करणपद्धतिः
[[लेखकः :|]]
१९२७

Barcode : 99999990293087 Title - Karanapaddhati Author - Sastri,.K.Sambhasiva Language - sanskrit Pages - 55 Publication Year - 1920 Barcode EAN.UCC-13

9 999999 029308

TRIVANDRUM SANSKRIT SERIES
No. CXXVI.
Śri Citrodayamanjari.
No. XV
THE
KARANAPADHATI
EDITED BY
A. SAMBASIVA ŠĀSTRĪ
Curator of the Department for the Publication
of Oriental Manuscripts, Trivandrum.
All Rights Re
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNFSS THE MAHARAJA OF TRAVANCORE.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1937.

अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्क: १२६.
श्रीचित्रोदयमञ्जरी ।
ग्रन्थाङ्कः १५.
करणपद्धतिः ।
पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधिता ।
सा च
अन गयने
महोन्नतमहामहिमश्रीचित्रावतारमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशित ।
फाल्ग्याउदाः १११२ करताब्दाः १९३७

॥ श्रीः ॥

श्रीमूलावनिपालमौलिमणिना सङ्कल्पितीरिव श्रीमूलात्मजनिस्तथा सहजया लक्ष्म्या च सम्भावितः । स्वातिज्योतिरिवादितः समुदित चित्रावतारः स्वय मार्ताण्डाग्रसरो विराजति महाराजः स रामाभिधः ॥ भास्वर्णमणिः प्रवालमृदुला श्रुत्यालङ्कारिणी श्रीमद्वञ्चिवसुन्धरानवयशोरा शिप्रकाशात्मिका । उत्फुल्लत्सुकृतिप्रसाधनघृतामोदोन्नद ड्डिण्डिमा श्रीचित्रोदय मञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् || के. साम्चशिवशास्त्री PREFACE. This work Karapapaddhati that elucidates an unpre- cedented school of astrological calculations highly commended by all great astrologers is indeed worthy of its name. It is well known throughout the length and breadth of the world that there lived in Kerala ever so many reputed scholars in' astrological science who by direct perception and assisted by certain astronomical truths could see and show the planet system that adorns the celestial world. That the great and renowned authors of astrological treatises like the Bhasyakara on the Aryabhatiya, great in themselves, hold up their own banners of pride and prestige in Kerala, is not a matter of surprise. It is enough to say that Parames- varacarya and such others instructed their disciples in as- trology like ones (with ease and clearness) and thus spread it far and wide, It is just and proper to presume that the author of the Karanapaddhati was one among those most réputed scholars. "गुणहारगुणादीनां करणे कापि पद्धतिः” By this, the object of the work is expressed in a compen- dium. This Paddhati by the authoritative statements in the form of Karikas that form the quintessence of the work, is as undisputed and extensive as the high road and shines in brilliance expanding in consonance with the intellect of the reader. Though the Paddhati is confined to 10 chapters, I belive that it will open a bright prospect in all the di- rections, only if helped by an elaborate and explanatory Vrtti. A commentary on the work in Malayalam was ob- tained but it was so worn out and unreadable that we had to give up the idea of getting it printed. We are sparing no pains in unearthing a complete manuscript of the same. The author of the Paddhati is some Yajva, who took up his abode in the village of Sivapura (Trichur in Cochin). " इति शिवपुरनामग्रामजः कोऽपि यज्वा किमपि करणपद्धत्याह्वयं तन्त्ररूपम् । व्यथित गणितमेतत् सम्यगालोक्य सन्तः कथितमिह विदन्तः सन्तु सन्तोपवन्तः ॥" We know this much from the stanza at the close of the work. Even though he was born in the village called Sivapura, it is clear from the penultimate stanza of the work that he was by faith and principle a Vaispava. Hoping for that auspicious moment when a complete and genuine history of the author who seems repugnant in unveiling himself, will be brought to light, I refrain from any further remarks. Five manuscripts were followed in the preparation of the work for the Press. 8 "गणितमिदमशेषं युक्तियुकं परन्तो भुवि गणकञ्जनानाममगण्या भवेयुः । अपि च मतिविशेषात् कालतुल्यस्य विष्णोः सुभृशमनुभवन्तो यान्ति तदाम शुद्धम् ॥" 1. That obtained from the library at the Kilimanur Palace. Do Do of Mr. Vasudevan moos- 2. 3. + 5. Do Do Karthika Thirunal Thimpurätty of the Poonjir Raja- mandira Do of the Raja of Eduppa- lli, Acknowledging the deep indebtedness to the owners of the above mentioned libraries, I deem my self fortunate in presenting the work before the generous public Do sathu, Mangalappalli Illom, Aranmula. Do of Mr. Govind: Variar, Kuttanperur. Do of Trivandrum, 29-1-1112.'} K SAMBAŠIVA SASTRI, ॥ श्रीः ॥ निवेदना | i करणपद्धतिरसौ कामध्यपूर्वाशेयज्योतिपविद्वप्रियम्भावुक पद्धर्ति करणे प्रदर्शयन्ती भवत्यन्वर्थनामा | पुरा खलु केरलेषु बहवो विद्वांसः खम- ण्डलमण्डनायमानं भचकमपरोक्षीकृतदर्शनाः समवलम्व्य वस्तत्तान् ज्योतिः- शास्त्रसिद्धान्तान् अदर्शनदर्शयन्नितिन काप्यती प्रथा महती विश्वलोकवि- श्रुता विजयते । आर्यभटीयमाप्य कारादयः किल महान्दो ज्योतिस्तन्त्रमणेतारः स्वयं कृतार्थाः केरलेषु तं तमभिमानं सम्यगरक्षिपुरिति नायमपूर्वी वृतान्तः । किमघिकैः परमेश्वराचार्यमभृतिभिः करतलामलरुव ज्योतिस्तन्त्रं स्वाश- प्येभ्यः समुपसर्प्य बहवः प्रचारातन्त्रस्यास्य व्यधायिषत | तेष्वेवं सुप्रसिद्धेषु तान्त्रिकेषु परमाचार्येषु कब्धियमप्यन्यतमः करणपद्वतिकारः स्यात् सम्भ. वेत् सुतरां महनीयः । इद्द च स्वप्रतिज्ञावास्येनैव , "गुणहारगुणादीनां करणे कापि पद्धतिः ।" • (पृ० १. लो० २.) इत्येवंरूपेण पद्धतेः प्राप्यं प्रमेयसारं मन्ये संगृहीतम् । खण्डखण्डैरपि गुलि• कामायैः कारिकात्मभिः प्रमाणवचनैरिह पद्धतिरियं राजपद्धतिवन्निस्तक वि पुच मदीवुद्धिपरिमाणानुगुण्येण विचित्रां वृत्तिमवलम्ब्य प्रकाशते । दशाध्यायीपरिमितापि पद्धतिरियं दशस्वपि दिक्षु सञ्चार प्रदर्शयितुमनुकूला विपुल्या कयाचन प्रत्त्या सावष्टम्भकरण समनुगुणेति मे मतिः । अस्याः प इतेः समुपलव्धा कापि व्याख्या च, या केरलभापात्मिका विकलयहुलखिल- पातम्याकुला न प्रकाशनाय पर्यापति सम्पूर्णमाकान्तरसम्पादनास रस्माभिः सद्यः समुपेक्षणीयतां प्राठा | पद्धतेश्याखाः फर्ता कोऽपि शिरपुरनानप्रामजः यज्चेति परम्, " इति शिवपुरनाममामजःोपिय किमपि करणपद्धत्यादयं तस्वरूपम् । (पृ० ३६. लो० १२.) इति ग्रन्थान्तिमपद्यादवगम्यते । शिवपुरनामप्रामजस्याप्यस्य वैष्णव एव सि. द्धान्तः स्वाभिमतमतप्रतिष्ठित इति अन्योपान्तिमपद्यादवगम्यते "गणितमिदमशेषं युक्तियुक्तं पठन्तो भुवि गणकजनानामग्रगण्या भवेयुः । अपिच गतिविशेषात् कालतुल्यस्य विष्णोः सुभृशमनुभवन्तो यान्ति तद्धाम शुद्धम् ॥ " सर्वथा स्वकीयवृत्तान्त निवेदनपराङ्मुखानामेषां ग्रन्थकाराणामव्यभिचरितं सम्पूर्ण चरितमुपलब्धुमपारयिष्णुरहं तं तं शुभोदकमवसर प्रतीक्षमाणः सद्यो विरममि ॥ व्यषित गणितमेतत् सम्यमा॑लोक्य सन्तः कथितमिह विदन्तः सन्तु सन्तोषवन्तः ॥ " एतत्प्रकाशनावलम्बभूता मातृकाः पश्च १. ३. महामहिमश्री फिळिमान राजमन्दिरमन्थशालीया | आरन्मुळ मिका । मझलप्पळ्ळिवास्तव्यवासुदेवन्मुमुस्वा- 2.} - कुट्टन्पेरूर् गोविन्दवार्यप्रन्यशाला सम्बन्धिनी | पूजार राजमन्दिरस्थकार्तिकतिरुनाय्राज्ञीमन्यशां- लान्तर्गवा | इढप्पचिळराजसम्बन्धिनी च ॥ एभ्यः सर्वेभ्योऽपि अन्यशालाधिपतिभ्यो महत कृतज्ञतां समनुस्मरन् तामिमां पद्धति महाजनसमक्षमवतारयन् धन्यः सम्पद्ये ॥ मनन्वशयनम्, 1 के. साम्बशिवशात्री. ॥ श्रीः ॥ करणपद्धतिः । प्रथमोऽध्यायः । मदीयहृदयाकाशे चिदानन्दमयो गुरुः । उदेतु सततं सम्यगज्ञानतिमिरारुणः ॥ १ ॥ मार्ताण्डादीन् महान् नत्वा तत्प्रसादाद् विलिख्यते । गुणहारगुणादीनां करणे कापि पद्धतिः ॥ २ ॥ नानाज्ञान प्रगल्भस्तिलवलम- सुसूक्ष्मं धयेद्रराजदम्भो भद्रोदन्तोधरेन्द्रो निरनुसृग- धिसौख्यं वरिष्ठोऽभिषङ्गः । दोर्दण्डामेsद्रिनाथो विषमितवि- पिनं चन्द्ररेखाम्बुखिन्ने- त्यर्कादेः पर्ययाः स्युः क्षितिदिनम- नृशंसःकळार्थीसमर्त्यः ॥ ३ ॥ रूपाहताकभगणाः खलु सौरमासा मासा रवीन्दुभगणान्तरमेव चान्द्राः । चन्द्रार्कमासविचरं च युगाधिमासा मासाः पुनर्नगहता दिवसस्वरूपाः ॥ ४ ॥ चान्द्रमासा नगाभ्यस्ता भूदिनोनास्तिथिक्षयाः । मूदिनाढ्यार्फभगणा नाक्षत्रदिवसाः स्मृताः ॥ ५ ॥ o12135 1 23-1111 [3 करणपद्धती एवं युगोक्ता भगणादयस्ते दिनानयनास्तु भवन्ति कल्पे । चतुर्दश स्युर्मनवोऽत्र तेषां युगानि रासप्रमितानि यस्मात् ॥ ६ ॥ कृतत्रेताद्वापराख्यः कलिश्चैते युगामयः | युगाङ्घयस्तु कल्पेऽस्मिन् धिगादित्यमिता गताः ॥ ७ ॥ गतवर्षान्तकोलम्बवर्षास्तरळगान्विताः । कल्यन्दा धीस्थकालाढ्याः शकाव्दा वा भवन्ति ते ॥ ८ ॥ कल्यन्दतः प्रियहताद् गतमासयुक्ता- च्चान्द्राख्यमासगुणिताद्रविमासलव्धः । नागाहतस्तिथियुतः क्षितिवासरघ्न- चान्द्रैदिनैरपहृतो युगणोऽच्छवारात् ॥ ९ ॥ गुणहारान्तरगुणितं गुण्यं हाराहृतं तु वा गुण्ये । गुणकाधिकाल्पकत्वे स्वमृणं कुर्यात् फलस्य संसिद्ध्यै ॥ अहर्गणात् खेचरपर्ययमाद् धरादिनाप्ता भगणादिखेटाः । त्रिभान्वितं तत्र भवेद् विधूचं विधुन्तुदश्चकंदलाद् विशुद्धः ॥ ११ ॥ वाग्भावोनाच्छकान्दाद् धनशतल- यहान्मन्दवैलक्ष्यरागैः प्राप्ताभिर्लिप्तिकाभिर्विरहितत- नवश्चन्द्रतचुङ्गपाताः । १. 'स्मिन्' ख. पाठ. प्रथमोऽध्याय | शोभानीरूढसंविद्गणकनर- हतान्मागराप्ताः कुजाद्याः • संयुक्ता ज्ञारसौराः सुरगुरुभ्भृ- गुजौ वर्जितो भानुवर्जम् ॥ १२ ॥ नाहतं भागितभानुमध्यं हत्वा धनाद्यैर्गुणकैरिहोक्तैः । 'मन्दादिहारैर्विभजेदवाप्ताः कार्याः शशाङ्कादिपु तत्पराद्याः ॥ १३ ॥ धीभावाः कलिदिनगणाल्लभ्यते गुण्यसंज्ञ- स्तच्छेपोनः कलिदिनगणः खण्डसंज्ञो ग्रहाणाम् । गुण्यात् तत्तद्भगणगुणितादूनमूच्र्छाशुभाप्ताः खेटास्तुगस्त्रिभवनयुतः षड्भशुद्धोऽत्र राहुः ॥ १४ ॥ गुण्यात् तिथीशगुणिताद गिरितुगनिघ्नं पोतं त्यजेदथ धनादिगुणाहतं तत् । मन्दादिहारहतपोतहृतं यथोक्तं कुर्याद् विहगमकलादिपु ते ध्रुवाः स्युः ॥ १५ ॥ भूदिनाद घुगणेनाप्तो हारस्तेन स्वपर्ययात् । भगणाया ग्रहास्तत्र शश्युच्चे भत्रयं क्षिपेत् ॥ १६ ॥ ते तु मण्डलाच चार्धमपि योजयेत् । हारेण भूदिनाहन्धो व्यगणः सण्डसंज्ञकः ॥ १७ ॥ तत्राधिक मुतोनं वा क्रमादृणधनात्मकम् । स्वस्वमध्यममुक्तिप्तमेतत् भास्करपर्यगे ॥ १८ ॥ १. 'निहवा' रु. पाठ. २. 'अ' स पाठ. करणपद्धतौ हारन गिरिगोने धनादिस्वगुणाहते | ^ मन्दादिस्खहरेणाप्ते स्वर्ण साम्यभिदावशात् ॥ १९ ॥ क्रमाद् धनमृणं कृत्वा ततो हारेण संहृतम् । कुर्याद् ग्रहेषु लिप्ताद्यं तदा ते स्युर्भुवा इह ॥ २० ॥ शकाब्दसंस्कृतौ पाते शुद्ध एव भवेतृणम् | ततोऽन्यत्र धनं विद्यात् तद्भुक्तिभगणादिके ॥ २१ ॥ अर्कादेर्भगणाभ्यस्ता राशिचक्रस्य लिप्तिकाः । भूदिनैर्विहृतास्तेषां मध्यभुक्तिकलाः स्मृताः ॥ २२ ॥ नृपहत दिनकरभोगा- न्निजनिजगुणकैर्धनादिभिर्गुणिताद् । मन्दादिस्वहराप्ता- चन्द्रादिगतौ प्रतत्पराः कार्याः ॥ २३ ॥ इष्टप्नात् कुदिनात् स्वपर्ययहृतो हारस्वथेष्टो गुण- स्तन्नोनाधिकमन्नतत्परहतं स्वर्णात्मकं पर्यये । सौरे हारहैते धनादिगुणिते मन्दादिहारोद्घृते कृत्वानेन हराहतक्षितिदिनाल्लब्धो द्वितीयो हरः ।। ज्ञानीन्द्रनिता गुणका धनाद्या मन्दादिहारैर्विहृता यथोक्तम् । चन्द्रादिकानां भगणेषु कार्या- स्तदा तु ते संस्कृतपर्ययाः स्युः ॥ २५ ॥ अज्ञानान्तकरा हतेन्दुभगणस्त्वाकाशकक्ष्या ततः खेटानां दिवसोक्तयोजनगतिर्धात्रीदिनैरुटता । १. 'के' ख. पाठ. २. 'हृ' च. पाठ.. V द्वितीयोऽध्यायः । कक्ष्या या नभसः स्वपर्ययहृता कक्ष्या महाणां रवेः कक्ष्या नीतिसमाहता निगदिता नक्षत्रकक्ष्या बुधैः ॥ अथवा नयनाभ्यस्ता मध्यभुक्तिकला विधोः । स्वस्वकक्ष्यासु खेटानां दिनयोजनभुक्तयः ॥ २७ ॥ गुणो भवेद् यो धनभुक्तिरेषा तदा स्वकक्ष्यैव हरो ग्रहाणाम् । कलागतिश्चेद् गुणकोऽत्र हारो भचक्रलिप्ता निजमध्यनीतौ ॥ २८ ॥ इति करणपद्धतौ प्रथमोऽध्यायः ॥ अथ द्वितीयोऽध्यायः । मन्दादिहारगुणिता भगणा युतोना ज्ञानीन्द्रसङ्गुणधनादिगुणैर्गुणाः स्युः | मन्दादिहारहतभूदिवसाश्च हाराः प्रोक्ता महागुणहरास्त इमेऽपवर्त्याः ॥ १ ॥ राश्योरन्योन्यहरणे शेपः स्यादपवर्तनम् | तेन तौ विकृतौ राशी दृढाख्यावपवर्तितौ ॥ २ ॥ महागुणनाद् युगणादभीष्टा- न्महाहराता भगणादिखेटाः । कल्यादिजैः स्वध्रुवकेः समेताः फणी तु तत्र ध्रुवतो विशोध्यः ॥ ३ ॥ गोत्रोद्गहताद् धनादिगुणतो मन्दादिहारोद्धृताः कल्यादौ रजनी करादि विहगा लिप्तादयः स्युः क्रमात् । करणपद्धती .*.* तेषामिन्दुज॒भूमिजार्फत॒नयाः शोध्याः पुनर्मण्डलात् तुङ्गो भत्र्यसंयुतस्तुहिनगोः पातस्तु पभान्वितः ॥४॥ अन्योन्यं विभजेन्महागुणहरौ यावद्विभक्तेऽल्पता तावल्लब्धफलानि रूपमपि च न्यस्येदधोऽधः क्रमात् । प्रक्षिप्यान्त्यमुपान्तिमेन गुणिते स्वोध्वें तदन्त्यं त्यजेद् भूयोऽप्येष विधिर्भवेद् गुणहरौ स्यातां तदोर्ध्वस्थिती [॥ ५॥ अन्योन्यात भाज्यहारकफलं सर्वं त्वधोऽधो न्यसे- देकत्राद्यफलेनं हीनमपरकं योश्वोपरि | कुर्याद वल्युपसंहृतिं ह्युपरितः पूर्वप्रणाशं विना त्याज्यं तत्प्रथमोर्ध्वगं हरगुणारिशष्टाश्च वा स्वेच्छया [ ॥६॥ 17

} स्वल्पो हारगुणौ महागुणहरक्षुण्णौ तयोरन्तरं स्वर्णाख्यं क्रमशो महाहरहते स्वल्पे गुणेऽल्पेऽधिके । तेनानन्तपुराहतेन हरयोर्घाताद् द्वितीयो हर- स्तच्छिष्टेन तथा हरत्रयवधाल्लब्धस्तृतीयो हरः ॥ ७ ॥ यद्वा मिथोबिहृतहारगुणोत्थशेद् नूलातपत्रगुणितर्महतोऽत्रं हारात् । तत्तद्धराभिनिहताद् विद्वता द्वितीय- हारा भवन्त्यृणधनात्मक लिप्तिकानाम् ॥ ८ ॥ महागुणास्ते भगणाः प्रकल्प्या महाहरा भूदिवसाथ तद्वत् । सर्वत्र ते तुल्यहराश्च कार्याः 1 परस्पर योगवियोगकाले ॥ ९ ॥ तृतीयोऽध्यायः । अन्योन्यहारगुणितौ; गुणको हारौ च तुल्यहारौ स्तः । तत्रापवर्तिताभ्यां - हाराभ्यां वा परस्परं गुणयेत् ॥ १० ॥ इति करणपद्धतौ द्वितीयोऽध्यायः ॥ अथ तृतीयोऽध्यायः । विधोस्तदुच्चस्य च पर्ययान्तरं धरादिनौघं च मिथोऽथ संहरेत् । फलैरमीभिर्गुणहारकान्नयेद् यथोदितं केन्द्रभवा भवन्ति ते ॥ १ ॥ देवेन्द्रशमैक्यदिनेन्दुतुङ्ग भेदार्धयुक्तेष्टदिने न्दुकेन्द्रात् । लिप्तीकृतात् केन्द्रहरे-वभीऐं- नाहत्य नानार्तिपरेवाप्ताः ॥ २ ॥ ८ 7 अभीष्टहारोर्ध्वहरेण हत्वा "पूर्वोदिताभीष्टहरेण कृत्वा । तत्राधिकोनं घुगणांद विशोध्यं हरोजयुग्मत्ववशात् क्रमेण ॥ ३ ॥ $ शिष्टं शशाङ्कोदितवाक्यखण्ड- स्तस्य भुवस्तदिवसस्फुटेन्दुः तथा हराणां ध्रुवकाच तेस्तै:- दिनेस्समानी तबिधुस्फुटानि ॥ ४ ॥ तत्तद्दिनोत्थेन्दुतदुच्चभेद- लिप्ताहतात् केन्द्रहरादभीष्टात् । केन्द्राण्यनन्तोत्करसंहृतानि स्वर्णात्मकानीन्द्वधिकाल्पकत्वे अभीष्टहारच गुणं तदीयं मिथो हरेत्तद्गुणहारशेषाः । अभीष्टहारोर्ध्वगहारकाणां धनर्णकेन्द्राण्यथवा भवन्ति ॥ ६ ॥ अभीष्टहारस्य गुणोऽयमुक्तः संस्कारहारानयने तु भाज्यः । ॥ ५ ॥ केन्द्राण्यमूनि स्वहरोधृतानां क्रमात् फलानां गुणका भवेयुः ॥ ७ ॥ स्वतुङ्गोनिता- शीतांशोर्विकलादितस्सकलगैर्युक्तात् प्तिीकृत्य कपोतदुर्जयहतात् नूरनातपत्रोद्धृतम् । श्रीसमप्रियताडितं विभजतात् कापोतदेहायनै स्तच्छिष्टं युगणात् त्यजेत् तुहिनगोर्वाक्योक्तखण्डाप्तये [॥ ८ ॥ लव्धं तत्र तु कालनागगुणितं श्रीसङ्गरम्यैर्भजेत् तच्छिष्टोनहरोनितो दिनगणो वा वाक्यखण्डो भवेत् । तत्राप्ते किल देवरैर्विनिहते कालानलैः संहृते शेषं वा धुगणात् त्यजेत् तुहिनगो र्वाक्योक्तखण्डाप्तये ॥ ९ ॥ तृतीयोऽध्यायः । तद्दिनेन्दूच्चयोर्भेदात् पर्याप्तहृदयाहतात् । केन्द्राख्यं चक्रलिप्ताप्तं स्फुटेन्दुस्तत्र हि ध्रुवः ॥ १०॥ शिवोदितं कम्पितदुर्जयं च छिन्यान्मिथो व्युत्क्रमतोऽत्र शेषाः । श्रीसद्गरम्यादिहरावृतानां धनर्णरूपा गुणका भवन्ति ॥ १९ ॥ देवेन्द्रसङ्ख्यावधिकैरेकाद्येकोत्तरैर्दिनः । पृथक् पृथक् स्फुटीकुर्यादिन्दुं तद्वाक्यसिद्धये ॥ १२ ॥ तुङ्गोनितादेव विधोर्यथोक्तं नीते च खण्डे शशितुङ्गयोगः । तत्रेष्टहाराधिकतावशात् त द्योगस्य सूर्योदयसन्निकर्पः ॥ १३ ॥ तद्वासरोत्थतुहिनांशुतदुच्चभेद- लिप्ताहताभिमतकेन्द्रहराद् गुणाप्ताः | योगोदयान्तरभवा ह्यसवः क्रमेण स्वर्णात्मकास्तुहिनगोरधिकाल्पकत्वे ॥ १४ ॥ प्राणेस्तैः स्वगुणाभ्यस्तैः स्वहाराप्तैश्च संस्कृतौ । चन्द्राविमौ स्यातां तुल्यौ योगध्रुवाहयौ ॥ १५ ॥ एवमेव पुनारष्टखेटयोर्योगामेष्टसमये समानयेत् । इष्टकालखगमध्यमान्तरक्ष्मादिनेष्टखगपर्ययान्तरैः इति फरणपद्धतौ तृतीयोऽध्यायः ॥ Q [॥ १६ ॥ करणपखतौ अथ चतुर्थोऽध्यायः । चन्द्रादन्यविहङ्गानां मध्यानयनहारकाः । मन्दकेन्द्रहरा ज्ञेयाः सोरा एव ज्ञशुक्रयोः ॥ १ ॥ भास्करेष्टखग पर्ययान्तरं भूदिनं च विभजेत् परस्परम् । हारकानिह फलैः समानयेत् ते भवन्ति चलकेन्द्रहारकाः ॥ २ ॥ १० मध्याद्र ग्रहाणां स्वमृदूञ्चहीना- च्छीघोचतो मध्यविवर्जिताच्च । खण्डं नयेत् केन्द्रहरैस्तदीयै- रिन्दूक्तवन्निर्गणितोदितास्ते ॥ ३ ॥ गुणहाराविशेषोक्तौ सर्वत्रापि हरो महान् । हाराधिके गुणे हाराननाद्यैश्च फलैर्नयेत् ॥ ४ ॥ हारः सूर्यविहड्गयोर्भगणयोर्भेदो गुणोऽल्पस्तयो- स्ताभ्यामत्र परस्परातफलजा हारा धराहाहताः | भक्तास्तेन हरेण वाक्यकरणोक्ता मण्डलाः स्युस्तथै- वान्योन्याहृतशिष्टचक्रकलिकाभ्यासाद् धनर्णध्रुवाः [॥ ५ ॥ मण्डलानयने नीता हारा मण्डलहारकाः । तैः शोध्यमानयेद् यद्वा सध्रुवैः स्वल्पमण्डलैः ॥ ६ ॥ अभिमतदिनविहगोना- च्छीघ्रोञ्चाद् भुक्तिविवरलब्धोनः । अभिमतदिवसगणोऽयं शीघ्रोञ्चविहङ्गयोगसमयः स्यात् ॥ ७ ॥ यद्वेष्टमध्यविहगोनचलोच्चलिप्ता- संवर्धितक्षितिदिनाद् भगणान्तराप्तम् | अज्ञातपारगृतमिष्टदिनाद् विशोष्यं शिष्टं चलोच्चखगमध्यमयोगकालः ॥ ८ ॥ तत्कालमध्यविहगं स्वमृदूच्चहीनं लिप्तीकृतं तु निजमण्डलहारकेषु । इष्टेन सङ्गुणमनन्तपुरेण भक्त- मिष्टोर्ध्वहारहतमिष्टहरेण हृत्वा ॥ ९ ॥ चतुर्थोऽध्यायः । ऊनाधिकं तदिह हारसमासमवे धात्रीदिननमुभयोर्भगणान्तराप्तम् । शीघ्रोच्चमध्यमविहङ्गमयोगकाला- छोष्यं तदा भवति शोध्यदिनं ग्रहाणाम् ॥ १० ॥ तत्कालग्रहमध्यस्य मन्दतुगस्य चान्तरम् । शोध्यध्रुवं धनर्णाख्यमुच्चान्मध्येऽधिकेऽल्पके ॥ ११ ॥ शीघ्रोच्चग्रहमध्ययोः सदृशयोस्तन्मध्येतुङ्गान्तरं लिप्तीकृत्य हरेद्र ध्रुणधर्मध्यग्रहेऽल्पेऽधिके । शिष्टं शोध्यदिनभुवं ध्रुवफलक्षुण्णाश्च तन्मण्डला- च्छीघोच्चमहमध्यसाम्यसमयाच्छोभ्याः स्वशोध्या- [प्तये ॥ १२ ॥ ९. स. घ. पाठ:. करणपद्धतौ शीघ्रोच्चमध्यग्रहयोग कालो मौढ्योक्तकालार्धदिनः समेतः । मौढ्यावसान युगणः सखण्डो मौट्येऽन्न हाराश्चलकेन्द्रहाराः ॥ १३ ॥ गुणहारौ ग्रहादित्यभगणौ तौ मिथो हरेत् । हारकास्तत्फलैनीता भवन्त्यगणितोदिताः ॥ १४ ॥ १२ मध्यान्दान्तसमानीतमध्यग्रहदिनेशयोः । अल्पभोगं महाभोगात् त्यक्त्वा शिष्टं कलीकृतम् ॥ १५ ॥ हारेष्वगणितप्रोक्तष्वभीष्टेन समाहतम् । चक्रलिप्ताप्तमिष्टोर्ध्वहारकेण हतं पुनः ॥ १६ ॥ इष्टहारेण संहृत्य तत्रोनमधिकं तु वा । इष्टहारयुगोजत्ववशात् त्याज्यं शकाव्दतः ॥ १७ ॥ शिष्टाव्दान्ते भवेद्र योग इष्टग्रहादनेशयोः । तस्मादगणितप्रोक्तः शोभ्यान्दः सोऽयमीरितः ॥ १८ ॥ कल्यवदनाधिमासा दिनकरभगणैः संहृता भूदिनघ्नाः कल्यादीन्दुध्रुवांशक्षितिदिनवधतो निश्चला तैर्विहीनाः । भक्तास्तत्राधिमासैर्भवति दिनगणः सोऽधिमासोक्तखण्डो- ऽथान्योन्याप्साधिमा सक्षितिदिनरचिता हारकास्तत्र हाराः ॥ १९ ॥ { पञ्चमोऽध्यामः । हृत्वा परस्परमथो युगचान्द्रमासं द्विघ्नार्कपातभगणैक्यमपीह लब्धैः । हारान्नयेत् पुनरमी धरणीदिनघ्नाः स्युश्चान्द्रमासविहृता ग्रहणोक्तहाराः ॥ २० ॥ नीत्वा मध्यार्कचन्द्रौ फणिनमपि दृशा मध्यपर्वान्तकाले पातोनार्केन्दुलिप्ता लुनदगगुणिता- चक्रलिप्ताविभक्ताः । तापस्थानेन हत्वा लुनदगविहृते शिष्टतो भूदिनघ्ना- च्चान्द्रर्मासैरवाप्तं त्यजतु दिनगणात् सोपरागोक्तखण्डः ॥ २१ ॥ इति करणपद्धती चतुर्थोऽध्यायः ॥ १३ अथ पचमोऽध्यायः । ग्रहणग्रहयोगायैर्ये ग्रहाः सुपरीक्षिताः । दृक्समास्तत्समाः कल्पे कल्प्या वा भगणादयः ॥ १॥ परीक्षितस्य खेटस्य तन्त्रानीतस्य चान्तरम् । लिप्तीकृत्यार्कभगणैः कल्पोक्तश्च समाहतम् ॥ २ ॥ तन्त्र निर्माणकालस्य परीक्षासमयस्य च । अन्तरालगतैरव्दै राशिचक्रफलाह्तैः ॥ ३ ॥ मृत्वाप्तं तन्त्रनीतस्य ग्रहस्याल्पाधिकत्वतः । विधी र ७ ॥ फरणपद्धतौ तत्पर्ययाभिहतकल्पगताब्दवृन्दात् कल्पार्कपर्यहृतं भगणादिमध्यम् । त्यक्त्वा परीक्षितसमान्तविहङ्गमध्या- च्छिष्टं वदन्ति किल कल्पमुखध्रुवाख्यम् ॥ ५ ॥ कल्पोक्तभूदिवसकल्पगताब्दघातात् कल्पोक्तभानुभगणाहृतवासरादेः । सप्ताप्तशिष्टरहितेप्रसमान्तकालः कल्पादिजो भवति सङ्क्रमणध्रुवोऽयम् ॥ ६ ॥ तन्त्रानीत परीक्षितारुणभिदा- लिप्ताः पृथग् भूदिनैः कल्पोक्तैर्ग्रहपर्ययैश्च गुणिताः कल्पार्कवर्षाकृताः । प्राणाः सङ्क्रमणग्रहेषु कलिकाः कल्पादिगेषु मात् स्वर्ण तत्र परीक्षिते दिनकरे स्वल्पेsधिके ते स्फुटाः ॥ ७ ॥ एवं तु ध्रुवसद्भावः कल्पादौ नैव युज्यते । इति तत्परिहारार्थ संस्कारान्तरमिष्यते ॥ ८ ॥ हृत्वा मिथः कल्पगताव्दवृन्दं कल्पोदितं भास्करपर्ययं च । लभैः समानीतहरेश्वभीष्टे- नाहत्य कल्पादिखगध्रुवांशान् ॥ ९ ॥ पञ्चमोऽध्यायः । हत्वातुलेरातमभीष्टहार- स्योर्ध्वस्थहारेण निहत्य हत्वा । पूर्वोदिता भीष्टहरेण शिष्टं हारौजयुग्मत्ववशाद् धनर्णम् ॥ १० ॥ कल्पोदिते संस्कृतपर्ययौधे ग्रहस्य कुर्यात् स तवा स्फुटः स्यात् । इष्टघ्नहारोनयुतः सदृष्टः कचिद् ग्रहो दृष्टिसमो यतः स्यात् ॥ ११ ॥ साभ्यां हराभ्यां तु तथा मृदूच्चात् पाताञ्च नीतो भगणस्तदीयः । हाराद्विशोध्योऽयमृणात्मक क्षेत् पातस्य सर्वं विपरीतमेव ॥ १२ ॥ कैल्पगतं वर्षगणं सप्ताहतकल्पभानुभगणमपि । मृत्वा पुनरन्योन्यं तत्राप्तैरिकाः कार्याः ॥ १३ ॥ हारेषु तेष्वभिमतेन पुनर्विनिघ्नात् कल्पादिसङ्क्रमदिनात् खलु सप्तभक्तम् । इष्टोर्ध्वहारहतमिष्टहरेण तष्टं प्राग्वच कल्पकदिने स्वमृणं प्रकुर्यात् ॥ १४ ॥ कल्पादीनां प्रमाणं तु बहुधा कल्प्यते बुधैः । उपेयस्यैव नियमो नोपायस्येति यत् ततः ॥ १५ ॥ १. 'सतह करुगतं स स. पाठ: [१५] करणपद्धतौ कल्पे युगानि तु सहस्रमुशन्ति केचित् तत्रैकसप्ततियुगानि पृथङ् मनूनाम् । आघन्तयोश्च विवरे च तथैव तेषां स्युः सन्धयो युगदशांशचतुष्कतुल्याः ॥ १६ ॥ मनवोऽथ चतुर्दशैव कल्पे पृथुतुल्यानि युगानि चैव तेषाम् । त्रियुगानि गतानि सृष्टितः प्राकू परतः स्युः प्रलयात् तथाहुरन्ये ॥ १७ ॥ युगस्य दशमो भागो भोगप्रियहतः क्रमात् । कृतादीनां प्रमाणं स्यात् पक्षयोरनयोर्द्वयोः ॥ १८ ॥ कल्पेऽस्मिन् सप्तमस्यास्य वैवस्वत मनोर्युगे । अष्टाविंशे कलिः सर्वैर्वर्तमान इह स्मृतः ॥ १९ ॥ इति करणपद्धतौ पञ्चमोऽध्यायः ॥ अथ षष्ठोऽध्यायः । व्यासाच्चतुर्भाद् बहुशः पृथकुस्थात् त्रिपञ्चसप्ताद्ययुगाहृतानि । व्यासे चतुर्भे क्रमशस्त्वृणं स्वं कुर्यात् तदा स्यात् परिधिः सुसूक्ष्मः ॥ १ ॥ व्यासाद् वनसङ्गुणितात् पृथगातंत्र्याधयुग्विमूलघनैः । त्रिगुणव्यासे स्वमृणं क्रमशः कृत्वापि परिधिरानेयः ॥ २ ॥ षष्ठोऽध्यायः । ॥ ३ ॥ हार्य हारेक्यभेदनं हारघातेन वा हरेत् । हार्याद्धारयुगावाप्तफलयोगान्तराप्तये वर्गैर्युजां वा द्विगुणैर्निरेकै वर्गीकृतैर्वर्जितयुग्मवर्गैः । व्यासं च पड़नं विभजेत् फलं स्वं व्यासे त्रिनिघ्ने परिधिस्तदा स्यात् ॥ ४ ॥ व्यासादभीष्टान्महतोऽस्य वृत्तं नीभ्यां तु मिथो विभक्तेः । कार्या यथोक्तं गुणकारहारा- स्ते व्यासवृत्तानि तदा भवन्ति ॥ ५ ॥ .१७ गुणहारकभूतैस्तैर्व्यासष्टत्तैर्यथोदितम् । इष्टवृत्तान्नये व्यासं व्यासाद् घृतं विपर्ययात् ॥ ६ ॥ अनूननूत्नाननुनुन्ननित्यै- स्समाहताश्चऋकला विभक्ताः । चण्डांशुचन्द्राधमकुम्भिपालै- यसस्तदर्धं त्रिभमौर्विका स्यात् ॥ ७ ॥ त्रिज्यार्धमेकराशिज्या त्रिज्यावर्गार्धतः पदम् । भवेदध्यर्धराशिज्या ताभ्यामन्यगुणान् नयेत् ॥ ८ ॥ त्रिज्येष्टज्यायधाढ्योनत्रिज्यावर्गोत्थमूलयोः भेदयोगदले त्विष्टचापार्धभुजकोटिके ॥ ९ ॥ यद्वेष्टचापगुणतच्छरवर्गयोग- मूलार्धमिटधनुरर्धगुणः प्रदिष्टः । । १. 'वृद्धं नयेद् तस्य व्यात. स. एट्र 1" १८ करणपद्धती ज्यानां निजत्रिगुणवर्गविशेषमूलं कोटिस्तदूनसहितौ त्रिगुणौ स्ववाणौ ॥ १० ॥ यद्वेष्टकोव्याहतविस्तरार्धे- नोनान्वितौ व्यासदलस्य वर्गो । अर्धीकृतो तो पढ़िताचभीष्ट- चापाधंदोः कोटिगुणौ भवेताम् ॥ ११ ॥ चापाच्च तत्तत्फलतोऽपि तद्व- च्चापाहताद् ड्यादिहतत्रिमोर्या । लब्धानि युग्मानि फलान्यधोध- श्वापादयुग्मानि च विस्तरार्धात् ॥ १२ ॥ विन्यस्य चोपर्युपरि त्यजेत् त च्छेपौ भुजाकोटिगुणौ भवेताम् । एकादिसङ्ख्याहतभाटमांशा- देवं चतुर्विंशतिमौर्विकाः स्युः ॥ १३ ॥ विद्वांस्तुन्नवलः कपीशनिचय- स्सर्वार्थशीलः स्थिरो निर्विा नरेन्द्ररुनिगढ़िते- प्वेषु क्रमात् पञ्चसु । आधस्त्याद गुणितादमीष्टधनुषः कृत्या विहृत्यान्तिम- स्याप्तं शोध्यमुपर्युपर्यथ धने- नैवं धनुष्यन्ततः ॥ १४ ॥ षष्ठोऽध्यायः । स्तेनः स्त्रीपिशुनस्सुगन्धिनगनुद्भद्राङ्गभव्यासनो मनाङ्गो नरसिंह ऊनधनकृभूरेव पदस्त्रेषु तु । आधस्त्याद गुणितादभीष्टधनुषः कृत्या विहृत्यान्तिम- स्याप्तं शोव्यमुपर्युपर्यथ फलं स्याक्रमस्यान्त्य- [जम् ॥ १५ ॥ अन्त्योपान्त्यगुणान्तरेण विहृता त्रिज्यात्र हारो भवे- दाद्यज्या स्वहरांशकेन रहिता द्विघ्ना द्वितीया भवेत् । जीवा सा द्विगुणा स्वतो हरहुतेनाद्यज्यया चोनिता जीवा सैव तृतीयकैवमवराः कार्यास्तुरीयादयः ॥१६॥ आद्येष्टजीवाकृतिभेदवर्गा- दिष्टायजीवाकृतिसंहृता तु । इष्टोर्ध्वजीवाकृतिरेतया त- त्रेष्टाद्यजीवाकृतिरेव लब्धा ॥ १७ ॥ व्यासार्धेन हतादभीष्टगुणतः कोट्याप्तमाद्यं फलं ज्यावर्गेण विनिघ्नमादिमफलं तत्तत्फलं चाहरेत् । कृत्या कोटिगुणस्य तत्र तु फलेष्वेकत्रिपञ्चादिभि भक्तप्वोजयुतेस्त्यजेत् समयुतिं जीवाधनुशिष्यते ॥ १८ ॥ स्वल्चापपघनपठभागतो विस्तरार्धकृतिभक्त वर्जितम् । शिष्टचापमिह शिञ्जिनी भवेत् ततोऽल्पकगुणोऽसद् धनुः ॥ १९ ॥ करण पद्धती एकद्विव्यादिस इङ्ख्याध्नत्रिज्यावर्गनयांशतः । घनमूलं हि चोपज्या श्वसङ्ख्घोनविलिप्तिकम् ॥ २० ॥ इति करणपद्धती पष्ठोऽध्यायः ॥ अथ सप्तमोऽध्यायः । भानोर्गानं विधोः स्थानं स्फुटवृत्तकलाः सदा । वन्द्यो दिव्यो गुणीकृष्णः सुनुर्मानी कलाधरः ॥ १ ॥ स्थानं दानं तपो मान्यं भानुः प्राज्ञोऽधमः समः । धनी लोको धनं दानं भोमात परिधिलिप्तिकाः ॥ मन्दशीघ्रक्रमात् केन्द्रस्य/जयुग्मपदादिगाः । पृथगेकैकपादोक्ता असुरैरपवर्तिताः ॥ ३ ॥ वृत्तान्तरेणाहतवाहुजीवां हत्वा त्रिमौर्या फलमोजवृत्ते । क्रमाद धनणं विदुरोजवृत्त- स्याल्पाधिकत्वे स्फुटवृत्तसिद्ध्यै ॥ ४ ॥ मान्देन स्फुटवृत्तेन निहतादिष्टदोर्गुणात् । नन्दाप्तं चापितं मान्दमर्कादीनां भुजाफलम् ॥ ५॥ शेघे दोः कोटिजीचे स्फुटपरिधिहते नन्दभक्ते फले ते व्यास कोटिजं तद धनमिह मफरादावणं कर्कटादौ । 'पार्थमुका गुहादिया. क. पाठः स, पाउ:. सप्तमोऽध्यायः । कृत्वा तवर्गयुक्ताद् भुजफलकृतितः स्यात् पदं शीघ्रकर्ण- स्त्रिज्याघ्नाद दोः फलात्तद्विहुतफलधनुः कर्किनकादिजीवाः ॥ ६ ॥ अभिमतदोः कोटिगुणा- वोजपरिध्याहतौ च नन्दाप्तौ । ढोः कोटिफले स्याता- मनयोर्वा वृत्तसंस्कृतिं कुर्यात् ॥ ७ ॥ २१ द्विमात् तदाहुचापाद् भुजगुणमपि त त्कोटिजीवां च नीवा कयेणादौ तु कोटीगुणयुतराहेता त्रिज्यका तत्र वाणः । बाणार्धाद दोर्गुणार्धादपि परिधिभिदा- सगुणान्नन्दभक्तं जयाद दोःकोटिजाभ्यां क्षिपतु च समवृं तेऽधिके से स्फुटे स्तः ॥ ८ ॥ मान्दे वेवं समानीतं दोःफलं चापितं म्फुटम् । रोघे त्रिज्याहतं कर्णभक्तं चापीकृतं तथा ॥ ९ ॥ स्फुटवृत्तमिनादीनां कामानलसमाहनम् । फंसेन विभब्धं भवेदन्त्यफलाम् ।। १० ।। फोटिज्यान्त्यफलेन हीनसहिता या कर्किनकादिन- स्वराज्यनियोग मृलमुदितः कणांडमुना संहरेत् । २२ करणपद्धतौ दोर्ज्या संस्कृतकोटिकामपि तथा व्यासार्धसंवर्धितां तच्चापं भुजकोटिचापरहितं ज्या कर्किनकादिका ॥ कोटिज्याल्पा चरमफलतः कर्कटादो यदि स्यात् त्रिज्याभ्यस्तादिह भुजगुणात् कर्णभक्तस्य चापम् । दोश्चापाढ्यं भगणदलतस्त्यज्यतां संस्कृतायाः कोट्यास्तद्वच्छ्रतिद्वृतधनुः क्षिप्यतां कोटिचापे ॥ १२॥ अथवान्त्यफलाभ्यस्ताद् दोर्गुणात् कर्णसंहृतम् | चापीकृतं भवेदत्र कर्किनकादिमौर्विका ॥ १३ ॥ अन्त्यं फलं कोटिगुणे द्विनिप्ने 'कृत्वामुनैवान्त्यफलेन हत्वा । संस्कृत्य तद् व्यासदलस्य वर्गे मूलीकृतो वा भवतीह कर्णः ॥ १४ ॥ मृगकर्कटकादिदोः फलात् तद्- भुजचापोनयुताद् भुजागुणो यः । अमुना विभजेद् भुजाफलज्या- मजनिघ्नीं फलमत्र शीघ्रवृत्तम् ॥ १५ ॥ अन्त्यभुजाफलनीतं वृत्तं स्यादन्त्यवृत्तमोजपढे । एकभदोः फलनीतं द्विगुणितमन्त्योनितं भवेदाद्यम् ॥ १६ ॥ राश्यन्तभानुस्फुटतो मृदूच्चं विशोध्य दोःकोटिगुणौ गृहीत्वा | सप्तमोऽध्यायः । त्रिसगुणौ तावथ नन्द्रभक्तो क्रमेण दोः कोटिफले भवेताम् ॥ १७ ॥ कोटीफलं कर्किमृगादिजातं त्रिमौर्विकायां स्वमृणं च कृत्वा । तद्वर्गतो दोः फलवर्गयुक्ता- न्मूलं विपर्यासकृतोऽत्र कर्णः ॥ १८ ॥ त्रिज्याहताद् दोः फलतोऽमुनाप्तं चापीकृतं मेषतुलादितस्तद् । राइयन्त्यभानौ स्वमृणं च कुर्यात् तदा भवेत् सङ्क्रमणार्कमध्यम् ॥ १९ ॥ सूर्येन्द्रोरेवमेवेष्टस्फुटात् तन्मध्यमानयेत् | तत्रोक्तव्यस्तकर्णात्तस्त्रिज्यावर्गो मृदुश्रुतिः ॥ २० ॥ मृदुश्रुतिहतात् कक्ष्यावृत्ताञ्चककलाहृतम् | स्फुटयोजनकर्णाख्यं कक्ष्याव्यासदलं रवेः ॥ २१ ॥ भागकृतात् तदनु सङ्क्रमणार्कमध्या- दव्दान्त दोः फलयुताद्धरणीदिनघ्नात् । सौरैर्टिनरपट्टतं खलु मासवाक्यं २३ सङ्क्रान्तिवाक्यमिह तत्सुहृतावशिष्टम् ॥ २२ ॥ नक्षत्रान्तस्फुटोत्पन्न मध्यार्कादेवमेव च । नयेन्नक्षत्रसङ्क्रान्तिवाक्यं कविषु पूर्वकम् ॥ २३ ॥ मासादितोऽष्टाष्टदिनोत्थमूर्य- स्फुटान्तरांशाष्टदिनान्तराणि । करणपद्धतौ योग्यादिवाक्यानि धनर्णतैपां दिनाल्पताधिक्यवशादिनाप्तौ ॥ २४ ॥ भौमादेः कृतमन्ददोः फलदलात्तत्केन्द्रतो दोः फलं नीतं केवलमध्यमे धनमृणं मन्दस्फुदस्याप्तये । विभृग्वोर्निजमध्यमे मृदुफलं स्वोच्चोनमध्योदभवं नन्दघ्नं स्फुटशीघ्रवृत्तविहृतं कुर्यात् स मन्दस्फुटः [ ॥ २५ ॥ २४ स्त्रोपान्त्यान्त्यस्फुटाभ्यां निजनिजचलतु- गोनिताभ्यां भुजाज्ये नीत्वा त्रिज्याहताभ्यां विभजतु परया शीघ्रकर्णस्तढा स्यात् । मन्दोच्चेनोनिताभ्यां श्रवणमपि नये- न्मध्यमन्दस्फुटाभ्यां मान्दा यत्र स्फुटाप्तिः पठितभुजफलै- स्तत्र कर्णाप्तिरेवम् ॥ २६ ॥ दोर्ज्याभावे तु केन्द्रे सांते मकरकुलीरादिके तत्र मान्दे तद्वृत्तोनाढ्यनन्दै स्त्रिभगुणगुणितान्नन्दनान्मन्दकर्णः । शैमे तद्वृत्तयुक्तोनितनदगुणिताद्विस्तरार्थान्नदाप्तो भौमादे: शीघ्रकर्णः सततमपि विधोः शघिकण- [ ऽन्त्यकर्णः ॥ २७ ॥ कर्णद्वयस्य वधतस्त्रिगुणेन लब्धं केन्द्रग्रहान्तरमिनस्य तु तत् स्वकर्ण: 1 सप्तमोऽध्यायः । भूमध्यखेटविवरं च तदेव विद्यात् प्रायेण शीतमहसः स्फुटमेव तत् स्यात् ॥ २८ ॥ भूग्रहान्तरहता निजकक्ष्या शीघ्रवृत्तहतनिस्सरभक्तः । 9026 { L २५ ज्ञाच्छयोर्भवति योजनकर्णो ह्यंशका- ज्ञानतत्परहृतश्च परेषाम् ॥ २९ ॥ भौमात् सेव्यगयापयोधनमयान्मौढ्योदिता स्तोः कोटिगुणो स्वशीघ्रपरिधिक्षुण्णौ नदाप्तौ फले । त्रिज्यादोः फलवर्गभेदजपदं कोटीफलेनान्वितं कर्णः स्यादुदयास्तकालसविधे मन्दामरेड्या सृजाम् [ ॥ ३० ॥ मौढ्योदितांशभुजकोटिगुणो ज्ञभृग्वो- नत्वा भुजागुणहताच्चलवृत्तभेदात् । शीघ्रौजवृत्तहृतमन्त्यफलात् तदीयात् संशोध्य शिष्टमिदमन्त्यफलं स्फुटं स्यात् ॥ ३१ ॥ तद्वर्गतो दोर्गुणवर्गहीना- न्मूलं पुनः कोटिगुणे धनर्णम् । कुर्यात्तदा स्यान्मृगकर्कटायोः प्रायेण मोढवाद्यवसानकर्णः ॥ ३२ ॥ कर्णोऽयं क्षेपहारः स्यान्मोठ्यारम्भावसानयोः । गुणो हि परमक्षेपो यद्वा तावपवर्तितो ॥ ३३ ॥ आसुरनाळमारण्यमन्तमाश्रयमप्रियम् । चन्द्रादीनां क्रमादेताः परमक्षेपलिप्तिकाः ॥ ३४ ॥ करणपद्धती अद्भवं वेर्विम्वव्यासः स्याद्योजनात्मकः । शश्य शशिनस्तद्वद् भवेदात्मनयं भुवः ॥ इवि करणपद्धतौ सप्तमोऽध्यायः ॥ अथाष्टमोऽध्यायः । विपुवद्दिनमध्यभाकृति- र्भवकाढ्यापदिता पलश्रुतिः । विषुवद्दिनमध्यभाहतात् ३५ ॥ S त्रिगुणात् तद्विहृताक्षमौर्विका ॥ १ ॥ तत् त्रिज्यावर्गविश्लेषमूलं लम्वनमौर्विका । एके संस्कारमिच्छन्ति स्फुटत्वार्थ तयोमिथः ॥ २ ॥ भूव्यासार्धसमाहताक्षगुणतस्त्रिज्याहृतं भास्वतो व्यासाधदपनीय शिष्टगुणितो लम्बाक्षसंज्ञौ गुणौ । कक्ष्याव्यासदलेन चण्डमहसस्तात्कालिकेनाहरेत् तन्त्राप्तौ क्रमशोऽक्षलम्वगुणयोः स्वर्णं तदा तो स्फुटौ [॥ ३ ॥ अङ्गुलात्मिकयाभीष्टच्छायया तत्र भास्वतः । महाशङ्कुप्रभे कार्ये संस्कृते लम्बकाक्षवत् ॥ ४॥ छायाङ्गुलभुजाकोट्यौ हते स्फुटमहाभया । छायाङ्गुलहते स्यातां महाभावाहुकोटिके ॥ ५ ॥ याम्योत्तरा भुजा स्याच्छायायाः पूर्वपश्चिमा कोटिः । सममण्डलगे भानौ नैव भुजाकोटिका न मध्याहे [॥ ६ ॥ अष्टमोऽध्यायः । त्रिज्याहतापक्रमतोऽक्षजीवा स्याच्छङ्कुभक्ता समवृत्तगेऽर्के । मध्याह्रभापक्रमचापयोर्वा भेदोऽक्षचापो विदिशोस्तु योगः ॥ ७ ॥ हृतयोः | अन्योन्यकोटिहतयोरभिमतगुणयोस्त्रिजीवया योगवियोगो स्यातामभिमतगुणचापयोग विवरगुणौ [॥ ८ ॥ २७ भाकोटिकायुगुणवर्गभिदापदाढ्य- इच्छायाभुजापहृतशङ्ङ्क्वपमैक्यवर्गः । हारे धनर्णमनयोर्महताल्पतोऽक्ष- त्रिज्याहताद् भवति लम्बगुणोऽस्य कोटिः ॥ ९ ॥ - व्यासार्धवर्गतो लब्धः स्फुटया लम्बजीवया । स्वदेशहारकः प्रोक्तो व्यस्तलम्बः स उच्यते ॥ १० ॥ गुणश्चतुर्विंशतिभागजातः परापमस्तेन हतेष्टजीवा | त्रिज्याहृता कान्तिगुणोऽस्य कोटि- धुमोर्विका स्याद् दिननायकस्य ॥ ११ ॥ अन्त्यपुजीवाहतवाहुजीवा- मिष्टधुमौर्या विभजेदवाप्तम् । चापीकृतं बाहुगुणस्य चापाद् विशोधितं प्राणकलान्तरं स्यात् ॥ १२ ॥ दोः कोटिमौयिर्वधतस्त्रिमोर्व्या लब्धं परापक्रमबाणनिघ्नम् ।

२८ करणपद्धतौ युज्याहृतं प्राणकलान्तरं तद् युग्मौजपादक्रमतो धनर्णम् ॥ १३ ॥ कोटीगुणं व्यासदलेन संह- त्येष्टयु मौर्व्या विभजेदवाप्तम् । चापीकृतात् कोटिगुणस्य चापे त्यक्तेऽथवा प्राणकलान्तरं स्यात् ॥ १४ ॥ पलव्यया हतापमात् स्वलम्वकेन भृगुणः । ततस्त्रिजीवया हताद् घुजीवया हृतं चरम् ॥ १५ ॥ चरमधुगुणाहतेष्टदोर्ज्या- विहृतेष्टयुगणेन कालजीवा । चरमेण चरेण ताडिता सा त्रिभजीवापहृताथवा चरज्या ॥ १६ ॥ त्रिज्याक्षघातादवलम्चकाप्ते- नाहत्य दोःकान्तिगुणं युमौर्या । हरेदवाप्तं चरमौर्विका स्यात् तदीयचापा हि चरासवः स्युः ॥ १७ ॥ त्रिज्याक्षघातलम्बांनाहतादिष्टदोर्गुणात् । तत्कोट्याप्तं चरज्या स्याद् माया सा कान्तिचापतः [i॥ १८ ॥ अन्त्यधुज्याहतादन्त्यक्षेपादन्त्यापमोद्धृते । अन्त्यक्षेपशराभ्यस्तां कोटिज्यां त्रिज्यया नृताम् ॥ १९ ॥ फर्किनक्रादितः स्वर्ण कुर्यादन्त्यफलाप्तये । तद्धते बाहुकोटिज्ये त्रिज्याप्ते बाहुकोटिजे ॥ २० ॥ अष्टमोऽध्यायः । २९ व्यासार्धे कोटिजं स्वर्ण मृगकर्यादितः क्रमात् । तबाहुफलवर्गैक्यमूलं कर्णोऽत्र राहुजः ॥ २१ ॥ दोः फलं त्रिज्ययाभ्यस्तं राहुकर्णेन संहरेत् । लव्धचापं भवेदिन्दोर्विक्षेपचलनाह्वयम् ॥ २२ ॥ परमापक्रमाभ्यस्तं राहुकणं त्रिजीवया । विभजेल्लव्धमिन्दोः स्यात् परमक्रान्तिमौर्विका ॥ २३ ॥ त्रिज्यावर्गेणाहतादक्षकर्णाद् युज्या भक्तास्त्रिज्यकाभक्तहीनाः । मान्यादिज्याः सम्भृताक्षेऽत्र देशे देवाप्तास्ता हारजीवा इनायाः ॥ २४ ॥ + धूळीरागो भुवो वृत्तं तेन चक्रांशकाहतात् । दिनयोजनभोगात् स्याव लब्धो लम्वनहारकः ॥ २५ ॥ त्रिज्यातो लम्वहाराप्तं नाडिकाद्यन्तलम्बनम् । तदेव गतिभागनं शोध्यं छायाविधौ नरात् ॥ २६ ॥ सूर्येन्द्वोर्भुक्ति लिप्ताविवरविरहिता राशिचक्रस्य लिप्ता भूव्यासार्धेन निम्ना नृपहतहिमरु- भुक्तिलिप्ताविभक्ताः । त्रिज्यान्त्यक्रान्तिकोढयोर्युतिदलगुणिता- स्त्रिज्ययाहृत्य लब्धं लम्वघ्नं त्रिज्ययाप्तं चरमफलमिदं लम्वनोत्थं वदन्ति ॥ २७ ॥ ३० करणपद्धती त्यजेत् त्रिज्यावर्गाच्चरमफलवर्गेण सहिताद् द्विनिघ्नीं कोटिज्यां चरमफलसंवर्धिततनुम् । ततो मूलं कर्णस्त्रिभगुणहतं वाहुजगुणं हरेत् कर्णेनाप्ता ग्रहणपठिता लम्बनगुणाः ॥ २८ ॥ कोटीगुणा भेनिहतस्तनचित्रहीनं स्त्रीकेळिमाल्यमलयं पदितं च कर्णः । त्रिज्याहताद् भुजगुणादमुना हृता वा प्रीताङ्गनायुदितलम्बनमोर्विकाः स्युः ॥ २९ ॥ कोटिज्याघ्नेनाघनागेन हीनात् प्रज्ञामोहप्रायवाक्यात् पदं यत् । तेनावाप्ताद् दोर्गुणात् कातरभाद् योगी रक्तेत्यादिका लस्वनज्याः ॥ ३० ॥ विस्वादीनां योजनानि हतानि विभजीवया । स्फुटयोजनकर्णेन भक्तान्येषां कलाः स्मृताः ॥ ३१ ॥ अथवा स्फुटगतिलिसा बिम्बव्यासस्य योजनैर्गुणिताः । दिनयोजन गतिविद्वृता- स्तस्य च लिप्ता भवन्ति रविशशिनोः ॥ ३२ ॥ भृव्यासयोजनहताः शशिभुक्तिलिप्ता भूभ्यर्कविस्तृतिभिदाहतभानुगत्या । हीनाः पुनर्दिवसयोजन भुक्तिभक्ता लिप्ता भवन्ति तमसः शशिमार्गगस्य ॥ ३३ ॥ 'ग' ग. पाठ:. १. नवमोऽध्यायः । स्वर्ण हायै स्यान्मन्दशीघ्रोदित फलविवरे कर्किनकादियाते स्वर्णैक्यभेदान्निजवधशिखरां- शाढ्यहीने शरीरे | पञ्चघ्नमौढ्योदितलवविहृता विम्वलिप्ताः कुजादेः स्थानोद्यन्नाथशीतक्षतपुलिनद्वृता- स्ताश्च कैश्चित्प्रदिष्टाः ॥ ३४ ॥ तस्मात् इति करणपद्धतौ अष्टमोऽध्याय || अथ नवमोऽध्यायः । कृतायनेष्टराश्यन्ते चरप्राणकलान्तरे | कुर्यात्तदिष्टराश्यन्तकाललग्नमुदाहृतम् ॥ १ ॥ । इष्टतत्पूर्वराइयन्तकाललग्नान्तरांशकाः दशाहता भवन्तीष्टराशिमानविनाडिकाः ॥ २ ॥ तटज्ञो गुणेन प्रसन्नो नृनम्यो वरेण्यो निविष्टो वदान्यो नृपेन्द्रः | हरिद्रा समुद्रः प्रहारो दिनाम्बु- स्तवाङ्गो निसर्गों विळङ्गो विरुद्धः ॥ ३ ॥ विभावस्तृणौधो गजाभो धनेशो वलेशो धृताशः कळात्मा विपक्षः । क्षमोक्षो निलान्तो निरासः स्युरेते क्रमादर्द्धिता वस्त्रपूर्वाः स्फुटांशाः ॥ ४ ॥ 'म' ग. पाठः. ३१ ३२ करणपद्धतौ नम्यः प्रियो मुनिर्मानी नित्यं पूज्यस्तनुर्न्ननु । स्थाने ज्ञानी प्रियो लोके सूनुः प्राज्ञः स्थले पुनः ॥ ५ ॥ लग्ने भानुर्जनस्थाने सूनुर्नागस्तिलं ननु । वक्रस्तत्र ननु क्षेपभागा दस्रादितः क्रमात् ॥ ६ ॥ दस्रान्तकार्यमभगादिति वह्नि वायु- वस्वेकपाद्विहरिशूर्पगताश्च सौम्याः | याम्याः परे वरुणनैऋतशूर्पभानां क्षेपास्तु दिव्यनगनागकलान्वितास्ते ॥ ७॥ नक्षत्राणां स्फुटाः कार्याः सकलाः संस्कृतायनाः । तेषां क्रान्तिगुणाः स्पष्टाः स्वस्वविक्षेपसंस्कृताः ॥ ८ ॥ परमापक्रमकोट्या विक्षेपज्यां निहत्य तत्कोट्या | इष्टक्रान्तिं चोभे त्रिज्याप्ते योगविरहयोग्ये स्तः ॥ ९ ॥ सदिशो: संयुतिरनयोर्वियुतिर्विदिशोरपक्रमः स्पष्टः । स्पष्टापक्रमकोटिद्युज्याविक्षेपमण्डले वसताम् ॥ १० ॥ स्फुटक्रान्तिगुणो भूयः केवलक्षेपसंस्कृतः । परक्रान्तिशराभ्यस्तः परक्रान्तिहृतो गुणः ॥ ११ ॥ गुणहतात् त्रिभयुक् स्फुटदोर्गुणाद् दिनगुणाप्त धनुस्त्रिभयुक्स्फुटे । ऋणधनं समभिन्नदिशो भवे- दिवसमध्यगकालविलग्नकम् ॥ १२ ॥ यहा स्फुटे निजकलासु भिदां च कृत्वा तस्मिन् पुनस्त्रिभयुते स्वभुजापमज्याम् । नवमोऽध्यायः । क्षेपाहतामपमकोटिहृतां पुरोवत् कुर्यात् स्वमध्यदिनकालविलग्नसिद्ध्यै ॥ १३ ॥ यद्वा क्रान्तितदीयकोट्यसुकलाभेदांस्त्रिभोनस्फुटा- दानीयासुकलान्तरं त्रिभयुते कुर्यात् स्फुटे तत्र तु । तत्क्रान्त्योर्वधतोऽर्धविस्तृतिहताद् युज्यावधाप्ताद् धनुः क्रान्त्योर्भिन्नसमाशयोर्धनमृणं मध्याह्नकालाप्तये [ ॥ १४ ॥ विक्षेपकोटीपरमजीवा- घातात् परक्रान्तितो हरः स्यात् । क्षेपाहते स्वस्फुटकोटिदोज्य हाराहूते कोटिभुजाफले स्तः ॥ १५ ॥ भुजाफलं व्यासदले धनर्ण विक्षेपदोर्ज्याहरिदैक्यभेदात् । तद्वर्गकोटीफलवर्गयोगा- न्मूलं भवेदायनसंज्ञकर्णः ॥ १६ ॥ कोटीफलं व्यासदलेन हत्वा कर्णामृतंकूफलमायनं स्यात् । स्वर्ण स्फुटे तन्मृगकर्कटायोः क्षेपे तु मेपादिगतेऽन्यथा स्यात् ॥ १७ ॥ तस्मिन् पुनः प्राणकलान्तरं च कुर्यात् तदा स्यान्नतकाल पपः | नताख्यकालस्त्रिभसंयुतोऽयं माध्याहिकं कालविलनकं स्यात् ॥ १८ ॥ F Au ❤ करणपद्धती नक्षत्रमध्याहजकाललग्नात् स्वासन्नराश्यन्तजकाललग्नम् । त्यक्त्वावशेषस्य लवाः घडाप्ता- स्तन्द्राशियाता घटिका भवन्ति ॥ १९ ॥ इति करणपद्धती नयमोऽध्यायः ॥ अथ दशमोऽध्यायः । भानां स्फुटाश्च विक्षेपा बहुधोक्का बुधैस्ततः । स्वच्छायाथैः परीक्ष्यैते निर्णया यन्त्रसाधितैः ॥ १ ॥ सौम्ये शङ्कक्षघाते त्वमृणमिह दिशा- भाभुजां लम्बकनीं कृत्वास्मात् त्रिज्ययाप्तं विदुरपमगुण- स्तस्य कोटिर्बुजीवा | त्रिज्याभाकोटिघाताद् दिनगुणविहृतं चापितं काललग्ने स्वर्ण पूर्वापराहे त्रिभवनरहितं तद्भवेद्वायुकालः ॥ २ ॥ यद्वा याम्योत्तरापक्रमपलगुणयो- घततस्त्रिज्ययाप्तं शङ्की संस्कृत्य तस्मात् त्रिगुणकृतिहता- छम्बककान्तिकोट्योः । दशमोऽध्यायः । घाताप्तं काललग्ने क्षिपतु कृतधनु- स्त्यज्यतां प्राक्कपाले कालो माध्याह्निकोऽयं भवति पुनरसौ वायुकालस्त्रिभोनः ॥ ३ ॥ घटिकामण्डले यत्र स्पृष्टं तन्नतमण्डलम् । तत्प्रदेशो वायुकालो नतकालः स चोच्यते ॥ ४ ॥ सर्वेषामपि सध्या महाच्छायैव दोःप्रभा । काललग्नं निराश्चूनं नतकालस्तदा भवेत् ॥ ५ ॥ नतकालभुजाक्रान्ति व्यस्तदिक्कं प्रकल्प्य ताम् । स्फुटापक्रमकोटिन स्फुटक्रान्तिगुणे पुनः ॥ ६ ॥ परमक्रान्तिकोटिने कृत्वा तस्मात् त्रिजीवया । लब्धो भवति विक्षेपस्तरकोटिं च समानयेत् ॥ ७ ॥ भूयः क्षेपगुणं स्फुटापमगुणे कृत्वामुना ताडिता दोर्ज्यासत्रिभवायुकालजनिता विक्षेपकोट्याहृता । अन्त्यक्रान्तिशराहता परमया कान्त्या हृता चापिता स्वर्ण तुल्यभिदा शघातवशतः स्याद्वायुकालस्फुटः [॥ ८ ॥ यद्वा स्वमध्याह्नगकाललभे कृतासुलिप्ताविवरे स्वदोर्ज्याम् । क्षेपान्तिम क्रान्तिवधेन हत्वा तरकोटिघातेन विभज्य लब्धम् ॥ ९ ॥ चापीकृतं च स्वमृणं प्रकुर्याद विक्षेपदोर्ज्या हरिदैक्य भेदात् । ३५ करणपद्धतौ दशमोऽध्यायः । त्रिभोनितेऽस्मिन् पुनरायनांशं व्यस्तं च कुर्यात् स निजस्फुटः स्यात् ॥ १० ॥ गणितमिदमशेषं युक्तियुक्तं पठन्तो भुवि गणकजनानामग्रगण्या भवेयुः | अपि च गतिविशेषात् कालतुल्यस्य विष्णोः सुभृशमनुभवन्तो यान्ति तडाम शुद्धम् ॥ ११॥ च इति शिवपुरनामग्रामजः कोऽपि यज्वा किमपि करणपद्धत्याह्वयं तन्त्ररूपम् । व्यथित गणितमेतत् सम्यगालोक्य सन्तः कथितमिह विदन्तः सन्तु सन्तोषवन्तः ॥ १२ ॥ इति करणपद्धती दशमोऽध्यायः ॥ शुभं भूयात् ॥ LIST OF SANSKRIT PUBLICATIONS FOR SALE. · Bhaktimanjari (Stuti) by H. H. Sväti Sri Rama Varma Maharaja. 1 0 0 स्पानन्दूरपुरवर्णनप्रबन्धः Syanandurapuravarnana- prabandha (Kavya) by H. H. Sväti Sri Rama Varma Maharaja, with the commentary Sundarī of Rajarāja Varma Koil Tampuran. 2 0 0 Trivandrum Sanskrit Series. No. 1 Daiva (Vyakaraṇa) by Deva with Purusakāra of Kranalfläsukamuni RS. A8. P. (out of stock). 1 0 0 No. 2 – अभिनचकौस्तुभमाला-दक्षिणामूर्त्तिस्तव Abhi- navakaustubhamala and Daksina- murtistava by Krenalīlasukamuni (out of stock). O 20 No. 37: Nalabhyudaya (Kavya) by Vamana Bhatta Bina (second edition). 04 0 No. 4-facter: Sivalilarnava (Kavya) by Nilakantha Drkaita (out of stock). 200 No. 5-affa: Vyaktiviveka (Alankāra) by Mahima-Bhatta with commentary (out of stuck). 2 12 0 6-fa: Durghatavrtti (Vyakarana) No. by Saranadeva (out of stock). 2 0 0 No. 7 Brahmatattvapraka. sika (Vedanta) by Sadasivendrasara- I svati (out of stock). 2 4 0 No. 8- प्रधुखाभ्युदयम् Pradyumnabhyudaya (Nataka) by Ravi Varma Bhupa (out of stock). 1 0 0 2 SYTYM No. 9 विरुपाक्षपञ्चाशिका Virupaksapancasika (Vedanta) by Virupaksanatha with the commentuj of Vidyacakra vartın (out of stock) No 10-a Matangalila (Gajulakşanı) by Nilakantha (out of stock) No 11 - तपतीसवरणम् Tapatisamvarana (Nataka) by kulasekhara Varma with the commentury of Sivarama No. 13 – सुभद्राधनअयम् Subhadradhananjaya (Nataka) by hulisckhara Varma with the commentary of Siv ram (out of stock) No 14- Nitisara (Nit) by Kamandaka, with the commentary of Sakuārza (out of stock) RS No 15 - स्वप्नवासवदत्तम् Syapnavasavadatta (Nataka) by Bhasa (second edition) No 16 - मनिझायोगन्धरायणम् Pratijnayaugandha- rayana (Nataka) by Bhasa (out of stock) 2 4 No 12- Paiamarthasara (Vedant) by Adises with the commentary of Rivanna (out of stock). 08 र No 20-afar No 21-afta AS 08 08 20 3 8 18 (out of stock) 1 8 No 17 - पञ्चरानम Pancaratra (Nataka) by Bhasa (out of stock) 1 0 No 1 18-aa Narayaniya (Stuti) by Naruy inn Bhatta with the comment ary of Debunangilavārz i 1 (second edition) No 19-may Manameyodaya (Imamsá) by Narayana Bhitta ind Nirāyaṇi Pandit (ut of stock) Avımaraka (Nataka) by Bhas (ont of stock) Balacarita (Natal) by Bhasa (out of stock). 1 0 1 8 No. 22 — मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारो- Madhyamavyayoga-Duta- vakya-Dutaghatotkaca- Karna- bhara and Urubhanga (Nataka) RS. AB. A by Bhasa (out of stock). 1 8 0 No. 23 – नानार्थार्णवसंक्षेपः Nanartharnavasam - ksepa (Kosa) by Kesavasrāmin (Part I, 1st and 2nd Kandas). (out of stock). 1 12 0 No. 24-aftu: Janakiparinaya (Kavya) by Cakra Kavi (out of stock). 1 0 0 No. 25 – काणादसिद्धान्तचन्द्रिका Kanadasiddhanta- candrika (Nyaya) by Gangadhara- sūri (out of stock). 0 12 0 No. 26 – अभिषेकनाटकम् Abhisekanataka by Bhasa (out of stock). 0 12 0 No. 27-atte: Kumarasambhava (Kavya) by Kalidasa with the two comment- aries, Prakasika of Arunagirinātha and Vivarans of Narayana Pandita (Part I, 1st and 2nd Sargas) (out of stock). 1 12 0 No. 28- –चैम्नानसधर्मप्रश्नः Vaikhanasadharmapra- sna (Dharmasutra) by Vikhanas . (out of stock). 08 0 No. 20 नानार्थार्णवसंक्षेपः Nanartharnavasam- ksepa (Koša) by Kesavasvámin (Part II, 3rd Kanda) (out of stock). 2 4 0 No. 30-afar Vastuvidya (Šilpa) (out of stork). 0 12 0 No. 31- —marzipierizu: Nanartharnavasam - ksopa (Kos) by Kesavisvamin (Part III. th, 5th and 6th Kandas). 1 0 No. 32-a: Kumarasambhava (Karya) by Kalidasa with the two coinment- aries, Prakatika of Arunigirinatha and Vivaran of Narayana l'apdita (Part II, 3rd, 4th and 5th Sargas) (out of stet). * BO No. 33-चाररूचसंग्रहः Yararucasangraha (Vyakarana) with the commentary Dipaprabha of Narayana (out of stock). O No. 34--: Manidarpana (Nyaya) by Rājacudamanimakhin. 1 No. 35-fur: Manisara (Nyayn) by Gopf- No. 37 No. 38- नामलिहानुशासनम् Namalinganusasana (Koša) by Amarasimha with the com- mentary Tikāsarvasva of Vandya- ghatiya Sarvananda (Part I, 1st RS. AB. P. No. 36-ra: Kumarasambhava (Kavya) by Kalidasa with the two comment- aries, Prakasika of Arunagirinātha and Vivarana of Narayana Pandita (Part III, 6th, 7th and 8th Sargas). 3 00 Asaucastaka (Smrti) by Vararuci with commentary. 0 4 0 No. 39-ų Carudatta (Nataka) by Bhasa nātha. 1 80 Ⓒ No. 40- अलङ्कारसूत्रम् Alankarasutra by Rajanaka Ruyyaka with the Alankarasarvasva of Mankhuka and its commentary by Kanda). 2 00 ४०. No. 41- Adhyatmapatala (Ve- dinta) by Apastamba with Vivaraṇa of Sri Sankara -Bhagavat-Pada (out of stock). 0 Vedottama. 4 0 (out of stock). 0 12 0 Samudrabandha (second edition). 2 8 0 No. 42 - प्रतिमानाटकम् Pratimanataka by Bhāsa (out of stock). 1 No. 43 – नामलिनुशासनम् Namalinganusasana (Koša) by Amorasimha with the two commentaries, Amarakosodgbatana of KsIrasvâmin and TIkasarvasva of Vandyaghatiya Sarvananda (Part II, 2nd Kanda, 1-6 vargas). 2 No. 44- Tantrasuddha by Bhattaraka (out of stocl). O 4 0 . 8 0 8 0 0 R No. 45 – मपञ्चहृदयम् Prapancahrdaya. No. 46 - परिभाषावृत्तिः Paribhasavrtti (Vyā- karana) by Nilakantha Dikaita. 0 8 0 No. 47 – सिद्धान्तसिद्धाञ्जनम् Sidhantasiddhanjana (Vedanta) by Krenananda Sarasvat! No. 48 – सिद्धान्तसिद्धाअनम् Do. (Part I.) 1 12 0 Do. (Part II). 2 00 No. 49-itse Goladipika (Jyotiga) by Paramesvara. 0 4 No. 50 - रसार्णवसुधाकरः Rasarnavasudhakara (Alankâra) by Singa Bhopāla. 3 0 0 No. 51 – नामलिङ्गानुशासनम् Namalinganusasana (Kosa) by Amarasimha with the two commentaries, Amarakośodghatana of Keirasvāmin and TIkasarvasva of Vandyaghatiya Sarvananda (Part III, ES. AB. F. 1 0 0 2nd Kanda, 7-10 vargas). 2 0 0 No. 52 – नामलिङ्गानुशासनम् Namalinganusasana (Kosa) by Amarasimha with the com- mentary Tikâsarvasva of Vandya- ghatiya Sarvananda (Part IV, 3rd No. 56 - मनुष्यालयचन्द्रिका No. 57 रघुवीरचरितम् Raghuviracarita Kanda). 1 8 0 No. 53-fu: Sabdanirnaya (Vedânta) by Prakasatmayatindra. 0 12 0 No. 34-स्फोटसिद्धिन्यायविचार: Sphotasiddhi- nyayavicara (Vyâkaraṇa). O 4 0 No. 55 - भत्तविलासमहसनम् Mattavilasaprahasana (Nâtaka) by Mahendravikrama. varian. (out of stock). O 8 0 Manusyalayaca- ndrika (Silpa) (out of stock), 0 8 0 (Kavya). 1 0 No. 58 – सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vedsuta) by Krenananda Sarasvati (Part III). 2 0 0 No. 59- Nagananda (Nataka) by Harsadeva with the commentary Vimarsint of Sivarama (out of No. 60-zggia: Laghustuti by Laghubhaṭṭţâraka stock). 3 4 0 No. 61 – सिद्धान्तसिद्धाअनम् Siddhantasiddhanjana (Vedânta) by Kreyânanda Sarasvat!, No. 64- with the commentary of Raghavânanda. O 8 0 No. 02 ~ सर्वमतसंग्रहः Sarvamatasangraha. No. 65, No. 66- (Part IV). 1 4 0 No. 63 – किरातार्जुनीयम् Kiratarjuniya (Kavya) by Bharavi with the commentary Sa- bdârthadipika of Citrabhanu (1, 2 RA. AS P. (out of stock). 08 0 -मेघसन्देशः Meghasandesa by Kalidasa with the commentary Pradipa of and 3 Sargas). 2 8 0 Dakşinâvartanatha. 0 12 0 Mayamata (Silpa) by Maya- muni (out of stock). 3 4 0 Maharthamanjari (Darbana) with the commentary Parimala of Maheevarananda. 2 4 No. 67-g: Tantrasamuccaya (Tantra) by Narayana with the commentary Vimarsinf of Sankara (Part I, 1-6 Pațalās) (out of stock). 3 4 0 No. 68-a: Tattvaprakasa (Agama) by Sri Bhojadeva with the commentary Tâtparyadi pika of Sri Kumara 1 12 0 Isanasivaguru- devapaddhati(Tantra)by Isanašiva- gurudevamiára Part I, Sâmanya- pâda). 1 No. 69 - ईशानशिवगुरुदेवपद्धतिः 8 0 No. 70 -- आर्यमञ्जुश्रीमूलकल्प: Aryamanjusrimula. kalpa (Part 1). 2 30 0 No. 71-:Tantrasamuccaya(Tantra) by Narayana with the commentary Vimaréint of Sankara (Part II, 7-12 Patalas) (out of stock). No. 73-facafaft: Isvarapratipatti- prakasa (Vedanta) by Madhusudana- sarasvati. No. 72 – ईशानशिवगुरुदेवपद्धतिः Isanasivaguru- devapaddhati (Tantra) by Isanaśiva- gurudevamisra (Part II, Mantrapāda). 4 0 0 No. 74-पाशवल्क्यस्मृतिः Yajnavalkyasmrti with the commentary Balakrida of Vibyarûpâcârya (Part I- Acara and Vyavahâra Adhyâyas). No. 75- -karty Silparatna (Šilpa) by Śrī- kumara (Part I). No. 79- No. 80 - अर्थशास्त्रम् Do. Adhukaranās). No. RS. AB. P. Do. (Part II, 3—7 81-याशवल्क्यस्मृतिःYajnavalkyasmrti with the commentary Balakrīda of Vitva- rupācarya (Part II. Prayascit- tâdhyâya). 38 0 No. 82- Arthasastra of Kautalya with commentary by Mahamahopā- dhiyaya T, Gapapati Sastri (Part III, 8-15 Adhikarapās). 0 4 0 No. 76 - आर्यमन्जुश्रीमूलकल्पः Aryamanjusrimula kalpa (Part II). 3 0 0 No. 77 -ईशानशिवगुरुदेवपद्धतिः Isanasiyaguru- devapaddhati (Tantra) by Isanašiva- gurudevamiéra (Part III, Kriyāpāda 1-30 Patalas). 3 0 0 No. 78 -- आश्वलायनगृह्यसूत्रम् Asvalayanagrhya- sutra with the commentary Anāvilā of Haradattācārya. Arthasastra of Kantalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part I, 1 & 2 Adhikaraņās). 3 4 0 2 12 0 2 6 0 312 0 4 0 0 200 3 40 8 No. 83 -- ईशानशिवगुरुदेवपद्धतिः Isanasivagurn- devapaddhati (Tantra) by Íšana. Sivagurudevamitra (Part IV, Kriya- pada 31-64 Patalas and Yogapada). 3 8 0 No. 84 -- आर्यमञ्जुश्रीमूलकल्पः Aryamanjusrimala- kalpa (Part III). No 85-fagféat Visnusamhita (Tantra). No. 86-yia Bharatacarita (Kâvya) by Krenakavi. No. 87--सङ्गीतसमयसारः Sangitasamayasara (SangIta) of SangItakara Pâréva- deva. No. 88-t: Kavyaprakasa (Alankâra) of Mammațabhatta with the two com- mentaries the Sampradayaprakasini of Srf Vidyacakravartin and the Sâhi- tyacadâmani of Bhattagopala No. 89-effe: Sphotasiddhi (Vyakaraṇa) by Bharatamiéra. No. 94- No. 95-affi No. 90 - मीमांसालोकवार्त्तिकम् Mimamsasloka- vartika with the commentary Kāśika of Sucaritamiéra (Part I). No. 91-a Horasastra of Varahamihirā. carya with the Vivarana of Rudra. No. 92 -- रसोपनिषत् Rasopanisat. No. 93- चेदान्तपरिभाषा Vedantaparibhasa (Vedanta) of Dharmarajadhvarfndra with the commentary Prakasika of RS. AS. P. (Part I, 1-5 Ullásas). 3 00 Brihaddesi (Sangita) of Ranadipika 200 2 8 0 18 0 1 2 0 08 0 G? 2 8 0 3 0 0 2 0 0 Poddadikaita. 1 8 0. Matangamani, 1 S 0 (Jyotişa) of Kumaragapaka. 0 4 0 No. 96-fear Rksamhita with the Bhasya of Skandasvamin and the commentary of Venkatamadhavārya (Part I, 1st Adhyaya in 1st Aştaka). 1 8 0 No. 97 - नारदीयमनुसंहिता Naradiyamanusamhita (Smrti) with Bhasya of Bhavasvamin, 20 Silparatna (Silpa) by SrI- No. 98- kumara. (Part II.) 2 80 No. 99 -मीमांसालोकवार्त्तिकम् Mimamsasloka- vartika (Mīmāmsa) with the com- mentary Kasika of Sucaritamisra (Part II). 2 No. 100-: Kavyaprakasa (Alańkāra) of Mammatabhatta with the two com- mentaries, Sampradayaprakäsint of Srividyacakravartin and Sahitya- cndamani of Bhattagopila (Part II, 6-10 Ollasas). 5 0 0 No. 101- Aryabhatīya (Jyotişa) of Aryabhatacarya with the Bhagya of Nilakanthasoma sutvan (Part I. Ganitapada). No, 102-afa Dattila (Sangita) of Dattila. muni. RS. AB. P. No. 103-: Hamsasandesa (Vedanta) with commentary. No. 104 - साम्बपञ्चाशिका Sambapaneasika (Stuti) with commentary. No 105-furnata: Nidhipradipa of Siddha- Srikanthasanbhu. No. 106 -- प्रक्रियासर्वस्वम् Prakriyasarvasva (Vyakarana) of Sri Narayana Bhatta with commentary (Part I.) 2 8 0 0 4 0 0 8 0 1 0 0 04.0 IÓ Q 10. No. 107- Kavyaratna (Kävya) of Arhaddasa No. 108 – वालमार्ताण्डविजयम् Balamartanda- vijaya Nataka) of Devarājakavi. No. 109 --न्यायसारः Nyayasara with the commentary of Vasudevosari. No. 110-luq Aryabhatiya (Jyotişa) of Aryabhaṭācārya with the Bhagya of Nilakanthasomasutvan.(Part II No. 111-gaſy: Hridayapriya (Vaidyaka) by Paramesvara, No. 112-कुचेलोपाख्यानम् अजामिलोपाख्यानं च । Kucelopakhyana and Ajamilo- pakhyana (SangIta) by H. H. Svati Set Rama Varma Maharaja. Sangitakrtis (Gäna ) No. 113 सङ्गीतकृतयः of H. H. Svati Sri Rama Varma Maharaja No. 114-aften Sahityamima (Alnökāra) No. 115-sigar Rksamhita (with the Bhasya of Skandasvamin and the commentary of Venkatamadha- väryn) (Part II 2nd Adhyâya in Ist Astaka.) Kalakriyapada) 1 00 No. 116-stus Vakyapadiya (Vyakarana) with the commentary FrakIrņaka- prakain by Helaraja son of Bhutimaja. RS. AS. P. 0 12 0 No. 117-सरस्वतीकण्ठाभरणम् Sarasvatikanta- bharana (Vyakarpa) by Bhojadeva with the commentary of Sri Nara- yapı Dandanatha, 1 80 180 300 1 0 100 1 8 0 (Part I). 1 80 1 8 0 2} > No. 118 – चालरामभरतम् Balaramabharata (Natya) by Balarama Varma Vanci Maharaja. No 119 - विवेकमार्ताण्डः Vivekamarthanda (Vedanta) of Visvarapadeva No. 120 - शौनकीयम् Saunakiya. No 121-वैखानसागमः (Tantra) of Marici. No. 122- प्रबोधचन्द्रोदयम् Prabodhacandrodaya (Nataka) by Krenamiśrayatı with the commentary Nataka- bharana of Śrī Govindāmpta- bhagavan. No. 123 - सङ्ग्रामविजयोदयः Sangramavijayo- daya(Jyotişa). M Si24-g -- 11 Vaikhanasagama Haramekhala of Mähuka with commentary (Part I chapters Apply to:- 2, 3 & 4) No. 125a: Kokasandesa (Kavya) by Vieņutrāta. No. 126-fa: Karanapadhati (Jyotiş^). The Superintendent, Government Press. Trivandrum. BS, S. P. 2 8 0 0 ६ 0 0 8 0 200 00 200 200 1 8 0 80 0 0 H₂0

"https://sa.wikisource.org/w/index.php?title=करणपद्धतिः&oldid=161389" इत्यस्माद् प्रतिप्राप्तम्