया । रूपप्रभावौ स्वौ देहि मह्यमित्यब्रवीच सः ॥ ५५

र किं कुरुषे ताभ्यामित्युक्तश्च मया पुनः । उक्त्वा कृत्स्नं स्ववृत्तान्तमेवं स कितवोऽभ्यधात् ॥ ५६ वदूपप्रभावाभ्यां तानाकृष्य ददाम्यहम् । कितबान्ब्रह्मरक्षोभ्यां भक्ष्यं सभ्ययुतानरीन् । ५७ श्रुत्वा धैर्यतुष्टेन तस्मै शृतकृते मया । दत्तौ रूपप्रभावौ स्वावाभाष्य दिनसप्तकम् ॥ ५८ श्यामाकृष्य कूपे तान्क्रमात्क्षित्वापकारिणः । नयति स्म स सप्ताहाद्रह्मराक्षसभक्ष्यताम् ।। ५९ मया स्वीकृतयोः स्वयो रूपप्रभावयोः। सोऽब्रवीङाकिनेयो मां धृतकारो भयाकुलः । ६० य दत्तं मया भक्ष्यमष्टमं तहस्तयोः । तन्मां निर्गत्य तौ ब्रह्मराक्षसौ भक्षयिष्यतः । ६१ त्र किं मया कार्यं ब्रूहि मित्रं हि मे भवान् । इत्युक्तवन्तं तमहं संस्तवप्रीतितोऽब्रवम् ॥ ६२ वं तत्त्वया ताभ्यां राक्षसाभ्यां हि खादिताः । कितवास्ते तवार्थे तौ राक्षसावड्यहं पुनः । ६३

  • दर्शय मे मित्रेत्युक्तवांस्तेन तत्क्षणम् । नीतस्तत्कूपनिकटं कितवेन तथेत्यहम् ॥ ६४

सुखश्च यावत्तं कूपं पश्याम्यशङ्कितः। तात्रत्तेनास्मि दत्वार्धचन्द्रं क्षिप्तस्तदन्तरे । ६५ ॥न्तः पतितस्याथ रक्षोभ्यां भक्ष्यबुद्धितः । गृहीतस्य समं ताभ्यां बाहुयुद्धमभून्मम ॥ ६६ तिवर्तितुं बाहुबलं नाशक्नुतां मम । युद्धे त्यक्त्वा तदा कस्त्वमिति तौ मामपृच्छताम् । ६७ मया डाकिनेयवृत्तान्तात्प्रभृति स्वके । वृत्तान्ते कथिते मैत्रीं कृत्वा मां वतः स्म तौ । ६८ ते तवावयोस्तेषां कितवानां च कीदृशी । अवस्था विहिता तेन कितवेन दुरात्मना । ६९ | न मैत्री न घृणा नोपकारः स्पृशेन्मनः । तेषु च्छलैकविधेषु विश्वासः कितवेषु कः इसं नैरपेक्ष्यं च कितवानां निसर्गजम् । ठिण्ठाकराळस्य कथा तथा च श्रूयतां त्वया । ७१ यामेवोजयिन्यां स धृतकारोऽभवत्पुरि । पूर्व ठिण्ठाकरालाख्यो विषमोऽन्वर्थनामकः । ७२ य हारयतो नित्यं यूते ये जयिनोऽपरे । ते प्रत्यहं यूतकाराः कपर्दकशतं ददुः । ७३ पणात्स गोधूमचूर्ण क्रीत्वा दिनात्यये । चकारापूपिकाः कापि मृदित्वा कर्परेऽम्भसा ॥ षा श्मशाने पक्त्वा ताश्चिताग्नावेत्य चाश्रतः । महाकालस्य तद्वीपघृताभ्यक्ता अभक्षयत् ।। च महाकालदेवागाराङ्गणे सदा । उपधानीकृतभुजः स सुष्वाप क्षितौ निशि । ७६ दा रजनौ तत्र महाकालनिकेतने । मातृमण्डलयक्षादिप्रतिमास्तस्य पश्यतः । रन्तीमंत्रसांनिध्यान्मतिरेवमजायत । न करोमि किमर्थार्थमुपायमिह युक्तितः । ७९ द्वश्चेद्भद्रमथवा न सिद्धः का क्षतिर्मम । इत्यालोच्याब्रवीद्दयुतायाक्षिपन्देबताः स तः ॥ भोः सह युष्माभिर्दव्यासीदहमेव च । सभ्यस्तथा पातयिता जितं सर्वाश्च दीयते । ७e ७४ ७५ ७७ ७८ ८० ५७२ कथासरित्सागरः । [ आदितस्तरङ्गः १ इत्युक्तास्तेन तास्तूष्णीं यत्तस्थुस्तदपातयत् । ठिण्ठाकरालः स पणं कृत्वा चित्रा वराटिकाः । अङ्गीकृतं पातनं स्यात्कितवेनानिषेधता । इति श्रुते हि सर्वत्र स्थितिर्दूतकृतां सदा ततो जित्वा बहु स्वर्ण देवतास्ता जगाद सः। जितं प्रयच्छत धनं मह्यमाभाषितं यथा ॥ इत्युच्यमानाः कितवेनासकृत्तेन ता यदा। देवता नालपन्किचित्तदा वक्ति स्म स क्रुधा यदि स्थिताः स्थ तूष्णीं तत्क्रियते कितवस्य यत् । अदत्तहारितार्थस्य शिलाभूतस्य तिष्ठतः यमदंष्ट्रप्रतीक्ष्णेन क्रकचेनाङ्गपाटनम् । तदहं वः करिष्यामि नापेक्षास्ति कापि मे इत्युक्त्वा याबदाय क्रकचं सोऽभिधावति । तावत्तस्मै ददुः स्वर्ण देवतास्ता यथाजितम् हारयित्वा च तत्प्रातर्नक्तमेत्य तथैव सः । आचकर्ष हठधृतेनार्थे मातृगणास्पुनः । एवं स कुरुते यावत्प्रत्यहं तावदेकदा । जगाद देवी चामुण्डा मातृस्ताः खिन्नमानसाः ।। इतोऽहं निर्गतो घृतादित्याहूतो ब्रवीति यः । स नाक्षेप्य इति ब्रूते शैीयं मातृदेवताः तस्मादाहूयमानं तं तदेवोक्त्वा निरस्यत । इति चामुण्डयोक्तास्ता देव्यश्चेतसि तद्वयथुः निशि प्राप्तं कृताङ्कनं कितवं तं च देवने । निर्गताः स्म इतो घृतादित्यूचुः सर्वदेवताः एवं निराकृतष्ठिण्ठकरालस्ताभिरेव सः तटप्रभं तं महाकालमेवाह्वयत देवितुम् सोऽपि लब्धावकाशं तं मत्वा हळदुरोदरे । निर्गतोऽहमितो घृतादिति देवः किलाब्रवीत् अक्षीणदोषाद्विषमादिष्टानिष्टभयोज्झितात् । दुर्जनाद्वत देवा अप्यशक्ता इव बिभ्यति ।। तथा दुरोदराचारभग्नकैतवयुक्तिना । तेन ठिण्ठाकराळेन खिन्नेनैवमचिन्त्यत अहो धृतस्थितिं दैवैः शिक्षित्वास्मि निराकृतः । तदेतमेव देवेशमिदानीं शरणं श्रये इत्याकलय्य हृदये परिगृथैव पादयोः। स्तुवंटिण्ठाकरालस्तं महाकाढं व्यजिज्ञपत् देव्या यूतजितेष्विन्दुद्युपकुञ्जरचर्मख । जानुन्यस्तकपोलं ते नौमि नम्झमासितम् यदिच्छामात्रतस्तास्ता विभूतीर्ददते सुराः । यो निरीहो जटाभस्मकपालैकपरिग्रहः स सलोभोऽद्य जातस्त्वं मन्दपुण्ये कथं मयि । यदल्पहेतोर्मामेवं हा वञ्चयितुमीहसे कल्पवृक्षोऽप्यधन्यानां नाशां पूरयति ध्रुवम् । यद्विभर्षि न मां नाथ भृतविश्वोऽपि भैरव तत्प्रपन्नस्य मे कष्टव्यसनाविष्टचेतसः । व्यतिक्रममपि स्थाणो भगवन्क्षन्तुमर्हसि यक्षस्त्वं तादृगेवाहं भस्माङ्गं ते ममापि तत् । त्वं कपाले यथा भुईं तथैवाहं दयस्व मे युष्माभिः सममालष्य कथं नु कितवैरहम् । सहाळलपिष्यामि पुनस्तन्मामापन्नमुद्धर इत्यादि तावदस्तौषीत्कितवस्तं स भैरवम् । यावत्स परितुष्यैवं देवः साक्षादुवाच तम् ठिण्ठाकराळ तुष्टोऽस्मि तव मा स्माधृतिं कृथाः अहं दास्यामि ते भोगानिहैवास्स्व ममान्तिके इति देवाज्ञया तत्र तस्थौ स कितवस्तदा । तत्प्रसादादुपनतां भुजानो भोगसंपदम् एकदा च महाकालतीर्थेऽत्र स्नातुमागताः। रात्रावप्सरसो दृष्ट्वा स देवो व्यादिदेश तम् आसां स्नातुं प्रवृत्तानां सर्वासां सुरयोषिताम् । तटन्यस्तानि वासांसि लघु हृत्वा त्वमानय यावदेता न दास्यन्ति तुभ्यमेतां कलावतीम् । अप्सरःकन्यकां तावदासां वस्त्राणि मा मुचः एवं स भैरवेणोक्तो गत्वामरमृगीदृशाम् । ठिण्ठाकरालः स्नान्तीनां तासां वस्त्राण्यपाहरत् मुञ्च मुञ्चाम्बराण्यस्मान्मा स्म कार्षीदिगम्बराः । इति ब्रुवाणाश्च स ता व्याजहार हरौजसा कन्यां कलावतीमेतां यदि मां प्रयच्छथ । तदहं वो विमोक्ष्यामि वासांस्येतानि नान्यथा तच्छुत्वा तं दुराधर्षे दृष्ट्वा स्मृत्वा च तादृशम् । शक्रशापं कलावत्यास्ताश्चैतत्प्रतिपेदिरे ददुः कलावतीं तां च तस्माद्युज्झितवाससे । ठिण्ठाकरालाय ततो विधिनालम्बुषासुताम् अथाप्सरःसु यातासु कलावत्या तया सह । तस्थौ ठिण्ठाकरालोऽसौ देवेच्छानिमितास्पदः कळावती च देवेन्द्रमुपस्थातुमगाद्दिवा । त्रिदिवं रजनौ तं च सदा पतिमुपाययौ त्वत्प्राप्तिहेतुना शक्रशापेन मम वल्लभ । वरायितमिति प्रीत्या कचिडूबती च सा ङ्गः २ ] विषमशीललम्बकः १८। ५७३ ठिण्ठाकरालेन पत्या तच्छापकारणम् । पृष्टा सती सुरवधूः कलावस्यब्रवीदिदम् १२० द्याने सुराश्चतु मर्यभोगास्तुता मया । निन्दन्त्या दिविषद्रोगान्दृष्टिमात्रोपभोगदान् ॥ १२१ तृ देवराजो मामशपद्भच्छ भोक्ष्यसे । मयेन परिणीता त्वं भोगांस्तान्मानुषानिति । १२२ |यमाबजोर्जातः संयोगोऽन्योन्यसंमतः । श्वश्च नाकाचिरेणैष्याम्यहं मा भूच तेऽधृतिः ॥ १२३ ग नवप्रयोगं हि नर्तष्यति हरेः पुरः । आ तत्समाप्तेरस्माभिः स्थातव्यं तत्र च प्रिय ॥ १२४ टुण्ठकरालरस्तां प्रेमदुर्ललितोऽभ्यधात् । अहं द्रक्ष्यामि तं नृत्यं गुप्तं तत्रैव मां नय । १२५ त्वा कलावत्या तया स जगदे पतिः । युज्यते कथमेतन्मे कुप्येद्द्वा हि देवराट् । १२६ मुक्तोऽपि निर्बन्धं यदा तस्याश्चकार सः । तदा कलावती स्नेहान्नेतुं तं प्रत्यपद्यत । १२७ प्रभावगूढं तं कृस्वा कणत्पलान्तरे । ठिण्ठाकरालमनयत्सा महेन्द्रस्य मन्दिरम् । १२८ पशोभितद्वारं नन्दनोद्यानसुन्दरम् । दृष्ट्वा ठिण्ठाकराळस्तद्देवमानी तुतोष सः । १२९

  1. चात्र वृत्रारेरास्थाने त्रिदशाश्रिते । प्रगीतस्वर्वधूसार्थं रम्भानृत्तोत्सवाद्भुतम् ॥ १३

द्वादिप्रणीतानि सर्वातोद्यानि चाश्रुणोत् । प्रसन्ने हि किमप्राप्यमस्तीह परमेश्वरे । १३१ प्रेक्षणकस्यान्ते तत्रोत्थाय प्रवृत्तवान् । दिव्यश्छागाकृतिर्भण्डो नर्तितुं दिव्यभङ्गिभिः १३२ करालो दृष्ट्वा तं परिज्ञाय व्यचिन्तयत् । अहो एतमहं पश्याम्युज्जयिन्यामजं पशुम् । १३३ अस्य पुरश्चायमीदृशो भण्डनर्तकः । अतक्यं दिव्यमायेयं विचित्रा बत काचन । १३४ ठिण्ठाकरालस्य तस्य चिन्तयतो हृदि । नृत्तान्ते छागभण्डस्य शक्रास्थानं न्यवर्तत । १३५ कलावती हृष्टा सा कर्णात्पलसंश्रितम् । ठिण्ठाकरालं स्वस्थानमानिनाय तथैव तम् ।। १३६ करालश्चान्येद्युरुज्जयिन्यां तमागतम् । दृष्ट्वा छागाकृतिं दर्पदैवभण्डमभाषत । १३७ ममाश्रतो नृत्य नृत्यसीन्द्राग्नतो यथा । अन्यथा न क्षमिष्ये ते तवृत्तं भण्ड दर्शय । १३८ त्वा विस्मितश्छागस्तूष्णीमेव बभूव सः । कुतोऽयं मानुषोऽप्येवं मां जानातीति चिन्तयन् ॥ १३९ धेनोच्यमानो यन्नैव च्छागो ननर्त सः। तत्स ठिण्ठाकरालस्तं लगुडैमूर्धार्यताडयत् ॥ १४० स गत्वा शक्राय तथैव च्छगलोऽखिलम् । स्रवद्रक्तेन शिरसा यथावृत्तं न्यवेदयत् । १४१ ऽपि प्रणिधानेन बुबुधे तद्यथा दिवम् । ठिण्ठाकरळमानैषीद्रम्भानृत्ते कळावती । १४२ च च्छागनृत्तं तदृष्टं तेनापराधिना । ततः कलावतीमेवमाहूयेन्द्रः शशाप सः॥ १४३ `मस्य च्छागस्य येनावस्था छुतेदृशी । रागातं मानुषं गुप्तुं यदिहानीतवत्यसि ॥ १४४ छ नरसिंहेन राज्ञा नगपुरे पुरे । देवागारे कृते स्तम्भे भव त्वं सालभञ्जिका । १४५ हवान्कलावत्या मात्रालम्बुषया तया । शक्रोऽनुनाथितः कृच्छादेवं शापान्तमादिशत् ॥ १४६ बह्वब्दनिष्पनं देवंवेश्म विनश्य तत् । भविष्यति समं भूमेरस्याः शापक्षयस्तदा । १४७ प्रशापशापान्तावेवं साधुः शशंस सा । तस्मै कलावती ठिण्ठाकरालाय सवाच्यतम् ॥ १४८ स्वाभरणं तस्मै तिरोभूय विवेश च । गत्वा नागपुरे देवगृहतम्भाजपुत्रिकाम् । १४९ करालोऽपि ततस्तद्वियोगविषहतः। न ददर्श न शुश्राव लुलोठ भुवि मूर्छितः । १५० रहस्यं मत्वापि मूढेनाविष्कृतं मया । निसर्गचपलानां हि मादृशां संयमः कुतः ॥ १५१ नीमयं प्राप्तो वियोगो विषमो मया । इत्यादिलब्धसंज्ञश्च कितवो विललाप सः ।। १५२ वाचिन्तयत्कारो वैतृव्यस्यैवं नैव मे । गृहीतधैर्यः शधान्तहेतोस्तस्या न किं यते । १५३ रौच्य विचार्याथ प्रव्राडूषं विधाय सः। साक्षसूत्राजिनजटं धूर्ता नागपुरं ययौ । १५४ व्यां चतसृषु न्यधाद्दिक्षु पुराद्वहिः। कान्तालंकारकलशान्निखाय चतुरो भुवि । १५५ च महारत्नसंपूर्ण निचखान सः । नगरान्तर्निशि स्वैरं देवानापणभूतले १५६ स्वा स तत्रासीन्नद्यास्तीरे कृतोटजः । आश्रित्य कैतवतपः कृतकध्यानजप्यवान् ॥ १५७ इनस्य त्रिः स्नानं भुञ्जनो भैक्ष्यसम्बुभिः। प्रक्षाल्य दृषदि प्राप स महतापसप्रथाम् ॥ १५८ ५७४ कथासरित्सागरः । [ आदितस्तरङ्गः १ क्रमाच्छुतिपथायातो राज्ञा सोभ्यर्थितोऽपि यत् । नागात्तदन्तिकं तत्स राजा तत्पार्श्वमाययौ । स्थित्वा कथाभिश्च चिरं सायं तस्मिन्यियासति । राज्यकस्माच्छिवा चक्रे शब्दं तत्र विदूरतः । तच्छुस्वा तापसच्छद्मा कितवो हसति स्म सः । किमेतदिति पृष्टश्च किमनेनेत्यभाषत । न्धाच नृपे पृच्छयुवाचैवं स मायिकः । अटव्यां नगरस्यास्य पूर्वतो वेतसीतले ।। रत्नाभरणपूर्णाऽस्ति कलशस्तद्रुह्वण तम् । इत्युक्तं मे रुतज्ञस्य नृपते शिवयैतया । उक्त्वैवं कौतुकाविष्टं नीत्वा तं तत्र भूपतिम् । ज्ञात्वा स भूमिमुद्धृत्य तस्मै तं कलशं ददौ ।। ततः स लब्धाभरणः संजातप्रत्ययो नृपः। ज्ञानिनं सत्यवाचं तं मेने निःस्पृहतापसम् ॥ आनीय स्वाश्रमं तं च मुहुर्नात्वा च पादयोः । स ययौ मन्दिरं नक्तं सामान्यस्तदृणान्स्तुवन् । एवं क्रमात्तमायान्तं धूत रुतमिषानृपम् । सोऽन्यांस्त्रीन्रत्नकलशान्दिग्भ्योऽन्याभ्यो व्यलम्भयत् ॥ ततः स राजा पौराश्च मत्रिणोऽन्तःपुराणि च । तत्तापसैकभक्तानि तन्मयान्येव जज्ञिरे ॥ एकदा नीयमांनश्च देवागारेक्षणाय सः । राज्ञा कृतापसोऽश्रौषीपणे काकवाशितम् । ततोऽब्रवीत्तं राजानं क्षुता काकस्य वाक्त्वया । आपणेऽनैव देवाग्रे निखातो भुवि तिष्ठति । सद्रत्नपूर्णः कछशः कस्मात्सोऽपि न गृह्यते । इत्येतदुक्तं काकेन तदेहि स्वीकुरुष्व तत् । इत्युक्त्वा तत्र नीत्वा तं भूमेरुद्धृत्य भूभृते । सद्रत्नकलशं प्रादात्स तस्मै कूटतापसः । ततोऽतिपरितोषात्स स्वयं हस्तेऽवलम्ब्य तम् । कपटज्ञानिनं राजा देवागारं प्रविष्टवान् । तत्र स्तम्भे समाधूय परिव्राट् सालभञ्जिकाम् । अनुप्रविष्टां प्रियया कळावस्या ददर्श ताम् । कलावती च तत्सालभञ्जिकारूपधारिणी । दुःखिता तं पतिं दृष्ट्वा प्रारेभे तत्र रोदितुम् । तदृष्ट्वा सानुगो राजा सविस्मयविषाद्वान् । ज्ञान्याभासमपृच्छत्तं किमिदं भगवन्निति । ततो विषण्णविभ्रान्त इव धूतं जगाद सः। एहि स्वभवनं तत्र वच्म्यवक्तव्यमष्यदः । इत्युक्त्वा स नृपं नीत्वा राजधानीमुवाच तम् । अस्थाने कुमुहूर्ते च देवागारमिदं त्वया । यत्कृतं तत्तृतीयेऽह्नि भविष्यत्यहितं तव । अतस्त्वद्दर्शनात्सैषा प्रारोदीस्तम्भपुत्रिका । तच्छरीरेण चेत्ञ्यं तव निलँठ्य तनृप । अथैवैतद्भुतं देवकुलं भूमिसमं कुरु । सुस्थाने सुमुहूर्ते च कुर्वन्यत्र सुरालयम् । अनिमित्तं शमं यातु सराष्ट्रस्यास्तु ते शिवम् । इत्युक्तस्तेन स नृपः समाज्ञाप्य भयात्प्रजाः । एकाहेनैव तद्देवगृहं भूमिसमं व्यधात् । स्थानान्तरे च प्रारेभे कर्तृ देवकुटुं पुनः । अहो विश्वस्य वक्ष्यन्ते धूतैश्छद्मभिरीश्वराः । सिद्धकार्यस्ततस्त्यक्त्वा प्रत्रायं पलाय्य सः । ठिण्ठाकरालः कितवः प्रायादुजयिनीं ततः ।। कलावती च तद्वद्वा शापमुक्ताभ्युपेत्य तम् । मार्गे हृष्टा समाश्वास्य द्रष्टुमिन्द्रमगाद्दिवम् । इन्द्रोऽपि विस्मितो बुबा तन्मुखतस्य तत्पतेः । मायां तां चूतकारस्य जहास च तुतोष च ततः पार्श्वस्थितः शक्रे तमुवाच बृहस्पतिः। विचित्रमायाः कितधा ईदृश एव सर्वदा । पुराकल्पे तथा चाभून्नगरे कितवः क्कचित् । कुट्टिनीकपटो नाम कपटयूतकोविदः ॥ परलोकगतं तं च धर्मराजः किलाब्रवीत् । कल्पं नरकवासस्ते कितवास्ति स्वपातकैः । एकं तु दिनमिन्द्रत्वमस्ति दानवशात्तव । दत्तं ब्रह्मविदे कं सुवर्णं जातुचित्वया । तडूहि पूर्वं किं भुझे नरकं किमुतेन्द्रताम् । तच्छुत्वा कितवोऽवोचद्भुजे प्रागिन्द्रतामिति ॥ ततः स धर्मराजेन प्रेषितः कितवो दिवि। एकादमिन्द्रमुत्थाप्य देवें राज्येऽभ्यषिच्यत ॥ संप्राप्तदेवरायः सन्नानाय्य कितवान्सखीन् । स्ववेश्याश्च दिवं देवानादिदेशाधिपत्यतः । नीत्वास्मान्सर्वतीर्थेषु सर्वान्नपयत क्षणात् । दिव्येष्वपि च भौमेषु सप्तद्वीपगतेष्वपि । अनुप्रविश्य चाचैव भूपतीन्निलिलान्भुवि । प्रयच्छत महादानान्यस्मदर्थमनारतम् । इत्यादिष्टाः सुरास्तेन सर्वे चक्षुस्तदैव तत् । धूतपापः स तैः पुण्यैर्धर्तः प्रापेन्द्रतां स्थिराम् ॥ तद्वयस्याश्च वेश्याश्च ये तेनानायिता. दिवम् । अमरत्वं ययुस्तेऽपि तत्प्रसादाद्धतांहसः । रङ्गः २।] विषमशीललम्पकः १८ । ५७५ tतीयेऽह्नि स्थिरप्राप्तदेवराज्यं स्वबुद्धितः । कितवं धर्मराजाय चित्रगुप्तः शशंस तम् । १९८ तः सुचरितं बुद्ध धर्मराजो विसिस्मिये । अहो बत चूतकृता वञ्चिताः स्म इति ब्रुवन् । १९९ दृशाः कितवा वजिन्नित्युक्त्वा विरते गुरौ । ठिण्ठाकरालं द्यामिन्द्रोऽनैषीत्प्रेष्य कलाबतीम् । २०० त्र तद्वद्विधैर्याभ्यां तुष्टः संमान्य देवराट् । दत्त्वा कलावतीं चक्रे तं सख पार्श्वस्थमात्मनः । २०१ तः स देववीरः कलावत्या समं सुखी । ठिण्ठाकरालो न्यवसच्छंकरानुग्रहाद्दिवि । २०२ दीदृग्यूतकाराणां मायासाहसयोर्गतिः । तन्निशिख वेताळ किंचित्रं कितवेन यत् । २०३ किनेयेन निक्षिप्तः कूपेऽस्मिन्मायया भवान् । तत्त्वं निर्याहि मित्रावां निरेष्यावोऽबटादितः । २०४ युक्तो ब्रह्मरक्षोभ्यां निर्गत्याहं ततोऽवटात् । रात्रावस्यां पुरि प्रापं क्षुधार्तः पथिकं द्विजम्। २०५ च गृह्वामि धावित्वा विप्रं यावजिद्युत्सया । तावच्छीविक्रमादित्यदेवमाक्रन्दति स्म सः ॥ २०६ त्वैव च स निर्गत्य राजा ज्वलनसंनिभः । आः पाप मा वधीर्विप्रमिलारात्प्रतिहत्य माम् ॥ २०७ वर्तत शिरश्छेतुमालेख्यपुरुषस्य यत् । तेन मे छेदमागच्छन्कण्ठोऽभूत्सुतशोणितः । २०८ रोऽङ्गिळम्नस्तेनैव रक्षितोऽस्म्युज्झितद्विजः । एवंप्रभावो देवोऽसौ विक्रमादित्यभूपतिः ॥ २०९ {ज्ञया हतश्चायं खण्डकापालिको मया । तदेतं मम वेताळ भक्ष्यं यमशिख त्यज । २१० मन्निशिखेनोक्तोऽप्याक्षिपतस पाणिना । दर्पोद्यमशिखः खण्डकापालिककलेवरम् । २११ ः श्रीविक्रमादित्यः प्रकाश्यात्मानमत्र सः। आलिख्य पुरुषं भूमौ पाणिं तस्यासिनाच्छिनत् ॥ २१२ स च्छिन्न यमशिखस्यापतत्तस्य यत्करः । तत्स तं कुणपं त्यक्त्वा पलायैवागमद्भयात् । भक्षयञ्चाग्निशिखः कुणपं तं कपालिनः । अहं च निर्भयोऽद्राक्षी सर्व राजैौजसा तु तत् ।। २१४ समाख्याय सा यक्षवधूर्मदनभञ्जरी । त्वत्प्रभावं महाराज तत्र मामवदत्पुनः । २१५ वक्ति स्म मधुरं स राजानङ्गदेव माम् । यक्षि कापालिकान्मुक्ता गच्छ भर्तृगृहानिति । २ २१६ प्रणम्य तमहं गृहं स्खमिदमागता । चिन्तयन्त्युपकारस्य निष्कृतिं तस्य भूपतेः । २१७ प्राणाः कुलं भर्ता दत्ता मे प्रभुणा तव । त्वदाख्याता च तस्यैषा संवदिष्यति मत्कथा २१८ । ज्ञातं च यत्तस्य राज्ञबैलोक्यसुन्दरी । प्रेषिता सिंहलेन्द्रेण तनया सा स्वयंवरा ॥ २१९ च इत्रं कृता बुद्धिः सर्वैः संभूय राजभिः । हत्वा विक्रमशक्तिं तं तरसामन्तं समत्सरैः ॥ २२० माद्विक्रमशक्तस्त्वं गत्वा तद्विदितं कुरु । येन तेषामवहितः प्रतीकारे स तिष्ठति। २२१ | च तत्करिष्यामि प्रयत्नं येन तानरीन्। हत्वा स विक्रमादित्यदेवो विजयमाप्स्यति । २२२ दर्थमिहानीतो मया त्वं निजमायया । येन राज्ञः ससामन्तस्यैतत्सर्वं वदिष्यसि ॥ २२३ घृतं च प्रहृष्यामि त्वत्प्रभोस्तस्य तादृशम् । दद्यां तदुपकारस्य लेशतो येन निष्कृतिम् ॥ २२४ वदति यावत्सा तायते तत्र कन्यके । आगते समृगे ये द्वे दृढे अस्माभिरम्बुधौ ॥ २२५ न चन्द्रावताङ्गी प्रियंगुइयामळपरा । सरित्पतेः कृतोपासे जाह्नवीयमुने इव ॥ २२६ षण्णयोस्तयोस्तां च यक्षीं देवास्मि पृष्टवान् । देवि के कन्यके एते सौवर्गोऽयं मृगश्च कः॥ २२७ श्रुत्वा सा महाशज यक्षिणी सासभाषत । अनङ्गदेव यदि ते कौतुकं वच्मि तच्छुणु ॥ २२८ ययाजग्मतुः पूर्वं प्रजासर्गे प्रजापतेः। घोरौ घण्टनिघण्वाख्यौ दानवौ देवदुर्जयौ । २२९ र्विनाशकामा विधता कन्यके इमे । जगदुन्मादनोद्दमरूपशोभे विनिर्ममे । २३० वात्यद्भुते चैते हरन्तौ तैौ महासुरौ। परस्परं युध्यमानौ जग्मतुर्धावपि क्षयम् ॥ २३१ धनाध्यक्षायैते कन्ये समर्पयत् । त्वया योग्याय कस्मैचित्रे देये इमे २३२ दोऽप्यर्पयदिमे मद्भनें स्वानुजन्मने । मद्रत चार्पयन्मह्यां तथैव वरकारणम् । २३३ । श्रीविक्रमांदियश्चानयोश्चिन्तितो वरः। देवावतारो ह्यचितः स एव पतिरेतयोः ॥ २३४ रूपे इमे कन्ये मृगस्याख्यायिकां श्रुणु । जयन्तो नाम तनयो दयितोऽस्ति शचीपतेः । २३५ भ्राम्यमाणः स्वःत्रीभिव्यन्ना जातु शिशुभुवि । राजपुत्रानधोऽद्राक्षीत्क्रीडतो मृगपोतकैः ॥ २३६ ५७६ कथासरित्सागरः । [ आदितस्तरङ्गः १२ ततः स बालभावेन क्रीडामृगशिखं विना । हेवाकी त्रिदिवं गत्वा प्रारोदीत्पितुरग्रतः । तेन तस्य कृते शक्रोऽकारयद्विश्वकर्मणा । सुधासेकार्षतप्राणं हेमरत्नमयं मृगम् ॥ अथ तेन स चिक्रीड जयन्तः संतुतोष च । सोऽप्यत्र तस्थौ विहरनके हरिणपोतकः । कालेनेन्द्रजितान्वर्थनाम्ना रावणसूनुना । सोऽपहृत्य मृगो निन्ये लङ्कां स्वनगरीं दिवः । गते च काळे हतयोः सीताहरणमन्युना। रामलक्ष्मणवीराभ्यां रावणेन्द्रजितोस्तयोः ॥ लङ्गराज्येऽभिषिक्तस्य राक्षसेन्द्रस्य मन्दिरे । विभीषणस्य सोऽतिष्ठद्रनहेममृगोऽद्भुतः ॥ विभीषणश्च तं मह्यमुत्सवे जातुचिर्तेझन् । नीतायै भर्तृबान्धव्यान्भृगं संमानयन्नदात् । सोऽयं मृगशिशुर्दिव्यो बर्ततेऽद्य गृहे मम । मया च त्वत्प्रभोरेव कर्तव्योऽयमुपायनम् । इति सा याबदाख्याति यक्षिणी मे कथाक्रमम् । तावत्कमलिनीकान्तो रविरस्तमुपाययौ । ततस्तया समादिष्टे धाम्नि संध्याविधेः परम् । सिंहृळेश्वरदूतोऽयमहं च शयितावुभौ । प्रातः प्रबुद्धौ पश्यावो यावद्वामनीकिनीम् । प्राप्तौ विक्रमशक्तेस्तां सामन्तस्य तव प्रभो । ततो विचिन्त्य यक्षिण्यास्तप्रभावविलुम्भितम् । पार्श्व विक्रमशक्तेद्रग्गतावावां सविस्मयौ । स च दृश्चैव संमान्य कुशठं परिपृच्छय च । सिंहलेश्वरसंदेशं यावन्नैौ प्रष्टुमिच्छति । तावत्ते यक्षिणीप्रोक्तस्वरूपे दिव्यकन्यके । मृगपोतश्च संप्राप्तास्तत्र यक्षचमूवृताः । तान्दृष्ट्वा दुष्टभूतादिमायाशी स संशयात् । देव विक्रमशक्तिर्मा किमेतदिति पृष्टवान् । ततः ससिंहलाधीशकार्यं तस्मायहं क्रमात् । यक्षिणीकन्यकायुग्ममृगोदन्तमवर्णयम् ।। यक्षीमुखच्छुतं तं च सर्वेषामैकमत्यतः । राजद्विष्टोद्यमं राज्ञां तस्यावोचमहं ततः । ततः स संमान्यानां च दिव्यकन्ये च ते उभे । प्रहृष्टः सैन्यमकरोत्सामन्तः सज्जमाहवे । क्षणाचाश्रावि देवात्र सैन्यतुर्यमहारवः। क्षणाचदशीि सम्लेच्छं प्रतिराजबलं महत् । अन्योन्यर्शनीधादभिधावितयोस्तयोः । प्रावर्तत द्वयोर्युद्धमस्मरसैन्यारिसैन्ययोः । ततो यक्षीविसृटैस्तैर्यवैरस्मद्विषद्वलम् । अन्यैरस्मद्भटाविटैरन्यैः सख्यादहन्यत ॥ सैन्यरेणुगणाकीर्णं खङ्गधारानिरन्तरम् । सशुगर्जितं घोरमुदभूद्रणदुर्दिनम् । छेदोच्छलद्भिर्जुषतां निपतद्भिश्च मूर्धभिः । अशोभत जयश्रीर्नः क्रीडन्ती कन्दुकैरिव ।। क्षणाच हतशेषास्ते राजानो भनसैनिकाः । त्वत्सामन्तस्य कटकं प्रणताः शरणं श्रिताः । ततो जितासु सीपास्खशासु चतसृष्वपि । उत्सादितेषु म्लेच्छेषु सर्वभूमीश्वर त्वया । निजेन भनें सहिता प्रकटीभूय यक्षिणी । देव विक्रमशक्ति तं मां चैवं वदति स्म सा ॥ मया यदेतद्विहितं सेवामानं भवत्प्रभोः । तद्वेधं पुनश्चैवं स विज्ञाप्यो गिरा मम । त्वयैते परिणेतव्ये कन्यके देवनिर्भिते । द्रष्टव्ये च प्रसादेन लालनीयोऽध्ययं मृगः । मदीयं प्राभृतं चैतदित्युक्त्वा रत्नसंचयम् । दत्वा यक्षी तिरोऽभूत्सा भर्ना सह सहानुगा । अन्येद्युः परिवारेण विभवेन च भूयसा । आगान्मदनलेखा सा सिंहलेश्वरकन्यका ! कृत्वा प्रत्युद्गम साथ तेन विक्रमशक्तिना । प्रावेश्यत स्वकटकं प्रणतेन ग्रहर्षतः । द्वितीयेऽह्नि गृहीत्वा तां ते चोभे दिव्यकन्यके । हेमरत्नमृगं तं च त्रिजगन्नेत्रकौतुकम् । सिद्धकार्यं इहागन्तुं देवपाददिदृक्षया । ततो विक्रमशक्तिः स चलितो राजभिः सह ।। स चेह निकटप्राप्तः सामन्तो देव वर्तते । आवेदनाय देवस्य तेनाबां प्रेषितौ पुरः । तद्देव सिंहलेन्द्रस्य यक्षिण्याश्चानुरोधतः । तत्कन्याहरिणान्देवः प्रत्युद्यातु नृपानपि । इत्युक्तोऽनङ्गदेवेन विक्रमादित्यभूपतिः । ऋतं दुःसाध्यमपि तद्यक्षिणीरक्षणं स्मरन् । नामन्यत तृणायापि श्रुत्वा तप्रत्युपक्रियाम् । बहु कृत्वापि मन्यन्ते स्वल्पमेव महाशयाः । हृष्टश्च सिंहलाधीशदूतयुक्तं पुनः स तम् । अनङ्गदेवं हस्त्यश्वग्रामरत्नैरपूरयत् । नीत्वा दिनं तदथ सिंहलराजपुत्र्यास्तस्यास्तयोः कमलजोद्भवकन्ययोश्च। ३ ।] विघभशीललम्बकः १८। ५७७ २७५ २७६ २७७ २७८ प्रत्युद्गमय स महीपतिरुज्जयिन्याः सैन्यैर्गजाश्वबहनैः सममुचचाल । सत्कुञ्जरोऽञ्जनगिरिर्जयवर्धनस्य मत्तद्विपो रणभटस्य च कालमेघः। सङ्कामसिद्धिरपि चिंहपराक्रमस्य बीरस्य विक्रमनिधे रिपुराक्षसश्च । पवनजयो जयकेतोर्वरुभशक्तेः समुद्रकल्लोलः । अश्वौ बाहुमुबावोः शरवेगो गरुडवेगश्च ॥ श्यामा कुवलयमाला कोकणी कीर्तिवर्मणस्तुरगी । कफी गझळहरी सुसैन्धबी समरसिंहस्य ॥ इति हर्यश्व राजसु तेष्वपि चलितेषु विभजतामभितः । शुभ्रूविरेऽत्र च राजनि चलिते दण्डाधिकारिणां वाचः ।। भूमिः सैन्यसथी तदुस्थितमहाशब्दैकमय्यो दिश संसर्पद्वजिनीविमर्दविलसङ्ग्लीमयी द्यौरपि । सर्वस्या अद्भुततस्प्रभावमहिमध्याहरमथ्यो गिर- स्तस्मिन्राज्ञि पथि प्रयाति सकलद्वीपाधिनाथेऽभवन् । इति महाकत्रिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे धिधसशललम्वके बृितीयस्तरङ्गः । २७५ २४० तृतीयस्तरङ्ग से विक्रमादित्यो जयसैन्यमवाप तत् । अधिष्ठितं स्ख सेनान्था तेन विक्रमशक्तिना । तेन तेनैव सोत्केन प्रणतात्मना । सराजकेन सहितः स्वबलं स विवेश च ॥ शक्तिकुमारोऽयं कर्णाटोऽयं जयध्वजः। लाटो बिजयवर्माणं काश्मीरोऽयं नन्दनः । • सिन्धुराजोऽयं भितो विन्ध्यबलोऽप्ययम् । निर्मुकः पारसीकोऽयं नृपः प्रणमति प्रभो ।। ४ ने नृपान्सोऽत्र प्रतीहारनिवेदितान् । सम्राट् संमानयामास सामन्तान्सैनिकानपि ॥ न्द्रमुतादिव्यकन्याहेममृगांश्च तान । यथाहै सकरोति स्म स सविक्रमशक्तिकान् ।

  1. सबलोऽन्येद्युः प्रतस्थे च ततः कृती । स राजा विक्रमादित्यः प्राप चोज्जयिनीं पुरीम् ।

tतविसृष्टेषु स्वदेशानथ राजसु । जगदानन्दिनि प्राप्ते वसन्तसमयोत्सवे । पुष्पाभरणैर्मण्डनं कुर्वतीष्विव । तन्वतीविध संगीतं शृङ्गयोषित्सु गुञ्जितैः विव चादिष्टमरुत्सु वनराजिषु । पिकेषु कलशब्देषु सङ्गलानि पठत्स्विव ॥ ता विक्रमादित्यः परिणिन्थे शुभेऽहनि । सिंहलेश्वरकन्यां तां ते य हे दिव्यकन्यके । ११ वरकन्याया ज्येष्ठो भ्राता सहगतः । सिंहवर्मा ददौ वेद्यां महान्तं रत्नसंचयम् । १२ मेस्य य तयोर्यक्षिणी दिव्यकन्ययोः। असंख्यान्रत्रराशीन्साि ददौ मदनमञ्जरी । १३ गन्तुमानृण्यं देव त्वसुकृतस्य किम् । किं तु दर्शयितुं भक्ति नैतकिचित्कृतं मया । १४ दोऽनयोः कार्यः कन्ययोर्हरिणस्य च । इत्युक्त्वा च तिरेऽभूरसा यक्षी राज्ञाभिपूजिता ॥ १५ प्राप्य भार्यास्ताः सीषां च मही कृती । शशास विक्रम दियो रजा राज्यमकण्टकम् ॥ १६ श्वस्त विहरंस्तदा चोद्यानभूमिषु । ग्रीष्मे जलेषु सरसां धारायअगृहेषु च १७ तःपुरेऽद्यन्मृदङ्गरबहारिषु,। शरवीन्दूदयापान हृद्यहर्युतलेष्वपि । १८ सुखंशथ्येषु कालागुरुमुगन्धिषु । वासवेश्मसु हेमन्ते स नृपोऽन्तः क्षुरैर्युतः । १९ स्य राज्ञश्च नगरस्खामिसंज्ञकः। बभूव श्रामशतभुक्चिन्नकृज्जितविश्वकृत् । न ह्यहेनास्मै राज्ञे प्राधूतपुत्रिकाम् । लिखित्वान्यान्यया रूपभङ्गमथा चित्रकरो ददे । २१ चोत्सववशांद्विस्मृत्य लिखिता न स। तेन चित्रकृता दैत्रपुत्रिका नृपतेः कृते ।। २२ प्राभृतनेि स्मृत्वा यावत्समाकुलः । आस्ते चित्रकरो हा किं ढौकयेयं प्रभोरिति । २३ शतः कोऽपि पान्थोऽकस्मातमभ्यगात् । स चास्त पुस्तिकां हस्ते न्यस्यैव क|॥ २४ २० ७३ ५७८ कथासरित्सागरः। [ आदितस्तरङ्ग कैौतुकाच्च स यावत्तामुद्धाटयति चित्रकृत् । तावद्ददर्श तत्रान्तश्चित्रस्थां पुत्रिकां पटे । दृढूवाद्भुतरूपां तां नीत्वा नृपतये ददौ । प्राभृतं प्रत्युतेद्योगी सिद्धमदीति हऍलः ।। नृपतिस्तां तु द्रौत्र साश्चर्यः स जगाद तम् । न भद्र तव रेखेयं रेखेयं विश्वकर्मणः । मानुषो हि कुतो वेत्ति लिखितुं रूपमीदृशम् । तच्छुत्वा चित्रक्रुद्राक्ष यथावृत्तं शशंस सः । ततः सोऽनन्ययग्राजा तां पश्यन्पुत्रिकां सदा । स्वप्ने द्वीपान्तरेऽद्राक्षीतद्रुपामेव कन्यकाम् । संगमं भजते यावत्सोत्कः सोत्सुकया तया । तावत्प्रबोधितः सोऽभूद्यामिकैन निशाक्षये । प्रबुद्धो भग्नतत्स्वप्नसमागमसुखश्च सः । यामिकं तं क्रुधा राजा नगर्या निरकालयत्। क्क पान्थः पुस्तिका कस्य क् तस्यां चित्रपुत्रिका । तस्या एव सजीवायाः स्वप्ने संदर्शनं क्व च ॥ तदेषा दैवघटना कन्या सास्तीति वक्ति मे । न च जानामि तद्वीपं प्राप्नुयां तस्कथं नु ताम् ॥ इत्यादि चिन्तयन्सोऽथ सर्वत्रारतिमाधूपः । स्मरज्वरेण जज्वाल पर्याकुलपरिच्छदः ॥ ससंतापश्च विजये क्षत्रा भद्रायुधेन सः । शनैतत्कारणं पृष्टो जगामैवं महीपतिः । शृणु तद्वच्मि ते मित्र ज्ञातं ताबद्दस्त्वया । यच्चित्रपुत्रिका तेन दत्ता चित्रकरेण मे । तां चिन्तयंश्च सुप्तोऽहं स्वप्ने जानामि वारिधिम् । उत्तीर्यं प्राप्य नगरं प्रविष्टोऽस्म्यतिसुन्दरम् । तत्रापश्यमहं बहीः सायुधाः कन्यकाः पुरः । ता मां दृष्ट्वा जहि जहीत्युचैः कलकलं व्यधुः । ततः ससंभ्रमा कापि जाने मामेत्य तापसी । प्रवेश्यैव निजं गेहं संक्षेपादिदमब्रवीत् । पुरुषद्वेषिणी पुत्र राजपुत्रीयमागता । इतो मलयवत्याख्या विहरन्ती यदृच्छया । दृष्टमात्रं च पुरुषं कन्याभिर्धातयत्यसौ । एताभिस्तेन रक्षार्थं मयेह त्वं प्रवेशितः ॥ इत्युक्त्वा तापसी सद्यः स्त्रीवेषं सा व्यधान्मम । अवध्याः कन्यकास्तास्तु मत्वा सोढं सयापि यावत्प्रविष्टामनैव सकन्यां तां नृपात्मजाम् । पश्यामि तावच्चित्रस्था या मयादी सैव सा । अचिन्तयं च धन्योऽहं यचित्रलिखितामिमाम् । दृष्ट्वा पुनश्च पश्यामि साक्षात्प्राणसमामिति । राजपुत्री च सा तावत्तापसीं तां सकन्यका । दृष्टोऽस्माभिः प्रविष्टोऽत्र पुमान्कोऽपीत्यभाषत । पुमान्कुतः प्राघुणिका स्थितैषा मे स्वसुःसुता । इति तां तापसी सापि प्रत्यवोचरप्रद्र्यं माम् । ततः सा राजतनया स्त्रीरूपमपि वीक्ष्य माम् । विस्मृत्य पुरुषद्वेषं सद्यः स्मरवशाभवत् । आसीत्कण्टकिता किंचिञ्चिन्तयन्तीव निश्चला । लब्धच्छिद्रेण कामेन कीलितेव समं शरैः । क्षणाच्च तापसीं तां सा व्याहरद्राजकन्यका । तह्यै त्वत्स्वसृसुता समापि प्राघुणी न किम् । आयातु मर्तृहमियं प्रहेष्याम्यचतामिमाम् । इत्युक्त्वादाय पाणौ मामनैषीत्सा स्वमन्दिरम् । अहं च लब्धचित्तोऽस्या जाने तत्र तथेत्यगाम् । अन्वमन्यत मां सापि विदग्धा वृद्धतापसी । ततोऽहं स्थितवांस्तत्र राजपुत्र्या तया सह । क्रीडन्त्या कन्यकान्योन्यविवाहादि विनोदनैः । न च माममुचत्पार्श्वत्क्षणं सा मद्भतेक्षणा । यत्र नाहं न सा तस्यै काचनारोचत क्रिया । अथ ताः कन्यकाः कृत्वा वधं तां राजकन्यकाम् । मां वरं चावयोर्जाने विवाहं क्रीडया व्यधुः कृतोद्वाहैौ ततश्चावां प्रविौ वासकं निशि । निःशङ्का तत्र मां सा च कण्ठे राजसुताप्रहीत् । तत्कालं च मयात्मानं प्रकाश्यालिङ्गितैव सा । सिद्धेष्टहृष्टा दृष्टा ममासील्लज्ञानता क्षणम् । प्रवर्तयामि सुरते यावचैतां हृतत्रपाम् । तावत्प्रबोधितोऽस्मीह यामिकेन दुरात्मना । तद्भद्रायुध नेदानीं चित्रे स्वप्ने च दृष्ट्या । तया मलयवत्याहं विना जीवितैमुत्सहे । इत्युक्तवन्तं राजानं सत्यस्वप्नमवेत्य सः । भद्रायुधः प्रतीहारस्तमाश्वास्यैवमुक्तवान् । कृतं चेत्स्मर्यते सम्यक्तत्तदालिख्यतां पटे । देवेन नगरं यावदुपायोऽत्र निरूप्यते । इति भद्रायुधेनोक्तः स राजा लिखति स्म तत् । पटे पुरवरं सर्वं तवृत्तान्तं च तत्क्षणम् । तं चित्रपटमादाय प्रतीहारस्तदैव सः । मठं नवं कारयित्वा तत्र भित्तावलम्बयत् । मठे चात्राकरोद्देशादागतयन्तािम्। सत्रे षड्रसमाहारं सवस्त्रयुगकाञ्चनम् । ७० 99 ७८ ८० त्रस्थमिदं वेत्ति पुरं कोऽपि स एति चेत् । ममावेद्य इति प्रादादाज्ञां च मठवर्तिनाम् ॥ ६४ तरे ग्रीष्मवनं मल्लिकामोद्दिमारुतम् । छायानिषण्णपथिकं दृष्ट्वा पुष्पितपाटलम् । ६५ माम्बुदश्यामो गुरुगम्भीरगर्जितः । केतकोद्दमदशनः प्रावृट्टालमदद्विपः ॥ ६६ ॐ तस्य पौरस्त्यपवनेद्ध इवाययौ । बृद्धि विरहदावाग्निर्विक्रमादित्यभूपतेः । ६७ पूरलते देहि सिद्ध चित्राङ्गि चन्दनैः। पत्रलेखेऽब्जिनीपत्रशयनं शिशिरं कुरु ॥ ६८ जैने कदलीदलैर्वितर मारुतम् । इति तद्वारनारीणां तदा श्रुविरे गिरः । ६९ विद्युद्विषमः शशामास्य धनागमः। राज्ञः सविरहज्वालो न पुनर्मदनज्वरः । पथि प्रवर्तन्तां दूरस्थानां प्रवृत्तयः। प्रियाः प्रियाणां प्रथ्यन्तां जायन्तां तत्समागमाः ॥ ७१ शन्तीव ततः कळहंसरवैः शरत् । आगात्फुल्लाम्बुजमुखी सकाशकुसुमस्मिता । ७२ दूरागतो बन्दी तत्र क्षतृकृते मळे । भोजनार्थं विवेशैको निशम्य ख्यातिमेकदा । ७३ शम्बरसिद्धिः स मठेऽत्र कृतभोजनः । आत्तवनयुगश्चित्रपटं भित्तौ ददर्श तम् ॥ ७४ य तत्र चित्रस्थं नगरं तत्स विस्मितः । जगाद बन्दी केनेदमहो आलिखितं पुरम् । मया दृष्टं लिखितं येन तेन च । द्वितीयेनेति जानेऽहं नापरेणेति केनचित् । ७६ वा मठजनेनोक्तं भद्रायुधस्य तत् । तत्तेन स्वयमेत्यासौ बन्दी निन्ये नृपान्तिकम् । आ नगरं सत्यं तदृष्टमिति भूभृता । तत्र शम्बरसिद्धिः स परिपृष्टोऽब्रवीदिदम् । आ तन्मलयपुरं नाम महापुरम् । भ्रमता भुवमुत्तीर्य वारिधिं द्वीपमध्यगम् ॥ ७९ पलद्यासिझख्यो नगरेऽस्ति महीपतिः। तस्यास्ति नाम्ना मलयवतीत्यनुपमा सुता पिणी सा च स्वप्ने जातु कथंचन । विहरनिर्गता कंचिन्महपुरुषमैक्षत । ८१ कितमात्रेण स भीत इव तक्षणम् । निर्ययौ मनसस्तस्याः पुरुषद्वेषदुर्महः ॥ ८२ तं स्वभवनं स्वप्न एव विधाय च । विवाहं तेन सहिता वासवेश्म विवेश सा । ८३ । समं यावत्सेवते सुरतोत्सवम् । तावद्वासस्थया दास्या सा निशान्ते प्रबोधिता । ८४ बस्य कोपात्तां दासीं स्खन्नाघरोकितम् । तं स्मरन्ती प्रियतमं प्राज्वलद्विरहाग्निना । ८५ ती गतिं कांचित्स्मरेण विबशीकृता । उस्थायोत्थाय शयने स्रस्ताङ्गी न्यपतत्परम् ॥ ८६ भूताक्रान्तेव तमःसंमोहितेव च । नोत्तरं पृच्छतः किंचिद्ददौ परिजनस्य सा ॥ पित्रा मात्रा च ततः पृष्टातिकृच्छूतः। शशंस स्वप्नवृत्तान्तं सा तमाप्तसखीमुखे । त्रा कृताश्वासा प्रतिज्ञामकरोच सा । विशाम्यानिं तमाप्नोमि षद्भिर्मासैर्न चेदिति । ८९ सा गताश्चाद्य तस्याः को वेत्ति भावि किम् । इतीदृक्तत्र वृत्तान्तः पुरे परिगतो मया ॥ ९० ससंवादमुक्ते शम्बरसिद्धिना । जातार्थनिश्चये हृष्टे राज्ञि भद्रायुधोऽभ्यधात् । ९१ अयं स देशो हि त्वद्वशः सनृपः प्रभो। तत्तत्र गम्यतां यावन्मासः षष्ठो न यात्यतः ॥ ९२ दिते क्षत्रा तदाख्यातार्थविस्तरम् । कृत्वा शम्बरसिद्धिं तमग्रे भूरिधनार्चितम् । ९३ उषु संपातं पाण्डिमानं धनेषु च । सरित्तोयेषु कार्यं च निरस्येव निजं नृपः । ९४ इः स संपद्य तदैव दयितां प्रति । प्रतस्थे विक्रमादित्यः सैन्येन ऋघुना वृतः । ९५ मेण तीर्णाब्धियबस्प्राप्तः पुरं स तत् । तावद्ददर्श तत्राने जनं कोलाहलाकुळम् ॥ ९६ ज्यवत्यद्य पूर्ण षाण्मासिकऽवधौ । अप्राप्तदयिता वहिं राजपुत्री विविक्षति । ९८ श्राव जनात्पृष्टाथ स भूपतिः। उपागाच स तं देशं रचिता यत्र तचिसा । ९९ ते जने तत्र ददर्श तम् । दृशोरकाण्डपीयूषवर्ष सा राजकन्यका । १०० गणेश्वरः स्खनपरिणेता ममागतः । तत्तातस्योच्यतां शीघ्रमिति स्माह च सा सखीः ।। १०१ ग तथैवोक्तस्तत्पिता सोऽथ भूपतिः । निर्मुःखो जातहर्षस्तं प्रह्रो राजानमभ्यगात् ॥ १०२ उत्क्षिप्य भुजं तेन शम्बरसिद्धिना । उचैरवसरलेन बन्दिनेपठ्यत ॥ ८७ ८८ ९७ १५८० कथासरित्सागरः । [ आदितस्तरङ्गः जय निजतेजःसाधितभूतगण म्लेच्छविपिनद्वने। जय देव सप्तसागरसीममहीमानिनीनाथ । जय विजितसकलपार्थिवविनतशिरोधरितातिगुर्वाज्ञा । जय विषमशील विक्रमवारिनिधे विक्रमादित्य । इत्युक्ते बन्दिना तं स विक्रमादित्यसागतम् । बुद्धा मलयासिंहोऽत्र राजा जग्राह पादयोः । विवेश च कृतातिथ्यस्तेन साकं स्वमन्दिरम् । तया मलयवत्या च दुहित्रा मृत्युमुक्तया । ददौ च तां सुतां तस्मै विक्रमादित्यधृते । स राजा तेन जामात्रा मन्वानः कृतकृयताम् ॥ यथा चित्रे तथा स्वप्ने यथा स्वप्ने तथैव ताम् । विलोक्य साक्षान्मलयवतीमङ्कगतां प्रियाम् । स चापि विक्रमादित्यस्तदद्भुतममन्यत । फळे शैलसुताकान्तप्रसदसुरशाखिनः । अथ तामादाय बधं निधृतिमिव रूपिणीं स मलयवतीम् । उत्तीर्य वारिराशिं खोस्कळिकं सुचिरबिरहमिव ।। तत्तत्प्राभृतहस्तैः प्रणम्यमानः पदे पदे भूपैः । निजनगरीमुज्जयिनीं प्रत्यागाद्विमादित्यः । प्रभावमालोक्य च तत्र तस्य तं यथेच्छसत्यीकृतचित्रकौतुकम् । विसिस्मिये को न जहर्ष को न वा चकार को वा न महोत्सवं जनः । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके तृतीयस्तरङ्गः । चतुर्थस्तरङ्गः । ततोऽस्य विक्रमादित्यस्यैकदात्र कथान्तरे । राज्ञे कलिङ्गसेनाख्या सपत्नीरेयमब्रवीत् । राज्ञा मलयवत्यर्थे यकृतं न तदद्भुतम् । सदा विषमशीलो हि देवोऽयं प्रथितो भुवि । अहं न परिणीता किमवस्कन्द्यामुना बलात् । मङ्कपां पुत्रिकां वृद्धा गतेनानङ्गनिन्नताम् । एतन्निमित्तमाख्याता कथा कार्पटिफेन या। देवसेनेन मे तां व: कथयामि निशम्यताम् ।। परिणीतास्म्यविधिना कथं रातिदुःखिताम् । मामेत्याश्वासयन्नेवं स हि कार्पटिकोऽब्रवीत् । मा स्म मन्थं कृथा देवि श्रद्धया परया ह्यसि । परिणीतातिसंरम्भात्रामूलाकथां श्रुणु । हं. कार्पटिको भूत्वा सेवां कुर्वन्भवत्प्रभोः । अटव्यां दूरतोऽद्राक्षे महान्तं क्रोडमेकदा । दंष्ट्राविशङ्कटमुखं तमालश्यामलच्छविम् । कृष्णपक्षी शशिकलाः खदन्तमिव रूपिणम् ॥ एत्य चावेदितो देवि मया राशे तथैव सः । राजापि तद्रसाकृष्टो निरगान्मृगयाकृते । फुटवीं च संप्राप्य कुर्वन्व्याघ्रमृगक्षयम् । आवेदितं मया दूराद्वराहं पश्यति स्म तम् । दृष्ट्वाद्भुतं च तं मत्वा कंचित्कारणसूकरम् । रत्नाकराख्यमारोहश्वमुचैःश्रवःसुतम् । मध्याहूं हि सदा भानुर्मुहूर्ते व्योम्नि तिष्ठति । तत्कालं चारुणेनाश्वा मुच्यन्ते स्नानपानयोः ।। एकदीचैःश्रवा मुक्तस्तदा रविरथाद्वने । दृष्टामुपेत्य राज्ञोऽश्वां तं तुरंगमजीजनत् ।। तस्मिन्नारुह्य वातावे जवादन्वपतश्च तम् । वराहं विदुद्रुतं राजा भूमिं दूराद्दवीयसीम् ॥ तन्न दृष्टिपथात्सोऽस्य नष्टोऽभूत्काषि सूकरः। उचैःश्रवःसुताश्वात्तस्मादपि जवाधिकः । ततो राजा तमप्राप्य दूरोज्झितपरिच्छदः। एकमन्वागतं दृष्ट्वा मामेवं परिपृष्टवान् । अपि जानासि कियतीं वयं भूमिमुपागतः । तच्छुत्वा देवि राजानं प्रत्यवोचमहं तदा । योजनानां शतानि त्रीण्यागताः स्मः प्रभो इति । ततो राजाश्रवीत्तर्हि त्वं पयां कथमागतः । एवं सविस्मयेनाहं राज्ञा धृष्टस्तमब्रवम् । देवास्ति पादलेपो मे वृत्तान्तं चात्र तं श्रुणु । पूर्व भार्यावियोगेन तीर्थयात्राविनिर्गतः। पथि देवकुलं सायं सोद्यानं प्राप्तवानहम् तत्र चाहं निशां नेतुं प्रविष्टोऽपश्यमन्तरे । स्त्रियमेकामतिटं च तत्रातिथ्यादृतस्तया । रङ्गः ४।] विषमशीललम्बकः १८। ५८१ त्रौ च सा नभस्येकमोष्ठं कृत्वापरं भुवि । व्यात्तास्या प्राह मामीदृग्दृष्टं कापि मुखं त्वया ॥ २२ तोऽसिधेनुमाकृष्य सभ्रूभङ्गमबिभ्यता । त्वया चेद्वक्पुमान्दृष्टः कापीत्युक्ता मयापि सा ॥ २३ 7थ सौम्यवपुर्भूखा साब्रवीन्मामवैकृता । यक्षी चण्ड्यभिधानाहं तुष्टा धैर्येण चास्मि ते २४ दिदानीं मम ब्रूहि किं प्रियं करवाणि ते । एवमुक्तवतीं तां च यक्षिणीमहमभ्यधाम् । २५ रतुष्टासि चेत्सत्यं तत्कुरुष्व तथा मम । अक्लेशेन यथा तीर्थान्यदेयं निखिलान्यपि । २६ वं मयोक्ता यक्षी सा पादलेपमदान्मम । तेन तीर्थान्यहं भ्रान्तस्त्वं चेहाद्यानुधावितः । २७ मैव प्रत्यहं चाहमिहागत्याटवीभुवि । भुक्स्त्र फलान्युज्जयिनीमेत्य सेवां करोमि ते । २८ ते देवि मया राजा विज्ञनोऽन्तरमन्यत । प्रसन्नदृष्टिकथितं योग्यं मामनुयायिनम् । २९ यो मयैवं विज्ञप्तो राजा देवानयाम्यहम् । सुस्वादूनि फलानीह भुज्यन्ते प्रभुणा यदि । ३० इं भोक्ष्ये न मे किंचिदुपयुक्तं भवान्पुनः । भुङ्कां किंचित्परिश्रान्त इति राजादिशच माम् ॥ ३१ कर्कटिकां तत्र संप्राप्याहमभक्षयम् । तया चाजगरेऽभूवमहं भक्षितमात्रया । ३२

चाजगरीभूतमकस्माद्देवि मां तदा । देवो विषमशीलोऽभूत्सविषाः सविस्मयः ॥ ३३

की चात्र वेतालं भूतकेतुं समस्मरत् । प्राङ्नेत्ररोगाक्रुष्टयैव मोचयित्वा वशीकृतम् । ३४ वेतालः स्मृतायातः प्रदो रजानमब्रवीत् । किं स्मृतोऽस्मि महाराज निदेशो दीयतामिति ॥ ३५ | राजाश्रवीदेतं भद्र कर्पटिकं मम । सहसाजगीभूतं प्रापय प्रकृतिं निजाम् ॥ ३६ (लोऽभ्यवदेव नास्ति शक्तिर्ममेदृशी । शक्तयो नियता वारि वैद्युतानिं तु हन्ति किम् ॥ ३७ | राजाब्रवीतहं यामः पल्लीमिमां सखे । अतो बुध्येत भिल्लेभ्यः कोऽप्युपायः कदाचन ॥ ३८ रोच्य सवेतालो राजा पल जगाम ताम् । तत्र साभरणं दृष्ट्वा तं चौराः पर्यवारयन् । ३९ तां शरवर्षाणि तेषां पञ्चशतानि च । भूतकेतुः स वेतालो राजादेशादभक्षयत् । ४०

पलाय्य गत्वा तत्खसेनापतयेऽब्रुवन् । एकाकिकेसरी नाम ख चागारसबकः क्रुधा । ४१

स्यैकस्य च मुखादुद्धं प्रत्यभिजानतः। सेनापतिः स राजानमेत्य जग्राह पादयोः । ४२ निवेदितात्मानं प्रदं प्रत्यभिनन्द्य तम् । पृष्ट्वा च कुशलं राजा सेनापतिमभाषत । ४३ कार्पटिको भुक्त्वा फटं कर्कटिकां वने । गतोऽजगरतां तस्य युक्तिं तन्मुक्तये कुरु ॥ ४४ जवचः श्रुत्वा सेनापतिरुवाच सः । देवानुगोऽयं मपुत्रायास्मै तं दर्शयत्विति ॥ ४५ स तेन तत्पुत्रो वेतालेन सहैत्य माम् । ओषधीरसनस्येन पूर्ववन्मानुषं व्यधात् । ४६ च्छाम च ततो हृष्टा राजान्तिकं वयम् । राजा च तमुदन्तं मां पादानतमयोधयत् । ४७ किकेसरी सोऽथ भिल्लसेनापतिर्निजम् । गृहमभ्यये शजानमनैषीदस्मन्वितम् । ४८ याम च तत्तस्य सदनं शबरीवृतम् । दन्तिदन्तचितोलुङ्गभित्ति व्याघ्रच्छदच्छवि । ४९ 'सि बर्हिपिच्छानि हारा गुआफळस्रजः। मातङ्गमनिःष्यन्दो यत्र स्त्रीणां च मण्डनम् ॥ ५० बेनापतेर्भार्या परिचर्या व्यधात्स्वयम् । राज्ञो मृगमदामोदिवासा मुक्ताद्यनूकृता । ५१ भुक्तस्ततो राजा तत्र वृद्धांस्तदात्मजान् । सेनापतिं च तरुणं दृष्ट्वा तं परिपृष्टवान् । ५२ ते ममाश्चर्यमिदं तावत्वयोच्यताम् । तरुणस्त्वं त्वदीयास्तु पुत्रा वृद्धा अमी कथम् । ५३ न राज्ञा गदितः शबरेन्द्रोऽब्रवीदिदम् । महत्येषा कथा देव श्रूयतां यदि कौतुकम् । ५४ बामीति विप्रोऽहं मायापुयौ पुरावसम् । सोऽहं वनमगां जातु दार्वर्थं पितुराज्ञया । ५५ के मर्कटो मागे रुद्वातिष्ठद्बाधकृत् । आर्तेन चक्षुषा पश्यन्मागमन्यं प्रदर्शयन् ॥ ५६ 'येष मां तावत्तद्च्छामि वरं पथा । एतत्प्रद्यैमानेन पश्याम्यस्याशयं कपेः । ५७ शेच्याथ तेनाहं मार्गेण प्रस्थितोऽभवम् । स च मे मर्कटोऽग्रेऽग्रे प्रायात्पश्यन्विवृत्य माम् ॥ ५८ च दूरमारोहजम्बूवृक्षे स मर्कटः । तदपृष्ठे च लताजालघने दृष्टिमदामहम् । ५९ लयबद्धाङ्गीमपश्यंचात्र वनरीम् । एतदर्थमनेनाहमानीत इति चाविदम् ॥ ५८२ कथासरित्सागरः । ततोऽहं वृक्षमारुह्य वल्लीवलयपाशकम्। छित्त्वा परशुना तं च वानरीं ताममोचय अथावतीर्य वृत्तौ वानरो वानरी च सा। अवतीर्णस्य मे पादावगृहीतामुभावपि स्थापयित्वा च मे पालनां तां वानरीं क्षणम् । गत्वा स कपिरानीय मठं दिव्यम तदादाय गृहीत्वाहमिन्धनान्यागमं गृहम् । तत्र चाभक्ष्यं भार्यासहितस्तत्फलोत्तम तस्मिन्भुक्ते जरारोगैौ सभार्यस्य गतौ मम । ततस्तत्रोदभूदस्मद्देशे दुर्भिक्षविप्लवः । तदाक्रान्तश्च तत्रत्यो जनो यातो यतस्ततः। अहं दैवादिमं देशं सभार्यः प्राप्तवान् इह काञ्चनदंष्ट्राख्यस्तद्भूच्छबराधिपः। तस्य शत्रमुपादाय भृत्यतामहमाश्रयम् आयोधनेषु दृष्ट्वा च तेषु तेष्वनुयायिनम् । सोऽथ काञ्चनदंष्ट्रो मां सेनापत्येऽभि एकभक्त्या च स मया ततोऽप्याराधितः प्रभुः । मह्यमेवान्तकालेऽत्र राज्यं प्रादा इहस्थस्य च मे यातान्यब्दानां सप्तविंशतिः । शतानि न जरा चास्ति मम तत्फल एवं स्वोदन्तमाख्याय स राजानं सविस्मयम् । एकाकिकेसरी भूयो भिलराजो व्य तन्मया वानरफळाद्यकृतं चिरजीवितम् । पूर्ण ततोऽद्य संप्राप्तं फडं त्वत्पाद्दर्शन अतोऽहमर्थये देव यो गृहगमनान्मयि । दर्शितोऽनुग्रहोऽद्यायं परितोषं स नीयत भार्यायां क्षत्रियायां मे देवोत्पन्नास्ति कन्यका । अनन्यतुल्या रूपेण नान्ना मदन कन्यारत्नं च तद्देवादृते नान्यत्र शोभते । तत्प्रयच्छामि तां तुभ्यमुद्वहस्व यथावि दासोऽहं च धनुर्लक्षद्वयेनानुगतः प्रभो । इति तेनाथितो राजा स तथेत्यन्वमन्यत शुभे लग्ने च तां तस्य तनया परिणीतवान् । मुक्तकस्तूरिकाभारभृतोद्देशतदायिन सप्तरात्रमुषित्वा च राजा प्रस्थितवांस्ततः । तया मदनसुन्दर्या सभिल्लानीकया सह अत्रान्तरेऽश्वापहृते राज्ञि तन्मृगयावने । स्थितमस्मद्वसुं विग्नं क्षत्ता भद्रायुधोऽभ्य अठं विषादेनायाति न चिरादेव वः प्रभुः । नास्य दिव्यप्रभावस्य किंचिदत्यहितं किं न स्मरथ यद्भत्वा पाताळापरिणीय च । नागकन्यां सुरूपाख्यामेककः स इ गन्धर्वलोकं गत्वा च वीरः प्रत्यागतस्ततः। तारावलीमुपादाय गन्धर्वाधिपकन्यक इत्युक्त्वाश्वासिताः सर्वे तेन भद्रायुधेन ते । अतिष्ठन्नटवीद्वारे राज्ञो मार्गावलोकि राजापि स्पष्टमार्गेण समं शबरसैनिकैः । तस्यां मदनमुन्दर्या प्रक्रामन्यां यथेच्छर प्राबिशनुरगारूढः सवेतालो मया सह । वनं तत्पूर्वदृष्टस्य वराहस्य दिदृक्षया । प्रविष्टस्य च तत्रागाद्वराहस्तस्य सोऽग्रतः । हनैव च स राजा तमवधीत्पञ्चभिः इतस्य तस्य धावित्वा वेताळेन विदारितात् । उदराद्देवि निरगादकस्मात्सुभगः पु को भवानिति यावत्तं राजा पृच्छति विस्मयात् । जङ्गमाद्रिनिभस्तावदागात्तत्र व आपतन्तं तमारण्यं राजा दृष्णैव कुञ्जरम् । एकेनैव पृषत्केन मर्माहतमपातयत् तस्यापि पाटितात्तेन वेतालेनोदरान्तरात् । पुरुषो निरगाद्दिव्यः स्त्री च सर्वाङ्गसु प्रष्टुकामं च राजानं वराहोदरनिर्गतः । स पुमानवदद्राजन्स्वोदन्तं शृणु वच्मि ते आवां देवकुमारौ द्वौ भद्राख्योऽयमहं शुभः । तौ भ्रमन्तावपश्याव कण्वं ध्यान गजसूकरयो रूपमावाभ्यां क्रीडया कृतम् । कृत्वा च त्रासितो मोहान्महर्षिः शप अटव्यामीदृशावेव भवतं गजसूकरौ । विक्रमादित्यभूपेन हतौ मुक्तिमवाप्स्यथः इत्यावां मुनिशापेन गजसूकरतां गतौ । त्वयाद्य मोचितौ स्त्री तु स्खोदन्तं वक्त्वि एतं च सूकरं कण्ठे पृष्ठे च स्पृश वारणम् । कृपाणचर्मणी दिव्ये तवैतौ हि भरि इत्युक्त्वा सद्वितीयः स तिरोऽभूत्तौ च भूपतेः। क्रोडद्विपौ करस्पृष्टैौ संपन्नौ ख ततः सा तु स्ववृत्तान्तं पृष्टा सत्येवमब्रवीत् । भार्याहं धनदत्ताख्यस्योज्जयिन्यां सा इयंतच्सुप्ताहमागल्यानेन न्तिना । निगीर्येवमिहानीता न चास्यान्तः पुमा ङ्गः ४ ।] विषमशीललम्बकः १८। ५८३ नोदातु निर्यातः पुमानस्मान्मया सह । एवमुक्तवतीं राजा दीनां तामवदत्त्रियम् । १०० रा भव गृहान्भर्तुर्भवतीं प्रापयाम्यहम् । समं मद्वरोधेन गच्छ प्रक्रमनिर्भया ॥ १०१ युक्त्वानाययित्वा तां वेतालेन समर्पयत् । राज्यै मदनसुन्दर्यं प्रक्रामन्त्यै पृथक्पथा ॥ १०२ प्रगतेऽथ वेताळे तत्रापश्याव कानने । अकस्माद्राजकन्ये द्वे भूरिश्रव्यपरिच्छदे । १०३ नाययच मां प्रेष्य तयो राजा महत्तरान् । कुतः के कन्यके चैते इति पृष्टाश्च तेऽब्रुवन् ॥ १०४ त द्वीपं कटाहाख्यं केतनं सर्वसंपदाम् । अन्वर्थनामा तत्रास्ति नृपतिर्गुणसागरः॥ १०५ प्रजनि महादेव्यां नाम्ना गुणवती सुता। निर्मातुरेव धातुर्या रूपेणाश्चर्यदायिनी । १०६ पाश्च सिद्धेरादिष्टः सप्तद्वीपेश्वरः पतिः । ततश्च तत्पिता राजा सोऽमञ्जयत सत्रिभिः । १०७ क्रमादित्यदेवोऽस्या योग्यो मे दुहितुर्वरः । तत्पाणिग्रहणायैतां तस्यैव प्रेषयाम्यहम् ॥ १०८ । संमत्र्य वहने जलधौ सपरिच्छदम् । आरोप्य सधनां तां च स राजा व्यसृजत्सुताम् ।। १०९ र्णद्वीपनिकटं प्राप्तं दैवाद्यगीर्यत । सराजकन्यं सजी बहनं शफरेण तत् ॥ ११० चब्धिर्वेलया नीत्वा विधिगत्येव रोधसि । क्षिप्तस्तद्वीपसंलग्नो महामत्स्योऽवसन्नवान् । १११ व तत्र धावित्वा नानाप्रहरणो जनः। व्यापाद्याश्चर्यमत्स्यस्य तस्योदरमपाटयत् । ११२ गाच्च ततः पूर्णं जनैस्तद्वहनं महत् । बुद्धेतद्विस्मयादागात्तत्र तद्वीपभूपतिः ।। ११३ चन्द्रशेखरो राजा गुणसागरभूभृतः । स्यालो जनाद्वहनगाद्यथातत्त्वमबुध्यत । ११४ हे सुद्धा गुणवतीं भागिनेयीं स तां नृपः । प्रवेश्य राजधानीं स्खामानन्दादुत्सवं व्यधात् ॥ ११५ येथुश्च सुतां चन्द्रवतीं नाम स भूपतिः । विक्रमादित्यदेवाय दातुं प्राक्परिकल्पिताम् । ११६ वत्या तया साकं तत्कृते विभवोत्तराम् । प्रास्थापयत्प्रवहणे सुमुहूर्तेऽधिरोपिताम् ॥ ११७ इमे तीर्णजलधी प्रक्रामन्त्यौ क्रमहि । राजकन्ये उभे प्राप्ते वयं परिकरोऽनयोः । ११८ प्राप्तांश्च नः क्रोडवारणावभ्यधावताम् । सुमहान्तं ततोऽस्माभिरेवमाक्रन्दितं प्रभो । ११९ गते विक्रमादित्यदेवस्यैते स्वयंवरे । कन्यके लोकपालास्तत्तस्य धर्मेण रक्षत । १२० श्रुत्वावोचतां तौ नः क्रोडेभौ व्यक्तया गिरा । धीरा भवत भीर्नास्ति राजनामग्रहेण वः ॥ १२१ व तं च राजानमागतं द्रक्ष्यथाधुना । इत्युक्त्वा तौ गजक्रोडौ दिव्यौ कौचिदितो गतौ । । १२२ ऽस्मदीयवृत्तान्त इत्युक्ते तैर्महत्तरैः। अयं स एव राजेति देवि तानहमव्रवम् । १२३ स्ते पादपतिता हृष्टास्ते राजकन्यके । तस्मै गुणवतीचन्द्रवत्यौ राज्ञे समर्पयन् । १२४ आप्यादिश्य वेतालं सुन्दयौं ते अनाययत् । सर्वे मदनसुन्दर्या समं तिस्रोऽपि यान्त्विति ॥ १२५ यं च तेन वेतालेनागतेन ततः क्षणात् । मया च सहितः प्रायादुत्पथेनैव देवि सः ॥ १२६ छतां च वनेऽस्माकं रविरस्तमुपागमत् । तकालं तत्र चास्माभिरश्रावि मुरजध्वनिः॥ १२७ मुरजशब्दोऽयमिति राजनि पृच्छति । वेतालः सोऽब्रवीद्देवकुलं देवात्र विद्यते । १२८ ज्यकौतूहलं तच्च निर्मितं विश्वकर्मणा । तत्रैष मुरजध्वानः संध्याप्रेक्षणके प्रभो । १२९ क्तवान्स वेतालो राजा चाहं च कौतुकात् । तत्रागच्छाम संयम्य तुरगं प्रविशाम च ॥ १३० श्यामार्चितं चात्र तार्यरत्नमयं महत् । लिङ्गं तदने चोप्रदीपकं प्रेक्षणीयकम् । १३१ rत्यन्सुचिरं तत्र दिव्यरूपा वरस्त्रियः। चतुर्विधेन वाथेन गानगान्धर्वयोगिना । १३२ यान्ते दृष्टमस्माभिस्तत्राश्चर्यं प्रविश्य यत् । स्तम्भस्थपुत्रिकास्वन्तर्नर्तक्यो लयमागताः ॥ १३३ पना वादकाद्याश्च चित्रस्थपुरुषेष्वपि । तदृष्ट्वा विस्मिते राज्ञि स वेतालोऽब्रवीदिदम् ॥ १३४ पेयमीदृशी दिव्या विश्वकर्मकृताक्षया । सततं हि भवत्येतत्संध्ययोरुभयोरपि । १३५ मुक्ते तेन तर्पन्तीमन्तौ वयमेकतः। सविशेषामपश्याम रूपेण स्तम्भपुत्रिकाम् । १३६ ता तु तां विलोक्यैव तल्लावण्यविमोहितः । शून्यः स्तब्धः क्षणं सोऽपि स्तम्भोत्कीर्ण इवाभवत् ॥१३७ बीच न पश्यामि रूपेणानेन चेदहम् । सजीवामङ्गनां तन्मे किं राज्यं किं च जीवितम् ॥ १३८ १५१ ५८४ कथासरित्सागरः [ आदितस्तरङ्गः १२३ एतच्छुत्वा स वेतालोऽवादीनैतदुरासदम् । कलिङ्गसेना नामास्ति कलिङ्गाधिपतेः सुता १३६ तां दृष्ट्वा रूपकारेण तद्वपघटनेप्सुना । वर्धमानपुरीयेण कृतेयं सालभञ्जिका १४८ तद्वोज्जयिनीं तस्मात्कालिङ्गानृपतेः प्रभो । तामर्थयस्व तत्कन्यां विक्रमेण हराथवा १४१ इति वेतालवचनं न्यधाद्राजा तथा दि । ततो नीत्वात्र तां रात्रिं प्रातः संप्रस्थिता वयम्। १४३ यान्तश्चाशोकवृक्षस्य तलेऽपश्याम पूरुषे । भव्यौ द्वौ तौ च राजानमुत्थायानमतां ततः १४ कौ युवां किमरण्याविति राज्ञोक्तयोस्तयोः। एको वक्ति स्म दैवैतच्छूयतां कथयाम्यहम्। १४५ धनदत्ताभिधानोऽहमुज्जयिन्यां वणिक्सुतः । सोऽहंहर्यतले जातु संसुप्तो भार्यया सह १४५ प्रातः प्रबुध्य पश्यामि यावत्सा तत्र नास्ति मे । भार्या हर्यं न चान्येषु प्रासादोपवनादिषु १४६ न तस्याश्चित्तमन्यादृक्क्कृतोऽत्र प्रत्ययस्तथा । यदि सध्यस्मि तदियं न स्लायेब्रुवमित्यसौ १४७ माला मी तया दत्ता सा चाम्लानैव वर्तते । तन्न जाने क याता सा नीता भूतादिना नु किम् १४८ इति संचिन्तयंश्चिन्वन्नाक्रन्दन्विलपन्रुदन् । अतिष्टं तद्वियोगाग्निज्वलितोऽहमभोजनः १४९ बान्धवाश्वसितः किंचित्कृताहारोऽथ दुःखितः ब्राह्मणान्भोजयन्नासं देवागारे कृतस्थितिः १५० तत्र जातु परिश्रान्तो विप्रो मामयमभ्यगात् मय विश्रमितश्चायं नानाहारादिना तदा कुतस्त्वमिति पृष्टश्च भुक्तोत्तरमसौ सया । वाराणसीसमीपस्थाद्रामादस्मीत्यभाषत १५२ सह्त्याख्यातमदुःखस्तत एषोऽब्रवीत्पुनः । आरमावसादितो मित्र किमनुयोगिना त्वया १५३ व्यवसायी हि दुष्प्रापमपि प्राप्नोति तत्सखे । उत्तिष्ठ तव भार्या तामन्विष्यावः सखास्मि ते १५४ कथं सान्विष्यते यस्या द्वित्रं नैव बुध्यते । इत्युक्तवन्तमथ मां प्रीत्या भूयोऽब्रवक्ष्यम् १५५ मैवं किं केसटो न प्रागसंभाव्यसमागमाम् । प्राप रूपवतीं भार्या तथा चैतत्कथां श्रुणु १५६ पुरे पाटलिपुत्रेऽभूद्धनाढ्यश्राह्मणात्मजः । केसटख्यो द्वियुवा रूपे काम इवापरः १५७ स भार्या सदृशीं प्रेप्सुः पित्रोरविदितो गृहात् । निर्गत्य देशान्बभ्राम तांस्तांस्तीर्थोपदेशतः १५८ क्रमाच्च नर्मदातीरं प्राप्तो जातु ददर्श सः । महान्तमागतं तेन जन्ययात्राजनं पथा १५५९ दृष्ट्वा च दूरात्तन्मध्यादेव्यैकस्तं द्विजाग्रणीः। संभाष्य केसटं वृद्धः प्राह सप्रणयं रहः १६ त्वत्तोऽहमर्थये किंचिल्लीलासाध्यं च तत्तव । मम तूपकृतिः पूर्णं करोषि यदि वच्मि तत् । १६१ तच्छूखा केसटोऽवादीदाची शक्यं ब्रवीषि चेत् । तन्निश्चितं मया कार्यं भवतूपकृतिस्तंत्र १६२ ततो वृद्धद्विजोऽवादीच्छूणु पुत्रास्ति मे सुतः । स चाप्रणीर्विरूपाणां सुरूपाणां भवानिव १६३ दन्तुरश्चिपिटघ्राणः कृष्णः काचरलोचनः । पृथूदरो वक्रपादः शूर्पकर्णपुटश्च सः १६४ तादृशस्य कृते स्नेहत्कृत्वा रूपाभिवर्णनम् । ब्राह्मणाद्रत्नदत्ताख्याकन्यका याचिता मया १६५ सा च रूपवती नाम पित्रा दातुं प्रतिश्रुता । तेनान्वर्थाभिधा तस्मै सोऽद्य पाणिग्रहस्तयोः १६६ तर्थमागता एते वयं दृष्टे च मनुते । न संबन्धी सुतां दद्यादरम्भोऽयं वृथा भवेत् १६७ उपायं ध्यायता चात्र मया लब्धो भवानिह । तद्वाचा प्रतिपन्नं द्रागिदं से वाGिछतं कुरु १६८ अस्माभिः सममागस्य कन्यां तां परिणीय च । मत्पुत्राय प्रयच्छाद्य वध्यास्त्वं ह्यनुरूपकः १६९ तच्छुत्वा तं तथेत्युक्तवन्तमादाय केसटम् । नौभिः स नर्मदां तीर्वा पारं वृद्धद्विजो ययौ १७० प्राप्य चैकं पुरं सोऽथ व्यश्रमसानुगो बहिः । आकाशपथिकोऽस्ताद्रौ तावकोऽप्युपाविशत् १७१ प्रसर्पति ततो यान्ते जलोपान्ते स केसट: उपस्प्रष्टुं गतोऽद्राक्षीद्राक्षसं घोरमुस्थितम् १७२ भक्ष्याम्यहमेष त्वां क से केसट यास्यसि । इत्युक्तवन्तं च स तं राक्षसं केसटोऽभ्यधात् १७३ मा स्म मां भक्षयेस्तावत्त्वामुपैष्याम्यंहं पुनः ब्राह्मणस्य प्रतिज्ञातं कार्यं निर्वाह निश्चितम् । १७४ तच्छुखा कारयिता च शपथं सोऽथ राक्षसः । मुमोच केसर्ट सोऽपि तज्जन्यचलकं ययौ। १७५ ततः स वृद्धविप्रस्तं घरमण्डनमण्डितम् । आदाय केसटं जन्यैः समं तप्राविशधुरम् १७६ तत्र सजितवेदीकं रत्नदत्तगृहं च सः प्रावेशयत्केसटं तं विविधातोद्यनादितम् १७७ (रङ्गः ४॥ विषमशीललम्बकः १८। ५८५ सदश्च स तां सम्यगुपयेमे वराननाम् । कन्यां रूपवतीं तत्र पित्रा प्रत्तमहाधनाम् । १७८ नन्द स्त्रीजनश्चात्र तुल्यौ वीक्ष्य वधूवरौ । सा च रूपवती प्राप्तं दृष्ट्वा तं तादृशं वरम् । १७९ 'स्याः सख्योऽपि तं दृष्ट्रा जज्ञिरे जातमन्मथाः । विषादविस्मयाक्रान्तः स त्वासीत्केसटरस्तदा॥ १८० त्रौ च शयनीये तं चिन्तासक्तं पराङ्मुखम् । प्रियं रूपवती दृष्ट्वा व्याजसुप्तं चकार सा ।। १८१ अशीथे सोऽथ सुप्तां तां सत्वा निर्गत्य केसटः । राक्षसस्यान्तिकं तस्य सत्यं पालयितुं ययौ। । १८२ पि रूपवती स्वैरमुत्थायानुपलक्षिता । सकौतुका। तं भर्तारमन्वियाय पतिव्रता । १८३ तं च केसटं तत्र राक्षसः स जगाद तम् । साधु भोः पाळितं सत्यं महासत्वोऽसि केसट ॥ १८४ रे पाटलिपुत्रं तद्देसटश्च पिता त्वया । पवित्रितस्तदायाहि यावत्वां भक्षयाम्यहम् ॥ १८५ श्रुत्वा सहसोपेत्य रूपवत्यभ्यधादिदम् । मां खाद भक्षिते ह्यस्मिन्पत्यौ का मे गतिर्भवेत् ॥ १८६ न ते गतिरित्युक्ते रक्षसा साप्युवाच तम् । को मे भिक्षां महासत्व दास्यतीह स्त्रिया इति ॥ १८७ में न दास्यति भिक्षां ते याचितस्तस्य यास्यति । शतधा शिर इत्युक्ते राक्षसेन च सात्रवीत्॥ १८८ हैिं त्वमेव मे देहि भर्तृभिक्षामिमामिति । अद्य ममाराशु शीर्णमूर्धा स राक्षसः । १८९ Iथ केसटमादाय तच्चरित्रातिविस्मितम् । आगादूपवती वेश्म तावच्चक्षीयत क्षपा । १९० भूते च कृताहारं तज्जन्यबलकं ततः प्रस्थाय नर्मदातीरं संप्राप सवधूवरम् १९१ तो वधं रूपवतीं नावमारोप्य सानुगाम् । स मुख्यवृद्धविप्रोऽन्यां नावमारोहदात्मना । १९२ सटं तु पृथङ्नावि स्वीकृत्याभरणादि सः । आरोपयच्छठः कृत्वा नाविकैः सह संविदम् ॥ १९३ तः स सवधूजन्यः पारं तीर्वा ययौ द्विजः। नदीमध्येन दूरं तु दाशैर्निन्ये स केसटः । १९४ न क्षिया महत्योघे नावं तां केसटं च ते । वृद्धद्विजादात्तधना बाहुतीर्णापगा ययुः ॥ १९५ सटस्तु सनौकोऽपि नद्या हृत्वोत्तरङ्गया । क्षिप्तोऽम्बुधौ वातवशान्नयस्तोऽभूदूर्मिणा तटे । १९६ त्रायुषः सशेषत्वात्समाश्वस्य व्यचिन्तयत् । अहो प्रयुपकारोऽयं कृतस्तेन द्विजेन मे । १९७ है वा तेनैव नाख्याता तस्य निर्धर्ममूखता। युनक्ति भार्यया पुत्रं परेण परिणाप्य यत् । १९८ ति संचिन्तयन्यावदास्ते तत्र स विह्वलः । विचरखेचरीचक्र तावत्तस्ययया क्षपा । १९९ स्यां विनिद्रस्तुएँ स यामे कलकलं दिवि । श्रुत्वा ददर्श सुभगं खाद्धष्टं पुरुषं पुरः । २०० स्तश्चिराद विकृतं तं विभाव्य स केसटः । को भवानिति पप्रच्छ ततस्तं सोऽब्रवीत्पुमान् २०१ मे क्रूहि भवान्कोऽत्र ततो वक्ष्याम्यहं तव । तच्छुत्वा केसटस्तस्मै स्ववृत्तान्तमवर्णयत् २०२ तः स पुरुषोऽवादीतुल्यावस्थोऽसि ताई से । तदिदानीं स्ववृत्तान्तं तव वच्मि सखे शृणु ॥ २०३ स्ति वेणानदीतीरे पुरं रत्नपुराख्यया । तत्र कंदर्पनामाहमाख्यपुत्रो गृही द्विजः । २०४ ऽहं प्रदोषे तोयार्थं वेणामवतरन्नदीम् । तस्यां स्खलित्वा पतितो वार्योघेन हृतोऽभवम् । २०५ रं नीत्वा तया रात्र्या तेनाहं च दिनागमे । आयुर्बलाकच्छगते तरुखण्डे निवेशितः ॥ २०६ खावलम्बेनारुह्य रोधस्याश्वस्य चान्तिके । मातृदेवगृहं शून्यं तत्रापश्यमहं महत् । २०७ स्मिन्प्रविश्य हवन्तः स्फुरन्तीरिव तेजसा । मातृरहं शान्तभयो नत्वा स्तुत्वा व्यजिज्ञपम् ॥ २०८ |गवत्यः परित्राणं कुरुध्वं कृपणस्य से । अहमेष हि युष्माकं प्राप्नोऽद्य शरणागतः । २०९ ति विज्ञष्य नद्योघपरिक्छिष्टस्य तत्र से । विश्राम्यतः शनैर्भित्र विश्रान्ति वासरोऽप्यगात् । २१० गात्तारास्थिमाळाढया ज्योत्स्नाभूतिसिता ततः । शशिशुभ्रकपाला च रौद्री रजनितापसी ॥ २११ त्कालं चात्र जानामि ततो मातृगणान्तरात् । निर्गत्य योगिनीग्रामः परस्परमभाषत । २१२ (द्य चक्रपुरेऽस्माभिर्गन्तव्यं चक्रमेलके । इह च श्वापदाकीर्णे रक्षास्य ब्राह्मणस्य का ॥ २१३ देषस्थाप्यतां नीत्वा यत्रैतस्य शुभं भवेत् । आनेष्यामः पुनश्चैनमेषोऽस्माञ्शरणं श्रितः । २१४ त्युक्त्वा खेन नीत्वा मामलंकृत्य निधय च । पुरे कापि गृहे कस्याष्याद्यविप्रस्य ता गताः ।। २१५ २१६ त्र पश्यामि यावच कन्योद्वहाय सब्जिता । वेदी लग्नश्च संप्राप्तो न जन्यबलकं पुनः । ७४ ५८६ कथासरित्सागरः । [ आदितस्तरङ्गः १२३॥ ततस्तत्र स्थितं दिष्ठीवरवेधं विलेयमाम्। अयं तावद्वरः प्राप्त इति सर्वेऽब्रवीज्जनः २१७ ततो नीत्वैव मां वेदीमानीयात्रुकृतां सुताम् । गृहस्थोऽत्र स विप्रस्तां सत्रं प्रादाद्यथाविधि । २१८ दिष्ट्या तुल्यचरप्राप्तेरस्याः सुमनसोऽधुना। सौन्दर्यं सफलीभूतमित्यन्योन्यं स्त्रियोऽभ्यधुः । २१९ ततः कृतविवाहोऽत्र तया सुमनसा सह । महोपचारसुखितः प्रासादे सुप्तवानहम् ॥ २२० अथास्मिन्पश्चिमे यामे योगिन्यश्चक्रमेलकात् । आगत्य ताः स्वयुक्त्या सां हृत्वैवोपतन्नभः । २२१ यान्तीनां नभसा तासामन्याभिर्मजिहीर्षभिः । साकं प्रवृत्तयुद्धानामहं हस्तदिह च्युतः । २२२ न च तद्वेद्मि नगरं यत्र सा सुमना मया । परिणीता न जाने च किमिदानीं भविष्यति ।। २२३ इयेष विधिना दत्ता या मे दुःखपरम्परा । सा सुखान्तैव संपन्ना ममाद्य वरसमागमात् ॥ २२४ इत्युक्तवन्तं कंधे केसटतमुवाच खः । सा भैषीर्भञ्ज नेदानीं योगिन्यः प्रभवन्ति ते । २२५ अस्ति मे तादृशी शक्तिः काप्यप्रतिहता यसः । सहैव व' भ्रमिष्यावो विधिः श्रेयो विधास्यति ।। २२६ अन्योन्यं वदतोरेवं व्यतीयाय तयोर्निशा । प्रातस्ततः प्रयातः स्म तौ च तीर्णाम्बुधी उभौ ॥ २२७ क्रमाद्भीमपुरं नाम नगरं प्रापतुश्च तौ। सह केसटकंदपं रत्ननद्याः समीपगम् । २२८ तत्र तौ तन्नदीतीरे ध्रस्वा कलकलं तदा । गत्वा ददृशतुर्मरस्यमापूरिततटद्वयम् २२९ समुद्रवेलया क्षिप्तं बद्धं कायमहत्तथा। सांसार्थिभिः पाट्यमानं नानाशमकरैर्जनैः । २३० पाट्यमानस्य निरगदुदात्तस्य चाङ्गना । साश्चर्यजनदृष्टा च सा भीताशिश्रियतटम् । २३१ ततस्तां वीक्ष्य कंप हृष्टोऽभाषत केसटम् । वयस्य सेयं सुमना यासही परिणीतवान् । २३२ न जाने पुनरेतस्या वाखो सत्योद्रे कथम्। तन्तूष्णीभिह तिष्ठावो याबब्यक्तिर्भविष्यति ॥ २३३ तथेति केसटेनोक्ते तत्रावस्थितयोस्तयोः । का त्वं किमेतदिति सा पृष्टाभूवसुमना जनैः । २३४ ततः कृच्छेण सावादीदहं रत्नाकरे पुरे । जयदत्ताभिधानस्य विप्रचूडामणेः सुता । २३५ सुमना इति नाम्नास्मि साहं भयेन केनचित् । परिणीतानुरूपेण निशि ब्राह्मणस्सूनुना । २३६ तद्रात्रावेव सुप्ताया गतः कापि स मे पतिः । यत्नान्बिष्टोऽपि मत्पित्रा न च प्राप्तः कुतोऽपि सः ॥ २३७ ततोऽस्मि पतिता नद्यां तद्वियोगाग्निशान्तये । निगीर्णानेन मत्स्येन संप्राप्तेह विधेर्वशात् ॥ २३८ इति तां वादिनीमेव निर्गत्य जनमध्यतः। आश्लिष्य यज्ञस्वामीति विप्र एकोऽब्रवीदिदम्। । २३९ एहि पुत्रि भवती भगिनीदुहिता मम । यज्ञस्वामीति हि प्राण सोदर्यो मातुरस्मि ते ।। २४० तच्छुत्वा मुखमुद्धाट्य सुमनास्तमवेक्ष्य सा । मातुलं प्रयभिज्ञाय साना जनाह पादयोः । २४१ क्षणं त्यक्त्वाशु चवीतं तु काष्ठानि देहि मे । आर्यपुत्रवियुक्तया अनेग्न्या न से गतिः । २४२ बोध्यमानापि सा तस्मान्निश्चयान्न चचाल यत् । तत्परीक्षिततच्चिसः कंषंस्तामुपाययैौ । २४३ तमुपागतमालोक्य प्रत्यभिज्ञाय धीमती । सुमनाः पादयोस्तस्य पतित्वा प्ररुरोद सा । २४४ जनेन पृच्छयमाना च तेन सा मातुलेन च । अयं स मम भर्तेति निजगाद मनस्विनी । २४५ हृष्टेषु यज्ञस्वामी निनाय ताम् । स्वगृहं तत्पतिं तं च कं केसटान्वितम् ।। २४६ तत्र तान्वर्णतस्वस्ववृत्तान्तान्खकुङश्यकः । उपचारेण महता प्रीत्या परिचचार सः । गतेष्वहःसु कं” केसटोऽत्र जगद् तम् । अभीष्टभयप्राश्या त्वं प्राप्तस्तावत्कृतार्थताम् । २४८ तत्सभार्योऽधुना गच्छ निजं रत्नपुरं पुरम् । अकृतार्थो गमिष्यामि न स्वदेशमहं पुनः । २४९ तीर्थान्येव भ्रमन्देहं क्षपयिष्याम्यमुं सखे । तच्छुत्वा केसटं यज्ञस्वासी त ऽवदत् २५० किमुद्वेगाद्वदस्येवं सर्वं जीवद्भिराप्यते । कुसुमायुधवृत्तान्तं तथा च शृणु वच्मि ते !। २५१ देवस्वमीत्यभूचण्डपुराख्ये नगरे द्विजः । तस्यातिरूपा कन्याभून्नाम्ना कमललोचना । २५२ शिष्यश्च विप्रपुत्रोऽभून्नान्नास्य कुसुमायुधः। स शिष्यः सा च तत्कन्या प्रीतावास्तां परस्परम्॥ २५३ एकदा निश्चिता दातुं पित्रान्यस्मै वराय सा । कन्या सखीमुखेनाशु तं स्माह कुसुमायुध्रम् । २५१ तातो मां दातुमन्यस्मै प्रतिपन्नो भवांश्च से । पूर्वसंकल्पितो भर्ता लङ्क्या हरु मासितः । २५५ २४७ ४ ।] विषमशीललम्बुकः १८। ५८७ यः सोऽपहाराय कृतसंविद्वहिर्निशि । आस्थापयडूसरी भृत्यं च कुसुमायुधः । २५६ नर्गत्य चारूढा तस्यां भृत्येन तेन सा । न तस्य निकटं निन्ये निन्ये स्वीकर्तुमन्यतः ॥ २५७ tत च सा तेन रात्रौ कमललोचना । प्राप्यैकं नगरं प्रति स्तमाह स्म च सा सती । २५८ मी क स मद्दत तं प्रापयसि किं न माम् । तच्छुत्वा स्ख शठोऽवादीदेकिकां तां विदेशगाम् ॥ २५९ त्रां परिणेष्यामि किं तेन स कुतोऽधुना । श्रुत्वैतत्क्षत्रबीत्प्राज्ञा त्वं हि मे सुतरां प्रियः ॥ २६० न न किं सद्यः परिणेयोऽस्य हो मम । २६१ i नगरोद्याने स्थापयिस्वैव दुर्मतिः । स विवाहोपकरणं जगामानेतुमापणम् ॥ २६२ लाय गत्वा सा कन्या बेगखरीयुता । मळकारस्य कस्यापि वृद्धस्य प्राविशत्रुहम् । २६३ निजवृत्तान्ता तस्थौ सा तेन सत्कृता । सोऽप्यप्राप्य कुभृत्यस्तासुद्यानाद्विमुखो ययौ ॥ २६४ चोवाच पृच्छन्तं प्रश्न तं कुसुमायुधम्। त्ररजुस्त्वं वेति न स्त्रीणां कुटिलानां हि चेष्टितम्॥ २६५ । निरगात्तावदृष्टो यावदहं अनैः । तत्रान्यैस्तैरवष्टब्धो हृता बेगसरी च सा । २६६ थंचिदधुना पलाय्याहमिहागतः । तच्छुत्वा विमृशंस्तूष्णीमासीरम कुसुमायुधः ॥ २६७ प्रेरितः पित्रा विवाहाय व्रजंश्च सः । तत्प्राप नगरं यत्र स्थिता T कमललोचना । २६८ सितजन्यौघमुद्याने निकटस्थिसे । एकं भ्रमन्तं कमछलोचना सा ददर्श तम् । २६९ सालाकाराय तस्मै सा यदृहे स्थिता । सोऽपि गत्वोक्तवृत्तन्तस्तं तस्याः पतिमानयत् ॥ २७० तोपकरणस्ततः सुचिरकाङ्कितः । वरवध्योस्तयोः सद्यो विवाहो निरवर्तृत ।। २७१ पापभृत्यं स निगृह्य कुसुमायुधः । परिणीयापि कमललोचनाप्राप्तिकारणम् ॥ २७२ मषि कन्यां तां यद्विवाहार्थमागमत् । ताभ्यां वधूभ्यां सहितो हृष्टः स्वं देशमाययौ । २७३ वtते भव्यानामचिन्त्योऽपि समागमः । तकसट त्वमप्येवमचिरात्प्राप्स्यसि प्रियाम् ॥ २७४ नोदिते यज्ञस्वामिना तस्थुरस्य ते । कान्यप्यहानि कंदर्पसुमनःकेसदा गृहे ।। २७५ |श्च स्खदेशं ते ततः प्राप्य महाटवीम् । जज्ञिरेऽन्योन्यविभ्रष्टा वन्येभापातसंभ्रमात् ॥ २७६ केसटो गच्छन्नेकाकी दुःखितः क्रमात् । प्राप्य काशिपुरी मित्रं कंपं प्राप्तवांस्ततः ॥ २७७ कं ययौ तच्च निजं पाटलिपुत्रकम् । पिन्नाभिनन्दितस्तत्र कंचित्कालमुवास सः । २७८ लूपवतीविवाहप्रभृति स्वकम् । कंदर्दन्तपर्यन्तं पित्रोर्घत्तान्तमत्र सः ॥ २७९ मेरे सा सुमना हस्तिभीतिपलायिता । वनं विवेश तत्रास्या ययौ चास्तं दिवाकरः । २८० पैपुत्र हा तात हास्वेनात्र निशागमे । शोचन्ती दावदहने क्षेत्रं तनुमियेष सा ॥ २८१ योगिनीची कंदर्पस्य कृपपरम् । योगिनीस्ता विजित्यान्यास्तस्माषायतनं निजम् । २८२ स्मृत्य कंदर्प स्वविज्ञानादवेत्य च । भार्या तस्य वने अष्टां यांचक्रिरे च ताः ॥ २८३ पुरुषो धीरो वञ्छितं प्राप्नुयात्स्वयम् । तद्भार्या तु बने भ्रष्टा ध्रुवं बाळा त्यजेद्रसून् ॥ २८४ त्नपुरं नीत्वा क्षिपामो येन तत्र सा । कंदर्पस्य पितुर्गेहे खपत्या सह तिष्टति । २८५ मध्य गत्वा तद्वनमाश्वस्य चात्र ताम् । योगिन्यस्ताः सुमनसं नीत्वा रनपुरे जहुः ॥ २८६ निशि सा तत्र भ्रमन्ती सुमनाः पुरे । उच्यमानं जनेनेदं शुश्राव परिधावता ।। २८७ हुवती भार्या कंदर्पस्य द्विजन्मनः । पत्यौ कापि गते कालं कंचित्तत्प्राप्तिवाञ्छया । २८८ साध्वी तमप्राप्य निराशा निर्गताधुना । अग्नि प्रवेष्टुं दुःखिभ्यां श्वशुराभ्यामनुव्रता ॥ २८९ त्वैव सुमना तञ्चितास्थानशशु सा । गत्वानङ्गवतीभेवं तामुपेत्य न्यवारयत् । २९० मा साहसं कार्षीः स हि जीवति ते पतिः । इत्युक्त्वा मूलतः कृत्तं तवृत्तान्तं शशंस खा ॥ २९१ पच कंदर्पदत्तं रत्नाङ्गुलीयकम् । ततः सर्वेऽभ्यनन्दंस्तां सत्यं विज्ञाय तद्वचः । २९२ ङ्गवतीं तुष्टां वधं सुमनखं च ताम् । संपूज्य कंदर्पपिता गृहे तुर्यो न्यवेशयत् । २९३ सुमनःप्राश्यै भ्रान्तुं पाटलिपुत्रकात् । कंपऽनिच्छतोऽनुक्त्या केसटस्य ययौ ततः ॥ २९४ ५८८ कथासरित्सागरः [ आदितस्तर केसटोऽपि गते तस्मिन्दुःखी रूपवतीं विना। गृहादविदितः पित्रोः प्रायाद्दन्तुमितस्ततः । कंदर्पोऽपि भ्रमन्दैवात्तत्प्राप नगरं किछ। यत्र रूपवतीं तां स केसटः परिणीतवान् जनकोलाहलं श्रुत्वा किमेतदिति तत्र तम् । कंपं परिपृच्छन्तं पुमानेकोऽब्रवीदिदम्। एषा रूपवती भूत्र केसटेन् चिनोद्यता । मर्ने कळफलस्तेन श्रुणु वृत्तान्तमत्र च । इत्युक्त्या केसटोद्वाहराक्षसोदन्तकौतुकम् । रूपवत्याश्रितं श्रोच्य स पुमानब्रवीत्पुनः । ततस्तं वञ्चयित्वैव वृद्धविप्रः स केसटम्। आदाय तां रूपवतीं पुत्रार्थं प्रययौ ततः ॥ केसटस्तु न विज्ञातः क यातः परिणीय ताम् । रूपवत्यष्यपश्यन्ती केसटं साब्रवीत्पथि । आर्यपुत्रं न पश्यामि किं सर्वेषु व्रजस्विह । तच्छुत्वा दर्शयन्पुत्रं तं स वृद्धद्विजोऽभ्यधात् । सोऽयं मत्तनयः पुत्रि भर्ता ते दृश्यतामिति । ततो रूपवती वृद्धांस्तत्रस्थानत्रवीक्रुधा । कोऽयं कुरूपो भर्ता मे मरिष्याम्येव निश्चितम् । येन ह्यः परिणीतास्मि तं प्राप्स्यामि न चेत्पति एवं वदन्ती त्यक्तान्नपाना राजभयेन सा । पितुरेव गृहं तेन वृद्धविप्रेण नायिता । तत्रोक्ततह्निजन्याजां शोचंस्तामवदत्पिता । कोऽसाविति कथं ज्ञेयः परिणेता स पुत्रि ते । ततो रूपवती स्माह तात पाटलिपुत्रकात् । देसटाख्यद्विजसुतः केसटाख्यः स मत्पतिः ॥ रक्षोमुखान्मया कृतच्छुतमित्यभिधाय सा । कृत्तं तस्मै समाचख्यौ वृत्तान्तं पतिरक्षसोः । ततः स तत्पिता गत्वा दृष्ट्वा रक्षो मृतस्थितम् । संजातप्रत्ययोऽतुष्यदंपत्योः सस्वतस्तयोः ॥ पतिप्रायाशयाश्वास्य सुतां तां प्राहिणोच सः। अन्वेषान्केसटपितुः पार्श्व पाटलिपुत्रकम् । । ते तत्र गत्वा न चिरादागत्यैवमिहाब्रुवन् । दृष्टः पाटलिपुत्रस्थः सोऽस्माभिर्भर्तृदेसटः । केसटः क्व स ते पुत्र इति पृष्टश्च तत्र सः । सबाष्पमब्रवीदस्मान्केसटोऽत्र कुतः सुतः । स ह्यागतोऽपि कंफ्नानि मित्रे सहागते । इतो रूपवतीदुःखात्काप्यनुक्त्वैव मे गतः । एतत्तस्य वचः श्रुत्वा क्रमाद्वयमिहागताः । इत्युक्तेऽन्वेषकै रूपवती पितरमभ्यधात् . । नास्यार्यपुत्रप्राप्तिर्न तदत्रिं प्रविशाम्यहम् । अत्र विनाकृता तात तिष्ठेयं हि कियच्चिरम् ॥ एवं ब्रुवाणा न यदा निषेठं तेन पारिता । तदा रूपवती साद्य निर्गता मर्तुमग्निना तस्याः सख्यायुभे कन्ये तद्वन्द्वं विनिर्गते । एका शृङ्गारवत्याख्या ह्यनुरागवती परा तद्विवाहे स ताभ्यां हि दृष्टः प्राक्केसटो युवा। तदुपहृतचित्ताभ्यां भी पर्यकरष्यत । इत्थं कोलाहलमिदं जनस्यानेति तेन सः। कंदर्पः पुरुषेणोक्तो ययौ तासां चितान्तिकम् । सतो दूरात्कलकलं निवायपेत्य च द्रुतम्। अवोचन्निमर्चन्तीमेवं रूपवतीं स ताम् । अलं ते साहसेनायै जीवयेव स केसटः। स भर्ता तव मित्रं मे कंदर्प मामवेहि च । इत्यूचिवान्वृद्धविप्रच्छद्यनौकाधिरोहणात् । आरभ्य केसटोदन्तं कथयामास सोऽखिलम् । ततः संवादसंजातप्रत्यया सा पितुर्मुहम् । हृष्टा रूपवती ताभ्यां सखीभ्यां प्राविशत्सह । कंदर्पोऽपि च तत्पित्रा प्रीत्योपचरितस्तदा । सुरक्षितश्च तत्रैव तस्थौ तदनुरोधतः ॥ तावत्स केसटो दैवाग्रप रत्नपुरं भ्रमन् । कंदर्पस्य गृहं तत्र तत्रार्थे यत्र ते स्थिते । परिभ्रमन्तं तं तत्र हतुकंदर्पभार्यया । दृष्टा सुमनसा हर्षादूचिरे श्वशुरादयः॥ आर्यपुत्रसुहृत्सोऽयं संप्राप्तः केसटोऽधुना । अस्मात्प्रवृत्तिर्युध्येत शीनें संभाव्यतामिति । ततो गत्वैव तैरुक्वा यथावस्तु स केसटः । आनीतस्तां सुमनसं दृष्टाहृष्यदुपागताम् ।। विश्रान्तश्च क्षणात्पृष्टस्तस्यै वन्येभसंभ्रमात् । आरभ्य कंदर्पगतं स्वं च वृत्तान्समब्रवीत् ॥ सत्कृतो दिवसान्कांश्चिदास्ते यावश्च तत्र सः । लेखहस्तः पुमांस्तावदागात्कर्मपार्श्वतः ॥ यत्र रूपवतीं नाम तत्सुहृत्परिणीतवान् । केसटस्तत्र कंर्पः स्थितो रूपवती च सा । इति चोवाच स पुमांलेखार्थोऽभूत्तथैव च । कंदर्पपित्रे स्वोद्वाहं केसटोऽवर्णयच्च सः । ततः कृतोत्सवोऽन्येद्युः कंदर्पनयनाय सः । तत्पित। प्राहिणोदूतं प्रियाशास्यै च केसटम् ॥ ५ ।] विषमशीललम्बकः १८ । १९८९ ३३४ ३३५ ३३ ३३७ ३३९ ३४० sपि यथै साकं लेखहारेण तेन सः । तं देशं यत्र सा रूपवती पितृगृहे स्थिता । भावयामास स तां रूपवतीं चिरात् । सरसयां लतसतापस्तोयदश्वतीमिव । 1 समागम्य परिणिन्ये च ते अपि । रूपवत्या वयस्ये हे पूर्वोक्ते प्रेरितस्तथा । (रागद्यङ्गारवत्यौ रूपवतीं च ताम् । आद्यापृष्टकंदर्पः स्वदेशं केसटो ययौ ।।

पि सदूतस्तद्रुत्वा रत्नपुरं ततः । संजग्मे सुमनोनङ्गवतीभ्यां बन्धुभिस्त ।

निजनिजदेशगतौ तौ रूपवतीसुमन सौ प्रिये प्राप्य । केसटकंवथ भुजनौ तस्थतुर्भागान् । इति विधुरविधातृविप्रयुक्तः पुनरपि यान्ति समागमं प्रियाभिः। अकलितगहनावधीनि दुःखान्यपि विषमाण्यवतीर्य धीरसत्वाः । तच्छीघ्रमुत्तिष्ट सखे व्रजावश्चिन्वंस्त्वमभ्याप्स्यसि जातु भार्याम् । को वेद दैवस्य गतिं मयैव मृतापि भार्याधिगता सजीवा ॥ इत्येवमाख्याय कथामनेन प्रोत्साहितश्चानुगतश्च सख्या । भ्रमन्भुवं प्रापमिमामथात्र सक्रोडमद्राक्षमहं गजेन्द्रम् ॥ उदीर्यं तेन च गजेन पुनर्निगीर्णा तामेव चित्रमवशां स्ववधूमपश्यम् । तं चिन्वतापि करिणं चिरदृष्टनष्टं दृष्टा मयाद्य सुकृतैरिह देवपादाः । एवं सस्योक्तवतो वणिक्सुतस्याथ विक्रमादित्यः । आनाय्य तां स राजा गजवधलब्ध समपेयद्वयम् । तौ च विचित्रसमागममुदितावन्योन्यकथितवृत्तान्तौ। श्रीविषमशीलसंस्तुतिमुखरमुखौ दंपती तदाभूतम् ॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके चतुर्थस्तरः। ३४१ ३४२ ३४३ ३४४ ३४५ पञ्चमस्तरङ्गः । विक्रमादित्यो राजा तस्य सहागतम्। वणिक्पुत्रस्य सुहृदं तमेवं परिपृष्टवान् । तापि जीवन्ती मया भार्येति यत्वया । उक्तं कथं तदिति नः कथ्यतां भद्र विस्तरात् । तेन राज्ञा स वणिक्सूनोः सखाब्रवीत् । कौतुकं यदि तद्देव शूयतां कथयाम्यदः ॥ आग्रहराश्यनिवासी द्विजपुत्रकः । चन्द्रस्वामीत्यहं भार्या सुरूपा चास्ति मे गृहे । मयि कार्यार्थं प्रामं पित्राक्षया गते । तां मे कापालिकोऽद्राक्षीदाय भिक्षार्थमागतः ॥ दैव सा जातज्वरा लयं व्यपद्यत । ततो मद्वन्धुभिर्नात्वा नक्तमारोपिता चिताम् ॥ व्यां चितायां च ग्रामतत्राहमागमम् । अश्रेषं च यथावृत्तं स्वजनाक्रान्तः पुरः ॥ ये चितोपान्तमागात्कापालिकश्च सः। अंसस्थत्यत्खट्वाङ्गः स्फूर्जथुमरुकाराः । पेण शमिते चिताग्नौ देव तेन सा । उदतिष्ठचितामध्यादक्षताी मदङ्गना । दाय कपाली तां सिद्ध्याङ्गुष्टानुधाविताम् । प्राद्रवल्लघु तां चाहमन्वगां सधनुःशरः ॥ Tङ्गातटे प्राप्य गुहां भूमौ निधाय तत् । खट्टाङ्गमव्रवीद्वषीदन्तःस्थे कन्यके उभे । ११ ते अपि मया नोपभुक्ते यया विना । सैषद्य हस्ते प्राप्त मे प्रतिज्ञा सिद्धिमागता । १२ भ्यां स मन्नर्थे यावद्दर्शयति ब्रुवन् । तावत्तत्तस्य खट्टी गङ्गायामहमक्षिपम् । १३ लिक भार्यों मे जिहीर्धर्न भवस्ययम् । इत्याक्षिपं च तमहं भ्रष्टखट्वाङ्गसिद्धिकम् । १४ न्सोऽथ खट्टाङ्ग पलायनपरः शठः । धनुराकृष्य काण्डेन दिग्धेन निहतो मया। १५ द्धयैकसंतोषविडम्बितशिवागमाः । पाखण्डिनः पतन्त्येवं प्रागेव पतिता अपि । १६ १७ य स्वभार्यां तामन्ये द्वे ते च कन्यके । गृहमागतवानस्मि द्त्ताश्चर्यः स्वबन्धुषु । ५९ [ आदितस्तरङ्ग तत्र पृष्ठे स्ववृत्तान्ते कन्ये ते वदतः स्म मे । वाराणस्यां सुते आवां क्षितिभृत्सार्थवाहयोः । सिद्धियुक्या हृते चावामेतयैव कपालिना । त्वत्प्रसादाच्च मुक्ते स्वः पापादस्माददूषिते । इत्युक्तवत्यौ चान्येद्युर्नात्वा वाराणसीं मया । अर्पिते ते स्वबन्धूनां तथैत्तान्तमुदीर्य तम् ॥ आगच्छंश्च ततोऽपश्यमिमं भार्यावियोगिनम् ? वणिक्पुत्रं ततोऽनेन मिलिवाहमिहागतः । कापालिकगुहालब्धेनाङ्गरागेण रञ्जितात् । क्षालितापि देहान्मे दृश्यतां वाति सौरभम् । इत्थं मृतोत्थिता प्राप्ता मया भार्येतिवादिनम् । विप्रं तं सवणिक्पुत्रं सत्कृत्य प्राहिणोनृपः ।। ततो गुणवतीचन्द्रवतीमदनसुन्दरीः। आनीयादाय च समं मिलित्वा च खसैनिकैः । आगात्स विक्रमादित्यभूभृदुजयिनीं पुरीम् । तस्यां गुणवतीचन्द्रवत्यौ च परिणीतवान् । संस्मरन्नथ तां विश्वकर्मदेवगृहेक्षिताम् । स्तम्भस्थपुत्रिकां राजा स प्रतीहारमादिशत् ।। कळिङ्गसेनात्कन्यां तां प्राप्तुं दूतो विसृज्यताम् । यस्याः प्रतिकृतिईष्टा सा मया स्तम्भपुत्रिका। इति राज्ञा समादिष्टः क्षत्तानीय तदग्रतः । प्राहिणोद्दत्तसंदेशं दूतं नाम्ना सुविग्रहम् । गत्वा कलिङ्गविषयं दृष्ट्वा तं च यथोचितम् । कलिङ्गसेनं राजानमेवं दूतो जगाद सः । देवः श्रीविक्रमादित्यस्त्वामादिशति भूपते । वेत्थ त्वं भुवि यद्रत्नं तदस्मानुपगच्छति । तवास्ति कन्यारत्नं च तदस्मभ्यं समर्पय । अस्मत्प्रसादाच्च निजं भुङ्क्ष्व राज्यमकण्टकम् ॥ एतच्छुत्वा स कालिङ्गः क्रुद्धो राजाभ्यभाषत । को नाम विक्रमादित्यः स एवाज्ञां ददाति नः । मार्गत्युपायनं कन्यां दर्पोन्धोऽधः पतिष्यति । एतत्कळिङ्गसेनारस श्रुत्वा दूतः समभ्यधात् । भृत्योऽप्येवमनात्मज्ञः कथमोजायसे प्रभोः । किं मूढ तरप्रतापानौ शलभायितुमिच्छसि । इत्युक्त्वा तत आगत्य स दूतस्तन्यवेदयत् । वचः कलिङ्ग सेनोक्तं विक्रमादित्यभूभृते ॥ ततो विषमशीलोऽसौ क्रुद्धः प्रायाद्धकैः सह । सभूतकेतुवेताळः कालिङ्गं प्रति तं प्रभुः । देवाशु कन्यामिति तं कालिी ब्रुवतीष्विव । सनारवप्रतिरवैर्दिक्षु तद्देशमपि च । दृष्ट्वाथ युद्धसंनद्धं रुद्ध्वा तं च नृपं बलैः । राजा स विक्रमादित्यो मनस्येवमचिन्तयत् ॥ एतत्सुतां विना तावन्मम नास्येव निधृतिः। तत्कथं श्वशुरं हन्मि युक्तिमत्र करोमि किम् ॥ इत्यालोच्य सवेतालो राजा तत्सिद्ध्यलक्षितः । सुप्तस्य प्राविशद्रात्रौ कलिङ्गशस्य वासकम् ॥ अरे विषमशीलेन विगृह्य स्वपिषीति तम् । प्रबोध्य तत्र वित्रस्तं वेतालः सोऽब्रवीद्धन् ॥ स चोत्थाय कलिफेन्द्रो दृष्ट दशितसाहसम् । परिज्ञाय च राजानं रौद्रचेताळ संगतम् ॥ इदानीं वशगोऽहं ते देवादिश करोमि किम् । इति विज्ञापयामास भीतस्तच्चरणानतः ॥ मया चेप्रभुणा कार्यं तव तद्देहि मे सुताम् । कलिङ्गसेनामिति तं राजापि प्रत्यभाषत । तथेति प्रतिपेदे च कलिङ्गाधिपतिः स तत् । राजापि वेताळ्युतः स्वमागाच्छिबिरं कृती । अन्येद्युश्च कलिङ्गन्द्रः स देवि त्वामदापिता । राजे विषमशीलाय विधिवद्विभवोत्तरम् ॥ एवं गाढानुरागेण राज्ञा देहपणेन च । परिणीतासि विधिवद्देवि नारिजिगीषया । इति कार्पटिकस्याहं देवसेनस्य वकतः। श्रुत्वावमानप्रभवं हे सख्यो मन्युमत्यजम् । इत्थं विवाहिता स्तम्भपुत्रिकादर्शनादहम् । चित्रावलोकनाचैषा राज्ञा मलयवत्यपि । एवं कलिङ्गसेना सा विक्रमादित्यवल्लभा । भर्तृप्रभावमाख्याय स्वसपत्नीरनन्द्यत् । स चैवं विक्रमादित्यः सर्वाभिस्ताभिरन्वितः। तया मलयवत्या च तस्थौ खम्राज्यमुस्थितः । अथैकदा राजपुत्रः कोऽप्यागाद्दक्षिणापथात् । कृष्णंशक्त्यभिधानोऽत्र परिभूतः स्वगोत्रजैः स सिंहद्वारमागस्य राज्ञः कार्पटिकव्रतम् । शिश्रिये राजपुत्राणामन्वितः पञ्चभिः शतैः॥ द्वादशाब्दान्मया सेवा विक्रमादित्यभूपतेः। कार्येति प्रतिजज्ञे च वार्यमाणोऽपि भूभुजा ॥ निश्चयेन च तस्यात्र तिष्ठतः सानुयायिनः । सिंहद्वारे नृपसुतस्यैकादश समा ययुः ॥ प्राप्ते च द्वादशे वर्षे तस्य देशान्तरस्थिता । भार्या चिरवियोगार्ता प्राहिणोलेखपत्रिकाम् । ५८८ ६७ ६३ ७ ७ ७३ रङ्गः ५ ।। विषमशीललम्बकः १८। ५९१ रचर्यागते रात्रौ प्रच्छन्ने राज्ञि श्रुण्वति । दीपेनावाचथतस्यासाधु स लिखितामिमाम् । ५७ संतप्तयततरलास्तव विरहे नाथ कठिनहृद्यायाः निर्यान्त्यविरतमेते निःश्वसा से न तु प्राणाः । ति वाचयतस्तस्मात्सम्रादि कार्पटिकान्मुहुः। श्रुत्वा स राजधानीं स्वां गत्वा राजा व्यचिन्तयत् ॥ ५५ श्रीदत्कलत्रः क्लिष्टोऽयं बत कार्पटिकश्चिरम् । असिद्धकार्यः पूर्णेऽस्मिन्द्वादशेऽब्दे त्यजेद्वसून् ॥ (द्विलम्बो न कार्येऽस्य मयेत्यालोच्य भूपतिः । आनाययत्कार्पटिकं दासीं प्रेष्य तदैव सः । ६१ सनं लेखयित्वा च तमेवं स समादिशत् । ओंकारपीठमार्गेण भद्र गच्छतरां दिशम् । ६२ त्रशुना शासनन ग्रामं भुङ्क्ष्व मदर्पितम्। नाम्ना तं खण्डखटकं पृच्छन्गच्छन्नवाप्स्यसि । इत्युक्त्वा शासनं तस्मै प्रददौ तरस भूपतिः। सोऽप्यनाथ भृत्येभ्यो ययौ कार्पटिको निशि। ६४ हा जिगीषा ममैवैन श्रामेण श्रीडयिना । तथाप्याज्ञा प्रभोः कार्येत्यसंतुष्टः क्रमाद्रजन् । ६५ ओंकारपीठतो गट्वा दूरेऽरण्ये ददर्श सः। क्रीडन्तीः कन्यका बर्हः पृच्छति स्म ततश्च ताः ६६ अपि जानीथ भोः खण्डवटकं क्व भवेदिह । एतच्छुस्वा तमूचुरास्तन्न जानीमहे वयम् ॥ ६७ Tच्छाग्रे योजनेष्वत्र दशमात्रेषु नः पिता । स्क़ौम्य तिष्ठति तं पृच्छ विथड्रमं स जातु तम् ॥ ६८ वमुक्तः स कन्याभिस्ताभिर्गत्वा ददर्श तम् । कार्पटी पितरं तासां राक्षसं भीषणाकृतिम् । ६५ इह क खण्डयटकं चूहि भद्रेति तं च सः । पप्रच्छ सोऽपि तं धैर्यमोहितो राक्षसोऽब्रवीत् । कं तत्र ते तद्धि पुरं चिरशून्यं तथापि चेत् । यासि तच्छूणु मांगेंऽयं पुरतस्ते द्विधा गतः ।। ७१ इत्र बामेन गच्छेस्वं पथा याथवाप्स्यसि । प्रतोय खण्डयटकस्योचप्राकारहारिणीम् युक्तो रक्षसा गत्वा प्रतोलीं तामवाप्य सः विवेश शून्यं भयदं दिव्यं धं च तत्पुरम् सप्तकक्षावृतं तत्र राजवेश्म प्रविश्य च । आरुरोह स हीनं मणिकाञ्चननिर्मितम् । ७४ तत्र रतासनं दृष्ट्वा तस्मिन्नुपविवेश च। तावच्च ऋक्षोऽभ्येत्य वेत्रहस्तस्तमभ्यधात् । ७५ भो मानुष विभत्र त्वमुपविष्टो नृपासने । तच्छुत्वा । कृष्णशक्तिः स धीर: कार्पटिकोऽब्रवीत् । ७६ अहमत्र प्रभुQयं करदाश्च कुटुम्बिनः । विक्रमादित्यदेवेन विलब्धाः शासनेन मे । तच्छुत्वा शासनं दृष्ट्वा राक्षसस्तं प्रणम्य सः । उच'च राजा त्यहि प्रतीहारस्तवास्मि च सर्वत्र विक्रमादित्यदेवस्याज्ञा ह्यखण्डिता । इत्युक्त्वा प्रकृतीः सर्वा आजुहाव स राक्षसः । ७९ आययुर्मत्रिणश्चात्र तथा राजपरिच्छदः। अपूरि चतुरङ्गण बलेन नगरं च तत् सर्वैः प्रणम्यमानोऽथ हृष्टः कार्पटिकोऽत्र सः । चक्रे राजोपचरेण कृत्स्नाः स्नानादिकाः क्रियाः ।। ८१ ततः स राजा भूत्वात्र सविस्मयमचिन्तयत् । अहो प्रभावः कोऽप्येष विक्रमाद्विस्यभूपतेः गाम्भीर्यगरिमा चित्रमपूर्वस्तस्य च प्रभोः । ददाति यज्ञममिति ब्रुवन्राज्यमपीदृशम् । ८४ इति चित्रीयमाणोऽत्र राज्यं कुर्वन्घ्वास सः। तत्सखीन्विक्रमादित्योऽप्युज्जयिन्यां पुपोष तान् ॥ ८४ दिनैश्च विक्रमादित्यं प्रणन्तुं स उपाययौ । खोस्कः कार्पटिको राजा सैन्यकम्पितभूतलः आगतं विक्रमादित्यः पादानतमुवाच तम् । पत्न्याः प्रहितलेखाया निःश्वासान्गच्छ वारय ॥ ८६ इत्युक्त्वा भूमिपतिना साङ्कतः । स कृष्णशक्तिः सखिभिः साकं देशमगान्निजम् ॥ प्रेषितस्तेन उत्सार्य गोत्रजन्भार्या नन्दयिस्वा चिरोत्सुकाम् । सिद्धेष्सिताधिकः सोऽथ भेजे राज्यश्रियं पराम्॥ ८. ८९ एवं सोऽद्भुतचारित्रो विक्रमादित्यभूमिषः । एकत्र चैकमूर्धरोमकचं द्विजम् । प्रपच्छ तं च है ब्रह्मक्रीडकस्माद्भवनिति । ततः सोऽस्मै स्ववृत्तान्तमेवं राज्ञे द्विजोऽब्रवीत् । । ९१ अग्निस्वामीति विप्रोऽभूदेव पाटलिपुत्रके । महाग्निहोत्रिणस्तस्य देवस्वासीत्यहं सुतः ॥ ९२ सया च दूत देशाद्विप्रकन्या विवाहिता । बाळस्त्रात्सा च तत्रैव स्थापितापितुगृहे । ९३ श्वशुरं भृत्येन गतवानहम्। कालेन यौवनस्थां तामानेतुं गृहम्। आरुह्याधं सहैकेन । भार्या प्राण्यामहं ततः ९४ सत्कृतः श्वशुरेणाहं सहायतैकचेटिकाम् । आदायाश्वाधिरूढां तां ॥ ७७ ७ ८ ८२ ८५ ८ः ८७ ५९२ कथासरित्सागरः [ आदितस्तरङ्ग अर्धमागे च साश्वाया अचरुथैव मे वधूः । अम्बुपानापदेशेन नदीकच्छमगात्किल । चिरं नायाति यावत्सा तावच्च तदवेक्षणे । सह स्थितं तं तत्रैव भृत्यमस्मि विमृष्टवान् । सोऽपि नायाति यावच्च तावदस्मि गतः स्वयम् । तच्चेटिकां स्थापयिस्वा तुरगीरक्षणाय ताम् । गत्वा पश्यामि यावत्स भृत्यो मद्भार्यया तया । भक्षयित्वास्थिशेषो मे कृतो रक्ताक्तवक्रया । वित्रस्तश्च ततो याबद्च्छामि तुरगीं प्रति । तावत्सापि तया तद्वत्तश्चेट्या भक्षिता सम ।। ततः पळाय्य यातोऽहं तत्रासेनाधुनापि मे । नैवोर्धरोमकेशत्वमन्तःस्थेन निवर्तते । तदत्र में गतिर्देव इति तं वादिनं द्विजम् । आज्ञया विक्रमादित्यो गतत्रासं व्यधत्त सः । अहो धिङ्नास्ति विश्वासः स्त्रीषु साहसभूमिषु । इति राज्ञि बत्यस्मिन्नेकोऽमात्योऽब्रवीदिदम तादृश्य एव दुर्जाताः स्त्रियो देव तथा च किम्। न श्रुतं वृत्तमिह यद्राह्मणस्याग्निशर्मणः । इहैवास्त्यग्निशर्माख्यः सोमशर्मसुतो द्विजः । पित्रोः प्राणसमो मूर्वः सर्वविद्यास्वशिक्षितः । वर्धमानपुरान्तेन परिणीता द्विजात्मजा । बालेति सा च न त्यक्ता पित्रा धनवता गृहात् । तस्यां च यौवनस्थायामग्निशर्मणमूचतुः । पितरौ पुत्र भार्या तां नानयस्यधुनापि किम् । श्रुत्वैवैतदनापृच्छय पितरौ स जडाशयः । अग्निशर्मा ततः प्रायादेकाकी गृहिणीं प्रति । निर्गतस्य गृहात्तस्य दक्षिणोऽभूत्कपिञ्जळः । दक्षिणा च विरौति स्म शिवा वामैकशंसिनी । सोऽपि मूर्खाऽभ्यनन्दत्तजीव जीवेत्युदीरयन् । अदृश्या च जहासास्य श्रुत्वा शकुनदेवता । संप्राप्य श्वशुरं स्थानं तस्य च प्रविविक्षतः। वामः कपिञ्जलो वामा शिवाभूत्कथिताशिवा । भूयोऽपि चाभ्यनन्दत्स जीवजीवेत्युदीर्य तैन् । अचिन्तयच्च शकुनाधिष्ठात्री देवतापि सा । अहो मूर्वोऽयमशुभं शुभमित्यभिनन्दति । तत्कार्यं जीवयति यद्रक्ष्यो जीवोऽस्य तन्मया ॥ इत्यस्यां चिन्तयन्त्यां च देवताय विवेश सः । दत्तप्रहर्षः श्वशुरस्याग्निशर्मा निवेशनम् । आगतोऽसि किमेकाकीत्युक्तोऽत्र श्वशुरादिभिः। आयातोऽस्मि गृहेऽनुक्त्वा सर्वेषामिति सोऽब्रवी ततः कृतोचितनानभोजनस्य निशागमे । शय्यागृहेऽन्तिकं भार्या तस्योपागाप्रसाधिता ॥ पथिश्रमाच सुम्नस्य तस्य निर्गत्य सा बहिः। चौरस्योपपतेः शूळविद्धस्याष्यन्तिकं ययौ । आलिङ्गन्ती च तद्देहं दशनैश्छिन्ननासिका । भूतेन तत्प्रविष्टेन पलायत ततो भयात् । गत्वा च पत्युः सुप्तस्य तस्य न्यस्यासिधेनुकाम् । पार्श्व विकोषामक्रन्ददेवं श्रावितबान्धवा । हा हा मृता मृतास्म्येषा निष्कारणमनेन से । किमप्युत्थाय यत्नं कृतं नासानिकर्तनम् । तच्छुत्वा स्वजनस्तस्या एत्य तां छिन्ननासिकाम् । दृष्टा तमग्निशर्माणं लगुडावताडयत् । प्रातश्च विज्ञप्य नृपं तदादेशाद्वधाय तम् । निर्दोषभार्याद्रोहीति वधकेभ्यः समर्पयत् । नीते वध्यभुवं तस्मिन्सा तच्छकुनदेवता । तद्भार्यानैशवृत्तान्तदर्शनी समचिन्तयत् ॥ अनिमित्तफलं तावप्राप्तमेतेन यत्स्वयम् । उक्तवाजीव जीवेति तेन रक्ष्याम्यमुं वधात् ॥ इत्यालोच्यान्तरिक्षात्सा निगूढ़ा देवताभ्यधात् । निदष एष वधका न वध्यो विप्रपुत्रकः । शूलस्थचौरदन्तान्तर्गत्वा पश्यत नासिकाम् । इत्युक्त्वा तद्वधूरात्रिवृत्तान्तं तं जगाद सा ॥ ततस्तत्प्रत्ययारक्षतुमुखेन वधकैर्नूपः । विज्ञानो वीक्ष्य नासां तां चौरदन्तान्तरस्थिताम् । वधात्तमग्निशर्माणं निर्माच्य व्यसृजद्रुहम् । कुत्रीं तां च निजग्राह तद्वन्द्वंश्चाप्यदण्डयत् ।। एवंविधाः स्त्रियो राजन्नित्युक्ते तेन मन्त्रिणा । स राजा विक्रमादित्यस्तत्तथेत्यन्वमोदत ॥ ततोऽब्रवीन्मूलदेवो धूर्ता राजान्तिकस्थितः । देव साध्व्यो न सन्येव किमसाध्वीषु कासुचित् ।। किं न चूतलताः सन्ति सतीषु विषवलिषु । तथा च भूयतामेतदनुभूतं मयैव यत् । १ ब्रोकॉस्मुद्रितपुस्तकेऽस्मादनन्तरम् ‘अदृश्या च जहासास्य श्रुत्वा शकुनदेवता । ॥’ इति त्रुटितोत्तरार्धः श्लोकोऽधिकोऽस्ति १ ॥ विषमशीललम्ज्ञकः १८। ५९३ लिपुत्रं प्रागगच्छे शशिना सह । मत्वा नागरिकक्षेत्रं तद्वैदग्ध्यदिदृक्षया । १३१ । सरस्येकां दृष्ट्वा स्त्रीं वस्त्रधाविनीम् । इह वास्यते पान्थैरित्यहं परिपृष्टवान् । १३२ पु चाडैर्मस्यैवीरिणि पट्qदैः । अञ्जेष्वावास्यते नात्र पान्थावासो मयेक्षितः । १३३ वक्रोक्या प्रत्युक्तो वृद्धयोषिता । विलक्षः शशिना साकं प्राविशं नगरान्तरम् ।। १३३ णे पात्रस्थं परमान्ने पुरः स्थिते । वातं इष्टा गृहद्वारि रुदन्तमवदच्छशी । १३५ द्धिर्यालोऽयं योऽग्रत्तं न खादति । परमानं वृथात्मानं विभाति रुदितैः पुनः । १३६ सोऽब्रवीद्वालः प्रमृज्य नयने हसन् । पूर्वी यूयं न जानीथ रोदने ये गुण मम ।। १३७ शनैरेति स्वादुतां शीतलीभवत् । घटतेऽभ्यधिकं चान्यच्लेष्मा गच्छति च क्षयम् ।१३८ स मे रुदतो नाहं भौख्येण रोदिमि । यूयं ग्राम्याः पुनर्मुखं नाभिप्रायं विदन्ति ये । १३९ न वालेस वैदग्ध्यविलज्जितौ। शशी चाहं च साऽथवपसृत्यान्यतो गते ॥ १४० अतरुस्कन्धगतामाश्रावचायिनीम्। वरकन्यामपश्याव मूलस्थितपरिच्छदाम् । १५१ अभ्यभष्याश्रफलानि कतिचिच्छुभे। इति चास्माभिरुक्ता सा कन्यकैवमभाषत । १४२ अफलान्युष्णान्युत किं शिशिराणि वा । तच्छुत्वाश्वजिज्ञासुस्तां कन्यामहमब्रवम् । १४३ आवडणानि ततोऽन्यान्यपि सुन्दरि । श्रुवैतक्षिपद्मौ पांसुष्वाम्रफळानि सा ॥ १४५ नीरजीह्य तान्याभिर्मुखानिलैः । ततः सपरिवारा सा कन्या प्रहसिताब्रवीत् ।। १४५ र्वगुणानि तान्याश्रफलानि वः । तथा च दत्वा भूस्कारान्भवन्तो यान्यभक्षयन् ॥ १४६ तान्येतान्यङ्काराणि वाससि । एवमुक्त्वाञ्चलेष्वन्यान्यक्षिपत्सा फलानि. नः ॥ १४७ य ततः स्थानाद्री याता विक्षिताः ततः सहचरानन्याञ्शशिनं चाहमब्रवम् १४८ रिणेयैषा विदग्धा कन्यया मया । अवहासप्रतीकारः कार्यः का धूर्ततान्यथा । १४९ तन्धिी तैतस्याः सदनं पितुः । वयं वेषान्तरालक्ष्या अगच्छामापरेऽहनि । १५९ः पठतो वेई यज्ञस्यामीत्युपेत्य सः। तत्कन्याजनकोऽपृच्छकुतो यूयमिति द्विजः । । १५१ पुरीस्थाननाद्विहंतोरिहागताः। इत्युक्तः स ततोऽस्माभिराढ्योऽवोचद्विजोत्तमः॥१५२ वतुर्मासी मैत बसत नद्वहे । कुरुतानुग्रहं यूयं दूरदेशागता यतः । १५३ चम वयं ब्रह्मन्कुम भवद्वचः। चतुर्मासावसाने चेदर्थितं नः प्रदास्यसि । १५४ भिरुतः स यज्ञस्वामी द्विजोऽभ्यधात् । शक्यं यथै मृगयध्वे तदस्यास्येव निश्चितम् ॥ १५५ श्रुते तेश तद् वयमहि । अथोक्तः स द्विजोऽस्माभिः पूर्णं मासचतुष्टये । १५६ | तत्पूर्वोक्तं देहि ग्रस्श्रार्थयामहे । किं तदित्युक्तवन्तं तं मां प्रदर्याब्रवीच्छशी । १५७ याय कन्यारौ भवता दीयतामिति । ततः स विप्रो वाग्बद्धो यज्ञस्वामी व्यचिन्तयत् । १५८ येभिरस्वेतत्को दोषो गुणवानयम् । इत्यालोच्य स मे विप्रो यथावत्तामदात्सुताम् ॥ १५९ हसन्वासगृहे तामवहं वधूम् । कचित्स्मरसि तान्याभ्राण्युष्णानि शिशिराणि च ।। १६० प्रत्यभिज्ञाय सा मां सस्मितमभ्यधात् । एवमेव विडम्ब्यन्ते ग्राम्या नागरिकैरिति ॥ १ १६१ यवोचं तागाख नागरिके सुखम् । ग्राम्यो यास्याम्यहं दूरं त्वां विहाय प्रतिज्ञया । १६२ ‘करोत्सापि प्रतिज्ञां निश्चितं मया। वष्टभ्यानायितव्यस्त्वं त्वत्तो जातेन सूनुना । १६३ प्रतिज्ञाते सा शेते स्म पराङ्मुखी । स्वाङ्गुलीयमहं चास्याः सुप्ताया अङ्गुलौ न्यधाम् ॥ १६४ मिलित्था । तस्या दिदृक्षुर्वैदग्ध्यमागामुज्जयिनीं निजाम् । १६५ तरह सहचरस्ततः सुता प्रातरपश्यन्ती प्रबुध्य माम् । अङ्गीथं च पश्यन्ती मन्नामाङ्कमचिन्तयेत् ।। १६६ स मां ययत्वा प्रतिज्ञा तेन पालिता । मयापि स्वप्रतिज्ञातं पाल्यं त्यक्तानुतापय । १६५ नामान्दिश्यते चाङ्गुलीयकं । तुङव मूलदेवो यः ख्यात धूर्तः स एव सः । १६८ अन्या सरत वसतीत्युच्यते जनैः। तत्तन्न युक्तितो गत्वा मया साध्यं समीहितम् ॥ १६९ ५९४ कथासरित्सागरः । [आदितस्तरः इति संकल्प्य पितरं सैवं कृतमृषाब्रवीत् । गतस्तात परित्यज्य भर्ता मां सहसैवं सः ॥ तद्वियुक्ता कथं चाहं तिष्ठामीह यथासुखम् । तद्यामि तीर्थयात्रायै छिश्नाम्येतां हतां तनुम् । इत्युक्त्वां तमनिच्छन्तमप्यनुज्ञाप्य यत्नतः । पितरं सा ततः प्रायासधना सपरिच्छदा । क्रमेण गत्वा कृत्वा सा महावं गणिकोचितम् । वेषं विवेशोज्जयिनीं पुरीं लोकैकसुन्दरी । कृत्वा च परिवारेण सह कर्तव्यसंविदम् । सुमङ्गलेति साकार्षीन्नाम विप्रसुतात्मनः॥ कामरूपान्महाव्यागभोग्या नाम्ना सुमङ्गला। आगता गणिकैषेति भृत्यैराख्याप्यतात्र सा । देवदत्ताभिधानाथ तत्रत्या गणिकोत्तमा। द्दावभ्येत्य तस्यै स्वं राजदं मन्दिरं पृथछ ॥ तत्र स्थितां भृत्यमुखेनादौ मित्रं स मे शशी। तामब्रवीत्ख्यातिकृतो भटिमें गृह्यतामिति । अस्मद्वचोऽनुतिष्ठेद्यः प्रविशेत्सोऽत्र कामुकः । न भाव्या कार्यमस्माकं नान्यैः पशुनिभैर्युभिः । इत्युक्तस्तन्मुखेनैव स सुमङ्गलया तया । तथेत्युक्त्वा शशी रात्रिमुखे तन्मन्दिरं ययौ । तत्र स प्रथमं द्वारं संप्राप्यावेदितात्मकः । द्वारपालेन जगदे कुर्वस्मत्स्वामिनीवचः । स्नातोऽपीह पुनः स्नाहि प्रवेशो नास्ति तेऽन्यथा । तच्छुत्वा स शशी स्नानं तथेत्यब्ररीचकार । ततः स यांबद्दसीभिरभ्यङ्गोद्वर्तनोत्तरम् । विस्रब्यं स्नपितस्तावत्प्रथमः प्रहरो गतः । स्नात्वा प्राप्तोऽथ स द्वारं द्वितीयं द्वाररक्षिणा । ऊंचे नातोऽसि तत्तावत्प्रसाधनविधिं कुरु । तथेत्युक्तवतस्तस्य दास्यस्तावत्प्रसाधनम्। चक्रुर्यावद्वितीयोऽपि प्रहरः पर्यहीयत ।। तृतीयसथ संप्राप्तः कक्ष्याद्वारं स रक्षिभिः। जगदं भुङ्क्ष्व तावत्त्वं प्रविशाभ्यन्तरं ततः ॥ बाढमित्युक्तवन्तं तं दास्यस्तावब्यलम्बयेन् । आहारैर्विविधैर्यावत्तृतीयः प्रहरो गतः । अथ वासगृहद्वारं चतुर्थं स कथंचन । संप्राप्तो द्वारपालेन तत्रैवं निरभत्र्यत ॥ प्रान्यकामुक निर्याहि मा खलीकारमाप्स्यसि । कलः किं पश्चिसे यामे गणिकानवसंगमें । एवं तिरस्कृतस्तेन स कालेनेव रूपिणा । शशी विगलितच्छायो यथागतमगात्ततः । इत्थं सुमङ्गलेयाख्यां दधत्या वञ्चितास्तया । गणिकारूपया विप्रमुतान्येऽपि कामुकाः । तच्छुत्वा कौतुकादेव कुरवा दूतगतागतम् । अहं नक्तं गृहं तस्या अगच्छं सुप्रसाधितः । तत्र द्वाःस्थान्प्रतिहारमनुरञ्जयार्थदानतः । तस्या वासगृहद्वारं प्राप्तोऽहमविलम्बितः । काळप्राप्तो विमुक्तश्व द्वाराहःश्यैः प्रविश्य ताम् । वेश्यावेशापरिज्ञातामपश्यं स्वप्रियमहम् । सा पुनः प्रत्यभिज्ञाय कृतप्रत्युदमाविका । वेश्येव धूर्ता पर्यङ्कनिषण्ण मामुपाचरेत् ॥ ततो लोकैकसुन्दर्या साकं नीतनिशस्तया । बद्धनुरागो निर्गन्तुं नाशके तद्रुझावहम् । सापि बद्धरतिः पार्थाज्ञापयति स्म वै तदा । यावद्दिनैः सगर्भाभून्मेचकाप्रपयोधरा । कृत्वाथ कूटलेखी सा विद्धा मखमर्पयन् । राज्ञा से प्रभुणा लेख प्रहित वाच्यतामिति । ततश्चाहं तमुन्मुच्य लेखमेवमवाचयेम् । श्रीकामरूपतः श्रीमान्मानसंह महीपतिः । सुमङ्गलासादिशतिं स्थितास्यत्र चिरं कथम् । शीघ्रमागम्यतां हित्वा देशन्तरकुतूहलम् । मयैवं वाचिते देखे सत्रवीडुःखितेव माम् । यांम्यहं मयि मा मन्यं कृथाः परवती शङ्कम् । एवं कृत्वा मिषं प्रायात्स्वं सा पाटलिपुत्रकम्। अहं तु तां परायत्तेत्यनुरक्तोऽपि नन्वगम् ॥ स च पाटलिपुत्रस्था कालेन सुषुवे सुतम् । ख वर्धमानश्च कलाः सर्वाः शिशुरशिक्षत । द्वादशाबद्ध बयसा स बालो बालचापलात्। दासेरकं सवय लत्तयों जावताडयत् । ताबितत च सोऽवादीऋदन्दासेरको रुषा । त्वं ताडयसि मां यस्य तव न ज्ञायते पिता ।। मातुर्विशसनताया जातरत्वं हि यतस्ततः । इत्युक्तस्तेन वैलक्ष्याद्रत्वाप्राीस मातरम् । अम्ब को से पिता कुत्र स चास्ते कथ्यतामिति । साथ माता द्विजसुता वीक्ष्य क्षणमुवाच तम् पिता ते मूलदेवाय सा त्यक्त्वजयिनीं गतः। इयुक्त्वा मूलतस्तस्मै स्ववृत्तान्त शशंस सा तस आलोपवासत्तासन् तानाशप । गवा तं पितरं वा प्रतिज्ञां पूरयामि ते। तरङ्गः ५।] विषमशीललम्बकः १८॥ ५९५ इत्युक्त्वा जननीमेव स बाले प्रस्थितस्ततः । तयोक्तमदभिज्ञान प्रापदुजयिनीमिमाम् । २९०९ दीव्यन्तमथैर्मी तत्र दृष्टुभिज्ञाननिश्चितम् । ठिण्ठास्थानेत्य सर्वाश्च यूतेन जयति स्म सः । । २१० बालत्वेऽपि महाधूर्तः सर्वस्य कुतविस्मयः। अर्थिभ्यः स ददाति स्म तद्यूतावजितं धनम् । २११ रात्रौ स्वयुक्त्या चागस्य कार्पासनिचयोपरि। लघु विन्यस्य सुतं मां शय्याखट्रासपाहरत् ॥ २१२ ततः प्रबुद्धो दृष्ट्वाइमस्मानं तूलपृष्ठगर्थे। अखटं सहस्राभूवं सलाह सविस्मयः । २१३, अथाहमापणं देव शनैर्गत्वा परिभ्रमन्। तमेव बाटुं तां खट्टां विक्रीणानं व्यलोकयम् । २१४ उपगम्याब्रवं तं च कियता दीयते त्वया एषां मूल्येन खड्रेति ततो बालेऽब्रवीत्स माम् ॥ २१५ न लभ्यतेऽसौ मूल्येन खटा धूर्तशिरोमणे अपूर्वार्द्धतवृत्तान्तवर्णनेन तु लभ्यते । २१६ तच्छुत्वाहमवोचं तं तर्हि वयम्यद्भुतं तवं । तत्वतः सत्यमिति तदुवा चेदनुमन्यसे । २१७ यदि त्वसत्यमिति तद्वक्ष्यस्यप्रत्ययेन मे । ततस्त्वं जारजातः स्याः वंडां च प्राप्नुयामहम् ।। २१८ अनेन समयेनाङ्ग विचित्रं शृणु वच्मि ते । पूर्वं दुर्भिक्षदोषोऽभूद्राष्ट्र कस्यापि भूपतेः । २१९ स वाहनानां नागानां शीकराम्बुमहाभरैः। सूकयसीपृष्ठे स्वयं चक्रे कृषिं नृपः। २९ ततो धान्यैः समुत्पनै समृद्ध व सहीपतिः। दुर्भिसं शमयामास प्रजानां जनपूजितः । २२१ एवं मयोक्ते विहसन्सौऽवादीद्वाछकस्त । मगनां बाहना मेघाः सुकरप्रेयसी क्षितिः ॥ । २२२ विष्णोः सूकररूपस्य सा हि प्रियतमोच्यते तस्य मेघम्बुभिर्धान्यसुतपनं चेत्किमेडुतम् ॥ २२३ इत्युक्वा बालधूतं मां विस्मितं सोऽब्रवीत्पुनः । इदानीमेहमाख्यामि तवापूर्वं किमप्यदः ॥ २२४ प्रत्येषि यदि विज्ञाय तत्सत्यमिति तत्त्वतः । तत्तं खङ्गां ददाम्येत स्यास्त्वं दासो मसान्यथा ॥ २२५ तथेत्युक्ते मया सोऽथ बलधूतोऽब्रवीदिदम् । उदपादि पुरा धूर्तपते कोऽपीह बालकः ॥ ४ २२६ अकम्पयत्पदभरेणोर्वामुत्पन्न एव यः । तदैव वृद्धो भूत्वा च चक्रे लोकान्तरं पदम् । २२७ इत्युक्तवन्तं बालं ते तद्बुद्धइसङ्गवम् । अकमेतन्नास्त्यत्र सत्यता काप्य इति । २२८ ततः स बालोऽवादीन्मां जातस्यैव न किं हरेः । चकम्पे चरणाक्रमैता वसुधा वामनाकृतेः॥२२९ तवैव वृद्धि गत्वा च चक्रे तेन न किं पदम् । द्युलोके तजितोंऽयेव मया दासीक्रुतोऽसि च ॥ २ २३० अत्रापणगताश्चैते सर्वे नौ साक्षिणः पणे । तदहं यत्र गच्छामि तत्रागच्छ ससं मया । २३१ इत्युक्त्वा सोऽप्रहीदुरो धीरो सां पाणिना भुजे । तत्रस्थाश्च तथैवास्य साक्ष्ये सर्वे व्यथुर्जनाः ॥ २३२ ततश्व मामवष्टभ्य पणबद्धं स सानुगः । नयति स्मान्तिकं मातुः पुरं पाटलिपुत्रकम् ।। २३३ तन्माता च तद्नी तं वशी सा समभाषत । आर्यपुत्र मयाप्येषा स्वप्रतिज्ञाध पूरिता । । २३४ आनायितोऽस्यवश्य त्वा तत्रैव सूनुना । इत्युक्त्वावर्णयसाध्वी वृत्तान्तं सर्वसंनिधौ ।। २३५ ततस्तां बान्धवाः सर्वे स्वप्रशंसाधितेप्सितम् । पुत्राप मृष्टकौलीनामभ्यनन्दन्छतोत्सवा: २३६ कृतार्थश्च तया पन्या साकं तेन सुतेन च । उषित्वा चिमनाहमागमुज्जयिनीमिमाम् ।। २३७ एवं सन्त्येव देवेह भर्तृभक्तः कुलाङ्गनाः । न पुनः सर्वथा सर्वा दुर्जुत्ता एव योषितः ।। २३८ इत्येतां मूलदेवस्य् निशम्य वदनात्कथाम् । विक्रमादित्य नृपतिस्तुतोष सह मन्त्रिभिः ।। २३९ इत्याश्चर्याणि शृण्वन् पश्यन्कुर्वंश्च भूपतिः । विजित्य विक्रमादित्यः सद्वीपां बुभुजे महीम् ॥ ३४९ इति संयोगवियोगैनिचितामाख्याय विषमशीलकथाम् । कण्वमुनिः पुनरबदत्तस्मिन्म मदनमञ्चकाविरहे । २४१ एवं भवन्त्यचिन्त्या विरहाश्च समागमाश्च जन्तूनाम् । ३४२ तत्स्यात्तवापि न चिरान्नरवाहनदत्त संगमः प्रियया ।। अवळस्वस्व धृतिं तत्सुचिरं भोक्तासि वरसराजसुत । भार्यासचिवसमेतो विद्याधरचारुचक्रवत्पदम् । २४३ ="";