करणकौस्तुभः
कृष्णदैवज्ञः
१९२७

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।



ग्रन्थाङ्कः ९६

करणकौस्तुभः।


कृष्णदैवज्ञविरचितः ।

एतत्पुस्तकं दत्तात्रेय विष्णु आपटे इत्यनेन संशोधितम् ।

तच्च

विनायक गणेश आपटे

इत्येतेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयमाक्षरैर्मुद्रयित्वा

प्रकाशितम् ।

शालिवाहनशकाब्दाः १८४९

ख्रिस्ताब्दः १९२७

( अथ सर्वेsधिकारा राजशासनानुसारेण स्वायत्तीकृताः ।)

मूल्यमणकनवकम् ( आ० ९)

आदर्शपुस्तकोल्लेखपत्रिका ।

 अथास्य करणकौस्तुभनाम्नो ग्रन्थस्य प्रत्यन्तराणि यैर्महाशयैः परहितैकपरायणमनीषया संस्करणार्थं प्रदत्तानि तेषां नामादीनि प्रत्यन्तराणां संज्ञाश्च कृतज्ञतया निर्दिश्यन्ते-

( क ) इति संज्ञितम्-पुण्यपत्तनीयानन्दाश्रममुद्रणालयस्थसंस्कृतग्रनथसंग्रहालयान्तर्गतम् । तच्च समग्रं प्रायः शुद्धमारम्भप्रभृतिसमाप्तिपर्यन्तमेकाकाराक्षरैः सुव्यवस्थितलेखनं द्विगुणवेदाकाशेन्द्वग्नि (३१०८ ) परिमितग्रन्थाङ्काङ्कितं च । जीर्णतयाऽस्य लेखनकालो भूतर्षि ( ७५ ) संवत्सरेभ्यः प्राक्तनः स्यादित्यनुमीयते ।

( ख ) इति संज्ञितम्-एतदप्युपरिनिर्दिष्टग्रन्थसंग्रहालयस्थमेव । गोरसरसरस( ६६६९ ) मितग्रन्थाङ्काङ्कितम् । अस्य लेखनकालः प्रारम्भान्नवमाधिकारसमाप्तिं यावत् खेन्द्वष्टेन्दु ( १८१० ) संख्याकः शकः । तदग्रे नपनैकाष्टैक( १८१२ ) मितः शकः । अक्षराकारलेखनरीतिभेदाल्लेखकभेदः प्रतीयते ।

( ग ) इति संज्ञितम्- ‘रॉयल एशियाटिक सोसाइटी’ एतन्नामकमोहमयीस्थितग्रन्थसंग्रहालयस्थम् । आद्यन्तयोरधिकारत्रितयाधिकारद्वितयविहीनम् । अर्थाल्लेखनकालज्ञानसाधनं गस्ति । तथाऽप्यतिजीर्णतया ‘क’ संज्ञितपुस्तकापेक्षया पञ्चाशत्संवत्सरैः प्राचीनं भवेदिति तर्कयामि । इत्यादर्शपुस्तकोल्लेखपत्रिका। अथ करणकौस्तुभस्थश्लोकानामकारादिवर्णानुक्रमेणा- नुक्रमणिका । श्लो० धृ० २० ११ १० ३२ ११ १७ १९ २७ अंशादिवेदाभ्यसनात् अंशानेऽपसव्यं कुज० अभिर्दूिधाऽर्च अतीतो भवेत्कोल० अथ कुजरविजेज्या अथ नैजदेशविहित० अथाभिधास्ये गुणकान् अंथां गणो लोचनाभ्यां अथ शुद्धिजेऽकस्त्रिचन्द्रा अधो द्युसंघोऽब्दपवार० अपमंजोत्तमाशिङि० १२ १९ १ १४ १३ ३६ २७ ४ १९ : १९ २८ २३ १७ अभीष्टश्रवोऽप्यस्य अर्कतृषांशरवीन्द्रे० अष्टक्षभा घात ० , अस्तदयासम° ११ २५ इत्थासैर्दिवसैः खगौ इदं भवेद्रविग्रहे इनादूनलग्ने द्युरात्रात् इन्दुगतिः पृथिवी इन्दोः सार्कविधोः इन्द्ररोजपदस्थितस्य इभाक्षिभिः शक्रसमैः १६ ७ ६ २१ १७ १३ ७ ३६ ३ २४ २ १४ उदगनुतरगोल = १६ [ २ ] अ ० *३३ ला० १८ १९ उदग्याम्यगोले उदयास्ताधिकारो उद्यन्मार्तण्डरागं उन्नतांशज्ययाऽऽप्तः ऋज्वोर्गतैष्या युति० ११ ३१ एवं परपकरणक० एवं शरे विधिः कार्यों १४ ११ ३९ ३२ कभशकटं डुचरस्तदा कक्ष्यो दृग्रहसूर्ययो० कार्यों तद्विशिंखौ तु कुटिलयो रहिताः केन्द्र आधपदे चान्ये कोटिः शलाके काटज्यक केन्द्रभव क्रान्तिज्यका नखल ० क्रन्तेर्भागाः शीतगो ७ क्रान्त्यक्षसंस्कारल० क्रान्यसंस्काराचे० क्रान्यन्तरं तनुयुते ० १२ : २९५ ११ ३८ ११ १६ ; ३१ ३७ ३ ४ १८ :१५ ४ २७३ ३०: ११ १४ ३ १८३ १३ . १८ २२ १९ १२ . ३७ १३ खं भूपा दशनः कुजे । खं विश्वे खचर० वचषम्भ ० खग़ज़वाद्गम्ग्र • खगात्केवलादुद्ग> खगेश्ववेदोनशकः खवेदपशैलिय4 २४ ४: २३ः ३ ४ २१ : १५ः ३८ १२ ३ १४१३१५ः

  • .

[ ३ ॥ अ० श्लो० ५० ५ ३ २ ३ ४ २५ : * १४ १८ २९ १७ २२ ११ ७ १० ३१ खवेदाः खपक्षः व्रातैर्जिनैः शर० खंक्षोद्धता मानदलै० खांकाहतं युदल७० खट्वट्जवन्तरा० ‘ग’ गगनगास्थितभोदय० गर्णितमणितरम्यं गम्य इतादधिके यदि गोक्ष अष्टरवौ ग्रसङ्गुलने ग्रहकखण्डभवे १४ १६ १६ ३८ १६ २४. २२ २३ चन चतुर्घाकृतयस्त्रेधा चन्द्रे मृगाचे यदि चलोकान्तरं वेद० चापशकैः संगुणि० चैत्रदिातास्तिथयो र २४६ १४ २१ २३ ३६ ५ २४

२५ b १४. छत्रतादिनतसंस्कृता० छने इताभिमतं ज. जलसेमभुर्वि जर्मध्यखण्डं दश तक तज्जाया किमु जाह्नवी तत्कॅलेन्दुः सुस्थिरे तत्सूचट्ट्णं नालिकैः तत्संभवासंभव** तक्ष बाण चेदस्तथा १४ ७ ३१ २१ १४ १ ३८ ३-१२ :१३ | ४ः । अ० ३२ ४ १४ .२० ३८ २९ ३६ ३७ १३ १३ ११ तथैव सर्वे परिसाध्य तदन्वये पावन एव तनिताढयो तद्यातयेयसमये तस्माद्ब्रुवे स्थिति० तीक्ष्णकरा युतशीत० तोयादितेयेश ० घाितकः कुतर्काः त्रिपक्षोदितवख ० त्रिभज्यकायः श्रव० त्रिभोनितार्कोन्तर० त्रिभोनितादर्श० यल्पं सृजस्तदधिकेन १४ ३८ १२ ११ ३ ३१ २४ २४ दत्वाऽत्र कर्णेन ३८ १४ १२ १२ १३ २५ दशकोः शरा व्यत्रिवेदा दास्रादयौ धृवांशाः दिनार्धमभासायनेऽर्के दिविचरो न मृदु० शृणजानितः । तफलदलमादी द्विगुणतिथिविभक्ता द्विगुणितभगणांद्वी द्विघ्नो गणः स्वीयरसांश० द्वित्र्यबुध्यक्षेष्वङ्ग० द्रथबध्यक्षीण्यक्षतत्व [ ० १९ १४ २६ २२ २६ ११ १२ ३३ ५ २७ २३ धूम्रः कृष्णः कृष्णर० धन्योऽयष्टिनेत० [ ५ ॥ ५० ल० पृ° ४. २५ २१ . १९ १३ ३६ नते पञ्चकाष्ठातिथी नतं तिथ्यधिकं नन्दक्षोणिकृताः नन्दह्यनलख ० नभोऽवनिभुवो द° नघटैन्दवः षट्छुताः नागाद्योऽर्कस्य निघ्नं सूर्येभ ततो निजनेिजपलभाया निजनिजात्रियुतेषु निजेन्दुपर्वणि त्रिभे ० निषेधयन्त्यस्तमिते नैत्ययम्यान्त० २९ १२ ३५ १३ २२ २५ २७ २६ पक्षभयं चलनं पक्षे ऽथवाङ्गैः पश्चाद्रितियूनशको पदं चेष्टकण परे त्रिभढयाँ परोदयो ज्ञस्य पवन्त एवं रवि० प्रववसान हमध्य ० पुच्छननमते पुरन्तरं व्यञ्जि९ पूर्वापरं नतं चात्र मकुरु तत्करणं मंजपथपांवत्स । मत्यसंस्थवेत् । संभक्षभाकृती २१ २१ ११ १९ २७ २९ १५ २१ १४.. २२ २१ २३ २७ .१५ १६२२ १२ २९ २७ १८ f६ ] अ० श्लो० गृ० २९ प्राग्दृकर्मखगो आग्ट्टाट्टखेटाङ्ग-० मोक्तेझुकालांश ० ४ २ २९ १२ २८ फलचतुष्टयतास्त्वति ब, बाहूंशत्रिलघोन्मिता० बुधा मुधा यत्र १३ १. ३६ भ. १२ भधृवद्युचरभे भुक्तिवियोगहृता भोग्यांशः स्वोदय ० भौमाकर्णा दिग्लवैः भौमादीनां चक्रिता भौमादीनां शीघकेन्द्र भौमोदयाधिकर० ३५ १६ १६ १२ २३ १४ ११ १३ २७ १५ २४ १२ मध्यमे स्थितिवि० मध्यर्द्धतः स्फुटचरं मध्योऽन्यदिख ० मध्यो लायो रस : मन्दस्फुटाबेंचर ० मन्दोदद्राभ ० मानार्घविश्लेष० ३५ ५ : २५ २३ २७ २८ ११ २३ २३ १९ २२ १२ २२ मनक्यखण्डामत ० मानैक्यखण्डशर० मासाचे चरणेऽन्तिमे मुहुस्तु चेन्दोर्यदि १६ २८ मैत्राधखण्डे यु १४ ३८ [ ७ ॥ अ० श्लो० १६ ३१ ११ १२ १४ ३५ ३८ ३६ यच्छखण्डं प्र० यसंहितार्तिकुशलै० यदाऽष्टभस्थोऽ० यथैकगोले रावि० यद्वा षण्नगबाण९ यमेषचः सूर्य० यस्तु सुधाकरता० याम्योत्तरा यदि युगान्यङ्गदस्रा युगाब्धयो नागगुणा युग्मे पदे मध्यशर० युता मृदुः स्फुटं युत्या हृता दन्तरस योगश्चक्रदलं यो मध्यात्स्फुटतो ११७ २० १२ ५ ११ २२ १४ ३६ १ २६ रविविधुग्रहमाद० रवेर्भाग्यकालेन २१ १.६ २५ २३ रस्याः पञ्चधाऽग ५ २५ रुद्रनेतसमायुता रुद्राख्यं लोकशरा ललमदोऽयनभग ० लङ्कायां भवनोदय० लबाभिधः रखन० लोकांब्धिभिश्चन्द्रभवै० व, वक्रचक्रमोंट्य ने 'जवैक्येन हृता = १६ १६ १८ १७ः १३ ० ३ २६ ६ १५: ८ १३: : २८. [ ८ ।। अ० २६ १ १८ ११ वन्दे केशवदैवज्ञ ० वाकीपमज्याणु० विधूर् ग्रहांशो विश्लेषालिप्तश्च तयो० व्यगुरविश्च रात्रिस्ति ० व्यग्विन्दुदोज्यं० व्यस्तैः खण्डैरुत्क्रम० व्योमात्यष्टिश्चलाङ्ग २५ २२ शङ्कनेरग्रे तद्यथा शराः शरक्षा शरागाः कुशैला शर रसाः सप्त शीधाङ्गः खं वैद० शीघ्राङ्गधस्थ० शीतकरं तिमिरं तु भृङ्गनतौ बहु० शेषं स्थिरं यशीह९ शेषे स्पर्श दिनस्ये० अवोऽङ्गश्च देवेन्द्र० ४ ३० ३० ३ १४ १३ ३ १३ ११ ३१ ११ ३ ३ २७ ४१ १० १ ३० २६ ५ १५४-३ ४ २२ : ३ ११ ४ ३ १२ १:३३६ २४ः षड्नलम्बनमितै० डडुलेनात्र घड्दस्रा द्विशरा घढ द्वौ जगती ११ १८ सद्गुरुतामुपयात सयनग्रहभुजश् ° सायनसूर्यभुजी० साचें रूपं स्यांचंतु० २१ १२ १४ १८ ११ [ ९ ॥ अ० १ ० ५० २१ २८ १४ १३ ११ ३७ २४ २८ २० सिद्धा नभोगी सुध० सुरेंगती रसह्य स्यस्तकाले खच० सोऽप्यन्यथा भवति स्पष्टभुक्तिविवरा० स्पष्टा क्रान्तिः खेटतः स्फुटवलनलवाधव स्फुटोऽधिकोन्मधुतो स्यात्स्यागीितं तु स्वखांगांशहीनो स्वाध्यायं धनुरन्तरं स्वर्धनाढयं शीतगोः ४ ११ १ ३२ १५ २१ १ १६ १३ ३६ हता पलश्रववृता हिमकरप्रमुखेष्वि १८ १९ ४. १५ इति करणकौस्तुभस्थश्लोकानामकारादिवर्णानु-

क्रमेणानुक्रमाणिका ।

प्रस्तावना

अथैष आनन्दाश्रममुद्रणालये करणकौस्तुभनामा ज्योति:शास्त्रीयग्रन्थः प्रकाश्यते । सोऽयं गोब्राह्मणप्रतिपालकेत्यादिबिरुदावलीविराजिते शिवरायाभिधे महराजे महीं प्रशासति सति तदनुशासनेन ज्योतिर्विदा कृष्णदैवज्ञेनं विरचित इति बालकृष्णात्मजशंकरदीक्षितैर्भारतीयज्योतिःशास्रनाम्नि ग्रन्थे (पृ ०२९०।२९१) इत्यत्र प्रतिपादितम् । तत एवेदमधुनातनानां महाराष्ट्रवाचकानां विदितमभूत् । ननु ग्रहलाघवादिप्रभृतिबहुविधेषु करणग्रन्थेषु सत्सु किमर्थमयं कृष्णदैवज्ञ एतद्ग्रन्थकरणे प्रवृत्तोऽभूत् । किमर्थं च शिवरायेणायं तादृग्रन्थरचनायां प्रवर्तितः इति चेच्छृणु । यद्यपि ग्रहलाघवादयः करणग्रन्थाः स्वल्पायाससाध्य गणिताः सुलभावबोधाश्च सन्ति तथाऽपि आसेतु आहिमाचलं सर्वत्र महीमण्डले पञ्चाङ्गनिर्माणे प्रायः शिष्टैर्ग्रहलाघव एवाऽऽद्रियते । स च ग्रहलाघवनामा ग्रन्थो गणेशदैवज्ञेन नेत्रवेदाब्धिभूमिते (१४४२ ) शके प्राणायि । तत आरभ्य भूतद्वीन्दुपरिमितेषु (१२५) वत्सरेषु व्यतीतेषु ग्रहलाघवसाध्यगाणितं न समीचीन्येन दृक्प्रत्ययतुल्यतामवतरतीति ग्रहलाघवविषये आक्षेपवादो लोके प्रवृत्तः । अथ चायोग्यकाले अनुष्ठीयमानमपि कर्म सफळे सुखोदर्कं च न भवति । लोकेऽपि यथाकाल एव कृतं कर्म फलदं भवति । यथा बीजावापादि कृषिकर्म प्रावृट्काले कृतं चेत्तदैव फलदं भवति । अन्यथाकाले कृतं चेत्तत्र वृष्टेरभावाद्धान्यलाभो न भवतीत्येतावदेव न किंन्तूप्तं बीजं नाङ्कुरमप्यासादयतीति सबीजस्य लाभस्य हानिरिति स्पष्टम् । तथा शरीरे चन्दनानुलेपनमुष्णकाले क्रियमाणमेव सुखपर्यवसायि दृश्यते नान्यकाले क्रियमाणम् । प्रत्युत शीतकाले शीतोपचारः क्रियमाणो हिमज्वरादिकं निष्पादयेदित्यपि संभवतीति महदनिष्टं प्रतीयते । तथाच व्यवहारविषयेऽपि अव्यवस्था प्रसज्येतेत्यनुसंधायेमामव्यवस्थां परिहर्तुं यथा महाराष्ट्रीयभाषाशुद्ध्यर्थं राजव्यवहारकोशनामा ग्रन्थो राजव्यवहारकुशलैर्निष्पादितस्तथा पञ्चाङ्गशुद्ध्या एव करणकौस्तुभनामा ग्रन्थः संक्षिप्तः सन्सुलभोऽपि दृक्प्रत्ययगणितयोस्तुल्यतामापादयञ्छ्रीशिवरायमहाराजेन कृष्णदैवज्ञेन कारित इति

प्रकुरु तत्करणं ग्रहसिद्धये। सुगमदृग्गणितैक्यविधायि यत् ।
इति नृपेन्द्रशिवाभिघनोदितः । प्रकुरुते कृतिकृष्णविधिज्ञराट् ।

इति तदीयश्लोकात्सिध्यति । एतद्नुसंधायैव ग्रन्थकर्त्राऽस्य करणकौस्तुभ इति नाम व्यधायि । खगोलस्थितत्तज्ज्योतिश्चक्रीयतत्तद्रेखांशगतग्रहनक्षत्रादिज्ञानोपायभूतो

ज्योति:शास्त्रीयग्रन्थः करणशब्देनोच्यते । स च कौस्तुभ इवेत्युपासितसमासः । अत्र

[ २ ]

कौस्तुभस्य दृष्टान्तत्वेनोपादानाद्यथा स मणिर्निर्मलोऽत एव स्वप्रभयाऽन्धकारस्थितं वस्तु सम्यक् प्रत्याययति तथाऽयं करणग्रन्थो निर्दोषः सन्दृक्प्रत्ययतुल्यगणितं प्रतिपादयतीति सूचितम् ।  सोऽयं कृष्णदैवज्ञविरचितः करणकौस्तुभः स्वकृतस्यैव तन्त्ररत्ननाम्नोऽतिविस्तृतस्य ग्रन्थस्य संक्षिप्तः परिणाम इति मन्ये । तस्यास्य महतस्तन्त्ररत्नस्य हस्तलिखिता पुस्तिका शंकरदीक्षितानामथवाऽन्येषां केषांचित्दृक्पथं नाद्ययावत्समापतिता । अतः करणकौस्तुभप्रन्थगतानां तत्तत्स्थलीयशङ्कानां परिमार्जने सर्वोत्कृष्टं साधनमज्ञातावस्थामनुभवतीति महाराष्ट्रवाचकान् संश्राव्य तादृशतन्त्ररत्नग्रन्थपुस्तिकासंपादने प्रयत्नवद्भिस्तत्रभवद्भिर्भवाद्भिर्भवितव्यमिति तान्विज्ञापयितुं करणकौस्तुभग्रन्थसंबन्धिनः कांश्चिद्विपयान्संक्षेपत उल्लिलिखिषामि । अत्र ग्रन्थे भागापरपर्यायाश्चतुर्दशाधिकाराः सन्ति । ते च यथा -

१-मध्यमग्रहसाधनाधिकारः २-चन्द्रसूर्यस्पष्टीकरणाधिकारः
३-पञ्चतारास्पष्टीकरणाधि० ४-त्रिप्रश्नाधि
१-चन्द्रग्रहणाधि ३-सूर्यग्रहणाधि०
७–तिथिपत्रतो ग्रहणसाधनाधि० ८-उदयास्ताधि०
९–ग्रहच्छायाधि० १०-चन्द्रशृङ्गोन्नत्यघि ०
११-ग्रहयुत्यधि १२-नक्षत्रच्छायाधि०
१३-पाताधि० १४–पातसंभवासंभवलक्षणाधिकारश्चेति ।

एतावतैवं स्थूलमानतो ज्ञायते यदेतद्ग्रन्थस्य रचनासरणी ग्रहलाघवानुसारिणीति । यतोऽयं कृष्णदैवज्ञो ग्रन्थारम्भे ग्रन्थनिर्विघ्नपरिसमाप्तिप्रचारादिप्रतिबन्धक दुरितोपशमाय वन्दे केशवदैवज्ञसार्वभौमपदाम्बुजमिति ज्योतिर्वित्सार्वभौमकेशवदैवज्ञचरणारविन्दवन्दनरूपं मङ्गळमाचरति ततो ग्रहलाघवकारस्य गणेशदैवज्ञस्य पितरि केशवदैवज्ञविषयेऽतीवाऽऽदरभावं भजत इत्यनुमीयते । ततश्व केशवदैवज्ञप्रणीतज्योतिर्ग्रन्थेष्वपि आदरभागयमित्युक्तिरपि पुनरुक्तिरेवेति । करणकौस्तुभनाम्नि एतस्मिञ्ज्योतिर्ग्रन्थेऽनेन ग्रन्थकर्त्रा गणितारम्भप्रवर्तकं वर्षमानं पञ्चर्षिभूतभूमितं (१५७५ ) परिगृहीतं तथा क्षेपकाङ्काश्चापि तद्वर्षीयमेषसंक्रमणकालसंभवा निर्दिष्टाः । परं चेतरत्र क्वापि ज्योतिर्ग्रन्थेषु दृष्टिपथमनवतरन् कश्चिद्विशेषोऽत्र प्रतिपादितः । स यथा-सप्तर्षीणां क्षेपकाङ्कान् ६ रा० ११ अं० ३० क. परिमितान्निर्दिश्य तेषामृषीणां वार्षिकी गतिरष्टौ कलाः (८ क.) अर्थादेकस्मिन्वर्षशतके एकनक्षत्रपरिमितेत्यचकथत् । तदिदं सप्तर्षिकाळपरिगणनं काश्मीराख्यक्षेत्रवर्जमितरत्र प्रदेशे कुत्रापि केनापि नाङ्गीकृतं दृश्यते नापि वा [ ३ ॥ भेर्यते । एवं सत्वनेन महाराष्ट्रीयेण ज्योतिर्विद्रणेयं आङ्परिगणन मुद्देशमनुसंधाय पर्यीकृतेति ज्ञातुं न पार्यतेऽस्माभि: । ग्रहलाघवकारैर्याचापसधनं विनैव गणितप्र : क्रियां रचयित्वा तथैव रीत्या प्रहसार्धनस्य शिक्षणेनेवेदानतंना ज्योतिर्विदः शस्रो- पपत्तौ दुर्लक्षवन्त: कृतां इति य आक्षेपो गणेशदैवज्ञोपरि च्छत्रोपातैः केरुनानारूपैहग. णितपण्डितैः कुतोऽस्ति सोऽयं नैतन्थविषये खोदयमासादयितुं समुत्सहते । यतोऽत्र अन्ये गणितविरचनायां ज्याचापसाहाय्यं परिगृहीतमस्ति । किंच ज्यापिण्डमंशदशका मकं परिकल्प्य तदुपयोगो बहुशः स्थलेषु कृत इति । प्रहलाघवकारेणैकादशसंवत्सरा स्मकं वचनं परिकल्प्य रसेन्दुखभ्य ( , ४.० १६)पेक्षया नाघिक्रयाऽहर्गणवृद्धया भवितव्यमिति व्यवस्था कृता । करणकौस्तुभकारेण वेकवर्षात्मकस्यैव चक्रस्य परि कल्पनाद्भतरसाम्य३३६ )पेक्षय नाधिकोऽहर्गणो वधेनाथचाहर्गणमद्य गणित- प्रसाधने प्रयासोऽप्यल्पः स्यात्तथाऽष वर्षगतिनियादने गरोयानप्रयत्नः कर्तव्यः स्यादिति भाति। अस्मिन्न्ये बर्षमानं सांप्रतिकसूर्यसिद्धान्तमनुसरेण पञ्चषष्ठि (३६१) दिनानि, पञ्चदश (१६) घट्यः एनंत्रिंशत् (३) पंलांनि, एकत्रिंशत् (३१) विपलानि, चतुर्विंशतिः (२४) प्रविपळनीत्येतदात्मकमुररीकृतम् । शून्यायनांशव च्छामयं वर्ष शून्यभूतवेद ( ४१० ) परिमित परिगृह्य तेषामयनांशानां वर्षगतिः खर- सात्मक(९०विकलापरिमिता परिगृहीता । नक्षत्रभोगाश्च प्रहलाघवोक्तनक्षत्रभगवत्तत्त- परिमिता एव भवन्ति । तथाऽपि विंशस्यं( २० )शात्मको भरणभोगो गजखेन्द्रे ( १०८) शपरिमित आश्लेषाभोगश्चैकेनांशेन प्रहलाघवोक्तभोगपरिमाणान्निद्यते । तथर्षिनेत्रभ्वं ( १२७ ) शपरिमितो मघाभोगोऽपि प्रहलाघवोक्तभोगपरिमाणादंशद्वयेन मित्रो भवतीति क्षेयम् । अन्धसमाप्तिसमये शेषे प्रन्थकर्तृत्वेन स्वीयनान्ते निशी कुर्वन्कृष्णदैवज्ञः प्रथमतः स्वान्ववायप्रवर्तकस्य ब्रह्मणो मानसपुत्रस्यात एव परमपूज्यस्य कश्यपमहर्षेर्महत्तामुपवर्यं स्ववंशशानुकीर्तनमित्थमकरोत्--- तदन्वये पावन एव तत्र वंशावतंसोऽभवदुन्नतांसः । श्रीमन्महाज्योतिषविद्वदभ्यो नाम्ना महादेव इति प्रसिद्धः ॥ तज्जाया किमु जाह्नवी विजयते बघइनाम्नी सदा तस्यां तज्जनितः सुपुण्यनिचयः श्रीरङ्गनाथानुजः । कृष्णः कोकणसत्तटाकनगरे देशस्थवर्यो वसन् । तेनायं करणेषु कौस्तुभ इति ग्रन्थः कृतो धीमतों ॥ इति । तेन कृष्णदैवज्ञस्य पितुर्नाम महादेव इति, मातुर्नाम बह्वईतिज्येष्ठभ्रातु , : नाम फ्रनाथ इत्येवंभूत्वाऽयं देशस्थशब्दाभिधेयो ब्रह्मणः सह्याद्रिसंनिधौ मावळसंज्ञके [ ° ] प्रदेसे निवसन्नासीदिति के० शंकरदीक्षितानामभिप्रायः । परंतु सधद्रिसंनिधावित्यादिः कसच्छब्दाद्यमर्थोऽवगतः ।,कोङ्कणसत्तटकेत्यादिशब्दादिति चेन्नायं हृदयंगमोऽर्थ , इति मम प्रतिभाति । यतोऽयं शब्दस्तप्रदेशस्थितग्रामविशेषनिर्देशार्थं प्रयुक्तः स्यात् । सवायिग्रामो न खेटखर्वटादिरत्यन्तस्वल्पः । किंतु महान् स्यादिति तत्र नगरशब्दप्रयो. गमीयते । नगरशब्देन चं नगा इवं प्रासादा यत्रेति व्युत्पत्त्या बहुलोकनिवा . सस्थानमुच्यते । तथा च-- प्रण्थक्रियादिनिपुणैश्चतुर्वर्थंजनैर्युतम् । अनेकजातिसंबन्धं नैकशिपसमाकुलम् । सर्वदैवतसंबन्धं नगरं स्वभिधीयते ॥ इति नगूरलक्षणमुक्तम् । अत एतद्भन्थकर्तुः कृष्णदैवज्ञस्य निवासभूतग्रामनाम संशोधनार्थे महाराष्ट्रीयवाचकांन्मुहुर्मुहुर्विज्ञाप्यास्माद्रेखाङ्गिरमामीर्यलम् । मि० कार्तिक शु.३१ शनिबारे शके १८४९ x} आहे नुदेतनेषुशर्माण ईत्युपनांपकविषणुतनुजः ॐ तत्सद्रह्मणे नमः । करणकौस्तुभः। कृष्णदैवक्षविरचितः। तत्र प्रथमाधिकारः। उद्यन्मार्तण्डरागं प्रवरतरकराक्रान्तदेमान्तनागं तारा यत्पुष्करात्खे स्फुरदमलप्ताः सीकरा भाज्यपाः । स्त्रीया लोका विशोकाः सकलसुखयुत यरपदञ्जस्मृतेः स्युः प्रत्यूहव्यूहकालं विबुधवरनुतं तं नमामो मणेशम् |। १ ।। वन्दे केशवदैवज्ञसावेभमपदाम्बुजम् । छात्रवृन्दमनोभृङ्गनिषेवितमभीष्टदम् ॥ २ ॥ प्रकुरु तत्करणं प्रहसिद्धये सुगमदृगाणितैक्यविधायि यत् । इति नृपेन्द्रशिखाभिधनोदितः प्रकुरुते कुतिसृष्णविधिज्ञराट् ॥ ३ ॥ अथाभिधास्ये गुणकान्हिमांशौ वेद इनाः षण्निगमाः ख वेदाः । ४ १२ ४६ ४० भाधोऽञ्जतुङ्ग धरणी दिशः मावेदाः शशी भूतनथे पर्यशाः ॥ ४ ॥ १ १० ४१ .. १ ६,११ सिद्धा नभोगा युधशीघतुङ्ग मही जिना बाणकृता धृतिश्च । २४ ९ १ २४ ४५ १८ गुरौ मही खं कुयमा रसाश्च भृगूच्चकेऽास्तिथयो महेशः ॥ ५॥ २१ ६ १५ ११ यभेषषुः सूर्यसुते. खपर्कः सूर्याः खबाण अगुजे कुचन्द्राः । ५२ १२ १२ ११ दिशोऽष्टरामा बसुसागराश्च सप्तर्षेि जर(जे) खं खमिभा घियश्च ॥ ६ ॥ १० ३८ ४८ रुद्रात्रयं लोकशरा जिनाश्च शुद्ध समेदोऽञ्जतिथीन्दुरामाः । ११ ३ ५३.२४ - - १ १५- ३१ इन्द्वनिसिद्धः क्षयगे खमट्घेदाः कुषो द्विशरा रसनिः ।। ७ ।। ३१ २४ ९ ४८ २१: ५२ ३६ ०८ करणकौस्तुभः । गुणकाः । ग्रहाः चे. चं.उ. मं. चु.उ. गु . शु.उ. श. रा. ४. शु. अब्द. क्ष. राश्यादि- ४ १ ६ ११ १ ७० ७ ० ११ ११ गुणकाः १० ११ ९ १२ १० १२ २४ ११ ० ३ ११ ४८ १६ ४ १ २४ ५९ २१ ११ १२ ३८ ८ १३ ३१ २१ ४० १ ९ १ ६ १२ १० ४८ ९ २४ ३१ १२ २४ ३६ १ चक्रण १२ १२ १२ १२ १२ १२ १२ १२ १२ ३ ७ ७ १ अथ क्षेपकः । युगान्यङ्गदस्रा विषादङ्कदत्रा ४ २६ २८॥ | विध क्षेप उच्चे शर नागपक्षाः । २८ खवणः कुजं षट् च पिण्ड युगमा ५० ६ २८ १४ बुधोचे वियतनभूपाः सुरेज्ये ॥ ८ ॥ ० २५ १६ नवष्टेन्दवः षट्छताः शुक्रतुङ्ग ९ १८ ४६ दिशः षट् खरामाः शनौ त्रीणि विंशत् । १० ६ ३० कुपक्षा अंग भूभुषो द्वौ रदाश्च २१ ११ २ ३२ मुनीनां रसाः शंकराः खाग्नयश्च ।। ९ ॥ ६ ११ ३० अथ शुद्धिजेऽकत्रिचन्द्रा दिनाथः १२ १३ समेशे युगन्यक्षिवाणा नगाक्षाः । ४ ५२ ५ ७ १ पादेनैछनत्रिंशत् । करणकौस्तुभः । क्षये रखें नरखः पञ्च चक्राणि चैषा- २० मिनः खस्रयो वसरः पञ्च चात्र ॥ । १३ ॥ १२ ३ क्षपकाः । ग्रहाः चं.उ. मंचु.उ. गु शु.उ. . श. रा. ४ड. शु. अब्द. क्ष. चं. . राश्या- ४ ९ ६ ७ ९ १ २ ३ ११ ६ १२ ४ ० दिसे- २६ २८ २८ २१ १ ८ ६ २० २ ११. १३ १२ २० पकाः २८ १० १४ १६ ४६ ३० २१ २ ३०., ० ९७ ६ ४९ चक्राणीि १२ १२ १२ , १२ १२ १२ १२ १२ १२ ३० ७ ६

पश्चाद्रितिघ्यूनशको गताब्दिस्तद्घ्ना गुणाः नेपयुता ध्रुवास्ते । १५७५ सौराब्दतोऽहर्गणजा युतास्तैः सूर्योदये मध्यमखेचराः । ॥ ११ ॥ गतदा हृताः पञ्चर्चेलै भृगूवे ७५ विधौ मध्यमे च।षि लिप्त धन ताः । विपादः कुजोरघोः शनौ चर्धितस्ता विधूच्चेऽष्टमांशस्त्वृणं शेषयोः खम् ।। १२ ॥ चैत्रादियतस्तिथयो त्रिशुद्धा निरग्रशुद्ध्याऽवमनाडिकद्यैः । स्ववेदषड्लब्धदिनैश्च हीना वर्षशनाड्यूनित षष्टियुक्ताः ॥ १३ ॥ ६४ अधो द्युसं घोऽब्दपवरयुक्तो वारो रवेः सैकनिरेकता केचित् । शुद्ध्यल्पकाथेतिथयो गत। दद्यवृन्दतः खेचरसि द्विरुक्ता ॥ १ ॥ फुटोऽघिकश्चेन्मधुतोऽपि यतस्तिथस्तदेयः परिगृह्य स। ध्यं । ६दा न शुध्यानयने च लब्धस्तद्युक्तशुद्ध्या धृगणो विधेयः ।। १५ ।। स्वखङ्गवंशीनो गणो द्विद्विचित्रैरवाप्तशयुत्रिनवृन्दसेंबधीः । १३२२ भवेन्मित्र एवं बुधो दैत्यमन्त्री दृतं मन्दमाहेयदेवेज्यतुङ्गम् ॥ ६ ॥ करणकौस्तुभः । यस्तु सुध!करनभुएयातः शक्रसमभ्यसनद ण एषः । १४ स्त्रीयमुनीन्दुलवादिवियुक्तः चन्द्रगणाप्तकलोभितलिप्तः ॥ १७ ॥ १७ १४० विधूःचं ग्रहांश गणद्यद्विलिप्तः स्यखळ्यययुङ्कवृन्दयुक्ता लवाद्यम् । ४९ गणार्धेन्दुभागो गणाद्भयष्टिधलब्ध १९ ४७ कलाढयो विशुद्धोऽकंतश्चन्द्रपातः ॥ १८ ॥ अथाहां गणो लोचनाभ्यां हृतः स्यात्स्वयुग्मभागेन युक्तो लयः । २१ गणाद्रामभूभृद्धृदि संलिप्तादिकेनान्वितो मेदिनीनन्दनोऽयम् ॥ १९ ॥ ७३ अंशादिवेदभ्यसनबुधाशुतुङ्गत्रमायति दिवागणोऽयम् । गणात्तयाङ्गनाभ्यसनालवेषु पञ्चाङ्गभक्ताफलभागयुक्तः ॥ २० ॥ ६५ सद्गुरुतामुपयाति गणोऽयं भागभु रख रविसद्भजनेन । १२ व्योममहीधरभक्तविहीनोऽप्याशुदिारणतः कलिकासु ॥ २१ ॥ ७० द्विघ्नो गणः स्वीयरसांशहीनः शीघ्र उवाचं भृगुजस्य तुङ्गम् । द्विघ्नाणाकनिभिराप्तभागहीनं गणः खन्निविहृच्छनिः स्यात् ।.२२॥ ३१ मध्यो लघद्यो रसपञ्चभिः फलेन युक्तः कलिकासु वृन्द। । १५६ भागाः खरामैर्चिहृता गृहणि चक्राणि तन्यर्कत्रिभजितानि २३। ६२ गोक्षा अष्ट रवौ विधौ गतिकलाः खङ्गद्रयोऽक्षाम् योऽ ५९ ८ ७९० १ क. ‘प्तः स्र .°.१.२ ऽभाईन्द्र ' । करणकौस्तुभः ।। नोचेऽङ्गनि कुस गरारतमसि त रामाः शिव भूसुते ॥ ४१ ३ ११ भूरामा रसबाहवो बुधच लोभेचे पदसिद्धा रदः । ३ १ २६ २४५ ३२ ये पञ्च भृगूच्चके रस खगा नगः शनौ वे कले ॥ २४ ॥ ९६ ८ ग्रहाणां गत र । र. चं. उ. रा. म. चु.उ. १९ ७९० ६ ३ ३ १ २४१ शु. १ श.उ. . श. ९६ २ डुगणजांनतखटः क्षेपयुक्तो निरक्षे क्षितिजनिकटसूटी मध्यमे मध्यमश्च । उदयरविफलाभ्यां स्पष्ट सूर्योदयेऽसौ द्विविधविषयजाभ्यां संस्कृत : स्वीयदेशे ॥ २५ ॥ यो मध्य स्फुटतोऽयनान्वित रवेर्भगाङ्गभागश्च य। नाड्यः स्त्रोदयकैस्तदन्तरद्दत भुक्तिर्विलिप्ताः खगे । स्वर्ण चौदयिकेऽयनान्वितरत्र मध्ये तुलादिगे । तन्श्राद्धकृचोदयन्तरभवं कमें ग्रहणामिदम् ॥ २६ ॥ पुरान्तरं न्यइति पलानि दद्यात्स्वर्ण खुसंघे परपूर्वसंस्थे । रेख पुरास्त्रीयपुरे विधेया दिवगणान्मध्यखगास्ततश्च ॥ २७ ॥ फलचतुष्टयत्तस्त्विति संस्कृत द्युमतयोऽकेमुखा यदि मध्यमाः । अभिमते समये परिचालयेन्मृदुजवेन ततः स्फुटतोक्त६त् ।। २८ ॥ इति श्रीमन्महादेवदैत्रज्ञमजकुष्णदैत्रशुचिरचिते करणकौस्तुभे । मध्यमर्जुहसाधनधिकारः प्रथमः ।। १ ख. ’ग्रहः न’ना° करणकौस्तुभ । द्वितीयेऽधिकरः। नागद्वयोऽर्कस्य लघ मृदूच्चं भौमादिकानां मृदुतुङ्गभगः ॥ ७८ खानीन्दवः ककुतयो यमाद्रिचन्द्रः खनाग नवहिपक्षाः ।। १ ।। १३ ७ २२१ १७२ ८० २३७ दिवंचरनमृदुद्रुततुङ्गी भवांत कॅन्द्रमिद च तदद्वयम् । क्रियतुलादिपद्भगकेन्द्रके धनमृणं मृदुशीघफलं च तत् ॥ २ ॥ यस्पं भुजस्तदधिकेन विनषङ्भ षड्भाधिकं विगतपभमतो नवोर्वम् । चक्रच्युतं भवति दरहितं त्रिभं स्या कोटिनिभं पदमिति भंगणे युगानिं ।। ३ ।। अङ्गाणां मन्दोच्च।नि । र. मं. चु. गु. शु. . . १८ १० ११ २२ २७ २७ . चतुर्धात्कृतयत्रेधा तत्रननि द्वियेंगाश्विनः । २५ २४ त्रिपक्षा द्वि→िपक्षाश्च स्वर्गश्चतिधृतिर्दूिध ॥ ४ / २३ २ २२ २१ १९ भृत्योऽस्यर्तृिषारितयो मन्वीशा दिशो नव । १८ १७ १६ १५ १४१२ १ १ १० ९ वस्वद्धेष्वग्निपनैकाः क्रमज्याखण्डकानि हि ॥ ५ ॥ करणकोस्तुभः । क्रमऽयखण्डनं क्रमज्या ० १ २ ३ ४ ५ ६ ७ ८ खण्डानि ० २६ २६ २६ २६ २४ २५ २१ २४ खण्डयोगः ० २६ ६२ ७८ १०४ १ २९ ११४ १७९ २० ३ क्रमज्या १ १ १२ १३ १.४ १९ १ ६ खण्डानि २४ २ ३ २२ २२, २१.१९ १९१८ खण्डथोगाः २२७ २१० २७२ २९४ ३ ११ ३३४ ३९ ३ ३७१ क्रमज्या १७ १८ १९ २० २१ २२ २३ २४ खण्डानि १७ १६ ११ १४ १२ ११ १० ९ खण्डयोगाः ३८८ ४ ० ४ ४ १९ ४ ३३ ४ ४ १ ४१६ ४ ६ ६ ४ ७९ क्रमज्या २५ २६ २७ २८ २९ ३० खण्डयोगाः. ४८३ ४८९४९४ ४९७ ४९९ ९ ७ ७ ++ बाहूंशत्रिलघोन्मितार्धकयुतिः शेषद्वनभोग्यार्धत। रापैर्लकधसमन्विता दशहृता मौर्वं क्रमात्स्यात्स्फुट । दिग्नागोज्यगुणाद्वलान्यगतहंब्रिघ्नावशेषान्विता त्रिधनी शुद्धदलोन्मितिश्च भवति स्पष्टं क्रमात्कार्मुकम् ॥ ६ ॥ षट्दल द्विशरा गजाद्य उदध्याशा नवार्क चतु २६ ५२ ७८ १०४ १२९ स्तिथ्योऽङ्गाङ्गिभुवो गुणध्रियुगल भदौ वतत्वानि च । १५४ - १७९ २०३ २२७ २५० पृक्षाण्यधिधनचाश्विनस्तिथिगुण वेदामरा इवाशुग- २७२ २९४ ३१५ ३३४ त्रीण्येकाद्रिगुणा द्विपद्विपगुणा वेदङ्घेदाः क्रमात् ॥ ७ ॥ ३५३ ३७१ ३८८ ४०४ नन्दक्षोणिकृताः सुराधय इषुश्रुस्यद्धयोऽङ्गशुग- ४१९ ४ ३ ३ ४४५ करणकौस्तुभः । ४९७ भृत्योऽङ्गतुं हतः शराद्रिनिगमा रामाष्टपाथोधयः । ४५६ ४६६ ४७५ ४८३ नन्दष्टभृतयः कृताङ्कनिगमः सप्त(ङ्गवेदास्तथा ४८९ ४९४ गोतानानि खखेषवो निगदिता ज्यखण्डयोगा इमे ॥ ८ }}* ४९९ ५० ० व्यस्तैः खण्डैरुत्क्रमज्या धनुश्च स्विष्टकॅन्द्रोपेन्दकेन्द्रस्य बाहोः । जावा साध्य यक्षभेच्यमसमं २३ १० भक्तांशाखं दोःफलं लिप्तिकासु ॥ ९ ॥ २ उत्क्रम ज्यः ५ ६ ७ ८ उत्क्रमज्या- १ २ ३ ४ खण्डानि खण्डयोगाः १ , ३ ६ ११ १७ २१ ३४ ४ ४ उत्क्रमज्या ९ १० ११ १२ १३ १४ १५ १६ खण्डानि ११ १२ १४ १५ १६ १७ १८ १९ खण्डयेगा; १५ ६ ७ ८१९ ११२ १२९ १४७ १६६ उत्क्रमज्या- १७ १८ १९ २० २१ २२ २३ २४ खण्डानि १९ २१ २२ २२ २३ २४ २४ २१ खण्डयोगाः १८१ २० ६ २२८ २१० २७३ २९७ ३२१ ३४६ उत्क्रमज्या- २५ २ ६ २७ २८ २९ ३० खण्डानि २१ २१ २ ६ २६ २६ २६ खण्डयोग: २७१ ३९ ६ ४२२ ४४८ ४७४ ९०० स्वार्थेनऽऽढ्यं शीतगोः संस्कृतौ स्तस्ताभ्यां स्पष्ट संस्कृतार्केण केतू । माभ्देनैव स्यात्स्फुटत्वं तयोश्च तद्वत्योर्यत्र तयोः शीघतुझी ॥ । १० ॥

  • रसनष्टमश्लोकों ख, पुस्तक एव दृश्यैते । करणकौस्तुभः ।

कोटिज्यका केन्द्रभवा निजावयुक्तो रवेश्चद्दहत्फलं स्यात् । ३२ विधोः स्वसूर्येशवियुवकुलीरनक्रादिकेन्द्रं स्वमृणं गतौ तत् ॥ ११ ॥ १२ खषञ्चबेदनश कः खषङभिर्भक्तोऽयनांशाः स्युरथायनांशान् । ४५० दव खगे क्रान्तिचरेष्टकालान्दृल्लक्षपातान्वलनं च कुर्यात् ।। १२॥ दिनार्धप्रभा सयने ऽर्के क्रियादौ पलाख्यप्रभा शङ्जा त्रिस्थिता सा । हता पङ्किमातङ्गरदिग्भिः क्रमेण हृताऽन्त्या त्रिभिः स्युश्चरार्धानि तानि। १३॥ १० ८ १ ० सायनसूर्यभुजसँदलैक्यं भोग्यहतांशवलोकलवाद्यम् । स्यात्स्वमृणं च चरं रसभेऽर्के तौल्यजगे विपरीतमथास्ते ॥ १४ ॥ तीक्ष्णकरा युतशतकरांशा लब्धमितास्तिथयो रविभक्ताः । शेषमितं हरशुद्धमयतं तद्विकला घटिका गतगम्याः ॥ १५ ॥ भुक्तिवियोगहृता द्विगुणास्ताः पूर्वदले तिथयो नगतष्टः । स्यात्करणं कुयुतं त्वपरेऽधत्सृष्णमनः परतः शकुनेः स्युः ।। १६ ।। इन्दोः साऊंविधोः कलाः खखगजैर्भक्ता भयोगौ गतौ । ८ ० ० यातैष्ये कुरु पूर्ववद्विकलिका भूवरया जयक्षेन च ॥ भक्ताः स्युः क्रमशो गतैष्यघटिका नक्षत्रयुत्योस्तिथिः । वारो भे चै तथैव योगकरणं पश्चागमेवं स्फुटम् ॥ | १७ ॥ इति श्रीमन्महादेवदैवज्ञमजकृष्णदैवज्ञचिरचिते करणकौस्तुभं सूर्यचन्द्रस्पकरणाधिकारो द्वितीयः । १ क. फैसमैक्यं । २ ख. २७वें ई°। ३ ख. च युतिस्तयैव क° । ४ ख. ‘भे पञ्चाङ्ग यनाधि° । करणकौस्तुभः । तृतीयोऽधकरः} । खं भूपा दशनाः कुजे नगकृता व्यङ्गानि सप्तद्यो । ० १६ ३२ ४७ ६२ ७७ व्यङ्कनः षट्कदिशोऽङ्कशंभव इलाचिश्वे द्विवेदेन्दवः । ९२ १०६ ११९ १३ १ १४२ भूतिथ्योऽष्टशरेन्दवः कुषडिला मातङ्गपंचेन्दधः । १५१ १५८ १६१ १५८ षट्शक्र न वशंकराः खगिरयः खं स्युश्चळाडू इमे ॥ १ ॥ १४६ ११९ ७० ० नभोऽघनिभुवो दिवोऽथ दशनाः कराम्भोधयः। ११ २१ ३२ ४२ कुपश्च खषडष्टष शरनगा अशीतिवृधे । ५१ ६० ६८ ७५ ८० युगाट्टषडिभाः शराकुगजास्त्रिशैलः खषट् । ८४ ८६ ८५ ८१ ७३६० भवन्ति क्रुतवार्धयो गुणकराऽलङ्ग नभः ॥ २ ॥ ४४ २३ खं षड् विश्वे खचरशशिनस्तस्यसंख्याः कुर।माः । २ ३१ षण्ण बगोंऽबरजलधय ख्यब्धयऽक्षाब्धयश्च ॥ ३६ ४० ४३ ४५ षड्वेद द्विगृणजलधयोऽभ्र(उधयोऽध्यग्नयश्च। ४६ ४३ ४० ३४ भान्यङ्का दश नभ इमे वापतेः स्युश्चलङ्गः ॥ ३ ॥ २७ १९ १० ° व्योमायष्टिश्चलाङ्का जलधिगुणामिताः खेषवः सप्तपकाः । १७ ३४ ५० यष्टाङ्गङ्गा युगेशा नवकरशशिनोऽग्नीन्द्रकाः सप्ततिथ्यः ॥ ८३ ९९ ११४ १२९ १४३ १५७ करणकौस्तुभः । ११ A = ९ २ नाग।ङ्गका । यष्टय उदधिगजंकः शष्टैन्दवधे । १६८ १७८ १८४ १८५ सप्ताद्भिक्ष्मा द्वितियस्त्रिनवपरिमिता भागे वे खं भवन्ति ॥ ४॥ १७७ १५२ ९३ शङ्करः खं चेदनागेशतथ्य भृत्यः स्वगांस्यश्विनऽथा चतुर्धा । ० ४ ८ १ १ १५ १८ २१ २३ तत्स्वानि स्युर्यधिनः स्वधृतिश्च शक्रः काष्ठाः पञ्च खं भानुसूनोः ॥ २५ २३ २१ १८ १४ १ ७ ५ ९ भौमादीनां शीघङ्काः। अङ्काः ९ १ २ ३ ४ ५ ६ ७ ८ ९ भौ. श. ( ० १६ ३ २ ४७ ६२ ७७ ९२ १० ६ ११९ १३१ उ. २. ० ११ २१ ३२ ४२ ५१ ६ ० ६८ ७९ ८० गु. शी. ० ६ १३ १९ २९ ३ १ ३६ ४ ० ४ ३ ४९ शु. शी. ९ १७ ३ ४ १० ६ ७ ८३ ९९ ११ ४ १२९ १४ ३ श. शी. ० ४ ८ ११ ११ १८ २१ २३ २१ २१ अङ्कः १० ११ १२ १३ १४ १५ १६ १७ १८ भी, शी. १४ २ १११ १९८ १६ १ ११८ १४ ६ ११९ ७० ० उ. श. ८४ ८६ ८९ ८१ ७३ ६ ० ४ ४ २३ गु. शी. ४ ६ ४ ६ ४ ३ ४ ० ३४ २७ १९ १० ० शु. श. ११७ १६ ८ १७८ १४ १८१ १७७ ११२ ९३० श. २. २१ २१ २३ २ १ १८ १४ २ १० १० अङ्कञ्जिद्भिधाऽर्थं शरधऽङ्गधरस्य दलं कुजेऽङ्कत्रितयेऽन्तिमेष्ये । शेषंशके षोडशके भृगौ वाऽत्यष्टौ दलं रूपकमघियुरभूः ॥ । ६ ॥ साथै रूपं स्याच्चतुर्धाऽत्रियुक्तं रूपं रूपं भार्गवेऽष्टादशे तु ।। १|| १ १ एकः साधिः सधैकः साधकश्च सद्भिः सद्भिः केवलोऽर्थं तदर्धम् । १ १ १ १/ १/ १। १ । । १२ करणकौस्तुभः । भमशुक्रयोः शेषाङ्कः । ६ ७ भोमषोडशसप्तद- ० शाष्टादशसु शे ०ङ्काः ११ ११ ३० ३० ३० ३० ३० १६ ७ । शुक्रषोडशसप्त - ० १ १ १ १ १ १ १ १ दशसु ३९ ७ १५ ३० ३० ३० ३० ११ ० अष्टादशसु १ १ १ १ १. १ १ ९ ° शे० झाः ७ ११ ३९ ३० ११ १५ ० ३० १५ भौमाकर्णा दिग्लवैः पक्षनागः कष्टौ ख1ष्ट अट्टशैलाः शरागाः। ८२ ८१ ८० ७८ ७५ हुँचवा मातङ्गतेव वेदषट्काः षष्टिः पञ्चाक्षास्तथा नन्दवेदाः॥८॥ ७२ ६८ ६४ ६० ५५ ४९ युगाब्धयो नागगुण द्विराभा भान्यब्धिपक्षा गविला धृतिश्च । ४४ ३८ ३२ २७ २४ १९ १८ बुधे गजाङ्गानि महीध्रषस्तथाङ्गन्धकश्च पृषत्कषट्काः ॥९॥ ६८ ६७ ६६ ६५ त्रितकः कुतकां गजाक्षा रसा गुणाश्च वृक्षस्तथा शैलवेदः। । ६३ ६१ ५८ ५६ ५३ ५० तथा वेदवेदः कुवेदा इभाभी रसग्न्यब्धिरामाखिरामा रदश्च ।। १० ।। ४४ ४१ ३८ ३६ ३४ ३३ ३२ अवोऽङ्कनश्च देवेन्द्रपूज्ये खतरों नद्या गजाक्षा नगा रसक्षाः । ६० ५९५८ .५७ ५६ शराक्षा युगा गुण क्ष इलाक्षास्तथा नन्दवेदस्तथा शैलखेदः ॥११॥ ५५५४ ५३५१ ४९ ४७ तथा वाणवेदास्तथा वेदवेदास्त्रिवेदा द्विवेदः कुवेदाः खवेदाः । ४५ ४४ ४३ ४२ ४१ ४ ० ४७ १ ख. ‘क्ष: स्वराक्षा । करणकौस्तुभः । १३ खवेदैस्ततो भार्गवे तर्कनागाः शराष्टौ गुणार्थे महीभा भागाः॥ १२॥ ४० ८६ ८५ ८३ ८१ ७८ शरागाः कुशैला नगाङ् द्विषकास्तथा षट्शरा भूशराः पञ्चवेदाः । ७५ ७१ ६७ ६२ ५६ ५१ ४५ तथा नागरामा रदा उस्कृतिश्च नखाः षड्भुवो वैदचन्द्रा अथाऽऽकैः ॥ १३ ॥ ३ ८ ३२ २६ २० १६ १४ शराः शराक्षा युगाक्षा युगाक्षा गुणा यमश्न यमाक्षः कुबणः । ५५५५ ५४ ५४ ५३ ५२५२ ५१ खवणा द्विधाऽङ्गळधयोऽष्टाउधयोऽद्रिकृताः षङ्कृताः पञ्चदश्चतुर्धा ॥ १४ ॥ ४९ ४८ ४७४६ ४५ भौमादीनां कर्णाङ्काः। अङ्काः ० १ २ ३ ४ ५ ६ ७ ८ ९ भौ. कर्णाः ० ८२ ८१ १० ७८ ७६ ७२ ६८ ६ ४ ६ ० बु. कर्णा: ० ६ ८ ६ ७ ६ ६ ६१ ६ ३ ६ १ १८ ५ ६ १३ गु. कर्णाः ७ ६ ० १९ १८ १७ ९६ ११ १४ १ ३ ११ शु. कर्णाः ० ८ ६ ८१ ८३ ८१ ७८ ७९ ७१ ५ ६ ७ ६२ श. कर्णाः ० ५९ ६१ ५ ४ ९ ४ ५ ३ १२ १२ १ १ १० अङ्काः १० ११ १२ १३ १४ १५ १६ १७ १८ भौ. कर्णाः ५९ ४९ ४ ४ ३८ ३२ २७ २४ १९ १८ बु. कर्णः १० ४७ ४४ ४१ ३८ ३ ६ ३४ ३ ३ ३२ गु. कुणोंः ४९ ४७ ४९ ४४ ४३ ४२ ४ १ ४ ० ४ ९ शु. वर्णाः १६ ११ ४ ५ ३८ ३२ २३ २ ० १६ १४ श. वर्णाः १० ४९ ४८ ४७ ४६ ४६ ४९ ४१९ ४९ भौमादीनां शीघ्रकेन्द्रं रसध्वे चक्रच्छर्दै तलवा दिग्विभक्तः । लब्धं याताङ्गे गतैष्यान्तरन।च्छेषाद्दिग्भिर्यत्फलं तद्यतनः ॥ १५ ॥ गम्य इतदधिके यदि वोने शीघ्रफलं युगह्छवपूर्वम् । तत्कुरुतञ्जपूर्वेकखेटे प्रोक्तवदेवमपीह धनर्णम् ॥ १६ ॥ लोकाधिभिश्चन्द्रभवैरिभाङ्कनगेभनेत्रैः शरषइभिराप्त । ४३ १११ ९८ २८८ ६५ १ ख. ‘दस्त्वथ भा° । २ ख क्राच्छोध्यं त° । १४ करणकौस्तुभः । कुजादशघ्नी मृदुकेन्द्रदोज्र्यो भागादि सान्दं स्वमृणं पुरेव ॥ १७ ॥ केन्द्र आद्यपदे चान्ये स्वीयविधांशकोनितम् । विबुधानां स्फुटं स्या।तु फलं मन्दं लघइदिकम् ।। १८ ।। घृतफलदलमादौ मध्यमे देयमस्मात् । मृदुफलमखिलं यन्मध्यमे तद्विधेयम् ॥ द्रुतमखिलममुष्माद्देहि मन्दस्फुटेऽस । स्फुटतर इति खट योऽसकृत्सधितोऽसौ ॥ १९ ॥ जीवेष्यखण्डं दशहृन्निजङ्घ्रयुक्कुजाद्विनिम्न स्त्रगुणांशयुक्तम् । n २ ९ ९ - सप्तद्विशक्रोद्धृतमप्तलिप्त मान्दं गतौ तत्स्वमृणं पुरेव ॥ । २० ॥ ७|२| १४ चलाङ्गन्तरं वेद हृद्भांमपुत्रत्रभिनॉोंगचन्द्रद्दत सधबदः । १८ ४ ३० विपादाब्धिभिः पञ्चभिद्रावफलं स्याद्तेश्चञ्चलाङ्क्षयद्धर्यास्तदूना ॥ २१ ॥ ३। ४५ युत मृदुः स्फुटा गतिः प्रमाणिका स्फुटा भवेत् । यदा न शुध्यते तदा विलोमतस्तु वक्रता ।। २२ / । भौमादीनां वक्रिताऽवक्रिता च द्राकेन्द्रांशैस्त्र्यङ्गभूमिः शरन्द्रः । १६३ १४५ बाणादित्यैः सप्तभूपैन्निरुद्धेः स्पष्टैरेभिश्चक्रभागच्युतैः स्यात् * ॥ २३ ॥ १२५ १६७ ११३ इभाक्षिभिः शक्रसमैर्नगाच्चैः कुजेज्यपात युदयस् पूर्वे । २८ १४ १७ द्राकेन्द्रभागैः परमौढ्यमेभिः चक्रच्युतैर्भास्करगाग्रगास्ते x ॥ २४ ॥ खालैर्जिनैः शरशरेन्दुभिरद्रिशैलचन्द्धेः परे शशिजशुक्रमहोदयास्तौ । ५० २४ १५५ १७७ पूर्वं क्रमाच्छरनखैरनलाष्टचन्द्रेः व्योमवनगुणमितं रसवहरामः ॥ २५॥ २०५ १८३ ३१० ३३६

  • ख. पुस्तके में. १९९, सु. २१५, गु. २३५, शु. १९१, श. २४७ इति ।
ख. पुस्तके मं. ३३२, सू. ३४६, श. ३४३ इति । करणकस्तुभः ।

वक्रचक्रामौढ्यमैौढयांशतेंऽशः पुष्टश्चाल्पाः केन्द्र नन्दनिघ्नाः । भौमद्भक्ता वेदपिण्डार्टीबाणैः यातायातान्यर्कज्ञांशा दिनानि ॥ २६ ॥ ४ २८ ८ ५ भै।मोदयद्दिकरदिग्युगैश्च कौटिल्यमार्गस्तमयेदयाः स्युः। १० २ १० ४ मालैः सुरेज्योदयतः सषादवेदैर्युगैः सधयुगैर्युषा च ॥ २७ ॥ ४ ४ ४। १, भन्दद्याद्र मयुगाग्निभिश्च दलान्वितैः साक्षिभुषा क्रमेण । A_A h A परोदयद्वक्रगतः परास्तं पूवोदय मार्गे इतोऽस्त ऐन्द्याम् ।। २८ ॥ पदयो ज्ञस्य दिनैरभीभिदन्ताग्निभूषत्रिदैर्देश्च ॥ ३२ ३ १६ ३ ३२ ३२ ततस्ततस्ते भृगुजस्य तद्वक्रादयः स्युर्दिवसैरमीभिः ॥ २९ ॥ खवेदपथैलियमैगजैश्च त्रिलोचनैः खान्नियमैः खशैलैः ॥ २४० २३ ८ २३ २३० ७० स्थूलं यतोऽस्मज्झटिति प्रबोधः संससु वक्ष्येऽग्रत एव सूक्ष्मम् ॥ ३० ॥ इति श्रीमन्महादेवंदेवमजश्रीकृष्णदैवज्ञविरचिते करण

कौस्तुभे पञ्चतारास्पष्टीकरणाधिकारस्तृतीयः ।

चतुर्थेऽधिकारः ।

लङ्कयाँ भबनोदयास्त इभभान्यङ्काङ्कदस्राः क्रमा
२७८ २९९
दज्यशद्वयचह्नयो विघटिकः स्थायाः क्रमाद्व्युत्क्रमात् ।
३२३
हीनाढ्याः क्रमगोक्रमैश्वरदलैर्मेषान्निजा युक्रमा
उज़कातेऽप्यथ चेष्टकालजरवे ऍक्तायनांशस्य ये ॥ १ ॥
भोग्यांशाः स्वोदयध्न गगनगुणहृता भोग्यकालस्तथैव ।
३०
यातांशैथतकालोऽस्यभिमतघटिकानां पदेश्यो विशोध्यः॥
भोग्यैः शोध्यस्तदग्नयोदय इति च पुनः शेषमभ्राग्निनिघ्नम् ।
३०
युद्धश्रेणोदृतं तच्चमुखमजतः शुद्धभैर्योजितं स्यात् ॥ २॥
लग्नमदोऽयनभागविहीनं चेन विशुध्यति चेष्टत एष्यः।
खानिगुणानिजभोदयभक्तकुब्धलधेरुदयो रधिराढयः ।। ३ ।। ।
वैभोंग्पकालेन छनेन काछो युतः स्यादभीष्टेऽन्तरस्थोदयाढ्यः।
तनूभास्करावेकराशौ तदंशान्तरनोदयः खाग्निह्श्चेदभीष्टः ।। ४ ।।
३०
इनानलग्ने ड्रात्रात्स शोध्यः स चेद्रात्रिलग्नं सषड्भकेतः स्यात् ।
इनात्पूर्वेलनं विलोमप्रकाराप्रसाध्यं तथाऽभीष्टकालोऽपि तज्ज्ञेः ॥५॥
यच्चक्रखण्डं प्रथमं स सौम्यो गोलः परार्ध कथितः स याम्पः ।
सौम्यायने तद्रसभं मृगाद्यद्ययं कुराख चरोऽत्र तस्य ।। ६ ।।
उदगनुत्तरगोलगते रवौ चरपलैर्युतीनितनाडिकाः।
तिथिमित थुदलं द्विगुणं दिनं खरसशुद्धमिदं रजनीमितिः ॥ ७ ॥
१५ ६०


१ ख, ग्यः कालस्त । कान्तिखण्डानि क्रान्तियोगाश्च ० १ २. ६. ४ र १ ६ ६ ७ ८ ९ १० ११ १२ १३ १४ ११ - ४ कान्तिरं ३० २ २ १ २ २ २ २ १ १.१ १ १० ० ० ० ० २७ २१ २१ १८ १३ १ १९ ४९ ३६. २४ ११ १७ ४ • २३ ११ । । G! खण्डयोगाः ७ २ ४ ७ ९ ११ :१३ १६ १७ १९ २० २१ २२ २३ २ ३ २३ हुन ९७ ५२. १३ ३१: ४४ ॥ ४९ ४८.१७ १३ - ३७ ४८ ४९ २१९ ४८ १९ १८ करणौस्तुभः । प्रभाकराक्षभाकृती तयोर्युतेः पदं श्रुतिः। पलाभिधा प्रमाणिका पलप्रभाऽश्नसायकैः ॥ ८ ॥ हृत पलश्रवोद्धृता पलज्यका धनुस्तथा । पलांशकाः खमध्यतोऽनुदग्दिशोऽनुदस्थिताः ॥ ९ ॥ लम्बाभिधाः खनन्देभ्यो विशुद्धास्ते सदोत्तराः। लम्बज्यका तदीया या दर्यका साऽत्र कथ्यते ।। १० ॥ षोढ द्वौ जगती तथेन्द्रियविधा खं वैदधाऽधो नगा- ६ २ २७ क्षीण्यशाक्षिमही यमा गजभुवो विश्वे शर गोशराः । २५ २१ १८ १३ ५ ५९ गोवेदा रसपावकाः कृतयमा रुद्रा नगाझ बियत् ४९ ३६ २४ ११ ५७ ४० वेदास्त्र्यझिशिया देलान्यपमजान्येभ्यः प्रसाध्योऽपमः ॥ ११ ॥ २३ ११ सायनग्रहभुजांशका रसैर्भाजिता गतदलानि तद्युतिः । भोग्यशेषहतित रसांतियुखेटदिग्लवमुखोऽपमो भवेत् ॥ १२ ॥ ६ १०९ क्रास्यक्षसंस्कारलबा नताः स्युः खङ्गच्युताश्चोन्नतजा दिनार्थं । मध्योन्नतांशक्रममौर्विकतं व्योमाभ्रषट्कं अत्रणो दिना” ॥ १३ ॥ e = क्रान्तिज्यका नखलघोत्थितवर्गहीनैः सूर्येहेता पलभया गुणिताऽपमया। स्यासिञ्जिनी चरभघा दशसंगुणं य सत्कर्तृकं भवति सूक्ष्मतरं चरं वा ॥ १४ ॥ १ ग, °स्ततः। करणकौस्तुभः । १९ हिमकरप्रमुखेविषुसंस्कृताऽपमगुणाश्चरमुक्तवदनयेत् । इति भतोऽपि तथा दिनरात्रिके स्विह विशेषमलं ब्रुवतेऽपरे ॥ १५ ॥

  1. ¥ गगनगस्थितभोदयसंगुणा निजगतिः खखनागकुङ्कपलैः ।

१८०० गगनषद्धटिकाः सहितास्ततो दलमहस्त्विदमन्वितधूनितम् । चरपलैड्रिगुणैः खलु गोलयोरिति विलोमविधौ रजनीमिति ॥ १६ ॥ इदं गाथाछन्दः । अतीतो भवेस्काल ऐन्द्यां परत्रावशेषोऽपि पूर्वं परं चोन्नतं स्यात् । भवेदुन्नतेनोनितं तत्रतं स्याद्दिनार्थं नतादुन्नतं वाऽन्यथाऽतः ॥ १७ ॥ उदग्याम्यगोले चरज्यन्वितो ना त्रिीवधसंज्ञो रसश्नमतात्सः । विलोमज्यकोनो भवेच्चेष्टसंज्ञो दिनार्धभृतिस्त्विष्टभक्ताद्यनिनी ॥ १८ ॥ अभीष्टश्रवोऽप्यस्य वर्गाद्युगेन्दैर्विहीनास्पदं से©भाभीष्टकाले । १४४ भवेदङ्गुलाद्याजुळे शङसूर्यरूपोऽभीष्टुभवर्गतः सार्कवर्गात् ।। १९ ॥ १४४ पदं चेङ्कणं भवेदथनिम्नी दिनार्धधृतिस्तेन भक्तेष्टसंसः । अथेष्टैनिताद्याद्विलोमं धनुर्यत्तदाप्तं रसैर्नाडिकाषं नतं स्यात् ॥ । २० ॥ । ननं तिथ्यधिकं चेत्स्यातिथ्यूननतजीवया । युता त्रिज्या नतस्येयं विलोमज्या भवेत्सदा ॥ २१ ॥ क्रान्यक्षसंस्कारविहीनखाङ्कनः सनुनता यन्त्रळचा दिनार्थं । यन्त्रांशपौर्वो गुणिता खबाणैर्दिनार्धयन्त्रांशगुणोद्धृताऽस्याः ॥ । २२ ॥ चपांशकैः संगुणिताखूखण्ड(वाङ्गेष्ट्टतादुनत नाडिकाः स्युः । खनन्दाहता नाडिका चोनता या दिनाधड़ता लब्धमैव विनिघ्नी । R" यूखण्डोत्थयन्यांशपौर्या खबाणैर्हता लब्धकोदण्हतो यन्त्रभागाः२३॥ ५० २२ करणकौस्तुभः । खखषट्प्रभश्रुतिहुतास्तु ततो भुजभगका इह तुरीयलवाः । अथवाऽत्र यन्त्ररूखमौर्विकया खखषता श्रुतिरतोऽपि रुचिः ॥ ३२४ ॥ ७ $ ० ० जलसमभुचि वृत्तस्यैव केन्द्रस्थज्ञाङ्को विंशति संरति भागं तत्र चिते परैन्द्रयौ । तदुपरगतसूत्रस्याधंमुळ६य साध्य वृतितिमिमुखपुच्छे सूत्रमन्ये दिशौ स्तः । २५ ॥ वाक्पमज्यागुणितेऽङ्कणं लम्बज्ययाऽऽप्तः सभुजोऽर्कदिक् स्यात् । याम्याक्षभासंस्कृत एवमत्र भुजेषुभावगीचियोगमूलम् ॥ २६ ॥ कोटिः शलाके भुजकोटिसंख्ये भाग्रातृकेन्द्राच तथा निवेश्ये । यष्टयग्रयोगो वरुणेन्द्रकाष्ठे कोटिस्ततोऽन्ये तिमितो भुजो वाचा ॥ २७ ॥ स्पष्टा क्रान्तिः खेटतः क्रान्तितश्च बहु कोटिं साधयित्वा दिशश्च । दद्यधीमान्केन्द्रतः पूर्वतोऽत्र कोटिं खेटे प्राक्षाले परस्याम् ।। २८ ॥ प्रत्यसंस्थश्चेत्तदग्नात्स्खदिस्थं बाहुं छायां बाहुकेन्द्रान्तराः । बाहुच्छायायोगसंस्थं नरं तं कृत्वा बिन्दोः सूत्रमेकं प्रसार्य ॥ २९ ॥ शङ्कोरग्रे तद्यथा स्यान्नले च वंशाधारे सुस्थिरे कोटिमन्ये । प्रत्ययखेटे पूर्वगां पूर्वगेऽत्र प्रत्यकूसंस्थां भाग्रतः सूत्रबाहूं ॥ ३० ॥ तसूत्रदृष्घृथा नलिकैफरन्ध्रात्संदर्शयेल्वे खचरं विधिज्ञ । दिवैच पूर्वं विरचय्य सर्वं दृक्शास्त्रसम्यप्रतिपादनार्थम् ।। ३१ ।। तथैव सर्वे परिसध्य देयं कोट्यादि वामं शुचिभाष्टमीकम् । संस्थाप्य केन्द्रं प्रतिबिम्बितं के खेटं प्रपश्येमलके विसूत्रे ।। ३२॥ इति श्रीमन्महादेवदैवज्ञरमजकृष्णदैवज्ञविरचिते “करण- कौस्तुभे त्रिप्रश्नाधिकारश्चतुर्थः ! ४ ॥ १ क व सर्वं । पञ्चमोऽधिकारः। रविविधुग्रहमादरतोऽधुना गुणितशास्त्रसमर्थनहेतवे । मुनिवरे हुतदत्तफलं बहु गदितमत्र चमस्कृतितो ब्रुवे ॥ १ ॥ खगजवाडूतग स्यदिनाताखरसलरुधलदै रहितो युतः। भवति तत्समयोत्थखंगस्था घटिकयेति कलादि विहीनयुक् ॥ २॥ | पवन्त एवं रविशङ्कचन्द्रान्संचय राहूनरवभुजः । इन्द्रारुपकैः स्याद्यसंभवोऽत्र याम्यैर्गजोनैरपि चेद्भवेस्तु ।। ३. पक्षेऽथवाऽङ्गौ रबिभिश्च मासैः पक्षोनितैः पक्षयुतैश्च तैर्चा । ४, ६ १२ व्यगभुजांशैर्जुहसंभवस्तं विलोक्य धीमान्गणितं विदध्यात् ॥ ४ # पक्षभवं चलनं व्यगुसूर्यं खं तिथयः खयमा शुपूर्वशः। १५ स्याद्वसमासभवं तु तथैव षण्निगमा जगती कथितं शैः ॥५॥ ४१ सूर्यगती रसहस्राबिबिम्बं स्वीयदशांशयुगङ्ग्लपूर्वम्। वैदनगैर्विता विधुविश्वं भुक्तिकळाः शशिनोऽङलपूर्वम् ॥ ६ ॥ ७४ इन्दुगतिः पृथिवीभृतिबिम्बमाकृतिहृत्स्वखशैललंबोन की "; २२ भास्करभुक्तिनगाप्तिविहीनं केचनः राहुतनं प्रवदन्ति ॥ ७ ॥ ७० शीतकरं तिमिरं तु पिधत्ते तीक्ष्णकरं च निशाकरमूर्तिः । यहूं विधानपिधेयदलैक्यं मान दलैक्यमिदं विशरं तवं ।। ८ ॥ भुयारस्थगितं तु पिधेयवियुक्तं खग्रहणं गदितं परिशेषम् । प्राभरतस्तु विधोर्मुखमोक्षौ क्रान्तिवृतेस्तरणेर्विपरीतम् ॥ ९ ॥ १ ,'स्त्रं सेशलखाधितमङ्गु१ २ ख. ग. ‘तु पिधेयविधान के करणकौस्तुभः । व्यविन्दुज्यं स्वादिगंशहीना द्विन्यङ्गुलाघो विशिखो विधोः स्यात् । रामा हतोऽसौ कलिकादिको वा विराहुशीतद्युतिगोलदिकः ॥ १० ॥ युग्मे पदे मध्यशरस्य योगांस्थित्यग्निभागेन तथाऽन्तराश्च । ओोजे विलोमं ग्रहमुक्तिबाणौ चन्द्रग्रहे ते विपरीतदिकाः । ॥ ११ ॥ मानैक्य खण्डशर्वर्गवियोगमूलं त्रिन्नं जंबान्तरलवैर्वोित्दृतं स्थितिः सा । नाडीमुखा भवतीि मर्दमितिस्तथाऽत्र मानान्तरार्धविशिखादथ या स्थितिस्तु ॥ निजनिजाङ्र्वध्रयुतेषु पलैर्युता विरहिता मुखमुक्तिभवेत्स्थितिः । न्यगुविध विषमे तु पदेऽन्यथा समपदे स्थितिघत्कुरु मर्दके ॥ १३ ॥ पर्वाचसानं प्रहमध्यकालो वियुयुतः स्पर्शविमुक्तिकालौ । निजास्थितिभ्यां निजमर्दकाभ्यां संमीलनोन्मीलनके च चेदी ॥ १४ ॥ शेषे स्पश दिनस्येन्दयते मुक्तिस्तदूनितम् । युदलं तु रवे रात्रेस्तनितनिशदलम् ॥ १५ ॥ पूर्वापरं नतं चात्र वलनस्यात्र सिद्धये । प्रस्तोदयास्तयोरेव ज्ञेयं गणितकोविदैः ॥ १६ ॥ खडूनहतं ख़ुदलहूनतमस्य मौर्वीं स्पर्शादिकं पलहत त्रिभजीवयाऽऽप्त । यूषपरे नत उदग्यमंदिग्धिमांशोः क्रान्तिस्त्रिभायनयुताद्यसंस्कृतेज्य ।। १७ ।। क्षोदृता मानदलैक्यनिघ्नी स्पष्टकॅन्लाधा वलनस्य जीबा । भित्तौ शिलायां सुसमे पटे वा ज्ञः पारिलेखं विलिखेद्रवीन्द्वोः ॥१८॥ मानैक्यखण्डमित कर्कटकेन वृत्तं साध्यं पिधेयशकलेन तदन्तराले । दिङ्मुद्रितं प्रथमता वलनरस्य जीवै- } . न्द्रयां स्पाईंकी भवति सव्यमसव्यमत्र । १९॥ याम्योत्तरा यदि तु मोक्षभच प्रतेच्या वामं रवेर्चलनजेति शरौ तदग्रात् ।

ग. जालि° । २ ग. °तं तच्च व° । ३. जीवा आ|स्पा° । कंरणकौस्तुभः ।

देयौ ज्यकावदथ मध्येशरो यथाशः केन्द्राफिमेर्वलनचिहथैवस्य सूत्रे ।। २०. पुच्छाननगते देयः स्पर्शमध्ये विमुक्तिजे । शरत्रयगते चित्ते वृत्तानां त्रितये शुभे ॥ २१ ॥ ग्राहकरखण्डभवे ग्रहमध्यमुक्ति मितिस्त्वथ मध्यशराग्रात् । स्पर्शविमुक्तिशराग्रगेरै प्रग्रहमुक्तिपथावथ केन्द्रात् ।। २२ ॥ मानार्धविश्लेषभचाउँतिर्या तद्वत्तितन्मार्गयुतिद्वयेऽपि । ये छादकार्थप्रभवे तृती ते संमीलनोन्मीलनके च वेधे ॥ २३ ॥ छन्नहताभिमतं स्थितिभक्तमग्रियुतं निगमावधि सैकम् । आगजगद्धिवियुङ्कुयुगूषेमिर्हपिधानमदः थाितितो ब॥ २४ ।। A इंद्रनेतसमायुता मधुगतैर्मासैः पृथक्सेश्वराः ११ स्वाभाष्यंशयुताखिरामचिहृता लम्भैर्युतास्तेऽधिकैः । ७० मासाः स्युर्गुणित भुवा च धेियता खम्भोधिभिः साक्षिभिः। ४० ।१५. भुक्तन्ते अप्रैल यजुर्भवति भूखत्रिंशद्रकान्वितः॥ ३० ॥ १ १ | ३० | १ द्विगुणितभगणाधे व्यग्घिनस्य प्रियुक्तं भवति शिखरितटं पर्धपो बर्तम्भनः । विधिशशिसुरैपेशवाम्बुपाग्भ्यन्तकानां द्युगणवदर्घिमासस्याऽऽगमोऽयत्र वैयः । धूम्रः कृष्णः कृष्णरक्तः पिशङ्गः पादैर्गुराँतीऽग्रजः सदाऽकैस्तु कृष्णः । स्पष्टः प्रोक्तः स्पष्टतायै विधिज्ञमोक्त्याऽस्माभिः पारिलेखोऽन्यथाऽग्रे॥२५॥ अर्क नृपांशरवीन्दुपिधानं दृग्विषयं न हि भानुविभावात् । दृगणितैक्यधियाऽखिलघच्च दत्तङ्गते विदधीत विधिज्ञः ।। २८ ।। इति श्रीमन्महादेघदैवज्ञत्मजकृष्णदैवज्ञविरचिते करणकौस्तुभे चन्द्रग्रहणाधिकारः पञ्चमः ॥ ५॥ ग. ‘त्तिमिव° । २ ग. 'भवोऽस्य सू° । ३ ग, वृतिः स्यात्त ४ ख. ६६ । ५ ख. तद्भव । ६ ख. षियुग । ७ ख. ग. °रपस्चैशाउँ° । ८ ख. °स्तोऽञ्जस्त” ।

४ ६

षष्ठोऽधिकारः त्रिभोनितr दर्शविरामलग्नात्क्रान्त्यक्षसंस्कारलवा नतांशाः। । संस्करदिकास्तु हरो नतांशसिद्धांशबगवितसार्धपङ्किः ॥ १ ॥ २४ १०३० त्रिभोनिताकान्तरभागकाष्ठ लवोननिनाभिभुवो हराप्तः । । नाडथादिकं लम्वन्मर्कतोऽधिके हीने त्रिभोने खमृणं तिथौ स्यात् ॥२॥ घेईनलम्बनमितैर्देवैर्बियुयुक्कचित्रिभनतांशसिजिनी । स्वाम्बराम्बुधिलवोनिताङ्गुलाञ्चनतांशदिगसौ नति स्त्रिहृत् ॥ ३ ॥ ४० स्पृष्टभुक्तिविवराहता हता मध्यभुक्तिविवरेण सा स्फुष्टा । विधसंगुणितलम्बनं कैलास्तद्विहीनसहितार्द्रयगोः शरा ॥४ ॥ १३ छमताद्विनति संस्कृतदथो षड्गुणस्थितिछवैवंयुयुतात् । द्विस्थदर्शभवचित्रिभोदयाळूबने कथितवत्तिथौ कुरु ॥ ५ ॥ मध्येमे स्थितिमिहीनयुते तौ संपर्शमक्षसमेयौ परिवेयौ । भूर्दतेऽपि च निमीलनमेवोन्मीलनं च सुखंधिया अविधेयम् ॥ ६ ॥ सांगूठेन स्थितिखण्डकेन स्वीयं स्वकीयेन हृतं स्वंभीष्टम् । रूपाधियुग्यं कृतकंन्दीढयमभीप्सितासश्रमिदं पिधानम् ॥ ७ ॥ इति श्रीब्रून्महादेवदैत्रज्ञमक्रुष्णुदैवज्ञविरचिते स्वकृततन्त्ररस्नादुद्धृते कॅरणकौस्तुभे सूर्यग्रहणाधिकारः षष्ठंः ॥ ६ ॥ } + है के कभी भी १ सप्तमोऽधिकारः । न्यगुणैविध रविस्तिथिपत्रतः समचगस्य गतागतयोर्युतिम् । कुरु तिथेः शशिराहुतनू ततः स्थितिशरादिकमत्र पुरोदितम् ॥ १ ॥ युस्या हेता दन्तरसा विधोः स्युर्बिम्बाङ्गलान्यर्जुनवाक्षचन्द्राः।। ६३२ १५९५ युयोर्युता द्रुमा धृतिरत्र योगदलं द्वयोस्तत्तरणेरितेः स्यात् ।। २॥ । निजेन्दुपर्वणि त्रिमैर्युतनितस्य दोर्टहे । रवेर्युतायनस्य भूद्यं द्वयं स्वसूर्यदिक् ॥ ३ ॥ १ २ २ नते पञ्च काष्ठातिथी नाडिके स्याच्छशी सार्धभूदौ परे प्राचि याम्याम् । । ५ १० १५ १ १॥ २ उदसंस्कृताघभ्यो बाणदितो यमोदग्भवैः सव्यमेतैरसध्यम् ॥ ४ ॥ मध्योऽन्यदि खग्रहणं तु शेषं मध्यापरे प्राग्ग्रसनाधिभिश्च । स्तः स्पर्शमोक्षाविति खग्रह।च संमीलनोन्मीलनके चै बामम् ॥ ५॥ इदं भवेद्रविग्रहे विलोमत8शशिग्रहे । द्विधा इयं त्रिधा श्रयं युगानि सायकस्त्रिधा ।। ६ ।। रसाः १६धाऽगाश्चतुर्धा द्विधाऽष्टौ विधोश्छन्नजाश्चऽयस्तेऽङ्गुलायै । घटीभिर्द लैकार्थयुक्तैक परैः कुयुग्मBिधषष्ठोन्मितैर्मर्दजाश्च ।। ७ ॥ १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ चन्द्रश्नासाग्नयः २ २ ३ ३ ३ ४ ४ ४ १ १ १ ई. प्रासः १३ १४ १५ १६ १७ १८ १९ २० २१ २२ चन्ग्रासात्रयः ६ ६ ६ ६ ७ ७ ७ ७ ८ ८ मासः मर्दजा अयः १ २ ४ ६ २ ० ० ० १ . ’थिं च रवैि ' तिथि° । २६ करणकौस्तुभः । चन्द्रे मृगाचे यदि सौम्यबणो मध्यग्र वद्युदिगुत्तरां ततः । याभ्येः शेरे याम्यहुताशमध्ये कर्कादिषट्के यदि याम्यंबाणः ॥ ८ ।। १९ नैत्रऽत्यस्यान्त इषबुदस्थे सौम्येशयोर्मध्य इनस्य वामम् । विधो भवंस्पर्शमुखं तु वृत्ते दिगष्टचिहे समदन्तकोष्ठे ॥ ९ ॥ शेषं स्थिरं . यद्वहणद्वयेऽपि विलम्बनायं गदितं तदत्र । सर्वे सुधीभिः परियोजनीयं परेङ्गितज्ञा विधृधः स्वभावतः ॥ १० ॥ दिध्यर्ध्यक्षेष्वङ्गषट् सप्त सप्त सप्ताष्टच्छन्नाङ्घ्रयुद्धालुधैः । ग्रासे भानोः खग्रहांशाभ्यश्च खग्रासोऽक्ष्णैर्धन्मिते भूद्भयं च ।। ११ ।।। सूयस्य च्छन्नाः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ ३. अस्रयः, २, ३ ४ : १. ९ ६ ६ ७ ७ ७ ८ - खच्छन्नम् ० ० १९ ३० अश्रयः १.२ श्रीमन्महा।देवदैत्रेदात्मजंकृष्णदैवज्ञविराचिते करणकौस्तुभे , तिथिपत्रादेव ग्रहणद्वयसाधीनाधिकारः सप्तमः । ( ,



१ ग.° स्थचयो । २ ख. १. धः धियैव ।

अष्टमोऽधिकारः...
  • निषेधयन्यस्तमिते सुरेज्ये भृगौ तुथा । वा शुभमङ्गलानि ।

तेन ग्रहणमुदयास्तकर्म अवम कृष्णः शिवतु कि.मः ॥ १ ॥ अस्तोदयसनंदिनं विदित्वा पूवोंक्तयु वरय खच रावणरश्मी । खग।च्चरं तद्दिनमिनं त्रिप्रश्नपुत्रस्य विद थd ,धमि।न् ॥ । २ ॥ शीघ्ङ्कधस्थकणाः स्युर्विंधोरको नगेन्दय । १२ १७ विश्वे रुद्राः खगास्तिथ्यःकालांशा.बुधशुक्रयोः।।. ३ ॥ कुटिलयो रहिताः शशिना त्वथों शरकलाः कुजतो रस खेन्दवः। १ २ ६ सगुणेन्दव इव चलाः क्रमखयुगीतकारःखयुगेन्दवः ॥४॥ १३६ ७५ १४० - ६ १४० खचेदः खपक्षाः खनागाः खतर्काः खखननाः कुधे धृ पतांशकाः स्युः । ४ ० भृग्वोः स्वंमध्शुकेन्द्रेण ईभ अथेषोः कळा वाऽइग़ानि त्रिभक्तः ।।५ ।। मन्दस्फुटारखेचरतोऽपि पातत् दोर्या स्वविक्षेपकठविनिर्धनी। स्वशीकर्णेन हता शरः स्याद्विपातमन्द फुटगोलादक्कें ॥ ६ ॥ अपमजक्रमसिञ्जिनिझ खगात्रिभयुतच्च तदूनित खेषुभिः। त्रिगुणहृत्कलिकादिशरो हतस्त्वपमसंस्कृतं ये स भवेत्ञ् ॥ ७ ॥ अथ कुजरविजेज्या अस्तम।यन्ति “पश्चद् लघुगतय इनेते: प्राक् समुञ्चन्ति चेन्दोः । इदमपि विपरीतं द्राग् ज वाद्वा भूरचो ऍदि न कुटिलग तौ पूर्वमेतद्धहूक्त म् ॥ ८ ॥ परे प्राक् त्रिभाढयोनितखेटतो येऽपमा।क्षांशसंस्कारतो नम्रभागः । खनन्दच्युताश्चोन्नतांशस्तु तज्ज्ये नतांश यका १ पनिघ्नी विभक्ता ।९॥ उन्नतशिज्ययाऽऽप्तः कलास्ताः खगे होकभित्रांश यो घणनम्रांशयोः। स्युर्धनणं परस्ताद्विलोमं खगे दृष्टिक्कमेंति खेटोदय स्ते त्विदम् ॥ १० ॥ १ ख. ‘क्त्याऽत्र खगर्षण‘ । ९.. शंत्रण के । ६८ करणकौस्तुभः । कल्यो दृग्ग्रहसूर्ययोर्लघुरिनो लग्नं परोऽत्रान्तरे पूर्वोक्तां घंटिकाः परेऽङ्गभयुजोः कालांशकाः पर्वताः । उक्तेभ्यऽभ्यधिकैर्भविष्यति गतोऽस्तोऽस्पैरमीभिः पुरां पुटैरुद्रमतो ख़ुदेष्यंति ततः स्वल्पैरथीयैरिति ॥ ११ ॥ भोक्तेऽष्टकालांशवियोगलिप्तः खाध्राझिनिनां रविभोदयनः। ३० ० तत्सप्तमांस यदि पश्चिमे स्युस्तीः क्षेत्रलिप्त गतिजॉन्तराप्तः ।। १२ । बी जवैक्येन हृता गतैष्यैराप्तैर्दिनैरस्त उंतोदयः स्यात् । इभं निरुक्तौ रविणोदयस्तौ नित्योदयास्तांवथं संव्रवीमि । १३ ॥ सूर्यास्तकाले खचरोऽर्पकोऽकत्सषड्भसूर्यादधिकोऽभ्युदेति । रात्रौ च यान्यस्तमयेऽन्यथाऽसौ दृक्कर्मभाक् प्राकू परतस्तु खेटः ॥ १० ॥ खगास्केबलदुर्णीमास्ते सषड्भादिते नाङ्गभद्यार्कभौग्योऽपि युक्तः । संमध्योदयढ्यो निशायतकालो भवेत्तत्र तत्कालंखेटः स्फुटोऽसौ ॥ १५॥ मुहुस्तु चेन्दोर्याद गोषलख्यन्यूनोऽपि युक्तः प्रतिनाडिकं सः। पलद्वयेनैव भवेत्स्फुटोऽसौ किं तत्र तात्कालिकशीतंरश्मेः ॥ १६ । अष्टसँभा घातंयुतोनिता ये गजग्रहा नांगनगाश्च तैस्तु । ९८७८ तुल्ये रौ यात्युदयं तथाऽस्तं घटोद्भवोऽत्रास्फुटताऽस्तिं काचित् ॥१७॥ इति श्रीमन्महादेवदेवंज्ञात्मजकृष्णदैवज्ञविरचिते करणकौस्तुभ उदयस्ताधिकारोऽष्टपः । १ ख, ग, घीय खं°। २ क. ख. ‘नेमेंऽते । ३ ख. ‘भाग्यैः समेतः ।। न वगSIधीरः । ( * अधुना छांयधिकारो व्यक्ती क्रियते ।) प्राग्दृक्कर्मखगोऽधिकोऽस्तमयतोऽल्पो लग्नतोऽसौ भवेत् रात्रौ दृश्य इहास्य भोग्यसमयो लग्ने तु कालान्वितः । तन्मध्योदययुर्भवेद्दिनगतं खेटस्थ भूयोऽपि वा चन्द्रस्याङ्कपेलनितं स्फुटपंथो कार्यं दिनाद्युक्तचत् ।। १ ।। त्रिप्रश्नोदितचंखगश्रुचिगतसाध्यं प्रभागं ततो भाद्यद्रात्रिगतं भवेदथ च भा खेटस्य यन्त्रशतः। रांद्वा स्वच्छजयादिबिम्बितखगं पश्येद्दृगचन्नयेत् लम्बं वलुप्तमितुिं तु तेन विभजेत्तद्विम्बलम्बान्तरम् ॥ २ ॥ निघ्नं सूर्येभ ततो थुप्रयातं ज्ञात्वा नीचऽनुमित्या निशीतः। १२ तत्कालस्थात्खेचरात्तच्चराचैर्जुष्टच्छायादेर्विधोअॅपल।ढ्यः ॥ ३ ॥ प्राग्दृष्टिखटाङ्गभयुक्तभान्वोरल्पस्विनोऽन्यो हृदयोऽन्तराले । कालो खुशेषो दिधिगोदयेऽसौ निशागतो वा दिविगेऽल्पपुटे ।। ४ ॥ । तदूनिताढ्यो दिविगथुयातः सूर्यास्तकलानिशी यातकालः। ग्लाघोऽल्पपुष्टोऽनुमितासु यस्तचपलैर्युतो नो द्विगुणैः स्फुटोऽसौ ॥ ५॥ उदयास्ताधिकारोक्तस्फुटक्रान्तिविधानतः । पूर्वोक्तव।ङकोट्याधं तत्साधनमिहोदितम् ।। ६ ॥ । इति श्रीमन्मह। देच दैवज्ञरमनुकृष्णर्देवन्नविराचिते करणकौस्तुभ ग्रेइच्छायाधिकारो नवमः ॥

  • धनुलिहितोऽयं ग्रन्थः ख. ग. पुस्तकयोर्नास्ति ।

१ ग. 'पलान्वितं । २ ख. ग. °थं दिशधनमिहोद्धृताम् ॥ ६ ॥ दशमोऽधिकारः ।

  • शृङ्गश्रतौं बहुविधं फलमामनन्ति

चन्द्रोदयेऽन्यदिवसे शशितुङ्गशृङ्गम् । लोके चमत्कृतिकरं तत आतनोति कृष्णो विचित्रगणितं शिवतुष्टिहेतोः ॥ १ ॥ मासाचे चरणेऽन्तिमेऽत्र दिवसे शृङ्गनेत्रत्तिर्जायते सूर्यास्तेऽप्युदयेऽत्र सूर्यहिमगू साध्य सपातौ तदा। यद्वा सावयवा गतैष्यतिथयः साध्या रविघ्न लवाः १२ तैर्मुक्तोनितभास्करोऽऊज इति वा पञ्चाङ्गन्तोऽर्कोऽप्यगुः ॥ २ ॥ क्रान्तेर्भागाः शीतगोषीणभागैः संस्कार्यास्ते साङ्गभाकपमांशैः । प्यकृदिन्दोर्देर्णनाक्षतो ये खासैरंशः संस्कृतस्तैश्च याम्यैः ॥ ३ ॥ द्विगुणतिथिविभक्तास्तेऽबुलाघं स्वदिकं वलनमथ शशाङ्कद्वयकेतः कटिभागः ।

  • इर इह तिथिभक्ताः षड्गुणेभ्यो हराप्तं

१५ ३६ ! . इररहितयुतं सतहले कोटिकणें ॥ ४ ॥ १इङ्ग्लेनात्र विधाय वृत्तं सूत्रेण तस्मिन्वलनं प्रदेयम् । शुक्ले पुरस्तात्परतोऽपि कृष्णे कोर्ट च केन्द्राद्वलनय सूत्रे ।। ५ ॥ दत्स्वऽश्र -कर्णेन विधाय वृत्तं तुङ्ग विषाणं हिमगोरवेहि । यदोषतत्वं वलनान्यदिस्थं किंचाल्पकस्मापरिलेखनेन ॥ ६ ॥ इति श्रीमन्महादेवंदेवत्रात्मजकृष्णदैवज्ञविरचिते करण कौस्तुभे चन्द्रशृङ्गनेनत्यधिकारो दशमः॥

  • अयं श्लोकों म. पुस्तके नास्ति ।

१ ग. °तं ततत° २ ग °नामसू* । एकादशेऽधिकारः ।

  • यत्संहितातिकुशलैर्बहुधा फलानि

खेटाहवे मुनिवरैः प्रतिपादितानि । तस्मातनोति विशदं कविकुंक्ष्णशर्मा तोषाय सर्वविदुषां खगयुद्धकर्म ॥ १ ॥ शरा रसाः सप्त खगास्तथाऽक्षः पृथत्रिभज्याश्रवणान्तरघ्नाः । ६ ७ ९ दन्तैगैजाब्जैर्दशभिस्तथाऽङ्गरामैः शूरैश्च क्रमशो विभक्तः ॥ २ ॥ ३२ १८ : १० ३६ + त्रिभज्यकायाः श्रवणेऽधिकोने कार्याः पृथक्स्थः फळहीनयुक्ताः । कुजादिबिम्बोथकलस्त्रिभक्ता बिम्बाञ्छनति भवन्ति तेषाम् ।। ३ ।। ऋज्वोर्गतैष्य युतिरत्र मन्दभुक्तेगृहाच्छीघजवेऽधिकोने । , वामं वनृज्घोरथं वक्रगैकोऽधिकस्तदैश्याल्पतरो गत चेत् ॥ ४ ॥ विश्लेषलिप्तश्च तयोर्विभक्ता गत्यन्तरेणाऽऽप्तदिनैगर्तष्यैः । ऋज्वोर्नृज्वञ्च युदैकघी जवैक्यभक्ताऽत्र युतिः असाध्या ॥ ५॥ इत्यातैर्दिवसैः खग समकलैौ स्तञ्चालित तं ततो। दृक्कर्म द्विविधं प्रसाध्य च तयोर्देयं पुराघपुनः। तुल्यौ राशिमुखेन तौ स्वविषयोदग्याम्यसूत्रस्थितो । यद्यक्षेण विना ध्रुवाभिमुखगौ द्वाभ्यां कदम्बोन्मुखौ ॥ ५ ॥ काय तद्विशिखौतु] तौ युतिघशारसूत्रे समाख्यौ स्फुटौ भ्रौंवे वा कुरुताग्रहौ स्वशरदि संस्थावथो ल३ि७ः । व्यस्ताशौ यदि तच्छरौ समदिशं चयैकभिनाश यो रिखोरन्तर्योगतो जिनहतं दृष्टान्तरे स्युः कराः ॥ ६ ॥ २४ खेळस्पष्टजवान्तराहतनतिंगेत्यन्तरेणोद्धता । मध्येनेन्द्विनयोः फुटा धुचरयोगेंदाख्ययोगे भवेत् ।

  • अयं श्लोक ग, पुस्तके मास्ति ।+ इयं श्लोकार्ध ग. धुस्तक एव दृश्यते ।

१ ग, धाग्निद्वैवि°। २ न. ‘सौ दृशुक्रिया । करणकौस्तुभः । मध्येन्द्वर्कजयन्तरेण विहता स्पष्टस्त्रगत्या र्हता । स्पष्ट वा स्वनति: पृथग्घुचरयोर्भदोऽन्तरं स्याच्छरः ॥ ७ ॥ स्फुटवलनलवश्चढणवंदधज्ञाः स्युः ४५ गगननवांचेसुद्धास्तज्ज्यकावगेहनत् । ९० ‘त्रिभर्णभववर्गान्सूलभक्ताऽनतिर्या । त्रिभगुणगुणिताऽसौ क्षेपसंस्कारयोग्या ॥ ८ ॥ एवं शरे विधिः कार्यो गुणहारविपर्ययात् । अभेदयोगे बाणः स्यात्तयोरन्तरसाधने ॥ ९ ॥

  • अंशानेऽपसव्यं कुजमुखखगयोः संगमेंऽशाधिके स्यात्

उठेखो मानयगधसम इह भवेदशुमदांऽन्तरं चेत् । मेनैक्यार्धाधिकेऽधो त्विह लघुनेि भवेद्भद्यगऽत्र नक्तं कुइक्कर्म किंतु ग्रहवदिह रवेलम्बनगं स्फुटार्थम्॥ १० ॥ इति श्रीमन्महादेवदैवज्ञरमजकृष्णदैवज्ञविरचिते करणकौस्तुभे ग्रहयुत्यधिकार एकादशः । १. ख, ‘भेदेऽन्त६ । २ ख. बेंतरे। द्वादशोऽधिकरः। ९ ई दास्रादौ धुघांशाः कृतिरिभशिखिनो नन्दबेदा द्विषट्काः ३८ ४९ ६२ यतकों वेदनन्दा रसदश च गजाशास्त्वगास्तु भाग्यात् । ६६ ९४ १०६ १०८ १२७ अथेन्द्राः पृथतियो वियदगशशिनरूयष्टचन्द्र गजङ् १४८ १५५ १७० १८३ ग्लायो द्यज्जद्विकाः स्युः कृतयुगलयमः खनियुग्मानि मूलात् ॥१॥ १९८ - २१२ २२४ २३० द्रथवध्यीण्यक्षतान्यथ कुरसयमा नागतवानि बाणा २४२. २५५ २६१ २५८ ॐ भं षपिण्डाः खदन्ताः शरयमलगुणः सप्तदेवाः खमन्स्ये । २७५ २८६ ३२० २ ३२५ - ३३७ ७ स्वर्ण तेष्वक्षभान्नाउछरत इनहतान्भ्रापरे यम्यवर्णा १२ यस्तं सैम्ये ध्रुवः स्युर्निजविषयभवंस्तेऽन्यथा हृयक्षासंस्थाः ॥२॥ दशाकः शरा व्यषिवेदा दशेश रसः खं नगाः खं पतङ्गश्च विश्वे १९ १२ ५ ३ १०,११. ६ ० ७० १२. १३ शिवा द्वौ च सप्ताग्नयो भूद्भयं च त्रयश्चाष्ट बणाः शरा युग्मषकाः। ११ २ ३७ १ २ ३ ४ ५ ५ ६२ श्रुतेः खानयोग्योऽर्थो जिनाथ नगाक्षीणि खं हस्तचित्रादि भेषु ३० ३५ ० २४ २७० बिशाखादिषट्के च कीत्रयेऽपि शरांश यमाशाः परेषां च सौम्याः ॥ ३ ॥ प्रजापस्यपांवस्सलुब्धाग्यगस्त्यधुघांश अपब्रह्महद्भागकाश्च कुषद् :यष्टचन्द्रः शशीभास्त्रिबणा नभाभा युगेभञ्जकाः पञ्चबाणाः । ६१. १८३ ८१ ५९३ ८७ १८४ ५५ अरांशास्तदीयः खवेदाश्च रामाः स्रवेद इभः सप्तशैला नगश्च ४० ४० ८ ७७७ खरामा इमे लुब्धकागस्त्ययोश्च यमाशः परेषां च ते सौम्यदिकः ।।४।। ३४ करणकौस्तुभः । नक्षत्राणि अ भ : छु रो आ पु . पु ( आ ध्वाङ्काः ° _ ° १. १ २ २ ३ , ३ ३ ४. १६१८ शरः उ उ उ द द द उ उ द १९ १२ १ २ १ ९ ११ ,६.. २. ७ ०४९ ताराॐः ३ ३ ६ १ ३ ६ १३ ४ ३ ५ कालांशाः १४ २१ १९ १४ २ ९ ११ १४ २१ १४ नक्षत्राणि म. पू.उ. हे चि स्वा वि . अ ज्ये वाङ्कः ४ ४ १ ९ ६ ६ v७ ७ ७ २८ १८ द . द शराः उ उ उ दे १२ १३ १ १ द. उ. द ३७ ताराङ्कः १६ २ २ १ १ १ ४ ४ .. ३ कालांशाः १४ १५ १४ १४ १३ १३ १४ १४**१३ नक्षत्राणि मू घृ उ ४ ५ . धै . श. : ऍ . ङ के झुवाङ्कः८ ८ ८ ८ ९ ९ १० ११ ११-० २. ११ २१ १८ १ १६ ८ २९, २१ ः ७ ८ ० शरः द टु द उ उ उ उ उ उ उँ १ ६ १२ ३० ३१ ९ २५ २६ २७ २ ताराङ्कः ११ ४ ४ १ ३ ९ ४. १०८ *२२ २ ३२ कालांशाः ११ ११ १२ १३ १ ३ १४ १७ १७ ६ १७ १७ करणकौस्तुभः । प्रजापतिः अपांवरसः लुब्धकः । अग्निः अगस्त्यः अपः ब्रह्महृद् धृवांशः २. .. ... : २ १ २ ६: १ २१ २३ २७ २५ शरः उ ४ ७ ४ ७ ८७७ अथ नैजदेशविहितधैवतः शरतोऽपि भादि खलु खेदाधिया । विदधीत यन्त्रलघपूर्वमतो निशि यातकाठमथे भग्रहयोः। खगयोगसlधनविधेः प्रयुतिं नृपजनाय विदधीत धिया ।। ५ ।। इदं गंथाछन्दः । भध्रुवंयुचरभेदकलाभ्यो यातयेयदिवसैगंभुवस्याः । भधाद्दिविघऽधिकहीने स्याद्युतिः कुटिलगे विपरीतम् ॥ ६ ॥ मध्यर्द्धतः स्फुटचरं ध्रुवस्वकीयात् साध्यं ततो दिनदलं तदधष्य चेष्टम् । लग्नं भुञ्चदपि निजोदयकैस्तदङ्गराइग्रन्चितार्कविवरे निशि यातनाड्यः ॥ ७ ॥ निज़निंजपलभाय सध्यघ्नं विधेयं स्थिरमिति सुखसिध्यै दस्रभादौ खमध्ये । उदयाति यदि वाऽस्तं प्राप्यमाने तयैव बुधमुद उंदयास्ते लग्नके साधनीये ॥ ८ ॥ कभशकटं धुचरस्तदा भिनत्ति गवि गजचन्द्रलवैर्यदाऽस्य याम्यः । १८ यदि विशिखः खशरङ्ग्लाधिकः स्यादिति शनिरिन्दुरसृग्जगत्क्षयः स्यात्।९॥ ५० यदाऽऋभस्थो दितिभच्च राहुर्भिनत्ति चन्द्रः शकटं कभस्थः । पातान्यथावे यदि भौममन्दौ युगान्तरे नेह युगेऽल्पबाणे ॥ १० ॥ इति श्रीमन्महादेवदेवशंतमंजष्णदैवज्ञविरचिते करणकौस्तुभे नक्षत्रेच्छयाधिकरो द्वादशः। १ ग. °ीतोऽङ' । त्रयोदशोऽधिकारः ।

  • बुधा मुधा यत्र सदा भ्रमन्ति लल्लोऽपि मद्यः प्रतिपक्षभूमौ ।

बभ्राम पाते तत एव सम्यक्तत्साधनं स्वल्पतयऽभिधास्ये ॥ १ ॥ नन्दा इतायनलवमंमनडिकोनाः साधुस्रयोदश तथा द्विगुणास्त एव । १३। २७ ततुल्य योगाधिगते व्यतिपात एकोऽन्यो वैधृतिरस्त्वयनयुग्रविचन्द्रयोर्च ॥ २॥ योगश्चक्रदलं चक्रे युतेयताश्च नाडिका । स्वभोगनः खषभक्ता मध्यप्रतस्य मध्थत ॥ ३ ॥ यद्वा धनगघणभूपरिमितचछाकाङणनानवैः १५७६ २० नाडयूना दश सrध्रवेदघटिका सिद्धाः सदिङ्नाडिकः । १० ४० .. २४.१० , वृद्धेर्बलयुतेश्च संप्रतमिता न। ड्यः स्वभोग इंलाः संपष्ट षष्टिहुत दिनेऽत्र समता मध्यापने स्यनयोः ॥ ४ ॥ तद्यत येयसमये नं सुधीर्विदध्यं सम्यक्फुटपमसम्वमिहेन्दुसूर्यो। पातः शरः स्फुट इहाप्यपमौ च तज्ज्ये क्रान्तिर्विधोरिह सदा शरसंस्कृतैव ॥ ५ ॥ अपमजोरक्रमशिञ्जिनिकाखणदिति ॥ ६ ॥ इन्दोरोजपदस्थितस्य कुहचित्स्पष्टपमोकषमा दल्पो गय इतोऽधिकः समपदेऽध्यूह्मस्तु तव्यत्ययान् । पातवेच्छरतो विशुद्धयत् िविधोः क्रान्तिः पदव्यययोऽ थार्केन्द्वोर्विषयाहते द्विविहते स्पष्टऽपमज्ये तयोः ॥ ७ ॥ स्त्रुञ्जय।ढ्यं धनुरन्तरं यदि शैते पातेऽब्जभगे रह्ण गम्ये स्वं त्वथ पातभारकरगतं तत्रागनिने विधोः ।

  • अयं श्लोको ग. पुस्तके नास्ति ।

( ग. भू विरहित। २ ग. ते क्रान्तिज्यकेऽद:फले ॥ ७ ॥ ३ ग, स्पेनने ध° । ५ ग. &ज° । करणकौस्तुभः । ३७ •

गयस्ते शशिवद्वौ सभसि तद्यस्तं रवीन्द्र पुनः .. ३५ क्रान्तीषुभमुखं मुञ्चस्त्विति भवेद्य(वत्सम स्तोऽपपौ . ॥ ८॥ . :) तस्काटेन्दुः सुस्थिरे दर्यदानः पुठो व चैत्रादियोगस्य लिप्तः । भक्तधेन्दभुक्तिभागैर्बभिर्गर्यो यतः पातायस्य कालः ११९॥ तस्माद्द्धचे स्थितिदलं स्थिरचन्द्रसूर्य': पाते जयं निजनिजं परिशोध्य भूयः । क्रान्ती शशङ्करविजे समदिवियोज्येते योज्येऽन्यथा भवति तद्यतपतङ्गः ५.१०] सोऽप्यन्यथा भवति वैधृतिनापथै यो : रामन्नमर्कशशिनोस्तनुयोगखंण्ड) . शरोहृतं स्थितिदलस्य च नाडिकास्ताः पूर्वोत्तरं त्विति भवन्ति च पातमध्याद् ॥ ११ ॥ क्रान्रयन्तरं तनुयुतैर्दह्वतोऽपकं स्यात् थाबद्धेत्सुकृतकॉल इंइप्रदम् । स्नातं हुतं बहुफलमदमामनन्तिः यात्राविवाइब्रूखमाङ्गलिी ने अस्तम् । इति श्रीमन्महादेदै दैवज्ञविरचिते स्वकृतंतत्ना- दुदृते करणकौस्तुषे प्रताधिकारत्रयोदशी १ मे. ‘दिइययो°। बहुशोऽधिकरः } शसंभवासंभवलक्षणं प्राङ्क चैिलोक्य धीमान् विदुषीत पाक्षतम् । पञ्चयज्ञादर्थख प्रगृह्य सखर्क भानू अपि च सुखार्थप्र ॥ १ ॥ यथैकाले श्रविक्षोभनू विभिन्नगतोऽपि वेर्युजांशाः पश्वेषुतोऽल्पा अपि चास्ति पातततऽधिकः संशय एव तस्य ॥ २॥ ५५ तोयदितेयेशगतै वि नशे दितेर्भतो द्वादशेगोऽधिं राक्रुः। भृगेन्द्रद्युध्येऽcपॅहिभट्टसंस्थस्तथा भृतौ वैकुंथर्भयंकगोऽपि ।। ३ ॥ मैत्रान्त्यखण्डे च कभः च. हस्तचतुष्कंसंस्थऽष्यंये वैश्वदेवे । मूलाधे खण्डे शुरुषार्कसंस्थं पतस्तदा मैयंषि चैकगोले ।। ४ ॥ इति | तसंभवासंभवासंभवलक्षणम्। स्ववंशकीर्तनम्रःसरं अन्थसमाप्तिवर्णनम् । इज़्ज़मनुवेदीन्खषिन्स्रष्टुं संतबर इति योऽभूत्र कश्यपो मानसोत्थः । हरिहरन्ननाथास्तेऽवतीर्णा येतोऽस्मात् जयति मुर्निवोऽसौ यस्स्मृतं पांघइन्जी औ१ ॥ तदन्वये प|वून एवं तत्र वंशावतंसोऽभवदुभतांसः । श्रीमन्महाज्यौतिषिविद्वदग्नयो नन्ना महादेव इति प्रसिद्धः ॥ २ ॥ तज्जाया किंतु जोइत्री विजयते बर्बाइनानी सदा तस्य तज्जनितः सुपुण्यनिचयः श्रीरङ्गनाथानुजः ।। कृष्णः कौङ्कणसत्तटाकनगरे देशस्थवर्यो बसन् तेनायं करणेषु कौस्तुभ इति ग्रन्थः कृतो धीमता ॥ ३ ॥ गणितभणितरम्यं दूषणापास्तसंघं(धं) दृढगुणबहुहारमोक्तपशभिरम्यम् । अभिनवरचनाभिः खेटप्रध्यादिकर्म वदति गणकवभाकृष्णनाथोक्ततन्त्रम् ॥ ४ ॥ १ ग, माणितं विदध्यात् । करणकौस्तुभः । एवं परोपकरणैकधिया विविच्य तन्त्राणि मुख्यमुनिमानवनिर्मितानि । तस्सारमेव रचितं बुधहंस बुद्ध्या ओसाम्बशंकरपदेऽर्पणमस्तु तस्य ॥ ५॥ इति श्रीमन्महदेवदैवज्ञत्मजकृष्णंदैचन्नविरचिते स्वकृततन्त्ररत्ना दुद्धृते करणकौस्तुभ ग्रन्थालंकारश्चतुर्दशः॥

"https://sa.wikisource.org/w/index.php?title=करणकौस्तुभः&oldid=160887" इत्यस्माद् प्रतिप्राप्तम्