कर्मप्रदीपः (प्रपाठकः १ खण्डः १)

कर्मप्रदीपः (प्रपाठकः १ खण्डः १)
[[लेखकः :|]]
१९०९

BIBLIOTHECA INDICA:
COLLECTION OF ORIENTAL WORKS
PUBLISHED BY THE
ASIATIC SOCIETY OF BENGAL.
NEW SERIES, No 1204

कर्म्मप्रदीपः ।
छन्धेगपशिष्ठनामधेयः ।
KARMAPRADIPA
OR CHAN DOGA-PARISISTA
WITH THE MENTARY CALLED PARISISTA-PRAKASA OF
MAAPADHYAYA NARAYANOPADHYAYA
BY UPENI
EDITED BY
MAHTAMANGFA CHANDRAKANTA TARKALANKĀRA
TOGETHER WITH A COMMENTARY BY HIMSELF CALLED PRABHA
.:
1529
Pasciculus L.
CHAKRATARTI, AT THE SANSKRIT PRESS,
Sivri
IETY OF BENGAL, 87. PARK STREET.
1909,

कर्म्मप्रदौपः ।

प्रथमप्रपाठके प्रथमः खण्डः ॐ नमः सामवेदाय | श्रीगणेशाय नमः | परिशिष्टप्रकाशस्यानुक्रमणिका | यस्याज्ञा जयति श्रुतिस्मृतिमयो यत्पादपायोमयो- धम्मः कैश्चिदुपास्यते सुकृतिभिर्गङ्गेत्यभिख्यां गतः । यं ज्योतिम्मैयमन्तरुद्भवतम छेत्तुं पुरस्कुर्वते सन्तः, पातु जगञ्चतुर्मुखगिरामर्धः स देवो हरिः ॥ १ ॥ इह जगति वन्दितपादाः सदा नरेन्द्रः पवित्रजन्मानः | वसुधासुधाभुजः कति नाभूवन् कान्तिविलीयाः ॥ २ ॥ चरितमहति तेषामन्वये सोमपोयो समजनि परितोषश्छन्दसां देहबन्ध: । अलभत स हि विप्राच्छासनं तालवा तदिह भजति पूजामुत्तरा येन राढ़ा ॥ ३ ॥ तस्माञ्चतुर्थखण्डं पिशाचखण्डं तथाच वापर्थो ऊलाजा | द्विजवर्णादिकमपरं निःसृतमनघङ्गुलस्थानम् ॥ ४॥

  • बापा इति व पुस्तके पाठः । कप्रदीपः ।

जज्ञे भूवलयपावनहेतुरेकः श्रौते विधौ सतत निम्मंलधीप्रसारः । प्राक् पूजितो विबुधसंसदि ध नामा नामानुरूपचरितः परितोषसूनुः ॥ ५ ॥ तस्मादजायत सदायतनं गुणानां मद्रेखरी निखिलकोविदबन्दनीयः । मध्ये सतां स्थितिमतां प्रथमाभिषेयः सेवाभिषिक्तहृदयः पदयोर्मुरारेः ॥ ६ ॥ तस्माददाधर इति दिजचक्रवर्ती [ १प्र. ९ख. ] राजप्रतिग्रहपरामुखमानसोऽभूत् । पुण्यानि केवलमहर्निशमजयन् यः शान्तञ्चिराय समयङ्गमयाम्बभूव ॥ ७ ॥ तस्माद्भूषितसाविभूमिवलयः शिष्योपशिष्यव्रजै- विंडमौलिरभूदुमापतिरिति प्राभाकरग्रामणीः । मापालाज्जयपालतः स हि महावाहं प्रभूतं महा- दानश्चार्थिगणार्थनार्दहृदयः प्रत्यग्रहीत्पुण्यवान् ॥ ८॥ तस्यानुजः + सुकृतवान्थ कृतसर्वस्खदक्षिणो बहुधा । उदियाय गोननामा गुरुरिव तन्त्रे पुराणज्ञः ॥ ८ ॥ शवद्दिश्वजनीन $ निर्मलगुणे भूलोकवाचस्पती प्रेशत्कोर्त्तिसरित्प्रवाहनिवहप्रचालिताशामुखे ।

  • महाश्रादे, इर्तिक पुस्तके पाठः ।

तसा इति व पुस्तके पाठः । + विप्रजनीन, इति पुस्तके पाऊ कप्रदीपः । यस्मिन् कृष्णपदैकलीन हृदये धन्माधिकारास्पदं बिभ्राणे द्विजमन्दिराण्यधिवसन् निर्धूतदोषाः श्रियः ॥१०॥ [ १प्र. १ख. ] जातस्ततः स्मृतिपुराणविदामुपास्य- विद्यः प्रभाकरमतस्थितिलब्धकोतिः । नत्रः सतां सदसि मित्रजनेषु च श्री. - नारायणः सततकृष्णपरायणत्मा ॥ ११ ॥ छन्दोगपरिशिष्टस्य सर्वार्थालोकहेतवे । परिशिष्टमकामाख्यश्चक्रे तेनैष * धीमता || प्रभाया अनुक्रमणिका । यस्मात् सर्व्वं यतः सर्व्वे यस्मिन् सव्यं प्रलीयते । यच सर्व्वगतं सर्वं तन्महः समुपास्महे ॥ प्रत्युहव्यूहविध्वस्त्यै टुण्डिराजमहं भजे । विश्वेशमवपूर्णाञ्च वन्दे बोधविवृद्धये ॥ महर्षि गोभिलाचार्थं कात्यायनमृषिं तथा । परिशिष्टप्रणेतार प्रणमामि प्रयत्नतः ॥ पिवोर्गुरूणामच प्रणमामि सुहुर्मुहुः । यत्कृपा लेगमात्रेण मम बोधलवोदयः ॥ छन्दोगपरिशिष्टस्य कात्यायनक्कतेरियम् । व्याख्या कम्प्रदीपस्य प्रभाख्या क्रियते मया ॥

  • तेनैव, इति क पुस्तके पाठः । कम प्रदीपः ।

[ १प्र. १ख. ] अथाऽतो गोभिलोक्तानामन्येषाञ्चैव कर्मणाम् । अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदीपवत् ॥ १ ॥ • परिशिष्टप्रकाशः । अथ वेदाध्ययनान्तरं गृहस्थाश्रम प्रवेशोन्मुखस्य माणवकस्य गोभिलोक्तानामाधानादिग्टह्यकर्मणामन्येषाञ्च मन्वायुक्तकणा- मस्पष्टानाम् । "आसीन जई: प्रहो वा नियमो यत्र नेहशः” । इत्यादीनां सम्यगनुष्ठानं दर्शयिष्ये । प्रदीपवत् । यथा प्रदीपो- उस्पष्टानि द्रव्याणि स्पष्टीकरोति तथाऽहमपि अस्पष्टस्पष्टीकरणात् प्रदीपतुल्य इति ग्रन्थकारस्य प्रदीपतुल्यता, ग्रन्थस्य वा । अतः- शब्दो हेत्वर्थे । यस्मादस्पष्टानि गोभिलायुक्तक माणि, तस्माद्- व्यक्तीकरोमि । अन्यथा विगुणग्गृहस्थकमानुष्ठानात्# माणवक: प्रत्यवायी भवेत् । अथशब्दय मङ्गलार्थोऽपि । तथाचोक्तम् । “ॐकारचायशब्दय दावेतो ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातो तेन माङ्गलिकावुभौ ” ॥ इति ॥ १ ॥ प्रभा । रह खलु तवभवान् कात्यायन: इन्दोगकर्त्तव्यानां गृह्यकर्मणां अन्येषाञ्चास्पष्टानां स्पष्टीकरणायें छन्दोगपरिशिष्टापरनामधेयं कम्प्रदीपाख्यमिमं ग्रन्थं रचयाञ्चकार । तस्येयमल्पग्रन्या वृत्ति-

  • मनुष्णवात् इति पुस्तके पाठः । L

-" [ १प्र. १ख. ] कम्मप्रदीपः । रारभ्यते । व्याचिख्यासितस्य कम्प्रदीपस्यायमादिमः नोक: प्रथात इत्यादि । तत्राथशब्द आर्षेयग्रन्थस्यादौ प्रयुज्यते । श्रुत्या च मङ्गलप्रयो- जनोभवति । भानन्तर्य्यार्थो वा वेदाध्ययनान्तरमिति तवार्थः । अतःशब्दो हेत्वधः । यस्मात् गोभिलोक्तानि कानिचित् ग्टह्य- कर्मास्यस्पष्टानि न च सर्वाणि छन्दोगकर्त्तव्याणि कर्माणि गोभिलेनोक्तानि, अत एतस्मात् कारणात् । वेदाध्ययना- नन्तरं गृहस्थाश्रमं प्रविविक्षुणा छन्दोगब्रह्मचारिणा गृहकर्मादि- परिज्ञानायें गृह्यादिकमध्येतव्यम् । तत्र चास्पष्टानामन्येषाञ्च इन्दोगकर्त्तव्यानां कम्मणां विधौ सम्यगप्रदर्शित कर्मणां सम्यक् परिज्ञानाभावेन कर्मणां वैगुण्यं कर्त्तुंबापराधः स्यात् । तस्मात् गोभिलोक्तानामन्येषाञ्च गोभिलीयकर्त्तव्यानामस्मष्टानां विधिं प्रदीपवत् सम्यग् दर्शयिष्ये । यथा मन्दान्धकार अस्पष्टानि वस्तूनि प्रदीपः सम्यग् दर्शयति, सइ दित्यर्थ: अत्र च गोभिलोतानां कमणां इन्दोगकर्त्तव्यत्वस्याविवादात् अन्यान्यपि कम्माणि छन्दोगकर्त्तव्यान्येवेति विज्ञायते । " प्रसिद्धार्थस्य साविध्ये योऽप्रसिद्धार्थ उच्चते । संविधानसामय्यात्तव्जातीयोऽवगम्यते” ॥ स इति न्यायात् । अपिचाडुः । “संयोगो विप्रयोगश्च साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सविधिः ॥ कप्रदीपः । ऊर्द्धन्तु विटतं कार्यं तन्तुवयमधोवृतम् । विवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥ २ ॥ [ १प्र. १ख. ] "सामर्थ्य मौचिती देश: कालो व्यक्ति खरादयः । शब्दार्थस्थानवच्छेदे विशेषस्मृतिहेतवः” ॥ इति । मध्येटसम्प्रदाय प्रसिद्धिचैतमर्थमुपोद्दलयति अध्येता- रोहि ग्रन्यमिमं छन्दोगपरिशिष्टमित्याचचते । निबन्धारथैवम् । यथा खुल्लग्राप्राये लिखितं दृष्ट्वा भवेदयमग्रा इति मतिः, तथा प्रक्कतेऽपि छन्दोगकर्त्तव्यप्राये पठितं इन्दोगकर्त्तव्यमेतदिति घोरुदेति । उदेति चेत्, न युज्यते विना कारणमुत्स्रष्टुम् । तथाच न्याय: । "प्राये वचनाच" इति । तस्मात् छन्दोग- कर्त्तव्यका प्रवाहमध्ये घत्किञ्चिदन्यत् कर्मोपदिष्ट, तदपि छन्दोगकर्त्तव्यमित्य वधार्थ्यते । तस्मात् पूर्व्वस्मिन् परस्मिंश्च कम्प्रवाह छन्दोगकर्त्तव्ये सति तन्मध्यपठितं किञ्चित् कम्मा- कमाईवाईजरतौयन्यायेन छन्दोगानां न भविष्यति भविष्यति सु कन्दोगेतरेषामिति कुतोऽयमसदावेश इति न खल्वधि- गच्छामि ॥ १ ॥ "Et ave परिशिष्टप्रकाशः । यज्ञोपवीतिना पाचाम्बोदकेन कृत्यमिति गोभिलेनोक्का, पुन- यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरत्कुमेवेत्युक्तम् । घनेन यथोपवीतं सूत्रमित्येतावभावमुक्तम् । गुणविसरायभि- घानेन तदेव व्यक्तीकरोति । [ १५. १ख. ] कम्प्रदीपः । वामावर्त्तवलितसूत्रवयं त्रिगुणोकृत्य दक्षिणावर्त्तवलितं कार्य्यम् । एवं नव तन्तवः । तदेव विसरमुपवीतं स्यात् । तस्य चत्रिसरस्यैको ग्रन्थिर्मुनिभिरिथते । तञ्च सूत्रं कार्पासं कौशेयं च ब्राह्मणस्य । तथाच मनुः, - - “कार्पासमुपवीतं स्थाहिमस्योवृतं त्रिवृत् । शणस्त्रमयं राज्ञो वैश्यस्याविकस्वकम्” | बौधायन:, - “कौशं सौवं विस्तिं यज्ञोपवीतमानाभः" । कौशं कमि - कोशोत्यं वसरपस्वादिमयम् । सौलं कार्पासम् । विस्वितं नवगुणं विसरीकतमित्यर्थः । "नव वै विवत:" इति श्रुतेः । यच देवलवचनम् । “कार्पासचौमगोबालशणवखवणोद्भवम् । सदा सम्भवतो धार्थमुपवीतं द्विजातिभिः” । इति । तत्पुर्वपूर्वासम्भवे उत्तरोत्तरविधायकम् । तथा “यज्ञोपवीतं कुर्वीत सूत्राणि नवतन्तवः | एकेन ग्रन्थिना सन्तुद्दिगुणस्त्रिगुणोऽथवा" || द्विगुण इति विसरासम्भवे दिसरमित्यर्थः । यञ्च पैठोनसिवचनम् । “कार्पासमुपवीतं षट्तन्तु विवृतं ब्राह्मणस्य, चौमं राजन्यस्य, भाविकं वैश्यस्य" । तदपि नवतन्त्वसम्भवे तन्तुषट्कं विधत्ते । कम्मप्रदोषः । [ १प्र. १ख. ] त्रितं विसरमित्यर्थः । अथवा नवगुणं विसरडयेन षट्तन्तुक- मित्यर्थ: । क्षौमं अतसीभवम् । एतेन, “उपवीतमयुग्मसरं विषमतन्तुकम्” इति गृह्यपरिशिष्टोक्तमपि स्पष्टीकृतम् । एतच्च सूत्रमयोपवीतधारणं वस्त्राभावे । तथाच निगमपरिशिष्टम् । “वाससा यज्ञोपवीतानि कुर्य्यात् तदभावे विवृता सुवेण कुशमुञ्चबालशररज्जुभिर्वा" । बालोऽत्र गोबालो देवलवचनात् । भत्र च कुशशरगोबालादिषु गुणविसरादिनियमो नास्ति । सूत्र एव तबियमोपदेशात् । अवघातादयस्तु ब्रीहिधमत्वात् तत्कार्य- कारियवेष्वपि कर्त्तव्याः । भव तु गुणविसरादिकं यज्ञोप- वीतान्तर्गतं न तु तदः । पुरोडाशादिकं तु न यागपदार्थ- निविष्टं किं तु द्रव्यमातम्। अन्यथा प्रधानस्यातिदेशाभावात् अनतिदेशापत्तेः। अन्ये त्वाद्दुः, - यज्ञोपवीतानीत्युत्तरीधे गौणं तहम्भविन्यास प्रात्यर्थमिति ॥ २ ॥ . प्रभा । यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपिवा कुशरज्जुमेवेति गोभिलस्वे सूत्रं यज्ञोपवीतं कुरुते इत्येतावन्माचमुक्तम् । तदेव गुणसरायभिधानेन सष्टयति। त्रिदूईहतमिति । त्रिगुणं कृत्वा जतं का, तन्तुजयमघोहतं विटतच कार्य्यम् । एवं गुण- यस्य विगुणोकरणेन नव तन्तवः सम्पद्यन्ते । तथाच ह्या “यज्ञोपवीतं कुर्वीत सूत्रेण नवतान्तवम्" । [ १प्र. १ख. ] कम्मप्रदोषः । इति । ऊहतलक्षणमाह संग्रहकारः । “करेण दक्षिणेनोईं गतेन त्रिगुणीकृतम् । बलितं मानवैः स्वं शास्त्रे जईवृतं स्मृतम्” ॥ इति । ऊर्हन्तु वितं कार्य्यमिति पाठेऽप्ययमेवार्थः । वामावर्त्त- बलितं स्त्रवयं त्रिगुणीकृत्य दक्षिणावर्त्तवृतं कार्य मिति परिशिष्ट प्रकाशः । तदेवं विसरमुपवीतं स्यात् । उपवोतमेव यज्ञसम्बन्धात् यज्ञोपवीतमित्युच्यते । तस्यैकोग्रन्थिरिष्यत छन्दोगाचार्यैः । केचित् किल प्रवरसंख्यया ग्रन्थिं कुर्व्वन्ति । एकोन्थिरित्यनेन तत्वाननु- मतिर्दर्शिता । यचान्येर्द्विगुणितं षट् तन्तुकञ्चोपवीतमुक्तम् । तच्छ- न्दोगेतरपरम् । शाखान्तरसूत्रकारत्वात्तेषाम् । एवं स्वशब्दो- पादानात् तस्य च कार्पासे प्रसिडे: कार्पासमुपवीतं छन्दोगा- नाम् । एवमाचार्येण सूत्रं वस्त्रं वा इत्यभिधानात् सूत्राभावे वस्त्रस्य विधानावगते: वस्त्राभावे सूत्रविधानमपि छन्दोगेतरपरं बोध्यम् । । अत्र यद्यपि सत्यामपि व्रोहीनवहन्तीति व्रीहिका- कारिणि यवेऽम्यवघातादयः क्रियन्ते, तथापि यज्ञोपवीतकार्य- कारिणि वस्त्रादौ न वितादिनियमः । वितादेर्यज्ञोपवीत- पदार्थान्तर्निविष्टत्वेन यज्ञोपवीतधमत्वाभावात् अन्यन तदप्रसक्तेः । अवघातादीनां ब्रीहिपदार्थान्त निविष्टत्वाभावेन व्रीहिम्मत्वात् अवघातादिविधौ व्रीहिपदेन ब्रोहियागावान्तरापूर्व्वसाधनस्य लक्ष्यमाणत्वाच यवे तदाचरणं युक्तमेव ॥ २ ॥ २ ९. कम्प्रदीपः । [ १प्र. १ख. ] पृष्ठवंशे च नाभ्याञ्च धृतं यद्दिन्दते कटिम् । तडायमुपवीतं स्यान्नातोलम्बं न चोच्छ्रितम ॥ ३ ॥ परिशिष्टप्रकाशः १० इदानीं देर्ध्यमुपवीतस्याह । पृष्टवंशनाभ्योद्धृतं सत् यत्कटिपर्यन्तं लम्बते तदुपवीतं धारयेत् । नातोऽधिकं लम्बमानं नापि जड़ें वितं हसमितियावत् । एतच गोभिलीयानाम्। अन्येषां तु, “स्तनादूईमधोनाभेर्न कर्त्तव्यं कथञ्चन” । इति देवलेनोक्तं प्रमाणमिति । “यज्ञोपवीतमानाभे:” इति बौधा- यनोक्तस्याप्येषैव व्यवस्था । स्नातकैच द्वे यज्ञोपवीत धार्थे । तथाच वशिष्ठः, - “स्रातकानां हि नित्यं स्यादन्तर्वासस्तयोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोदकञ्च कमण्डलुः" ॥ ३ ॥ प्रभा । उपवीतस्य परिमाणमाह । पूष्ठवंशे चेति । यदुपवीतं पृष्ठ- वंशे नाभ्याच घृतं सत् कटिं विन्दते लभते कटिपर्यन्तं लम्बते इत्येतत् । तदुपवीतं धायें, न पुनरतो लम्बं नाप्युच्छ्रितं इख- मित्यर्थः । परिमाणान्तरमाह गोभिलपुत्रो गृह्यासंग्रहे । “स्तनादूई मधोनाभेर्न कर्त्तव्यं कथञ्चन । स्तनादू श्रियं हन्ति अधोगाभेस्तपःचयः” ॥

  • नातिबम्यं, इति क ख ग पुस्तकेषु पाठः | [ १प्र. १ख. ]

कम्प्रदीपः | सदोपवीतिना भाव्यं सदा बडशिखेन च । विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥ ४ ॥ इति । यत् यदुपक्रम्य पठितं तत्तत्रैवाङ्गमिति न्यायात् न चो- च्छ्रितमिति कात्यायनीयो निषेधस्तदुक्तकल्प एवाभिनिविशते, न ह्यासंग्रहोते कल्पे । एवं तदुक्तो नाभेरधःकरण निषेधस्तदुक्त- एव कल्पेऽभिनिविशते, न कात्यायनोक्त कल्पे इति द्रष्टव्यम् । तदनयो; परिमाण्योर्विकल्पः । कुतः ? इयोरेव स्वशास्त्रोक्तत्वात् । यच, गोभिलपुत्ववचनमविदुषा नारायणोपाध्यायेन, “स्तनादूईमधोनाभेर्न कर्त्तव्यं कथञ्चन” । ११ इति देवलोकं परिमाणं तदनादरणीयम् ॥ ३ ॥ गोभिलौयव्यतिरिक्तविषयमित्युक्तम् । परिशिष्टप्रकाशः | कमङ्गत्वं यज्ञोपवीतस्य, “यज्ञोपवीतिना आचान्तोकेन कृत्यम्, " इति सूत्रात् । तथाच कम्मकालमात्रे धारणं नान्यदेति प्रसक्तावाह | सदोपवीतयुक्तेन बद्दचूड़ेन च भवितव्यम् । एतेन शिखाबन्धोपवीत धारणयोः पुरुषार्थतोक्का | तत्वाधारणे प्रत्यवायः । पुरुषार्थतया सदा धारणात् कम्मकालेऽपि धारणोपपत्तेः किं कमङ्गता नास्त्ये- बेत्यवाह | विशिख इत्यादि । शिखोपवीतरहितेन यत्कम् कृतं, न तत्कृतम् । विगुणत्वेन फलामाधकत्वादित्यभिप्राय: । केवल कम्मप्रदोपः | १२ [ १प्र. १ख. ] पुरुषार्थवे हि दैवात्कमकालेऽधारणेऽपि का विगुणमेव पुरुषस्तु प्रत्यवायी स्यात् । कर्माङ्गत्वे तु नैवम् । तदा च विगुणऋतु- समाधाने यप्रायश्चित्तं तत्कर्त्तव्यमिति कमाङ्गत्वोपदेशप्रयोजनम् । एतेन दधिखादिरादिवत् ऋतुपुरुषार्थतयोभयार्थतया झामकता उपवीतस्येत्युक्तम् । अतएव - “पिवतो मेहतञ्चापि भुतोऽनुपवीतिनः ॥ प्राणायामं विधाबडं नवकं त्रियुतं * क्रमात्" ॥ इत्यन्यत्रापि व्यक्तमुक्तं धारणम् । अतएव धनार्जन नियमस्य पुरुषार्थत्वे तदतिक्रमेण कृप्याव्यर्जितधनेन ऋतुनिष्पत्तिरविगुणैव पुरुषस्तु नियमातिक्रमात् प्रायश्चित्तीयते। विशिख इत्यनेन च असत्यामपि शिखायां शिखाबन्धाभावे कम्मैवैगुण्यं नतु सत्या- मेवेत्युक्तम् ॥ ४ ॥ प्रभा । यज्ञोपवीतस्य कम्मङ्गत्वं “यज्ञोपवीतिनाचान्तोदकेन कृत्यम्” इति गोमिलस्त्रेणोक्तम् । एवञ्च कर्मकालादन्यत्र तस्य धारणं न प्राप्नोति, तत्वाह । सदोपवीतिनेति । सर्व्वदा उपवीतिना सर्व्वदा बदशिखेन च पुरुषेण भवितव्यम्। अनेन यज्ञोपवीतधारणस्य शिखाबन्धनस्य च पुरुषार्थतोला । ततस विपर्यये प्रत्यवायः स्वात् । तत् किं पुरुषार्थयोः शिखाबन्धनोपवीतधारणयोरवर्ल्ड- नोयतया कश्मैकालेऽप्यनुवृत्तिरिति नैतयोः कन्मार्यतेत्याशङ्काया

  • नक्तं लिकयुतं इति ग पुस्तके पाठः । [ १प्र. १ख. ]

कम प्रदीपः । १२३ माह | विशिख इत्यादि । अबढशिखोऽनुपवीतो च यत् कम करोति, तत् क्वतं न भवति । विगुणतया सम्यक् फलाजन- कत्वात् न तत् क्कत मिति निन्दावादः । पूवा पुरुषार्थतयोक्तयोः शिखाबन्धोपवीतधारणयोरुत्तरार्द्ध व्यतिरेके निन्दार्थवादमुखेन कम्मर्थतो तेर्विशिख इत्यस्य विशिखाबन्धन इत्यर्थ: कल्पाते । अन्यथा पूचीपरसामञ्जस्यं न स्यात् । बद्दशि खेनेत्यत्र बढाया: शिखाया उपस्थितत्वात् बडा शिखैव वा विशिख इति शिखा शब्देन परामज्यते । एतेन विशिख इत्यनेनासत्यामपि शिखायाँ शिखाबन्धाभावे कम्मैवैगुण्यं न तु सत्यामेवेति परिशिष्टमका- शोक्तमसङ्गतम् । तथात्वे कमाङ्गतया शिखाबन्धनवत् शिखाऽपि विधातव्येति वाक्यभेदचापद्येत । तदव पुरुषार्थयोरेव सतोः शिखाबन्धनोपवीतधारणयोः संयोगपृथक्त्वन्यायेन कात्विं न तु कर्मार्थमन्यत् यज्ञोपवीतं धार्थमित्युक्तम् । आरतकानान्तु यत्रो पवीतइयं धार्थमित्याह वशिष्ठः । “स्नातकानां हि नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते हे यष्टि: सोदकश्च कमण्डलु: " ॥ इति । पुरुषार्थस्यैव यज्ञोपवीतधारणस्य कर्मार्थतया विधानात् तत्राप्येषेष गतिः । स्मरन्ति च । "यज्ञोपवीत डे धा श्रौतस्मातेंषु कर्मसु । तृतीयञ्चोत्तरीयार्थं वस्त्राभावे तदिष्यते” | इति ॥ ४ ॥ १४ कम प्रदीपः । [ १प्र. १ख. ] वि: प्राश्यापो हिरुन्मृज्य मुख मेतानुपस्पृशेत् । आस्यनासाचिकणींश्च नाभिवचः शिरोऽ सकान् ॥५॥ परिशिष्टप्रकाशः | आचान्तोदकेन कृत्यमिति गोभिलोक्तमाचमनमव्यक्तं व्यनक्ति । वारवयमपः प्रकर्षेण भवेत् । भक्षणप्रकर्षश्च कर्मकरण कर्त्तृ- प्रकर्षात् । तत्र कस्मैकर्षोऽनुत्वाफेनत्वावुहुदत्वहृदयगामित्वादि- रूपः । कर्त्तृप्रकर्षच तपाणिपादशौचलासीनत्वप्राङ्मुखत्वादि- रूपः । करणप्रकर्षथात्र ब्राह्मतीर्थत्वादिः । एवमपो भवयित्वा मुखं वारद्वय मूर्खं लोमस्थाने मार्जयेत् । न त्वलोमके। पुनराचमने- ऽनवस्थाप्रसङ्गात् । तथाच परिशिष्टम् । “आचान्तः पुनराचामैत् । वासच परिधायोष्ठौ संस्पृश्य यवालोमको” । मार्जनं चाङ्गुष्ठ- मूलेन, लिखिष्यमाणदचवचनात् । एतेन “उदगम्नेरुत्सृष्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेत् हिः परिमजीत पादावभ्युच्य शिरोऽभ्युचयेत्” इति गौभिलेनोक्तम् वारद्वयमार्जनं मुखस्य वारत्रयभक्षणमपां स्फुटीकृतम् । तम् । अव च उदगग्रेरुत्सृष्येति कर्माङ्गाचमनमेव वारत्रयमित्यु- ततब "विखतुर्वा भप पाचामेत्" - इति गोतमोकं वारचतुष्टयमाचमनमदृष्टार्थकम् व्यवस्थितमिति केचि तबिरस्तम्। भाचान्तोदकेन कृत्यमिति कर्माङ्गस्यैवाचमनस्य उदगम्मेरामप्य इत्यादिना विषेचनात् । ततय त्रिः प्राशिता यदि हृदयगान भवन्ति तदा चतुर्व्वेति बहुभिक्ता व्यवस्था | भाव[ १प्र. १ख ] कमप्रदीपः । शापेक्षयेति कल्पतरूता व्यवस्था । "इन्द्रियाण्यद्धिः संस्पृशेत् पक्षिणी नासिके कर्णाविति यद्यमीमांस्यं स्यात् तदद्भिः सृशेत्" इत्युक्तं गोभिलेन । तदव्यक्त व्यक्तीकरोति । एतानि वच्चमाणानि समीपे स्टभेत् । न तु तत्तत्स्थाने । समलत्वात् । आस्यादीनां समासे- नेकपदेनोपादानं तेषां सोपसर्जनस्पृशतिसम्बन्धायें, नाभ्यादीनाच पृथक्समासेनोपादानं स्पृथतिमावसम्बन्धार्थम् । अयं चास्यादिक्रमो- दक्षोक्त इत्यङ्गुलोनियमोऽपि स एव ग्राह्यः । तथाहि दक्ष:- “अनेनैव विधानेन आचान्तः शुचितामियात् । प्रक्ष्याल्य पाणी पादौ च त्रिः पिवेदम्बु वोक्षितम्” ॥ अनेन वध्यमाणेन । १५ “संवृत्याङ्गुष्ठमूलेन दिः प्रमृज्यात्ततो मुखम् । संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत्” । मुखं संवृत्य ततः प्रमृज्यादित्यर्थः । एवमिति संहत्येत्यर्थः । “अङ्गुष्ठेन प्रदेशिन्धा व्राणम्पश्चादनन्तरम् । अङ्गुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रे पुनःपुनः ॥ नाभिं कनिष्ठाङ्गुष्ठेन हृदयं तु तलेन वे । सर्वाभिस्तु शिरः पश्चादाह चाग्रेण संसृशेत् ॥ तिसृभिः पूर्वमास्यं सदाऽङ्गुष्ठप्रदेशिनीभ्यां पश्चात् घ्राणं, अनन्तरं चक्षुषी श्रोत्रे पुनःपुनरित्यर्थः ॥ ५ ॥ प्रभा । "आचान्तोदकेन कृत्यम्" इति गोभिलोकमाचमनं व्यक्ती- करोति विः प्राभ्येति । कम्मप्रदीपः । [ १प्र. १ख. ] वारवयमुदकं भवयित्वा वारइयं मुखमुन्मृज्य वच्चमाणान् मुख- चक्षुर्नासिकाकर्णान् नाभिवचः स्थलशिरोऽ सांथ उपसभेत् । एतेन “इन्द्रियान्यहि संस्पशेदक्षिणी नासिके कर्णाविति" इति गोभिल- सूत्रमुपन्यासमात्रपरं न क्रमपरमिति स्पष्टीकृतम् । इतिशब्द- विवचितोऽर्थव प्रदर्शितः । यद्यपि “विराचामेत् दिः परिमजीत पादावभ्युष्य. शिरोऽभ्युचयेत्" इति गोभिलसूत्रे दिः परिमार्जना- नन्तरं इन्द्रियमच पूर्व्वं पाद शिरोऽभ्युक्षणमुक्तम् । तथापि तस्य स्पष्टत्वादत्र तत्रोक्तम् । कस्याश्चिदवस्थायां तदन्तरेणाम्याचमन- निष्पत्यर्थं वा । मानादावङ्गुलिनियमो दक्षेण दर्शितः । यथा । “अनेनैव विधानेन भावान्तः शुचितामियात् प्रचात्य पाणी पादौ च तिः पिबेदम्बु वोचितम् ॥ संवृत्याङ्गुष्ठमूलेन दिः प्रमृज्यात्तसोमुखम् । [संहत्य तिसृभिः पूर्व्वमास्यमेवमुपसृशेत् ॥ अङ्गुष्टेन प्रदेशिन्या घ्राणं प्रचादनन्तरम् । अङ्गुष्ठानामिकाभ्याच्च चतुत्रोत्रे पुनः पुनः ॥ नाभिं कनिष्ठाकुडेन हृदयन्तु तलेन वै । सर्व्वाभिश्व शिरः पवादाह प्राग्रेण संसृशेत्” ॥ इति । क्वचित् क्वचित् कम्मप्रदीप एवैतस्मिन्नवसर वचनान्येतानि प्रयन्ते । संहत्येत्यनेन मुर्ख सेहत कृत्वा सलोमकस्थानं स्पष्टव्यम् । अन्यथा[प्र. १ख. ] कम्म प्रदीपः । प्रभा । १७ इति "आचान्तः पुनराचामेहासो विपरिधाय च । ओष्ठौ संस्पृश्व च तथा यत्र स्थातामलोमको" || वशिष्ठेनालीमकोष्ठ स्पर्शे आचमनविधानेन तदनवस्थापा- तात् । न चैतत् परकीयत्वादनाचरणीयमिति वाच्यम् । स्मृत्यु- तस्य परकीयत्वानुपपत्तेः । स्मृत्युक्तमपि स्वशास्त्रविरुद्धं नाचर- लोयमेव | न चात्र तथा अपिच, दत्तः किल स्मृतिकाराणां परिशिष्टकारकल्प इति नैवाव किमपि शङ्गितव्यं भवति । तथाच दक्षेणैवोक्तम्— “उक्त कम क्रमो नोक्तो न कालो मुनिभिः स्मृतः । द्विजानान्तु हितार्थाय दक्षस्तु स्वयमब्रवीत् ॥ इति । न कालस्तत एव हि इति द्वितीयचरणे पाठान्तरम् । आचमने विशेषो गृह्यस्वास् यथासम्भवं स्मृत्यन्त रेभ्यश्चावगन्तव्यः । ग्रन्थगौरवमयादिह न लिखितः । अव ह्यसूत्रे च वारत्रयं जलपान विधानात्, "त्रिचतुर्वा अप आचामेत्” इति गौतमस्वं गोभिलीय व्यतिरिक्त विषयम् । यत्तु उपस्पृशेदिति वचनात् इन्द्रिया- खुप सोपे संस्पृशेत् न रन्ध्रस्थाने समलत्वात् इति नारायणो पाध्यायेनोक्तम् । तदसङ्गतम् । "इन्द्रियाण्यभिः संस्पृशेत्” इति गोभिल सूत्रविरोधात् । समसत्वेऽपि वचनात् स्पर्शे दोषकल्पना- नुपपत्तेः । सामान्यस्य विशेषतरपरत्वोपपत्ते: । "देहाचैव च्युता- मला: " - इति स्मृतदेहच्युतानामेव मलस्वेन देह स्थितानां मलत्वा- भावाच | आस्यादीनां समासेनैकपदेनोपादानं तेषां सोपसर्ग- । कम प्रदीपः । यत्रोपदिश्यते कर्म कर्त्तुरङ्गं न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥ ६ ॥ [ १प्र. १ख. ] परिशिष्टप्रकाशः | आचमनादिकाप्रसङ्गादन्यदपि साधारण मङ्गमाह - यत्र स्मॄत्यादौ कम कर्त्तव्यत्वेनोचते कर्त्तुः पुनः सव्यं दक्षिणं वाऽङ्गं नोचते । तत्र दक्षिणपाणि: कर्माङ्गतया ज्ञातव्यः । यस्मादसो साइकनिष्पादकतया पारगः । सव्येन तु विगुणं कर्मेति । एतेन गोभिलो तकन्सु वलिदानहोमादिषु अन्योक्तेषु च अनुप. दिष्टकर्तङ्ग विशेषेषु अङ्ग विशेष नियमेनानुष्ठानं स्फुटीक्कृतम् ॥ ६ ॥ प्रभा। स्मृथतिसम्बन्धायें, नाभ्यादौनां पृथक्समामेनोपादानं सृथतिमात्र- सम्बन्धार्थमित्यपि तस्य कल्पनामात्रं प्रमाणाभावादनुपादेयम् । कुवचित् सोपसर्गस्य कुत्रचिचोपसमें विहाय धातुमात्रस्य सम्बन्धबन कापि दृष्टचरः । वचनविरोधश्चैवमवर्ज्जनीय: स्यात् । तस्मादुपेत्युपसर्गो धात्वर्थमनुवर्त्तते । अतएव केनापि मुनिना संग्रहकारेण च नैष विशेषोऽभिहितः ५ अथेदानीं गोभिलानुक्कमतरवास्पष्ट कश्चित् विधिमुपदिशति कर्मोपदिश्यते इत्यादिभिस्त्रिभिः । यत्रेतत् कर्त्तव्यमिति कर्मोप- दिश्यते कर्त्तुस्वङ्गविशेषः सव्यो दक्षिणी वा नोच्यते तत्र होम- तंक्षिहरणादौ कर्मणां पारगामी सर्व कन्करणसमर्थोदक्षिण: करो- विज्ञेयः । तत्र दक्षिणः करः कर्मणां पारगोविज्ञेयइति वाऽर्थः ॥६॥ [ १प्र. १ख. .] कप्रदीपः । यत्र दिनियमो नास्ति जपहोमादिकर्मसु । तिसस्तन दिशः प्रोक्ता ऐन्द्री सौम्याऽपराजिताः ॥७॥ आसीन ऊ: प्रो वा नियमो यत्र नेहशः | तदासोनेन कर्त्तव्यं न प्रद्धेन न तिष्ठता ॥ ८ ॥ परिशिष्टप्रकाशः | १६ अपरमपि साधारणमङ्गमाह - यत्र जपादिकमत, तेषु कर्मसु दिग्विशेषमुख तानियमो- नोतः, तत्र पूर्व्वा उत्तरा ऐशानीति तिस्रो दिशो मुनिभि रुक्ताः ॥ ७ ॥ यत्र उपविष्ट उत्थितोऽवनतपूर्व्वकायः कुर्य्यादित्येतादृशो- नियमो नास्ति तत्कर्मोपविष्टेन कर्त्तव्यम् । नापद्यपि प्रद्धेव उत्थितेन कर्त्तव्यमित्वर्थः ॥ ८ ॥ प्रभा । अपरमपि साधारणमङ्गमाह - यत्र दिनियमो नास्तीति । यत्र कर्मणि दिनियमो नास्ति कर्तुर्दिग्विशेषमुखता नोक्ता, तत्रेन्द्री सौम्याऽपराजिता स्त्रिस्रोदिशो मुनिभिः प्रोक्ताः । ज्ञेया इति पाठे ज्ञातव्या- इत्यर्थः । तयाचैतासां दिशामन्यतम दिङ्मुखता कर्तुर्बोहव्या | ऐन्द्री प्राची, सौम्या उत्तरा, अपराजिता ऐशानी । तथाच ह्यासंग्रह:कम्प्रदीपः । गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना खधा खाहा मातरो लोकमातरः ॥ (क) | धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेणाधिका होता वृद्धौ पूज्याचतुर्दश | ( ख ) ॥ [ १प्र. १ख. ] प्रभा । “प्रक्रमणे तथोद्दाहे हो मे ख्रिष्टकते तथा । यस्यां दिशि विधिं प्राहुस्तामाहुरपराजिताम्" ॥ इति ॥ ७ ॥ आसीन इति । यस्मिन् कम्मणि आसीन ऊई: प्रो वा कुर्य्यादित्येतादृशो नियमो नोक्तः, तत् कम आसीनेन कर्त्तव्यं न प्रद्धेन न वा तिष्ठता। आसीन उपविष्टः । ऊदण्डवत् स्थितः । प्रोवनतपूर्व्वकाय: । तिष्ठता दण्डवत् स्थितेन ॥ ८ ॥ प्रसङ्गाइच्यमाणोपयोगिनं कश्चिदर्थमाह गौरी पद्मेति वाभ्याम्- गणेशसहिता एतायतुईभ मातरो वृद्धावाधानादौ पूजनीया: । चतुईशेव्युपादानात् मातरो लोकमातर इति सर्व्वासां विशेषणम् । एता मातरो लोकमातर इत्यर्थः । हड़ी पून्याय षोड़म इति पाठे मातरो लोकमातर इति खतन्त्रं देवताइयम् । तदिदं नोक- दयं सर्वेषु पुस्तकेषु दृष्टत्वात् कसलाकरण छन्दोगपरिशिष्ट- नाखा लिखितत्वाद् व्याख्यातत्वाञ्चास्माभिर्व्याख्यातम् । नारायणो पाध्यायेन तु नैतत् पठितं न वा व्याख्यातम् ॥ (क) (ख) # [ १प्र. १ख. ] कप्रदीपः । कर्मादिषु च सर्वेषु मातरः सगणाधिपाः । पूजनीया: प्रयत्नेन पूजिताः पूजयन्ति ताः ॥ ६ ॥ प्रतिमासु च शुभ्रासु लिखिता* वा पटादिषु । अपि वाऽचतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ॥ १० ॥ परिशिष्टप्रकाशः । अपरमपि साधारणं कर्माङ्गमाह - सर्व्ववैदिककम्मरम्भात्पूर्व्वं गणपतिसमेता गौर्ष्यादिमातरः प्रयत्नतो- भक्तिवद्धाभ्यां पूजयितव्याः । पूजाफलमाह | ताः पूजिताः पूजाकर्त्तारमभ्युदयसम्पादनेन प्रोषयन्ति ॥ ८ ॥ पूजास्थानानि तदुपकरणानि चाह प्रतिकृतिषु शुभ्रास रजतस्फटिकादिमयीषु । शहाखिति पाठे- प्रभा । न केवलं हड़ौ, किन्तर्हि, कम्मादिषु चेति । सर्वेषु च कम्मादिषु गणाधिपसहिता गौय्यादिमातरः प्रयत्नेन भक्तिवहातिथ्येन पूजनीया: । पूजितास्ता मातरः पूजयितारं पूजयन्ति अभ्युदय सम्पादनेन प्रोणयन्ति यतः, अतः पूजनीया इति पूजाफलवादः । सव्र्वेष्वित्यस्यापवादो वक्ष्यते । तदनेन, सर्व्वास्येवान्वा हायवन्तीति गोभिलसूत्रेण कम्मादौ यदन्वाहाव्यवाहमुक्तं तन्माटपूजादिपूर्व्वकं करणीयमिति स्पष्टीक्कृतम् ॥ ८ ॥ पूजायां विशेषमाह प्रतिमाखिति । शुभ्भ्रास स्फटिक-

  • लिखित्वा - इति पाठान्तरम् । कप्रदीपः ।

[ १म. १ख. ] कुयलग्नां वसोर्धारां सप्तधारां घृतेन तु । कारयेत् पञ्चधारां वा नातिलम्बां न चोच्छ्रिताम् ॥११॥ २२ परिशिष्टप्रकाशः । ऽप्यय मेवार्थः । अयं मुख्यकल्पः । अनुकल्पमाह पठादिष्वित्यादिः । वर्णकलिखिता वा । आपकल्पमाह | यवपुच्चेष्वपि वा । मातरः पूजनीया इत्यनुषङ्गः । निवेदनोवैश्च नानाविधैर्गन्धपुष्पधूपदीप- पायसमोदकापूपकादिभिः । चकारी भक्तिश्रद्धासमुच्चये ॥ १० ॥ तदनन्तर- भित्तिसंसक्तां घृतेन सप्तधारां बहुटतासम्भवे पञ्चधारां, बसोवेदि- राजस्य तदुहेशप्रत्वेन सम्बधिनों, नातिदोघां नातिहखां वा कुर्य्यात् । वसोच सर्वोत्सवप्रवर्त्तकत्वेन मङ्गलहेतुत्वात् विवाह पुवजमादिमङ्गले पूजा युक्तेति । वसोरग्नेर्वा ॥ ११ ॥ प्रभा । रजतादिनिम्तिास प्रतिमास मातरः पूजनीया इत्यनुषज्यते । पटादिषु वर्षकैलिखिताबिविता वा मातरः पूजनीयाः । अथवा, अक्षतपुष्त्रेषु यवपुत्रेषु मातरः पूजनीयाः । “अचतास्तु यवा: प्रोक्ताः" इत्युक्तेः । पृथग्विधैर्नानाविधैर्नैवेदोर्निवेदनीयैर्गन्धयुष्प- धूपादिभिर्विविधैर्भक्ष्य मातरः पूजनीयाः ॥ १० ॥ माटपूजानन्तरं यत् कर्त्तव्यं, तदाह, कुज्यत्यग्नामिति । भित्तिसंसलां सप्तधारां पञ्चधारां वा नातिनीचां नातिहस्त्रां नात्युचत नातिदोषी च वसोवेदिराजस्थाग्नेर्वा, तदुहेशन [ १प्र. १ ख. ]. • कम प्रदीपः । आयुष्याणि च शान्त्यर्थं नप्ता तब समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राहदानमुपक्रमेत् ॥ १२ ॥ परिशिष्टप्रकाशः । आयुवे हितानि अमङ्गलनाशाय जम्बा । तत्र कर्मादौ । मातृपूजावसुधाराऽऽयुष्यजपेभ्योऽनन्तरं पित्रादिभ्यो मातामहादि भ्यय विभ्यः श्रहादानमारमेत । एतच्च वृद्धिश्राई वैदिककम्मेवादी कर्त्तव्यम् । तदङ्गं च । तथाच शातातपः- “नानिष्वा तु पितॄन् याहे कर्म॑ वैदिकमारभेत्” । भविष्यपुराणञ्च - "निषेककाले सोमे च सौमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव या कर्माङ्गमेवच" ॥ एतच वैदिककमात्रोपलक्षणम् । फलवत्सविधावफलं प्रभा । प्रवृत्तत्वात् तसंबन्धिनोमित्येतत् तेन धारां कारयेत् कुयात् । स्वार्थिको णिच् ॥ ११ ॥ वसोर्धारायाः करणादनन्तरं कृत्यमाह आयुष्याणीति । आयु- प्याणि आयुषे हितानि आयुर्वृद्धिकराणि, आ नोभद्राः कतव- इत्यादिस्तानि इति मदनपारिजातः । तानि च तैत्तिरीय- शाखायां पव्यन्ते । शान्त्यर्थममङ्गलनाशार्थं समाहितोऽविक्षिप्त- चित्तः तत्र कमादौ जता, तदनु तदनन्तरं षड्भ्यः पितृभ्यः पित्रादिभ्यः विभ्यः मातामहादिभ्यच त्रिभ्यः श्राडदानमारभेत । कम्प्रदीपः । परिशिष्ट प्रकाशः । तदङ्ग मिति न्यायस्याविशेषात् । लोकिके तु कर्माणि न वैदि- कस्य श्रावस्याङ्गता | किन्तु तच्छ्राइस्य निमित्तमात्रम् | निमित्तानन्तरच नैमित्तिकम् । अतः पुवजन्मायुत्तरकालमेव सूर्यग्रहादिनिमित्तकश्राइवत् हडिश्राइमिति स्थितम् । अतएव मार्कण्डेयपुराणम् - “नैमित्तिकमधो वच्ये श्राइमभ्युदयात्मकम् | २४ [ १प्र. १ख ] पुत्रजन्मनि तत्कायें जातकसमं नरैः” ॥ एतदपि पुत्रमुखदर्शनाद्युपलक्षणार्थम् । अनुपादेयत्वाप्रधान- त्वयोरविशेषात् । एतेन सर्वाण्येवान्याहार्थवन्तौति सूत्रोक्तमत्वा- हार्यपदं मातृपूजादिभ्योऽन्वाड्रियमाणत्वात् डिवाइपरमिति स्पष्टोक्कृतम् । अतएव, "यच्छ्राई कर्मणामादी या चान्ते दक्षिणा भवेत् । अमावास्यां द्वितौयं यदन्वाहाय्यं तदुच्यते ॥ " इति ग्टह्यान्तरम् । पिण्ड पिटयनरूपश्चात् द्वितीयं श्राद्ध- प्रभा । जवा तदनु इति निर्देशो लेखशैली | नाव पुनरुक्तिराशङ्गनीया । क्रमविशेषार्थो वा । कथं नाम ? कृतायुष्यजपस्यैव श्राहदाने- अधिकारो न त्वकृतायुष्यजपस्येति । षड्भ्य इत्युपादानात् छन्दो- मानां मातादिवाई नास्ति । वक्ष्यति च "न योषिहाः पृथग्दयादवसान दिनाहते" | कम्प्रदीपः । परिशिष्टप्रकाशः । मित्यर्थः । तथा च गोभिलः । “अन्वष्टक्यस्थालीपाकेन पिण्ड- पितृयज्ञो व्याख्यातः । अमावास्यायान्तच्छ्राइ डमितरदन्वाहायें मासोनम्” | वृद्धिवाहे च पितृणावादीमुख विशेषणविशिष्टानां देवतात्वम् । तथा विष्णुपुराणम् - [ १प्र. १ख. ] "कन्यापुत्र विवाहे च प्रवेशे नववेश्मनः । नामकम्मणि बालानां चूड़ाकर्मादिक तथा ॥ सौमन्तोनयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणमर्चयेत् प्रयतो ग्टही" || ब्रह्मपुराणम्- "कम्मे व्यथाभ्युदयिके मङ्गल्यवति शोभने । जन्मन्यथोपनयने विवाहे पुत्रकस्य च ॥ पितृवान्दोमुखाग्राम तर्पयेदिधिपूर्वकम्" । गोभिलेनापि, नान्दौमुखाः पितरः प्रौयन्तामिति देवे वाचयित्वा नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यःन प्रभा । इति । पितृभ्य इति पितृपदस्थ सम्बन्धिशब्दतया पदिन्यायात् यजमान पित्रादिपरिग्रहः । तेन यजमानपित्रादीनां, नतु,- “पिता पितामह चैव तथैव प्रपितामहः । वयो ह्यमुखा होते पितरः परिकीर्त्तिताः ॥

  • भविष्यपुराणे, इति ख पुस्तके पाठः ।

पिपितामह प्रपितामहेभ्यः इति व पुस्तके पाठः । ४ मातामह-प्रमातामह-हडप्रमातामहेभ्यव यद्यपि, कप्रदीपः । परिशिष्ट प्रकाशः । तथा, - [ १प. १ ख. ] प्रोयन्तामित्युक्तम् । "पिता पितामहमेव तथैव प्रपितामहः । यो ह्यमुखा होते पितरः परिकीर्त्तिताः । तेभ्यः पूर्व्वतरा ये च प्रजावन्तः सुखेधिताः ॥ ने तु नान्दोमुखा नान्दी समृहिरिति कथ्यते” । “ये स्युः पितामहादू ते स्व॒र्वान्दोमुखास्विति । प्रसन्नमुखसंज्ञास्तु मङ्गलीया यतस्तु ते” । इति ब्रह्मपुराणवचनात् प्रमुखता प्रसन्रमुखतारूपं नान्दोमुखत्वं •प्रपितामह पित्रादौनां व्यायामेव । ये स्युः पितामहादूई मित्य वापि पितामहवदं प्रपितामहपरम् । तेभ्य: पूर्व्वतरा ये च प्रभा । तेभ्यः पूर्व्वतरा ये च प्रजावत: सुखैधिताः । ते तु नान्दोमुखा नान्दी समृविरिति कथ्यते ॥ काभ्युदयिक माइत्यवति शोभने । जन्मन्ययोपनयने विवाहे मुनकस्य च ॥ पितृवान्दोमुखान् नाम तर्पयेडिधिपूर्व्वकम्” । इति ब्रह्मपुराणवचनात् प्रपितामहपित्वादीनां वाहम् । वक्ष्यति कम प्रदीपः । परिशिष्टप्रकाश: । इत्येतहर्शनात् । ततश्च तेषामेव वृद्धिश्राडे देवतात्वं युक्तम् + तथापि षड़ा: पितृभ्यः इति यजमान पितृणामेव प्रतीतदेवतात्वं युक्तम् । तथाच- "खपितृभ्यः पिता दद्यात् सुतसंस्कारकस " | इति स्पष्टमेवोत्तम् । खपदस्य प्रपितामहपित्रादिव्यावर्त्तक- तथैव सार्थकत्वात् । तथा, नान्दीमुखाः पितरः प्रीयन्तामिति पितामहाः प्रपितामहामातामहाश्च प्रोयन्तामिति कात्यायन- वचने, नान्दोमुखेभ्य: पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः मातामहेभ्यः प्रमातामहेभ्य: वृद्धप्रमातामहेभ्यश्च प्रोयन्तामिति गोभिलसूत्रे च यजमानस्यैव पित्रादयः सम्बन्धिशब्दत्वात् मातामहसमभिव्याहाराञ्च गम्यन्ते । नान्दीमुखता च तेषामेवा- [ १प्र. १ख. ] प्रभा | “खपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मस" । इति । स्वपदञ्चात्र प्रपितामहपित्रादिव्यावर्त्तकतयैव सार्थकम् । अन्यथाऽनर्धकस्खापत्तेः । किन्तु पित्रादीनां नान्दोमुखविशेषण- विशिष्टाना मेवाल देवतात्वम् । श्राहकल्पे, नान्दीमुखाः पितर इत्यादि निर्देशात् । एवं तत्रैव नान्दीमुखेभ्यः पितृभ्यः पिता- महेभ्य इत्यादि निर्देशात् । “नान्दोमुखे विवाहे च प्रपितामहपूर्व्वकम् । वाक्यमुच्चारयेद्दिद्दानन्यव पितृपूर्व्वकम्” | इति बृहद्दशिष्टोक्तवाक्यरचनापि गोभिलोयानां न भवति । कम प्रदीपः । परिशिष्ट प्रकाशः | रोपात् माणवकस्येवाग्नित्वम् । मङ्गल्ये च विवाहपुत्रजन्मादी अश्रुमुखानाममाङ्गलिकानां श्राइसविधी आरोपादपि माङ्गलिक- नान्दोमुखशब्देन निर्दिशों युक्तः । अतएवामाङ्गलिक कपालादि- शब्दवाचे आरोपादपि चमङ्गलपरिहाराय भगालादिशब्दं श्री- कामज्ञानादिवाचक- भगपदयुक्त मुनयः प्रयुञ्जते । एवमायुष्य- मन्त्रजपोऽपि शान्त्यर्थमुपपन्नो भविष्यति । अतएव = " पठेत् छन्दांसि सुन्तु खस्तिस्क्तं शुभं तथा” । इति ब्रह्मपुराणेऽपि स्वस्त्ययनार्थं सुक्ताजपोपदेश एवमुपपन्नो- भविष्यति । क्वचिकत्यस्य च क्वचिदारोपात् आरोपार्थमेव वास्तव नान्दीमुखत्वं ब्रह्मपुराणे दर्शितम् । ● केचित्तु शाखाविशेषव्यवस्थित ब्रह्मपुराणीयः पच इत्याहुः | प्रभा । [ १प्र. १ख. ] सवें एतत् श्राद्धकल्पभाव्यादौ विवेचितमस्माभिस्तत्रैवानुसन्धेयम् । ग्रन्थगौरवभयादिह नोच्चते। यच्चोक्तं नारायणोपाध्यायेन, स्व- जनकादीनां देवतालावगतेस्तेषामेवारोपेण नान्दीमुखत्वं माण- वकस्याग्नित्ववत् । माङ्गलिके विवाहादावमाङ्गलिकानाम- मुखानामारोपेणाऽपि माङ्गलिकनान्दोमुखपदेन निर्देशो युक्तः । अतएवामाङ्गलिककपालादिशब्दवाचे अमङ्गलपरिहाराय आरो पादपि श्रीकामज्ञानादिवाचकभगपदयुक्तं भगाला दिशब्दं मुनयः प्रयुते । क्वचित् सत्यस्यैवान्धवारोपात् आरोपार्थमेव वास्तवं नान्दौमुखवं ब्रह्मपुराणे दर्शितम्, इति । सेयं कल्पना रमणीया | [ १म. १ख. ] कम्प्रदीपः । वशिष्ठोक्कोविधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः । अतः परं प्रवक्ष्यामि विशेष दूई यो भवेत् ॥ १३ ॥ प्रथमः खण्डः ॥ परिशिष्टप्रकाश: । जीवत्पित्रादित्रयव्यवस्थित इत्यपरे । तदयुक्तम् । स्वपितृभ्य: पिता दयादित्यस्मिन् वचने पित्रभाव एव सुतस्य वृद्धिश्राइविधा- नात् । त्रिषु जीवत्सु नैवेति विष्णुना पाण्याडनिषेधात् । तविकृतित्वात् च वृद्धिश्रावस्येति । यतएवारोपितं नान्दोमुखत्वम्, अतएव, - -- “मातामहेभ्यश्च तथा नान्दोवक्त्रेभ्य एव च । इति ब्रह्मपुराणे मातामहानामपि नान्दौमुखत्वमुक्तम् । तथा कात्यायनेन नान्दोमुखाः पितरः प्रोयन्तामित्यादिना, गोभिलेन च, नान्दीमुखेभ्यः पितृभ्यः इत्यादिना मातामहानामपि नान्दी- मुखत्वमुक्ततम् ॥ १२ ॥ कया परिपाट्या श्रावं कर्त्तव्यमित्याह - वशिष्ठेन वान्दोग्यग्टद्यपरिशिष्टे यः पाणविधिक्क्तः सोऽव प्रभा । वचनार्थस्त्वेवं न भवति । कुतः ? ब्रह्मपुराणे वृहप्रपितामहादीनां नान्दोमुखसंज्ञामभिधाय कन्मेण्यथाभ्युदयिके इत्यादिना परत- स्तेषामेव श्राद्धोपदेशात्तथाविधकल्पनानुषपत्तेः ॥ १२ ॥ - अन्वाहार्थ श्राइस्येतिक व्यतां वक्तुमुपक्रमतं वशिष्ठोक्त इति । की प्रदीपः । परिशिष्टप्रकाशः । सर्व्व पामिषपर्युदासेन द्रष्टव्यः । अतोऽनन्तरं वशिष्ठोक्ताद्दिधेर्योऽव या विशेषो भवेत् तं सम्यग्वच्यामि । मधु चाव दातव्यम् एव - “शाल्यन्नं दधिमध्वक्तं वदराणि यवांस्तथा । मिश्रीकृतानि चत्वारि पिण्डान् श्रीफलस विभान्” ॥ इति ब्रह्मपुराणवचनात् ॥ १३ ॥ प्रथमखण्ड | प्रभा । बाहकल्पे वशिष्टेन पाळचत्राचे यो विधिरुक्तः स कृत्योविधि- रामिषपशुदासेनास्मिन् याचे द्रष्टव्यः । अस्मिन् यात्रे तस्माद्दिघैः [ १प्र. १ख. ] र्यों विशेषो भवेत् तं विशेषमतः परं प्रकर्षण कथयिष्यामि । बाइकल्पः किल वशिष्ठप्रणीत इति तत्वभवती भट्टनारायणस्थ मतं लक्ष्यते । 'अन्योऽपि प्रातमन्त्रितानित्येवमादिको विशेष: कप्रदीपादाशिष्ठाच श्राडकल्पादुपलब्धव्यः' - इति गोभिलभाष्ये सेनोकत्वात् । अत्रामिषपर्युदासेन वशिष्ठोक्तस्य कृत्वस्य विधे रतिदेशात् मधुनोऽपि देयता प्रतीयते । कलौं तावत्र भवति - - “अक्षता गोपश्यैव यादे मांसं तथा मधु । देवराच सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्” # इति मयूखादौ निगमवचनात् ॥ १३ ॥ इति प्रथमः खण्डः । द्वितीयः खण्डः | reatme प्रातरामन्वितान् विप्रान् युग्मानुभयतस्तथा । उपवेश्य कुणान्दद्यादृजुनैव हि पाणिना ॥ १ ॥ परिशिष्टप्रकाशः । विशेषमाह प्रथमघटिकाये आमन्त्रितान् युग्मब्राह्मणान् । दैवें पित्रे च तथा पार्व्वणवत् प्रामुखान् देवे उदसुखान् पित्रे उपवेश्य ऋजुनैव हस्तेन कुशानासने दद्यात् ॥ १ ॥ प्रभा । प्रतिज्ञातं विशेषमाह प्रातरिति प्रातरामन्त्रितान् युग्मान् ब्राह्मणान् उभयत: देवपचे पितृपक्षे च तथा पाळणवदेव देवें प्राङ्मुखान् पिवेर चोदङ्मुखानुपवेश्य | ऋजुनैवावक्रेणैव हस्तेन कुशान् दद्यात् । पार्कणे याहे पूर्व्वदिने तदहव ब्राह्मण- निमन्त्रणमुक्तम् । अत्र तु पूर्व्व दिने निमन्त्रणं न भवति । किन्तु इदिने प्रातः । एवं पार्व्वणे पित्रेर अयुग्मा ब्राह्मणा उक्ताः, अव तु तत्रापि युग्मा: । पार्श्व पितृतीर्थेन दान मुक्तम् । अत्र तु ऋजुना हस्तेन देवतीर्थेनेत्यर्थः ॥ १ ॥ कम प्रदीपः । [ १प्र. २ख. ] हरिता यज्ञिया दर्भाः पीतका: पाकयज्ञियाः । समूला: पिटदैवत्याः कल्माषा वैश्वदेविकाः ॥ २ ॥ परिशिष्टप्रकाशः । कुशान् दयादित्युक्तेर्यादृशाः कुशाः कन्माङ्गभूतास्तानाह दर्शादियज्ञार्या हरिताः, पञ्चयज्ञार्था: पीतवर्णाः, पिढदैवत- कर्मार्था: समूला:, विश्वदेवश्रादार्थास्तिलकोपेताः । कुशा- उत्पाव्या इति शेषः । काषायैव दैविका इति कल्पतरुपाठः । तदा च व्यक्त एवार्थः । अत्र च प्रसङ्गाद्यज्ञाद्यर्था अप्युक्ताः ॥ २ ॥ प्रभा । कुशान् दद्यादिति प्रसङ्गेन यस्मिन् कर्माणि यादृशाः कुशा- भवन्ति तदाह हरिता इति । हरिता दर्भा दर्शादियज्ञाः । पीतवर्णा दर्भा: पाकयज्ञार्हाः । पितृदेवत्या दर्भा: समूला मूल- सहिताः । पिटकमणि समूला इत्यर्थः । विश्वदेवार्था दर्भा कल्यापास्तिलकोपेताः कृष्णपाण्डरा इति यावत् । कल्माषाश्चैव दैविका इति समोधर: पठति । तदाब्यक्त एवार्थः । ननु क- इमे पाकया नाम ? तत्र व्याख्यातारो विवदन्ते । केचिदाहुः । पाकाङ्गकयज्ञा इति । पञ्चयज्ञा इत्येके । प्रशस्तयज्ञा इत्यन्ये । अव्ययजा इत्यपरे । देवयज्ञादय इति केचित् । वयं तु ब्रूमः । एकाग्नी ये यज्ञास्ते पाकयज्ञाः । कस्मात् ? “पाकयज्ञा- इत्याचचते एकाम्नी यज्ञान्" इति सूत्रकारवचनात् ॥ २ ॥ [ १प्र. २ख. ] कम प्रदीपः । हरिता वै सपिञ्जुलाः शुष्काः स्निग्धाः समाहिताः । रबिमावाः प्रमाणेन पितृतीर्येण संस्कृताः ॥ ३ ॥ परिशिष्टप्रकाशः । पित्रर्थानां वर्षपरिमाणदीन्याह- सपिलाः प्रादेशमात्रार्द्रकान्यतरशौर्णपुष्पमञ्जरीसहिताः, स्थूलपवाः, कोमलाः, समाहिताः नेतस्तती विक्षिप्तपर्णाः, कृत- मुष्टिहस्तप्रमाणाः, पितृतीर्घसंयोगसंस्कृताः, पिटक न्युपादेया- इति शेषः । रत्निप्रमाणता च पिण्डास्तरणार्थानामेव । आसना- इयत्सर्गाद्यर्थानान्तु गोकर्णप्रमाणता तथाच वायुपुराणम्- “रत्निप्रमाणाः शस्ता वे पितृतीर्थेन संस्कृताः । उपमूले तथा लूनाः प्रस्तरार्थे कुशा मताः ” ॥ ब्रह्मपुराणे- "हरिताच सपिचूला : स्निग्धाः पुष्टाः समाहिता; । गोकर्णदीर्घात कुमा: सकच्छिन्ना: समूलकाः ॥ पितृतीर्थेन या दूर्वा श्यामाकमेव च । काशा: कुशाववजाश्च तथाऽन्ये तीक्ष्णरोमशाः ॥ मौजाश्च शादलाचैव षड्दर्भाः परिकीर्त्तिता : " ॥ प्रभा । हरिता इति । हरिताः हरिद्वर्णाः सपिचूलाः मञ्जरीसहिताः साग्रा वा । पुष्टाः स्थूलपवाः । सिधा : कोमला प्रकर्कशा इति · कुशोत्तमाः इति ख पुस्तके पाठः । कमप्रदीपः । [ १प्र. २ख. ] पिण्डार्थं ये स्तृतादर्भास्तर्पणार्थे तथैव च । धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते ॥४॥ परिशिष्टप्रकाशः । तोरोमशा इति वत्वजानां विशेषणम् । तेन तेषामलाभे शूक- तृणशरशौर्यबत्वजमुतवनलसुण्ठवर्ज सर्वतृणानीति गोभिलोक्तन ३४ तयतिरिक्तवत्वज्ञानां निषेधो बोडव्यः । गोकर्णपरिमाणञ्च, प्रादेशतालगोकर्ण इत्यभिधानकोषे प्रतिपादितम् । मुख्यकुशा- भावे दूर्वादौनां ग्रहणम् । तदभावे सर्व्वटणानीति गोभिलेनोक- त्वात्। अतएव, कुशाभावे कुशस्थाने काशं दूवा वा दद्यादिति विष्णुः ॥ ३ ॥ त्यान्यान् कुशानाइ - ये पिण्डास्तरणे ये कुशाः, ये च तपेणार्थ, यैस तैर्विगमूळे क्वते, तेषां त्यागः कर्त्तव्यः । ते कम्मसु न योज्या इत्यर्थः । अन्येऽपि त्याज्यास्तान् आह लघुहारीत:- प्रभा । यावत् । समाहिता निर्दोषा: इतस्ततोऽविक्षिप्तपत्रा वा । रबिमावाः कृतमुष्टिहस्तो रविः, तत्परिमाणा: । पितृतीर्थेन तकंयोगेन संस्कृताः । त इमे दर्भा: पिटकमणि बोडव्याः ॥ ३ ॥ त्यान्यान् दर्भानाह पिण्डार्थमिति | पिण्डदानार्थं ये दर्भा स्तृताः, पितृतर्पणार्थं ये होताः । भृतैरित्युपलक्षणे तृतीया । येधृतेर्दर्भेरुपलचितेन पुंसा विस्मूचे कृते, तेषां सर्वेषां दर्भाणां कप्रदीपः | परिशिष्टप्रकामः | "चितौ पथि च ये दर्भ ये दर्भायज्ञभूमिषु । स्तरणासनपिण्डेषु षट्कुशान् परिवर्जयेत् ॥ नौवीमध्ये तु ये दर्भा यज्ञसूत्रे च ये कृताः । पवित्रांस्सान्विजानीयाद्यथा कायस्तथा कुशा: "# एतच ते कृते चेत्यस्थापवादकं- [ १प्र. २ख. ] - . "पिण्डायें ये स्तृतादर्भा यैः कृतं पितृतर्पणम् । सूत्रोच्छिष्टे धृता ये च तेषां त्यागो विधीयते” ॥ इत्येतदनन्तरं लघुहारीतेन नौवीमध्ये इत्युक्तत्वात् । त्याज्यव्यति- प्रभा ।. त्यागो विधीयते । नैव ते कम्मै विनियोज्या इत्यर्थः । पिण्डायें स्तुतानां दर्भाणां पितृतर्पणार्थं गृहीतानाच त्याज्यत्वे तेषु पिण्डदानं तैः पितृतर्पणञ्च न स्यात् । नैष दोषः । तथाले स्तृतानां पिण्डार्थत्वस्य, गृहीतानां तर्पणार्थत्वस्य चानुपपत्तेः । तस्मात् येषु दर्भेषु पिण्डदानं यैष पितृतर्पणं कृतं तेषां कर्मा न्तरेषु त्याज्यत्वमुच्यते, न तत्तत्कम खपि त्याज्यत्वमुच्यते । तथा सति दर्भेषु पिण्डदानस्य दमें: पितृतर्पणस्य चोपदेश: प्रमत्तगीतं स्यात् । एतस्मादवगम्यते, एकत्र विनियुक्तानामपि दर्भाणमन्यव विनियोगोऽस्तौति । • तथाच गृह्यपरिशिष्टम् - "दर्भा: कृष्णाजिनं मन्त्रा ब्राह्मणा हविरमयः । अयातयामान्येतानि नियोज्यानि पुनः पुनः ” ॥ कम्प्रदीपः । परिशिष्टप्रकाशः । रिक्तास्तु विनियुक्ता अपि विनियोज्या: । तथाच गृहपरि 19 शिष्टम् - pap “दर्भा: कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः | अयातयामान्येतानि नियोज्यानि पुनः पुनः” ॥ इति । यातयामं जीणें, तत् यद् भवति तदयातयामं सवखें कार्यक्षममिति यावत् । अत्र मरोच्युक्तो विशेषः- “मासे नभस्यमावस्या तस्यां दर्भोंच्चयोमतः । अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः” इति ॥ ४ ॥ इति । मरीचि:- [ १प्र. २ख ] प्रभा "मासे नभस्यमावस्या तस्यां दर्भचयो मतः । अयातयामास्ते दर्भा विनियो ज्याः पुनः पुनः ॥ • एतमादचनात् श्रावणामावस्यायामाहतानामेव दर्भाचामघासयासतया पुनः पुनर्विनियोज्यत्वमिति बहुसम्मता व्यवस्था । केचित्तु ग्टह्मपरिशिष्टवचनात् सामान्यत एव दर्भाणा- मयातयामलम्। मरीचिवचनतु- “कदाचित्राइरेडिद्वान् प्रसृते केशवे कुशान् । अभावे तु ससुवृत्य परेऽहनि विवर्ज्जयेत् ॥ इत्य स्थापवादक मियाः । लघुहारीतस्त्वन्येषामपि केषाश्चि इर्भाणां परिवर्जनमाह तद्यथा- [ १प्र. २ख. ] कमप्रदोषः । दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरज्जानु पितॄन् परिचरन्नपि ॥ ५ ॥ परिशिष्टप्रकाश: । विशेषान्तरमाह- पावसिष्ठ के देवार्थयाडे देवान् परिचरन् दक्षिणजानुपातनं कुर्यात् । पितॄन् पुनम्तदर्थवादकरणे परिचरन् वामं जानु पातये- दिति ॥ ५ ॥ - प्रभा । "चितौ दर्भाः पथि दर्भा ये दर्भा यज्ञभूमिषु । स्तरणासनपिण्डेषु षड्दर्भान् परिवर्ज्जयेत्” ॥ इति । तथा तस्यैव- - “पिण्डायें ये स्तृता दर्भा यैः क्वतं पितृतर्पणम् । मूत्रोच्छिष्टैधृता ये च त्यागस्तेषां विधीयते ॥ नीवीमध्ये च ये दर्भा ब्रह्मसूत्रे च ये धृताः । पवित्रांस्तान् विजानीयात् यथा कायस्तथा कुशा : " ॥ इति । यैः कृतं पितृतर्पमित्यभिधानात् यैर्देवतादितर्पणं कृतं तैः पितृतर्पण करणे त्वदोषः । नौवीमध्ये चेति वचनं मूत्रो- च्छिष्टैर्वृता ये चेत्यस्यापवादकम् । मूत्रोच्छिष्टर्घृता ये चेत्यत्र मूत्रोच्छिष्टप्रलेपे चेति क्वचित् पाठः ॥ ४ ॥ दक्षिणमिति । पाळणे देवं कर्मम कुर्व्वन् दक्षिणं जानु पातयेत् भूमौ स्थापयेत् । पित्रा कम कुर्वन् सव्यं जानु पातयेत् । कप्रदीपः । [ १म. २ख. ] निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् । न सदा परिचरेडक्ता पितृनप्य देववत् ॥ ६ ॥ पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् । गोचनामभिरामन्त्रा पितॄनर्घ्यं प्रदापयेत् ॥ ७ ॥ परिशिष्टप्रकाशः । अत्र वामजानुपातनं कचिदपि नास्ति । किं तर्हि, पितॄंच देववत् परिचरेत्, सदा यावायोगमित्यर्थः ॥ ६ ॥ पू[मासने कुशदानमुत्र, तत्पितॄनुद्दिश्य दातव्यं न ब्राह्मणा- नित्याह- इति – ऋजुनैव हि पाणिनेत्युक्त प्रकारेण पितृभ्यो दत्तेषु प्रभा । सदाशब्देन पितृकर्मान्त:पातिनि दैवकण्यपि दक्षिणजानु. पातमुपदिशति ॥ ५ ॥ प्रासङ्गिकमभिधाय प्रकृतमाह निपात इति । अत्रेति परा चीनं पूर्व्ववाप्यनुषव्यते । पवाभ्युदयिकश्राद्धे क्वचिदपि पितृ- कश्मण्यपि सव्यजानुपातो न कर्त्तव्य: । किन्तु अत्र पितृनपि भक्त्या देववत् परिचरत् पितृकर्मापि दक्षिणजानुपातेनाल कर्त्तव्यमित्यर्थः । सदेति प्रयोगपरिसमाप्तिपर्यन्तमेवं कर्त्तव्य- मित्युपदिशति ॥ ६ ॥ ब्राह्मणानुपवेश्य ऋजुनैव पाणिना कुशान् दद्या दिव्युक्तम् । E कम प्रदीपः । परिशिष्टप्रकाशः | कुशेषु, तान् ब्राह्मणानुपवेश्य गोत्रनामभिः सम्बोध्य पितॄनर्धत्र- मरपावस्थजलादि दापयेत् दयादित्यर्थः । तेन सम्बोधनान्तेन गोवनामनी उच्चा इत्युक्तं भवति ॥ ७ ॥ [ १म. २ख. ] प्रभा । कुशदानप्रकारमाह पितृभ्य इति । पार्श्व पितृभ्यः स्खधेत्यनेन अत्र तु नमः पदादिना दत्तेषु कुशेषु तान् ब्राह्मणानुपवेश्य गोत्र- नामभिः पितॄनामन्त्रा संबोध्य अध्यं प्रदापयेत् दद्यात् । खायें णिच् । पितॄणां बहुत्वात् गोत्रनामभिरिति बहुवचनम् । पित्रादि- संबन्धिपदोल्लेखसंग्रहार्थं वा । तदव पितृभ्य इति दत्तेषु इति सुस्पष्टमभिधानात् कुशदानमतिक्रम्यादाने गोवनामभिरामन्त्र- गोपदेशाच पितृभ्य इत्यनेनैव कुशा देया नाव गोत्रनामभिरा- मन्त्रणम् । तथा च व्यास - "चतुर्थी चासने नित्यं सल्पे च विधीयते J प्रथमा तर्पणे प्रोक्ता संबुद्धिमपरे जगु: " ॥ इति नित्यमासनदाने चतुर्थीमाह तदिदं वाक्यं छान्दोगा- नामप्यादरणीयम् । तेषां हि तर्पणे प्रथमाऽनुशियते सम्बुद्धिञ्चान्ये - षाम् । यत्तु नारायणोपाध्यायेन व्याख्यातम्, इति ऋजुनैव हि पाणिना इत्युक्त प्रकारेण पितृभ्यो दत्तेषु कुशेषु इति । तदसङ्ग- तम् । इतिशब्दस्यानर्थंकत्वापत्तेः । पितृभ्य इत्यस्य चानतिप्रयो जनतापत्ते: । पितृभ्यो हि बाई दीयते । त्यागवाक्यप्रकारोप४० कम्प्रदीपः । [ १प्र. २ख. ] प्रभा । यथार्थपरित्यागे - देशपरत्वे त्वस्य न किमप्यनर्धकम् | मानाभावाच | शब्दस्य श्रवणमात्रात् योऽर्थोऽवगम्यते सत्या ध्वगम्यते इति हि शास्त्रतात्पर्य्यविदो वदन्ति । स चार्थो न . युज्यते विना कारणमुत्स्रष्टुम् । अवेर्बलवत्वात् । एतेन, इति इत्यनेन गोजनामभिरामन्त्रा इति प्रकस्यमानप्रकारेण पितृभ्यो- दत्तेषु कुशेषु इति तत्त्वकृतां व्याख्यानमव्यसङ्गतं वेदितव्यम् । इतिशब्दस्य प्रकस्यमानपरामर्शकत्वस्यादृष्टचरत्वाञ्च । तथा खान स्त्रपरिशिष्टम् - "गोवं स्वरान्तं सर्व्वत्र गोत्र स्वाक्षय्यकम्मै णि गोवस्तु तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति ॥ सव्वँचैव पितः प्रोक्तं पिता सर्पणकमणि । पितुरचय्यकाले च कर्त्ता एवं न मुह्यति ॥ शर्मत्रर्ष्यादिके का शर्मा तर्पणकर्मणि । शषोऽचय्यकाले च कर्त्ता एवं न मुह्यति” ॥ इति तदव शर्मावर्ष्यादिके कार्ये इत्युपसंहृतत्वात् पूर्ववचनहयोत्तस्य सर्व्वव पदस्थापि अर्यादिक कार्ये सर्व्वत्रे- त्मर्थपर्थ्यवसानादर्घ्यदानात् पूर्वं कुशासनदाने गोत्राद्युल्लेखो- नास्तीत्युक्तं भवति । सामान्यस्य विशेषतरपरत्त्वञ्च स्थितमेव । तदेवं पितृभ्य इति दत्तेषु इत्यस्य यथार्थपरित्यागेनानिष्टार्था- न्तरकल्पनायां न केवलं प्रमाणाभावः, किन्तु प्रमाणविरोधी- Suोव्यवधेयम् ॥ ७ ॥ कप्रदीपः | नात्रापसव्यकरणं न पिवत्र तीर्थमिष्यते । पात्राणां पूरणादौनि दैवेनैव हि कारयेत् ॥ ८ ॥ परिशिष्टप्रकाशः । [ १प्र. २ख. ] ४१ विशेषान्तरमाह- पार्श्वणवत् नाव प्राचौनावोतित्वकरणं न च पित्रंत्र तीर्थं जल- गन्धादिदानाय मुनिभिरिष्यते । किं तर्हि, अर्धीपात्रा जलेन पूरणं, आदिशन्दात्तत्रैव गन्धादिदानं, बहुवचनादन्नोसर्गादि यावदेव पिवयें कम्म, देवेनैव तीर्थेन कुर्यात् । एवकारः, "नान्दोमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । प्राजापत्येन तोर्थेन यच किञ्चित्प्रजापते:” ॥ इति मार्कण्डेय पुराणोक्तप्राजापत्यतीर्थ व्यावृत्त्यर्थ: । उपवीतित्वम- प्यत्र कर्त्तव्यम् । यथा ब्रह्मपुराणम्- “तिला तत्र विकिरप्रशस्तश्चि तथा यवान् । सर्वं यज्ञोपवीती सुन कुर्य्यात् अपसव्यकम्” ॥ कारयेदित्यादिप्रयोजकनिर्देशस्तु परोपदेशपक्षे [अन्यद्वाराऽपिपाण- प्रभा । नाचेति । पार्वणवदपसव्यकरणं पित्रा तोर्थञ्चात्राभ्युदयिके मुनिभिर्नेष्यते । अर्घ्यपात्राणां जलेन गन्धादिना च पूरणम्, आदिशग्दादन्यदपि सर्वं पिटक्कत्यं देवेनैव तीर्थेन कुर्य्यात् । अपसव्यकरणनिषेधात् उपवीतिनैव सर्वं करणीयमिति पय्येव- स्यति । तथा च ब्रह्मपुराणम्४२ कप्रदीपः । [ १प्र. ५ख ] ज्येष्ठोत्तरकरान् युग्मान् करायाऽग्रपवित्रकान् । कृत्वाऽष्यं सम्प्रदातव्यं नैकैकस्यान दीयते ॥ ६॥ परिशिष्टप्रकाशः । वत् वृद्धिश्राद्धं कर्त्तव्यं नैकोद्दिष्टवत् स्वयं कर्त्तव्यतानियम इत्येतदर्थः । तथा न वामोपचार: किन्तु दक्षिणोपचारः । यथा शातातपः- “पूर्वाहे देविकं कायें चाइमभ्युदयार्थकम् । सव्येन चोपवीतेन ऋजुदर्भेय धीमता" | सव्येन दक्षिणोपचारेण । अतएव कात्यायनः । “अथाभ्युदयिकं प्रदक्षिणमुपचार:"। गोभिलयाह – “अथाभ्युदयिके श्राद्धे युग्मा- नामयेत् । प्रदक्षिणमुपचारः" इति ॥ ८ ॥ - अर्घादाने पार्श्वग्णात् विशेषमाइ- युग्मान् पिटब्राह्मणान् ज्येष्ठोत्तरकरान् ज्येष्ठस्य प्रथमोपवेशितस्य प्रभा । "तिलायें तत्र विकिरत् प्रशस्तांय तथा यवान् । सर्वं यत्रोपवीती तु न कुर्य्यादपसव्यकम्” # "मदा परिचरहत्या पितॄनप्यत्र देववत्" । इति । अस्मादवगम्यते नाव वामोपचारः कर्त्तव्य किन्तु दक्षिणोपचार इति । तथा च श्राइकल्प: । "आभ्युदयिके श्रादे कुम्मानाशयेत् प्रदक्षिणमुपचार :” इति ॥ ८ ॥ अर्ध्यप्रदाने विशेषमाह ज्येष्ठोत्तरकरानिति । ज्येष्ठस्य पंतिकम्मप्रदीपः । परिशिष्टप्रकाशः | कर उपरि येषां ते तथा, कराग्रे पवित्राग्रं येषां ते कराग्राऽग्र पवित्रकाः । तांस्तथाविधान् कृत्वा अर्धापात्रस्थजलपुष्पादि तहस्ते दातव्यम् । न तु यथा पार्श्वणे एकस्व पितृव्राह्मणस्य हस्ते तथा पितामहस्त्र, तथाऽपरस्य प्रपितामहस्य दीयते तथाऽति ॥ ८ ॥ [ १प्र. २ख. ] ४३ प्रभा । श्रेष्ठस्य उत्तरः उपरि स्थितः करो येषां, ज्येष्ठस्य करोपरि करो- येषामिति वा । येषां करोपरि ज्येष्ठस्थ कर इत्युभयत्रापि तुल्योऽर्थः । अन्येषां ब्राह्मणां करस्योपरि ज्येष्ठस्य करः स्थापयितव्य इति तात्पर्थम् | कराग्राग्रपवित्रकान्, कराग्रे अग्रपवित्रं पवित्राग्रं येषां तथाविधान् कृत्वाऽध्ये दातव्यम् । अवाभ्युदयिके एकैकस्य ब्राह्मणस्य हस्ते न दीयते । पार्वणे हि "एकेकस्यैकेकेन ददाति" इति श्राहकल्पे पित्रादिप्रत्येक ब्राह्मणहस्तेऽर्घदानमुक्तम् । अव तथा न कर्त्तव्यम् । किन्तु पितृ- पितामह प्रपितामह ब्राह्मणानां करान् मिलितान् कृत्वा तदुपरि अयंदानं कर्त्तव्यमित्ययमत्र विशेषः । ज्येष्ठोत्तरकरान् युग्मा नित्युपक्रमात् नेकेकस्यात्र दीयते इत्युपसंहाराच्च तथा प्रतीतेः । अन्यथा ज्येष्ठोत्तरकरान् युग्मानित्यनेन बहनां युग्मानां ज्येष्ठोत्तर- करत्वलाभात् नैकैकस्यात्र दोयते इत्यनर्थकं स्यात् । तस्मादय- मेवात विशेषः । कराग्राग्रपवित्रकत्वन्तु न विशेष इति पार्वषे उप्य तद विशिष्टम् । यद्यपि पार्वणे कराग्राग्रपवित्रकत्वं न विहितं, तथा प्येतेन लिङ्गेन तत्र तदिधिरनुमातव्यः । यथाहुः – 88 कम्प्रदीपः । [ १प्र. २ख. ] अनन्तगर्भिणं सायं कौशं हिदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुवचित् ॥ १० ॥ परिशिष्टप्रकाशः । पवित्रं व्याकरोति- कुशस्य पवयं अन्तर्गर्भशून्यं सायं प्रादेशप्रमाणं सर्वत्र पवित्रं ज्ञेयं, न तु प्रकृते अर्धरपात्रमावे ॥ १० ॥ प्रभा “लिङ्गादपि विधिर्ज्ञेयो दर्भेषु विकिरो यथा" | ज्येष्ठोत्तरकरत्वन्तु तत्र न शक्यमनुमातुम् । “एकैकस्यैकैकेन ददाति" इत्यनेन विरोधात् । किञ्च पार्वणे दक्षिणाग्रत्वमपि पवित्राणां न विहितं, किन्तु तत्र कुशानां दक्षिणाग्राणां दानदर्श- नात् पवित्राणामपि तथा दानं कल्पनीयमिति भवतां सिद्धान्तः । एवञ्चान्तरङ्गत्वादाभ्युदयिके दृष्टं कराग्राग्रपवित्रकत्वमेव कल्पा- ताम् । विकृती दर्शनादपि सत्यामाकाङ्क्षायां प्रकृती कल्प- नाया दृष्टत्वात् । विकृती सत्रे षोड़शर्लिजां गोशतदक्षिणाया- विभागस्याभिधानात् प्रकृतौ ज्योतिष्टोमे अनुक्तोऽपि षोड़शर्त्विजां द्वादशशतगोदक्षिणाविभागो यथा कल्पाते, तथैवात्रापि कल्प- चितुमुचितमित्यस्तु किं विस्तरेण ॥ ८ ॥ •करायायपवित्रका नित्युताम् । तत्र किं नाम पवित्रमित्य पेक्षायामाह अनन्तर्गर्भिणमिति | अनन्तर्गर्भिणमिति मत्वर्थीय- इनप्रत्ययः । अन्तवतिंकुशान्तर र हितमप्रसहितं प्रादशपरिमाणं A कप्रदीपः । एतदेव हि पिचूल्यालक्षणं समुदाहृतम् । आज्यस्योत्पवनार्थे यत्तदप्येतावदेव तु ॥ ११ ॥ [ १प्र. २ख ] ४५ • परिशिष्ट प्रकाशः । 24 श्रय सोमन्तमूईमुनयति भूरिति दर्भपिचूनौभिरेव प्रथममित्यत्व, अन्यत्र च चूड़ाकरणे, एकविंशतिर्दर्भपिचूल्य इति सूत्रोतदर्भ- विल्या अपि एतदेव लक्षण माचार्येणोक्तम् । तत एव बर्हिषः प्रादेशमावे पवित्रे कुरुते इति सूत्रोक्तमाज्योत्पवनार्थं यत्पवित्रं, तदप्येतावसंख्यमेव । न तु द्विवचननिर्देशात् दिदलइयरूपम् | डिवचनं तु कुशजातिवचनस्य पवित्रशब्दस्य दलहये प्रयोगात् ॥११॥ प्रभा । कुशदलइयं सर्व्वत्र पवित्रं विज्ञेयम् । यत्र कुत्रचिदित्यनेन व्यास्य- वगते: यत्र यत्र पवित्रशब्दः प्रयुज्यते तत्र तत्रायमर्थों बोद्धव्य- इत्युक्तं भवति ॥ १० ॥ एतदेव होति । पिचूल्या अपि एतदेव लक्षणं मुनिभिरुदा हृतम् । पवित्र पिनुल्यो कार्यतेत्यर्थः । एतेन, अथ सोमन्तमूई- मुजयति भूरिति दर्मपिलोभिरेव प्रथममित्यादि सीमन्तकरण- प्रकरणीयगोभिल सूत्रे, तथा चूड़ाकरणे, एकविंशतिदर्भपिचूल्य- इति सूत्रे च यः पिचूलौशब्दः प्रयुक्तस्तस्यार्थः स्पष्टीकृतः। आज्यस्योत्पवनार्थं यत् पवित्रं, तदप्येतत्परिमाणमेव नातोऽधि कम् । एतेन ततएव वर्हिषः प्रादेशमाने पवित्रे कुरुते इति गोभिलसूत्रे पवित्रे इति द्विवचन निर्देशेऽपि न तत्र विशिष्टहि- दलरूपपवित्रस्य डिवं प्रत्येतव्यम् । तथात्वे प्रादेशमात्रे इत्यस्या४६ कम प्रदीपः । [ १प्र. २ख. ] एतत्प्रमाणामे वैके कौशीमेवार्द्रमञ्चरोम् । शुष्कां वा शीर्णकुमुमां पिचूल परिचक्षते ॥१२॥ पित्रामन्त्रानुद्रवणे* आत्मालम्भे अवेक्षणे । अधोवायुसमुत्सर्गे प्रहासेऽन्नृतभाषणे ॥ १३ ॥ परिशिष्टप्रकाशः । एके पूज्या: प्रादेशप्रमाणामेव कुशमयों आईमञ्जरों शुष्क वा भ्रष्टपुष्प पिचलीमाहुः । इयच हरितावे सपिला इत्यत्र ग्राह्या, अन्यत्र तु पवित्र रूपैवेति ॥ १२ ॥ पित्रामन्त्रोचारणे, यज्ञादौ विहिते हृदयस्पर्शे ऽवेक्षणे तस्यैव प्रभा । नर्थकत्वापत्तेः । सूत्रे तु पवित्रशब्दस्य पवित्रघटकदले लक्षणा इत्युक्तं भवति । तत्र दललक्षणा तु, पवित्रे स्थो वैष्णव्यावित्यादि- मन्त्र तथा दर्शनात् । पवित्रमित्येकवचनन्तु अच्छिद्रेण पवित्रे- त्यादिमन्त्रे एकत्र वन प्रयोगा दितिभावः । सौत्रः पवित्रशब्दः कुशजातिमात्रवचनो वा ॥ ११ ॥ एतप्रमाणामिति । अन्ये आचर्य्या: प्रदेशप्रमाणां कोशीमाई मञ्जरीं शुष्कां वा चुतकुसुमां पिलीमाहुः । इयञ्च हरिता वै सपिला इत्यत्र ग्राह्या इति नारायणोपाध्यायाः ॥ १२ ॥ पितरम चेति । माकरिति च । पित्रामन्त्रस्यानुद्रवणे समु इतिक पुस्तके पाठ +मेश थे, इति पुस्तके पाठः | 4 [ १प्र. २ख ] कम्प्रदीपः । माजरिमुषिकस्पर्शे आक्रुष्टे क्रोधसम्भवे । निमित्तेज्वेषु सर्वेषु कर्म कुर्वन्नपः स्पृशेत् ॥ १४॥ द्वितीयः खण्डः । ४७ परिशिष्टप्रकाशः । • यज्ञादौ विहिते, अधोवायुसमुत्सर्गे नोर्डमुद्वारे, महति हासे न तु स्मिते । आकुष्टे परुषभाषणे, क्रोधोत्पत्ती भाषणं विनापि मनसा, एतेषु निमित्तेषु सर्वत्र कर्मकरणकाले जलं स्पृशेत् न त्वाचा- मेत् । अन्यन्निगदव्याख्यातम् । पित्रामन्त्रानुद्रवणे इत्युपलक्षणम् । अतएव योगियाज्ञवल्का:- “रौद्रपित्रासुरान्मन्त्रांस्तथाचैवाभिचारिकान् । व्याहृत्यालभ्य चात्मानं अपः सृष्ट्वाऽन्यदाचरेत् ॥१३॥१४॥ द्वितीयः खण्डः ॥ २ ॥ प्रभा । चारणे | पित्रामन्त्रानुहरणे इति पाठेऽपि तथैवार्थः । आत्मालम्भे हृदयस्पर्शे। आमनोऽमूर्त्तत्वात् स्थानिना स्थानं लक्ष्यते । अध मेचणे चण्डालादिदर्शने । अवेक्षणे इति पाठे अवेक्षणं हृदयस्यैव आलम्भोऽवेचणच हृदयस्य यज्ञादौ यहि हितं तस्मिविति परि शिष्टप्रकाशः | अधोवायुसमुस नोदुगारे । प्रहासे उच्चस्ये न स्मिते । मार्जारस्य मूषिकस्य च स्पर्धे । त्राकुष्टे इति भावे निष्ठा | कम्प्रदीपः | प्रभा । परुषभाषणे | क्रोधसम्भवे परुषभाषणं विनापि । एषु निमित्तेषु, • सर्वेष्विति करणादन्येष्वव्येवं विधेषु निमित्तेषु जातेषु कर्म कुर्व्वणो जल सृशेत् न त्वाचामेत् । यदाह योगियाज्ञवल्का:- ४८ “रौद्रपित्रासुरा मन्त्रांस्तथा चैवाभिचारिकान् । व्याहत्यालभ्य चात्मानमपः सृष्ट्वाऽन्यदाचरेतु" इति ॥ १३ ॥ १४ ॥ [ १प्र. २ख. ] इति द्वितीयः खण्डः । तृतीयः खण्डः । अक्रिया विविधा प्रोक्ता विह्निः कर्मकारिणाम् । अक्रिया च परोक्ता च तृतीया चाऽयथा क्रिया ॥ १ ॥ खशाखाश्रयमुत्सृत्य परशाखाश्रयन्तु यः । कर्तुमिछति दुर्मेधा मोघं तत्तस्य चेष्टितम् ॥ २ ॥ परिशिष्ट प्रकाशः | अकरणं परशाखोक्तकरणं विहितेतरप्रकारेण क्रमान्तरादिना करणं, विविधैव कर्मणामक्रिया, निष्फलत्वात् ॥ १ ॥ परोक्तेत्यत्र विशेषमाह - स्वशाखोक्त श्रादादिकमुत्सृज्य पारशाखिकं खशाखोतविपरीतं यः कर्तुमिच्छति शास्त्रीय ज्ञानविपरीतज्ञानवान् । तस्य यत्कृतं तंत्रिष्फलम् ॥ २ ॥ प्रभा । कुशासनार्धदानादौ श्रहेतिकर्त्तव्यतायां प्राय: सर्केरेवा- चार्थैरन्योऽन्य प्रकार: उपदिष्टः । स च तदीयैरव कर्त्तव्यो- नवन्यैः । अन्यस्य त्वन्योक्तकरणमक्रियेवेत्याह अक्रियेति । कर्म- करणगौलानां कमण्यधिकुर्व्वापानां त्रिविधा अक्रिया मुनिभिः कथिता, अकरणं परोक्तकरणमयथा करणञ्चेति । अयथाकरणञ्च पौर्व्वापर्थ्यविपयासेनानुष्ठानम् ॥ १ ॥ स्वशाखाश्रयमिति | यस्तावत् स्वशाखोक्तस्य प्रयोगस्यान्तरा- ु कम्मप्रदीपः । [ १प्र. ३ख. ] यन्नाम्नातं खशाखायां परोक्तसविरोधि यत् । विडभिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ॥ ३ ॥ परिशिष्ट प्रकाशः । स्वशाखायां यत् नोक्त परशाखोत, यथा छन्दोगानां याजुर्वेदिक- मग्निहोत्रम् | यहा खमाखोक्तस्याकाङ्क्षापूरकत्वेन स्वरूपतो वा अविरोधि । यथा मनुनोकस्य- "मेखला मजिनन्दण्डमुपवीतं कमण्डलुम् । ७ असु प्रास्य विनष्टानि होतान्यानि मन्त्रवत्" ॥ इत्यस्य मन्त्राकाङ्गापूरकं ह्यान्तर मन्त्राभिधानं तहम्मैज्ञैः कर्त्तव्यमेव। पौराणिकादि तु साधारणत्वान पारक्यमिति तदपि प्रभा। तरा परोक्तमनुतिष्ठति । तस्य तावदसावक्रियेत्यक्तम् यस्तु पुनर्दुर्बुचिः स्खशाखाश्रयं प्रयोगमुत्सृज्य यहाजाब्यादिना परशाखा- वयं प्रयोगं चिकीर्षति, तस्य यत् कृतं तबिष्फलम् | तस्येति शैषिको षड़ी। तुशब्देन पूर्व्वस्मादस्य भेदं प्रज्ञापयति ॥ २ ॥ यत्रात्रातमिति । यत् स्वशाखायां नामातं, तत्परोक्तमपि विवहिरनुष्ठेयं यदि खाया न विरुध्यते । तत्र दृष्टान्तः अग्निहोवादिकवदिति । अग्निहोत्रं किल च्छन्दोगशाखायां नामायते, किन्तु च्छन्दोमैरम्यध्वशाखापरिपठितं तदनुष्ठीयते । भव किञ्चिडक्तव्यमस्ति । प्रथमझोके तावत् परोक्तकरण पारयनविरोधिवत् प्रति, परोक्लमविरोधि च, इति च पाठौ। aapva 2 कमप्रदोषः । परिशिष्टप्रकाश: । स्वशाखोक्तादधिक मनुष्ठेयमेव । यथा देवताभ्य इति मन्त्रजपादि । यत्तु गृह्यपरिशिष्टोक्तम् । “बह्वल्लं वा स्वगृह्योक्तं यख कम प्रकीर्त्तितम् । तस्य तावति शास्त्रार्ये कृते सर्व्वः कतोभवेत् " # तत्साधारणानां परोक्तानाच नावश्यमनुष्ठानमित्येवंपरम् । न तु 'स्वग्टह्योक्तमात्र मेवानुष्ठेयमिति तस्यार्थः । गृह्मानुक्तानां साधार खाना उपदेशानर्थ क्यापत्तेः । शाखान्तराधिकरणविरोधाञ्च ॥ ३ ॥ [ १प्र. ३ख. ] प्रभा । तत्र मक्रियेत्युक्तम् । द्वितीयश्लोकेन स्वशास्त्रोक्तं प्रयोगमुपेक्ष्य पर शास्त्रोक्त प्रयोगस्यानुष्ठानं निषिद्धम् | तृतीयेन तु यत् स्वशाखाय नोच्यते, अविरुद्धं तत् परोक्तमप्यनुष्ठेयमित्युपदिष्टम् । स्वशाखाश्रयमित्यनेन स्खभास्त्रोक्त प्रयोगपरित्यागेन परशास्त्रोक प्रयोगानुष्ठानस्य निन्दितत्वात् परोक्ता चेत्यनेन खशास्त्रोकप्रयोगा नुष्ठानकाले परोक्तस्यानुष्ठानमक्रियेत्युच्यते । एवञ्च स्वशास्त्रोक्तस्य प्रयोगस्थान्तराऽन्तरा परोक्षानुष्ठानं न कर्त्तव्यमिति तस्यार्थी | अन्यथाऽनर्यकत्वापत्तेः। तच्चेदं स्वशास्त्रोक्त प्रयोगस्यान्तराऽन्तरा परशास्त्रोक्तस्याङ्गुष्ठानं श्रौतेषु न शक्यते निषेचुम् । होत्रादि- तत्तच्छाखास तेषां तेषामेकैकेषामेव कर्मोपदेशात् । होत्रुहाल- ध्वयुप्रभृतिभिव विभित्रशाखिभिः ऋत्विग्भिर्यज्ञनिष्पत्तेः । तथाच होता वषट् करोति अध्वर्युर्जुहोति उहाता चोहायतीत्यादिकं तत्र तत्र विहितम् । तस्मात् परिशेष्यात् स्वग्टह्योक्त प्रयोगस्या- 1534 ५२ कम्प्रदीपः । [ १प्र. ३ख. ] प्रभा । न्तराऽन्तरा परोक्त स्यानुष्ठानमक्रियोक्तमिति वक्तव्यम् । तथाच श्राइभाष्ये नीलाम्बरष्टतं गृह्मपरिशिष्टम्- “प्रयोगशास्त्रं गृह्यादि न समुच्चीयते परैः । प्रयोगशास्त्रताहानेरनारम्भ विधानतः ॥ बहुल्यं वा स्वग्टह्योक्तं यस्य कन्म प्रकीर्त्तितम् । तस्य तावति शास्त्रायें कृते सर्व्वः कृतो भवेत् ॥ श्रौतेषु सर्व्वशाखोकं सर्व्वस्यैव यथोचितम् ।. स्मात साधारणं तेषु ग्राह्यं श्रौतेषु कसु" || इति । तथा गृह्यासंग्रह:- - "आमतन्त्रेषु यत्रोक्तं तत् कुयात् पारतन्त्रिकम् । विशेषाः खलु सामान्या ये चोक्ता वेदवादिभिः ॥ जनो वाऽतिरिक्तो वा यः स्वशास्त्रोक्तमाचरेत् । तेन सन्तनुयात् यज्ञं न कुर्य्यात् पारतन्त्रिकम् ॥ यः स्वशाखोक्तमुत्सृज्य परशाखोक्नमाचरेत् । अप्रमाणमषिं कृत्वा सोऽन्वे तमसि मज्जति” ॥ इति । तदिदं तवभवतो गोभिलपुत्रस्य वचनत्रयं कात्यायन- समानार्थम् । तत्र प्रथमवचनं यवानातमित्यनेन, द्वितीयवचनं परोक्ता चेत्यनेन, बतौयवचनं स्वशाखाश्रयमुत्सृज्येत्यनेन समाना- र्थम् । अपि चाडुः- “प्रयोग: स्वकारोक्तो न समुञ्चयमर्हति । समुचये यतस्तस्य न निष्पत्तिर्न च क्रमः" ॥ [ १प्र. ३ख. ] कम प्रदीपः | ५.३ प्रभा । इति । न च परोक्तगुणानुपसंहारे भाखान्तराधिकरणन्याय- विरोध इति वाच्यम् । तक्रायस्य श्रीतविषयत्वात् । वाचनिके- थे न्यायानवताराच । किञ्च नानोऽभेदेऽपि यथासम्भवं रूपभेदा- दिभ्यः तस्य तस्य कर्मान्तरत्वमेवेति कुत्र कस्य गुणोपसंहारः | न हि कम्मन्तिरे कमन्तिरगुणानामुपसंहारः शास्त्रानुमतः । अतएव - “नैकस्मिन् कमणि तते कर्मान्यत्तायते यतः" । इत्यनेन वैश्वदेवव लिकमणोः सामान्ययोः विशेषोताभ्यां ताभ्यां कर्मान्तरत्वं स्वयमेव वक्ष्यति । यच पुराणोत साधारणं, तत् यद्यपिन पारक्यं, तथापि स्वशास्त्रोक्त प्रयोगे न तस्य गुणोपसंहारः । तस्य कर्मान्तरत्वात् कमान्तरे चं कर्मान्तरगुणानामुपसंहारा योगात्। पूर्व्वोक्तग्टह्यपरिशिष्टे अनारम्भ विधानादन्यैर्गृह्यादेः समु चयनिषेधाच्च । किन्तु स्वशास्त्रोक्तप्रयोगानुष्ठानानन्तरं फलभूय- स्त्वार्थमिच्छया तस्याप्यनुष्ठानं भवेदित्यपि वैश्यदेववलिकर्मणो स्वयमेव वक्ष्यति । अनार भविधानैः समुच्चयेऽप्येषैव गतिः । तेषा- मनुष्ठाने फलभूयस्त्वमननुष्ठानेऽपि गृह्योकमावस्यानुष्ठानात् फल- सिद्धिः । तथाचोक्तं, बह्वल्पं वा स्वग्टह्योक्तमित्यादि । मदन- पारिजातेऽप्युक्तम् । असमर्थयेत् खग्टह्योक्तमात्रमेव करोति तातैव तस्य शास्त्रार्यतिवेरुतत्वात्, इति । तस्मात् श्रौतेंषु पारशाखिकं कर्त्तव्यं, गृह्योक्तेषु तन कर्त्तव्यम् । अनारभ्य विहितन्तु गृह्योक्तोऽपि प्रयोग कर्त्तव्यं, परमेषामकरणेऽपि कप्रदीपः । प्रवृत्तमन्यथा कुर्य्याद्य दिमोहात्कथञ्चन । यतस्तदन्यथाभूतं ततएव समापयेत् ॥ ४ ॥ [ १प्र. ३ख. ] परिशिष्ट प्रकाशः । देवादवथा क्रियायां यत्कर्त्तव्यं, तदाह- प्रवृत्तं प्रारब्धं यत्कर्म करणे सत्येवान्यथा क्रमान्यत्वेन कुयात् । तत्र यस्मात्पदार्थादारभ्य यस्क मान्यथाजातं ततरवारभ्य पुनर्यथोक्त- प्रकारेण कुर्य्यात्। यथा गन्धोबर्ग गन्वदानयोः क्रमान्यत्वेनानुष्ठाने- ऽन्यथा करण्काले ज्ञातयोस्तत आरभ्य पुनरनुष्ठानम् ॥ ४ ॥ प्रभा । गृह्योकमावकरणात् फलसिद्धिः, अनारभ्यविहितानां करणे तु फलातिशयः । सामान्यस्तु प्रयोगः स्वशास्त्रोक्तप्रयोगात् परत- इच्छया कर्त्तव्यः । तवापि फलभूमा बोजव्यः ॥ २ ॥ प्रारब्धस्य कर्मणो दैवादन्यथाकरणे यत् कर्त्तव्यं, तदभिधीयते प्रवृत्तमिति । प्रारब्धं कम मोहात् कथञ्चन यद्यन्यथा कुय्यात्, तदा, समाप्ते यदि जानीयादिति परतः करणादसमाप्ते कणि प्रयोगमध्ये तस्यान्यथा करणस्य जाने यस्मात् पदार्थादारभ्य तत् कन्यथा भूतं, तकादेव पदार्थादारभ्य तत् कर्म समापयेत् न तूपक्रमादारभ्य । अन्यथाकरणमत्राकरणं पौर्व्वापर्थ्यविपये येण "करणश्च । यथा चावे कुशासनदानादीनां कस्यचिदकरणे क्रमविपर्थ्यासेन वा करणे प्रधाननिष्पत्तेः पूर्वं जाते यस्मात् पदार्थादारभ्यान्यथा करणं वृत्तं, तस्मात् पदार्थादारभ्य [ १प्र. ३ख. ] कन् प्रदोषः । ५५ प्रभा । पुनस्तत् करणीयम् । यथा वा षोड़शवाहानां कस्याप्य करणे सपिण्डीकरणात् पूवें तज्ज्ञाने यत् श्राहं न कृतं तस्मादारभ्य पुनः करणीयम् । माससाध्यदर्शपौर्णमासवत् सहस्रसंवत्सरसत्रा- दिवच संवत्सरसाध्यं षोड़शवाइमप्येकं कम्मे । तचैतदाद्यवाडे- नोपक्रम्यते सपिण्डीकरणेन च समाप्यते । दर्शपौर्णमासादि- वदेवानेक दिनसम्पाद्यः प्रयोगोऽपि तस्यैक एव । यच तत्त्वक्वद्भिरुत, क्रमरुपाङ्गानुरोधेन प्रधानीभूतवाडा- तराणामाहत्तरयुक्तत्वात् यत् पतितं तदेव कर्त्तव्यमिति । तश्चि- न्त्यम् । अनन्यगतेर्वचनात् । वाचनिके चार्थे न्यायानवतारात् । तथाचोक्तम् । किमिव हि वचनं न कुर्य्यात् नास्ति वचनस्याति भार इति । यच्चापरमुक्तम् । प्रवृत्तमन्यथा कुर्य्यादिति वचनं प्रयोगमध्य एव सुकरत्वेन बोध्यमिति । तदपि प्रमाणविशेषा- भावात् सुकरत्वस्य चाकिञ्चित्करत्वात् कल्पनामावम् । नच तावताऽपि निस्तारः । षोड़शवाहानामेककत्वात् संवत्सर- सम्पाद्यस्य तत्प्रयोगस्याप्येकत्वात् । फलजनकापूर्व्येयात् कर्म॑णो- ऽप्यै क्यामिति । तुल्यकचाणां षोड़शवाहाना मेकतमासिडी प्रधाना- पूर्व्वा सिद्धेशपूर्व्ववदिति च तैरेवोतम् । शरत्काले महापूजे त्येकवचन सुतेरेक प्रयोग साध्यत्वेनै क कश्मता पत्रक्रियाकलापजन्यस्य वाक्यार्थीभूतनियोगस्यै क्या इर्शवन प्रत्येकं तत्तत्कम्मैणांसल्पः कलिका पूर्व्व जनकत्वादैन्द्रदध्यादियागवदिति चोत दुर्गोत्सव- प्रकरणे । तस्मात् तन्मतेऽपि षोड़शवाइमेकमेव की प्रयोगश्च कम प्रदोषः । [ १प्र. ३ख ] अमाप्ते यदि जानौयान्मयैतद्यथाकृतम् । तावदेव पुनः कुर्य्यान्नावृत्तिः सर्वकर्मणः ॥ ५ ॥ परिशिष्टप्रकाशः । अन्यथा कृतयोस्तुं प्रयोगमध्ये जाने यत्कर्त्तव्यं तदाह समाप्ते अन्यथा कृतेऽन्यथा करण्ज्ञाने सति यत्पदार्थान्यथा करणं जातं तमेव यथोक्तक्रमेण पुनः कुर्य्यात् । न तत भारभ्य सर्व कम्मकाण्डम् । एतच्च पुनरनुष्ठानमविलम्बे सुकरले च कर्त्तव्यम्। यत्र तु विलम्बोदुःकरत्वं च तव विष्णुस्मरणमेव न त्वावृत्तिः । यथाक्कतोंसर्गस्यान्वस्य ब्राह्मणेभजने पुनरवान्तरोत्पादनोत्सर्गे । अन्यथा ब्राह्मणोपरोधमहत्वबाधापत्तेरिति ॥ ५ ॥ प्रभा । तस्यैक इति सपिण्डीकरणात् पूर्वं कस्याप्यकरणस्मरणे तदादिवाड़ानां पुनः करणं न शक्यते वारयितुमित्यास्तां विस्तरः ॥ ४ ॥ समाप्ते इति । कमणः ममाप्तानन्तरमन्यथा करणज्ञाने यदन्यथा कृतं ताव मात्रमेव करणीयं, न तु तदारभ्य सवें कम- वर्त्तनीयम् । असमाप्ते कम्मण्यन्यथा करण स्मरणे तु कृतस्याप्या- वृत्तिरनेनाऽपि दर्शिता । अन्यथा करणञ्चावाकरणमेव न तु क्रमविपर्थ्यासेन करणमपि । प्रधानस्य निष्पवत्वे क्रमविपर्थ्यास-

  • द्रष्टव्यम् इति क ग पुस्तकयोः पाठः | कम प्रदीपः |

प्रधानस्याक्रिया यत्र साङ्गं तत्कयते पुनः ।। तदङ्गस्याक्रियायान्तु नावृत्तिर्न च तत्कृिया ॥६॥ [ १प्र ३ख. ] ५७ परिशिष्टप्रकाशः । इदानीं देवा दक्रियायां वत्कर्त्तव्यं तदाह- प्रधानस्य कर्मणो गन्धादिदानादेर्यवाकरणं उत्सर्गय तदङ्गभूतः कृतस्तव पुनरङ्गानुष्ठानसहितं तत्कम्मं कर्त्तव्यम् । अङ्गमात्रस्य तत्सर्गस्याकरणे प्रधानस्य क्कृतस्य नावृत्तिर्नाप्यङ्गानुष्ठानम् । किन्तु तत्समाधानार्थम् - "अज्ञानात् यदि वा मोहाबच्चवेताध्वरेषु यत् । स्मरणादेव तहिष्णोः सम्पूर्ण स्वादिति श्रुतिः” । इति योगियाज्ञवल्को तमनुष्ठेयम् । एवं समाप्ते प्रयोगे अन्यथा- प्रभा । स्याकिञ्चित्करत्वात् । पुनः कुर्य्यादिति पुन:शब्दो दशाहान्ते पुनः क्रियेत्यादिवत् लेखशैली । “या नायकृतसौमन्ता प्रस्येत कदाचन । अङ्गे निधाय तं वालं पुनः संस्कारमर्हति" इत्यादिवत् प्रतिप्रसवावद्योतको वा ॥ ५ ॥ तावमाकरणेऽपि विशेषमाह प्रधानस्येति । यत्राङ्गमाचं कृतं प्रधानन्तु न कृतं तत्वाङ्गसहितं प्रधानं पुनः करणीयम् । यवं तु प्रधानमात्रं कृतं न त्व, तत्त्राङ्गानुरोधेन साङ्गस्य प्रधानस्य नावृत्तिर्न वा तावमावस्याङ्गस्य करणम् । एतद्वचनार्थ५८ कम्मप्रदीपः | [ १प्र. ३ख. ] मधुमध्विति यस्तत्र निर्जपोऽशितुमिच्छताम् । गायवानन्तरं सोऽत्र मधुमन्त्रविवर्जितः ॥ ७ ॥ परिशिष्टप्रकाशः | करणज्ञानेऽप्येतदेव समाधानमिति । अन्येतु तदङ्गस्य साङ्गप्रधान- प्रयोगाङ्गस्य उपवीतित्वादेरकरणे न साङ्गप्रधानस्य कृतस्यावृत्तिः नाप्युपवीतित्वादेः करणं, किन्तु विशुस्मरणमेव प्रायश्चित्त- मियाः ॥ ६ ॥ वसिष्ठोक्तादपरान् बहन् विशेषानाह- वसिष्ठोक्तपार्वणे भोक्तुमिच्छतां श्राव्यवेन सम्बन्धि गायत्रयाः पश्चाद्भवोयो मधुमध्वितित्रिर्व्वपो मधुवातेति मन्त्रसहितः सोऽत्र तमन्त्रं विना पठनीयः । एवच भोजनकाले मन्त्रः पठनीय एव पूर्वकाले निषेधात् ॥ ७ ॥ प्रभा । पर्खालोचनया पूर्व्ववचने अन्यथाकरणमकरणपर्य्यवसितमित्यव गम्यते । किन्तु तत्न कर्म॑णः सम्पूर्णत्वार्थं विष्णुस्मरणं कर्त्तव्यम् । “अज्ञानाद यदि वा मोहात् प्रचवेताध्वरेषु यत् । स्मरणादेव तहिष्णोः संपूर्ण स्वादिति श्रुतिः " || इंसि योगियाज्ञवल्को " प्रासङ्गिकमभिधाय वशिष्ठोक्तपार्व्वणादाभ्युदयिके विशेषाने- वाह मधुमध्वितीति । अभितुमिच्छतामिति संबन्धलचणा षष्ठी । तव वशिष्ठोक्तपाचे भोमिच्छतां ब्राह्मणानां श्राव्यता [ १प्र. ३ख. ] प्रद न चाश्नत्म जपेदन कदाचित्पितृसंहिताम् । अन्य एव जपः कार्य्यः सोमसामादिकः शुभः ॥ ८ ॥ i पू परिशिष्टप्रकामः | भुञ्जानेषु, यद्दा उ विश्पतिः इत्यादिपितृसंहिताजपो यस्तत्र विहितः, सोऽa न कर्त्तव्यः । किन्तु तत्स्थानेऽन्य एव सोम- सामादिजपोमङ्गल्यः कार्य इति । तथाच कात्यायन: - पित्रामन्त्रवजे जप इति ॥८॥ प्रभा । S गायवानन्तरं मधुवातेति ऋक्वयजपानन्तरं मध्विति विर्जपो- यो विहितः, सोऽल मधुमन्त्रविवर्जितः कार्य: । मधुमध्वित्यत्र प्रथमं मधुपदं मधुद्रव्यपरम् | तमाच मधुद्रव्यप्रकाशकस्म मधु- शब्दस्य तव यस्त्रिर्जप इति वदन्ति । वस्तुतस्तु प्रथमं मधुपदं मधुवातेत्यादिऋक्त्रयपरम् 1 “हृचस्तानामादिग्रहणेन विधिरनादेशे” इति सूत्रकारवचनात् । द्वितीयं मधुपदञ्च स्वरूपपरम् । श्राहकल्पे मधु च विर्जमा इत्येकस्यैव मधु- शब्दस्य विर्जपाभिधानात् । तथाच मधुवार्तति ऋक्लयजप- इदानीं न कर्त्तव्यः | अशितुमिच्छलामिति करणात् भोजन- पूर्व्वकाल एव मधुमन्त्रजपोनिषिध्यते । भोजनकालादौ तु स कर्त्तव्य एव ॥ ७ ॥ 1 न चावत्स्विति । भुनानेषु ब्राह्मणेषु पिल्वसंहिताजपोकम प्रदीपः | [ १प्र. ३ख. ] यस्तत्र प्रकारोऽन्नस्य तिलवयवत्तथा । उच्छिष्टसन्निधौ सोऽच तृप्तेषु विपरीतकः ॥ ८ ॥ परिशिष्टप्रकाशः । पार्वणे उच्छिष्टसविधौ सानन्तरं यदनविकरणं तिलयुक्त, तदव विपरीतं तृप्ते: पूर्व्वमित्यर्थः । तथा, स प्रकरोऽव यववद्यवयुक्तं यथा स्यात् तथा कार्थः ॥ ८ ॥ प्रभा । यस्तव विहितः, सोsa कदाचिदपि न कर्त्तव्यः । किन्तु तस्मादन्य एव मङ्गस्यः सोमसामादिजपः कर्त्तव्यः । पितृसंहिता च “यदा उ विश्पतिः सनादग्रेऽचनमो मदन्तयभित्रिपृष्ठमक्रांत्- समुद्रः कनिक्रन्तीति हे एषा पित्रा नाम संहिता" इति सामविधान ब्राह्मणोक्ता बोद्धव्या । सोमसामानि च च्छन्दस्या बिके समानातासु वृषा पवस्त्र धारया इत्यादिकास बड़ीषु ऋतु गीयमानानि बइन्थेव, गेयगाने पठितानि ॥ ८ ॥ यस्तवेति । पार्व्वणे ढप्तेषु ब्राह्मणेषु उच्छिष्टसन्त्रिधी तिल- वत् यथा भवति तथा योऽवप्रकरो विहितः, सोऽत्र विपरीतक: यववदुयथा भवति तथा कर्त्तव्यः । वैपरीत्यञ्चाव देवतीर्थप्रागग्र- कुशादियोगात् अढप्तेषु ब्राह्मणेषु करणाडा । अन्नप्रकरोऽन विकिरण मग्निदग्धापिण्डदानमिति यदुच्यते ॥ ८ ॥ कम्प्रदीपः । सम्पन्न मितितृप्ताः स्थप्रश्नस्थाने विधीयते । सुसम्पन्नमतिप्रोक्त शेषमन्नन्निवेदयेत् ॥ १० ॥ [ १प्र. ३ख. ] परिशिष्टप्रकाशः | पार्वणे तृप्ता:स्थेति यः प्रश्नः, तत्स्थाने सम्पन्नमिति वक्तव्यम् । प्रश्नानन्तरं सुसम्पन्नमिति ब्राह्मणैः प्रोक्त शेषमन्त्रमण्यस्तीति ब्राह्मणेभ्यो निवेदयेत् । तथाच तृप्तिप्रश्नः ॥ १० ॥ - सम्पनमिति कात्यायनः –२ प्रभा । सम्पन्नमितौति । पावणे दप्ता स्व इति योऽयं प्रश्नस्तस्य स्थाने अत्र सम्पन्नमिति प्रश्नो विधीयते क्रियते । कर्त्तव्य इति यावत् । ब्राह्मणैः सुसम्पन्नमित्युत्तरे कथिते शेषमन्त्रं तान् ज्ञापयेत् । कथं ज्ञापयेत् ? उच्चते । अन्नशेषैः किं क्रियतामिति प्रष्टव्यम् । तैय इष्टेः सहोपभुज्यतामिति वक्तव्यम् । तथाच च्छन्दोगापरस्त्रम् | “शेषमन्रमनुज्ञाप्यावशेषैः किं क्रियता- मिष्टेः सहोपभुज्यतामिति" इति । इति अनेन प्रकारणानु- ज्ञाप्येत्यर्थः । यत्तु शेषमनं क्व देयमिति पृच्छेत् । इष्टेभ्यो- दीयतामिति प्रतिवचनम् । “स तानाह पुनः शेषं क देयञ्चान्त्रमित्यपि । इष्टेभ्यो दौयतामेतदिति संप्रवदन्ति ते” ॥ इति ब्रह्मपुराणादिति तत्त्वञ्चद्भिरुतम् । तदयुक्तम् । ब्रह्मपुराण- वचनस्यादिवराहकृतश्रादप्रयोगविषयत्वात् । छन्दोगानां स्वकप्रदीपः । [ १प्र. ३ख ] प्रागग्रेष्वथ दर्भेषु आद्यमान्वा पूर्व्ववत् । अपः चिपेन्मूलदेशेऽवमेनिक्ष्वेति निस्तिलाः ॥११॥ परिशिष्टप्रकाशः । आद्यं पितरं अादान इव सम्बोधनान्तनामगोत्राभ्यां निर्दिश्य पूवाग्रेषु स्तरणकुशेषु मूलदेशे भवनेनिवेति तिलरहिता अपः चिपेत् । अव च प्रागग्रता निस्लिलता च वसिष्ठोक्ता डिशेषः ॥ ११ ॥ प्रभा । माखामेदेऽन्यथोपदेशाच । न हि तत्परित्यागेनादिवराहकत प्रयोगविषयं ब्रह्मपुराणवाक्यमादर्त्तुमुचितम् । शेषभोजन- चैवं यजमानस्य न स्यात् ब्रह्मपुराणे शेषस्थेष्टेभ्यो दानोक्तेः । तथाच गृह्मादिविरोधः। शेषमनमस्तौति ब्राह्मणेभ्यो निवेदये- दिति नारायणोपाध्याय व्याख्यानमपि प्रमाणशून्यम् ॥ १० ॥ पितरो ह्याचेष्टाः । तव पिण्डदानेन पितृणामुपभोगो- भवतीति पिडदानं वशुमुपक्रसते प्रागग्रेष्विति । अथशब्दो- विशिष्टानन्तव्यज्ञापनार्थः । ब्राह्मणप्रत्युत्तरपिण्ड पिटवातिदेश- प्राप्तरेखाकरणाद्यनन्तरमित्यर्थः । माद्यं पितरं अर्धप्रदानोक्तवत् संबोधनान्तगोवादिभिराम न्वा भवनेनियेत्युवा पिण्ड प्रदानार्थ- मास्तु तेषु पूर्व्वाश्रेषु कुशेषु मूलदेशे तिलरहितमुदकं क्षिपेत् । निस्तिता इत्युक्तेः अपां सयवत्वमवगम्यते । यवस्खिलार्थ इति वचनात् ॥ ११ ॥ कम्प्रदीपः । द्वितीयञ्च तृतीयञ्च मध्यदेशाग्र देशयोः मातामहप्रभृतस्तु एतेषामेव वामतः ॥ १२ ॥ सर्वस्मादन्नमुद्दृत्य व्यञ्जनैरुपसिच्य च । संयोज्य यवकर्कन्धूधिमिः प्राङ्मुखस्ततः ॥१३॥ [ १प्र. ३ख ] परिशिष्टप्रकाशः । द्वितीयं पितामहम् | हृतीयं प्रपितामहम् । आद्यवदामन्त्रा स्तरणकुमानां मध्याग्रयोर्मूलवदपो विनिचित् । एतेषामेव त्रयाणां वामतोदक्षिणस्यां दिगि, यथा दक्षिणोपचारोभवति तथा, आस्तीर्ण कुशेष प्रागग्रेषु मातामहादौनां मूलमध्याग्र देशेषु पूर्व्यवदपो विनिक्षिपेत् ॥ १२ ॥ तदनन्तरञ्च - सर्वस्मात्प्रकृतादवादनं गृहीत्वा व्यञ्जनैम्मिश्रयित्वा यववदरद धिभिः प्रभा । द्वितीयश्चेति । द्वितीयं पितामहं तृतीयं प्रपितामहं पूर्व्यव दामन्त्रा अवने निवत्युच्चार्य यथाक्रमं आस्तृतकुशानां मध्यदेशे अग्रदेशे च निस्तिला अप: क्षिपेदित्यनुषज्यते । एतेषामेव पित्रा- दीनां त्रयाणां वामतो दक्षिणस्यां दिशोत्यर्थ: । पिल्डप्रदानार्थ- मावाहितानां पित्रादीनां प्रत्यमुखत्वस्यौचित्यात् । एवञ्च सति प्रदक्षिणमुपचार: सम्पद्यते। मातामहप्रभृतीन् मातामह प्रमाता- महहडप्रमातामहान् पूर्व्ववदा मन्त्रात्यादि पूर्वोक्त मनुवर्त्तते ॥१२॥ पिण्डदानप्रकारमाह सर्व्वस्मादिति इाभ्याम् । सर्व्वस्मात् कम्प्रदीपः । [ १प्र. ३ख. ] अवनेजनवत्पिण्डान् दत्वा विल्वप्रमाणकान् । तत्पात्रचालनेनाथ पुनरम्यवनेजयेत् ॥ १४ ॥ तृतीयः खण्डः । परिशिष्टप्रकाशः । संयोज्य प्रामुखो बिल्वमात्रान् षट् पिण्डान् कृत्वाऽवनेजनवद्दत्वा पिण्डपावप्रचालन जलेन पुनरवनेजयेत् । अत्र स्वोक्तप्राङ्मुख- त्वेनाश्वलायनोक्तम् आभ्युदयिके युग्मा ब्राह्मणाः समूला: दर्भाः प्रामुखेभ्यः उदमुखोदयादिति उदमुखत्वं बाध्यम् ॥ १३ ॥ १४ ॥ इति तृतीयः खण्डः । प्रभा । श्राद्धार्थादत्रादित्यर्थः । शेषमचं निवेदयेदित्यनेन तथैवावगतेः । सर्व्वत्वमाधिकारिक मिति सिद्धान्तात् । “सर्व्वस्मात् प्रकतादनात् पिण्डान् मधुतिलान्वितान्” । इति पाळणे दर्शनाच । प्रकृतादवादनमुहृत्य पात्रान्तरं कृत्वा व्यश्वनैरुपसिच्च मित्रयित्वा यवकर्कन्धूद्धिभिः संयोज्य प्राङ्मुखो- बिल्वपरिमितान् पिण्डान् अवनेजनवत् दत्त्वा पिण्डपात्रप्रचालन - जलेन पुनरवनेजयेत्। कर्कन्धूवंदरम् । प्रसिद्धमन्यत् । अवने- अनवदित्यनेन मूलमध्यायदेशेषु पिण्डदानमुक्तम् । अवनेजये- दिव्युक्तेरवाप्यवमेनिवे तिप्रयोगः ॥ १३ ॥ १४ ॥ इति तृतीयः खण्डः । चतुर्थः खण्डः । उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः । भवेदधश्चाचरणादधोऽधः श्राद्धकर्मणि ॥ १ ॥ तस्माच्छ्राद्वेषु सर्वेषु वृद्धिमत्खितरेषु च । मूलमध्याग्रदेशेषु ईषत्मक्तांश्च निर्व॑पेत् ॥ २ ॥ परिशिष्टप्रकाशः | मूलादिक्रमेण पिण्डदानं स्तौति - पिण्डानां मूलादिक्रमेण उपर्युपरि दानेन दाता उपर्युपरि भवति जगतिभागी भवतीति स्तुतिः । विपरीतदानेन त्वधोगतिः श्राइक भवति ॥ १ ॥ तस्प्राइविश्रादेष्वन्येषु च पार्वणादिषु मूलादिक्रमेण ईषल्लग्नांच पिण्डार्विपेदिति ॥ २ ॥ प्रभा । मूलादिक्रमेण पिण्डदानस्य फलवाद मन्वयव्यतिरेकाभ्यामाह उत्तरोत्तरति । - श्राद्धकमणि मूलादिक्रमेणोपर्युपरि प्रदेशे पिण्डानां दानेन दाताऽप्युईगतिर्भवति । अग्रादिक्रमेणाधो- ऽध:प्रदेशे पिण्डानां दानेन दाताऽप्यधोधोगतिर्भवति ॥ १ ॥ + मूलादिक्रमेण पिण्डदानमुपसंहरति तस्मादिति । यस्मादेवं, तस्मात् वृद्धिमत्कु इतरेषु पार्व्वणेषु च सवेंषु यात्रेषु पिण्डदानार्थ- र्ट कम प्रदीपः । [ १प्र. ४ख ] गन्धादीन्निः चिपेत्तूष्ण तत आचामयेद्दिजान् । अन्यत्राप्येष एव स्याद्यवादिरहितो विधिः ॥ ३ ॥ दक्षिणाप्लवणे देशे दक्षिणाभिमुखस्य च । दक्षिणायेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः ॥ ४॥ परिशिष्टप्रकाशः । पिण्डेष्वमन्त्रक गन्धपुष्पादोनर्पयित्वा ब्राह्मणाचमनं कारयेत् । एष एव पिण्डदानविधिः अन्यत्रापि पार्वणादौ यवदेवतीर्थोपवीत- दक्षिणोपचारशून्यः स्यात् ॥ ३ ॥ न केवलं यवादिरहित: दक्षिणानवे, न वृहाविव प्राचीन नवे दक्षिणामुखस्य दातुन प्रामुखस्य | दक्षिणाग्रेषु दर्भेषु न प्रागद्वेषु । एष पिण्डदानविधिः पार्वणादौ मुनिभिः स्मृत इति ॥ ४ ॥ प्रभा । मास्तृतकशानां मूलमध्याग्रप्रदेशेषु अल्पलम्नान् पिण्डान् दद्यात् । हरिराशास्यमानं मङ्गलकमी ॥ २ ॥ गन्यादीनिति । पिण्डेष्वमन्त्रकं गन्धादीन् निःक्षिपेत् । ततः श्राद्धभोक्तृब्राह्मणानाचामयेत् । लेपघर्षणप्रचालनादिभिर्मुखहस्त- शोधनं कारयेत् । अन्यत्र पार्व्वणेऽपि यवादिरहित एष एव विधिः स्यात् । यवादीत्यादिपदात् देवतीर्थोपवीतित्वप्रामुखत्व- द्रचिषणानुपातदक्षिणोपचारपरिग्रहः ॥ ३ ॥ दक्षिणाझवने इति । दचिणनिको देशे दक्षिणाभिमुखस्य कम्प्रदीपः । अथायभूमिमासिञ्चेत्सुसंप्रोक्षितमस्त्विति । शिवा आपः सन्विति च युग्मानेवोदकेन च ॥५॥ सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् । अक्षतञ्चारिष्टञ्चास्तु अक्षतान् प्रतिपादयेत् ॥ ६ ॥ [ १प्र. ४ख. ] परिशिष्टप्रकाशः । आचमनानन्तरं ब्राह्मणाग्रभूमिं सुसंप्रोचितम स्विति प्रोक्षयेत् । शिवा आप इत्यादिना युग्मानेव नैकं उदकेन हस्ते आसिश्चेत् ॥५॥ सौमनस्येति हस्ते पुष्पदानं कुर्यात् । अनन्तरमचतमित्या- दिना यवान् दद्यात् ॥ ६ ॥ प्रभा । कर्तुः दक्षिणाग्रेषु कुशेषु एष पिण्डदानविधिः अन्यत्र पार्व्वषादी स्मृतो मुनिभिः ॥ ४ ॥ अथेति । ब्राह्मणनामाचमनानन्तरं तेषामग्रभूमिं सुसं- प्रोक्षितमस्वित्यनेनासिञ्चेत् । उदकेनेति वक्ष्यमाणमनुषज्यते । शिवा आप इत्यनेन युग्मानेव ब्राह्मणान् न त्वेकैकं, उदकेना- सिञ्चेत् । हस्ते इति शेषः ॥ ५ ॥ सौमनस्यमिति । सौमनस्यमित्यादिना ब्राह्मणहस्ते पुष्प- दानं कुर्य्यात् । तदनन्तरमचतञ्चेत्यादिना ब्राह्मणहस्ते यवान् दद्यात् । अक्षता यवाः । अक्षतास्तु यवा: प्रोक्ता इत्युक्तेः । 'दापयेदिति खार्थे च । खयमशक्लावन्यद्वाराऽपि वृद्धिश्रा कर्त्तव्यमिति प्रज्ञापनाभिप्रायेण वा ॥ ६ ॥ L कमप्रदीपः | [ १प्र. ४ख ] अक्षय्योदकदानच अर्घ्यदानवदिष्यते । षष्ठेव नित्यं सत्कार्यं न चतुर्ध्या कदाचन ॥ ७ ॥ परिशिष्टप्रकाशः । अर्धाजलदानवत् ज्येष्ठोत्तरकरयुग्मब्राह्मणकरे प्रत्येक कुर्य्या दिव्यर्थः । किन्तु तत्रामगोत्रान्तोचारितषश्चैव कुयात् न कदाचिदपि चतुर्थेति । षश्चैव नित्यमिति गोवनामान्ते संबुद्धि- स्थाने षष्ठों विधत्ते । न चतुर्ष्या कदाचनेति तस्मै ते खधेति चतुर्थीनिषेधकमित्यपुनक्तिः । अव गोभिलीयः-- “गोवं खरान्तं सर्वत्र गोत्रस्यातव्यकर्मणि । गोवस्तु तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति । सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्मणि । पितुरक्षय्यदाने तु अचयां तृप्तिमिच्छता" तथा “श मंत्रर्ष्यादिके कार्य्यं शर्मा तर्पणकर्मणि । शर्मणोऽज्जय्यदाने तु पितृणां दत्तमक्षयम्” ॥ ७ ॥ प्रभा । - अवय्येति । अय्यदकदानं पुनरर्ध्य दानवदिष्यते । अर्धा- दानवदित्यनेन ज्येष्ठोत्तरकरत्वमावस्यातिदेशः पयेवस्यति । भद्राप्यतु इत्यनुषच्यते, तेनाचव्यमस्तु इति प्रयोगः । अतएवैतद- नम्वर प्रार्थनास प्रतिप्रोशे इत्यादिकमावस्येनोपपत्यते । सदचव्योदकदानं नित्यं षष्ठेव काव्यमित्यनेन गोवसंबन्धनात्रां कम्मप्रदीपः । प्रभा । षष्ठान्ततामभिधत्ते । तेनार्वादानवदित्यतिदेशेन गोत्रसंबन्धनात्रां संबोधनविभक्तयन्सताउन न भवति । उपदेशेनातिदेशबाधात् । शर- मयवर्हिषा कुशमयवहिर्वाधवत् । तथाच स्वानसूत्रपरिशिष्टम् – “गोत्रं स्वरान्तं सर्व्वत्र गोत्रस्यातय्यकमणि | गोत्र तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति ॥ सर्व्वत्रैव पितः प्रोक्तं पिता तर्पणकमणि । पितुरक्षय्यकाले तु अक्षयां तृप्तिमिच्छता ॥ • शम्मन्नर्थ्यादिक का शर्मा तर्पणकमणि | शमणोऽचय्यकाले तु पितॄणां दत्तदक्षयम्” | इति । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्या विद्यते अनाय इति महेश्वरस्वाम्बक एव नापरः इति चैवमादिवत् षष्ठैत्रवेत्येव- कारव्यवच्छेद्यं दर्शयति न चतुथ्था कदाचनेति । सोऽयं विहितप्रतिषेधः । विहितं केषाञ्चित् चतुथ्था अक्षय्योदकदानम् । तथाच अरन्ति [ १म. ४ख ] ६८ “नान्दीमुखेभ्यवाजव्यं पितृभ्य इदम स्त्विति” । इति । तदनेन निषिष्यते । तथाचोक्तम् । “विहितप्रतिषेधोवा” इति । यत्तु नारायणोपाध्यायैरुक्तम् । षष्ठव नित्यमित्यनेन गोवनामान्ते सम्बुद्धिस्थाने षष्ठों विधत्ते, न चतुर्ष्या कदाचनेति ती ते स्वधेति चतुर्थीनिषेधक मित्यपुनरुक्तिरिति । तदसङ्गतम् । ते इति युष्मदः सम्बोध्यमानार्थवाचित्वात् षष्ठयानिर्देशे तस्या- असमवेतार्थतया प्रसक्तयभावेन निषेधानुपपत्तेः । न ह्यप्रस कम्प्रदीपः । [ १प्र. ४ख. ] प्रार्थनासु प्रतिप्रोक्त सर्वांखेव हिजोत्तमैः । पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् ॥८॥ परिशिष्टप्रकाशः । अनन्तरञ्च - सुसंप्रोक्षितम स्त्वित्याद्यासु पञ्चस प्रार्थनासु ब्राह्मणैरस्तु सन्वि- प्रभा । निषिध्यते । नित्यानुवादतु स्यात् । यश तत्त्वकतां मतम् । अक्षय्योदकदाने न चतुथ्या कदाचनेत्यनेन ये चा वेति मन्त्रस्य निषेधेन अचव्योदकदानेतरत्र सर्वत्र ये चाव वेति मन्त्रः पठनीय- इति ज्ञाप्यते । अन्यथा अक्षय्योदकदाने तन्मन्त्रस्य प्रसत्यभावे निषेधो न सम्भवति । तत्तत्स्थाने विशिष्य गोभिलस्य तमन्त्रोप- देशस्तु प्रदर्शक इति । तदयुक्तम् । अक्षय्योदकदाने तन्मन्त्रस्या- प्रसक्तेदर्शितत्वात् । न चतुत्यस्य विहितप्रतिषेधरूपत्वस्योक्त स्त्वाच । तस्मात्रायं ये चात्र त्वेति मन्त्रस्य निषेध: । किन्तु केषाश्चिदभिमतायायतुच्या एवेति कथमनेन सर्व्वव ये चात्र वेति मन्त्रो ज्ञाप्यते इति शक्यते वशुम् । येन गोभिलस्य विशिष्योप- देश: प्रदर्शक: स्यात् । अर्घदाने ये चात्र त्वेति मन्त्रीपदेशात् अवय्योदकदाने अर्धग्दानवदित्यतिदेशाच प्रसतस्य तन्मन्त्रस्य निषेधोऽप्युपपद्यतएवेति कथमनेनानुपदिष्टस्थलेऽपि तन्मन्त्रो- ज्ञाप्यते इति न खल्बधिगच्छामि। विस्तरेण चैतत् श्रादकल्पभाष्ये विवेचितमस्माभिरित्युपारम्यते ॥ ७ ॥ प्रार्थनाखिति । सुसंमोचितमस्तु इत्यादिका पञ्च प्रार्थनास कम्मप्रदीपः । परिशिष्टप्रकाश | त्यादि उत्तरे प्रोशे स्वधावाचनस्थानेऽर्वप्रपात्रीयपवित्राच्छादि- तान् पिण्डान् नान्दीमुखेभ्यः पितृभ्यः प्रोयन्तामित्युक्ता सिञ्चेत् । अनन्तरं न्युनीकृतं पात्रमुत्तानं कृत्वा युग्मानेवेत्यादि- वक्ष्यमाणं कुर्य्यात् । गोभिलभाष्यकता तु, सुसंप्रोचितम स्त्वि- त्यादि स्वधावाचनान्तं कृत्वा कृतोत्तानपावः तत्प्रवित्राणि पिण्डानामुपरि दत्वा पिण्डानू वहन्तीरिति सिञ्चेदिति व्याख्यातम् ॥ ८ ॥ [ १प्र. ४ख ] प्रभा । यथायथमस्तु सन्विति ब्राह्मणे: प्रत्युत्तरं कृते पवित्रव्यवहितान् पिण्डान् न्युञ्जपात्रमुत्तानं कृत्वा सिञ्चेत् । यत्तु पिण्डमे॒चनानन्तरं न्युनपात्रमुत्तानं कृत्वा वक्ष्यमाणं कुर्य्यादिति नारायणोपाध्यायेन व्याख्यातम् । तदसमीचीनम् । यथाश्रुतार्थपरित्यागे माना- भावात् । मोमांसाभाष्यकारेणापि शब्दस्य श्रवणमात्रात् योऽर्थो- वगम्यते सत्याऽवगम्यते इत्युक्तम् । न च श्रुतिः परित्यक्षं युक्ता । ग्टह्यभाष्ये भट्टनारायणेनापि उत्तानपात्रकदिति परिषेचनकर्तृ- विशेषणतयैव व्याख्यातम् । यञ्चोक्तं तत्त्वकारण उत्तानपात्र- क्वदिति यथाश्रुतदर्शनात् परिषेचनकर्त्तृविशेषणतया भट्टेन यद्याख्यातं तगोभिल श्रावस्त्रानवलोकनेन । तथाच परिषेचन- सुवानन्तरं गोभिलः । उत्तानं पावं क्त्वा यथाशक्तिदक्षिणां दयादिति । तत्र ब्रूमः । श्राहकल्पे तावत् तत्त्वकारोक्तपाठो न दृश्यते । कम्प्रदीपः । तव खल्बेवं पठ्यते । प्रभा ·· स्वधानियनीये धारां दद्यादू 4 वहन्तीरित्युत्तानं पात्रं कृत्वा विश्वे देवाः प्रौयन्तामिति दैवे वाचयित्वा पिण्डपात्राणि चालयित्वा यथाशक्ति दक्षिणां दद्यात् इति । व्याख्यातश्चानयैवानुपूर्व्वा ग्रन्योऽयं मायक्वद्भिः । तत्र तावत् उत्तानं पावं कृत्वा इति मध्यपठतस्य विशेषाभावात् पूर्व्व स्वप्रतीकत्वमपि शकाते वसुं परस्त्रप्रतीकत्वमपि 1 प्रयोग- स्वोभयथा दर्शनात् । तथाहि अभ्युदिते शूर्ये देवदत्त प्रातराशं भुले चंक्रमणं कृत्वा मध्यन्दिने खात्वा वाससी परिधायापूपान् भवयति इत्यत्व यदि अभ्युदित सूर्ये ददत्तः प्रथमं चंक्रमणं करोति ततः प्रातराशं भुङ्क्षे तदा चक्रमणं कृत्वेति पूर्व्वस्यैव वाक्यस्य प्रतीकं विपर्यये च परस्य प्रयुष्वे चैवं मुनयः अब ने जनदानप्रत्यय नेज नेषु नामग्राइसित्यादौ । तदेवमुभयथा प्रयोगदर्शनादुत्तानं पात्रं कृत्ये त्यस्य परसूत्रप्रतीकतायां न प्रमाणम् । अवमवतः कात्यायनस्य वचनात्तु पूर्व्वस्त्रप्रोकत्वमेव तस्य नियतव्यम् भवति । यथार्थपरित्यागश्चानुचित इत्युक्त- मादावेव स खलपटानों कर्मणां विधि सम्यग दर्शयिष्ये इति प्रतिज्ञातवान् । तदलं मान्यानासुपरि कटाक्षपातेन । पवित्रान्तर्हितानित्यभिधानात् पिण्डानामन्तर्धानार्थं पवित्र- मुत्पादयितव्यम् । यस्त्वयय विवेतनवर्णनम् । तदसङ्गतम् । विनियुक्तविनियोगे मानाभावात् । अन्यथा पिण्डदानायें रेखा- करणमपि तेनैव पविषेष स्यात् ॥ ८ ॥ 99 + [ १प्र. ४ख. ] C .. [ १प्र. ४ख. ] कमप्रदीपः । युग्मानेव खस्तिवाच्यानङ्गुष्ठग्रहणं सदा । कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥ ८ ॥ परिशिष्टप्रकाशः । युग्मानेव नैकं दक्षिणादानेन स्वस्तिवाच्च, धुर्यस्य पंक्तिमून्यस्य ब्राह्मणस्यानङ्गुष्ठपाणिग्रहणं कृत्वा प्रणम्य ततोऽनुगच्छेत् । अत्र च दक्षिणा द्राचामलकादि । तथा ब्रह्मपुराणम्- तपः- "द्राचामलकमूलानि यवांचाथ निवेदयेत् । तान्येव दक्षिणार्थन्तु दयाहिमेषु सर्वदा " || मूलमाईकादि निवेदयेत् श्रादेबिति । वृद्धौ च गोभिलौयै- माया न कर्त्तव्यम् । न योषियः पृथग्दयादिति वक्ष्यमाण- वचनागोभिलेनानुक्तत्वाच्च । अन्चैतु कर्त्तव्यमेव । तथाच माता- "मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राइवयं स्मृतम् ॥ त्रिष्वप्येतेषु युग्मांस्तु भोजयेद्राह्मणान् शुचिः । प्रदक्षिणं तु सव्येन प्रदद्याद्देवपूर्व्वकम्” ॥ प्रभा । युग्मानेवेति । युग्मानेव नैकैकं दक्षिणादानेन खस्तिवाच्य धुव्यस्य पंक्तिमूर्धन्यस्य ब्राह्मणस्थानङ्गुष्ठपाणिग्रहणं कृत्वा प्रणम्य १० कप्रदीपः । [ १प्र. ४ख ] एष श्राद्धविधिः कृत्स्न उक्तः संक्षेपतो मया । ये विदन्ति न मुह्यन्ति श्राडकर्मसु ते क्वचित् ॥१०॥ ७४ परिशिष्ट प्रकाशः । इति । अनेन च मातृवास्यापि सदैवत्वाभिधानात् वृद्धौ मात्रामदैवमिति कैच्चिदुक्तम्, तनिरस्तम् । यत्तु मार्कण्डेय - पुराणम् - “वैश्वदेवविहीनं तु केचिदिच्छन्ति मानवाः” । इति 1 तच्छाखिविशेषव्यवस्थितम् । अतएव लघुहारीत:- "माटवाई तु युग्मै : स्यात् सदैवं प्राङ्मुखैः पृथक् ” । इति ॥ ८ ॥ उपसंहरति- एषः प्रकृतः श्राइविधिः अल्पग्रन्थेन मया कृत्स्न उक्तः । ये इमं बाइविधि जानन्ति वाढक्रियाविषयेषु न भ्राम्यन्ति ॥ १० ॥ प्रभा । ताननुगच्छेत् । श्राद्धकर्ता दक्षिणां दद्यात् ब्राह्मणच स्वस्तौति ब्रूयुरिति स्वस्तिवाचेत्यस्यार्थः ॥ ८ ॥ एष इति । एषोऽनन्तरोशः ऊत्न एव वाढविधिरल्पेन ग्रन्थेन मया कथितः । ये खल्विमं श्राइविधिं जानन्ति ते श्राद्ध- कस क्वचिदपि न मोहं प्राप्नुवन्ति ॥ १० ॥ [प्र. ४ख ] कमप्रदीपः । इदं शास्त्रञ्च गृह्यञ्च परिसंख्यान मेवच | वसिष्ठोक्तञ्च यो वेद स श्राद्धं वेद नेतरः ॥ ११ ॥ इति चतुर्थः खण्डः । ७५ परिशिष्टप्रकाश: श्रोटप्रोत्साहायें स्वग्रन्यं स्तौति - दमदु शास्त्रं गृह्यं गोभिलोतं, परिसंख्यानाख्यञ्च ग्रन्थं खनामप्रसिद्धं, वसिष्ठोकं छान्दोग्यग्टह्यनामकं, यो जानाति स श्रा जानीते नाऽन्य इति ॥ ११ ॥ चतुर्थः खण्डः ॥ प्रभा । इदमिति । इदं मदुल शास्त्रं, गोभिलोकं ग्टहां, परिसंख्यानं स्वनामप्रसिद्धं श्राद्धमन्त्रावाहनादिप्रतिपादकं, वसिष्ठोक्तं श्राद्ध- कल्पञ्च यो जानाति स वाहें जानाति नेतरो नोक्तग्रन्थचतुष्कान- भिजः ॥ ११ ॥ इति चतुर्थः खण्डः । WWW.BA 352 पञ्चमः खण्डः । SIK असकृद् यानि कर्माणि क्रियेरन् कमेकारिभिः । प्रतियोगं नैव स्युर्मातरः श्राइमेवच ॥ १ ॥ परिशिष्टप्रकाशः । कर्मादिषु च सर्वेषु मातृपूजा याचं चेत्युक्तम् । तत्र केषु चित्कम्मसु विशेषमाह - यानि कमाणि कमकर्त्ता पुनः पुनः प्रतिदिनं प्रतिमासं प्रतिवत्सरं च क्रियन्ते । श्रावण्याग्राहायण्यादीनि वैश्वदेवबलि- कम्मदर्श पौर्णमासादीनि च । तेषु प्रथमप्रयोगे एव श्राद्धं मातृ- पूजा च न द्वितीयादिप्रयोगेष्वपि ॥ १ ॥ प्रभा । न सर्वेषु कम्मादिषु मातृपूजा श्राहचोक्तम् । तत्त्र विशेषमाह असलदिति । यानि कम्माणि वैश्वदेववलिकम्मचन्द्रदर्शनश्रवणा- कर्म्मादीनि कम्मकर्चा प्रतिदिनं प्रतिमासं प्रतिवर्षञ्च पुन: पुन: क्रियन्ते, तेषु प्रथम प्रयोग एव मातृपूजा श्रादञ्च कर्त्तव्यं. प्रतिप्रयोगम् । सन्दंशपतितयोर्वसोर्षारापातनायुष्यमन्त्रजपयोर- प्येव व्यवस्था । दर्शपौर्णमासौ तु प्रतिमासकर्त्तव्यस्य कम्मणो- म युक्तसुदाहरणम् । तयोः पृथक् वादाभावस्य वक्ष्यमाणत्वात् ।

  • वैश्वदेववलिको त्वनम्नेरपि स्तः ॥ १ ॥ कम्प्रदीपः ।

आधाने होमयोश्चैव वैश्वदेवे तथैवच । बलिकमणि दर्शे च पौर्णमासे तथैवच ॥ २ ॥ नवयज्ञे च यज्ञज्ञावदन्त्येवं मनीषिणः । एकमेव भवेच्छ्राइमेतेषु न पृथक् पृथक् ॥ ३ ॥ [ १प्र. ५ख. ] परिशिष्टप्रकाशः । असकृत् क्रियमाणमध्ये होमादिनवयज्ञान्तेषु विशेषमाह- आघाने अग्न्याधाने, सायंप्रातहमादिनवयज्ञान्तेषु कम्मसु, न केवलं प्रतियोगं प्रतिक मापि श्राद्धं न कर्त्तव्यम् । किं त्वाधानादौ कृतं श्राद्धे सवेष्वेव कृतं भवेत् । एवं चान्येषु श्रावण्यादिषु प्रति- कम यादमित्युक्तं भवति । नवयज्ञ आग्रयणेष्टिः । शेषं सुगमम् | एवं ज्योतिष्टोमपशुयागादिकमपि ये प्रत्यब्दं कुर्व्वन्ति, तैरपि प्रथमप्रयोग एवं प्रतिक मादौ श्राई कर्त्तव्यम् । असक्कदिति । वचनात् ॥ २ ॥ ३ ॥ प्रभा । असकृत् क्रियामाणेषु प्रतिप्रयोगं श्राद्धं नास्तीति विशेषमुला कुत्रचित् प्रतिकर्माऽपि वा नास्तीति विशेषान्तरमाह आधाने इति हाभ्याम् | •अग्न्यावानसायंप्रातम वैश्वदेवबलिक प्रदर्श- पौर्णमासनषयज्ञेषु विषये यज्ञज्ञा मनीषिण एवं वदन्ति । किं वदन्ति ? तदुच्यते । एतेषु कन्मस्खेकमेव श्राद्धं भवेत् न पृथक् पृथक् प्रतिकर्मादौ । एवञ्चाग्न्याधानादौ या कृते सायंप्रात- होमादी सर्ववैव श्राद्धं कृतं भवेदित्युक्तं भवति ॥ २ ॥ ३ ॥ ७८ 35 कम्मप्रदीपः । [ १प्र. ५ख. ] नाटकासु भवेच्छ्राइं न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजातकमपोषितागतकर्मसु ॥ ४ ॥ परिशिष्ट प्रकाशः | + कर्मादिष्वित्येतस्यापवादमाह- अष्टकाकस विषुवाहं न भवेत्पावणादिया च । आसव- प्रसवाया: सुखप्रसवार्थं विहिते सोप्यन्तौहोमे च या तिरयीत्यादि- मन्त्रके स्त्रोते | ब्रीहियवौ पेषयेत्तयैवाटता यया शहां दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याभिसंगृह्य कुमारस्य जिह्वां निम्माष्ट इयमानेदमिति सूत्रोक्तजातक मणि । विप्रोष्य ज्येष्ठस्य पुत्रस्य उभाभ्यां पाणिभ्यां सूहानं परिगृह्य जपेत् । अङ्गादङ्गात्म- अवसीति । पशूनां त्वा हिङ्कारेणाभिजिघामोत्यभिप्राय यथार्थम् । एवमेवापरेषाम् । यथाज्येष्ठं यथोपलवा स्त्रियास्तूण मूडेन्यभिघ्राणमिति स्त्रोक्तप्रोषितागत पितृकर्त्तव्यकन्सु श्राई नेष्यते मुनिभिः ॥ ४ ॥ प्रभा । विशेषान्तरमाह नाष्टकास्खिति । गृह्योक्तेषु विष्वष्टकायागेषु, हेऽन्वष्टक्य पिण्ड पिटयज्ञान्वाहाय्यादौ योक्ते, आासनप्रसवायाः सुख प्रसवायें गृह्यविहिते सोप्यन्तीहोमे जातक मणि, प्रोषिता- गतकणि च प्रवासादागतस्य पितुः पुत्रादिमूहाभिघ्राणरूपे शोक एव, श्राहं न भवेत् । सर्व्वाण्येवान्वाहाय्यवन्तीति सूत्रेण तेषु प्राप्तं वाचं प्रतिषिध्यते ॥ ४ ॥ कप्रदीपः । विवाहादिः कर्मगणोय उक्तो- गर्भाधानं शुश्रुम यस्य चान्ते । विवाहादावे कमेबाव कुर्य्यात् श्रा नादौ कर्मणः कर्मणः स्यात् ॥ ५ ॥ [ १प्र. ५ख. ] ७८ परिशिष्टप्रकाश: । विवाह आदिस्य । दक्षिणेन पाणिना उपस्थमभिस्पृशेत् विष्णो यनिं कल्पयत्वित्येतयर्चा गर्भं घेहि सिनिवालोति च इति सूत्रोक्तं गर्भाधानं चान्ते यस्य कन्मगणस्य, चतुर्थीहोमसमशनीय- चरुहोमग्टहप्रवेशयानारोहण चतुष्पधामन्त्रणाचभङ्गसमाधानार्थ हो- मादिरूपस्य श्रुतवन्तः स्म । अत्र कमगणे विवाहादौ एकमेव कुर्यात् न प्रतिकर्मादौ । एकेनैव कृतेन बाहेन सर्वाच्ये- तानि श्राद्धवन्ति भवन्तीति ॥ ५ ॥ प्रभा । 2 विवाहादिरिति । विवाह आदियस्य कांगणस्य यस्य कम्गणस्यान्ते गर्भाधानं श्रुतवन्तोवयं, अस्मिन् विवाहादिक- गणे विवाहस्यादौ एकमेव श्राद्धं कुर्य्यात् प्रतिकवादी श्राई न स्यात् । तथाच समशनीयचरुहोमयानारोहणाक्षभङ्गसमा- धानार्थहोम चतुष्पथामन्त्रणादिषु चतुर्थीहीमान्तेषु विवाहादा- वेकमेव श्राद्धं कर्त्तव्यं न प्रतिकर्मादौ । गर्भाधाने तु कर्त्तव्यमेव । तस्य गणाइहिर्भूतत्वात् । यस्य चेति चत्वर्थो गर्भाधानस्य गणान्त- | 3 कम्प्रदीपः । [ १प्र. ५ख. ] प्रभा । र्भूतत्वं व्यवच्छिनत्ति । शत्रुम यस्य चान्ते इति वचनभङ्गत्रापि तस्य गणाइ हिर्भूतत्वमवगम्यते । गणस्यान्ते गर्भाधानं श्रूयते न त्वेतत् गणान्तर्गतमित्यभिप्राय: । क्षेत्रस्यान्ते पर्व्वत इतिवत् । यच्च अन्तशब्दोऽत्र गणस्यावयवार्थः दशान्तः पट इतिवत् । सौपार्थत्वे उपलक्षणं स्यात् । ततश्व विशेषणोपलक्षणसन्देहे विशेषणत्वेन ग्रहणं न्यायमिति तत्त्वक्वद्भिरुक्तम् । तञ्चिन्त्यम् । वैयधिकरण्येन निर्देशात् । काममन्ते भवेयातामिति, तस्यान्ते सावित्रश्चरुरिति चैवमा दिवदन्तशब्दस्यावसानार्थताऽवगतेः । न हि काम्य- सामान्ये वैश्वदेवबलिकमणी नित्यविशेषोक्लवैखदेवव लिकमणो- रवयवौ, किन्तु तयोरवसाने भवतः । एवं सावित्रयरुर्न व्रतान्तर्गतः किन्तु व्रतावसाने क्रियते । तथावापि गर्भाधानं न गणान्तर्गतं किन्तु गणावसाने श्रूयते । स्मृत्यर्थसन्देहे स्मृत्यन्तर- संवादादेवार्थनिर्णयस्य तेषामन्येषां चानुमतत्वाञ्च मृत्यन्तरे च दर्भाधाने श्राद्धमुक्तम्- "निषेककाले सोमे च सोमन्तोनयने तथा । ज्ञेयं पुंसवने चैव श्राहं कर्म्माङ्गमेवच” ॥ सिद्धे इत्येवमादी । यदप्युक्तम्, एतद्दचनं छन्दोगेतरपर मिति । तदपि चिन्त्यम् । प्रमाणाभावात् । इतरेतराश्रय प्रसङ्गाच तवचनस्य छन्दोगेतरपरत्वे अन्तशब्दोऽवयवार्थी भवेत् तस्मिंच सत्येसहचनस्य इन्दोगेतरपरत्वमिति ॥ ५ ॥ कम्मप्रदीपः । प्रदोषे श्राद्धमेकं स्यागोनिष्काल प्रवेशयोः । न श्राद्धं युज्यते कर्त्तु प्रथमे पुष्टिकर्म्मणि ॥ ६ ॥ [ १म. ५ख. ] ८१ परिशिष्टप्रकाशः । गा: प्रकाल्यमाना अनुमन्त्रयेत इमा में विश्वतो वीर्य इति प्रत्या- गता इमा मधुमतीयमिति गोनि:सारण प्रवेशनयोः सूत्रोक्तयोः प्रवेशादौ प्रदोषे या तन्त्रेणैकं भवेत् । न च निष्कालनेऽपि पृथगिति | पुष्टिकाम: प्रथमजातस्य वत्सस्य प्रामातुः प्रलेहनात् जिह्वया ललाटमुल्लिा निगिरेत् गवां श्लेष्मासीति, पुष्टिकाम एव संप्रजातासु निशायां गोष्ठेऽग्निमुपसमाधाय विलयनं जुहुयात् संग्रहणसंग्रहाणेति पुष्टिकाम एव सम्प्रजाताखौदुम्बरेणासिना वऋमिथुनयोर्लक्षणं करोतीति पुष्टिकम्मवये सूत्रोक्त प्रथमे पुष्टिकमणि श्राद्धं कर्त्तुं न युक्तम् । अपरपुष्टिकमैह्वये श्राद्धं कर्त्तव्यं भवतीति ॥ ६ ॥ + प्रभा । प्रदोषे इति । गाः प्रकालमाना अनुमन्त्र येतेमा में विश्वतो- वीर्य इति, प्रत्यागता इमा मधुमतीर्मह्यमिति इति गोभिलेन गवां निष्कालनप्रवेशावुक्तौ । तयोः प्रदोषे प्रवेशे एक श्राद्धं काव्यं न निष्कालनेऽपि | पुष्टिकाम: प्रथमजातस्य वत्सस्य प्रामातुः प्रलेहनाज्जिया ललाटमुल्लिा निगिरेत् गवां मासोति, पुष्टि काम एव सम्प्रजातासु निशायां गोष्ठेऽग्निसुपसमाधाय विलयनं जुहुयात् संग्रहणसंग्टहाणेति | पुष्टिकामएव संप्रजाताखौदुम्बरेणा- ११ कम्मप्रदीपः । [ १प्र. ५ख. ] हलाभियोगादिषु तु षट्षु कुयात् पृथक् पृथक् । प्रतिप्रयोगमन्येषामादावेकं तु कारयेत् ॥ ७ ॥ ८२ परिशिष्टप्रकाशः । अथातोहलाभियोगः पुण्ये नचवे स्थालोपाकं अपयित्वा एताभ्यो देवताभ्यो जुहुयात् । इन्द्राय मरुद्धः पर्जन्यायाशन्यै भगाय सौतामाशामरामनवां च यजेत । एता एव देवता: सीतायज्ञखलयज्ञप्रवपणप्रलवनपर्यययेष्विति सूत्रोक्तेषु इलाभि- योगादिषु षट्स एकैककर्मादो पृथक् पृथक्, एकैककम्णः प्रति- प्रयोगं च श्राद्धं कुर्यात् । अन्येषां नवयज्ञश्रावणौकर्मादौनामादा- वैकं कारयेत् । न तु प्रतिप्रयोगम् । हलाभियोगो हलस्याभि- मुख्येन योजनं कृप्यारम्भ इत्यर्थः । सौतायज्ञः पक्केषु धान्येषु कृष्टक्षेत्रमध्ये । खलयज्ञः खले | प्रवपणं बोजवपनम् । प्रलवनं वान्यवेदनम् । पर्ययणं धान्यानां खलाद्गृहानयनम् ॥ ७ ॥ प्रभा । सिना वसमिधुनवोर्लक्षणं करोति पुंस एवाग्रेंऽथ स्त्रियाभुवनमसि साहस्रमिति | इति गोभिलेन गवां पुष्टिकम्मवयमुक्तम् । तत्र प्रथमं यदिदं पुष्टिकर्म प्रथमजातस्य वसस्य माङमातु: प्रलेहनात् जिया ललाटमुशिय निगरणरूपं, तत्र श्राद्धं कर्त्तुं न युज्यते । श्राद्धकरणोपयुक्तकालासम्भवादिति भावः ॥ ६ ॥ इलाभियोगादिष्विति । अथातो हलाभियोग: पुण्ये नक्षत्रे स्थालीपाकं श्रपयित्वेताभ्यो देवताभ्यो जुहुयादिन्द्राय मरुद्भाः [ १प्र. ५ख. ] कन्प्रदीपः । बृहत्पत्रक्षुद्रपशुखस्त्यर्थं परिविश्यतोः । सूर्येन्द्रो: कमणी ये तु तयोः श्राद्धं न विद्यते ८३ परिशिष्टप्रकाशः । वृक्ष इति पञ्चचं इति प्रक्कतें, द्वितीयया आदित्य परिविश्य- मानेऽचत तगडुलान् जुहुयात् बृहत्पवस्वस्त्ययनकाम: | तृतौयया चन्द्रमसि तिलतण्डुलान् क्षुद्रपशु खस्त्ययनकाम इति सूत्राभ्यां परिविशति सूर्ये हस्यम्खादिवृहद्दाहनस्वस्त्ययनायें, चन्द्रे परिविशति अजमेषादिक्षुद्रप शखस्त्ययनार्थं होमाख्यकर्मदयमुक्तम् । तयोः याडवास्तौति ॥ ८ ॥ प्रभा । पर्जन्यायाशन्यै भगाय सीतामाशामरड़ामनघाच यजेत एता एक. देवता: सौतायज्ञखलयज्ञप्रवपणप्रलवनपर्ययणेषु इति गोभिलो- क्लेषु हलाभियोगादिषु षट्स कम्मसु पृथक् पृथक् प्रतिक मादी या कुर्य्यात् । न केवलं पृथक् पृथक्, किन्तु तेषां इलाभि- योगादौनां षां प्रतिप्रयोगच श्राद्धं कुर्य्यात् । अन्येषान्तु श्रवणणक दोनां प्रतिप्रयोगं न श्राद्धं किन्तु प्रथमप्रयोगे एकं । कुर्य्यादिव्युक्तस्यैवानुवादः शिष्याणामव्यामोहार्थः ॥ ७ ॥ बृहत्पवेति । पत्वं वाहनमित्यनर्थान्तरम् । बृहत् पत्रं हस्त्य- खादि । तुद्रपशरजाव्यादिः । अयमर्थः । वृन्च इवेति पञ्चञ्च: इत्यधिक्कृत्य द्वितीययाऽऽदित्ये परिविश्यमानेऽचततण्डुलान् जुडु- या दुहहत्पत्र स्वस्त्वयनकाम: तृतीयया चन्द्रमसि तिलतण्डुलान् ८४ कम्प्रदीपः । [ १प्र. ५ख ] न दशाग्रन्थिके नैव विषवद्दष्टकर्मणि । कृमिदष्टचिकित्सायां नैव शेषेषु विद्यते ॥ ८ ॥ परिशिष्टप्रकाशः । अपरमपवादमाइ - प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन् बनीतोपेत्य वसनवतः स्वाहा - कारान्ताभिरित्यनेन सूत्रेण वर्मनि तस्करादिभयेष्वनं वा एक- छन्दस्य मित्यादिऋक्त्रयेण प्रकृतेन खाहान्तेन दशासु ग्रन्थिवय- बन्धनमुक्तम् । तथा, माभैषोर्मा मरिष्यसीति विषवता दृष्टमद्भि- रभ्युचन् जपेत् । इतस्ते अत्रिणा क्रिमिरिति क्रिमिमन्तं देश- मभ्युचन् जपेदिति स्वाभ्यां विषचिकित्सा चोक्ता । तदेतेषु कर्मस, एतदनन्तरोक्तेषु अर्हणीयविंगादीनां पाद्याीविष्टरमधु- पर्कदानादिषु, न श्राद्धमस्तौति ॥ ८ ॥ प्रभा । क्षुद्रपशुख स्त्ययनकाम इति स्वाभ्यां गोभिलेन परिविश्यमानयोः सूर्याचन्द्रमसोयैथाक्रमं बृहत्पवद्रपशुस्वस्त्ययनार्थं ये कम्मणो विहितें तयोः श्राहं नास्ति । पविवेशय, “बातेन मण्डलीभूताः स्य्याचन्द्रमसो: कराः | मालाभा व्योत्रि दृश्यन्ते परिवेशः स उच्यते ॥ इत्युक्तलक्षणः ॥ ८ ॥ न दशाग्रन्थिके इति । प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन् बनीत उपेत्य वसनवतः स्वाहाकारान्ताभिः सहायानाञ्च स्वस्त्ययनं कमप्रदीपः । गणश: क्रियमाणेषु मातृभ्य: पूजनं सकृत् । सकृदेव भवेच्छ्राहमादौ न पृथगादिषु ॥ १० [ १प्र. ५ख ] ८५ परिशिष्टप्रकाशः । गणशः समुदायेन क्रियमाणेषु माटभ्य: पूजा सर्वदा सकदेव । यथा, यजनोयेऽहनि नित्ये नवयज्ञवास्तुशमनगोयज्ञाख- यज्ञेषु समुदायेन क्रियमाणेषु श्राइमपि तेषु गणादौ एकमेव, न कर्मसंख्यानुसारेण श्राद्धान्यपि तावत्संख्या नीति ॥ १० ॥ प्रभा । भवतीति गोभिलोक्ते वस्त्रदशानां ग्रन्थिबन्धने, तथा मा भैषोर्न मरिष्यसीति विषवता दष्टमगिरभ्युचन् जपेत् इति गोभिलोक्त विषवता दृष्टस्य कम्मणि, तथा हस्तस्ते अविणा क्रिमिरिति क्रिमिमन्तं देशमद्भिरभ्युचन् जपेत् पशूनाञ्चञ्चिकोर्षेदपराह्णे सोता- लोटमाहत्य वैहायसं निदध्यात् तस्य पूबा पाश्चभिः परि- किरन् जपेदिति तेनैवोक्तायां क्रिमिदष्टस्य चिकित्सायां, एवं तदनन्तरं तेनेवोत्तषु अर्हणीयाय पाद्यार्घ्य प्रदानादिषु श्राद्धं नास्ति ॥ ८ ॥ 1 गणश इति । गणशब्द: संघवचनः । एकदिने क्रियमाणे- ब्वनेकेषु कम्स, यथा यजनीयदिने नवयज्ञवास्तुयज्ञगोयज्ञा ख- यज्ञेषु क्रियमाणेषु अन्येष्वप्येवं विधेषु गणस्थादौ मातृपूजनं श्राद्धञ्च सकदेव भवति न तु गणान्तर्गतानां कमाणां प्रत्येकमादी पृथक् पृथक् माटपूजनं श्रावञ्च कर्त्तव्यम् ॥ १० ॥ ८६ कम्प्रदीपः । [ १प्र. ५ख ] यत्र यत्व भवेच्छ्राई तत्र तत्र च मातरः । प्रासङ्गिकमिदं प्रोक्तमतः प्रकृतमुच्यते ॥ ११ ॥ पञ्चमः खण्डः । परिशिष्ट प्रकाशः । पूज्या इति शेषः । कर्मादिष्वित्यनेनेव वैदिककर्मादौ यहा तव पूजोपक्रमे मातृपूजोक्ता, इदानों पुत्रजन्ममुखदर्शनाद्यन्तेऽपि यच्छ्राचं तत्रापि मादपूजेति यत्र यत्र इत्यनेनोक्तमित्यपुन- रुक्तिः । प्रासङ्गिकमिदं प्रोक्तमतः प्रकृतमुच्यते इति । इदं या मातृपूजनं च सूत्रे यत्यक्त्तमाधानं तत्प्रसङ्गसिद्धमुक्तमतः परं प्रकृतमाधानमुच्यत इति ॥ ११ ॥ , प्रभा । यत्र यत्रेति । यत्र यत्र श्राई भवति तत्र तत्रैव मातरः पूजनीयाः । तदनेन यवाष्टकादौ श्राहं न भवति तत्र माट- पूजापि न कर्त्तव्येव्युक्तं भवति । वसोर्घारापातनायुष्यमन्त्रजपयो- रपि तवाकरणं पूर्व्वमेव व्यवस्थापितमस्माभिः । माढपूजादिकं, श्राइविधिः, तब विशेषः, कर्म विशेषे श्राहादि निषेधश्त्येतत् •स सर्व्वायेवान्याहार्थवन्तौति गोभिलस्वस्पष्टीकरण प्रसङ्गेनो- शम् । अतः परं प्रकलमग्न्याधानमुच्यते ॥ ११ ॥ इति पञ्चमः खण्डः | षष्ठः खण्डः । आधानकाला ये प्रोक्तास्तथा याञ्चाग्नियोनयः । तदाश्रयोऽग्निमादध्यादग्निमानग्रजो यदि ॥ १ ॥ दाराधिगमनाधाने यः कुर्यादग्रजाग्रिमः । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्बजः ॥ २ परिशिष्टप्रकाश | ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्थन् । जायाया वा पाणिं जिष्टचन्, इत्यादिना येऽग्न्याधानकाला उक्ताः, याच वैश्यकुलादम्बरीषाद्वेत्यादिनाऽग्नियोनय उक्तास्तदनुरुध्याग्न्याधानं कुर्य्यात् । यद्यग्रजोऽग्निमानिति ॥ १ ॥ अनग्नौ तु ज्येष्ठेऽग्न्याधाने दोषमाह - ज्येष्ठ भ्रातुरग्रकालवर्त्ती यो विवाहाग्न्याधाने कुर्य्यात् स परिवेत्ता विज्ञेवी ज्येष्ठश्च परिवित्तिरिति ॥ २ ॥ प्रभा । आधानकाला इति । गोभिलेन, ब्रह्मचारी वेदमधील्यान्यां समिधमभ्यावास्यचित्यादिना ये प्राधानकाला उक्ता, वैश्य कुला- दाम्बरोषाहाऽग्निमा इत्याभ्यादध्यादिना च या अग्नियोनय उक्त्ता:, तदाश्रयः सवग्न्याधानं कुर्य्यात् यद्यग्रजोऽग्निमान् भवति । तदने- नाग्रजस्थानग्निमत्त्वेऽनुजेनाग्न्याधानं न कार्यमित्युक्त भवति ॥१॥ अग्रजस्थानग्निमत्त्वेऽनुजेनाग्न्याधाने कते किं स्यात् ? कम्मप्रदीपः | [ १प्र. ख. ] परिवित्तिपरिवेत्तारौ# नरकं गच्छतो ध्रुवम् । अचीर्णप्रायश्चित्तौ तौ+ पादोनफलभागिनौ ॥ ३॥ परिशिष्ट प्रकाशः । तथाच को दोष इत्याह तो पूर्वाको अकृतप्रायश्चित्तौ इतरोपपातकफलस्य पादो- नफलस्य भागिनौ । “परिवित्तिताऽनुजेन परिवेदनमेव च । इति मनुना उपयातकगणे इयमिदं पठितमिति ॥ ३ ॥ प्रभा । तदाह दाराधिगमनेति। दाराधिगमनं विवाहः । आधान- अग्न्याधानम् । अग्रजेन विवाहे अग्न्याधाने चालते योऽनुजः विवाहमग्न्याधानं च करोति, स परिवेत्ता अग्रजस्तु परिवित्ति- विज्ञेयः ॥ २ ॥ अस्तु तावत्, कस्तत्र दोष इत्यवाह परिवित्तीति । पूर्व्वाई- मतिरोहितार्थम् । तयोर्नरकगमनस्य ध्रुवत्वमुपपादयवाह अपि- चोर्ण प्रायश्चित्ताविति कृतप्राइश्चित्तावपि तौ पादोनं नरकफलं भजेते इति तयोर्नकगमनं ध्रुवमित्यर्थः । न च प्रायश्चित्ते कते तेनैव पापनाशात् कथं पादोनफलमागितेति वाच्यम् । अनन्य गर्तेर्वचनात् । तदुक्तम् । किमिव हि वचनं न कुर्य्यावास्ति ● परिवित्तिः परिवेत्ता च, इति पाठान्तरम| अपि चीर्थप्रायश्चित्तौ इति क ग पुस्तके पाठः। कमप्रदीपः । क्लीवैकवृषणानसहोदरान् । ॥ ४ ॥ वैश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः । जड़मूकान्धवधिरकुलवामनकुण्ठकान् [[अतिङदानभाष्यश्च कृषिसक्तान्नृपस्य च ॥ ५ ॥ धनबृद्धिप्रसक्तांश्च कामतः कारिणस्तथा । कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति ॥ ६ ॥ [ १प्र. ६ख. ] देशान्तरस्थ परिशिष्टप्रकाशः | यादृशे ज्येष्ठे परिवेदनदोषो नास्ति तमाह - क्लोवः षड़विधः । तथाच देवल:- "बण्डको वातजः षण्ड : पण्ड : क्लोवो नपुंसकम् । कौलक श्चेति षड्धाऽयं क्लीवभेदो विभाषितः ॥ ८८ प्रभा । वचनस्यातितार इति । केचित्तु अचीर्ण प्रायश्चित्ताविति पठित्वा कृतप्रायश्चित्त तो इतरोपपातकापेक्षया पादोननरकफलस्त्र भागिनी । "परिवित्तिताऽनुजेन परिवेदनमेव च । इति मनुना उपपातके तदुभयोः पाठात्तदपेक्षयैव पादोनत्वस्य वर्णयितुमुचितत्वादित्याहु: । अपि चौर्णप्रायश्चित्ताविति पाठस्यैव सर्वत मूलपुस्तकंषु दृष्टत्वात् स एव पाठी व्याख्यातो- इस्माभिः ॥ ३ ॥ यादृशेषु अग्रजेष्वकृतविवाहेष्वकृताग्न्याधानेषु चानुजस्य १२ कप्रदीपः । परिशिष्ट प्रकाश | वेषां स्त्रीतुल्यवाक्चेष्टः स्त्रोधर्मा षण्डको भवेत् । पुमान् कृत्वा खलिङ्गानि पश्चाद्भिन्द्यात्तथैवच | स्त्री च पुंभावमास्याय पुरुषाचारवद्गुणा । वातजो नाम षण्ड: स्यात् स्त्रोषण्डो वापि नामतः ॥ असल्लिङ्गोऽथ षण्डः स्यात्पण्डस्तु ग्लानमेहनः । अमेष्याशी पुमान् क्लोवो नष्टरेता नपुंसकम् ॥ सकोलक इति प्रोक्तोय: कैव्यादात्मनः स्त्रियम् । अन्येन सह संयोज्य पश्चात्तामेव सेवते" [ १प्र. ६ख. ] पुमान् कव्वेत्वादेरयमर्थः । यः पुमान् लिङ्गान्तराणि कृत्वा खलिङ्ग भिन्द्यात्, स वातजोनाम षण्डः इति संबन्ध: । अनेन दाक्षिणात्यप्रसिद्धं विदप्रजननत्वमुक्तम् । तथा, या स्त्री गृहीत- पुरुषचिह्ना स्वान्तरमभिगच्छति सोऽपि वातजोनाम षण्डः । तथा स एव स्त्रीष ण्डनामापि तथा असलिङ्गोऽपि वातजः षण्ड: स्यादिति संबन्धः । एतेन त्रिप्रकारो वातजः षण्ड इत्युक्रम् | ग्लानमेहनोनिर्विकारलिङ्गः । अमेध्याशी मुखेभगः | यस्त्वात्मनः स्त्रियं परणोपभुज्यमानां सोन्मादस्तामेव सेवते, स कोलक इति । प्रभा । विवाहाग्न्याधानकरणे न परिवेदनदोषस्तानाह देशान्तरस्थेति विभिः | देशान्तरस्थादीन् ज्येष्ठान्, परिविन्दन् न दुष्यतीत्य- ग्रिमेण संबन्धः । देशान्तरमाह बृद्धमनुः -कपः । परिशिष्टप्रकाश | एकटषणान् एकस्यामेव स्त्रियां रतिसंतान् । असहोदरा वैमात्रेयाः । एकमातृजाता अपि भिन्नपिष्टकाः न सहोदराः । अतएव भीमस्य हिडिम्बापरिणयने न परिवेदनदोष इति मनु- वृत्तिकारः । शूद्रतुल्योदास्यादिवृत्तिः । अतएव, [ १प्र. ६ख. ] - “गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् । प्रेष्यान् वार्डषिकांचैव विप्रान् शूद्रवदाचरेत्” ॥ ८१ - इति मनुः । कुण्ठः काण: । सर्व्वक्रियासु अलस इत्यपरे । अभार्थ्या: शास्त्रनिषिदभायासम्बन्धाः नैष्ठिकब्रह्मचारिवानप्रस्थ • भिचव: । नृपस्य च सतानिति सम्बन्धः । कामतः कारिणो- यथेष्टाचरणशीला: । कुलान्धटन्ति - इति कुलटा: परकुलाटन- शीला इति यावत् | उन्मत्तपौरानितिपाठे पौर: प्रेष्यादिभावेन पुरवासी । केरानिति पाठे केरो विषमशीलः । शेषं सुगमम् एतान् परिविन्दन् एतेषु भक्कतदाराग्निसंयोगेषु दाराग्निसंयोगं कुर्व्वन् । न दोषभाक् भवतीति ॥ ६ ॥ प्रभा । “महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः । वाचो यत्न विभियन्ते तद्देशान्तरमुच्यते ॥ देशनामनदोभेदाचिकटोपि भवेत्तु यत् । तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा ॥ दशरात्रेण वा वार्ता यत्र न श्रूयते ऽथवा" । ८२ कम्मप्रदीपः | प्रभा । [ १प्र. ख. ] क्लौवमाह कात्यायन:- “न मूवं फेनिलं यस्य विष्ठा चाप्सु निमज्जति । मेद्रं चोन्मादडक्राभ्यां होनं क्लीवः स उच्यते” # तत्र देवलेन षड़विधा नारदेन च चतुर्दशविधा: क्लीवभेदा- अभिहिताः, ग्रन्थगौरवभयात्रेह प्रदर्शिताः । एकवृषण एकाण्ड : पण्डविशेष इति रत्न रः रोगप्रवृद्धवृषल इति चतुर्वर्ग- चिन्तामणिः । एकस्यामेव स्त्रियां रतिशक्त इति परिशिष्ट- प्रकाशः । असहोदरा: महोदरभिन्नाः । एकमाढजाता अपि भिन्नपितृका न सहोदरा: । अतएव भीमस्य हिडिम्बाविवाहे न परिवेदनदोष इति मनुवृत्तिः । वेश्यातिसक्तो वेश्यायामति- शयेन सक्तः । पतितो महापातकादिना | शूद्रतुल्यमाह ऋतु: वर्गचिन्तामणौ देवल:- "अनुपासितसन्ध्या ये नित्यमस्रातभोजनाः । नष्टशौचा: पतन्त्येते शूद्रतुल्याच धम्मतः” M अतिरोगी अप्रतिसमाधेयरोगयुक्तः । जड़ो विकलान्तःकरण: हिताहितावधारणाचम इति मिताक्षरा। जड़ोऽचम : कार्येष्व प्रवृत्त इति माधवाचार्या । अप्राज्ञार्थत्वेऽपि फलतो न विशेषः । मूको वर्णोञ्चारणासमर्थः । अन्वबधिरौ प्रसिद्धौ । कुलः पृष्ठभागे मांसादिविशेषेणात्वन्तविकृतदेहः । वामनो ह्रख । खोड़की- भग्नचरणदय इति हेमाद्रिः । कुण्ठकानिति पाठे कुण्ठो[ १प्र. ६ ख. ] कम्प्रदीपः । प्रभा । धन- हेमाद्रिः । खेच्छ्यैव ऽक मैंण्यः । कुण्ठोऽक मण्यमूर्खयोरिति मेदिन्युक्तेः । काण इति परिशिष्टप्रकाशः । सर्व्व क्रियालस इति शूलपाणिरघुनन्दनौ । कुण्ठो मन्दः क्रियास यः इति, मूढाल्यापटुनिर्भाग्या इति चामरोक्तेः। क्रियाखपटुरिति वाऽर्थः । श्रभार्थ्याः शास्त्रनिषिद्ध- भार्थ्यासंबन्धाः नैष्ठिकब्रह्मचारिवाषप्रस्थसंन्यासाश्रमिणः । नृप. स्थेति शेविको षष्ठी । चकारेण सक्तानित्यवगम्यते । हडप्रसक्ता: धनवडी प्रकर्षेण सक्ता: कामतोऽकारिणः खेच्छयैव नित्यं विवाहमकुर्व्वाणा इति विवाहाब्रिहत्ता इति माधवाचार्य: । नारायणोपाध्यायशूल- पाणिरघुनन्दनैतु कामतः कारिण इति पठितम् | कामतः कारिणो यथेष्टाचरणशीला इति नारायणोपाध्यायाः । श्रौत स्मार्त्तनिरपेच खच्छन्दव्यवहारिण इति शूलपाणिरघुनन्दनौ । कुहक: परवञ्चनाय थोद्योगपर इति हेमाद्रिः । आचार- माघवीयेऽपि तथैव पाठः । नारायणोपाध्यायेन तु कुलट इति पठितं परकुलाटनगोल इति व्याख्यातञ्च । स च दत्तक इति रघुनन्दनः । चौरानित्यव पौरानिति पाठे प्रेष्यादिभावेन पुरनिवासी पुरप्रेष्योवेत्यर्थः । केरान् इति पाठे केरो विषम- शोल: । अष्टमन्यत् । परिविन्द नित्यत्र परेर्लक्षणार्थत्वात् सर्व्वत्र द्वितीया । तथाच एतान् लचोक्कृत्य विन्दन् एतेषु अग्रजेषु अक्कत - दाराग्निहोत्र संयोगेषु दाराग्निहोत्रसंयोगं कुर्व्वन् न दोषभाग्- भवतीत्यर्थः ॥ ६ ॥ ८४ कम्प्रदीपः । [ १प्र, ६ख. ] धनवाईषिकं राजसेवकं कर्षकं तथा । प्रोषितञ्च प्रतीक्षेत वर्षवयमपि त्वरन् ॥ ७ ॥ परिशिष्टप्रकाशः । वाषिकादयश्चत्वारोऽग्रजाः समावर्त्तनानन्तरं दाराग्नि- परिग्रहे त्वरया युक्तेनापि वर्षालयं प्रतीक्षणीयाः । ततश्च यत्पूर्व्वश्लोके एतान् परिविन्दव दुष्यतीत्युक्तं तहर्षवयामिति बोदव्यम् ॥ ७ ॥ ● प्रभा । 2 तत्रापि कचिद्दिशेषमाह धनवार्दुषिकमिति । धनवार्हषिकं राजसेवकं कृषिसतं : देशान्तरगतश्चाग्रजं दाराग्निहोत्रसंयोगे खरावानपि कनिष्ठो वर्षवयं प्रतीक्षेत । एतान् परिविन्दन् न दुष्यतीति यदुक्तं तहर्षत्रयादूईमित्यनेन विशेषितम् । धनस्थ वाविको धनवाषिक: | संबन्धलचणा षष्ठी। वार्षुषिक, "समध्ये धनमुद्धृत्य महाष्र्घ्यं यः प्रयच्छति। स वै वार्डषिको नाम ब्रह्मवादिषु गर्हितः" ॥ इति मृत्या व्याख्यातः । “यस्तु निन्देत् परं जीवन् प्रशंसत्यात्मनो गुणान् । सवै वाईषिको नाम सम्स गर्हितः" | इति विष्णूतावादुषि कान्तरव्यवच्छेदार्थं धनवार्हषिकमित्युक्तम् । वर्ष त्रयमपि खरत्रिति कुर्व्वता लराया अभावे अधिककालप्रती- चणं सूचितम् । तच मृत्यन्तरादव गन्तव्यम् ॥ ७ ॥ J [ १प्र. ६ ख. ] कम्प्रदीपः । प्रोषितं यद्यशृण्वानमब्दादिति समाचरेत् । आगते च पुनस्तस्मिन् पादं तच्छ्रुचये चरेत् ॥ ८ ॥ परिशिष्टप्रकाशः । प्रोषित विशेषमाह । प्रोषितमखानम् प्रत्ययव्यत्ययेना- श्रयमाणमित्यर्थः । यद्यव्दादूईमिति समाचरेत् परिविन्देत्, तदाऽऽगते तस्मिन् तच्छुडायें परिवेदनप्रायश्चित्तस्य पादं कुर्य्यात् । अन्दादूईन्त्वनागमने दोषाभावएव । ताब्दप्रतीक्षा तु श्रयमाणविषया। तत्रागतेपि दोषाभाव इति ॥ ८ ॥ 2.9 प्रभा । प्रोषिते विशेषान्तरमाह प्रोषितमिति अमृखानं प्रत्यय- व्यत्ययेनामा मित्यर्थः । अखान इति रत्नाकरसम्मतः पाठः । प्रोषितस्याग्रजस्य वार्त्ताश्रवणाभावे यद्यब्दादूई कनौयान् दाराग्निहोत्रसंयोगं करोति, तदा समागते ज्येष्ठे तत्पापा परिवेदनप्रायश्चित्तस्य पादं कुर्यात् । अनागमने त्वदोष एव । एवञ्च प्रोषितस्य व्राब्दप्रतीचणं यूयमाणविषयमिति पर्य्यवस्यति । अत्र च यद्यध्दादूई समाचरेदित्यनुवादलिङ्गाद्दिधिरनुमातव्यः । चतुरवत्तं पञ्चावत्तं वा जुहोति इति यद्युभयं चिकोषधोत्रञ्चैव ब्रह्मत्वञ्चैवेति चैवमादिवत् । यथाहु:- “लिङ्गादपि विधिर्ज्ञेयो दर्भेषु विकिरो यथा" । दृश्यतेच, यदि ब्राह्मणो यजेत बाईस्पत्यं मध्ये निधायाहुतिमा- मल्हादूर्द्धं, इति पाठान्तरम् |

. कम प्रदीपः । [ १प्र. ६ख. ] लक्षणे प्राग्ातायास्तु प्रमाणं डादशाङ्गुलम् । तन्मूलसक्ता योदीची तस्या एवं नवोत्तरम् ॥८॥ परिशिष्टप्रकाशः | प्रागुदक् लवणं देशं समं वा परिसमूह्योपलिप्य मध्यतः प्राच लेखामुल्लिख्य उदोचौं च संहतां पश्चान्मध्ये प्राचीस्तिस्र उल्लिख्याभ्युक्षेत् । लक्षणावदेषा सर्व्ववेति सूत्रे लक्षणमुक्तं, तलेखा- परिमाणान्तराभिधानेन स्पष्टीकरोति । या प्रथमा प्रागग्रा लेखा तस्याः परिमाणं द्वादशाङ्गुलं, तन्मूललग्ना योत्तराग्रा तस्या नाङ्गुलाधिकं द्वादशाङ्गुलमेव प्रमाणम् । एकविंशत्यङ्गुल मित्यर्थः -प्रभा । हुतिं हुत्वाऽभिवारयेत् यदि राजन्य ऐन्द्रं यदि वैश्यो वैश्वदेवम्- इति स यदिकादपि वाक्यात् क्रतोविधानम् ॥ ८ ॥ प्रागुदप्रवणं देशं समं वा परिसमूह्योपलिप्य मध्यतः प्राच रेखामुल्लिख्योदोचों च संहतां पश्चात् मध्ये प्राचीस्तिस्र उल्लिख्या- भ्युचेत् लक्षणादृदेषा सर्व्ववेत्वनेनाधानप्रसङ्गेन गोभिलेन लक्षण- मुक्तम् । तत् अष्टीकरोति लक्षणे इति इाभ्याम् । लक्षणे येयं प्रथमा प्राग्गता रेखा तस्याः प्रमाणं दादशाङ्गुलम् । तन्मूललग्ना या उदग्गता रेखा तस्या नवोत्तरं नवाङ्गलाधिकं एवं द्वादशाङ्गुलं प्रमाणं, एक विंशत्यङ्गुलमित्यर्थः ॥ ८ ॥ [ १प्र. ६ख. ] कम्प्रदीपः । उदग्गतायाः संलग्नाः शेषाः प्रादेशमात्रिका: । सप्तसप्ताङ्गुलांस्त्यक्ता कुशेनैव समुलिखेत् ॥ १० ॥ इति । परिशिष्टप्रकाशः । उक्तयोरवशिष्टा यास्तिस्रः उक्तास्ता उदीच्यां रेखायां संलग्नाः सप्तसप्ताङ्गुलान्तराः प्रादेशप्रमाणाः कुशेनैव समुल्लिखेदिति । कुशेनेति सर्व्वाभिः संबध्यते ॥ १० ॥ प्रभा । उदग्गताया इति । शेषा अवशिष्टास्तिस्रो रेखा उदग्गताया: संलग्नाः प्रादेशपरिमाणा: सप्तसप्ताङ्गुलान्तराला: कुशेनैव समु- ल्लिखेत् । कुशेनैवेत्यादि सर्व्वाभिः रेखाभिः संवध्यन्ते । सर्वासां रेखानामुल्लेखनं कुशेनैव कार्य्यमित्यर्थः । अयन्तावदेकः प्रकारः । प्रकारान्तरमुक्त गोभिलपुत्रेण ह्यासंग्रहे। तदुयथा-

"लक्षणं तत् प्रवक्ष्यामि प्रमाणं दैवतच यत्" ।

इत्यभिधायानतिदूरी,

“प्राक्कता पार्थिवी ज्ञेया आग्नेयी चाप्युदक् स्मृता । प्राजापत्या च ऐंन्द्री च सौमों च प्राक् कृता स्मृता ? ॥ ८७ “पार्थिवीं चैव सौमी च रखे हे हादशाङ्गुले । एकविंशतिराग्नेयी प्रादेशिन्ये उमे स्मृतेः ॥ षडङ्गुलान्तराः कार्य्या आग्नेयीसंहितास्तु ताः । पार्थिवावास्तु रेखायास्तिस्रस्ता उत्तरोत्तराः” ॥ कमप्रदोषः । [ १प्र. ६ख. ] मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि । मानकृद्यजमानः स्थाहिदुषामेष निश्चयः ॥ ११॥ पुण्यमेवादधीताग्निं स हि सबै: प्रशस्यते । अनकत्वं यत्तस्य काम्यैस्तत् नीयते शमम् ॥ १२ ॥ परिशिष्टप्रकाशः । मानपरिभाषामाह- निगदव्याख्यातम् । ततश्चाङ्गुलादिमानं यजमानाङ्ग लेनेति सिद्धम् ॥ ११ ॥ वैश्यकुलादा अम्बरीषादेत्यादिसूत्रेणाग्नियोनयो बहव उक्ताः । प्रभा । इति । अन्ते च - “एष लेखविधिः प्रोक्तो ह्याक सर्वसु । सूक्ष्मास्ताऋजवः कार्य्या रेखास्ताः सुसमाहिताः ॥ एतानि तत्त्वतो ज्ञात्वा गृह्याकम्माणि कारयेत्” ॥ इति च। तदनयोः प्रकारयोर्विकल्पः । इयोरेव स्वशास्त्रोक्त त्वात् ॥ १० ॥ अङ्गुलिमानादिकं कस्य ग्रहीतव्यमित्यपेक्षायां मानपरि- भाषामाह मानकियायामिति । मानमेव क्रिया मानक्रिया । सा यवोक्ता मानकर्त्ता तु नोतः, तत्र यजमानो मानकर्त्ता स्यादित्येष विदुषां निर्णयः ॥ ११ ॥ पुण्यमेवेति । गोभिलेन वैश्यकुलादयो बहवोऽग्नियोनयकम प्रदीपः । परिशिष्टप्रकायः । तथा अपि वारणिं मथित्वाऽभ्यादध्यात् । पुण्यस्वेवानडुको- भवतीति सूत्रेणारणेयः पुण्य इत्युक्तम् । ततस्तमेवादध्यात् । हि यस्मास आरणीय: सव्वें: प्रशस्यते । पुण्यातिशयहेतुत्वात् । अन्वाहितेऽग्नौ # निर्वाण पुनराधानयोनेः स्वाधीनत्वाच । यैव हि प्रथमाधान योनिः सैव पुनराधानेऽपि । वैश्यकुलादीनां तु तथा गृह्यान्तरम् । योनित्वे न स्वाधीनतेति न प्राशस्त्यं तेषाम् । पूर्वैवानुगतेऽग्नौ योनिः । स्वयं च वक्ष्यति, - - [ १प्र. ख. ] इति । "पूर्व्येव योनिः पूर्व्वाहत् पुनराधानकर्मणि" । नन्वसावपि ऋद्धिसाधनत्र भवति, अनर्दुको भवती- त्युक्तते । वैश्यकुलाद्याहृतस्तु ऋडिसाधनम् । अतः स एव प्रशस्तो- नेतरः । तथाच गृह्यान्तरम् | ब्राह्मणकुलाइ ह्मवर्चसकामो- अग्निमाहत्यादधीत राजन्यादोजोवोर्यकामो वैश्यात्पुत्रपशकामो- ऽम्बरोषाहनधान्यकामस्त्वारणेयं पुण्यकोषकाम इति । तवाह । धनकत्वं यत्तस्वारथेयस्य तत्काम्यैः कभिर्ब्रह्मवर्चसादिसाधनै- स्वदाधारः । शान्तिं नौयते कम्मंदारा ऋडिसाधनत्वात् । अव चाधानं लक्षणपूर्वकं समन्वकमग्निस्थापनम् । न त्वरणि- निर्मन्यनम् । वैश्यकुलाव्याहते तदसम्भवात् । भाङ्पूर्वस्य दधाते- चारोपणवाचित्वात् ॥ १२ ॥ M · Ee

  • अनुगतेग्नौ इति क पुस्तके पाठः ।

बारणेयाग्निनिष्ठहोमैः इति ख ग पुस्तकयोः प्राठः । १०० कम्प्रदीपः । [ १प्र. ६ख. ] यस्य दत्ता भवेत्कन्या वाचा सत्येन केनचित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥ १३ ॥ परिशिष्टप्रकाशः । ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्यन् इत्यनेन स्त्रेण सायं प्रातर्विहितसमिदाधानेन ब्रह्मचारिण अल्या पश्चिमा समिद्रह्मचर्य्यसमाप्तिसमये यस्मिन्नम्नावाधातव्या तमादध्यादित्यु- तम् । तत्र विशेषमाह, - प्रभा 1. उक्ताः । अपि वाऽन्यं मथित्वाऽभ्यादध्यात् पुण्यस्वेवा नडु को भवती- त्यारणेयस्य पुण्यत्वमुक्तम् । तत्वोच्चते । पुण्यमेवाग्निमादधीत । यस्मात् स सर्व्वेः प्रशस्यते । पुण्यातिशयहेतृत्वात् । तथाच ग्टह्या- न्तरम् । आरीयमुरुपुण्यकोषकाम इति । देवाच पुनराधाने कर्त्तव्ये पूर्वेवाग्लियोनिराजयितव्या भवतीति वच्यते । तत्र स्वाधीनेयमग्नियोनिरिति प्रशस्ता | अन्यासान्तु वैश्यकुला- दोनामग्मियोनीनां पराधीनत्वादप्राशस्त्यम् । यत्तु अनर्बुक- इत्यनेनारणेयस्य ऋद्दिजनकत्वं नास्तीत्युक्तम्, तत्तु तत्र कृतैः काम्यै हमे शमं नीयते । एतदुक्तं भवति । सत्यमारणेयस्थाधान.. मृद्धिं न जनयति, कित्वाहिते आरणेयेऽग्नौ ऋडिकामनया कृतैर्होमैः ऋधिरपि तदाधातुर्भवत्येवेति ॥ १२ ॥ ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्य वित्यादिना [ १प्रः ६ख. ] कम्प्रदीपः । अनूढैव तु सा कन्या पञ्चत्वं यदि गच्छति । न तथा व्रतलोपोऽस्य तेनैवान्यां समुहहेत् ॥ १४ ॥ १०१ परिशिष्टप्रकाश: । यस्य केनचित्कन्यादावा सत्येन वाचा कन्या दत्ता भवेत्, स एवान्त्यममिदाधानं करिष्यन्नादधीत नान्यथेति ॥ १३ ॥ सा यद्यकृतपाणिग्रहणैव विनाशं याति, तथा सत्यस्य होतांग्नेरा हिताग्निताव्रतस्य वाग्दत्ताया अदाहे न लोप: । किं तर्हि तेनैवाग्निना अन्य समुहहेत् ॥ १४ ॥ । प्रभा । H ब्रह्मचर्य्यपरिसमाप्तिसमयेऽन्त्य समिदाघानार्थ मग्न्याधानं गोभिले- नोक्तम् । तत्र विशेषमाह यस्येति । यस्येति संबन्धलक्षण षष्ठी | केनचित् कन्यादावा यस्मै कन्या सत्येन वाचा दत्ता भवेत्, स एवं अन्य समिधमाधास्यवग्निमादधीत । नान्यथा न तथा- विधवाग्दानाभावे । तथाले समावर्त्तनात् परं झटिति कन्याया अलाभे कञ्चित् कालमनाश्रमौ स्यादिति भावः ॥ १३ ॥ अनूढ़ेवेति । यद्यकृतविवाहैव सा कन्या म्रियते, तथा सत्यस्याहिताग्नेर्वतलोपो न भवति । तेनैवाग्निनाऽन्यां कन्या- मुद्दहेत् । एतेनाहितेनाग्निना वाग्दत्ताया दाहो न कर्त्तव्य इत्युक्त भवति । तथा करणे ह्याहिताग्निताव्रतमस्य लुप्येत । तेनैवान्यां समुद्रहेदिति चानुपपनं स्यात् ॥ १४ ॥ कप्रदीपः । [ १प्र. ६ख. ] अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् । तमग्निमात्मसात् कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥ १५ ॥ षष्ठः खण्डः । परिशिष्टप्रकाशः । . यदि चान्यां कन्यां प्रार्थयवपि न प्राप्नोति। अनेन ब्राह्मा- दैवादिविवाहव्यतिरेकेण याज्जापूर्व्वकाप्रशस्तविवाहेनापि गाई- स्थ्याय यतनयमित्युक्तम् । तदाऽऽहिताम्निः प्राजापत्येष्टिं कृत्वा तमग्निमालन्यारोप्य शीघ्रं चतुर्थाश्रमी स्वादिति ॥ १५ ॥ प्रभा । अथ चेदिति । यदि प्रार्थयमानोऽप्यन्यां कन्यां न लभते; तदा तमाहितमम्निमात्मसात् कृत्वा प्राजापत्येष्टिविधिना श्रामनि समारोप्याविलम्बेन चतुर्थायमी भवेत् । याचमानो- उपोत्यनेन ब्राह्मरादिप्रशस्तविवाहासन्भवे यात्रा पूर्व्वका प्रशस्त विवाहेनापि गृहस्थाश्रमप्रवेशाय यतितव्यमित्युक्तम् ॥ १५ ॥ इति षष्ठः खण्डः । सप्तमः खण्डः । अश्वत्यो यः शमौगर्भः प्रशस्तोवसमुद्भवः । तस्य या प्राङ्मुखौ शाखा योदौची योङ्क्षगाऽपि वा ॥१॥ अरणिस्तन्मयी प्रोक्ता तन्मयौ चोत्तरारणिः । सारवद्दारवं चात्रमोविली च प्रशस्यते ॥ २ ॥

परिशिष्ट प्रकाशः । मथनेतिकर्त्तव्यतामाह - आरणेयस्य मेध्यभूभौ यः शमोगर्भोऽखत्योजातः, तस्य या प्रायग्रा उत्तराग्रा ऊर्हगा वा शाखा, तन्मयी अरणिरुत्तरारणिय शास्त्रोक्का | सारयुक्त खदिरादिदारुभवं मन्यनदण्डरूपं चावं चावईयन्त्रणार्थकाष्ठरुपा ओविली च प्रशस्ता भवतीति ॥१॥२॥ प्रभा । आरणेयस्य मन्थनप्रकार व प्रथमं मन्यनयन्त्रघटक मरण्या- दिकमाह अम्बत्योय इति द्वाभ्याम् । शमोगर्भस्य लक्षणं वक्ष्यते । पवित्रभूमौ जातो यः शमोगर्भोऽखयः तस्य प्राङ्मुखी उदक्- गता ऊर्हगता वा या शाखा, अधरारणिरुत्तराणिञ्च तन्मयो

  • मौविली, इति पाठान्तरम् । एवं परल । १०४

कप्रदीपः । [ १प्र. ७ख. ] संसतमूलो यः शम्या शमीगर्भः स उच्चते । अलाभे त्वशमोगर्भादाहरेदविलम्बितः ॥ ३ ॥ चतुर्विएशतिरङ्गुष्ठा दैर्घ्यं षडपि पार्थवम् । चत्वार उच्छ्रयोमानमरण्योः परिकीर्त्तितम् ॥४॥ परिशिष्टप्रकाशः । शमोगर्भं व्याकरोति । शम्या सह मूलं यस्य रुम्यक् लग्न- मेकीभूतं, स शमोगर्मोऽभिधीयते । तदलाभे अखत्यान्तरादपि विलम्बरहितोऽरण्याहरणं कुर्य्यात् ॥ ३ ॥ अरविदयपरिमाणमाह -- षडङ्गुष्ठाः पार्थवं पृथुत्वं प्रस्तार इति यावत् । उच्छाय. प्रभा । मुनिभिः कथिता । चात्रमोविली च सारयुक्त खदिरादिकाष्ठ- निर्मितं मुनिभिः प्रशस्यते । चात्रं नाम मन्यनदण्डं, चावीईभाग- नियन्त्रणार्थः काष्ठविशेष श्रोविलो ॥ १ ॥ २ ॥ इदानीं शमोगर्भस्य लक्षण माह संसक्तमूल इति । यस्याख- त्यस्य मूलं शम्या सह संसक्तं सम्यग लग्नं, सोऽश्वत्यः शमोगर्भः कथ्यते । शमीगर्भस्याश्वत्थस्थालाभे पुनरशमोगर्भादप्यरणिमाहरेत् । गुणलोपे च मुख्यस्थेति न्यायादिव्यभिप्रायः । शमोगर्भस्यान्वेषण्या कालविलम्बो न कर्त्तव्य इति वक्तुम विलम्बित इत्युक्तम् ॥ ३ ॥ भरण्यादीनां परिमाणमाह चतुर्विंशतिरिति डाभ्याम् । चतुर्विंशतिसंख्याका अङ्गुष्ठा अङ्गुष्ठाङ्गुला अरण्योदेर्ध्वं दीर्घता- A [ १प्र. ७ख. ] कम्प्रदीपः । अष्टाङ्गुल: प्रमन्थ: स्याचावं स्याद् द्वादशाङ्गुलम् । ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥ ५ ॥ परिशिष्ट प्रकाशः । अरण्योरेतप्रमाणं कान कथितम् । उच्चता चत्वारोंऽगुष्ठाः । शेषं सुगमम् ॥ ४ ॥ चात्रगर्भस्थो मन्थनार्थः काष्ठविशेषः प्रसन्यः, सोऽष्टाङ्गुल: स्यात् । एतदरण्यादिचतुष्टयं मन्थनार्थं यन्त्रकं यन्त्र इत्यर्थः । शेषं निगदव्याख्यातम् ॥ ५ ॥ प्रभा । परिमाणमित्यर्थ: । षडङ्गुत्लास्तयोः पार्थवं पृथुत्वं, तत्परिमाणमिति यावत् । चत्वारोऽङ्गुला अरण्योरुच्छ्रय उच्चतापरिमाण मित्येतत् । तदेवमरण्योः परिमाणं सर्व्वतोभावेन कथितम् ॥ ४ ॥ अष्टाङ्गुल इति । चात्रमध्यस्थो मन्यनार्थः काष्ठविशेष: प्रमन्य- इत्युच्यते । स खखष्टाङ्गुलपरिमाणः स्यात् । चात्रमोविली च दादशाङ्गुलपरिमाणं स्यात् । एतत् सर्व्वे मिलितं यथाविन्यस्तं अत्यनयन्त्रं इति कथ्यते मन्यनयन्त्रकमिति स्वार्थे कन् । गोभिलपुवेंगा प्येत्रमेव मन्यनयन्वमुक्तम् । केवलमरण्योदीर्घतायां अन्यदपि परिमायडयमुक्तम् । तथाच ग्टह्यासंग्रह:- “आश्वत्योन्तु शमोगर्भामरणीं कुर्वीत सोत्तराम् । जरुदोघी रनिदोघी चतुर्विशाङ्गुलां तथा ॥ इति । खादिरे बन्नाति पालाशे बनाति रोहितके बनातीति वदमोषां विकल्पो बोदव्यः ॥ ५ ॥ १४ १०६ कप्रदीपः । अङ्गुष्ठाङ्गुलिमानं तु यत्र यवोपदिश्यते । तत्र तत्र बृहत्पर्ध्वग्रन्थिभिर्मिनुयात्सदा गोबालैः शणसंमिश्रैस्त्रिदृद्दृत्तमन॑शुकम् । व्यामप्रमाणं नेत्रं स्यात्ममध्यस्तेन पावकः ॥ ७ ॥ [ १प्र. ७ख. ]] ॥ ६ ॥ परिशिष्ट प्रकाश: 1. यत्र यत्र अङ्गुष्ठमानमेतावदङ्गुलिमानमेतत्कर्त्तव्यमुच्यते, तव सर्व्ववाङ्गुष्ठस्य यद्वन्धिस्थानं मध्यस्थितं तेन मानं सर्व्वदा कुर्य्यात् ॥ ६ ॥ प्रभा । शणसंमिश्रगोबालेस्सिगुणं वर्तुलं अंशकरहितं विस्तृतस्व हस्तइय#तिर्यगन्तरमानं नेत्रं रज्जुर्भवेत् । तेन नेत्रेणाग्नि- मैन्यनीयः ॥ ७ ॥ अङ्गुष्ठेति । बृहत्पर्व्वग्रन्थिभिः मध्यरेखाभिः । निगदव्याख्यात- मन्यत् ॥ ६ ॥ मन्यनसाधनं नेत्रमाह गोबालैरिति । शण संमिश्रर्गोबाल- में स्थादिति संबन्धः | नेवं रज्जुः । नेवं विशिनष्टि विष्टदिया- दिना । त्रिष्टत् त्रिगुणं, वृत्तं वर्तुलं, अनंशकं अंशरहितम् । अंगवस्तुन्तूनां क्षुद्रा अवयवाः । व्यामप्रमाणं विस्तृतसहस्त- बाहुइय तिर्य्यगन्तरालं व्याम इत्युच्यते । तत्परिमाणम् । तेन नेत्रेण प्रकर्षणाग्निर्मन्यनीयः ॥ ७ ॥

  • सहस्तवाडइय, इति स पुस्तके पाठः | [ १प्र. ७ख. ]

कम्प्रदीपः । मूचिकर्णवकाणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि हाङ्गुलं वक्ष उच्चते ॥ ८ ॥ अङ्गुष्ठमात्रं हृदयं चाङ्गुष्ठमुदरं स्मृतम् । एकाङ्गुष्ठा कटिज्ञेया हौ वस्तिौ तु गुह्यकम् ॥ ६॥ ऊरू जङ्गे च पादौ च चतुस्कं यथाक्रमम् । अरण्यवयवाह्येते याज्ञिकैः परिकीर्त्तिताः ॥ १० ॥ परिशिष्टप्रकाश: । अरण्यङ्गं तन्मानञ्चाह - कन्धरा ग्रीवा, बचोग्रीवा हृदययोर्मध्यम् । एतच मूलादारभ्य मानम् | वृचदार्वादीनां तथैव मानस्य श्रीलगिकत्वात् । शेषं निगदव्याख्यातम् ॥ ८ ॥ वस्तिर्नाभेरधोभागः । गुह्यमुपस्थ इति यावत् । शेषं सुगमम् ॥८॥ जरुजशापादं यथाक्रमं चतुरङ्गुष्ठाङ्गुष्ठैकाङ्गुष्ठम् । एतेऽरण्य- प्रभा । अरण्यवयवं तत्परिमाणवाह सूझचौति विभिः । वक् मुखम् । कन्धरा ग्रीवा | ग्रोवाहृदययोर्मध्यं वक्षः । सुगममन्यत् । एतच्च मूलादारभ्य मानं, हचदार्व्वादीनां तथैष मानस्योसर्गिक त्वादिति नारायणोपाध्यायाः ॥ ८ ॥ अङ्गुष्ठमात्रमिति | हौ अङ्गुष्ठौ । एवमुत्तरत्न | वस्तिर्नामे- रधोभागः । स्पष्टमन्यत् ॥ ८ ॥ उरू जङ्के चेति । उरु ज पादौ चेत्येतानि यथाक्रमं कप्रदीपः । यतद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते । तस्यां योजायते वह्निः स कल्याणकृदुच्यते ॥११॥ [ १प्र. ७ख. ] परिशिष्टप्रकाश: । वयवायज्ञ व्यवहारिभिः कायेंनोक्ता इति चतुर्विंशतरङ्गुष्ठानां विभाग: । हिशब्दोऽवधारणे ॥ १० ॥ यत्पूरङ्गुष्ठं गुह्यमित्यभिहितं तद्देवानामुत्पत्तिस्थानम् । अतस्तस्यां योनौ योऽग्निर्जायते सोऽभ्युदयकारी उच्चते । तस्मात्तव मन्थनं कायम् । एतदर्थमेव चाङ्गविभागकथनम् ॥ ११ ॥ प्रभा ।- चतुरङ्गुष्ठत्राङ्गुष्ठैकाङ्गुष्ठपरिमितानि भवन्ति । सोऽयं चतुर्विंश- त्यङ्गुष्ठानां विभाग: । एते अरण्यवयवा याजिकैः सर्व्वतोभावेन निश्चयेन कथिताः ॥ १० ॥ , मन्यनस्थानमाह यत्तदिति । यत्तदिति सर्व्वनामइयेन प्रसिहिमवद्योतयति । यद्गुह्यमिति कथितं सा देवस्याग्नेर्यो- निरुत्पत्तिस्थानमुच्यते । सेति विधेयप्राधान्यविवक्षया स्खौल्वेन निर्देशः । तस्यां मन्यनेन योऽग्निरुत्पद्यते स कल्याणकदभ्युदय- कारोति मुनिभिः कथ्यते । गोभिलपुत्रत्वाह - “मूलादष्टाङ्गुलमुव्सृज्य वीणि त्रीणि च पार्श्वयोः । देवयोनिः स विज्ञेयस्तत्र मथ्यो हुताशनः ॥ मूलादष्टाङ्गुलं त्यक्त्वा अग्रात्तु हादशाङ्गुलम् । देवयोनिः स विज्ञेयस्तव मथ्यो हुताशन: " ॥ कम्ममदीप: । अन्यत्र मथ्यते यत्तु तद्रोगभयमाप्नुयात् । प्रथमे मन्थने ह्येष नियमोनोत्तरेषु च ॥ १२ ॥ उत्तरारणिनिष्पन्नः प्रमन्यः सर्वदा भवेत् । योनिसङ्करदोषेण युज्यते अन्यमन्यकृत् ॥ १३ ॥ [ १प्र. ७ख ] परिशिष्टप्रकाशः | यत्पुनरन्धत्र मध्यते तस्माडेतो रोगभयं प्राप्नोति । अयं दोषः प्रथमाग्न्याधानमन्यने द्वितीयादिषु पुननेंति ॥ १२ ॥ प्रमन्योय: पूर्व्वमुक्तः स उत्तरारणे: काष्ठशकलमुहृत्य रन्धु- पूरणायें निष्पादितः । सर्व्वदा द्वितीयाधानादिष्वपि भवेत् । अन्यथात्वे दोषमाह हि यस्मादन्यतः प्रमन्यकारी योनिसङ्कर- दोषेण पापेन संबध्यते ॥ १३ ॥ प्रभा । इति । तत्र प्रथमवचनेन गुह्यस्य देवयोनित्वं भङ्गान्तरेणोक्तम् । द्वितीयवचनेन तु तसन्धेरिति विशेषः । सोऽयं विकल्पः ॥ ११ ॥ अन्यवेति । यदिति मन्यनक्रियाविशेषणम् । यत् पुनर्देव- योनेरन्यव पथ्यते, तमाडेतो रोगभयं प्राप्नोति मन्यनकर्ता । अयश्च नियम: प्रथमाधाने यन्मन्थनं क्रियते तत्रैव, न पुनराधाने कर्त्तव्ये द्वितीयादिमन्यनेषु ॥ १२ ॥ इदानीं प्रमन्थनिर्माण विशेषमाह उत्तरारणीति । उत्तरा अन्येषु ये त मनन्ति ते रोग भयभानुयुः इति पाठान्तरम् । ये ११० कम प्रदीपः । [ १प्र. ७ख. ] आर्द्रा सशुषिरा चैव घुणी स्फुटिता तथा । न हिता यजमानानामरणित्तरारणिः ॥ १४ ॥ सप्तमः खण्डः । परिशिष्टप्रकाशः | सविरा सरन्ध्रा । घुषानी घुणादिना विशोर्णाक्यवा। शेषं निगदव्याख्यातम् ॥ १४ ॥ 1 सप्तमः खण्डः ॥ प्रभा । रथेः सकाशात् काठशकलमुवृत्य तेन प्रमन्यो निष्पनी भवेत् । सर्व्वदा द्वितीयाद्याधानेष्वपि । अन्येन काठन प्रमन्यकरणे दोष- माह योनीति मन्यः प्रमन्यः । यस्मादन्थेन काठेन प्रमन्यकर्त्ता योनिसङ्करदोषेण युज्यते, तस्मात् सर्व्वदेवोत्तरारणिनिष्पन्नः प्रमन्यो भवेत् इति पूर्व्वा तेऽर्थे हेतुवचनमुत्तराईम् ॥ १३ ॥ 1 अरण्योर्विशेषमाह आति। सशषिरा सच्छिद्रा घुणः कौटविशेषः । स अङ्गे यस्याः सा घुणाङ्गो । सष्टमन्यत् ॥ १४ ॥ इति सप्तमः खण्डः । अष्टमः खण्डः । परिधायाहतं वासः प्रावृत्य च यथाविधि | बिभृयात्प्राङ्मुखोयन्त्रमावृता वक्ष्यमाणया ॥ १ ॥ परिशिष्टप्रकाशः । नववस्त्र परिधाय उत्तरीयं च कृत्वा पूर्वाभिमुखोयन्त्रं चात्रौ- विल्यादि बच्चमाणपरिपाव्या निष्पीडयेत् । यथाविधीत्यनेन,- “परिधानाइहिः कक्षा निबद्धा ह्यासुरी भवेत् । धर्म्ये कम्मणि विद्भिर्वर्जनीया प्रयत्नतः" ॥ इति योगियाज्ञवल्करोक्तपरिधानविधिः । "सव्यादंसात्परिभ्रष्टः कटिदेशे धृताम्बरः | एकवस्त्रन्तु तं विद्यात् दैवे पित्रेय च वर्ज्जयेत्” | इति शातातपोक्कोत्तरीयधारण विधिय विहित इति ॥ १ ॥ प्रभा । इदानीं मन्यनप्रकारमाह परिधायेति । अऋतं यन्त्रनिर्मु नवमिति यावत् | वास: परिवाय प्रावृत्य च उत्तरीयमपि विधाय । यथाविधीत्युभयत्र संबध्यते । ततश्च परिधाने उत्तरीय- करणे च- “परिधानाइहिः कक्षा निवडा ह्यासुरी भवेत् । घर कम्मणि विद्भिर्वर्जनौया प्रयत्नतः” # ११२ कम्प्रदीपः । [ १प्र. ८ख ] चात्रवुने प्रथन्थाग्रं गाढ़ कृत्वा विचक्षणः । कृत्वोत्तराग्रामरणिं तद्दुभ्रमुपरि न्यसेत् ॥ २ ॥ चात्रोई कीलकाग्रस्थामोविलीमुदगग्रगाम् । विष्टभ्य धारयेद्यन्वं निष्कम्पं प्रयतः शुचिः ॥ ३ ॥ परिशिष्टप्रकाशः । चात्ररन्धे प्रमन्याग्रं रन्ध्रपूरणेन निश्चलं कृत्वा प्रमथनाभिज्ञ उत्तराग्रामरणिं कृत्वा तचावमूईस्थितमरण्युपरि न्यसेत् ॥ २ ॥ चावोस्थलोहशङ्गुशिरसि ओविलोमुत्तराग्रामारोप्य गाढ़ पोड़यित्वा प्रोविलोनि:पोड़नेन निश्चलं कृत्वा एकचित्तः कृताच- मनादिरयेत् ॥ ३ ॥ इति । प्रभा । "सव्यादंसात् परिभ्रष्टः कटिदेशे वृताम्बरः । एकवस्त्रं तु तं विद्यात् दैवे पिवेत्र च वर्ज्जयेत्” ॥ इति चैवमादिस्मृत्यन्सरोक्तो विधिरनुसरणीय इत्युक्तं भवति । एवम्भूतो भूत्वा प्राङ्मुखः सन् वक्ष्यमाणया परिपाव्या मन्यमयन्त्रं धारयेत् ॥ १ ॥ चात्रवुध्ने इति । विचक्षणो मन्यनप्रकाराभिन चात्रस्य मूले प्रमन्यस्याग्रं रन्ध्रपूरणेन निचलं कृत्वा अरणिमुत्तराग्रां कृत्वा दण्डवत् ऊर्जेस्थितं चावं अरणेरुपरि स्थापयेत् ॥ २ ॥ चावोर्डेति । चावस्योरें यत् कोलकं लोहशत्रुः तदवस्थिता [ १प्र. ८ख. ] कप्रदीपः । त्रिरुडेट्याऽथ नेवेण चात्रं पत्नग्रहतांशुका 1. पूर्वे मन्येदरण्यन्तं प्राच्यग्नेः स्याद्यथा च्युतिः ॥ ४ ॥ नैकयाsपि विना कार्यमाधानं भार्यया दिजैः । अकृतं तद्विजानीयात्सर्वा नान्वारभन्ति यत् ॥ ५ ॥ परिशिष्टप्रकाश: पूर्वोक्तगोबालरज्ज्वा चावं वारत्रयमुपर्युपरिक्रमेण वेष्टयित्वा नववस्वा पत्नी प्राच्यान्दिश्यरण्यन्ते मधेत् । यथा प्राग्देशे अग्ने- निःसरणं भवेत् ॥ ४ ॥ सर्वा: पत्री यदाधानं नेत्राकर्षणेनानुकूलाः सत्यो न निष्पा- दयन्ति तदक्कतं ज्ञातव्यं विगुणत्वात्। शेषं निगदव्याख्यातम् ॥ ५॥ प्रभा । मुदगग्रामोविलीं कृत्वा विष्टभ्याश्रित्य गाढ़े पीड़यित्वा वा यन्त्र निष्कम्पं सम्पाद्य शुचिः कृताचमनादिः प्रयत: प्रयत्नवान् तज्ञत चित्त इति यावत् । यन्त्रं धारयेत् ॥ ३ ॥ त्रिरुडेश्येति । अथानन्तर नेत्रेण पूर्वोक्तलक्षणेन चावं उपर्युंपरिक्रमेण वारत्रयं वेष्टयित्वा अहृतवसना पत्नी पू अरण्यन्ते मन्येत् । अरणिपूब्यान्ते मन्यनस्य प्रयोजनमाह प्राचीति। अम्मेथुप्रतिर्निःसरणं प्राची प्राक्प्रदेशगता यथा भवत् तथा मन्येत् । प्राचि इति सप्तम्यन्तपाठेऽपि तथैवार्थः ॥ ४ ॥ नैकयापोति । यजमानस्य यावत्यो भार्ग्या: सन्ति तासा५२४ कप्रदीपः । [ १प्र. ८ख. ] वर्णज्यैष्ठान बहीभिः सवर्णाभिश्च जन्मतः । कार्थ्यमग्निच्युतेराभिः साध्वीभिर्मन्यनं पृथक्॥६॥ जात्र शूद्रां नियुञ्जीत न द्रोहद्वेषकारिणीम् । नाशासनस्यां नान्येन पुंसा च सह सङ्गताम् ॥७॥ परिशिष्ट प्रकामः । प्रथमं ब्राह्मण्या, तदनु चत्रियया इत्येवं यथा वर्णज्यैष्ठम् असवर्णाभिः सवर्णाभिश्च जन्मज्यैष्ठाक्रमेणाग्निनिःसरणं यावत्र भवति तावसतीभिः पृथग्मन्थनं कार्य्यम् ॥ ६ ॥ अत्राधाने शूद्रां भाय न नियुञ्जीत। अंशूद्रापि प्राण-

प्रभा । मेकयाऽपि भार्यया विना आधानं न कार्यं, सर्व्वाभिरेव कार्य- मित्यर्थः । सर्व्वा यजमानभाय अन्वारभं न कुर्व्वन्ति चेत्, तदाधानं कृतमप्यकृतं विजानीयात् । तस्मादेकयापि भार्थ्यया विना आधानं न कार्य्यमित्यर्थः । अन्वारम्भो नाम नेवाकर्षणेन मन्थनानुकूल्यम् ॥५॥ तत्र विशेषमाह वर्णज्यैष्ठेनेति सवर्णासवर्णबहुस्त्रीसत्त्वे वर्णज्येष्ठेन ताभिर्मन्यनं कार्यम् । प्रथमं ब्राह्मण्या तदनु क्षत्रियया सदनु वैश्ययेत्यर्थ: 1 सवर्णबहस्त्रीसत्त्वे जन्मज्यैष्ठक्रमेण मन्यनं कार्य्यम् । उक्त क्रमेणाभिः साध्वीभिः स्त्रीभिरग्निनिःसरणपर्थ्यन्तं पृथङ्मन्थनं कार्य॑म् ॥ ६ ॥ नात्रेति । अवाग्निमन्यने विवाहितामपि शूद्रां न नियुजीत । कम्प्रदीप ततः शक्ततमा पश्चादासामन्यतमाऽपि या उपेतानां चान्यतमा मन्थेदग्निं निकामतः ॥ ८ ॥ [ १प्र. ८ख. ] जातस्य लक्षणं कृत्वा तं प्रणीय समिध्य च । आधा समिधञ्चैव ब्रह्माणमुपवेशयेत् ॥ ८ ॥ ११५ परिशिष्टप्रकाशः । विरोधकारिणी द्वेषकारिणी आज्ञाविघातिनी नियोगधर्मेणापि पुरुषान्तरसङ्गता नाधाने नियोज्या | इतरा तु पतितैवेति ॥ ७ ॥ ततः सर्वांभिर्मघने कृते पश्चादासामेव मन्यनकर्त्रीणां या अत्यन्त बलवती उपनीतानां च त्रैवर्णिकानामन्यतमापि, अग्ने- म॑घनं यथेष्टं अग्निनिष्पत्तिं यावत्कुर्यात् ॥ ८ ॥ जातस्याग्नेर्लक्षणं रेखोल्लेखनादिरूपं कृत्वा तत्र स्थाने प्रवेश्य समिधं प्रतिप्य ब्रह्मोपवेशनं कुयात् ॥ ८ ॥ प्रभा । तथा द्रोहकारिणीं द्वेषकारिणों आज्ञासम्पादनमकुर्व्वत अन्येन पुंसा सङ्गताच न नियुजीत | द्रोहो जिघांसा, द्वेष: प्रसिद्धः ॥७॥ तत इति । उक्तक्रमेण सवाभिर्मन्यने कृते पश्चात् आसामन्य- तमा उपेतानामुपनीतानां त्रैवर्णिकानामन्यतमा या शक्ततमः अतिशयेन बलवती असवर्णा सवर्णा वा सा यथेष्टमग्निं मन्येत् | अग्निनिःसरणपर्य्यन्तं मन्यनं कुर्य्यादित्यर्थः ॥ ८ ॥ जातस्येति । जालस्येति संबन्धलक्षणा षष्ठी। नौ जाते कम्प्रदीपः । [ १प्र. ८ख ] ततः पूर्णाहुति हुत्वा सर्वतन्त्रसमन्विताम् । गान्दयाद्यज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा ॥१०॥ परिशिष्ट प्रकाश: । ब्रह्मोपवेशनानन्तरं सर्वांधानेतिकर्त्तव्यतायुक्तां पूर्णाहुतिं कृत्वा दर्भजु टिकाहो मान्ते ब्रह्मणे गां वासोदयश्च दयादिति ॥ १० ॥ प्रभा । निःसृते सतोत्यर्थः । रेखोल्लेखनादिरूपं गृह्योक्तं लक्षणसंज्ञकं कन्म कृत्वा तमग्निं तत्त्र प्रणीय समिध्य प्रज्वालय समिधञ्चाधाय ब्रह्मोपवेशनं कारयेत् । समिदाधानानन्तरं ब्रह्मोपवेशनमित्या- धान एवायं क्रमः । तत्रैवाभिधानात् । अन्यत्र तु कर्मक्रमो- गृह्यासंग्रहे गोभिलपुत्रेणोक्तः । यथा - “लेखनाभ्युचणे कृत्वा निहितेऽग्नौ समिद्ददत् । ततो भूमिग्रहं कृत्वा कुर्य्यात् परिसमूहनम् || ब्रह्माणमुपसङ्घल्पा चरुषपणमात्” ॥ इति ॥ ८ ॥ तत इति । तन्त्रमितिकर्त्तव्यता । ततो ब्रह्मोपवेशनानन्तरं सर्वांभिराधाने तिकर्त्तव्यताभिः सहितां पूर्णाहुतिं हुत्वा गृह्योत- यत्रषास्तुनामककर्मणोऽन्ते ब्रह्मणे गां वाससी च दद्यात् ॥ १० ॥ कत्वा, इति पाठान्तरम् | कम प्रदीपः । होमपात्रमनादेशे द्रवद्रव्ये सुवः स्मृतः । पाणिरेवेतरस्मिंस्तु सुचा चात्र न इयते ॥ ११ ॥ खादिरोवाऽथ पार्शोवा डिवितस्तिः सुवः स्मृतः । सुग्वाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः ॥१२॥ परिशिष्टप्रकाशः | कृताधानस्य नानाविधहोमप्रसती प्रथमं तत्परिभाषामाह- द्रवद्रव्याती आहुत्यावारपात्रानुपदेशे मुनिभिः सुवः स्मृतः । द्रवेतराहुतौ पात्रान्तरानुपदेशे पाणिनैव होतव्यम् । उभयत्वैवानु- पदेशे जुड़ा होमो न काव्ये इति । जुहरिति समाख्यावलात् जुह्वा अपि वैकल्पिक होमसाधनत्वशङ्गानिरासायें सुचा चात्र न इयते इत्युक्तम् ॥ ११ ॥ गोभिलोतं सुवं सुचञ्च स्पष्टीकरोति । खदिरमय: पलाश- प्रभा । [ १प्र. ८ख ] ११७ कृताधानस्य यजमानस्य नित्यनैमित्तिकानानाविधा होमा- विहिताः । तत्र परिभाषां तावदाह होमपात्रमिति | होम- साधनपावस्यानादेशे द्रवद्रव्ये हविषि सुवोहोमपाचं स्मृतो मुनिभिः । द्रवद्रव्येतर स्मिंस्तु हविषि पाणिरव होमपात्रम् । अत्र पात्रानादेश सुचा न हयते । स्रुचा न हयते इति वक्षनात् यानिक सम्प्रदायागतोऽयमर्थः इत्युक्तं भवति । सुक् जुहरित्य- नर्थान्तरम् ॥ ११ ॥ स्रुवं सुचच लक्ष्यति खादिर इति । पर्ण: पलाश | ११८ कभप्रदीपः । [ १प्र. ८ख. ] सुवाग्रे घ्राणवत् खातं ङ्गुष्ठं परिमण्डलम् । जुह्वाः शराववत् खातं सनिर्वाहं षड़ंगुलम् ॥ १३ ॥ परिशिष्टप्रकाश | मयो वा वितस्तिद्दयमानः स्रुवः स्मृतः । जुहूर्बाहुप्रमाण बोडव्या प्रगृह्यतेऽस्मिन्निति व्युत्पत्त्या प्रग्रहो दण्डः । स स्रुव- सुचोर्वर्तुलोबोडव्यः ॥ १२ ॥ सुवाग्रे नासारन्ध्रवन्मध्य स्थितमर्यादम् अद्भुउहयमितं वर्त्तुलं बिलं जेवम् । जुहास खातं शरावाक्कृति निःशेषहवनसाधनतया निर्वाहपदवाच्चप्रणालीसहितं षड़ङ्गुलं जानीयात् ॥ १३ ॥ प्रभा । वितस्तिदशाङ्गलम् । वितस्तिद्दयपरिमितः खादिर: पालाशो- वा सुवः स्मृतः । जुर्बाहुप्रमाणा वेदितव्या । तयोः सुवसुचीः प्रटते अस्मिन्निति प्रग्रहो धारणदण्ड: वृत्तो वर्त्तुलः विज्ञेयः ॥ १२ ॥ सुवाग्रे इति । सुवस्याग्रे यत् खातं, तत् घ्राणवत् अङ्गुष्ठद्दय- परिमितं परिमण्डलं वर्त्तुलं कर्त्तव्यम् । प्राणवदित्यनेन यथा नासारन्ध्रइयं मध्यस्थितमर्यादं तथा सुवाग्रस्थितं खातमपि मध्य स्थितमव्यादं कर्त्तव्यमित्युपदिशति । जुहाः खातं षड़गुल- परिमितं शराववत् कर्त्तव्यम् । तत्तु सनिर्वाहं प्रणालीसहितम् । साहि निःशेषहवनसाधनतया निर्वाहपदेनोच्यते ॥ १३ ॥ [ १म. ८ख. ] कम प्रदीपः । ११८ तेषां प्राक्शः कुशैः कार्थ्य: सम्प्रमाजजुहषता | प्रतापनञ्च लिप्तानां प्रचाल्योषीन वारिणा ॥१४॥ प्राञ्चं प्राञ्चमुदगग्ने रुद्गग्रं समोपतः । तत्तथाऽऽसादयेद्रव्यं यद्यथा विनियुज्यते ॥१५॥ परिशिष्टप्रकाशः | तेषां व्यक्तिभेदाइहनां पूर्वाभिमुख मार्जनं कुशैः कार्यम् । तादिजेपवतान्तु तेषामुष्णेन जलेन प्रचालनपूर्व्वमग्नौ प्रता- पनं कार्य्यम् । सम्प्रमार्ग इति वा पाठः ॥ १४ ॥ स्रुवस्तुगादिद्रव्यमुपयोगस निधिक्रमेण स्वसमीपदेशेष्वे कस्मात् - पूर्व्वमेकं ततः पूर्व्वमपरमित्येवं क्रमेणाग्नेरुत्तरतः उत्तर।ग्रं स्थापयेत् ॥ १५ ॥ प्रभा । तेषामिति । व्यक्तिभेदाइहुवचनमन्येषामपि यज्ञपात्राणं संग्रहार्थं वा जुहषता होतुमिच्छता तेषां प्राकश: पूर्व्वाभि- मुख कुभैः सम्प्रमार्ग: सम्यक् प्रकर्षेण मार्जनं कार्य्यम् । सम्प्रमार्ज इति पाठे त्वार्षः प्रयोगः । आज्यादिलिप्तानां तेषामग्नौ प्रतापनञ्च कार्य्यम् । किं त्वा ? उष्णन जलेन प्रचालय ॥ १४ ॥ प्राचं प्राञ्चमिति । अग्नेरुत्तरस्यां दिशि वसविधी विनि योगक्रमेण पूर्व्व पूर्व्व क्रमेण चोत्तराग्रं द्रव्यमासादयेत् । यस्य प्रथमं विनियोगः तत् प्रथममासादयेत्, यस्य तदनु विनियोगः कप्रदीपः । [ १प्र. ख. ] आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरितिस्थितिः ॥ १६ ॥ परिशिष्टप्रकाशः । होमेषु होतव्यानुपदेशे आज्यं द्रव्यं होतव्यं विधीयते । आज्यं गव्यमिति पाठान्तरम् । मन्त्रदेवतयोषानुपदेशे प्रजापतिर्देवता मन्त्रोऽपि प्रजापतिः, प्रजापतये स्वाहेत्यर्थः । अन्ये तु, समस्तां व्याहतं प्राजापत्यं मन्त्रमाहुः । तत्र च मन्त्रे प्रजापतिशब्द- प्रयोगात् मन्त्रमयो देवतेतिव्यक्तम् । तथा योगियाज्ञवल्काः । “यस्य यस्य तु मन्त्रस्य उद्दिष्टा या तु देवता । तदाकारं भवेत्तस्य देवत्वं देवतोच्यते ॥ १६ ॥ प्रभा । तत् ततः परमित्येवं रीत्या एकस्मात् पूर्व्वमपरं ततोऽपि पूर्व्व. मपरमित्येवं क्रमेणासादयेदित्युक्तं भवति । पुरोडाशकपालेन तुषानुपवपतीत्वत्र यथा भविष्यता पुरोडाशेन कपालस्य निर्देश- स्तयाऽवापि भविष्यताऽग्निनोत्तरस्या दिशो निर्देशो बोडव्यः । कुतः ? “भूमे: समूहनं कृत्वा गोमयेनोपलिप्य च । द्रव्याख्युत्तरतः स्थाप्य वर्षौं कुर्य्यादुदङ्मुखीम्” ॥ इति टह्यासंग्रह भूमिलेपनानन्तरमेव द्रव्यासादनाभि- - धानात् ॥ १५ ॥ आव्यमिति । होमेषु हविषोऽनादेशे भाज्यं होमसाधन[ १प्र. ८ख. ] कप्रदीपः । नाङ्गुष्ठादधिका ग्राह्या समित् स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकोटा न पाटिता ॥ १७ ॥ परिशिष्टप्रकाशः । समिधमाधायानुपर्युक्षेदिस्त्रोतां समिधं परिमाणादिनियमेन व्यक्तीकरोति। अङ्गुष्ठाधिकस्थूला क्वचिदपि कम्मणि मित्र ग्रहीतव्या । तदूना तु स्थौल्येन ग्राह्यैव । शेषं सुगमम् ॥ १७ ॥ प्रभा । द्रव्यमाचार्यैः क्रियतें । मन्त्रस्य देवतायाश्चानादेशे प्रजापतिरिति सिराह| यद्यपि धातुखरूपेऽर्थे शितपोविधिं शाब्दिकाः स्मरन्ति, तथापि इतिकर्त्तव्यताविधेर्यजतेः पूर्व्ववत्त्व मिलि ईचते- नशिब्द मिति चैवमादिपारमर्शप्रयोगदर्शनाद् भावेऽपि तस्थ विधिर्मन्तव्यः । अतएव न्यायाचारपि,- - “स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपा स्तिमसावत्र परमात्मा निरूप्यते” | इति प्रयुक्तम् ॥ १६ ॥ समिधमाधायानुपयुच्य इति गोभिलस्वोक्तां समिधं व्यक्तो- करोति नाङ्गुष्ठादिति द्वाभ्याम् | होमेषु इति विजानता इति च पददयमुत्तरलोकस्यमवाप्यन्वेति । स्थूलतया अङ्गुष्ठादधिका त्वचा विनिर्मुक्ता कोटसहिता विपाटिता समित् केषुचिदपि होमेषु विजानता न ग्रहोतव्या । अङ्गुष्ठादूनस्थूला तु न निविदा ॥ १७ ॥ ३ कप्रदीपः । [ १ प्र. ८ ] प्रादेशान्नाधिका नोना न तथा स्यादिशाखिका । न सपर्णा न निवर्या होमेषु च विजानता ॥ १८ ॥ प्रादेशदयमिध्मस्य प्रमाणं परिकीर्त्तितम् । एवंविधाः स्युरेवेह समिधः सर्वकर्मसु ॥ १८ ॥ १२२ परिशिष्टप्रकाश: । देवेंत्रण समित्यादेशादधिका न्यूना वा, तथा विविधशाखा- युक्ता, सपना, घुणादिक्षुणतयाऽतिजीर्णा, होमविषये विजानता न ग्राह्या । अन्ये तु विशाखा विनिर्गतशाखा, तत्प्रभवा विशखिकेत्याहुः ॥ १८ ॥ अथेमानुपकल्पयते खादिरान् पालाशान् वा इति सूत्रोता. निमान् स्पष्टीकरोति । पूर्वाई निगदव्याख्यातम् । यद्यपि सूत्रे प्रभा । प्रादशादिति । दैर्घ्येण प्रादेशपरिमाणणदधिका न्यूना च, विविधशाखायुक्ता, पत्रसहिता, घुणादित्तुषतया निर्वीर्य्या च, समित् विज्ञानता होमेषु न ग्राह्या गृह्या संग्रह:- "अक्कशा चैव न स्थला अशाखा चापलालिनी । सक्षोरा नाधिका न्यूनाः समिधः सर्व्वकामदा: " || " इति ॥ १८ ॥ अथेमानुपकल्पयते खादिरान् पालाशान् वा इति गोभिल- सूत्रोक्तानिष्मान् स्पष्टयति प्रादेशइयमिति द्वाभ्याम् । प्रादेशडय[ १प्र. ८ख. ] कम प्रदीप: 1 समिधोऽष्टादशेमस्य प्रवदन्ति मनीषिणः । दर्शे च पौर्णमासे च क्रियास्वन्यासु विंशतिम् ॥२०॥ समिदादिषु होमेषु मन्त्रदैवतवर्जिता । पुरस्ताञ्चोपरिष्टाञ्च इन्धनायें समिद्भवेत् ॥ २१ ॥ १२२ परिशिष्टप्रकाशः । अये मानिति दर्शपौर्णमासौ प्रकृत्योक्तम्, तथापीह गृह्योक्तेषु सर्वकर्मसु प्रादेशयमानाः इमाख्याः समिधोभवेयुः । समिध इति संज्ञालिङ्गादेव इमानामप्यग्निस मिन्धनार्थत्व मित्युक्तं भवति ॥१८॥ समिधां समाह । निगदव्याख्यातम् ॥ २० ॥ ब्रह्मचारिणो यत्र सायं प्रातः समिधोमस्ततः प्रभृति सर्वेषु प्रभा । मिध्यस्य प्रमाणं कथितं पूवाचा: । यद्यपि गोभिलेन दर्श पौर्णमासोपक्रमे इमा उक्त्ताः, तथापि एवंविधाः समिध इमाः • इह गृह्योक्तेषु सर्व्वकन्सु भवेयुरेव ॥ १८ ॥ समिध इति । दर्शपौर्णमासयो: इमस्य समिधः अष्टादश संख्यां, अन्यास क्रियासु विंशतिसंख्यां मनीषिणः कथयन्ति। इमस्येति सम्बन्धलक्षणा वा षष्ठी । तदा च अष्टादशविंशति- शब्दौ संख्येववचनौ तत्र च समिध इति सामानाधिकरखेना- ज्वेसि ॥ २० ॥ समिदादिषु इति । ब्रह्मचारिणो यत् सायंप्रातः समिदा- धानमुक्कं तदिह समित्पदेन गृह्यते । समिदादिषु सर्वेषु होमेषु कमप्रदोषः । इध्मोऽप्येधार्थमेवाग्ने ईविराहुतिषु स्मृतः । यत्र चास्य निवृत्तिः स्यात्तत् स्पष्टीकरवाण्यहम् ॥ २२ ॥ अङ्गहोमसमित्तन्त्र सोष्यन्त्याख्येषु कर्मसु । येषाश्चैतदुपर्युक्तं तेषु तत्सदृशेषु च ॥ २३ ॥

१२४

[ १प्र. ८ख ] परिशिष्टप्रकाशः । मेषु देवतमन्त्राभ्यां रहिताऽग्निसमिन्धनाथी प्रादेशमात्रा "या समिदुक्ता, सा होमात्पूर्वं पञ्चाश्च भवेत् ॥ २१ ॥ •चरुपुरोडाशादिरूपहविराहुतिषु इमोऽप्यग्निसमिन्धनार्थ एव प्रादेशद्दयमात्रसमिन्मुनिभिः स्मृता । यतोऽयमपि समिन्धनार्थो- ऽतोन देवतोद्देशेन त्यजनीय इति अत्रापि मन्त्रदेवतयोरभावः । अतोमन्त्रस्य देवतायाश्चेतिवचनानवकाशः ॥ २२ ॥ अङ्गहोमाः सीमन्तोन्नयनचूड़ाकरणादौ विहितास्तेषु अन्यस्य

प्रभा । होमात् पूर्ध्वं पश्चाञ्च अग्निसमिन्धनायें मन्त्रदेवताभ्यां रहिता पूर्व्वोक्ता समिद् भवेत् । अग्नौ प्रक्षेप्तव्या इत्यर्थः ॥ २१ ॥ ४ इमोऽपोति । हविराहुतिषु अविशेषात् चर्वाज्यादिहो मेषु पूर्वोक्तलक्षण इभोऽपि अग्रेधार्थ समिन्धनार्थमेव स्मृतः पूर्वा चाः । अग्नेरेधार्थमेवेति करणात् अवापि मन्त्री देवता च भवति । येषु होमेषु इमस्य निवृत्तिर्भवेत्तदहं स्पष्टीकरोमि ॥ २२ ॥ यत्र यत्वेष्मो न कर्त्तव्यः तदेव स्पष्टीकरोति अङ्गहोमेति [ १प्र. ख. ] कम्प्रदीपः । अक्षभङ्गादिविपदि जलहोमादिकमणि । सोमाहुतिषु सर्व्वासु नैतेष्विमी विधीयते ॥२४॥ अष्टमः खण्डः । १२५ परिशिष्टप्रकाशः । सोमन्त्रोनयनादेः प्रधानत्वात् । तथा द्विविधा होमास्तन्त्र होमाः चिपहोमाथ याज्ञिक प्रसिद्धाः । तत्र चित्रहीमा: चिमं हयन्ते इति व्युत्पत्या सायंप्रातहमादयः । तन्त्रहोमाय परिसमूहन- वर्हिःस्तरणाद्यङ्ग विस्तारयुक्ताः । तत्र ये समिइविष्कास्तन्त्र होमाः, यश्च सुखप्रवायें सोप्यन्तीहोमः येषां च वैश्वदेवसायंप्रातमा- दीनामेतदिमाख्यं द्रव्यं पञ्चादथेमानुपकल्पयत इत्यनेन सूत्रेणोकं, तेषु तत्सदृशेषु च चिप्रहोमेषु इस्य निर्वृत्तिर्भवेदिति ॥ २३ ॥ ऊढ़ाया यानेन वरेण नयनं ग्टह्योक्तम् । तत्राचभङ्गेऽनडुद् विमोचे यानविपर्यासेऽन्यास चापलु यमेवाग्निं हरन्ति तमेवोप- • समाधाय व्यातिभिर्दुत्वा अन्यद द्रव्यमाहत्य यऋतंचिदभिश्रिय- इत्या ज्यशेषेणाभ्यवेदिति स्वेणाक्षभङ्गादियानविपदि तत्समाधा- नार्थं योहोमोविहितः, यश्च पौर्णमास्यां रात्रावविदासिनि दे प्रभा । हाभ्याम् | ये किल सोमन्तोन्वयनचूड़ाकरणादिकर्णाङ्गभूताः होमा, ये समिइविष्कास्तन्त्र होमाः, यञ्च आसन्त्रप्रसवाया बध्वाः सुखप्रसवार्थं सोप्यन्तीहोमः, येषाञ्च वैश्वदेवसायंप्रातमादीना- मुपरि परस्तात् एतदिमाख्यं द्रव्यं, अधेयानुपकस्पयते, इति कम प्रदीपः परिशिष्टप्रकाशः | नाभिमात्रमवगाह्म अक्षततण्डुलान् ऋगन्तेष्वास्येन जुहुयात् स्वाहेत्युदके इत्यनेन सूत्रेण मुखेन यवमियतण्डुलानां वृक्ष इत्यादिपञ्चर्चस्य प्रथमया ऋचा भूमिकामस्य जलहोम उक्तः । याच सोमरसाहुत यस्ता स्विमविधिर्न भवति । अचो रथावयव- विशेषः । अव इस विधिनिवृत्तिरित्यभिदधता पर्छुदासोऽयमित्य- म् । न तु निषेधविधिः । येनाचभङ्गादिविषये विहित- निषेधत्वादिष्य विकल्प: स्यादित्यापाद्यम् । जलहोमादीत्यादि- पदेन पदवचित्याधारहोमानां ग्रहणम् । तथा च श्रुतिः । प जुहोति वर्मनि जुहोतीति । स्मृतिश्च - “लौकिके वैदिके वापि हुतोच्छिष्टे जले चितौ । वेखदेवश्च कर्त्तव्यः पञ्चसूनापनुत्तये ॥ इति ॥ २४ ॥ [ १प्र. ८ख. ] अष्टमः खण्ड: । प्रभा । स्त्रेण गोभिलेनोकं तेषु तसदृशेषु अन्येष्वपि क्षिप्रहोमेषु । द्विविधाः किल होमा याशिकप्रसिद्धाः, तन्त्रहोमाः चिम- होमाय | ये किल होमा: परिसमूहनवर्हिरास्तरणाद्य विस्तार- युक्तास्ते तन्त्रस्येतिकर्त्तव्यताकलापस्य योगात् तन्त्रोमा इत्यु- ते। ये च तथाविधाङ्गविस्तारयुक्ता न भवन्ति, तइमे सायंप्रात[ १प्र. ८ख 1.] कम्प्रदीपः । प्रभा । तथा, होमादयः चिमं हयन्ते इति व्युत्पत्या चिमहोमाः कष्यन्ते । अचभङ्गे नडविमोचे यानविपर्थ्यासेऽन्यास चापत्सु यमेवाग्निं हरन्ति तमेवोपसमाधाय व्याहृतिभिर्हत्वाऽन्यद्रव्यमाहत्य व ऋते चिदमिश्रिय इत्याज्य शेषेणाभ्यजेत् इति गोभिलतूत्रेण प्रच भङ्गनदविमोचादिविपदि तत्समाधानार्थं योहोमो विहितः, यश्च पौर्णमास्यां रात्रावविदासिनि इदे नाभिमात्रमवगाह्याचत- तण्डुलान् ऋगन्तेष्वास्येन जुहुयात् स्वाहेत्युदके इति गोभिल- सूत्रेण जलहोम उक्तः, आदिपदात् यश्च पदवहोमः, तथा, याः सोमरसाहुतयः, सर्वेष्वेतेषु होमेषु याज्ञिकैरिमोन क्रियते । अव्याहुतिष्विति पाठे अभिचाराहुतिष्वित्यर्थः ॥ २३ ॥ २४ ॥ इति अष्टमः खण्ड: । नवमः खण्डः । SN सूर्येऽस्तशैलमप्राप्ते षट्विंशङ्किरथाङ्गुलैः । प्रादुष्करणमग्नौनां प्रातर्भासाञ्च दर्शने ॥ १ ॥ परिशिष्टप्रकाशः । पुराऽस्तमयादम्मिं प्रादुष्कृत्यास्तमिते सायमाहुतिं जुहुयात् । पुरोदयाप्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतियादिति सूत्रे अस्नेः प्रादुष्करणमुक्तम्। तत्र प्रादुष्करणकालस्य उत्तरोऽवधि- रस्तमयोदयरूपो व्यक्तएव । पूर्व्वन्त्वपष्टं स्पष्टयति ।: भासान्दर्शने सूर्यरश्मिलोहिते प्राग्दिग्भागे इत्यर्थः । शेषं सुगमम् ॥ १ ॥ प्रभा । पुराऽस्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिं जुहुयात् पुरोदयात् प्रातः प्रादुष्कृत्यो दितेऽनुदिते वा प्रातराहुतिं जुहुयात् इति गोभिल सूत्रेणाग्ने: प्रादुष्करणकालः सायंप्रातर्होमकाल- योक्त: । तत्र प्रादुष्करणकालयोरुत्तरोऽवधिरस्तमयरूप उदय- रूपश्च स्पष्ट एव । तयोः पूर्व्वमवधिमस्पष्टं स्पष्टयति सू इति । सूक्ष्यं षट्त्रिंशद्भिरङ्गलैरस्ताचलमप्राप्ते सति सायमन्लीनां प्रादु- करणम् । भासां सूर्यरश्मीनां दर्शने सति प्रातरलीनां प्रादु करणकालः । सोऽयं पूर्वोऽवधि: भग्लोनामिति बहुवचनात् नेताग्निप्रादुष्करण कालोऽप्ययमेवेति बोधव्यम् ॥ १ ॥ [ १प्र. ८ख, ] कम्प्रदीपः । हस्तादूई रविर्याबगिरि हित्वा न गच्छति । तावञ्चोमविधिः पुण्योनान्योऽभ्युदितहोमिनाम् ॥ २॥ १२८ परिशिष्टप्रकाशः । उदितेऽनुदिते वा प्रातराहुतिं जुहुयादिति उदितहोम: सूत्रोक्तः । अवोत्तरमवधिं व्यक्तीकरोति । भूमिं हित्वा हस्तपरिमितदेशादुपरिदेशं सूर्योयावत्र गच्छति तावत्कालं होमानुष्ठानं प्रशस्तम् । अभ्युदितहोमिनां नान्य- कालोनः प्रशस्त । अभ्युदित इत्यभिशब्दस्य सर्वतोभावार्थस्य उपादानासम्पूर्ण सूर्योदयदर्शने उदितहोमो न खर्बोदिताविति- वेदितव्यम् । एतस्य कालस्य प्राशस्त्याभिधानादसम्भवेऽन्योऽपि काल इति सूचितः । तथाच सूत्रम् | आसायमाहुते: प्रातराहुति- नत्येति आप्रातराहुते: सायमाहुतिरिति ॥ २ ॥ . प्रभा .... , उदितेऽनुदिते वा प्रातराहुतिं. जुहुयादिति. सूत्रोक्तस्योदित होमस्योत्तरमवधिं स्पष्टीकरोति इस्तादिति रविदुदयगिरिं परित्यज्य यावत् हस्तादूई न गच्छति तावदभ्युदित होमिनामु- दितहोमिनां होमविधिः पुण्यो न त्वन्ध: पुण्य । भुवं हित्वे ति पाठान्तरम् । अभ्युदितहोमिनामित्यभिरुपसर्ग: धात्वर्थमेवानु- वर्त्तते । सोऽयमुत्तरोऽवधिः । पूर्व्वमवधिमांह ग्टह्यासंग्रह:- "रेखामावन्तु दृश्येत रश्मिभिश्व समन्वितम् । उदयं तं विजानीयादोमं कुयादिचक्षण: " 11 कम्प्रदीपः । [ १प्र. ८ख. ] यावत् सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः । न च लौहित्यमापैति तावत्सायञ्च इयते ॥ ३ ॥ १३० परिशिष्टप्रकाशः । अस्तमित सायमाहुतिं जुहुयादिति स्त्रोक्तं तत्रोत्तरमवधिं व्यक्तीकरोति । यावत्सम्यग्दिवि नक्षत्राणि नोपलभ्यन्ते सर्वाणि सूक्ष्माणि न स्थूलानि, सन्ध्यारागच न नश्यति । तावसायं होमस्य कालः पुण्यः । अवाप्यसम्भवेऽन्योऽपि आप्रातराहुतेरिति सूत्रोक्तः कालः सूचितः ॥ ३ ॥ प्रभा । यत्तु अभ्युदित इत्यभिशब्दस्य सर्व्वतोभावार्थस्योपादानात् सम्पूर्ण सूर्यमण्डलदर्शने उदितहोमो नार्कोदितादाविति नारा- यणोपाध्यायेनोक्तम् । तदेतद्दचनानवलोकनेन । पुण्य इत्युपा- दानामुख्योऽयं कालः । अतिपाते तु प्रायश्चित्तं कृत्वा कालान्तर होतव्यम् । तथाच गोमिलसूत्रम् | आसायमाहुतें: प्रातराहुतिर्ना- व्येति आप्रातराहतेः सायमाहुतिः इति ॥ २ ॥ अस्तमिते सायमाहुतिं जुहुयादिति स्त्रोतसायमाहुतिकाल- स्योत्तरावधिं सष्टयति यावदिति । यावदाकाशे सर्वेषु प्रदेशेषु नचवाणि सम्यक् नोपलभ्यन्ते न च सध्यारागः सम्यगपगच्छति, तावत् सायं हृयते याशिके: । आपेति या अपैति ॥ ३ ॥ कम प्रदीपः | रजोनौहारधूमाभ्रवृक्षाग्रान्तरिते रवौ । सन्ध्यामुद्दिश्य जुहुयाइतमस्य न लुप्यते ॥ ४ ॥ न कुर्य्यात्चिग्र होनेषु डिजः परिसमूहनम् । वैरुपाक्षञ्च न जपेव्यपदञ्च विवर्ज्जयेत् ॥ ५ ॥ [ १प्र. ९ख. ] परिशिष्ट प्रकाश: । उदयास्त मयादर्शने यत्कार्यन्तदाह - पांशप्रभृतिभिराच्छादिते सूर्ये सन्ध्याकालमाकलव्य जुहुयात् । एवमप्यस्य सायंप्रातर्होमनियमरूपव्रतलोपो न भवतीति ॥ ४ ॥ चित्रहोमेषु होटमात्रसाध्येषु अब्रह्मकेषु सायं प्रातः सोयन्ती- होमादिषु, ब्राह्मण इमं स्तोममर्हते इत्यादिसमन्त्र कपरिसमूहनं न कुर्य्यात् । विरूपाचप्रपदजपौ च त्यजेत् । प्रपदश्च तपश्च तेजश्व श्रद्दा च हौश्चेत्यादिमन्त्रः । तथाच गृह्यान्तरम्,- “एकसाध्येष्ववर्हिः सु न स्यात्परिसमूहनम् । नोदगासादनञ्चैव चिप्रहोमा हि ते मता:” ॥ - प्रभा । रवेरुदयास्तमययोरदर्शने यत् कर्त्तव्यं, सदाह रजोनीहा- रेति । पांशुभिर्हिमे मेघैर्वृाय खावाच्छादित सति सन्ध्यां सन्ध्याकालमुद्दिश्याकलय्य जुहुयात् । एवं जुह्वतोऽस्य सायंप्रात- होमरूपो नियमो न लुप्यते ॥ ४ ॥ अथेदानीं चिप्रहोमेषु विशेषमाह न कुर्य्यादिति । तिमं कप्रदीपः । परिशिष्ट प्रकाशः । इति । ननु सायं प्रातर्विहितचिप्रहोम एव अग्निमुपसमाधाय- परिसमूह्येत्यादिना सुत्रेण परिसमूहनमुक्तम् । सत्यम् । किन्तु तदमन्त्रक विक्षिप्तायवाना मेकीकरण मात्रमुक्तम् । अयं तु स मन्त्रकस्य प्रतिषेध इत्यविरोध ॥ ५ ॥ १३२ [ १प्र. ८ख. ] प्रभा । इयन्ते इति चिप्रहोमा: सायंप्रातमादयः । तेषु क्षिप्रहोमेषु इमं स्तोममिति टचेन परिसमूहेत् इति गोभिलस्त्रोक्तं समन्त्रकं परिसमूहनं हिजो न कुर्य्यात् । यत्तु गोभिलेन अग्निमुपसमा धाय परिसमूह्य इति सूत्रेय सायंप्रातहोंमे परिसमूहनमुक्त, तदमन्वकं विक्षिप्ता नामन्यवयवाना मेकीकरणमात्र मिति न विरोध: । तथाच ग्टह्यान्तरम्, - -- "एकसाध्येष्ववर्हिस न स्यात् परिसमूहनम् । नोदगासादनञ्चैव चिमहोमा हि ते स्मृता : " # • एकसाध्येष्विति वचनात् सायंप्रातर्होमादिक्षिप्रहोमेषु ब्रह्मस्थापन- मपि न कर्त्तव्यम् । तथाच ह्यासंग्रह:- "राकानी पिटयज्ञे च ब्रह्माणं नोपकल्पयेत् । सायं प्रातय होमेषु तथैव बलिकमसु” || तथा चिपहोमेषु वैरूपाचप्रपदौ च न जपेत् । तो च, वेरूपाक्षः पुरस्ताडोमानां काम्येषु च प्रपदः इति गोभिलसूत्रोक्तो । तत्र विरूपाचशब्दयुक्तः भूर्भुवः स्वरोम् महान्तमामानं प्रपद्ये विरु [ १प्र. टख. ] कप्रदीपः । पर्युचणन्तु सर्वत्र कर्त्तव्यमदितेन्विति । अन्ते च वामदेव्यस्य गानमित्यथवा त्रिधा ॥ ६ ॥ अहोमकेष्वपि भवेद्यथोक्तं चन्द्रदर्शने । वामदेव्यं गणेष्वग्ने बल्यग्ने वैश्वदेविके ॥ ७ ॥ १३३ परिशिष्टप्रकाश: । पक्षणमन्ते च वामदेव्यगानं सर्व्वव चिमहो मेष्वपि कुर्य्यात् । अथवा गानाशक्ती विधा कया न इत्यादि पठेत् । गानङ्गुर्खा हचस्त्रिधेति वा पाठः । तदा व्यक्तएवार्थः । शेषं सुव्यक्तम् ॥ ६ ॥ 'होमरहितेष्वपि कर्मसु वामदेव्यं भवेत् । यथा, चन्द्रदर्शने प्रभा । पातोऽसीत्यादिको मन्त्रो वैरूपाचः । प्रपदतु तपच तेजश्येत्या- दिको मन्त्रः । यद्यपि काम्येष्वत जईमित्युपक्रम्याभिधानात् काम्येषु प्रपदवरूपाचजपो विहितः नित्यायेमे सायंप्रातमादयः, तथापि सोप्यन्तोहोमादिवत् काम्यस्यापि चिप्रहोमस्य सम्भवात्. पूर्व्येषु चैके इति सूत्रेण निव्वेष्वपि तस्य पक्षप्राप्तत्वाच्च तनिषेधो- नानुपपत्रः ॥ ५॥ J पर्युचपन्विति । सर्वत्र चिप्रहोमेष्वपि अदितेऽनुमन्यस्त्र इत्यादिमन्त्रेण पक्षणं, कर्मान्ते वामदेव्यगानश्च कर्त्तव्यम् । अथवेति गानायको यासु ऋतु वामदेव्यं गौयते, ताऋच: विधा पठनीया: । गानं कुर्य्याचस्त्रिघेति पाठे व्यक्त एवायमर्थः ॥ ६ ॥ होमकेष्वपीति । होमरहितेष्वपि कम्मंस वामदेव्य- 3 १३४ कप्रदीपः । [ १प्र. ८ख. ] यान्यधः स्तरणाम्नानान्न तेषु स्तरणं भवेत् । एककायार्थसाध्यत्वात्परिधीनपि वर्जयेत् ॥ ८ ॥ परिशिष्टप्रकाशः ।. निःक्रमणे उक्तम् । तथा समुदायेन क्रियमाणेषु कर्मसु गणान्से वामदेव्यम् । न त्वेकैककमान्ते । पञ्चयज्ञान्तर्गतवैश्वदेविक हो मे च यद्दामदेव्यन्तहस्यन्ते न तु होमानन्तरमेव भवेदिति ॥ ७ ॥ अग्निमुपसमाधाय कुशैः समन्तं परिस्तुणयादितिस्तरेणोप देशात्पूर्ध्वं यानि सायं प्रातमादीनि गोभिलोक्तानि, तेषु स्तरणवास्ति । तथा तेषु परिधोनपि स्तरणवैकल्पिकान्- परिधीनप्येके कुर्व्वन्तीत्युक्तान् त्यजेत् । हेतुमाह । एककार्थे- त्यादि । यथा स्तरणस्थ होमरूपकार्थ्यार्थकत्वात् अग्निवेष्टनं साध्यम्, तथा परिधीनामपि । अतस्तुल्यकार्यत्वात् परिधीनामपि निवृत्तिरिति । अथवा होमार्थैकहोमकर्त्तृमात्रसाध्यत्वेन चिप्र- प्रभा । गानं भवेत् । तत्र निदर्शनं, यथोक्तं चन्द्रदर्शने इति । यथा चन्द्र- दर्शने निष्कुमणे उक्तमित्यर्थः । तथा गणेषु संघशः क्रियमाणेषु भनेकेषु कर्मस, गणस्यान्ते एकं वामदेव्यगानं भवेत् न प्रति कमान्ते । एवं पञ्चयज्ञान्तर्गतवेखदेवहोमस्थान्ते यद्दामदेव्यगानं, तत् बलिक मैणोऽन्ते भवेत्, न तु वैश्वदेवहोमस्यान्ते एव ॥ ७ ॥ यान्यध इति । अग्निमुपसमाधाय कुशैः समन्तं परिस्तृणयात् इति सूत्रेण गोभिलेन यत्परिस्तरणमुपदिष्टं तस्मादधः पूर्वं 2 कम्प्रदीपः । वर्हिः पर्युक्षणश्चैव वामदेव्यजपस्तथा । कृत्याहुतिषु सर्व्वामु त्रिकमेतन्न विद्यते ॥ ८ ॥ हविष्येषु यवामुख्यास्तदनु व्रीहयः स्मृताः । माषकोद्रवगौरादीन् सर्वालाभेऽपि वर्जयेत् ॥१०॥ [ १प्र. ८ख. ] परिशिष्टप्रकाशः | होमवात् स्तरणपरिष्योर्निवृत्तिरिति । अतएकसाध्येष्ववर्हि:- खिति गृह्यान्तरम् ॥ ८॥ अभिचारहोमेषु सर्वेषु वर्हिरादित्रिकं नास्ति । अतो न कर्त्तव्यमिति ॥ ८ ॥ - अथ हविष्यस्थावस्याग्नौ जुहुयात् – इति सूत्रो हविष्यं सष्टयति । हविष्यमध्ये यवाः श्रेष्ठाः प्राथमिककल्पा इत्यर्थः । तदनन्तरं । प्रभा । यानि सायंप्रातमादौनि गोभिलेनोक्तानि, तेषु स्तरणं न भवति न कार्य्यमित्यर्थः । तथा "परिधोनप्येक कुर्व्वन्ति" इति गोभिल- स्त्रोक्तान् परिधोनपि तेषु वर्ज्जयेत् । तत्वहेतुः, एककार्य्यार्थमाध्य त्वादिति । यथा स्तरणस्य होमकार्य्यार्थं परिवेष्टनं साध्यं, तथा परिधीनामपि । अतः स्तरणवत् परिधोनपि वर्जयेत् ॥ ८ ॥ वहिरिति । वर्हिःस्तरणं, पर्युचणं अदितेऽनुमन्यस्त्र इत्यादि मन्त्रैर्यदुक्त, वामदेव्यजपथ, एतत्वयं सर्वेष्वभिचारहोमेषु नास्ति ॥८॥ अथ हविष्यस्थानस्याग्नौ जुहुयादिति गोभिलसूत्रोक्तं हविष्यं कम्मप्रदोषः । पाण्याहुतिदशपर्वपूरिका कंसादिना चेत् सुवपूरमात्रिका | दैवेन तीर्थेन च हयते हविः खङ्गारिणि खर्चिषि तच्च पावके ॥ ११ ॥ [ १प्र. ८ख. ] परिशिष्टप्रकाशः । TAP षष्टिकाख्याः स्मृता आनुकल्पिका इति यावत् । माषकोद्रव- गौरसर्षपादीन् मुहकलायगोधूमाद्यभावेऽपि वर्जयेत् । एसेन मुहादयः आपत्कल्पिका इत्युक्तं भवति । आदिपदेन राजमाषा- दीनां ग्रहणम् । गोभिलभाष्यकता तु, कोरादीनिति पठितं व्याख्यातच कोरोवट इति ॥ १० ॥ -- अङ्गुलीनां हादशपर्व्वाणि यया पूर्खन्ते तावत्परिमाणा पाण्याहुतिः कार्य्या | हविष्याभावे: दधिपयोयवागूभिर्यदा प्रभा । व्यक्तीकरोति हविष्येषु इति । हविष्येषु मध्ये यवाः श्रेष्ठाः, व्रोहयः तदनु तलमा: अनुकल्पा इत्यर्थः । व्रीहिः शरत्पकधान्यम् । सर्वेषामलामेऽपि माषादीन् वर्जयेत् । माष: समीधान्य विशेषः । कोद्रवः कोरदूषः । गौर: खेतसर्षपः । आदिपदात् राज: माषादीनां ग्रहणम् । कोरादीनिति पाठे कोरोवटः । एवञ्च माषादिनिषेधात् मुद्रादय आपत्कल्पा इत्युक्तं भवति ॥ १० ॥ ..

पाण्याहुतिरिति । अङ्गुलीनां हादशपर्व्वाणि यावता पूर्यते तावत्परिमाया पाण्याहुतिः कर्त्तव्या । "कंसेन वा चरुस्थास्या वा कप्रदीपः | परिशिष्टप्रकाशः | । होमस्तदा कंसेन चरस्थाल्या सुवेश वे वेति सूत्रोतकंसादिक- माहुत्यधिकरणम् । सा चाइति: सुवपूरपरिमाला एव च होमोदेवतीर्थेन हविर्भातापादकाङ्गारयुक्तेऽलिलिहानो कार्य इति । रसादिना चेदित्यपपाठ: । हविराधारपाणि साहचर्य्यविरोधात् । यच्च गद्यव्यासवचनम् | उत्तानकरपञ्चाङ्ग- स्वग्रैर्बलिं हरेत् । हृषचक्राबारेणोत्तानाङ्गुष्ठाङ्गुलियाग्रपर्वमावं प्रपूर्ण जुहुयात् । सहोभिलीयेतरविषयं, गोभिलीयानामप्य सम्भव- विषयम् । [ १प्र. ८ख. ] “आर्द्रामलकमानेन कुर्य्याडोमहविर्बलीन् । प्राणाहुतिबलिञ्चैव मृदं गात्रविशोधनीम्” # इत्येतस्याप्येषैव व्यवस्था ॥ ११ ॥ प्रभा । सुवेण वे वा" इति गोभिलस्वानुसार यदि कंसादिना इयते, तदा सुवपूरपरिमाया चाहुतिर्भवति । सर्व्वत्र देवेन तीर्थेन हवियते । तच हवनं शोभनाङ्गारयुक्त हविषोभमतापादका- द्वारइति यावत् । स्वर्चियि शोभनार्थिर्युक्ते अम्मी कार्यम् । परिमाणान्तरं गोभिलीयव्यतिरिक्तविषयम् ॥ ११ ॥

गर्मव्यासवचनम्, इति क पुस्तके पाठः | १८ कम्प्रदीपः । [ १प्र. ८ख. ] योऽनचिंषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयाव च दरिद्रश्च स जायते ॥ १२ ॥ तस्मात समिद्धे होतव्यं नासमिद्धे कदाचन । आरोग्यमिच्छताऽऽयुश्च श्रियमात्यन्तिकों तथा ॥ १३ ॥ जुहूषंश्च हुते चैव पाणिसूर्यस्फादारुभिः । न कुर्य्यादग्निधमनं न कुयाद्यजनादिना ॥ १३८ 11 परिशिष्टप्रकाशः उक्ताङ्गाराचिः शून्ये लग्नौ जुहोति यो मानवः स दीर्घरोगी · जायते । शेषं सुगमम् ॥ १२ ॥ न केवलं समिद्धे होमे मन्दाग्मिवादिपरिहार किं त्वारोग्यादयः सातिशय सम्पत्तयोऽपि प्राप्यन्ते इत्यारोग्य मिच्छते त्यादिनोक्तम् ॥ १३ ॥ होतुमिच्छन् हुते चाग्नौ उद्दीपनं पाण्यादिभिर्न कुयात् । प्रभा । योऽनर्षिषीति । योमानवः अर्चि:शून्ये विगताङ्गारे चाग्नौ जुहोति, स मन्दाग्निः, अन्यैरप्या मयैरोगैर्युक्तः, दरिद्रश्च भवति ॥ १३॥ तस्मादिति । यस्मादेवं, तस्मात् आत्यन्तिकं आरोग्यं आयुः त्रियचेच्छता समिद्धे अग्नौ होसव्यं, असमिडे त्वग्नौ कदाचिदपि न होतव्यमिति निन्दातिशयार्थमुक्तम् ॥ १३ ॥ जुहषंथेति । होमात् पुरस्तात् परस्ताञ्च अग्नेरुद्दीपनं हस्ता- माणिस्य दारूभिः इति क पुस्तके पाठः | [ १प्र. ८ख. ] कम प्रदीपः । मुखेनैव धमेदग्निं मुखाडेऽषोऽध्य जायत । नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत् ॥१५॥ नवमः खण्डः । परिशिष्टप्रकाश: । स्फाः खजाकारो यज्ञपावविशेषः । व्यजनादिनेत्यादिपदं वस्त्रादि- ग्रहणार्थम् ॥ १४ ॥ केन तर्हि धमेदित्यत आह । मुखेनैव ज्वालयेत् । हि यस्मादेषोऽग्निर्मुखादध्यजायत । तथाच पुरुषसूक्तम् । मुखादग्निरजायतेति । अधौति अग्ने श्रेष्ठता- जन्मन: । उत्तमाङ्ग मुखस्थानत्वात् । यत्तु नाग्निं मुखेनोपधमे निषेधवचनं, तलौकिकेऽग्नौ योजयन्ति न तु संस्कृत इति ॥ १५ ॥ नवमः खण्डः । प्रभा । दिभिर्न कार्यं न कुर्य्यात् । स्माः खजाकारोयज्ञपावविशेषः । प्रसिद्धमन्यत् । एवं व्यजनादिना अग्निधमनं न कुर्य्यात् । कुर्य्या- हा व्यजनादिना इति पाठे व्यजनादिना अग्निधमनं विधीयते । अयमेव पाठो बहुषु पुस्तकेषु दृश्यते । नारायणापाध्यायेन तु न कुर्य्यात् व्यजनादिना इति पठितम् ॥ १४ ॥ मुखेनैके इति । एके आचाव्या मुखेनाग्निं धमन्ति । नारा- यणोपाध्यायेन तु मुखेनैव धमेदग्निमिति पठितम् । सुखे- नाग्निधमने हेतु: मुखाइौति । यस्मादेषोऽग्निः प्रजापतेर्मुखा कम्प्रदीपः | प्रभा । दजायत, तस्मात् मुखेनाम्लिं धमन्ति। तथाच ताण्डेो ब्राह्मणे । सोऽकामयत यज्ञ सृजेयेति स मुखतएव त्रिष्टतमसृजत तं गायत्रोछन्दोऽन्वसृज्यताग्निर्देवता ब्राह्मणो मनुष्यो वसन्तऋतु- स्तस्मात् वितृत् स्तोमानां मुखं गायत्री छन्द सामग्नि देवतानां ब्राह्मणीमनुष्याणां वसन्तऋतुनां तस्मात् ब्राह्मणोमुखेन वोय्खें करोति मुखतो हि सृष्ट इति । मुखाग्निच वायुच इति च पौरुषे सूतों | मुखात् जातस्याम्मेर्मुखेन धमनं युक्तमित्यभिप्रायः । यत्तु, मुखात् मुखपाव्यमन्त्रात् एष संस्कृतोऽग्निरजायत इति तत्त्वविख्यातं तदुक्त्यनवलोकनेन । ‡ [ १. टेख. ] यच नाम्निं मुखेनोषधमेत् इति सुखेनाम्निधमनस्य निषेध: ते, तन्तु लौकिका निधमनविषये योजयन्ति । न त्वाधान- संस्कृतान्निधमनविषये स निषेधः प्रवर्त्तते । लौकिकयाग्नि- राधान संस्कृतादन्य इति वाचस्पतिमित्रप्रभृतयः । युक्तचैतत् । भाधान संस्कृताम्न्युपमे एतदभिधानेन तथा प्रतीतेः । "अम्निस्तु नामधेयादौ होमे सर्व्वत लौकिक: " । इति नामावेयादी होमाधिकरणस्याप्यम्नेलौकिकशब्देन परा- मर्भाच ॥ १५ ॥ इति नवमखण्डः | दशमः खण्डः ॥ यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः । दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत् ॥ १ ॥ परिशिष्टमकामः । परिभाषया गोभिलोक्तप्रातर्होमादिकं सष्टीकृत्यानुक्तं प्रातः- सानमाह - भरोगोऽहनि स्राने या परिपाटी तयैव प्रातः प्रत्यहं नदी देवखातप्रस्रवणादिषु खायाहन्तान् जलेन प्रचात्य | यदि तु गृहे स्वाति तदा खानाङ्गमन्त्रशून्यमा शवनमात्रं शरीरशहार्थं कुर्यात् । तथाच दचः, - "अत्यन्तमलिन: कायोनवच्छिद्रसमन्वितः । स्रवत्येव दिवाराची प्रातःस्त्रानं विशोधनम् ॥ कृयन्ति हि सुषुप्तस्य इन्द्रियाणि सवन्ति च । अङ्गानि समतां यान्ति उत्तमांन्यधमानि च * ॥ प्रभा । खान मध्याहस्रानमेवोशं न तु प्रातःखानं, तदिदानी- मभिधत्ते यथाऽहनौति । यस्य मानेन रोगहडिर्भवति सोऽत्वा- तरपदेनोचते । स न भवतीत्यनातुरः । सोऽयमनातुरो- ● उतनाम्यधमैः सह ति पाठः । , कम प्रदीपः । [ १प्र. १०ख. ] नारदायुक्तबाय मटाङ्गुलमपाटितम् । सत्वचं दन्तकाष्ठं स्यात्त ग्रेण प्रधावयेत् ॥ २ ॥ परिशिष्टप्रकाशः । प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् । • सर्वमर्हति शुद्धामा प्रातःस्रायी जपादिकम्" ॥ दृष्टं मलापकर्षणमदृष्टं शुचित्वम् ॥ १ ॥ दन्तप्रचालनं दन्तकाष्ठेन दलशोधनपूर्व्वक मित्याह नारदायुक्तटचभवं यद्दन्तकाष्ठं तस्याग्रेण दन्तान् शोधयेत् । शेषं सुगमम् । तथाच नारदशिक्षा | प्रभा । दन्तान् प्रचात्य यथा दिवसे तथा प्रातःकाले नद्यादौ नित्यं वायात् । गृहे चेत् तत् खानं क्रियते तदा तत् स्नानं मन्त्रवत्र भवति श्रमवकमित्यर्थः । प्रातरित्यरुणोदयकालपरम् । प्रातःस्नाय्यरुणकिरणग्रस्तां प्राचीमवलोक्य नायादिति विष्णूतेः । "चतस्रो घटिकाः प्रातररुणोदय उच्चते । यतीनां नानकालोऽयं गङ्गाम्भः सदृशः स्मृतः” । इति स्मृत्तेव । यथाऽहनि तथा प्रातरित्यनेन प्रातःस्त्रानेऽप्यह:- खानधर्मा: प्रदिश्यन्ते । नयादाविति प्रादिपदेन देवखात- प्रस्रवणादीनां ग्रहणम् ॥ १ ॥ दन्तान् प्रचास्येत्युक्तम् । तच्च प्रचालनं दन्तकाष्ठेन दन्तानां

  • वार्ड, इतिक पुस्तके पाठः |

. कम्प्रदीपः । परिशिष्ट प्रकाशः । "आम्रपैलाशविल्वानामपामार्गशिरीषयोः । वाग्यतः प्रातरुत्थाय भचयेद् दन्तधावनम् ॥ खदिरश्च कदम्बच करवीरकरञ्जयोः । सर्वे कण्ट किनः पुण्या: चोरिणय विशेषतः”* ॥ [ १प्र. १० ख. ] पैलाश आयातकः । स्थूलता चास्य विष्णूक्का । तथाहि, “कनोन्यग्रसमस्यौल्यं सकूचं हादशाङ्गुलम् | प्रातरुत्थाय यतवाक् भक्षयेद् दन्तधावनम्” || सकूर्चमग्रस्थाने दलितम् । द्वादशाङ्गुलविधिश्च गोभिलोयव्यति- रिक्तानाम् । तेषामनेनैवाष्टाङ्गुलविधानात् ॥ २ ॥ वाग्यतः प्रातरुत्याय भचयेद्दन्तधावनम् ॥ खदिरच कदम्बय करवीरकरञ्जयोः । प्रभा । शोधन पूर्व्व कमित्याह नारदायुक्तति । नारदायुक्त वृक्षप्रभवमपा- टितं त्वचा सहितं अष्टाङ्गुलं दन्तकाष्ठं स्यात् । तस्य काष्ठस्य अग्रप्रदेशेन दन्तान् प्रकर्षेण शोधयेत् । नारदः - “आम्रपैलाशविल्वानामपामार्गशिरीषयोः । सर्व्वे कण्टकिनः पुण्या: क्षौरिणश्च यशखिनः" ॥ पैलाश आत्रातकः । आदिपदात्, - -

१४३ - यशसिनः इति ख पुस्तके पाठः | १४४ कमप्रदीपः । [ १प्र. १० ख. ] उत्थाय नेवे प्रचालय शुचिर्भूत्वा समाहितः । परिजष्यः च मन्त्रेण भक्षयेद् दन्तधावनम् ॥ ३ ॥ परिशिष्टप्रकाशः । यथा दन्तकाष्ठं भवयेत्तदाह- भय्याया उत्थायाचिणो प्रचास्याचमनेन शुचिर्भूत्वा एकचित्तो- मन्त्रेणाभिमला दन्तशुदायें काष्ठं भक्षयेत् । भक्षयेदिसि पूर्वी- त्तरकालयोर्भचणघमाचमनातिदेशात् गौरमम्निहोत्र भन्दवत् ॥ ३ ॥ इति । प्रभा । “तिशं कषायं कटुकं सुगन्धि कण्टकान्वितम् । चिरोणां वृचगुल्मानां मजयेहन्तधावनम्” ॥ "खदिर कदम्बय करप्रय तथा वटः । तिग्लिड़ी वेणपृष्ठञ्च पाम्वनिम्बी तथैवच | अपामार्गश्च विश्वञ्च अर्कञ्चोडुम्बरस्तथा । एते प्रशस्ता: कविता दन्तधावनकम्मसु” | इति चैवमादिस्मृन्तरोतस्यापि परिग्रहः ॥ २ ॥ उत्यायेति । शव्याया उत्याय चतुईयं प्रचात्य भाचमनेन शचि र्भूला वक्ष्यमाणेन मन्येच दन्तधावनं भक्षयेत् । अव दन्तकाष्ठस्य वसुतो न भक्षणं किन्तु तेन दन्तशोधनमेव । तेन कुछपायिना- मयनेऽग्निहोत्रशब्दवदव भक्षिप्रयोगो गौण: तहमातिदेमार्थः । तेन भोजनवदवापि पुरस्तात् परस्ताव द्विराचमनं कर्त्तव्यम् ॥ ३॥ [ १प्र. १० ख. ] कम्प्रदीपः | 22 आयुर्वलं यशोवर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञाञ्च मेधाञ्च त्वन्नोधेहि वनस्पते ॥ ४ ॥ यव्यय श्रावणादि सर्व्वानयोरजखलाः | तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥५॥ परिशिष्टंप्रकाशः | मन्त्रमाह, - - नयादी खायादित्यस्यापवादमाह | १४५ श्रवणदिमासदयं सर्व्वीनाः समुद्रगेतरा अशुद्धा अतस्तासु न नायात् । यव्यो मासः | यव्यामासाः खमेक: संवत्सर इति शतपथते । समुद्रगा: साक्षात् न तु परम्परयाऽपि तथा सति सर्व्वासामेव तथात्वात् पर्युदासानुपपत्तेः । अतएव मनुः । “यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम्” । इति ॥ ४ ॥ ५ ॥ प्रभा ।। सत्रमाह आयुर्व्वलमिति ॥ ४ ॥ नद्यादौ नायादित्युक्तं, तस्यापवादमाह यव्यइयमिति । यव्यामासाः स्वमेकः संवत्सर इति श्रुतेः यव्यशब्दो मासवचनः | अत्यन्तसंयोगे द्वितीया । श्रावणादि मासदयं सवानद्यो रज- स्वला भवन्ति, समुद्रगानदोर्वर्जयित्वा । तासु रजस्वलास नदीसु खानं न कुर्वीत | अब च समुद्रगा इत्यनेन साचात् समुद्र- 1

  • मासइयं, इति पाठान्तरम् । १४६

कम्प्रदीपः । [ १प्र. १० ख. ] धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवहा गर्त्तास्ते परिकोर्त्तिताः ॥६॥ परिशिष्टप्रकाशः | नदीलक्षणमाह - यासामपां धनुः सहस्राष्टकपरिमितदेशपर्यन्तं गमनं नास्ति प्रभा । गामिनीनामेव ग्रहणं, न तु परम्परया समुद्रगामिनीनामपि । तथात् सव्वासामेव नदीनां तथात्वात् वर्ज्जयित्वा समुद्रगा- इत्यनुपपत्तेः । यदाह मनुः - “यथा नदीनदा: सर्व्वे समुद्रे यान्ति संस्थितिम्” । इति । स्मरन्ति च । इति । "गङ्गा च यमुना चैव लक्षजाता सरखती । रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञका : " | "गङ्गा धम्मंद्रवी पुण्या यमुना च सरखती । अन्तर्गतरजोयोगे सर्व्वाह : खेव निर्मला: " ॥

इति चैवमादि । अन च तासु इत्यधिकरणत्वेन निर्देशात् जलान्तरासम्भवे उद्धृततळलेन स्नानं न निषिडमिति प्रतीयते । अतएव व्याघ्रपाद:- "अभावे कूपवापीनामन्येनापि समुद्धृते | रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति” ॥ ५ ॥ नदीलक्षणमाह धनुःसहस्राणौति । यासामपां अष्टौ धनु: सहकम्प्रदीपः | उपाकमणि चोत्सर्गे प्रेतस्नाने तथैवच | चन्द्रसूर्य्यग्रहे चैव रजोदोषो न विद्यते ॥ ७ ॥ [ १प्र. १०ख. ] १४७ परिशिष्टप्रकाशः । न ता नदीशब्दवाच्याः किन्तु गर्त्तास्ते सर्वैर्मुनिभिरुक्ता इति । धनुः परिमाणं हस्तचतुष्टयम् । तथाच विष्णुधर्मोत्तर प्रथमकाण्डम् । “हादशाङ्गुलिक: शङ्कस्तयञ्च शयः स्मृतः । तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रकः” ॥ भयोहस्तः ॥ ६ ॥ यव्यदयस्थापवादमाह, - उपाकमादिषु रजोदोषो नास्ति ॥ ७ ॥ प्रभा । स्राणि, कालाध्वनोरत्यन्तसंयोगे इत्यनेन द्वितीया । गतिर्नास्ति, ता पापी नदीशब्दवाया न भवन्ति । ते गर्त्ता मुनिभिः कथिताः । विधेयप्राधान्य विषचया ते इति पुंसा निर्देशः । धनुः परिमाणमाह विष्णुधर्मोत्तरप्रथमकाण्डम्- "दादशाङ्गुलिक : शत्रुः तद्दयन्तु शयः स्मृतः । तञ्चतुष्कं धनुः प्रोक्तं क्रोशो धनु:सहस्रक: " ॥ n नदीनां रजोदोषस्थापवादमाह उपाकणौति । उपाकर्म, 'प्रौष्ठपद्यां हस्तेनोपाकरणमिति गोभिलोक्तम् । उत्सर्गः, तेषीमुत्सृ- जन्ति इति गोभिलस्वोतएव । प्रसिद्धमन्यत् । उपाकर्मादिषु रजोदोषोनास्ति ॥ ७ ॥ कप्रदीपः । [ १प्र. १०ख. ] वेदाश्छन्दासि सर्वाणि ब्रह्माद्याश्च दिवौकसः । जलार्थिनोऽथ पितरो मरोच्याद्यास्तथर्षयः ॥ ८ ॥ उपाकर्म्मणि चोत्सर्गे स्नानार्थं ब्रह्मवादिनः । यियासूननुगच्छन्ति संहृष्टाह्यशरीरिणः ॥ ८ ॥ समागमस्तु यत्रैषां तवान्ये* बहवोमलाः । नून सर्वे क्षयं यान्ति किमुतैकं नदीरजः ॥ १० ॥ परिशिष्ट प्रकाशः | १४८ हेतुम निगदमाह- उपाकणि चोत्सर्गे च नानार्थं गच्छतोवेदाध्येतॄन् ऋषि- देवाद्या उक्ता जलार्थिनः संहृष्टा अदृश्या प्रमुगच्छन्ति । + तथाचैतेषां यत्र नदीजले समवायस्तव गुरुतराएव ब्रह्महत्या- दयो बहवोदोषाः कान नाशं यान्ति किसुतेक लघु च नदीरज इति ॥ ८ ॥ ८॥ १० ॥ प्रभा । उपाकर्मण्युसर्गे च रजोदोषाभावे हेतुवन्निगदमाह वेदा- इति विभिः । ऋग्वेदादयोवेदाः गायत्रयादीनि सर्वाणि एक- विंशतिन्छन्दांसि ब्रह्मादयोदेवाः पितरः मरोच्चादय ऋषयव जलार्थिनः सन्तः सम्यक् हर्षयुक्ता अदृश्या भूत्वा उपाकर्मणि उसमें खानायें गन्तुमिच्छन् वेदाध्येतॄन् अनुगच्छन्ति । यत्र तत्लेव इति पाठान्तरम् । [ १प्र. १० ख. ] कमप्रदोषः । ऋषीणां सिच्यमानानामन्तरालं समाश्रिताः । संपिबेयुः शरोरेण पर्षन्मुक्तजलच्छटाः ॥ ११ ॥ विद्यादीन् ब्राह्मणः कामान् पुत्रादौन्नार्थ्यपि ध्रुवान् । आमुभिकाण्यपि मुखान्याप्नुयात् स न संशयः ॥ १२॥ परिशिष्ट प्रकाशः । १४८ न केवलं रजोदोषनाश: किन्तु, - - उच्चैर्ऋषीनभिषिञ्चन्तीति वचनात् सिचमानानामृषीणां मध्यमाश्रितः सेककर्तृसमुदायमुक्तजलच्छटा यः शरीरेण प्रतीच्छे- ब्राह्मणः स विद्याधनादीन् कामानार्थ्यपि प्रतीच्छन्तीपुत्रसभा ग्यादीन् स्थिरान् लभत इति अत्र न सन्देहः कार्थः ॥ ११ ॥ १२ ॥ प्रभा । नदीजले एषां वेदादौनां समागमः तत्र अन्ये सर्वे ब्रह्महत्यादयो- बहवो दोषा: निश्चितं नाशं यान्ति, तत्र एक नदोरजः नाशं यासीति किमु वक्तव्यम् ॥ ८ ॥ ८ ॥ १० ॥ ऋषीणामिति । उपोकमणि उत्सर्गे च, उच्चैः ऋषीनभि षिश्चेत् इति वचनात् उच्चैः ऋषीणामभिषेक: कर्त्तव्यः । तत्र च सियामानानां ऋषीणां अन्तरालं मध्यं आश्रितः यः कचित् पर्षन्मुक्तजलच्छटा : सेककर्त्तृसमुदायमुक्तान् जलकणान् शरीरेण

  • प्रतीच्छेत् गृतीयात्, स ब्राह्मण: विद्यादीन् कामानाप्नुयात्

योषिदपि ध्रुवान् चिरस्थायिनः पुत्वादीन् कामा नाप्नुयात् नाव संशयः कार्य: ॥ ११ ॥ १२ ॥ १५०

कम्प्रदीपः । [ १प्र. १०ख. ] अशुच्चशुचिना दत्तमाममृच्छकलादिना । अनिर्गतदशाहास्तु प्रेतारचा सि भुञ्जते ॥ १३ ॥ स्वर्धुन्यम्भः समानि स्युः सर्व्वाण्यम्भारसि भूतले । कूपस्थान्यपि सोमार्कग्रहणे नात्र संशयः ॥ १४ ॥ दशमखण्डः । परिशिष्टप्रकाशः | प्रेतस्त्राने रजोदोषाभावे हेतुमविगदमाह - अशुचिना मृतकाशौचवताऽपक्कमृन्मयकपालकादिना दत्तं यावद्दशाहसमाप्तिर्व भवति तर्पणपर्यन्ते नदोरजी न जलं दाढपात्रयोरशुचित्वादशच्चेव तावप्रेताभुते । तस्माताने दोषोय | रक्षांसोति प्रेतप्रसङ्गादुक्तम् । एतेनाममृच्छक लेनापि पिण्डादी जलदाने न दोष इत्युक्तम् ॥ १३ ॥ यस्मात्सर्व्वास्येव भूमिष्ठानि जलानि न पुनरुद्धृतानि सोमार्क. प्रभा । प्रेतस्त्राने रजोदोषाभावे हेतुषविगदमाह अशुच्चशुचिना इति । अशुचिना मृतकाशीचवता अपकमत्कपालादिना दत्तं, अतएव अशुचि जलं अनिर्मतदशाहा: प्रेता भुजते । रक्षांसोति दृष्टान्तार्थम् । यतो मरणावधिदशाहपर्यन्तं प्रेता अशुचि जलमेव भुजते अतः प्रेतस्त्राने तर्पणपर्यन्ते रजोदोषो नास्ती- त्यर्थः ॥ १३ ॥ चन्द्रसूर्य्यग्रहणे रजोदोषाभावे हेतुवबिगदमाह स्वर्धुन्यम्भ:[ १प्र. १०ख. ] ग्रहणे गङ्गाजलसमानि। सुव्यक्तम् ॥ १४ ॥ कप्रदीपः । परिशिष्टप्रकाश: । तस्माद्रहणेऽपि रजोदोषाभावः । शेषं दशमः खण्ड: । इति महामहोपाध्यायश्रीनारायणकते परिशिष्टप्रकाशे प्रथमः प्रपाठकः समाप्तः ॥ १५१ प्रभा । समानोति । चन्द्रसूर्यग्रहणे भूमिष्ठानि सर्व्वाणि भांसि जलानि कूपस्थितान्यपि गङ्गाजलतुल्यानि भवन्ति अतो न तत्र रजोदोष इत्यभिप्राय: । भूमिष्ठजलानां गङ्गाजल समत्ववचनात् उद्धृतजलानां न तथात्वम् ॥ १४ ॥ इति दशमः खण्डः । इति महामहोपाध्यायश्रीचन्द्रकान्ततर्कालङ्कारविरचितायां कन्येप्रदीपप्रभायां प्रथम: प्रपाठकः । अथ द्वितीयः प्रपाठकः । प्रथमः खण्डः । अत ऊहें प्रवक्ष्यामि सन्ध्योपासनिकं विधिम् | अनर्हः कर्मणां विप्रः सन्ध्याहौनो यतः स्मृतः ॥ १ ॥ परिशिष्टप्रकरणः । प्रातःस्रानानन्तरं प्रातःसन्ध्यामाह-- अतः प्रातः स्नानानन्तरं सन्ध्योपासनस्थानुष्ठानं काल्वेंशन वच्यामि । यस्मात्कन्ध्याहीनो ब्राह्मण: कन्मणां नित्यनैमित्तिकादीनामन- धिकारीति मुनिभिः स्मृतः ॥ १ ॥ प्रभा । इदानीं सभ्योपासनविधिं वक्तुमुपक्रमते अत जईमिति । यस्मात् सन्ध्योपासनरहितो ब्राह्मणः कम्खनधिकारी, तस्मात् प्रातः स्नानादनन्तरं सध्योपासनविधिं प्रकर्षेण वक्ष्यामि। उत्तर- वाक्यगतो यच्छब्दः सामथ्यात् पूर्व्ववाक्ये तब्दोपादानं नापेक्षते । अत्र चोपास्या देवता सन्थ्योचते । “अहरह: सध्या- सुवासौत" इति श्रुतेः। "सन्धौ सयामुपासौत" इति स्मृतेख । [ २प्र. १ख.] प्रभा । सा चोपास्या देवता ब्रह्मैव । तथाच तैत्तिरीयाः समामनन्ति । “उद्यन्तमस्तं यन्तमादित्यमभिष्यायन् कुर्व्वन् ब्राह्मणो विद्वान् सकलं भद्रमसे असावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद" इति । प्राणायामादिकं कुर्व्वन् आदित्यमभिध्यायन् इत्यर्थ: । मञ्चाः क्रोशन्ति इति वदवादित्यशब्देनादित्यमण्डल- मध्यवर्ती परमात्मा भण्यते । स्थानेन स्थानिनो लक्षणात् । गायवार्थानुगमाच | स्मरन्ति च, - इति । कन्मप्रदोषः । "आदित्ये ब्रह्म इल्वेषा निठा ह्युपनिषत्खपि । कान्दोग्ये बृहदारण्ये तैत्तिरीये तथैवच” || “प्रणवव्याहृतिभ्याञ्च गायत्रया त्रितयेन च । उपास्यं परमं ब्रह्म मात्मा यत्र प्रतिष्ठितः” ॥ इति चैवमादि । तथा, "न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह । सोऽहमस्मीत्युपासीत विधिना येन केनचित्” | इति । “ॐकारो भगवान् विष्णुः" इत्यादिवहाच्यवाचकयो- रमेदादित्यभिप्रायः | गायत्री प्रतिपाद्यः सूर्यमण्डलान्तर्गतः परमेश्वरोऽहमस्मीति, प्रत्यगारमपरमात्मनोरभेदबुयोपासीते- त्यर्थः ॥ १ ॥ २० १५४ कप्रदीपः | [ २प्र. १ख. ] सव्ये पायौ कुशान् कृत्वा कृर्यादाचमनक्रियाम् । हखाः प्रचरणौयाः स्युः कुशादीर्घाश्च वर्हिषः ॥ २ ॥ दर्भाः पवित्रमित्युक्तमतः सन्ध्यादिकमणि । सव्यः सोपग्रहः कार्थी दक्षिणः सपवित्रकः ॥ ३ ॥ परिशिष्टप्रकाशः । सख्याप्रवृत्तः प्रथमं वामहस्ते कुशान् कृत्वा आचमनानुष्ठानं कुर्य्यात् । यतो इस्खाः कुशा: पार्व्वणपञ्चयन्नादिकर्मानुष्ठानार्हाः, दोर्घाश्च स्तरणार्थं वर्हिषो भवन्ति, दर्भा एव अनन्तर्गर्भिणमित्यादि- लक्षणं पवित्रमित्युक्तम् । अतस्तदवस्थापनानां सर्वक सूपयोगात् सन्ध्यादिक खपि वामः करो बहुतरकुशसहितः, दक्षिणय पाणि: पवित्रकुशसहितः कार्य इति । अन्ये तु यतः कुशविशेषाणां तत्तत्कम विनियोगो न सध्यादिकम् । अतः सन्ध्यादिकम्म- स्ववस्थाविशेषशून्याः कुशा: पवित्रमित्युक्तमिति व्याचक्षते ॥२॥३॥ प्रभा । सन्थ्योपासनविधिमाह सव्ये पाणाविति । वामहस्ते कुशान् गृहीत्वा पाचमनं कुर्य्यात् । प्रसङ्गात् कुशान् विशिनष्टि इखा- इति सार्डेन । हखा: कुशा: प्रचरणीयाः पार्कणपञ्चयनादि- कम्मानुष्ठानयोग्याः, दीर्घा कुशा वर्हिषः स्वरणार्था इत्यर्थः । यतस्ततत्कम्स्यवस्थाविशेषविशेषिताः कुशा विहिताः, अतः सख्यादिकम्मण्यवस्था विशेषरहिता: कुशा: पवित्रमित्युक्त पूर्व्वा- चा: । नाव पवित्रपदेन अनन्तर्गर्भिणं साग्रमिति परिभाषितं [ २८. १ख. ] कम्प्रदीपः । रक्षान्ते वारिणात्मानं परिक्षिप्य समन्ततः । शिरसोमार्जनं कुर्यात् कुशैः सोदकविन्दुभिः ॥ ४ ॥ १५५ परिशिष्टप्रकाशः । आचमनाम्ते आत्मानं जलेन वेष्टयित्वा रक्षा कार्य्येति शेषः । अनन्तरं कुशेर्जलविन्दु सहितैः शिरसोमार्जनं कुर्यादिति ॥ ४ ॥ प्रभा । पवित्र ग्रहणीयं, किन्त्ववस्था विशेषशून्धं कुशमात्रमित्यर्थः । सव्यो वामः करः सोपग्रहो बहुतरकुशयुक्तः, दक्षिणवानन्तरोक्त- पवित्रसहित कार्य्य: ॥ २ ॥ ३ ॥ रचयेदिति । समन्ततो वारिणा परिवेश्य आत्मानं रक्षयेत् + नारायणोपाध्यायेन तु रचान्ते इति पठितम् । घाचमनाले आत्मानं जलेन परिवेश्य रक्षा कार्येति व्याख्यातञ्च | अनन्तर जलविन्दुमहितैः कुभैः शिरसो मार्जनं कुर्य्यात् । अवादित एक मार्जनोपदेशात् प्राणायामात् परमाचमनानन्तरं तदमुपदेशात् सन्ध्यास्त्रे चेदानीं तदनुपदेशात् प्राणायामात् परमाचमना नन्तरं तदुपदेशाचैतद्न्यानुसारादिदानीं वा सम्भ्यासूत्रानुसारात् प्राणायामात् परमाचमनानन्तरं वा मार्जनं कार्य्यम् । सोऽयं विकल्पः | इयोरेव वशास्वत्वात् शिष्टाचारस्य चोभयथा दर्शनात् । केचित् किल शिष्टा इदानीमेव केचिश्व सभ्यासूत्रोक्त क्रमेणैव मार्जनमाचरन्तो दृश्यन्ते । अतएव सुबोधिनौकारा

  • रचवेत् इति पाठान्तरम् । १५६

कप्रदीपः । [ २म. १ख.] प्रणवोभूर्भुवः स्वञ्च सावित्री च तृतीयिका । अव्दैवतस्तृचश्चैव चतुर्थ इति मार्जनम् ॥ ५ ॥ परिशिष्टप्रकाशः । माज्जैनमन्त्रमाह- ॐकारो भूरादिव्याहृतित्रयं तृतीया च गायत्री चतुर्थ आपो- हिष्ठेत्यादिऋकत्रयमितीदं मार्जनक्रियाकरणमित्यर्थः ॥ ५ ॥ प्रभा । दिभिरिदानीमेव माधवाचायंप्रभृतिभिस्तु सन्ध्या सूत्रोक्कक्रम एव मार्जनं लिखितम् ॥ ४ ॥ 1 मार्जनमन्त्रानाई प्रणव इति । सत्र तावत् प्रणव एको- मार्जनमन्त्रः । व्याहृतित्रयमपर: गायत्री चान्य: । अबदेवत्य- मापो हिष्ठामयो भुव इत्यादि ऋक्त्रयमपरी मन्त्रः । तृतीयिका इति चतुर्थमिति चोपादानात् तथाऽवगतेः । तथाच प्रणवेणैकं, व्याहृतिभिरेकं, गायचैरकं, आपोहिष्ठादिऋक्वयेण चैक मार्जन कर्त्तव्यमिति पर्थवस्यति । अतएव, - "ऋगन्ते मार्जनं कुर्य्यात् पादान्ते वा समाहितः । आपोहिष्ठाचा कार्यं मार्जनन्तु कुशोदकैः ॥ प्रतिप्रणव संयुक्तं चिपेम्भूति पदे पदे । रचस्यान्तेऽथवा कार्य्यऋषीणां मतमोदृशम्” ॥ इति स्मृत्यन्तरे मार्ज्जने बहवः कल्पा उक्ता | तत्व वृश्चस्यान्ते इति च्छन्दोगविषयं, स्वशास्त्रानुग्रहात् ॥ ५ ॥ . देश चतुर्थं, इति पाठान्तरम् । कम्प्रदीपः [ २प्र. १ख. ] भूराद्यास्तिस एवैता महाव्याहृतयोऽव्ययाः । महर्जनस्तपः सत्यं गायत्री शिरसा सह ॥ ६ ॥ आपोज्योतौरसोऽमृतं ब्रह्म भूर्भुवःस्खरिति शिरः । प्रतिप्रतीकं प्रणवमुच्चारयेदन्ते च शिरसः ॥ ७ ॥ एता एतां सहानेन तथैभिद्दशभिः सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्चते ॥ ८ ॥ परिशिष्ट प्रकाशः । १५७ अनन्तरं प्राणायाममा इ- भूर्भुवः स्खरित्येता एव मार्ज्जनोक्ता: अव्ययमुक्तिफलत्वादव्यया महा- प्रभा । अथेदानों प्राणायामं वक्तुं तन्मन्त्रानाह भूराद्या इति । भूर्भुवः स्वरित्येतास्तिस्र एव महाव्याहृत योऽव्ययफलवादव्ययाः । महरादिचतुष्कमपि व्याहृतय एव । भूर्भुव:खर्महर्जनस्तपः सत्यमिति सप्त व्याहृतय इति सभ्यास्त्रात् । गायत्री शिरश्च ॥ ६ ॥ किमिदं शिरो नाम ? तदाह प्रपोज्योतीरिति । प्रत्यवयवमादी, शिरस आदावन्ते च प्रणवमुदीरयेत् । तथाच सतानां व्याहतीनामादो सप्त प्रणवाः, गायत्रया आदौ चैक: । शिरस आदावन्ते चेति मिलित्वा दश प्रणवा भवन्ति ॥ ७ ॥ सम्प्रति प्राणायाममाह एता इति । एताः सप्त व्याहती :

  • गायलीच शिरस्तथा इतिक पुस्तके पाठः कम प्रदीपः ।

परिशिष्टप्रकाशः । व्याहतयस्तिस्रोमहरा दिचतुष्टयं च तत्सवितुरिति गायत्री च तथा आपोज्योतिरित्यादि शिरः । एतस्मिन् समुदाये प्रत्यवयवमादौ ॐकारमुच्चारयेत् । ततोभूरादिव्याइतिसप्तकादौ सप्त प्रणवाः, गायत्रादौ चैकं, शिरसञ्चादावन्ते च इयमित्येवं दश प्रणवाः । पता: सप्त व्याहतो: एतां गायत्रीमनेन शिरसा सह तथेभिर्दशभिः प्रणवैः सह निरुडमाणस्त्रिर्जपेत् । स प्राणायाम- उच्चते ॥ ६ ॥ ७ ॥ ८॥ १५८ प्रभा । एतां गायत्री अनेन शिरसा सह, तथा एभिर्दशभिः प्रणवैः सह, नियमितप्राण : त्रिर्जपेत् । सोऽयं प्राणायाम: कथ्यते । यद्यपि प्राणायामशब्दः प्राणस्यायमनमभिधातुमर्हति, तथापि तसंबन्धा- जपोऽपि प्राणायाम कथ्यते । प्राणयामः स उच्चते इत्यभि धानात् प्राणायामपदार्थोऽव परिभाष्यते । न त्वयं तत्कर्त्तव्यता- बोधको विधिः । स तु “ एवं वोन् कृत्वा सप्त वा षोड़श वाचामेत्” । इति सभ्यासूत्रादुपलब्धव्यः । तथाच प्राणायाम- चयमवश्यं कर्त्तव्यम् । स्मरन्ति च । "प्राक्कुलेषु ततः स्थित्वा दर्भेषु च समाहितः । प्राणायामवयं कृत्वा ध्यायेत् सन्ध्यामिति श्रुतिः” ॥ इति । • [ २प्र. १ख. ] "प्राणायामत्रयं कार्यं सन्यास च तिसृष्वपि ” । इति चैवमादि बहुलम् ॥ ८ ॥ कम प्रदीपः । करेणोद्धृत्य सलिलं घ्राणमासज्य तत्र च । जपेदनायता सुर्वा त्रिः सकृडाऽघमर्षणम् ॥ ८ ॥ [ २प्र. १ख. ] १५८ उत्थायार्कं प्रति प्रोहेत् त्रिकेणाञ्ञ्जलिमम्भसः । उच्चित्रमित्यृग्डयेन चोपतिष्ठेदनन्तरम् ॥ १० ॥ परिशिष्टप्रकाशः | अनन्तरच - हस्तेन जलमुद्धृत्य तत्र घ्राणमर्पयित्वा ऋतचे त्याद्यघमर्षणं निरुद्धप्राणोऽनिरुडप्राणोवा सक्कचिर्वा जपेदिति ॥ ८ ॥ अनन्तरञ्च - उत्थितोभूत्वा प्रणवव्याहृतिसावित्रगलकेन विकेण सूर्य्याभिमुखं जलाञ्जलिं चिपेत् । अनन्तरम् उदुयं चित्रं देवानामिति ऋग्- हयेन चोपस्थानं कुर्य्यात् ॥ १० ॥ प्रभा । करेणेति । दक्षिणहस्तेन जलमुवृत्य तस्मिन् जले नासिकां लगयित्वा अनियमितप्राणो नियमितप्राणो वा वारत्रयमेकवारं वा ऋतश्च सत्यवेत्यादिऋक्वयामकमघमर्षणसूक्तं जपेत् ॥ ८ ॥ उत्थायेति । उत्थितो भूत्वा प्रणवत्र्याहृतिगायत्रात्मकेन त्रिकेण जलाञ्जलिमादित्यं प्रति क्षिपेत् । सन्ध्यासूत्रे अञ्जलित्रय- प्रचेपाभिधानादव चाष्नलिमित्येकवचनसंयोगादनयोर्विकल्पः । अञ्जलिवयं वा एकं वा अञ्जलिं चिपेदिति । कम्प्रदीपः । सन्ध्यादयेऽप्युपस्थानमेतदाहु र्मनीषिणः । मध्ये त्वह उपर्यस्य विभ्राडादीच्छया जपेत् ॥ ११॥

[ २प्र. १ख. ] परिशिष्टप्रकाशः । पूर्व्वा निगदव्याख्यातम् । मध्याई प्रातःसन्ध्यायाञ्च विवाड़- बृहदित्यनुवाकं शिवसङ्ल्यं मण्डलब्राह्मणं पुरुषसूक्तं च इच्छया जपेत् न त्ववश्य मिति ॥ ११ ॥ प्रभा । "कराभ्यां तोयमादाय गायत्रा चाभिमन्त्रितम् । आदित्याभिमुखस्तिष्ठन् विरूईं सन्ध्ययोः क्षिपेत् ॥ मध्याहे तु सक्कदेवं क्षेपणयं द्विजातिभिः” । इति व्यासवतनोक्ता व्यवस्था तु गोभिलोयव्यतिरिक्तविषया । अत्र सामान्यत एवाञ्जलिमित्यभिधानात् । सूर्योपस्थाने मध्या विशेषाभिवानेनास्य सामान्य विषयत्वावगतेश्च । तदनन्तरं उदुत्यं जातवेदसमिति चित्रं देवानामिति च ऋग्हयेनादित्यस्योपस्थानं कुर्य्यात् । अवाप्युत्यायेति वर्त्तते ॥ १० ॥ सध्याइयेऽपीति | प्रातः सायंसन्ध्ययोरेवमुपस्थानं मनीषिणो- वदन्ति । अहो मध्ये मध्याइसन्ध्यायान्तु अस्योपस्थानस्योपरि पश्चात् विभ्रा बृहदित्यादिक दशतिसमाप्तिपर्यन्तं इच्छया जपेत् । एवमेव पाठः सर्व्वल दृश्यते । नारायणोपाध्यायेन तु मध्ये वह उदये चेति पठितं, मध्याहे प्रातःसन्ध्यायान्तु इति व्याख्यातञ्च । सञ्चिन्तनीयम् । सन्ध्याइयेऽप्येवमुपस्थानमित्यनुपपत्तेः ॥ ११ ॥

  • मेवम इति पाठान्तरम् । [ २प्र. १ख. ]

कम्मप्रदीपः । तदस सक्तपार्वा एकपादईपादपि । कुर्यात्कृताञ्जलिर्वापि अर्द्धवाहुरथापि वा ॥ १२ ॥ यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तब कृच्छ्राच्यो ह्यवाप्यते ॥ १३ ॥ परिशिष्टप्रकाशः । तत् उपस्थानं भूम्यलग्नगुल्फतलभागो भूमिष्ठेकचरणो भूमिष्ठाई- चरणोऽपि वा कुर्य्यात् । शेषं सुगमम् ॥ १२ ॥ गुरुलघुप्रयाससाध्यानां कथं विकल्प इत्यवाह प्रयासबाहु- ल्यात् फलभूयस्त्वमिति । अक्षरार्थों निगदव्याख्यात इति ॥ १३ ॥ प्रभा । तदिति । भूम्यलग्नगुलफतलभागो वा भूमिलग्नैकचरणो वा भूमिलग्नचरणार्डो वा तदुपस्थानं कुर्य्यात् । तत्रापि कृतालिर्वा ऊर्वबाहुर्वा कुर्य्यात् । अव सन्ध्याचयप्रक्रमे कृताञ्जलिर्वा ऊई- बाहुति तुल्यवद्दिकल्पाभिधानात्-. . “सायंप्रातरुपस्थानं कुर्यात् प्राञ्जलिरानतः । जईबाहुश्च मध्यान्हे तथा सूर्यस्य दर्शनात्” । इति हारीतोक्का व्यवस्था गोभिलीयव्यतिरिक्तविषया ॥ १२ ॥... लघुगुरुप्रयाससाध्यानामसंसलपार्थिवादीनां विकल्पमुपप्रा- दयति यत्त्रेति । यत्र प्रयासभूयस्त्वं तत्र श्रेयसोऽपि भूयस्त्वं मनीषिणो ब्रुवते । तत्र हेतु: कृच्छ्रादिति । यस्मात् प्रयासात् कम्म प्रदीपः । [ २प्र. १ख ] तिष्ठेदोदवनात्पूर्वी मध्यमामपि शक्तितः । आसीतोडूया चान्त्यां सन्ध्यां पूर्व्वत्रिकं जपन् ॥१४॥ परिशिष्टप्रकाशः । १६२ अनन्तरञ्च - पूर्व्व संध्यां प्रणवमहाव्याहृतिसावित्रीरूपत्रिकं जपना उदयात् सूर्योदयपर्यन्तं तिष्ठेत् । उत्थितो भवेदित्यर्थः । मध्यमामपि सन्ध्यां यथाशक्ति त्रिकं जपंस्तिष्ठेत् । पश्चिमान्तु आ उडूदयाननवदर्शनपर्य्यन्तं जपन्नासीत उपविष्टः स्यात् । पूर्वामित्यादिद्वितीयाऽत्यन्तसंयोगे तेन सन्ध्यारम्भः पूर्वो जपस्या वधिरिति सिद्धम् ॥ १४ ॥ प्रभा । श्रेयः प्राप्यते तस्मात् प्रयासभूयस्त्वात् श्रेयसो भूयस्त्वं युक्त मिति भावः । भूयस्त्वं बाहुल्यम् । श्रेयः अभ्युदयम् ॥ १३ ॥ तिष्ठेदिति । पूचीमित्यादौ सर्वत्रात्यन्तसंयोगे द्वितीया । पूर्वी सन्ध्यां पूर्वत्रिक प्रणवमहाव्याहृतिगायत्रीरूपं जपन् आ उदयनात् सूर्योदयपर्यन्तं तिष्ठेदुतो भवेत् । प्रात:सभ्याया- मुत्थितः सन् सूर्योदयपर्यन्तं प्रणवमहाव्याहृतियुक्तां गायत्रीं जपेदित्यर्थः । एवमग्रेऽपि । मध्यमामपि सन्ध्यां पूर्व्वत्रिकं जपन् शक्ति उत्तिष्ठेत् । अशक्ती त्वासीत । अन्त्य सन्ध्यां पूर्व्वत्रिकं जपन् आ उदयात् नचत्रोदयपर्यन्तमासीत उपविष्टो- भवेत् । कम्प्रदीपः । एतत्सन्ध्यात्रयं प्रोक्तं ब्राह्मएवं यव तिष्ठति । यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्चते ॥ १५ ॥ [ २प्र. १ख. ] परिशिष्टप्रकाशः । एतत् सध्यावयं कार्सेनोक्तं यदवीनं ब्राह्मण्यम्। शेषं निगदव्याख्यातम् ॥ १५ ॥ प्रभा । “प्रणवं पूर्ध्वमुञ्चाव्यं भूर्भुवस्वस्ततः परम् । गायत्री प्रणवश्चान्ते जपएवमुदाहृतः" ॥ इति योगियाज्ञवल्कावचनं गोभिलीयव्यतिरिक्त विषयम् । "प्रणवो भूर्भुवः स्वञ्च सावित्री च तृतीयिका" । इति पूर्व्वमभिधानादव च पूर्व्वत्रिकमित्युक्तत्वाद् गोभिलौयाना- मन्ते प्रणवकल्पनानुपपत्तेः । न चान्ते प्रणवप्रयोगपि प्रणवत्वेन इयोरेक्याविरुद्धमिति तत्त्वकारोक्तं युक्तमिति वाच्यम् । अन्ते प्रणवस्य पूर्व्वमनुतत्वेन पूर्व्वत्रिक मित्यनुपपत्तेः । तावतापि व्यक्तौनां चतुष्कतया विरोधस्यापरिहाराच्च । पूर्व्वत्रिक मित्यनेन हि पूर्वोतं व्यक्तित्रयमेवोक्तमिति ध्येयम् । सन्ध्यासूत्रेऽपि ध्यान- युक्तमावर्त्तयेदोंपूर्व्यां गायत्रीमित्युक्तम् ॥ १४ ॥ उपसंहरति एतदिति । यत्र सन्ध्यात्रये ब्राह्मण्यमधिष्ठितं सदेतत् सन्ध्यात्रयं प्रकर्षेणोक्त तत्र सन्ध्यावये यस्थादरी नास्ति स ब्राह्मणो न कथ्यते मुनिभिः ॥ १५ ॥ यदधिषितम्, इति पाठान्तरम् ।

  • कप्रदीपः ।

[ २प्र. १ख. ] सन्ध्यालोपस्य चाकर्ता* स्नानशीलश्च यः सदा । तं दोषानोपसर्पन्ति वैनतेयमिवोरगाः ॥ १६ ॥ प्रथमः खण्डः । स्रानं सन्ध्यां च स्तौति- निगदव्याख्यातम् ॥ १६ ॥ प्रथमः खण्डः। प्रभा । सन्ध्यालोपादिति । चकित: भीतः । सन्ध्यालोपस्य चा कर्त्ता, - इति पाठे व्यक्तोऽर्थः । गरुत्वन्तं - गरुड़म् । उरगा: सर्पाः । अतिरोहितार्थमन्यत् ॥ १६ ॥ इति प्रथमः खण्डः । सन्ध्यालोपाञ्च चकितः, इति पाठान्तरम् । + द्वितीयः खण्डः । वेदमादित आरभ्य शक्तितोऽहरहर्ज्जपेत् । उपतिष्ठेत्ततो रुद्रमर्वाग्वा वैदिकाज्जपात् ॥ १ ॥ परिशिष्ट प्रकाशः । स्नानस्तुत्या यथाहनि तथा प्रातरित्यभिधानाच स्नानकर्त्तव्यता सूचिता, तदनन्तरं च स्मृत्यन्तरपथलोचनया मध्ये त्वन उदये च एतत्सन्ध्यात्रयं प्रोक्तमित्यनेन च सध्योक्ता, तदनन्तरं क्रमप्राप्तं जपयज्ञमाह - ऋगादिरूपं वेदं प्रथमकाण्डिकाया आरभ्य अध्यायं तददिरूपं यथाशक्ति प्रत्यक्षं जपेत् । ततो रुद्रमन्त्रै रुद्रं प्रकाशयेत् । उपपूर्बा- त्तिष्ठतेः प्रकाशनार्थत्वात् । उपान्मन्त्रकरणे इत्यनेन स्त्रेणात्मनेपद- विधानात्। जपयज्ञात्पूर्व वा रुद्रमुपतिष्ठेत । रुद्रोपस्थानमन्त्रय, "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण पिङ्गलम् । ऊईलिङ्गं विरूपाक्षं विश्वरूपं नमो नमः" ॥ १ ॥ प्रभा । अवेदानीं जपयज्ञमाह वेदमिति । आदित आरभ्य प्रत्यहं यथाशक्ति वेदं जपेत् । वेदजपादनन्तरं पूर्व्यं वा रुद्रमुपतिष्ठेत । रुद्रोपस्थाने च, — - "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊईलिङ्गं विरूपाक्षं विश्वरूपं नमो नमः ॥ इति सम्प्रदायागतो मन्त्रः ॥ १ ॥ कम प्रदीपः । [ २प्र. २ख ] यंवाद्भिस्तर्पयेद्देवान् सतिलाभिः पितृनघ । नामान्ते तर्पयामीति आदावोमिति च ब्रुवन् ॥ २ ॥ परिशिष्टप्रकाशः । अनन्तरं च तर्पणं क्रमप्राप्तमाह | अयञ्च क्रमो गोभिलीय- व्यतिरिक्तानां वाजसनेयिप्रभृतीनां, गोभिलीयानां तु तर्पणोत्तर- मेव जपयज्ञविधानम् । अतएव गोभिलेन नमो ब्रह्मण इत्युपजाय चेत्येवमन्तेनाग्निस्तृप्यतु इति च देवांस्तर्पयेदपसव्येन पाणिना • राणायनी शटी कष्यवालादयो दिव्या यमांश्चाथामीयांस्त्रीन् पिटतः लोन् मातृतः त्रोन् पत्नाश्च पितृतर्पणं सनकादयश्च निवीत मिति मनुष्यधम्म इति तर्पणमुक्का, उपस्थानं गायत्राष्टशतादीन् • कृत्वा इत्यादिना यथाशक्त्यहरहर्ब्रह्मयज्ञ इति गोभिलीय इत्यन्तेन तर्पणानन्तरं ब्रह्मयज्ञ उक्तः । गोभिलीयेनापि । “आसवने तु संप्राप्ते तर्पणं तदनन्तरम् । गायत्रीं च जपेत्पश्चात्स्वाध्यायं चैव व्यक्तित:” ॥ प्रभा । अथ तर्पणमाह यवाद्भिरिति । यवसहिता आपो यवाप- इति मध्यपदलोपी समासः | यवसहिताभिरद्भिर्देवान्, तिल- सहिताभिरद्भिः पितॄन् तर्पयेत् । तर्पणवाक्यमाह नामान्ते इति । तपंथीयानां नाम्रोऽन्ते तर्पयामीति आदौ च श्रमिति ब्रुवन् तर्पयेत् । एवश्च ॐ ब्रह्माणं तर्पयामीत्यादिरूपं तर्पणवाक्यमुक्त भवति ॥ २ ॥ सतिलाद्भिः पितॄनपि, इति स्व पुस्तके पाठः । [ २प्र. २ख ] कम्प्रदीप ब्रह्माणं विष्णुं रुद्रं प्रजापतिं वेदान् छन्दांसि देवान् ऋषीन् पुराणाचार्य्यान् संवत्सरं सावयवम् । देवीरप्सरसो देवानुगान् नागान् सागरान् पर्वतान् नगान् सरितो दिव्यान् मनुष्यानितरान् यक्षान् रक्षांसि सुपर्णान् पिशाचान् पृथिवीमोषध पशून् वनस्पतीन् भूतग्रामं चतुर्विधमित्युपवती ॥ ३ ॥ परिशिष्टप्रकाश: । इति तर्पणानन्तरमेव जपयज्ञ उक्तः । अतएव तर्पणमपि नैत- होभिलीयानाम् । मनुष्याणां तर्पणं कुशमध्येनाञ्जलिइयेन च । तथाग्निपुराणम् । “मागग्रेषु सुरांस्तृप्येत् मनुष्यांश्चैव मध्यतः । पितॄंश्च दक्षिणाग्रेषु एकहि विजल | जलीन्” । सयवाभिरद्भिवान् सतिलाभित्र पितृस्तर्पयेत् । नामान्ते तर्पयामि नामादौ च ॐमिति ब्रुवन् । तेन ॐब्रह्माणं तर्पयामिति तर्पणवाक्यप्रयोग उक्तो भवतीति ॥ २ ॥ तर्पणीय- तर्पणीयानाह- भूतग्रामं चतुर्विधमित्युपवीतीति, तर्पयेदिति शेषः ॥ ३ ॥ प्रभा । तर्पषीयानाह ब्रह्माणमित्यादिना । इत्युपवीतीति, एतानुप- बीती सन् तर्पये दिव्यर्थः । सतत् सक्कदिव्युत्तरवाक्यस्थमत्रापि कप्रदीपः | [ २ प्र. २ख ] अथ प्राचीनावोतो । यमं यमपुरुषं कव्यवालं नलं सोमं यममर्यमणं तथा अग्निष्वात्तान् सोम- पान्न वर्हिषदः सकृत् सकृत् ॥ ४ ॥ अथ खान् पितॄन् मातामहादौनिति प्रतिपुरुष- मभ्यसेत् ॥ ५ ॥ १६८ परिशिष्टप्रकाशः । अवापि तर्पयेदिति शेषः ॥ ४ ॥ पितॄन् मातामहादीन् तोनित्युक्ततर्पणवाक्येन तर्पयेत् । प्रतिपुरुषञ्च तर्पणस्य विरभ्यासः कर्त्तव्यः ॥ ५ ॥ प्रभा । सिंहावलोकितन्यायेनानुषचनीयम् । तेनैतान् सकृत् सक्कत् तर्पयेत् ॥ ३ ॥ अथ प्राचीनावीतीति । अनन्तरं प्राचीनावीती भूत्वा यमा- दोन् सकत् सक्कत् तर्पयेत् ॥ ४ ॥ अथ स्वानिति । अथानन्तं प्राचीनावीत्येव खान् आत्मी घान् पितृपितामहप्रपितामहान् मातामहप्रमातामहबुद्ध- प्रमातामहांय तर्पयेत् । अव च प्रतिपुरुषमभ्यसेत् तर्पणम् । चीनिति सन्निहितलेन बुह्मारोहात् प्रतिपुरुषं वारवयमभ्यासः कर्त्तव्य: ॥ ५ ॥ कव्यबाडनवं, इति पाठान्तरम् । बोलपीचान, इति पाठान्तरम् । 2 [ २प्र. २ख ] कप ज्येष्ठ भ्रातृश्वशुरपितृव्यमातुलांश्च मातामहपितृ- वंशौ च ॥ ६ ॥ ये चान्ये मत्त उदकमर्हन्ति तांस्तर्पयामीत्ययम- वसानाञ्ञ्जलिः ॥ ७ ॥ अत्र श्लोकाः । छायां यथेच्छेच्छरदातपार्तः पयः पिपासुः क्षुधितोत्तुमन्नम् । अत्रापि तर्पयेदिति शेषः ॥ ६ ॥ अन्याञ्जलिरित्यर्थः । अत्रैकवचनादेक एवाञ्जलिः ॥ ७ ॥ इति । प्रभा । ज्येष्ठेति । ज्येष्ठ भ्रात्रादौच सर्पयेत् । ये चान्ये इत्ययमव- सानाञ्जलिरन्याञ्जलिः । तदिदं तर्पं प्रधानं पिटयज्ञरूपम् । स्वानसूत्रे यत्तर्पणमुक्त, तत् स्नानाङ्गम् । तत्तु ब्रह्मयज्ञात् पूं- मेतत्तु जपयज्ञादनन्तरमिति न विरोधः परतश्चैतत् प्रवेदयि- परिशिष्टप्रकाशः । व्यामः ॥ ६ ॥ ७ ॥ तर्पणस्यावश्यकत्व प्रज्ञापणार्थ श्लोकानुदाहरति अत्र श्लोका- २२

  1. १७०

कप्रदीपः | बालोजनित्र जननी च बालं योषित्पुमांसं पुरुषश्च योषाम् ॥ ८ ॥ तथा सर्वाणि भूतानि स्थावराणि चराणि च । विप्रादुदकमिच्छन्ति सर्वेऽभ्युदयकाङ्क्षिणः ॥ ८ ॥ [ २प्र. २ख. ] परिशिष्टमकाम: | अथ श्लोका इत्यनेनाव स्मृतिरितिवत् स्मृतिविशेषाभिधानम् । सर्वे तर्पणौयास्तर्पणकर्त्तुरभ्युदयमिच्छन्ति । शेषं सुञ्यतम् ॥ ८॥ ८ ॥ प्रभा । छायामिति । जनित्रीमिति छान्दसोऽयं प्रयोगः | जनयित्री- मित्यर्थः । निगदव्याख्यातमन्यत् ॥ ८ ॥ 1

तथेति । यथाऽयं दृष्टान्त तथा स्थावराणि चराणि च सर्वाणि भूतानि विप्रादुकमिच्छन्ति । भूतशब्द: प्राणिवचनः । हि यस्मात् स विप्रः सर्वेषामभ्युदयस्य कर्त्ता सर्वेऽभ्युदय- काङ्गिण इति पाठे सर्वे विप्रस्थाभ्युदयमिच्छन्ति इति व्याख्ये यम् । व्यत्ययात् पुंस्त्वम्। सर्वे शुदककाङ्क्षिण इति पाठे यस्मात् सर्वे उदककाशिणस्तस्मात् विप्रादुदकमिच्छन्ति इति गतेन संबन्धः । अवापि पुंसा निर्देशः पूर्व्ववर्णनीयः ॥ ८ ॥ सबभ्युदयलजि सः कति पाठान्तरम् । [ २ प्र. २ख. ] कम प्रदीपः | तस्मात् सदैव कर्त्तव्यमकुर्वन् महतैनसा | युज्यते ब्राह्मणः कुर्वन् विश्वमेतद्विभर्त्ति हि ॥१०॥ अल्पत्वाडोमकालस्य बहुत्वात् स्नानकमणः । प्रातर्न्न तनुयात् स्नानं होमलोपो हि गर्हितः ॥११॥ द्वितीयः खण्डः । परिशिष्ट प्रकाशः । यस्मादुदकमिच्छन्ति तस्माद्विघातेच्छाजनितप्रत्यवायभिया सर्वदा नियमेन तर्पणं काव्यम् । एतदेव व्यक्तमाह | ब्राह्मणो कुर्वन् महता पापेन लिप्यते यस्मात् कुर्वन्नेतद्विश्वं पुष्णाति, अतोऽकरणे प्रत्यवायः ॥ १० ॥ यथाऽहनि तथा प्रातरित्यनेन मध्याहनानवद्विस्तरण प्रातः- खानं यदुक्त तन्निरग्नेरेव साग्निस्तु प्रातःस्रानं न विस्तारयेत् । किन्तु संक्षेपेण कुयात् । संचेपथ योगियाज्ञवल्कोनोक्तः । तीर्थ- परिकल्पनजलाभिमन्त्रणाचमनमार्जनान्तर्ज लजपत्रानान्यघमर्षण- सूक्तेन त्रिरावृत्त॑नेत्येवं रूपः । तथाच, प्रभा । यस्मादेवं, तस्मादिति । तस्माद्ब्राह्मणेन सदैव तर्पणं कर्त्त- व्यम् । तर्पणमकुर्व्वन् ब्राह्मणो महता पापेन युज्यते । कुन् पुनरतत् विश्वं विभर्तीति फलवादः ॥ १० ॥ अल्पत्वादिति । मातम कालस्याल्पत्वात् नानकम्मे एश्च १७२ कप्रदीपः । परिशिष्ट प्रकाशः । " स्नानमन्तर्जले चैव मार्जनाचमने तथा । जलाभिमन्त्रणं चैव तीर्थस्य परिकल्पनम् || अघमर्षणसूक्तेन चिरावृत्तेन नित्यशः । नानाचरणमित्येतत् समुद्दिष्टं महामभिः ” ॥ [ २प्र. २ख ] हेतुमाह | होमकालस्याल्पत्वात् स्नानकर्मणो बहुत्वात् विस्तारे होमकालातिक्रमात् यस्माडीमलीपो भवेत् स च गर्हितः, प्रातःकाले तस्माडोमार्थं संक्षेपं कुर्य्यात् । नु प्रातः कर्त्तव्यं होमस्त दितहोमिनामुदयानन्तर मिति नानविस्तारेऽपि न होमकालातिक्रमः | तस्मादनुदितहोमविषयमेवेदं वचनमिति युक्तम् । नेवं, उदितहोमिनामप्युदयात्पूर्व्वमग्निवितरणं विहि- तम् । तथाच गोभिलः । पुरोदयाप्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिं जुहुयादिति । तथा हस्तादूई रविर्यावदित्यने- नाप एवं होमकाल उक्त: । विस्तरेण च नद्यादौ स्रानं विहितम् । ततथ स्नानविस्तरेण नद्यादित आगमनेन च सर्व्वमिदं लुप्येदिति तस्यापि नानसंक्षेपः । एवं "पूर्व्व सन्ध्यां सनचवामुपक्रम्य यथाविधि | गायत्रीमभ्यसेत्तावद्यावदादित्यदर्शनम् || प्रभा । बहुत्वात् प्रातःस्रानं न विस्तारयेत् । स्नानस्य विस्तारे हि होम- कालात्ययात् होमलोप: स्यात् । स च विशेषेण निन्दितः । तदव कप्रदीपः । परिशिष्टप्रकाशः | पूर्व्व सन्ध्यां जपंस्तिष्ठेत् सावित्रोमार्कदर्शनात् । पश्चिमां तु समासोनः सम्यक्षविभावनात्" ॥ सज्योतिज्योतिषां दर्शनादित्यादिनरसिंहपुराणमनुगौतमादिभि- र्यदुक्तं, तन्त्रिरम्निविषयं द्रष्टव्यमिति ॥ ११ ॥ द्वितीयः खण्डः | [ २ प्र. २ख. ] १७३ प्रभा । प्रातः स्नान विस्तारनिषेधात् संचेपेण स्नानं कर्त्तव्यमित्युक्तं भवति । संक्षेपमान विधिव "सानमन्तर्जलञ्चैव तीर्थस्य परिकल्पनम् । जलाभिमन्त्रणञ्चैव मार्जनाचमने तथा ॥ अघमर्षणक्रेन चिरावृत्तेन नित्यशः । खानाचरण मित्येतत् समुद्दिष्टं महात्मभिः” ॥ इति स्मृत्यन्तरादुपलब्धव्यः । होमलोपभयेन प्रात: स्नान विस्तारस्य निषेधात् यथाऽहनि तथा प्रातरित्यतिदेशोऽर्था विरग्निविषय- इत्युक्तं भवति । एवं तुल्यन्यायात् तिष्ठेदोदयनात् पूर्व्वामित्या सुप देगोऽपि निरग्निविषय: प्रत्येतव्यः ॥ ११ ॥ इति द्वितीयखण्ड: । तृतीयः खण्डः । पञ्चानामथ सत्राणां महतामुच्यते विधिः । यैरिट्वा सततं विप्रः प्राप्नुयात् सद्म शाश्वतम् ॥१॥ परिशिष्टप्रकाश: । सर्तणान्तस्त्रानानन्तरं क्रमप्राप्तान् पञ्चयज्ञानाह- अथ स्नानानन्तरं पञ्चानां महायज्ञानामनुष्ठानमुच्यते । यैर्देवादीन् सततं विप्रः पूजयित्वा स्थिरं स्थानं ब्रह्मलोकात्मकं प्राप्नोति । तथा ब्रह्मपुराणे | " प्राजापत्यं ब्राह्मणानां कृतं स्थानं क्रियावताम्” । इति । नित्ये चानुषङ्गिफलमस्तीत्युक्तं भविष्यपुराणे । "नित्यक्रियां तथा चान्येऽनुषङ्गफलां श्रुतिम् ” । इति ॥ १ ॥ प्रभा । पञ्चानामिति । अथेदानीं पञ्चानां महतां सत्राणां विधि- रुच्यते यैः सवैः सततमिया ब्राह्मण: भाखतं स्थानं प्राप्नोति । सारन्ति च, "प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं कियावताम्" । इति ॥ १ ॥ E [ २म. श्ख. ] प १७५ देवभूतपितृब्रह्ममन्युष्याणामनुक्रमात् । महासत्राणि जानीयात्तएव हि महामखाः ॥ २ ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमोदैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ ३॥ परिशिष्ट प्रकाशः | पञ्चानां देवतामाह - अनुक्रमाइच्यमाणानि । तएव महामखा इति संज्ञाविधिपरम् । शेषं निगदव्याख्यातम् ॥ २ ॥ अध्यापनं ब्रह्मदैवतो यज्ञः । एवं पितृयज्ञादावपि बोद्धव्यम् । देवो भौत इति साऽस्य देवतेत्यनेन विहितो देवतातद्धितः ॥ ३ ॥ प्रभा । देवभूतेति । अनुक्रमाद्दश्यमाणानि महासत्राणि देवादीनां जानीयात् । यानि महासत्राणि तएव महामखा महायज्ञाः । विधेयप्राधान्यविवक्षया पुंसा निर्देश: । तथाच देवयज्ञ: भूतयज्ञः पिढयो ब्रह्मयज्ञो मनुष्ययज्ञयेति पञ्चयज्ञा भवन्ति ॥ २ ॥ तानेव पञ्चयज्ञान् विवृणोति अध्यापनमिति । देवोभौत इति देवतार्थे तद्धितः । निगदव्याख्यातमन्यत् । पितृयज्ञस्तु तर्पणमिति तर्पणपदेन सन्निहितं खोतं तर्पणं परामृष्यते । व्यक्तिवचनानां सत्रिहितव्यक्तिपरत्वस्य आग्नेयोन्याये सिद्धान्तितत्वात् । स्त्रोक्तं तर्पणमुपेक्ष्य परोक्ततर्पणपरिग्रहस्थान्याय्यत्वाच ॥ ३ ॥ कमप्रदोषः । [ २प्र. ३ख. ] श्राद्धं वा पितृयज्ञः स्थापितग्रो बलिरथापि वा । यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञः स उच्चते ॥ ४ ॥ परिशिष्टमकाशः | श्राद्धं नित्यम् । एतेन त्रयाणां पिटयज्ञत्वादसम्भवे एकेनापि कृतेन पितृयज्ञक्रियानिष्पत्तेः प्रत्यवाय: परिहृतो भवति । तथाच मनु:- “यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा हिजोत्तमः । तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम्" || समुच्चयेन तु त्रयाणामुपदेशः सम्भवे बोडव्यः । यच पूर्व्वं वेदमा- दित भारभ्य इत्यनेन तिजप उक्तः, सोऽपि ब्रह्मयज्ञ उच्चते । पूर्वं तस्य ब्रह्मयज्ञ इति संज्ञा नोक्ता, सैवेदानीं विधीयते । एतेन दौ ब्रह्मयज्ञावित्युकं भवति । अत्रापि सम्भवासम्भवाभ्यां विकल्प- समुच्चयौ पिटयज्ञवद्रष्टव्यौ । भट्टभाष्ये तु- "गुरावध्ययनं कुर्व्वन् शुश्रूषादि यदाचरेत् । स सर्वो ब्रह्मयज्ञः स्यात्तत्तपः परमुच्यते" ॥ इति वचनाद्रहणार्याध्ययनमपि ब्रह्मयज्ञ इत्युक्तम् ॥ ४ ॥ प्रभा । श्राद्धं वेति । याचं नित्यत्राहम् । पित्रग्रो बलिरिति । योऽयं बलिकमणि पित्रो बलिर्दीयते स वा पितृयज्ञ: स्यात् । तदेवं छन्दोगानां स्वशास्त्रोपदिष्टस्त्रिविधः पितृयज्ञो भवति, याचं तर्पणं पितरोबलिबेति। तदव कस्याच्चिदवस्थायां अमोषां एकेनापि [ २५, ३खः ] कप्रदोषः । १७७% स चार्वाक तर्पणात् कार्य्य: पञ्चादा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यवेति निमित्तकात् ॥ ५ ॥ परिशिष्टप्रकाशः | यः श्रुतिजपरूपो ब्रह्मयज्ञः स पितृयज्ञात्पू कार्थ्य: । अत- एव तदनन्तरं यवाहिरित्यादिना तर्पणमुक्तम् । पश्चाहा प्रातरा- हुतेरिति अष्टधा विभक्तदिनस्य द्वितीयभागे दक्षोक्तऽध्यापनामको- ब्रह्मयज्ञः कार्य्यः । तथाच दक्षः । प्रभा । कृतेन प्रत्यवायः परितो भवति, समुच्चयेन सर्वेषां करणन्तु सति सम्भवे ज्ञेयम् | यश्चेति । वेदमादित आरभ्य इत्यनेन या जिप पूर्व्वमुक्तः स वा ब्रह्मयज्ञ उच्चते । तदेवं छन्दोगानां ब्रह्मयज्ञोऽपि स्वशाखापरिभाषितो द्विविधो भवति, अध्यापनं तिजपश्चेति । भट्टभाष्ये तु, " "गुरावध्ययनं कुर्व्वन् शुश्रूषादि यदाचरेत् । स सर्वो ब्रह्मयज्ञ: स्यात् तत्तपः परमुच्यते" # इति वचनात् गुरोरध्ययनं तदानीन्तनगुरुशुश्रूषा दिक व्यवस्था चामोषां पूर्वोक्कदिशा अव ब्रह्मयज्ञ इत्युक्तम् । सेया ॥ ४ ॥ स चाळीगिति । स च श्रुतिपरूपो ब्रह्मयज्ञः तर्पणात् कम्प्रदीपः । परिशिष्टप्रकाशः | “द्वितीये तु ततो भागे वेदाभ्यासो विधीयते । वेदखीकरणं पूवें विचारोभ्यसनं जपः । तद्दानश्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा" || वैश्वदेवावसाने वा वामदेव्यजपरूपो ब्रह्मयज्ञ कार्यः । न च वामदेव्यजपस्य कमाङ्गत्वात् न प्रधानबह्मयज्ञरूपतेति वाच्यम् । तर्पणवत् सम्भवात् । अतएव दधिखदिरादेः क्रत्वर्थस्थापि पुरुषार्थतया प्राधान्यम् । अतएव वल्यन्ले वामदेव्यगानान्तिको- यो जपः स ब्रह्मयज्ञ इति भट्टभाष्यम् । वाकारच व्यवस्थित ● विकल्पपरो ब्रह्मयज्ञस्यैते वैकल्पिका: कालाविभिन्नविषया- १७५ [ २प्र. ३ख ] प्रभा । पू] कर्त्तव्य: प्रातमात् पथाहा वैश्वदेवावसाने वा कर्त्तव्य इत्युक्तकालत्रयरूप निमित्तात् अन्यत्र न कर्त्तव्य इत्यादरार्धमुक्तम् । वैश्वदेवावसाने तु योऽयं ब्रह्मयज्ञः स बलिकम कत्वैव कार्य: । बल्यन्ते वैश्वदेविके इति वचनात् । स चायं ब्रह्मयज्ञ: वामदेव्य- गानरूप इति केचित् । वामदेव्यगानरूपोऽन्य जिप इत्यपरे । तइमे ब्रह्मयजस्य वयः काला: अनियमेन भवन्ति । अन्ये तु वाशब्दस्य व्यवस्थावाचित्वमङ्गोकुर्व्वन्तः तर्पणात् पूर्वं श्रुतिजपः, प्रातमात्परमध्यापनं, वैश्वदेवावसाने तु वामदेव्यगानमिति वदन्ति । दक्षवचनमप्युदाहरन्ति, - “हितीये तु तथा भार्ग वेदाभ्यासो विधीयते । कम्प्रदीपः । परिशिष्ट प्रकाशः । इत्यर्थः । इति कालरूपनिमित्तत्रितयं विना न ब्रह्मयज्ञः कार्य: । अव च कालोपदेशादेव नियमे सिद्धे यत् नान्यत्रेति नियमाभिधानं, तस्यायमभिप्रायः | ब्रह्मयज्ञस्य नित्यत्वात् कालस्य च तदङ्गत्वात् नित्ये च किञ्चित्त्यागेनाप्यनुष्ठानात् अनियमे प्राप्ते निमित्तत्वेन कालस्याधिकारि विशेषणत्वादितराङ्ग- वेलचण्यात् तदातिरेकेणानधिकारप्रत्यभिज्ञानाव नित्यप्रयोगाक्षेप- इति ॥ ५ ॥ [ २प्र. ३ख. ] प्रभा । वेदखोकरणं पूवं विचारोऽभ्यसनं जपः । तद्दानञ्चैव शिष्येभ्यः वेदाभ्यासो हि पञ्चधा" || इति । अब किञ्चिवक्तव्यमस्ति । पितृयज्ञस्तु तर्पणमिति स्त्रोक्तमेव तर्पणं गृह्यते इत्युक्तमादावेव । स चार्वाक् तर्पणात् कार्य इत्यत्रापि स्वोक्तस्यैव पितृयज्ञरूपस्य तर्पणस्य परिग्रहः । प्रकृतप्रत्ययश्च न्याय्य इति शास्त्रतात्पर्य्यविदां वचनात् । सन्निहित बुद्धिरन्तरङ्गेति न्यायात् | आग्नेयोन्यायाच | ब्रह्मयज्ञादिसाह- यर्थ्याच्चैतदेवं प्रतिपत्तव्यम् । तच्चैतदन्याहशमेव तर्पणं प्रधानं पितृयज्ञरूपं ब्रह्मयज्ञानन्तरं कर्त्तव्यमत्त्रोक्तम् । वानग्रन्थे वन्यादृशमेव तर्पणं खानाङ्गं सूर्योपस्थानादनन्तरं करणीयमुक्तम् | तदनन्तरं गायत्रीजपो ब्रह्मयज्ञश्च तत्रोक्तः । उभयत्रैव प्रकरणात् प्राधान्य मङ्गत्वञ्च तर्पणस्य प्रतिपत्तव्यम् । तथा खानसूत्रपरि शिष्टम् । कप्रदीपः । [ २म. ३ख ] ● प्रभा । “आसवने तु संगाप्ते तर्पणं तदनन्तरम् । गायत्रीञ्च जपेत् पश्चात् स्वाध्यायञ्चैव शक्तितः ॥ आप्नवने तु संप्राप्ते गायत्री जपतः पुरा । तर्पणं कुर्व्वतः पश्चात् स्नानमेव वृथा भवेत्” ॥ सदत्र आप्लवने त्वित्युपक्रसात् स्नानमेव वृथा भवेदिव्युपसंहाराच खानाङ्गतर्पणादनन्तरमेव गायत्रीजपो ब्रह्मयश्चेति शिष्यते । तस्मात् स्रानाङ्गं तर्पणं ब्रह्मयज्ञात् पूवें, पितृयज्ञरूपं प्रधान- तर्पणन्तु ब्रह्मयज्ञात् परं करणीयमित्यविरोधः । एतेनैतद्विषय- भेदमपर्थ्यालोचयता नारायणोपाध्यायेन तत्त्वकारेण च ब्रह्मयज्ञा- दनन्तरं तर्पणं वाजसनेयिनामिति यदुक्तं तदसङ्गतं वेदितव्यम् । छन्दोगपरिशिष्टस्य च्छन्दोगेतरपरत्वकल्पनस्थान्याय्यत्वाच्च । यच्चा- परमुक्तं तत्त्वकारेण, स्नानाङ्गतर्पणं प्रधानतर्पणस्य प्रकृतीभूत्तम् । तेन तस्यापि स्नानाङ्गतर्पणकालतैवेति । तदप्ययुक्तम् । इयो : सपरिकराभिहितयोः प्रक्कृतिविकारभावकल्पनानुपपत्तेः । स चार्वाक् तर्पणात् कार्य इति कालविधानेन कालान्तरकल्पना- नुपपत्तेव । विस्तरेण चैतत् सर्वं गृह्यसूत्रभाष्ये विचारितम- स्माभिस्तत्रैव तत् द्रष्टव्यम् । अव तावत् श्रुतिजपरूपी ब्रह्मयज्ञ- स्तर्पणादवक् काव्ये इत्युक्तम् । खानयन्ये तु स्नानाङ्गतर्पणात् परतः सामजपरूपी ब्रह्मयज्ञ उक्त इति कस्य केनाभिसंबन्ध इत्य- प्यनुसन्धेयम् ॥ ५ ॥ २ कम प्रदीपः । अप्येकमाशयेडिप्रं पितृयज्ञार्थसिइये । अदैवन्नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ॥६॥ अप्युद्धृत्य यथाशक्ति किञ्चिदन्नं यथाविधि | पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्हिजे ॥ ७ ॥ [ २म ३ख ] १८१ परिशिष्टप्रकाश: । नित्या ब्राह्मणत्रयासम्भवे यत्कार्यं तदाह - एकमपि विनं बहनामसम्भवे अदैवं वैश्वदेववादरहितं भोजयेत् । पितृतृप्तिसिद्धये । न तु तर्पणबलिभ्यामेव पितृयज्ञो- निष्पत्र इति कृतकृत्य: स्यात् । स चातिथेरन्यो भोजयितव्यः । तथा बलिदानानन्तरं विष्णुपुराणम् -- प्रभा । अप्येक मिति । यद्यपरो ब्राह्मणो भोक्ता न लभ्यते, यदि वा अनेक ब्राह्मणप्तिपर्थ्याप्तं भोज्यं द्रव्यं न विद्यते, तदा पितृयज्ञस्य योऽर्थः पितृणां हृप्तिः, तत्सिइये एकमपि ब्राह्मणं भोजयेत् । एकस्मिन्रपि ब्राह्मणे नित्यवाई कुयादित्यर्थः । तच नित्ययाचं देवपक्षरहितं कर्त्तव्यम् । पितृयज्ञार्थसिद्धये इत्यनेनैतदुक्तं भवति, तर्पणपित्र बलिभ्यामेव पितृयज्ञं क्वतं न सन्चेत । किन्तु सति सम्भवे श्राइमप्यवश्यं कुर्वीतेति । ताभ्यां पितृयज्ञनिष्पत्तिस्तु कस्याञ्चिदेवावस्थायां भवति ॥ ६ ॥ अभ्युहृत्येति । भोक्कुरलाभाहोज्यस्यापर्थ्यासत्वादा यद्येका कप्रदीपः । परिशिष्ट प्रकाश: । “तती गोदोहमात्रं हि कालं तिष्ठेद्गृहाङ्गने । अतिथिग्रहणार्याय तदूई वा यथेच्छया ॥ अतिथिं तत्र संप्राप्तं पूजयेत् स्वागतादिना । हिरण्यगर्भ बुद्धया तं मन्येताभ्यागतं गृही" || एतदनन्तरं चोकं तत्रैव [ २प्र. ३ख. ] [ “पिवर्थं चापरं विप्रमेकमप्यागये नृप । तद्देश्यं विदिताचारसम्भूतिं पाञ्चयज्ञकम्” । अपरमतिथेरन्धम्। अतिथेरविदितावारसम्भूतित्वात् श्रादे पावत्वाभावात् । अतएवातिथ्याधिकारी देवल:- "न पृच्छेहोवचरण स्वाध्यायं देशजन्मनी । भिक्षितो ब्राह्मणेरनं दद्यादेवाविचारयन्” || इति । पराशरः - ."न पृच्छेहोवचरणं स्वाध्यायं जन्म चैव हि । खश्चित्तं भावयेत्तस्मिन् व्यासः खयमुपागतः" || तथा यमः- “देशं गोवं कुलं विद्यामवायें यो निवेदयेत् । वैवस्वतेषु धर्मेषु वान्ताशो स निरुच्यते" || प्रभा । मित्रपि ब्राह्मणे नित्यत्राजकरणं न सम्भवति, तदा पक्कादत्रात् कम्प्रदीपः । परिशिष्टप्रकाशः | यदि त्वप्येकोऽप्यन्यस्तदेश्यो नास्ति श्राइभोक्ता, भोज्यं वा ब्राह्मणहप्तवे पर्याप्तनास्ति, तदा स्थात्या अवमुहृत्य पितृभ्यो- मनुष्येभ्यय सनकादिभ्योऽतिथिद्विजे दयात् । उभयोः बाहं कुर्य्यादित्यर्थः । एतेन मनुष्याणां नित्यवाई नास्तीति महार्णव प्रकाशोतं निरस्त॒म् । अतएव कार्णाजिनः । [ २ प्र. ३ख ] "दमांश्चैवासने दयान तु पाणौ कदाचन । पितृदेवमनुष्याणामेवं तृप्तिर्हि शाखती” | "नित्यत्राई पितॄणां च मनुष्यैः सह गोयते" | इति ब्रह्मपुराणम् | तथाच गृह्यान्तरम् । आलीयामभीष्टां देवतामुद्दिश्य प्रामुखमतिथिं भोजयेत् मनुष्यार्थे इति। मनुष्य- या ब्राह्मणस्य प्रामुखले यजमानस्य श्राइभोक्लब्राह्मण- सम्मुखावस्थानस्य श्रौत्सर्गिकत्वात् न्यायप्राप्तमेव पश्चिमाभि- मुखत्वम् । तथाच सामवेदीयषड् विंशब्राह्मणम् | मनुष्याणां वा एषा दिक् या प्रतीचोति । तथा ज्योतिष्टोमे श्रूयते। प्राच देवा अभजन्त दक्षिणां पितरः प्रतीचीं मनुष्या: उदीचीं असुरा: अपरेषामुदीचीं मनुष्या इति । अतिष्यभावे भोज्यासम्भवे वा भिक्षादिकं दद्यात् । तेनापि पिटयज्ञनिष्पत्तिर्भवति । तथाच शातातपः । 1 प्रभा । यथाशक्ति किञ्चिदम्यनमुहृत्य पितॄन् मनुष्यांश्च दिव्यान् सनकादीकम्प्रदीपः । [ २म. ३ख. ] पितृभ्य इदमित्युक्ता खधाकारमुदीरयेत् । हन्तकार मनुष्येभ्यस्तदन्ते निनयेदपः ॥ ८ ॥ परिशिष्ट प्रकाश: । "भिक्षां वा पुष्कलं वापि हन्तकारमथापि वा । असम्भवे सदा दद्यादुदपात्रमथापि वा ॥ ग्रासमात्रा भवेशिक्षा पुष्कलं तु चतुर्गुणम् । पुष्कलानि तु चत्वारि हन्तकारं विदुर्बुधा : " ॥ इति । विष्णुपुराणञ्च - “दद्याञ्च भिक्षावितयं परिव्राइब्रह्मचारिणे । इच्छया च नरो दयादिभवे सत्यवारितम् ॥ इत्येतेऽतिथयः प्रोक्ता: प्रागुक्ता भिक्षवच ये । चतुरः पूजयेनेतान् तृयज्ञर्णात् प्रमुच्यते" || इति । दद्याच्चेति चकार: पूर्वोक्तातिथिभोजनेन समुच्चयार्थः । सच सम्भवे सति । असम्भवे तु भिक्षादानमात्रमेव शातातप- वचनादिति ॥ ६ ॥ ७ ॥ यथाविधीति पूर्व्वमुक्तं विधिमाह | पितृभ्य इदमित्युक्त्वा प्रभा । नुद्दिश्य यथाविधि प्रत्यहं ब्राह्मणे दद्यात् । अस्मादवगम्यते सनका- दीनामपि नित्यवादमस्तीति । स्मरन्ति च । “नित्यत्रामदैवं स्यान्मनुष्यैः सह गीयते" | इति ॥ ७ ॥ यथाविधीत्युक्तम् । तमेव विधिमाह पितृभ्य इति । तदन्ते [ कमप्रदीपः । परिशिष्टप्रकाशः । यदा सदन्ते खधाशब्दमुच्चारयेत् । मनुष्येभ्य इदमनमित्युक्वाइन्ते हन्त- शब्दम् । तदन्ते चापः क्षिपेत् अनोत्सर्गार्थमिति । वत्तियेरन्यो ब्राह्मणेऽस्ति तदा पार्वतिकर्त्तव्यतयैव बाधिते- • तरया कर्त्तव्यम् । तथाच मत्स्यपुराणम् - 3 E “नित्यं तावत् प्रवच्यामि अर्घावाहनवर्जितम् । अदैवं तद्विजानीयात् पार्वणं पर्व्वस स्मृतम् ॥ इति । लघुहारीत:- “नित्ययादमदैवं स्यादर्घपिण्डादिवर्जितम्” । एतत्व नित्यवाचं षसाम् । "अप्येकं भोजयेद्दिमं षणामप्यन्वहं गृही। अतृप्ता: महरयस्मै वजेणेते षडस्रिणा” | " इति वचनात् । तथा सपिण्डीकरणोत्तरवाहाधिकारेऽनेनाप्युक्त, कर्पूसमन्वितमित्यादि ॥ ८ ॥ प्रभा । मन्त्रपाठान्ते उदकम दद्यात् । सोऽयमन्त्रस्योत्सर्गः । निगढ़- "व्याख्यातमन्यत् । स खस्वयं लघुर्नित्ययाइप्रयोग इति प्रायः ॥ ८ ॥ २४ कम्प्रदीपः । [ २प्र. ३ख. ] मुनिभिर्दिरशनं प्रोक्तं विप्राणां मर्त्यवासिनान्नित्यम् । अहनि च तथा तमखिन्यां साईप्रथमयामान्तः ॥६॥ १८६ परिशिष्टप्रकाश: । सनकादिमनुष्यानुद्दिश्यातिथिभोजनं यदुक्तम्, तत् “दिवातिथौ तु विमुखे गते यत् पातकं नृणाम् | तदेवाष्टगुणं प्रोक्तं* सूर्यास्ते विमुखे गते ॥ अप्रणोद्योऽतिथिः सायं सूर्यास्त्रे गृहमेधिनाम् । काले प्राप्तस्त्वकाले वा नास्थानश्नन् गृहे वसेत्” ॥ इति विष्णुपुराणमनुवचनाभ्यां सायमप्यतिथिभोजनोपदेशात् सनकादिमनुष्यानुद्दिश्य कर्त्तव्यम् । न तु ननु, प्रभा । S " सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् । नान्तरा भोजनं कार्य्यमग्निहोत्रसमो विधिः" || इति बृहन्मनुवचने मनुष्याणां सायंप्रातरशनोपदेशात् सनका: दीनामपि मनुष्यत्वात् रातावपि तदशनायें मनुष्यवाई कर्त्तव्यं भवति । अतएव, “अप्रणोद्योऽतिथिः सायं सूर्यास्ते हमेधिनाम् । काले प्राप्तस्वकाले वा नास्यानश्नन् गृहे वसेत्” ॥ क्रं साईमहरयामान्तः इति पाडान्तरम् । + मुंसां - इति पाठान्तरम् । कम्प्रदीपः । परिशिष्टप्रकाशः । “पञ्चमे च ततो भागे संविभागो यथार्हतः । देवपितृमनुष्याणां कोटानां चोपदिश्यते" # इति दक्षवचनात् दिवसपञ्चमभागमाचे । “सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् । नान्तरा भोजनं कार्यमग्निहोत्रसमो विधिः” | इति बृहन्मनुवचने मनुष्यपदेन सनकादीनामप्युपादानात् सायं- भोजनावगमात् । इत्याशङ्गानिरासार्थमाह । मुनिभिर्मन्वादिभिर्यत् सायंप्रातर्मनुष्याणां हिरशनमुक्तं, [ २प्र. ३ख ] १८७ प्रभा । इति मनुना सायमप्यतिथिभोजनमुक्तम् । तचैतत् सनकादी- मुद्दिश्य कर्त्तव्यमित्यायाति । तदिदमाशङ्कयाह मुनिभिरिति । मुनिभिर्मन्वादिभिर्विप्राणां यत् नित्यं हिरशनमुक्त, तम्म- वासिनां न तु दिव्यानां सनकादीनाम् । तदनेन सायमवश्यं कर्त्तव्यमप्यतिथिभोजनं न सनकादीनुद्दिश्य कर्त्तव्यमित्युक्तं भवति । अशनयस्य कालमाड़ अहनीति समखिन्धां साई- प्रथमयामान्तरित्येकं वाक्यम् । तमखिन्यां रात्रौ । अहेन सहित: प्रथमप्रहरः साईप्रथमयामः, तदन्तः तन्मध्ये न तु तत्परतोऽपि । स्मरन्ति च । । " षण्मुहर्ते व्यतोते तु रात्री प्रोक्ता महानिशा | लभते ब्रह्महत्याच्च तत्र भुक्वा च नारद" ॥ साईमहरयामान्तरिति पाठे अर्डप्रहरण सहितो याम इति कप्रदोषः । [ २प्र, ३ख ] सायंप्रातर्वैश्वदेवः कर्त्तव्यो बलिकर्म च । अनश्वताऽपि सततमन्यथा किल्विषो भवेत् ॥ १० ॥ परिशिष्टप्रकाशः । I तन्मर्त्यवासिनां विप्राणां न दिव्यानां सनकादीनाम् । अहनि च तथा इत्युत्तरार्डेन सायंप्रातःशब्दौ रात्रिदिनपरावित्युक्तम् । श्रव. दिवसस्य पञ्चमभागो भोजनकालत्वेन दक्षोक्त एव । रात्रेस्तु भागव्यवस्थामाह साईप्रथमयामान्तः, न तदूईमिति ॥ ८ ॥ अतरार्थों निगदव्याख्यात एव, तात्पर्थं त्विदम् । पञ्चमे च तथा भागे इति दचवचनात् । तथा ..... प्रभा । . तथैवार्थः । तत्र च प्रथमातिक्रमे कारणाभावात् यामशब्दः प्रथमयामपरो मन्तव्यः । • दिवाभोजने त्वहर्मात्रीपादानेऽपि दक्षोक्तः पञ्चमयामाईरूपः कालः प्रशस्ततया आदरणीयः । यद्यपि रात्रौ चाहकरणं सामान्यत एवाननुज्ञातं, तथापि सनकादीनुद्दिश्यातिथिभोजनस्योपदेशात् रात्रौ चातिथिभोजन- स्यावश्यकत्ववचनात् तव तदुद्देशोऽपि स्यादित्यधिकाशङ्कानिरा- सार्थमिदमुक्तम् । नित्ययाइन्तु रात्री न भवतीति स्थितमेव ॥८॥ किन्तु सायंप्रातरिति । स्वयमभुञ्जतापि सायंप्रातर्वैखदेव- बलिक मणी सततं कर्त्तव्ये । तदकरणे तु पायौ भवतीति । यत्तु, अनत्रता अतिष्याद्यनुरोधेन पाकसम्भव एव सायमिति बोध्यम् । तात्पर्यन्तु व्याख्यायते इति पाठान्तरम् । . ! h कम प्रदीपः । परिशिष्टप्रकाशः । “देवानृषोन्मनुष्यांच पितॄन् ग्याश्च देवताः । पूजयित्वा ततः पयागृहस्यः शेषभुग्भवेत् ॥ अदत्वा तु य एतेभ्यः पूर्वं भुंक्तेऽविचक्षणः । भुञ्जानो न स जानाति स्वग्टप्रैर्जग्धिमात्मनः ॥” [ २प्र. ३खः ]. इति मनुवचनाच भुञ्जानेन सकृत् वैश्वदेवबलिकमणी कर्त्तव्ये इत्याशङ्गानिरासार्थं सायंप्रातरनश्चतापौत्युक्तम् । कित्रियान् प्रभा । "पुन: पाकमुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तं वे पत्नरा साईं बलिं हरेत्” || 4 इति विष्णुपुराणे पुन: पाकमुपादाय सायमित्यभिधानात् । तेन खोयभोजर्नसम्भवे पार्क विनापि तदसम्भवे पाकसत्त्वएव रात्री बेखदेवबलिकमणी दिवा तु सर्व्वथैवेति सत्त्वक्वद्भिरुतम् । तदसङ्गतम् । उपादायेत्यस्य क्लत्वेत्यर्थस्याश्रुतपूर्व्वस्य वर्णनीय- खात् । कल्पनाया: प्रमाणाभावाच । किञ्च । स्वीयभोजन- सम्भवे पाकं विनापोत्यस्यां कल्पनायां पुन: पाकमुपादायेत्यस्य, स्वौयभोजनासम्भवे त्वतिथ्याद्यनुरोधेन पाकसत्त्वएवेन्यस्याञ्च कल्प- नायां अनवतापि सततमित्यस्योपरोधः स्यात् । तदेवं तदुक्तकल्प- नायां वचनदयमपि कदर्थितं भवेत् । तस्मात् पुन: पाकमुपा- दायेति मुख्यकल्पाभिप्रायेण वचनं वर्णनीयम् । सर्व्वसामञ्जस्यात् । न वितरपरिसंख्यानार्थम् । वाक्यमेदापत्तेः । वैश्वदेवब लिक मणीः कर्मप्रदीपः । परिशिष्टप्रकाशः । विशेष: अनतोऽकरणे प्रत्यवायदयम् । भोजनकतमकरणकृतञ्च । अनश्वतस्त्व करण मात्र कृतम् । अतएवान्यथा किल्विषो भवेदि त्याह ॥ १० ॥ ped .[ प्र. ३ख. ] प्रभा । पुरुषार्थ तया तदर्थं पाकस्य सर्व्वथैव न्याय्यत्वाचे मुख्यकल्पा- सम्भवे त्वनुकल्पः स्थित एव । अरन्ति च । “सायं त्वन्नस्य सिहस्य: पत्नामन्त्रं बलिं हरेत्” । S वस्तुतस्तु पार्क पक्कमनमुपादाय सायमपि पुनर्बलिं हरेदिति वचनार्थ: । प्रधान क्रियान्वयस्याभ्यहितत्वात् । अनयैव रोल्या, "चतुष्यामुदितचन्द्रो नेचितव्यः कदाचन" । इत्यत्र चतुर्थी नेचितव्य इत्यन्वयस्तैरप्युररीकृतः । अथवा | सायमपि वैश्वदेव निमित्तं पाकमुपादायेति विष्णुपुराणवचन- स्वार्थोऽकामेनापि वाच्यः । अन्यथा वैश्वदेव निमित्तमित्यस्यान्यना- न्वयासम्भवादनर्यकत्वापत्तेः । तस्मात् वैश्वदेवनिमित्तं पाकस्य सुव्यक्तमुपदेशशत् तत्त्वक्वतां कल्पना सर्व्वथैवासमोचीना। तदव वैखदेव निमित्त मित्युपादानात् वैश्वदेवादनन्तरं बलिहरणोपदेशाच वैश्वदेवोऽपि सायं कर्त्तव्य इत्युक्तं भवति । नारायणोपाध्यायेनापि तोऽकरणे प्रत्यवायडयं भोजनक्कृतमकरणकृतच मनश्नतस्त्व- करणमा वकवमित्युक्त मित्यस्तु किं विस्तरेण ॥ १० ॥ कप्रदीपः । अमुझे नम इत्येवं बलिदानं विधीयते । बलिदानप्रदानार्थं नमस्कारः कृतो यतः ॥ ११ ॥ [ २५. श्खः ] परिशिष्टप्रकाशः । यप्रथमं निदधाति स पार्थिवी बलिर्भवति, अथ यहितोयं स. वायव्यो यत्तृतीयं स वैश्वदेव इत्यादिना सूत्रेण तत्तद्देवतोदेशेन बलिदानमुक्तम् । मन्त्रस्तु नोतस्तमाह | अमुष्मै इत्यनेन पृथिव्यादीनामुपादानम् । तेन पृथिव्यै नम प्रभा । यत् प्रथमं निदधाति स पार्थिवो बलिर्भवति इत्यादिना गोभिलेन बलिदेवता उत्ता: बलिम वस्तु नोक्तः, तसाह मुझे इत्यादि । अमुष्मै नम इत्येवं प्रकारेण बलिदानं क्रियते । नमस्कारेण बलिदानकरणे हेतुमाह बलिदानेति। दानपदं कदाभिहित- भावतया दोयमानपरम् । तथाच वस्मात् दीयमान बलिप्रदानार्थं नमस्कारः कृतः, तस्मात् अमुष नम इत्येवं प्रकारेण बलिदानं क्रियते इति समुदितार्थः । प्रदीयते अनेनेति प्रदानं मन्त्र इति तत्त्वकाराः | प्रमाणार्थमिति पाठे प्रमाणपदं मन्चपैरमिति, नारायणोपाध्यायाः । तदव, अमुष्मै इति देवतानिर्देश: । स्मरन्ति च । “अदः पदं हि यद्रूपं यत्र मन्त्रे हि दृश्यते । साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत्” ॥ कम्मप्रदीर्घः ॥ परिशिष्टप्रकाशः । इत्यादिपदंडयात्मकमन्त्रप्रयोग उक्लो भवति । नमो ब्रह्मण इति प्रभा । [ २प्र. ख. ] इति । इत्येवमित्यत्र, इतिः पूर्वोक्तपदइयपरामर्थः । एवमिति क्रमार्थम् । एवञ्च पृथिव्यै नमः इत्यादिरूपो बलिमन्त्रः सिध्यति प्रदानार्थपदानां स्वधाकारादीनामन्तएव "प्रयोगस्य प्रायशो दर्शनाञ्चैतदेवं प्रतिपत्तव्यम् । अतएव वधाकारण निर्वपेदित्यादि. वक्ष्यति । चल च नमः पृथिव्यै, इत्यादिनमस्कारा दिमन्त्रो न तु तदन्तः । नमो ब्रह्मणे इति वास्तुबली विकतो तथा दर्शनात् । वैक्कतवचनेनापि च अर्डिनो दोचयन्ति इत्यादिना प्रकृती भागव्यवस्थाया दृष्टत्वात् । अमुझे नम इति न क्रमपरं, किन्तु अमुष्मै नम इत्युंभयमुक्ता बलिदानं विधत्ते । अन्यथा परिशिष्ट- सूत्रविरोधापते रिति परिशिष्टप्रकाशः । । वयन्तु पश्यामः । इत्येवं बलिदानमिति शब्देन क्रमस्योक्त- त्वाव् वैक्तदृष्टक्रमकल्पनाया अवसर एव नास्ति । यत्र हि प्रकृतौ किमपि नोपदिश्यते, तत्रैव विकृतौ दृष्टं परिकल्पाते। इह तु प्रकृती विशेषोपदेशात् भाकाईव नोदेति कैवावसरो विकृति- परिदृष्टकल्पनायाः । न च परिशिष्टस्वयोर्विरोधः । परिशिष्टस्य प्राऊतबलिविषयत्वात् सूत्रस्य च वैकृतवलिविषयत्वात् अनयो- विरोधशकाऽनवसरात् । किञ्च परिशिष्टकार: खवयमस्पष्टानां mbas Dargan, Fasa -10 /10/ each Nytvovaralka, Faso. 1-010/ enala.

  • Nirakta, Vol. IV, Fasa, 1-8/10/ch

Naam, Theo. 2-5/10/ each NityRorapaddhatib, Faso: 1-7 /10/ each Nity& chrupadiyah Vol 1, Fazo. 1-8; Vol. II, F. 1.@ /10/ each 21@10/ sah Nyaya Kusumaj 1-3/10/exod Hd Prakarsga Vol 1, Faso, 2-6; Vol-11, Fanc Chave Padmawati, Faso 1-5 @ 2/ Parigipla Parvan, Fano 3-5/10/ench Prakrits-Paingalam, Fast, 1-710/ enol Trichiviraj Rasa Part II, Faso. 1-5/10/ch Ditto (English) Part It, Fasc 1@1/ Prakrin Laksanani Fasc. 1@1/8/each... Parligars Smeti, Vol. 1-Faso 1-8; Vol. II, Fasc. 1-6; Vol. III, Fazo. 1-6710/ enol A Institutes of utes of (English)@1/-aach Prabandhaointsmani (English) Fasu. 1-3 (4) 1/4/ each Saddarans-Samuecaya, Fago, 1-4/10/ anch Sama Veda Saribits, Vols. 1, Faso. 7-10; II, 1-6; 11, 1-7 Iv 1-6-V, 1-8@10/ onoh Sankhya Sabra Vetti, Faso. 1-4@/10/ Gal Ditto (English) Fasa, 1-3 @ 1/- oach Sankira Tajaya, Faso 23/10/ each Sraddha Kriya Kaumudk Fasc. 1-6 Bragdhars stotra (Sanskrit and Tibetan) Srauta Sutra Latyayan, Fano. 1-9/10/esch /10/ each Saiba, Fasc, 4-11 @ /10/ each Sugruta (Eng) Faso. 1 Fase. 1 @ 1/-each Suddhikarudi, Fasa 1-4 @ /10/ each... Taitreys Brahmana; Fate. 6-26 @ /10/ each Pratisakhya, Fano. 1-3 Ⓒ Taibertya Sashhita, Fasc. 27-45 1/107 ench /10/ each Tandys Brahmana, Faso. 7-19 Tantra Varteks (English) Fasc. 1-8 @1/4/ each VOL.! Taliva Cintamani, Vol 1, Fase, 1-9, Vol It, Fasa 2-10, Vol. III, Pano. 1-2, IV. Fasc Vol. V. Fase 1-5, Part IV, Vol. II, Farc. 1-12 €/10/sach Tallvärthadhigama Sutram, Faso, 13/10/ each Trikfinds Mandanam, Pass, 1-5/10/cach /10/ aacli Usagada, e (Text and English) Fane. 1-6 1/-each Upamita-bhava-prspanies/10/cach bhava-prspañes-katha, Fasc. 1-11 @ /10/ okol Valisis K 10/0 Kaamodt, 1-6@ /10/ Bash yn Paris, Vol. 1, Fase. 8-6: Vol II, F. 1-7.10/sach Vidhana Parijata, Fasa 1-8 Vol II. Faso. I @ /10/ each Vivadaratanara, Fano. 1-7/10/ enob Vrhat Svayambha Purana, Fasc. 1-6 @ /10/ each Yoga Aphorisms of Patanjali, Fasa. 3-5 @/10/ch Yogastm of Hemohandra Vpl. 1. Fane. 1. (200 pages.) Tibetan Serick, Pag-Sam Thi Sth, Faso, 1-4@1/cach Sher-Phyin, Vol. I, Band. 1-5; Vol. II, Banc. 1-8; Vol 1, F. 1-0, @1/ each is 11 Faso, Vol. LL. Fann. 1-5 @ 1/ sch Arabie and Persian Barica. Alamgirnamsh, with Index, (Texbi Fano. 1-13/10/ each Al-Mubaddasi (English Vol. L. Fasa 1-8@1/-cach Faro 1-29@1/8/ench La--Akbani, ak) Vol-1, Fase. 1-7, Vol. II, Fans, 1-5, Vol. III, PANC 1-5, 8-ch khandmah, with Index, Faso. 1-37@1/8/b Ditto (English) Vol 1, Faso. 1-8; Vol. II, Fanc. 14 @1/4/cach Arabic Bibliography, by Dr. A. Sprenger, Badehansmah, with Index Faso. 1-19 fo /10/ oncli 38 A1086DD १०००

                      • ***********
0:

opa 10 0 Conquest of Syris, Fase 1910/esch Catalogus of Arabia Books and Manuscripts, 1-3 @ 1/-soh Catalogue of the Persian Books and Manuscripts hi the Library of the Anlat Soolety of Bengal. Fasc. 1-8@1/sch.. Dictionary of Arabie Technical Terms, and Appendix, Fasa, 1-21 1/3/cach 81 Fechsogt-Raahidi, Fasa. 1-14 1/3/ cach The ather Fasciculi of tisone wooks are out of stock, and complete copies cannot wimplied. कम्मप्रदोषः । परिशिष्टप्रकाशः । इत्यादिपदद्दयात्मकमन्त्रप्रयोग उक्तो भवति । नमो ब्रह्मण इति १८२ [ २प्र. ३ख ] प्रभा । इति । इत्येवमित्यत्र, इति: पूर्वोक्त पदहयपरामर्थः । एवमिति क्रमार्थम् । एवञ्च पृथिव्यै नमः इत्यादिरूपो बलिमन्त्रः सिध्यति । प्रदानार्थपदानां स्वधाकारादीनामन्तएव प्रयोगस्य प्रायशो- दर्शनाचे तदेवं प्रतिपत्तव्यम् । अतएव स्वधाकारण निर्वपेदित्यादि. वक्ष्यति । अव च नमः पृथिव्यै इत्यादिर्न मस्कारादिमन्त्रो न तु तदन्तः । नमो ब्रह्मणे इति वास्तुबली विकृतौ तथा दर्शनात् । वैकृतवचनेनापि च अईिनो दोक्षयन्ति इत्यादिना प्रकृती भागव्यवस्थाया दृष्टत्वात् । अमुष्मै नम इति न क्रमपरं, किन्तु प्रमुष्मै नम इत्युभयमुक्ता बलिदानं विधत्ते । अन्यथा परिशिष्ट- सूत्रविरोधापत्तेरिति परिशिष्टप्रकाश: । '

वयन्तु पश्यामः । इत्येवं बलिदानमिति शब्देन क्रमस्योक्त- त्वात् वैकत्तदृष्टकमकल्पनाया अवसर एव नास्ति । यत्र हि प्रकृती किमपि नोपदिश्यते, तत्रैव विकृतौ दृष्टं परिकल्पाते। इह तु प्रकृती विशेषोपदेशात् आकाईव नोदेति कैवावसरो विकृति- परिदृष्टकल्पनायाः । न च परिशिष्टस्त्रयोर्विरोधः । परिशिष्टस्य प्राकतबलिविषयत्वात् सूत्रस्य च वैकृतबलिविषयत्वात् अनयो- विरोधशाऽनवसरात् । किञ्च परिशिष्टकार: खवयमस्पष्टानां "Mimana Darçana, Fasc. 6-19 @ 10/ each Nyayavārtika, Fase. 1-6 @ /10/ each Nirukta, Vol. IV, Fasa. 1-8

  • Nitisara, Fase. 2-5 @ /10/ each

Nityacărapaddhatib, Fasc. 1-7 @ /10/ each /10/ each Nityacarapradipah Vol. I, Fase. 1-8; Vol. II, Fasc. 1.@ /10/ each Nyayabindutika, Faso, 1 @ /10/ each Nyaya Kusumabjali Prakarapn Vol. I, Fase. 2-6; Vol. II, Fasc. 1-3 /10/ each Padumawati, Fasc. 1-5 @2i Pariçista Parvan, Fasa. 3-5 /10/ each Prakrita-Paingalam, Fasc. 1-7/10/ each Prithiviraj Rasa. Part II, Fase. 1-5/10/ ench.... Ditto (English) Part II, Fasc. 1 @ 1/ Prakrta Laksana Fase. 1@1/8/each Parácara Smrti, Vol. 1, Fase. 1-8; Vol. II, Fase. 1-6; Vol. III, Fasc. 1-6 @ /10/ each Pariçara,

Institutes of (English) @ 1/- each Prabandhacintamani (English) Fase. 1-3 (@) 1/4/ each Fasc. 1-4/10/eich Saddaraana-Samuecaya, "Sama Veda Sahhita, IV, 1-6; V, 1-8, Satra Vetti,

Vols. 1, Fase. 7-10; II, 1-6; 111, 1-7; /10/ each Fase. 1-4@ /10/ each Ditto (English) Fase. 1-3 @ 1/- each Sankara Vejaya, Fasc. 2-3 @ /10/ each Sraddha Kriya Kaumudk, Fase. 1-6 @ /10/ each Sragdhara stotra ( Sanskrit and Tibetan) Srauta Sutra Latyayan, I Fase. 1-9 @ /10/ each ugruta Samhitá, (Eng.) Faso. 1 @ 11- each Asbalayana, Fasc. 4-11 @ /10/ each Suddhikaumudi, Fase. /10/ each Brahmana, Fase. 6-25@ /10/ each

Taittreya Brahmana, Fase. 1-3 Fasc. 27-45 (@ /10/ each 110/ each Sankhya Prahits Taittertya Sam Tandya Brahmana, Fase. 7-19 @ 20/ each .... 112 Upamita-bhava-prapalica-katha, Fase. 1-11 @ /10/ each Uvasagadasão, (Text and English) Fasc. 1-6 @ 1/- each Vallala Carita, Fasc 1@1 /10/ Tantra Varteks (English) Fasc. 1-6 @1/4/ each Tattva Cintamani, Vol. 1, Fasc. 1-9, Vol It, Fase. 2-10, Vol. III, Fasc. 1-2, Varga Kriya Kaumudi, Fasc 1-5/10/ each

  • Vayu Purägs, Vol. I, Fasc. S--6: Vol. 11, Fasc. 1-7, /10/ cach

Vidhara Parijata, Fase. 1-8 Vol-II. Fasc. I@/10/ each Vivadaratnikara, Fasc. 1-7 @ /10/ each Vrhat Svayambha Purana, Fasc. 1-6 @ /10/ each Yoga Aphorisms of Patanjali, Fase. 3-5 /20/ each Yogasästra of Hemchandra Vol. 1. Fasc. 1. (200 pages. ) Tibetan Series. Vol. IV, Fasc. 1, Vol. V, Fase. 1-5, Part IV, Vol. II, Fase. 1-12 /10/ each 23 12 Tattvärthadhigama Sutram, Fusc. 1-3 @ /10/ each... Trikända-Mandanam, Fasc. 1-3 @ /10/ each Fasc. 1--5 @ /10/ each Tulsi Satsai, .... Fase. 1--5, @2/- each Akbarnamah, with Index. Faso. 1-37 @ 1/8/ each Ditto Arabic and Persian Series. 'Alamgirnimah, with Index, (Texti Faso. 1-13 @ /10/ each Al-Muqaddasi (English) Vol. I, Fase. 1-3 @ 1/-cach Ain--Akbari, Fasc. 1-22 @ 1/8/cach Ditto (English) Rs. Vol. 1, Fase. 1-7, Vol. II, Fasc. 1--5, Vol. III, ... ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀

    • ª*~~ NG 10-1045 -5 -G CHANGO

by Dr. A. Sprenger, @/10/...

  • Badshähnämah, with Index, Fasc. 1-19 /10/ each

Arabic Bibliogrglish) Vol, I, Fasc. 1-8; Vol. II, Fasc. 1-4 @1/4/ each IN ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ Pag-Sam Thi S'il, Fase. 1-4 (@ 1 cách ...

Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fase. 1-3; Vol. III, Fanu. 1-6, @1/ each 14 Rtogs brjod dpag Akhri Sih (Tib. & Sans. Avadana Kalpalats, Vol. 1, Fasc, 1-6; Vol. II. Fase. 1--5 @ 1/ each ....11 .0 5 8 3 33 34 55 15 21 5 14 10 12 2 0 2 0 () 0 10 14 10

Conquest of Syrin, Fasc. 1-9 @ /10/ each Catalogue of Arabic Books and Manuscripts, 1-2 @ 1/- each Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fase. 1--3 @ 1/ each... 3 Dictionary of Arabie Technical Terms, and Appendix, Fasc. 1-21 @1/8/ each 31 Farhang-i-Rashidi, Fasc. 1-14 @ 1/8/ ench 21 The other Fasciculi of these works are out of stock, and complete copies cannot be supplied. 0 0 8 0 Fihrist-i-Tüsi. or, Túsy's list of Shy'ah Books, Fasc. 1-4 @ 1/- each Fatah-ush-Sham of Waqidi, Fasc. 1-9 @ /10/ each Ditto of Azadi, Fasc. 1-4 @ /10/ each

r of the Persian Masnawi, Fase. 1 @ /12/ each Haft Asman, Histors (English) Fasc. 1-6 @ 1/4/ each History of the Iqbalnamah-i-Jahangiri, Fase. 1--3 @ /10/ each Fasc. 1-6 @ /10/ each 1/- each Isabah, with Supplevest, Maşir-ul-Ummiri, Index to to Vol. Fase. 10-11; Index to Vol. III, Fase. 11-12 @ of Win Fase. 5 @ /10/ each Muntakhabu- Maghazi Tawarikh, Fase. 1-15 @ /10/ each Vol. 1. Fasc. 1-9, Vol. II, Fasc. 1-9; Vol. III, 1-10; 11; Index to Vol. II, Fasc. 10-12; 2@/1/00 each Ditto 1-5 and 3 Indexes; Vol. III. Fasc. 1 @ 1/ each... Muntakhabu-l-Lubab, Fase. 1-19 @ /10/ each Nakhbatu-l-Fikr, Fasc. 1 Nizămi's Khivadusnab-i-lakandari, Fase. 1-2 @ /12/ each (English) Vol. 1, Fase. 1-7; Vol. II, Fast. Ditto Riyan-s-Salatin, Fasc. 1-5/10/ each (English) Fase. 1-5 @ 1/ Tabaquát-i-Naşiri, Fasc. 1--5 @ /10/ each. Ditto Ditto (English) Fase. 1-14 @ 1/ each Index Tarikh-i-Firüz Shabi of of Ziyau-d-dim Barni Fase. 1-7 @/10/ each Tarikh-i-Firüzshahi, of Shams-i-Sirai Aif, Fase. 1-6 /10/ each Ten Ancient Arabie Poems, Fase. 1-2 @ 1/8/ each... Tuzuk-i-Jahangiri, (Eng) Fase, 1 @ 1/ Wis-o-Rimin, Fasc. 1-5 @ /10/ each Zafarnämah, Vol. I, Fasc. 1-9, Vol. II, Fase. 1-8 @ /10/ ench 7. 8. CIENCE ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RESEARCHES. Vols. XIX and XX @ 10/ each 2. PROOKEDINGS of the Asiatic Society from 1870 to 1904 @18/ per No. 3. JOURNAL of the Asiatic Society for 1870 (8). 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8). 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7) 1888 (71, 1839 (10, 1800 (11), 1891 (7), 1892 (8), 1898 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9), 1903 (8), 1904 (16), @ 1/8 per No. to Members and @2/. per No. to Non-Members DR -R. B. Shaw (Extra No., J.A.S.B., 1578) .... Facts Tibetan decu Ditto Catalogue of Mammals and Binds of Burmah, by E. Blyth (Extra No., J.A.S.B., 1875) Catalogue of the Library of the Asiatic Society, Bengal, 1884. Mahābhárata, Vols. 1II and IV, @ 20/ each Rs. 40 10 9. Moore and Hewitson's Descriptions of New Indian Lepidoptera, with 8 coloured Plates, 4to. @ 6/ ench by Csoma de Körüs 10. 11. 12. Kaçmairaçabdámrta, Parts I & II @1/8/ 18. A descriptive catalogue of the paintings. statues, &c., in the rooms of the Asiatic Society of Bengal by C. R. Wilson.. 14. Memoir on maps illustrating the Ancient Geography of Kasmir, by M. A. Stein PH.D., JI. Extra No. 2 of 1899 452CTIES Books are supplied by V. P. P. 2000 14000 1400 51 0 3 12 35 N. B.-The figures enclosed in brakets gire the number of Nos. in each Volume. 4. Journal and Proceedings. N. S., 1905. to date, @ 1-8 per No. to Members and Rs, 2 per No. to Non-Members. 5. Memoirs, 1905. to date. Price varies from number to number. Discount of 25% to Members.

6. Center of the Turki lauguage as spoken in Eastern Turkistan, by Review of the Researches of the Society from 1781-1883 15 31. 3 2 3 3 10 20 4 8 4 3 40 -12 8 14 18 10 0 6 SHOOKGOON • 8 0 • O 0 3 1 0 4 15. Persian Translation of Haji Eaba of Japahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major D. C. Phillott.... 10 j Notices of Sanskrit Manuscripts, Fase. 1-34 @ 1/ each Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.-All Cheques, Money Orders, &c., must be made payable to the Treasurer, Asiatic Society," only. 15-2-09. 0 5 0 NOTE FOR LIBRARIANS. This second fascicle of the Karmapradipa is a continu- ation of the first (double) one which was issued in 1909 (as No. 1204) under the editorship of, and with a commentary by, Mahamahopadhyaya Chandrakanta Tarkälankara After the regretted death of this first Editor further progress of the work was suspended for some years, and has now been resumed by the present Editor. This second fascicle runs on without a break from the first double one, in continuation of p. 192: but to mark the change in editorship as well as in the authorship of the commentary, a fresh page-numbering has been started. This has necessitated the repetition of the title of the work as a heading of this second fascicle in order to enable possessors of the book to bind the two parts of the commentary by the two different Editors either separately or together as they prefer. Librarians should note that the new Editor, in accordance with tradi- tional Indian custom, heads his work with an invocation, which does not form part of the work and does not indicate that the work itself is new but only serves as an auspicious beginning at the occasion of his taking up the continuation of it. This invocation should have been separated from the text which follows by a rule. Further, the first words of both the continued text and the commentary are indented which should not be, and it happens that the first letter of the first word of the commentary is a misprint, and should he instead of . A footnote in Sanskrit on the first page of this fnscicle supplies part of the above information. CALCUTTA, September, 1923. General Secretary, Asiatic Society of Bengal. OF THE DIRECTOR GENERAL Library Regr No INDIA COLúgy कर्मप्रदौपः । परिशिष्ट प्रकाश Reg, No. वास्तुवलौ चतो गोभिलेन नमस्कारः कृतःN माणमिति प्रभा () । मातामहमहाशैलं महस्तदपितामहम । कारणं जगतां वन्दे कष्ठादुपरि वारणम् ॥ स्वष्टकरणार्थं खलु स्वष्य ग्रन्थरचनाप्रवृत्तिमुपक्रमे प्रति- जानाति स्म । यदि चाचाप्यस्पष्टमेव मन्त्राकारो विनिर्दिष्टः स्यात्, तर्हि प्रतिज्ञोपरोधोऽपरिचरणीयः स्यादिति चन्द्रकान्त तर्कालङ्कारमहाशया मन्यन्ते ॥ तत्राऽयं लोकः यदि मन्त्राकार समर्पकः स्यात्, तर्हि प्रकाश- काराणामुपरि निर्दिष्टोऽयं दोषोऽवसरमाप्नोत्येव, परं तु नाऽयं 1 (१) इयं प्रभा पूर्वतनभागप्रकाशितप्रभातो विभिन्ना श्रौनकलिङ्कारहन प्रभाशेषो न सयाऽधिगत इति कथमपि मुव्याख्यस्थ परिशिष्टप्रकाशस्य प्रकाशनमारभं तथैवाऽऽनां प्रकाशन रौत्यभनार्थमिति प्रभाशेषः परिपूरितः परिमिप्रकाश विवरण भिषेण तत्सिद्धान्तखण्डनमेव पूर्व तकलंकारः कृतम्, मथा तु परिशिष्टप्रकाशसिद्दान्त संरक्षण गोभिलभाथ्ये प्रकाशोपरिप्रदर्शितदूषणपरिहारपूर्वकं मायभागेषु निरू प्यतें, पूर्वतनभागे प्रभायां प्रदर्शितानां दूषणानामपि परिहारो भूमिकायामस्य ग्रन्थस्य - प्रकाशविष्यते। सर्वथा मम मूलसंरक्षणाभिनिवेशस्य तर्कालङ्कारसिद्धान्तनिरासभाहस- मिदं सर्वेषां न दुःखाय भवेदिति विश्वसिमि ॥ इति धनन्मकृष्णशास्त्र | कर्मप्रदोपः । पाठे प्रमाणपदं मन्त्रपरम् | हेवन्तरमाह- स्वाहाकार वषट्कार इन्तकारा दिवौकसाम् । झोको मन्त्राकारसमपेकः, किं तु बलिदाने नमशब्दप्रयोग- नियमनार्थः । अत एव —“नमस्कारः कृतो यतः” इत्यत्तरार्ध- सुपपद्यते । तत्र नमशब्दः चतुर्थन्तपद्समवहित एव प्रयुज्यमानो निराकाङ्क्षो भवतीति “अमुमै” इति पदस्याऽप्यचोपादान ग्रन्थकारेण कृतं, न तु पूर्वं चतुर्थन्तपदप्रयोगावश्यकता सूचनार्थम् । तथाचाच नमःपदस्य पूर्वं वा निवेशो युक्त उत उत परमिति निर्णयो बैकृतवचनानुसारेणेव भवति ॥ श्रयं भावः- नमस्कारः कृतो यतः” इति वाक्यं हि विकृतौ बलिदाने सूत्रकारेण नमशशब्द प्रयोगात् प्रकृतावपि नमशशब्द एव प्रयोक्तव्य इत्येतदर्थपरमिति तर्कालङ्कारमहाशया- नामपि संमतम् | एवंच वैकृतवचनेन नमशशब्द प्रयोगविषये व्यवस्था क्रियमाण तत्रेवाचाऽपि तस्य पूर्वप्रयोग एवोपपद्यत इति तर्कालङ्कारमहाशयानां प्रकाश खण्डनयुक्तौनां नावकाश इति सूचयितुं " नमस्कार कृतो यतः " इत्येतत् वास्तुबलावित्यादि- पूरणेन व्याटे- वास्तुवला विति । विकृताविति शेषः ॥ " अच बलिदानप्रदानार्थं वलिदानप्रमाणार्थमिति पाठद्वयं वर्तते । तत्र च प्रथम एवं पाठ उत्तमः । यतो “नमस्कार: कृतो यत: " इत्यनेनान्वयः खरमं तत्रैव भवति । स्वाहास्वधा- हन्तकारादयो हि दानार्थमेव प्रयुज्यन्ते न मन्त्रायें इत्यभि- " कर्मप्रदीप | (१). स्वधाकारः पितॄणां तु () इन्तकारो नृणां मतः (१) | खाहाकारादयस्त्रयो देवकर्मार्थतया देवसंबन्धिनः । अतोऽपि नमस्कारेण दैवबलिदानं युक्तम् । खधाकारहन्तकारौ तु यस्मात् पिटमनुष्यार्थी || स्वधाकारेण निर्वपेत् ) पित्र्यं बलिमतः सदा । तमप्येके नमस्कारः कुर्वते नेति गोतमः ॥ निर्वषेत् दद्यात् । शेषं निगव्याख्यातम् । आद्यन्तयोः स्वधाभ्यनुज्ञानात् तमध्येके नमस्कारैरिति पूर्वपक्षो न तु विकल्पार्थ इति ॥ बलौनां प्रमाणमाह - प्रायेण तं व्याख्याय प्रमाणार्थ इति पाठेऽप्युपपत्तिमाह- प्रमा णार्थमिति ॥ एवंच मन्त्रे नमश्शब्दप्रयोग नियमनार्थ मेवाऽयं चोक इति युक्रमेव । न हि ‘“असुश्मै नमः" इत्यस्यैव मन्त्रले मन्त्रार्थ नमस्कार इति युज्यत इति न "अमुमै नमः" इत्ययं मन्त्राकारसमर्पक इति इत्येवं बलिदाने”त्यस्याऽपि प्रकाशकारादृतव्याख्यानमेव युक्तमिति भाव: । हेत्वन्तरमाहेति । नमः पृथिव्यै” इत्यादौ नमभ्या ब्दस्यैव प्रयोग इत्यादिः । न तु विकल्पार्थ इति । यथा- "जर्तिलयवाग्वा वा जुहुयात् गवोधुकयवाम्बा वा न ग्राम्यान् पशून हिनस्ति नाऽऽरण्यानथो खम्बाहरनाइतिर्वे जर्तिवाश्च गवोधुकास

पयमाऽग्निहोचं जुहोति" इत्यत्र जर्तिलविधिरर्थवादस्तथाऽचापि (१) व (ख) । (२) (ख) (ग) | (२) नाराय: (ख) 1 + कर्मप्रदोषः । न चावरार्ध्या बलयो भवन्ति : महामार्जार श्रवणप्रमाणात् । महामार्जारिकर्णपरिमाणादपकृष्टा अल्पपरिमाणा बलयो न भवन्ति ॥ “अथ बलीन् हरेद्वायतो वान्तर्वा सुभूमिं कृत्वा " इत्यनेन सूत्रेणान्तर्वेति गृहमध्ये एकस्मिन्नेव स्थाने बलिदानमुक्रम्, बाह्यतस्तु अथापरान् बीन् हरेदुधानस्य मध्यमस्य दारस्य ” इत्यादिना भिन्न स्थाने बलय उक्ताः । तत्र यदेकच बलयो दौयन्ते तदा यथा दातव्यास्तदाह -

"तमप्येके " इत्यर्थवाद एवेति भावः । महा मांजरेति ॥ अङ्गुष्ठपर्वपरिमाणं इति तु भट्टभाष्यं ॥ (6 अथ बसौन् हरे दिति । इदं हि सूत्रम् अथ इविष्य- स्यानस्योद्धृत्य इतिव्यैर्व्यञ्जनॆश्पमिच्याऽग्नौ जुहुयात् तूष्णों पाणिनेव” इति सूत्रानन्तरं प्रवृत्तमिति कारणेन अथशब्दस्य पूर्वप्रकृतार्थल- सुररोकृत्य होमावशिष्टेनैवाचेन बलिहरणं इति गोभिलसूजभाव्ये चन्द्रकान्ततर्कालङ्कारमहानया वर्णयन्ति । तत्र च होमावशिष्टस्य बलिहरणमिदं प्रतिपत्तिरूपं संपद्यते इति खिष्टकदादौनां पुरोडाशाचप्रयोजकत्ववत् बलिकरणस्यापि हविष्यास्त्राप्रयोजकत्वेन इविय्यानस्य केनाऽपि निमित्तेनावशिष्टस्य नाशे बलिहरणलोषः प्राप्नोति । अतः पूर्वतनसूत्रगतस्योद्धृत्यपदस्य पृथक्कृत्येत्यर्थमङ्गीकृत्य बतिहरणार्थत्यमेव इविष्यशेषस्याऽङ्गोकर- पौवम् । अत एवोत्तरच "पिण्डवच्च पश्चिमा प्रतिपत्तिरिति I कर्मप्रदीपः । एकच चेत् कृत्स्ना ) भवन्तौत रेतरसंसक्ताश्च ॥ सुव्यक्रमिदम् ॥ अथ तडिन्यास :- बृद्धिपिण्डानिवोत्तराँश्चतुरो बलौन् निदध्यात् ॥ भूमिनिधानादेरेव प्रतिपत्तित्वमुच्यते, न तु बलिहरणस्यैव | तथाच पृथक्कॄतान्नशेषलोपेऽप्यन्नान्तरेण बलिहरणं कर्तव्यमेव । अत एव बलिहरणम्य साचाद्दृष्टार्थत्वं न त्ववार्थत्वं इति तर्का- लङ्कारमिद्धान्त उक्तभाव्यगत: उपपद्यते । न ह्युपयुक्तः कुचाऽपि करणम् । अतएव - “पुरोडाशकपालेन तुषानुपवपति “ प्रयाजशेषेण हवौंव्यभिचारयति, ” इत्यादौ तृतीयाया द्विती यार्थत्व सिद्धान्तो मौमांसकानामुपपद्यते ॥ अत्र चानेन बलिहरणं इत्ययं न नियम विधिरिति तर्का- लङ्कारमहाशया यद्दन्ति, तत् सर्वे द्रव्यविधयो नियम विधवः इति सिद्धान्तविरुद्धम् । यदन नियमविधित्वेऽन्नस्य प्रतिनिधि- शास्त्र विरोधापत्तिरिति तैरेवोक्रम्, तदपि सोमेन यजेत इत्यादिषु नियमविधिषु सत्खपि “यदि सोमं न विन्देन पूतो- कानभिषुणुयात् " इति प्रतिनिधिनियमदर्शनात् चिन्योप- " KC 66 " " पत्तिकम् ॥ बलौनां मन्त्रमा हेति । 'पृथिव्यै वायवे " इत्यादिक- मेव मन्त्रस्वरूपम्, नमश्शब्दादिकं तु लौकिकमेव वा, "इलेति (१) चेदविप्रकृटा भवन्तौत (ख) । कर्म प्रदोषः। अथेति वाक्योपक्रमे एकच दानपचे बलौनां विन्यामः आरोपः उच्यते इति शेषः । यद्यपक्रमेण चतुरचतुरो बलौनपं- येत्, तर्हि वृड्डिपिण्डा निवेत्यनेन पुच्चोभावेन नोत्तरोत्तरता किंतु पक्रिमेणेत्युक्रमिति | बलौनां () मन्त्रमाह- पृथिव्यै वायवे विश्वेभ्यो देवेभ्यः प्रजापतय इति शाखामच्छित्ति ? इति विनियोगविष्यनुसारेण विनद्मिप- दाध्याहारवत्, उत नमश्शब्दघटितस्यैव मन्त्रत्व वा इति विशये वास्तुवको विकृतौ नमशशब्दघटितस्यैव मन्त्रवादचाऽपि प्रकृतौ तडूटितस्यैव तत्त्वंयुक्तं इति प्रकृतमन्त्रस्य न स्वाहादिघटितलं किन्तु नमश्शशब्दघटितत्वमित्यादिनिर्णय दव नमरशब्दादिव निर्ण- योऽपि विकृत्यत्तुमारी युक्त एवं तत्र यदि प्रकृतौ नमश्शब्दा- दित्वं मन्त्रस्य निर्णोतं स्यात्, तर्हि विकृत्यनुसारी निर्णयोऽत्र न संभवेत्, न चैतदति, पृथिव्यै रत्येवमेव मन्त्राकारस्याऽच निर्देशात् ॥ एतेन— विकृतौ वचनात् नमध्यान्दादिलेऽपि प्रक्कते न तदि- वचितं - इति गोभिलभाष्ये चन्द्रकान्ततकलिङ्कारमहाशयोकं- परास्तम्; अत्र हि पृथिव्ये इत्यस्य बलिदाने विभियुक्तस्य न स्वाहादिघटितलमिति हि निर्णयो वास्तुबनुमार्येवेति प्रकाश- कार: " नमस्कारः कृतो यतः" इत्यस्य वास्तुवताविति व्याख्या- करणेन सूचितमिति नाऽर्धजरतीयन्यायाश्रयण युक्तम् (१) बानो (ख) । कर्म प्रदोषः । एतैर्मन्त्रैः एक चतुष्कं पूर्वोक्तविन्यासक्रमेण दद्यात् । अतश्च - •तुर्थन्तादधिको नमस्कारोऽपि प्रयोज्य: मुस्मै नमः इत्यभि धानात् ॥

16 अथ च नमः पृथिव्ये इत्यादिनमस्कारादिर्मन्त्रो न तु तदन्तः ; “नमो ब्रह्मण” इति वास्तुबलौ विकृतौ तथा दर्शनात्, बैलतत्रचनेनाप्य“र्धिनो दौoयन्ती" त्यादिना प्रकृतौ भागव्यवस्थाया दृष्टत्वात्, अमुझे नमः " इति न तु क्रमपरं किंतु ‘अमु मैं नमः " इति पददयमुक्का बलिदानं विधत्ते । अन्यथा परिवि- शिष्टसूत्रविरोधापत्तेः ॥ 156 सव्यत एतेषामे कैकस्यैकैकमा घोषधिवनस्पतिभ्य आकाशाय कामायेति ॥ सव्यत एतेषां चतुर्णा वामतः, स्वदक्षिणतो दक्षिणोपचारेण नमोऽद्भ्यः” इत्यादिमन्त्रैरपर चतुष्कं निदध्यात् । एकेकस्य दद्यादेकेक बलिमिति ॥ ब्रह्मण इति । अयमेव ब्रह्मण इति मन्त्रो विकृतावपि नमशब्दादिः प्रयुक्तः सूचकारेण न तु तत्र मन्त्रान्तर विवा गौरवादित्येकस्यैव मन्त्रस्य प्रकृतिविकृतिभेदनानु पूर्वीभेदो व युक्त इति भावः । निमयेदिति वचनादिति । “अचैतइलिशेष- मद्भिरभ्यासियावसथवि दचिणा निनयेत् पितृभ्यो भवति" इति सूचे पिढबलिदाने निनयेदिति वचनात्- 'स्वधाकारेण निनयेत् पित्र्यं बलिमतः सदा " कर्मप्रदोषः । एतेषामपि मन्यवे इन्द्राय वासुकये ब्रह्मण इति ॥ यसेषामपि भव्यत इति शेषः । सर्वेषां दक्षिणतः पितृभ्य इति ॥ सर्वबलिदक्षिणतः स्ववामतो वामोपचारेण पितृभ्यः इति मन्त्रेण निनयेदिति वचनात् स्वधान्तेन बलिं निदध्यात् ॥ तत्र " चतुर्धा बलिं निदध्यात्" इति सूत्रात् बलिचतुष्टयमात्रमन्त्रं सकृद् गृहौला चतुर्षु स्थानेषु निदध्यात्, बलिं इत्येकवचनाच- तुर्धेति वचनाञ्चेति गोभिलभाष्यकाराय भट्टनारायणवलगुमोमाभ्या- मुम् । एतच संकृत् सेकपचे, नवनुविधानसेक इति वच्यते । इति वचनानुसारेणात्र स्खधान्तत्वमेव युक्तमिति भावः ॥ कामनाय सत्यामिति । बलिदानं हि क्रियारूपं स्वत एव पुरुषार्थसाधनं भवितुमहतोति न दम्यादौनामिवाजाऽऽश्रया- पेचेति नाऽच काम्येन नित्यबाघः काम्यानामेषामङ्गत्वेऽपि संभव- तौति कामनायां सत्यां समुच्चय एव न विकल्प: । यत्र हि यवाद तृतीयावगत निरपेचमाधनलस्य समुच्चयानोकाने बाधापत्तिस्तचैव समुच्चयो न क्रयादौ धातुबोधे ॥ गृह्यान्तरोतक्रमानुसारेणेति । सर्वशाखाप्रत्ययन्याये- नेति शेषः । न स्यातामिति । पूर्वमिति च । एवं च मामान्यहोमानामपि काम्यवत् ममुचयेनैवानुष्ठानयोग्यानां यत्र कुचाऽप्यनुष्ठाने प्रमक श्रागन्तुकानामन्ते निवेश इति न्यायेनान्त एवाऽनुष्ठानमिति सिद्धम् ॥ कर्मप्रदोमः । चतुर्दश नित्याः, श्राशास्य प्रभृतयः काभ्म्याः, सर्वेषा- मुभयतोऽपि परिषेकः पिण्डवच पश्चिमा प्रतिपत्तिः । LC एतेन पृथिव्यादिदेवताश्चतुर्दशवलयोऽहरहश्यावश्यं देयाः || 'स्वयं लेवाशास्यबलीन् हरे द्यवेभ्योऽभ्याब्रीहिन्यो ब्रोहिभ्योऽऽध्याय- वेभ्यः स त्वाशास्यो नाम बलिर्भवति" इति सूत्रेण यवसस्यपाकां- दारभ्य हिसस्थपाकपर्यन्तं हिमस्थपाकाच्चारभ्य यवसस्यपाक- पर्यन्तं बलिइयमाशास्यबलिपदवाच्यं काम्य दीर्घायुवफलकमुकं । कामनायां सत्यां देयमिति सिद्धम्। देवता चात्र बौहियवावेव । तथाच गृह्यान्तरम् - 'यवैर्थवेभ्य आवापो श्रीयुत्पत्तेरधो बलिः । 64 5 यत्तु-गौभिलभाध्ये तर्कालङ्कार महा भयेः– स्वशाखो कहोमे नैव फल सिद्धौ प्रयोजनाभावान समुच्चय इति निरूपितम्, यच मामान्यहोमादीनामपि काम्यतयाऽन्ते सन्निवेशेऽपि नित्यतया न मनिवेशोऽन्त इति चोक्तम्, तदिदं चिन्यम् । न हि सामान्य- होमसहितस्यैव स्वशाखोक्तस्य होमस्य सर्वशाखाप्रत्ययन्यायेन फलसाधनत्वे खाशाखोकमाचेण फलसिद्धिः, न हि सामान्यहोमा- नामपि काम्यतयैवान्ते मन्त्रिवेश विवक्षायां “न स्थातां काम्यसामान्ये " इति लोके सामान्यपदप्रयोगः सार्थको भवतीति सर्वसमुच्चयपच एवाच युक्तः ॥ " अग्निधन्वन्तरि विश्वदेवहोमानां गौतमोकानां तु माहिताम्म्य- •धिकारित्वादनाहितामिप्रयोगे समुच्चयेऽपि नाहितामिप्रयोगे सः, कर्म प्रदीपः । ब्रोहियो ब्रोहिभिः पूर्वं यवोत्पत्तेर्जिजीविषोः ॥' इति । गोभिलैः – “यवेभ्यो व्रीहिन्य” इति निर्दिष्टयो: कल्पना- ( लाघवात् देवतात्वमवसीयते ॥ प्रभृतिपदेन रौद्र यादिवलौनां च ग्रहणम् । तथाच ह्यान्तरम्- 'यशे चोदकं दद्याद्यमेतत्त इति ब्रुवन् । " आरोग्यमस्य तेन स्यात् मायं रौद्रायथेसितम् ” ॥ यत्कामयते तद्रौद्रबलिना सिध्यतीति ॥ रौद्रवलिश्च गोभिले- नाप्यक्तः——— “ विश्राणिते फलौकरणानामाचामस्यापामिति बलिं हरेत् स रौद्रो भवतौ”ति ॥ अस्यार्थः - दत्ते सर्वेभ्योऽ (पाकेन) फलौकरणानि कणाः, बाचामो भक्तमण्डः आप इत्येते- स्त्रिभिः बलियः स रौद्रो भवतीति । तथाच परिशिष्टम्- 'प्राचितं शकटं प्राडण: स्यात् कांसमानकः । कञ्चुकाञ्च कणाश्चैव फलौकरणकक्कुशाः ॥” इति ! तेषां परिषेकच सकृत् प्रत्येकं वा । तथाच सूचम्- "सदापो निय चतुर्धा बलिं निदध्यात् सकृदन्ततः परिषिञ्चेत् ।” इति ॥ प्रतिनिधानमेकैकमेकपचे बचिचतुष्टयस्य न मद् ग्रहणं किंतु प्रत्येकमेव ; अन्यथा दक्षिणहस्तेन से कासंभवात् । "6

65 तच प्राप्तेरेवाभावात् । एवंच गोभिलभाष्ये तर्कालङ्कारमहाशयैः 'प्राजापत्या पूर्वीडतिर्भवति" इति सूत्रे अग्निधन्वन्तर्यादौनां विकल्पो वा समुच्चयो वेति यो विचारः कृतः स सर्वोऽपि निरा लम्बन एव । • कर्मप्रदोषः । "पिण्डवञ्च पश्चिमा प्रतिपत्तिः ? इत्यस्यायमर्थः । देवतोड़े- शेन त्यानां कृतोपयोगामां भूमौ निधानं प्रथमप्रतिपत्तिः, ‘यदाइवनौये) जुहोति” इत्यादौ देवतोद्देशन त्य प्रक्षेपवत् पिण्डानामपि पित्रुद्देशेन त्यक्तानां स्तरणानिधानेन प्रथमा प्रतिपत्तिः । पश्चिमा तु 66 4 एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् । मां विप्रमजमग्निं वा प्राशयेदपु वा चिपेत् । " इति मन्चायुक्त्या एतद्यौनामपति । अत्र यद्यपि गोभिलेन नित्यन सिखाने मन्युदेवतान्तरबलौनुक्का रचोबलिः पितृबलि- तः इन्द्रादिवलित्र्यं तु नोक्कम्, तथाऽपि बास्तुवलौ दशदिनु इन्द्रादिभ्यो दशबलिदानसुला "प्राच्यूर्जावाचोभ्योऽहरहर्नित्यं 29 तथा हि तत्र हि समुच्चयायोगे युक्रय:- १. स्वशास्त्रोक्रेन सिद्धा वितर वैष्यम्, २. प्राजापत्यातेरुसूचे सर्वतः पूर्वला- भिधानविरोधः, ३. "बहल्पं वा स्वग्टह्योनं यस्य कर्म प्रकीर्तितम् ' इति परिशिष्टविरोधः, ४. सर्वेषां होमानां प्रधानत्वेना- गुणत्वादुपसंहरायोगः, ५. देवताभेदेन कर्मैक्यायोगः ; . "प्राजा- पत्या पूर्वाञ्जतिर्भवति चौविष्टकृत्युत्तरे”ति दूयोरेव परिगणनेन पूर्वोत्तरत्वावानं चेति षडभिहिताः ॥ तत्र प्रथमा युक्तिः पूर्वमेव निरस्ता | प्राजापत्याडतेः विष्ट- कृदपेक्षया यत्पूर्वत्लमभिहितं महि तत् ततः पूर्वं कमपि होमं कर्मप्रदोषः । १२ प्रयोग: " इत्यनेन सूत्रेण प्राचूर्वाधोदिनु ये वास्तुकर्मणि बलि- दशकमध्ये इन्द्रब्रह्मवासुकिदैवत्याः बनय उक्ताः तैरहरहर्नित्य बलिमध्ये देया इत्युतम् । ततश्च ग्टह्यान्तरोक्रक्रमानुसारेण मन्यु- बलेरनन्तर मिन्द्र वासुकिब्रह्मदेवत्या बलयो देयास्ततो रच: पिटबलो इति ॥ न स्यातां काम्यसामान्ये जुहोतिबलिकर्मणौ ॥ पूर्व नित्य विशेषोक्तजुहोतिबलिकर्मणोः ॥ द्विविधं बलिकर्म काम्यं श्राभास्यादि, नित्यं च पार्थिवादि- चतुर्दशकम, तथा होमोऽपि नित्यः प्राजापत्य: विष्टकदादिरूपः, " काम्य: काम्याधिकारे श्रुताबुक:- "सदा भोजनस्यो पनौतस्याग्रमनौ जुहुयात् अमे विवस्वदुषसः इति पूर्वेण बलिं चोत्तरेण कुर्यात् बहुपशुधनधान्यो भवतीति' तथा विशेषोपदिष्टे + 31 वारयितुं शक्नोतौ इति नेतत्सूत्रं अग्निधन्वन्तर्यादिहोमनिषेधेऽपि समर्थ भवितुमर्हति । अस्तु वा तनिषेधसमर्थम् । एवमप्युऋसूत्रस्य आहिताग्न्यधिकारिकप्रयोगविषयत्वात् गौतमोकहोमानामनाहि- ताग्निविषयत्वाच नाऽनेन समुच्चयनिरासः संभवतीति न द्वितीय- हेतोरवसरः । एतेन- षष्ठ हेतुरपि व्याख्यातः । सर्वशाखाप्रत्ययन्याये मति हि ग्टह्यान्तरोकानां गृह्यान्तरेऽनुपसंहारवर्णनं तन्मायोजननि- बन्धनमेवेत्यच न विवाद: । अत्र च तेषामवलम्बो यद्यपि “बहल्पं वा स्वग्टोकं” इति वचनं वर्तते; तथाऽपि तस्य तन्त्रकर्मप्रदीपः | शाखिविशेषनियते होमबलिकर्मणी संहितापुराणोके च सामान्य- धर्मरूपे । तथाच- 'अः सोमस्य चैवादौ तयोश्चैव समस्तयोः इत्यादि । विष्णुपुराणं च- 'देवा मनुष्याः पशवो वयांसि " १२ [१] ॥ इत्यादि | तत्र काम्यसामान्ये विहिते होमबलिकर्मणो न नित्यविशेष- विहितयोहेमिबलिकर्मणोः पूर्वं कर्तव्ये || काममन्ते भावयेत " न तु मध्ये कदाचन । नैकस्मिन् कर्मणि तते कर्मान्यत्तायते यतः ॥ १) वार्तिकभाट्टदौपिकादावशक्त विषयत्वव्यवस्थापनात् अशकानां च नित्येष्वङ्ग विशेषलोपस्याकिंचित्करत्वात् नैतत् समुच्चयनिरामाभि- प्राथमिति तृतौययुक्तिरपि नावमरति । एतेन- चतुर्थयुक्तिरपि व्याख्याता । श्रच ह्यनाहिताम्य- धिकारिकं प्रयोगान्तरविधानं विवचितम् न तत्समुच्चितस्य प्रयोगस्य विधानं दृश्यते; पञ्चातीनां विहितत्वादिति न दोषात् । आग्नेयाग्नौषोमयोपांयाजादौनां भिन्नानां प्रधानानामपि कर्मणां समुच्चयदर्शनात् न कर्मभेदोऽसमुच्चयप्रयोजक इति शुक्रिमिति ॥ उकं हि तैरपि - नाहिताने येत् कर्तव्यं तदप्याह कात्यायन:- “अग्न्या दिर्गौतमेनोको होमश्शाकल एव च " । (१) काममन्ते भवेयाताम् (ख) । कर्मप्रदोषः । परंतु नित्यविशेषविहितयोरन्ते सामान्यकाम्ये कर्तव्ये, मध्ये तु न कदाचन कर्तव्ये । अत्र हेतुमाह - नैकस्मिन् कर्मणौति । निगदव्याख्यातम्। अत एव “सदा भोजनस्योपनौतस्ये”ति श्रुत्युक्त काम्यहोमे बलिं चोत्तरेणेत्यन्त एवोक्रम् ॥ काम्यमित्यनेन सामान्य काम्ययोनत्रश्यकता (काम्यस्ख) किंतु करणेऽभ्युयोऽकरणे प्रत्यवाया- भाव इति गम्यते । अत एव ग्टह्यान्तरम्- स्वयमेव हरेत् काम्यान् बलौन् ग्रावद्गृहे वसेत् । आतुरत्वे प्रवासे च न ( तद्गृहबलिर्भवेत् ” ॥ इति ॥ इति लिखद्भिरग्न्यादिहोमस्यानाहिताग्निविषयत्व इत्यन्याधि- कारिकाणामन्यच समुच्चयप्रसङ्ग एव नास्तौति सर्वविदितमिदम् । तदेतत् मवें मनसि निधायाह-काम्यमित्य ने नेति । काम्य- स्थेति ॥ यद्यपि माटकायां सामान्यकाम्ययोर्नावश्यक तेत्येव पाठो दृश्यते ; तथाऽपि - अतएव ग्टह्यान्तरम्- 2 “स्वयमेव हरेत् काम्यान बलौन् यावद्गृहे वसेत्” इति खोक्रार्थोपटायें काम्यमाचविषयवचनोपन्यामात् काम्य- पदेन काम्यस्येव सामान्यस्थानावश्यकता गमकताऽभावाच काम्यस्येति पाठ एवात्र समुचितः प्रतिभाति ॥ अग्न्यादितमेनोक्त इति । अत्र च मौजबलिसहिता- न्यादिहोमः पौराणबलिसहितशाकलहोमः सर्वबलिसहितहोम- (१) च लोपो ग्टहबलेरिति पाठान्तरम् कर्मप्रदोषः । अग्न्यादि गैति मेनोक्तो होमः शाकल एव च । अनाहितामेरेवैध युज्यते बलिभिः सह ॥ अग्न्यादिग्निर्धन्वन्तरि विश्वदेवा प्रजापतिः स्विष्टकृदिति गोतमेन योऽम्यादिदेवताको होम उक्तः, ये च दिग्देवताभ्यश्च यथास्वमिति बलय उक्ताः, यश्वाश्वलायन सूत्रकारेण “ष्टावष्टौ शकलान्याहवनीचे प्रहरेयेयुर्देवकृतस्यैनमः” इति यूपस्य शकलाष्टकेन देनकृतस्येत्यादि मन्त्रैः शकलहोम उक्तः सोऽनाहिताग्नेरेव ॥ तथा प्रणवपरिशिष्ट- इयमिति कल्पवयं प्रतिभाति। तचाऽऽद्यं दयं रघुनन्दनादिमतम् । तर्कालारोद्भुत पिदविताकारादिमतं artaमिति विवेकः । तत्र ‘एव चेति चशब्दस्य समुच्चयवाचित्लस्यैव प्रसिद्धलात् दतौयमतमेव युक्तभिव्यभिप्रायेण व्याचष्टे - अग्न्यादिरिति । 'अनं व्याइतिभिः पूर्व हुत्ला मन्त्रैश शाकले: ॥ भृतेभ्यश्च बलिं दत्वा ततोऽनौयादनग्निकः ॥” “ अनग्निकस्तु यो विप्रो अन्नं व्याइतिभिः स्वयम् । हुला शाकलहोमैच शिष्टात् भूतबलिं हरेत् ॥” इत्यग्निपुराणयो गयाज्ञवरुक्यप्रणव परिशिष्ट मृत्यन्तरगतेषु वचने- स्वपि होमदयस्यैव बचिभिः समुच्चयोऽभिधीयते ॥ 'व्याचतिभिर्डवा" इत्यनेन प्रधान होमस्याऽपि संग्रह प्राय एव । यत्तु तर्कालङ्कारमहाशये: गोभिचभाको कल्पान्तरपरत्वादासां स्मृतीनां केवलशाकलहोमाभिधानं दोषायेति व्यवस्थापितम् । तत् कुत्राऽपि कस्प्रे पूर्वतनकाकर्मप्रदीपः । अनं व्याइति भिडला तथा मन्त्रैश्च शाकले: । भूतेभ्यश्च बलिं दत्वा ततोऽनयादनग्निकः ॥ इति ॥ 46 तथाऽग्निपुराणेऽयुक्त- अनं व्याइतिभिः पूर्व डला इत्यादि । आहितामेश्व 'प्राजापत्या पूर्वाइनिर्भवति स्विष्टकृदुत्तरे” ति गोभिलेोक्तमाहुतिद्वयं चतुर्दशवलय इत्येतावन्माचं न तु गौतमोक- दिग्देवताबलय इति ॥ विवचितत्वादनवसरमेव । तथाच कौथुमानामन्येषां च सर्वेषां समुच्चय एत्र होमदयस्थाऽपि विचित इत्येव युक्तमित्यभिप्रायेणैवाऽन परिशिष्टप्रकाशकाराणां कौथुमादिशब्दं विकलोकविवरण- सुपपन्नमेव ॥ 66 आश्वलायनेति । एतेन- गृह्यान्तरोकं ह्यान्तरानु- सारिभिः नाऽनुसरणौयमिति - परास्तम्। यथाचाऽत्र शाकलहोमे- 'षद्भिदैवकृतस्येति मन्त्रवद्भिर्यथाक्रमम् । “वैश्वानरं समभ्यर्थ साज्यं पुष्पाचतैरपि ।” C 66 इत्यादिव्यासस्कान्दपुराणवचनेषु च षड्दादशसंख्यान्तर निर्देशन विकल्पः, तत्र च व्यवस्थोदितहोमादिवत्तथाऽन्यत्र विस्तरः | त्रच होमे शाकले खााकारी नास्तौति सायणादिमतम् । अत्र च – “ भ्रष्टावष्टौ गाकलान्याहवनीये प्रहरेयुः देवकृतस्येत्ये तत्प्रभृतिभिरिकारान्तैरिति” द्राह्मायणसूचं प्रमाणम् । अत्र हि- इकारान्तै: प्रहरेत् इत्युक्त्याऽवगम्यते नाऽच स्वाहाकार प्रयोगोऽपेचित कर्मप्रदीपः । स्पृष्ट्वाऽपो वीक्षमाणोऽग्निं कृताञ्जलिपुटस्ततः । • वामदेव्यजपात् पूर्व प्रार्थयेत् द्रविणोदसम् ॥ वसुमिच्छेद्भुताशनात्" इति श्रुतेद्रं विषवमझिं याचेत् । मान्तवं च निरुतमिति। शेषं निगदव्याख्यातम् । किं याचेत केन मन्त्रेणेत्यत आइ- आयुरारोग्यमैश्वर्यं धृतिं सत्यं बलं यशः । तेजो वर्चः पशून् बीजं ब्रह्म ब्राह्मण्यमेव च ॥ इति । यत्र हि वचनाविरोधस्तदेव स्वाहाकारी मन्त्रान्ते नियतः, न चाऽत्र म इति खाहाकार प्रयोग विनैव मन्त्रोच्चारणम् | यथा क्रवाकेन प्रस्तरमहरणे न स्वाहाशब्दप्रयोगस्तद्वदिति भावः । एतेन - मन्त्रान्ते स्वाहाकारनियमाद्वापि स्वाहाकारोऽपेचित एवेति गोभिलभाव्ये तर्कालङ्कार सिद्धान्तचित्योपपत्तिकः- इति सूचितम् ॥ अन्नमिति ॥ अच च झोके शाकल होमादीनां बलिमारित्यं यत् वर्णित तत्र बलयोऽपि गौतमोका एव वा उता एव वा इति संशये गोभिलभाष्ये तर्कालङ्कारमहाभया वर्णयन्ति- “ बलयस्वनाहिताग्नेरपि झोक्का एव न छात्र न्यादि गौतमेनोक्तः” इति होम द्रव बलिषु 'गौतमोक्रेरिति विशषो- ऽवगम्यते, येन तेषामेवाऽऽपि ग्रहणं यात्" इति । “बलिभिः सहे”ति बलौनां येन साहित्यं वर्णितं तत्र 2 44 कर्मप्रदोषः । सौभाग्यं कर्मसिद्धिं च कुलज्यैष्यं स्वकर्तृताम् । सर्वमेतत् सर्वसाचिन् द्रविणोदो विधेहि नः ॥ यशः ख्यातिः, तेजो टस्थता, वर्चः शरीरकान्तिः बीजं धान्या दिर्घात विशेषो वा ब्रह्म वेदः, ब्राह्मण्यं ब्राह्मणकर्म स्वकर्तृता निर्विघ्नकर्टता ॥ इति वैश्वदेवप्रकरणम् ॥ गौतमोक्तस्य विशेषस्य निर्देशन प्रत्यासत्त्या बत्तोनामपि तदुक्तानामेव ग्रहणं भवतीति न ग्टह्योक्तानां बलौनामनाहिताम्मिविषयलम् तेषां तु ग्टह्योक्तहोमानामिवाऽहिताग्निविषयत्वमेवेति विवेचयन्ति परिशिष्टप्रकाशकाराः– आहिताग्नेश्चेति । चस्वर्थः । स्पृष्ट्वाऽपो वीक्षमाणोऽग्निमिति । ततः काम्यबलिहरणानन्तरम् ॥ वैश्वदेवोऽनसंस्कारार्थी वा बतादृष्टार्थी वोति विषये विस्तरेण गोभिलभाष्ये तर्कालङ्कार महाशयैस्तस्यादृष्टार्थत्वं साधितम् । एवं च हविश्शेषग्यैव नेयं प्रतिपत्तिरिति मियतौति पूर्वमेव निरूपितमुद्धृत्य पदस्वारस्यादिनेति सर्वमनवद्यम् || इति वैश्वदेवप्रकरणम् । 5 कर्म प्रदीपः | अथ ब्रह्मयज्ञप्रकरणम् । न ब्रह्मयज्ञादधिकोऽस्ति यज्ञो न तत्प्रदानात् परमस्ति दानम् । सर्वेऽन्तवन्तः कतवः सदाना नान्तो दृष्टः कैश्चिदस्य इयस्य | १८ ब्रह्मयज्ञात् जपरूपात् श्रेष्ठो यज्ञो नास्ति । ब्रह्मदानात् अध्यापनरूपात न श्रेष्ठदानमस्ति । हेतुमाह - सर्वे क्रतवः सर्वाणि • दानानि विनाभवन्ति विनाशिस्वर्गादिरूपफलवन्तीत्यर्थः । · तु दयस्य ब्रह्मदानजपरूपस्य केचिदपि न विनाशः सम्मन इत्यर्थः । अत्राप्यविनाशित्वमविनागमोचफललात्। तथाच मनु:- सार्ष्टितामिति । तथाच- ब्रह्म- ब्रह्मयज्ञात् जपरूपादिति । यद्यपि ब्रह्मयज्जशब्दः “ अध्यापनं ब्रह्मयज्ञः ” इत्यादिवचनात् ब्रह्ममदानपर एव; तथाऽपि गौष्या श्रुतिजयोऽपि ब्रह्मयज्ञपदबोध्य एव । तदुक्तम्- "बेदमादित प्रारम्य शक्तिोऽहरहर्जपेत् । यश्च श्रुतिजप: मोक्को ब्रह्मयज्ञः स उच्चते" ॥ इति ॥ भट्टभाष्ये- 'रारावध्ययनं कुर्वन् शुश्रूषादि यदाचरेत् । स सर्वो ब्रह्मयज्ञः स्थात् तत्तपः परमुच्यते ॥” इति गुरुसकाशादध्ययनमपि ब्रह्मयज्ञ इति वर्णितम् । तथा "मुख्यो ब्रह्मयज्ञोऽध्यापनं गौणमितरत्" इति परिशिष्टकमप्रदीपः । वेदमेव जपेन्नित्यं यथाकालमतन्द्रितः । तं ह्यस्याहुः परं धर्ममुपध मेऽन्य उच्चते ॥ वेदाभ्यासेन सततं दानेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकम् ॥ संस्मरन् पूर्वजातिं च ब्रह्मैवापद्यते जनः ॥ ब्रह्माभ्यासेनाजसमनन्तं फलान्तरमाह- ऋचः पठन् मधुपयःकुल्याभिस्तर्पयेत् सुरान् । ताता द्यकुल्याभिर्यजुषा पठने सदा ॥ कुल्या भल्या नदौश्चैव ऋचमेषा हि च स्तुतिः ॥ प्रकाशकाराशयः । वच्चति चोपसंहारे- “ततस्राध्यापनात्मक- बहायज्ञो मुख्यस्तदभावे जपः" इति । तत्र व मुख्याधिकारिणां दोलभ्यात् गौणस्यैव प्रथमतो विधिरन क्रियत इति भावः ॥ अस्य च ब्रह्मयजस्व नयः कालाः- स चार्काक् तर्पणात् कार्य: पञ्चादा प्रातरातेः । वैश्वदेवावमाने वा नाऽन्यचेति निमित्तकात् ॥ इति कात्यायनवचनेनावगम्यन्ते । तत्र यदि ब्रह्मयज्ञस्य तर्पणात् प्रागेवानुष्ठानं विवचितम्, तर्हि न कालत्रयं निरूपितं भवति । एवं च- 'पश्चादा वैश्वदेवावसाने वा" इति वा शब्दप्रयोगोऽपि बाधितो भक्तौति द्वितीयादिकाल सार्थमेवमन व्यवस्था कात्या- (१) यजुष्षु पढनु (या)। 66 कर्म॑ प्रदोषः । स्तुत्वालंबनं च बहुतर मधुपयःपानजन्यत्वप्तिः एवमुत्तरजापि वाच्यम । शेषं सुगमम् । सामान्यपि पठन सोमघृतकुल्या भिर्न्वहम् ।. मेदःकुल्याभिरपि च अथर्वाङ्गिरसः पठन् || अवापि यज्ञबोमध्तपशुभेदोभिः प्रभूतैर्यादृशौ तिमा कुल्याभिः स्तुतेरालंबनम् । अथर्वाङ्गिरस इति अथर्ववेद इत्यर्थ: । बहुवचनं च वाक्यबद्धत्वादिति ॥ मांसक्षौरोदनमधुकुल्याभिस्तर्पयेत् पठन् । वाकोवाक्यं पुराणानि सेतिहासानि (चान्वहम् ॥ IC यनसंमता वक्तव्या । यथा- तर्पणात् प्राक् ब्रह्मयजः, तर्पणानन्तरं यदि क्रियते, तर्हि प्रातराहतेः पूर्वं वैश्वदेवावसाने वा कर्तव्य इति । तथाच - " तर्पणात् प्राक् ब्रह्मयज्ञः,” तर्पणानन्तरं ब्रह्मयज्ञः,' इति पचदये कात्यायनोदाइते द्वितीय पक्षस्यैवाभ्यतस्य समादरी युक्त इति " स च अर्वाक् ” इत्यस्य परिशिष्टप्रकाशकारोकं छन्दोगेतर विषय माऽनुपपन्नम् ॥ " इदं च तर्पणपदं तर्पणमामान्यपरमेव, न पितृतर्पणमाचपरम् । यथाहि “ 'आत्रेयाय दक्षिणां दच्चात् " 'अभिमुपनिधाय स्तुवीत " इत्यादौ च न प्रकृतानामेव ग्रहणं, किंतु प्रकृतस्याप्रह- तस्य वा प्रथमे, अप्रकृतस्यैव द्वितीये तद्वत् । स हि वाक्यस्य प्रकरणेन संकोचो यत्र तस्य तदपेक्षा । यथा- 'द्रोहोन् 16 कर्मप्रदोषः । वाकोवाक्यं प्रश्नोत्तररूपोपनिषद्भागविशेषः, इतिहासो महाभारतादि । तथाच देवल:- 'आर्षापूर्ववृत्तान्ताश्रया प्रवृत्तिफला इतिहासा: " इति । 66 ऋगादौनामन्यतममेतेषां शक्तितोऽन्वहम् || पठन् मध्वाज्यकुल्याभिः स्वपितृनपि तर्पयेत् ॥ न केवलं सुस्तपंथति, ऋगादौनामितिहासान्तानामन्यतः ममेकं यावच्छकां पठन् स्वपितृनपि तृप्तान् करोति मध्वाज्य- कुयाभिरिति । अस्या अपि स्तुते: पूर्ववदालम्बनमिति ॥ ते तृप्तास्तर्पयन्त्येनं जौवन्तं प्रेतमेव च । कामचारी च भवति सर्वेषु सुरसद्मसु || " प्रोचति " " 'मेच्याऽऽसौधमुपतिष्ठते ” इत्यादौ । नचात्रा- Sङ्गाङ्गिभाव इति नास्य प्रकरणापेक्षेति तर्पण सामान्य विवचैवाइच युक्रा | एवंच नामाङ्गमर्पणात् पूर्वं ब्रह्मयज्ञानुष्ठानेऽपि पिद्धतर्षणस्य स्वकालेऽनुष्ठानं कर्तव्यमेव । एवमेव याजुर्वेदिकानां केषांचन शिष्टानां चारोऽपि वर्तते । ते हि ब्रह्मयज्ञमार्च सन्ध्योपासनानन्तरं कृत्वा वैश्वदेवानन्तरं तर्पणमा चरन्ति । एवंच- “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्” इति कर्मप्रदोपवचनं 'पञ्चादा प्रातराहते: " इति वचनभागानुसायैवेति सिद्धुम् ।. एतेन - गोभिलंभाव्ये तर्कालकारमा:- इदं तर्पणं प्रकरणात् तपितर्पण परमेव “आमेय्याऽऽमोक्षं इत्याच प्रकृतपरत्व- मिवेति यदुक्तं तत् चिन्यमिति सूचितम् ॥ 46 P कर्मप्रदोषः । चैहिका- ते सुराः पितरच, एनं तृप्तिसंपादक जीवन्तं मृतं मुमिकाभ्युदयसंपादनेन प्रौणयन्ति। शेषं सुगमम् ॥ गुर्वप्येनो न स्पृशति पकिं चैव पुनाति सः । यं यं ऋतुं च पठति फलभाक् तस्य तस्य च ॥ न केवलमभ्युदयप्राप्तिः, महापातकादिरूपमपि पापं न प्राप्नोति, जपेन पापं चौयत इत्यर्थः । श्राद्धे पावन भवति, तदत् अश्वमेधादिऋतुविधायकवेदभागपाठेन तस्य ऋतोः फलं प्राप्नोति । कथं महायास साध्यक्रतुफलकथनं पाठमात्रादिति चेत् भूयात्वाभ्यां फले विशेषात् न दोषः । यथा चित्रापाठेऽपत्वं पशूनां, चित्राऽनुष्ठानेन बहवः पशवः । एवं स्वर्गेऽपि चिराऽल्प- कालभोग्यतया विशेष इति ॥ फलान्तरं चाह- २३ अस्थच ब्रह्मयजस्य "स्वाध्यायमधौयौत" इति वाक्यविहितस्य खवाक्ये फलानाम्नानेन किमपि फ कल्पनीयं वा उत राचि सत्राधिकरणन्यायेनार्थंवादिक फलकल्पनं वैव युक्तमिति विशये- “फलमात्रेयो निर्देशात्" इति सूत्रेण सत्यार्थवादिके फले न विश्व जिन्यायप्रवृत्तिरिति न्यायसिद्धमर्थं मनसि निधायाह- ऋचं पठन्निति || वाकोवाक्येतिहासयोर्भेदमाइ - वाकोवाक्यमिति । "पितृन् स्वधा अभिवहन्ति” इत्यर्थवादसिद्धं फलान्तरमाह- -ऋगादौना- मिति । “यं यं ऋतुमधीते तेन तेनाऽस्येष्टं भवत्यमेष- B कर्म प्रदोषः । वसुपूर्णवसुमतौ चिदानफलमाप्नुयात् । ब्रह्मयज्ञादपि ब्रह्मदानमेवातिरिच्यते ॥ सस्यरूपसहित पृथिव्या वारत्रयदानस्य फलं प्राप्नोति । जपपात् ब्रह्मयज्ञादध्यापनरूपं ब्रह्मदानं मेधाधिकफलत्वादतिरि- च्यते ॥ ततथाध्यापनात्मकत्र यज्ञो मुख्यः, तद्भावे जप इति ॥ इति ब्रह्मयज्ञ प्रकरणम् । योरादित्यस्य मायुज्यं गच्छति" इति वाक्यषिद्धं फलमा यमिति ॥ भूयस्त्वा त्पत्वा भ्यामिति । तदुक्तम्- यस्य स्यात् कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्लं ब्रुवते तब कच्छ्रात् श्रेयो झवाप्यते जैमिनिनाऽप्यर्थवादाधिकरणे सूचितम्- " इति ॥ “ फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः खात्" इति ॥ श्रुतिजपादध्यापनस्य मुख्यत्वं पूर्व प्रतिज्ञातसुपपादयति-ब्रह्म- यज्ञादिति॥ ब्रह्मयज्ञप्रकरणमुपसंहरति–ततश्चेति ॥ इति ब्रह्मयज्ञप्रकरणम् । कर्म प्रदीमः । अथ दक्षिणानिर्णयः तत्संप्रदान निर्णयश्च ॥ ब्रह्मणे दक्षिणा देवा यत्र या परिकीर्तिता । कर्मान्तेऽनुच्यमानायां पूर्णपाचादिका भवेत् ॥ गौर्दक्षिणेति नामकरणान्नप्राशन चूडाकरणादिषु सूत्रोता कस्मे देयेति चोक्तम् । तदाह- कर्मणि यदि दक्षिणोक्का मा कर्मान्ते ब्रह्मणे देया, अनुपदिष्टायां तु दक्षिणायां - " कंसं चमसं वाऽन्नस्य पूरयित्वा कृतस्य वाऽकृतस्य वाऽपि वा फलाना मेवैतं पूर्णपात्रमाचचते” इति सूत्रोक्तपूर्णपात्रादिरूपदक्षिण भवेत् । श्रादिशब्दाद्दचिणालाभे 'मूलानां फलानां दक्षिणा ददाती” ति मैत्रायणीयपरिशिष्टोस् ग्रहणम् । पूर्णपात्रालाभविषयत्वात् तदचनस्येति ॥ २५ यावता बहुभोक्तुञ्च तृप्तिः पूर्णेन जायते । नावरार्ध्वं ततः कुर्यात् पूर्णपाचमिति स्थितिः ॥ यावताऽन्नादिना पूर्णेन पात्रेण कंसादिना बडभोक्रुस्तृप्तिर्भवेत् न ततो होनं पूर्णपाचं कुर्यात् इति शास्त्रस्य स्थितिः, ततोऽधिकं तु न प्रतिषिष्यते । 66 'गौर्दचिण" इति यत्र यत्र गवादिदक्षिण निर्दिष्टश तत्र यद्यपि का दक्षिणेति न संशयः; तथाऽपि न यत्र तदुपदेश: तत्र तनिर्णयोऽपेक्षित एवेत्यभिप्रायेणा- ब्रह्मण इति । पूर्ण- पात्रलचणमाह - यावतेति । लोकं व्याचष्टे - यावतेति ॥ कर्मप्रदोषः । चतुर्मुष्टिश्चः कार्यश्चतुराधिक एव वा । मुष्ट योऽष्टौ भवेत् कुच्चिः कुञ्चयोऽष्टौ तु पुष्कलम् ॥ पुष्कलानि च चत्वारि पूर्णपाचं विधीयते । विदध्याहौचमन्यश्चेद्दक्षिणाईहरी भवेत् ॥ स्वयं चेदुर्भायं कुर्यादन्यस्मै प्रतिपादयेत् ॥ यदा यजमानान्यो होमकर्म करोति तदा म होतोकदक्षिणाया हूँ तीयात् ] च ब्रह्मा, यदा यजमान एव हौचं ब्रह्मत्वं च करोति तदाऽन्यस्मै दद्यात् । तमाह - २६ कुलदिजमधीयानं सन्निकृष्टं गुरुं तथा । नातिक्रामेत् सदा दित्सन् यदौ च्छेदात्मनो हितम् ॥ सन्त्रिकृष्टमधीयानमिति द्वयं प्रत्येकं द्वाभ्यां संबध्यते । सदेति कर्माङ्गदचिणां विनाऽन्यस्मिन्नपि दाने दातुमिच्छन्न तौ लंघये- दिति ॥ अहमस्मै ददानौति एवमाभाष्य दौयते । नैतावपृष्ट्वा ददतः पात्रेऽपि फलमस्ति हि ॥ यदा तु गुरुकुलाद्दिजः सन्त्रिकृष्टोऽप्यमुझे प्रतिग्रहवैमुख्यादिना न दीयते तदा अहमस्मै ददानौति ततोऽप्यनुज्ञां गृहला- अन्यमै दद्यात् नान्यथा । शिष्टं सुगमम् ॥ महोम के कर्मणि यद्यन्यो हौ करोति तत्र किं तस्मै दक्षिणा न देयेत्यत आह - 1 - विद्ध्यादिति । पूर्णपात्रादिकं दचिणालेन यत उपदिष्टं तत इदमवगम्यते तस्याऽन्यस्मै दानं विना न दक्षिणा 29 " कर्म प्रदीपः । दूरस्थाभ्यामपि दाभ्यां प्रदाय मनसा धनम् । इतरेभ्यस्ततो दद्यादेष दानविधिः स्मृतः ॥ यदापि तो दूरस्थौ तदापि तौ मनसोद्दिश्य सामान्यनाम- गोत्राभ्यां ताभ्यां धनमुत्सृज्यान्येभ्यो दद्यात् । एष दानविधिः स्मृतः । दानविधिः परः इति पाठे परः श्रेष्ठः इत्यर्थः । काल- विधिः परः इति पाठे काले अयनादौ यो दानविधिः सॊऽप्येवं विधः श्रेष्ठ इत्यर्थः ॥ सन्निकृष्टमधौयानं ब्राह्मणं या व्यतिक्रमेत् । यददाति तमुलंय तस्य स्तेयेन लिप्यते ॥ अन्येभ्योऽपि दाने सन्निहितमधीयानं यो लङ्घयेत् यत् द्रव्यं तमुलड्य ददाति तस्य स्लेयेन लिप्यते । तद्रव्यस्तेयपापं प्राप्नोति इत्यर्थः ॥ यस्य त्वेकडे मूर्खो दूरे चार्यगुणान्वितः । गुणान्विताय दातव्यं नास्ति मूर्ख व्यतिक्रमः ॥ यस्य पुनः सन्निधौ मूर्खोऽस्ति पूज्यगुणैर ध्ययनव्रतादिभिर्वाऽन्वितो दूरस्थः तस्मै गुणान्विताय दूरस्थाय दातव्यं न तु व्यतिक्रमदोष- भयात् सन्निकृष्टाय मूर्खाय, यस्मान्मर्से व्यतिक्रमदोषो नास्ति इति ॥ सिद्धतीति । यजमानस्यैव ब्रह्मत्वे होटले च मा दक्षिणा कथग्रुप- योक्तव्येत्यत आह - यदा यजमान एवेति । यदाऽप्यन्यस्मै देया तदाऽपि न यमै कस्मैचन विप्रष्टाय मन्त्रिष्टाय वा श्रोचि कर्मप्रदीयः । ब्राह्मणातिकमो विमे नास्ति वेदविवर्जिते । ज्वलन्तमग्निमुत्सृज्य नहि भस्मनि इयते ॥ तो वेदविवर्जित ब्राह्मणे व्यतिक्रमदोषो नास्ति; भस्मसदृश- त्वात् तस्याईस्य ज्वलद मिसदृशत्वात् ॥ इति दक्षिणा निर्णयः तदुद्देश्य निर्णयश्च समाप्तः । अथ आज्यस्थाल्या दिस्वरूप निर्णयः || माज्यस्थालौ च कर्तव्या तैजसद्रव्य संभवा । माहेयौ वापि कर्तव्या नित्यं सर्वाग्निकर्मसु ॥ सर्वेष्वग्न्याधाना दिकर्मरूपेषु होतव्याज्यस्थापनार्थं यः पिचर आज्यस्थालौ तावचर, सुवर्णादिमयी कर्तव्या म्हण्मयी वा याय मूर्खाय वा देया, किंतु सन्निहितश्रोचिषायैव, न तु मन्त्रि- कृष्टायापि मूखयेत्यादिकमर्थं विशदं निरूपयति- सन्निकृष्ट मित्यादिना स्पष्टमितरत् ॥ इति दक्षिणा निर्णयस्तत्संप्रदाननिर्णयश्च समाप्तः । - माहेयौ | महीमयौ वेति पाठान्तरम् । स्पष्टमन्यत् ॥ इत्याज्यस्थाल्यादिख रूपनिर्णयः समाप्तः । कर्मप्रदोषः । चरुहोमादिष्वपि नित्यं सर्वदा, नत्वसंभवे भरावादिः । व्याइतिहोमोपस्तरणाभिघारणाद्यर्थमाज्योपयोगात्- सर्वाग्निकर्म- स्वित्युक्तम् ॥ आज्यस्थायाः प्रमाणं तु यथाकामं तु कारयेत् । सुदृढामवणां भद्रां स्थालौमादाय मङ्गलाम् || सुदृढां पाकचमाम्, भद्रां सौम्यदर्शनाम्, मङ्गलां इस्त- घटिताम्, कुलालचक्रनिष्पन्नाया त्रासुरत्वेनामङ्गलवात् । तथाच वच्यति- कुलालचक्रनिष्पन्नमासुर मुण्मयं भवेत् इति । एवं- भूतां स्थालीमुपादाय तस्या आज्यस्थाच्या यथेष्टं परिणामं कुर्यादिति ॥ तिर्यगई समिन्माचा हढा नातिवृहन्मुखौ । म्हण्मय्यौदुम्बरी वापि चरुस्थालौ प्रशस्यते ॥ गर्भप्रस्तर दैव्यांभ्यां प्रदेशप्रमाणा चरस्थाली प्रशस्ता भवति । औदुम्बरी ताम्रमयी, शेषं सुव्यक्तमिति ॥ स्वशास्त्रोक्तश्च सुखिन्नो दग्धोऽकठिनः शुभः । न चातिशिथिलः पाच्चो न च वौतरसो भवेत् ॥ अवयवपर्यन्तत्वाच्छास्त्रस्येति । षष्ठ चतुर्दशाधि- करणे हि — “व्रीहिभिर्यजेत" इति वाक्ये प्रतिनिधौनां नौवाराण- मपि विधानं वर्तते वा नवेति मन्दिय संस्कार विधेः पूर्वं नौवाकर्मप्रदीपः | सम्यग्विकसितो दाहशून्यः कोमलशोभनः ॥ नातिविशौर्णांवयवोऽकठिनः शुभ इति प्रसिद्धो न वौतरसो गळितमंड इत्यर्थः । खाखोकञ्चरु खिन्न इति पाठान्तरम् || इध्मजातीयमिध्म ईप्रमाणं मेक्षणं भवेत् । वृत्तं चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् ॥ दुजातीयं खदिरं पाला वाऽ भावे सूत्रोक्त विभौतकादि- वर्जसर्ववनस्पतिमयं स्वप्रादेशप्रमाणं वर्तुळदण्डं वृक्षकाण्डनिर्मितं न तु शाखाभवं स्थूलाग्रं अवदानयोग्यं मेचणं भवेत् ॥ एषैव दर्वौ यस्तच विशेषस्तमहं ब्रुवे । दवो॑ द्यङ्गुष्ठपृथ्वग्रा तुरीयोनं तु मेक्षणम् ॥ यादृशं मेचणं तादृश्येव दव, किंतु दय यो विशेषस्तमहं वदामि दर्वौ मण्डलेन अनुष्ठदयपृथ्वग्रा मेचणं चतुर्थभागोन- स्थुलाग्रमित्यर्थः ॥ मुसलोलूखले वा स्वायते सुदृढे तथा । इच्छाप्रमाणे भवतः शूर्यस्त्वैधिक ) एव वा ॥ (१) रादौनां साधनवानवगमात् न समानविधानमिति पूर्वपचय्य, सत्यं ब्रौद्धभावे कर्मशास्त्रेणैव प्रतिनिधौनामाक्षेपः, एवमपि व्रौचिशास्त्रार्थंपर्यालोचनवेलायामेव ब्रीहिलजातेर्यांगसाधनत्वायो- गेन तदवच्छिन्नव्यकः तद्वयवानां च साधनलमा चिप्यते । अत (१) श्टपें वैष्णवमेव चेति भट्टभाष्यादृतः पाठः | वर्मप्रदोषः । ३१ वा यज्ञियवारणकंकतवृक्षमये । "वारणो वैकंकतो वा यज्ञावचर: " इति वचनात् । नलेतेन जुहुयादिति श्रुति बलात् होमकरणब्रुवोपटज्जुहसुवाणां " पर्णमयी जुहः " इत्यादि- बोधितवृत्तविशेषावरुद्भूत्वात् । तदितरोलूखलादिष्वेव सामान्य विधिरूपवारणवाक्यपर्यवसानात् । ऐषिकः काशमयः । वैष्णवमेव च " इति भट्टभाव्यलिखितम् । शेषं सुगमम् ॥ एतैश्चा- ज्यस्थाच्यादिलचणैः “ श्रष्यं चरस्थालो मेचणं अपोलूखलमुसले मान्य शूर्पं च कंसं दवमुदकं " इत्यादिसूत्रोक्तानामाज्यस्था- यादीनां स्पष्टीकरणं कृतमिति ॥ (6 'शूपें दक्षिणं वामतो बाह्यमात्माभिमुखमेव तु । कर करेण कुर्वीत करणे न्यश्चकर्मणः ॥ । भूमिजपानुष्ठाने दक्षिणं वामतः करेण वा कुर्यात् करेणेति hter कर करं इति पाठान्तरम् दचिणहस्त- मधोमुखं वामहस्तष्पृष्ठोपरिभावेन विपर्यस्तमात्माभिमुखं कुर्या- दिव्यर्थः ॥ कृत्वाग्न्यभिमुखौ पाणी स्वस्थानस्थौ समाहितौ । प्रदक्षिणं तथा सौनः कुर्यात् परिसमूहनम् | जातिव्य व्यवयवसाधनतानां पूर्वमवगतानां सर्वाचामसंभवे कति पथावयव ग्रहणस्योत्तर का प्रतीतिकवेऽपि स्वरूपेण पूर्व मवगत्तेः समानविधित्वमुपपद्यते । न हि नौवारलेन रूपेण तेषामुपादानं, किंतु ब्रह्मारंभकावयवममानजातीयावथवारन्धत्वादिति नौवाराकर्मप्रदोषः । " " इमं स्तोममिति दचेन परिसमूहेत्" इत्यनेन सूत्रेण अमे ● विंचितावयवाना मेकौ करणं परिममूहनमुक्तम् । तत्र करविन्यास- माह - अग्निपश्चिमतः आमौनञ्चतसृष्वेव दिनु सम्यगनौ अग्न्यभिमुखौ न न्यञ्चौ किंतु विस्तृतौ, तथैव विचितावथवानामेकौकर स्थ स्फुटलात्, स्वस्थानस्थौ न भूमिजप द्रव व्यस्तो करो दक्षिणावर्तेन परिसमूहनं कुर्यात् ॥ बाहुमाचा: परिधय ऋजवः सत्व चोऽव्रणाः । बयो भवन्त्यशौर्णाग्रा एकेषां तु चतुर्दिशम् || “परिधौनप्येके कुर्वन्ति शामोलान् पार्णान् वा " इति सूत्रेण कुशतत्प्रतिनिधेरभावे परिधयः स्तरणार्थे विहिताः । शामौलान् जमौमयान् । बाहुमाचा: परिंधयः इत्यनेन तेष स्पष्टीकरणं कृतम् । ते च त्रयो भवन्ति । एकेषां तु मते चतुर्दिशं चत्वारो भवन्तौति । शेषं सुगमम् । तेषां विन्यासप्रकारमाह- प्रागग्रावभितः पञ्चादुद्गग्रमथापरम् | न्यसेत् परिधिमन्यश्चेदुदगग्रस्स पूर्वतः ॥ अः पार्श्वदये दक्षिणोत्तरतः परिधीन् विन्यसेत् । पश्चि- मेनोत्तराग्रं अथोपरम्। चतुर्थं अन्यं यदि न्यसेत् तदा सोऽओः पूर्व उत्तरायमारोग्य इति ॥ दौनां प्रतिनिधौनामपि श्रौद्यवयवनिष्ठमाधनता संपत्त्यर्थमवर्जनौ- यतयोपाद्नेऽव्यवयवसाधनतायाः संस्कारविधितः पूर्व प्रमितत्वात् समान विधित्वोपपत्तिरिति सिद्धान्तितं भादृदीपिकायाम् । तथा कर्म प्रदीपः । यथोक्तवस्त्वसंपत्तौ ग्राचं तदनुकारि यत् । यवानामिव गोधूमा व्रौहौणामिव शालयः ॥ ब्रोहिद्रव्यालाभे यत्तत्मदृशं तदुपादेयम् । निदर्शनमाह- विहिताना मलाभ गोधूमास्तत्सदृशा उपादौयन्ते । शरत्पक्वषष्टिकादौनामलाभे हैमन्तिकाः शालय उपादीयन्ते । एतच वचनं प्रतिनिष्यंधिकरण न्यायमूलम् अवयवपर्यन्तत्वात् शास्त्रार्थ; यवाऽवयवानां गोधूमेऽपि प्रत्यभिज्ञानादिति । यत्तु पेठोन सिवचन 'काण्डमूल पुष्पप्ररोहसुगन्धादीनां सादृश्यात् प्रतिनिधिं कुर्यात्- सर्वालाभेऽवयवः प्रतिनिधिर्भवती” ति, तत्र गन्धादिमादृश्येन प्रतिनिधिप्रतिपादनं न न्यायमूलं किंतु वेद- मूलमेव । यत्र विहितद्रव्यावयवोपयोगः तत्र हि प्रतिनिधिन्यायः । न काण्डं मूलं प्ररोहोऽकुरथोपयुज्यते । RC च द्रव्यादिविधीनां सर्वेषामप्यवयवपर्यन्तत्वमेवेति “ब्रोच्चौन् प्रोचति” इति वाक्यविचितप्रोक्षणादिसंस्कारोऽपि सिद्धो भवतीति सर्वसुप पन्नम् । व्रौडिगता एवाऽवयवाः प्रथमं माधनतया प्रतिपन्ना अपि न तद्व्रोहिंगतलेन तेषां साधनत्वम् अवहननादिना ि विनाशे तेषां तद्गतत्वाभावात्, किंतु बौहिजननयोग्यावयवत्वेनेति तत्त्वस्य नौवारावध वेष्वप्यविशेषावानुपपत्तिः । तत्र वोहजननयोग्या एवाऽवयवा नौवारेष्वपि वर्तन्ते इत्यत्र किं प्रमाणमित्यत आह यवावयवानां गोधूमेऽपि प्रत्यभिज्ञानादिति । अनेन चाधिकरणेन अवयवानामिव तद्न्यादौनां न साधनत्वं साध्यत कर्मप्रदीपः | ततस्यायं शास्त्रार्थः - विहितद्रव्यालाभे प्रतिनिधिन्याचलभ्यस्य भूयोऽवयवसाम्येन तत्सदृशद्रव्यस्योपादानं तदलाभे काण्डादिना तत्मादृशस्य तस्याप्यलाभेऽवयवस्येति ॥ यत्तु - मैत्रायणी परिशिष्टं " दक्षिणालाभे मूलानां फलानां दक्षिणां ददाति, नत्वेवं यजेते" ति. न तत्र प्रतिनिधिन्याय: प्रवर्तते । यत्र हि अवघातादिविनष्टानां ब्रोह्यादीनामवयवद्वारा साधनलं तत्रैवावयवसादृश्यादरः, दक्षि णायां तु न तथेति वाचनिकानामेव मूलानां भक्ष्याणां चौपा- दानम् । ततश्चैतदपि वचनं वेदमूलमेवेति । नत्वेवं यजेत इत्यस्य एवं दक्षिणां विना, न यजेतेत्यर्थः ॥ ३४ यथा दर्भास्तरणे काश: प्रतिनिधिः तदभावे पर्वक्तीभि- रोषधीभिः शुकटणशर लुण्ठनल-बल्बजपला कोशौरपवर्जम् ॥ अथेमार्थं पलाशाश्वत्थखादिररौहितकौदुम्बराणां तदलाभे सर्ववनस्पतीनां तिलकधव-नौप-निम्वक पित्य- कोविदार-विभौतक- अमातक-राजवृक्षरक्तक एट किवर्जम् । तिल्बकः श्वेतलोध्रः, राज- वृक्षः प्रियालु: कोविदारः काञ्चनः अवुविचन्वा इति प्रसिद्धः, रक्तः शोणः ॥ KC इति गन्धादिसादृश्येन प्रतिनिधिनिर्णयो नोक्तन्यायमूलक, किंतु 'यदि सोमं न विन्देत पूतौकानभिषुणुयात्" इतिवत् वचनमूलक पैठौनसौति । पूर्वोकमर्थं निष्कर्षयति- एवेत्याह- यत्तु ततश्चेति ॥ षष्टाध्यायतीयादे पूर्वमौमांसायां- "अदृष्टार्थानां न प्रति कर्मप्रदोषः । तथा ब्रोहियः पुरोडाशस्थार्थे तदा तु यववतीभिः तण्डु- लवतेभिः पुरोडाभ्यान् कुर्वन्ति अन्न चौन माष-मस्वर-कोरक- कोद्रव-कोरदूष-वर्जम् । पुरोडब्यान् पुरोडाशार्थान् वरकश्चौनः कोरकः पौतकुलुत्यः, कोरदूषः जनकोद्रवः तमाच्या प्रतिनिधिः, तदलाभे दधि पयो वा तण्डुल पिष्टानि वाज्याज्यार्थान् कुर्वन्ति ॥ यत्र तृतव्यतिरिक्तमाज्यं विहितं तत्र तलाभे घृतमुपादेयम् । तथाच सूचं- “आज्यं संस्कुरुते सर्पिस्तैलं दधि यवागूश्चे”ति । तथा गोभिलीयं च— घृतं वा यदि वा तैवं पयो वा दधि यावकम् संस्कारयेद्य चैष आज्यशब्दोऽभिधीयते । अत्र च यत्र न्यायतः प्रतिनिधिलाभः, तत्र न्यायमूलतैव । मैत्रायणी यवचनस्य वतुल्याय वेदमूलतैवेति मन्तव्यम् ॥ निधि, नियमादृष्टार्थानां तु प्रतिनिधिरस्त्येव सुमदृशानामपि निषिद्धानां न प्रतिनिधित्वम्, प्रतिनिध्यलाभे प्रतिनिधिसदृशं न ग्टहीतव्यम्, किंतु मुख्यसदृशमेव इत्यादिकं निरूपितमिति सर्वविदितमिमिति तमिममयें मनसि निधाय कुशादिषु केषां प्रतिनिधित्वमित्यमुमर्थं निरूपयति यथेति । वर्जमिति ॥ । अच च – “विशिखानि प्रतिलूना: कुशा बर्हिः”, “उपमूल- कुना: पित्वभ्यः”, “तेषामला भे- शुकवणभरोगौरवलबजमुतवनल- सुण्ठवर्णम्”, इति गोभिलसूत्रं प्रमाणम् ॥ a कर्मप्रदोषः । १ न्यायेनापि सदृशमाचे प्राप्ते यत्र सदृशविधिस्तच नियमार्थी विधिः- “ यदि सोमं न विन्देत पूतौकान भिषुणुयात् " इतिवत् । तदास्तामलमतिविस्तरेण । प्रतिनिधितदपवादौ प्रतिनिधिकोव्यां द्रष्टव्यौ । इति प्रतिनिधिनिर्णयः ॥ अथेति । वर्जमिति । अचच- 'अमानुपकल्पयते खादिरान् वा पणन् वा”, खदिरपलाशालाभे-विभौतकति- वकबाधकनौपनिम्बराजवृतमालावर खुद धित्यको विदारलेभातक- वर्ज सर्ववनस्पतीनामिनो यथार्थं स्यात्" इति सूत्रमनुसन्धेयम् । यच द्धित्यपदेन कपित्थं शाला स्लिपदेन कष्टकञ्च विवच्यते इति बोध्यम् ॥ इति प्रतिनिधि निर्णयः । कर्मप्रदोषः । अथ श्राइकालनिर्णयः ॥ पिण्डान्वाहार्यकं श्राद्धं क्षौणे राजनि शस्यते । वासरस्य तृतीयांशे नातिसन्ध्यासमौपतः ॥ ३७ 3 "यदहश्चन्द्रमा न दृश्यते ताममावास्याम् ", "यदहश्चन्द्रमा न दृश्यते ताममावास्यां कुर्वीत" इति सूत्रदूयं गोभिलेयम् । तत्र प्रथममुपवासविधानपरम् । द्वितीयं पिण्डान्वाहार्यादि- विधानपरम् । तत्र पूर्वच चन्द्रानवलोकनं स्वरूपतो विवचितमिति कुहा ग्रहणम्, न सिनौवायाः तस्यां खवालोक्यते चन्द्रमाः । उत्तरतु चन्द्रचयो खच्चते। अतएव न पौनरुक्त्यमित्य भिमंधाय द्वितोयसूत्रार्थं मनसि निधायाह - पिण्डान्वाहार्यकमिति । नन् अस्मिन् सूत्रे कस्मिन् मुहुर्ते अन्वाहार्यादिकं करणीयमिति नोक्रमिति कथं यां इति कात्यायनेन निष्कर्षः कृतः इत्यत ह-तृतौये इति । स्मृत्युक्तापराह्णे इति च । “अपराठे ददाति” “तस्मिन् क्षौणे ददाति" इति श्रुतिरप्यत्र अनुसन्धेया। arti कथमपरातत्वमिति शङ्कायामाह- दिवसस्येति ॥ म केवल स्मृत्यैवापराचस्य पिटकाचवं किं तु श्रुत्यापोत्याह- पूर्वाह इति । “नाति सन्ध्यासमोपतः" इति भाग व्याचष्टे- पञ्चदशेति । अत्र च वक्ष्यमाणं- 24 'मायाहस्लिमुहूर्त: स्यात्तच श्राद्धं न कारयेत् । राम नाम सा ज्ञेया गर्हिता सर्वकर्मस ॥ " कर्म प्रदीपः । पिण्डपितृयज्ञीयपिण्डानामन्वाडा पश्चादनुष्ठीयमानं श्राद्धं दर्शश्राद्धमिति यावत् । तत् छौणे राजनि चन्द्रे प्रास्तम् दिवसंस्य पञ्चदशमुहूर्तात्मकस्य तृतीये मुहूर्तपञ्चके मृत्युक्ता- पराले । तथाहि – “पूर्वाहो वै देवानां मध्यन्दिनं मनुष्याणां अपराहः पितृणामिति तत्रापि त्रिविधी विभागोऽवगम्यते । अति- सन्ध्यासमौपं पञ्चदशमुहूर्तरूपं वर्जयित्वा । पिण्डपिटच- इति मत्स्यपुराणवचनं प्रमाणम् । ननु – पूर्वोक्तस्मृतिश्रुत्यादिभि रवाहार्यव्यापराहका कालवेऽप्यपराहकालस्य द्वितीयांश एवोपक्रमात् तत्राऽपि करणं युज्यते । तदुक्तं मस्त्यपुराणे- 66 प्रातःकाले मुहतींस्त्रीन् मङ्गचस्तावदेव तु । मध्याहस्विमुहूर्तः स्यादपरातस्ततः परम् ॥” इति ॥ तथाच तयांश इत्यवधारणमच नोपपद्यते इत्यत आह पिण्ड पितृयजेति ॥ तथाच पिण्डपिटयज्ञस्यान्वाहार्यस्य च पौर्वापर्यादुभयोरप्य पराशकाच्चले दशममुहूर्तमारभ्य तस्यानुष्ठानेऽन्वाहास्यां एवानुष्ठानं पर्यवस्थतीति न दोष इति भावः । ननु एतावता पिण्डान्वाहार्यमिति समाख्यैव तस्य तदानन्तयें गमयतोति पलितम्, न चैतदुपपद्यते; तस्याः समाख्याया अन्यथाऽपि बच्चमाणरीत्या संभवादित्याशंक्य न वयं समाख्यामात्रेण तदा नन्तयें वदामः, किंतुकर्मप्रदोषः । ज्ञानन्तयांञ्चास्य श्राद्धस्यान्वाहार्यसंज्ञा । अत एव पिण्डपिढ्य- ज्ञानन्तरमेव दर्शश्राद्धम् । अन्यथा रूढिकल्पनापत्ते रिति न वाच्यम्, अन्यथान्चा (हार्य) या वच्चमाणत्वात् । लृप्तयोगस्यैव पङ्कजादौ व्युपवादकता दृष्टा, न तु कल्प्यस्य, ततश्च न योगबलेनैव दर्शस्य पिण्डपितृयज्ञोत्तरत्वम्, किंतु मनुवचनादेव तथाहि वचनम् "पितृयज्ञं तु निर्हत्य विप्रश्चन्द्र क्षयेऽग्निमान् । पिण्डान्वाहायकं श्राद्धं कुर्षान्मासानुमासिकम् ॥” इति । पित्यज्ञं तु निर्वृर्त्य विप्रश्चन्द्रचयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ इति मनुवचनादेवेत्याह- अन्यथेति ॥ ३८

46 ननु केवलयोगार्थस्यातिप्रमतत्वात् पङ्कजशब्दथेव योगरूढवा- शौकार एव युक्त इति समाख्ययाऽपि क्रमोऽत्र विवचितुं शक्यते इत्यत आई- क्लृप्तप्रयोगस्यैवेति । तथाच नाऽत्र योगरूढित्व- मिति भावः । ननु – "पितृयज्ञं तु निर्वर्त्य" इति मनुवचनेऽपि 'पितृयज्ञानन्तर्यमेवाम्वाहार्यस्थोक्रम, न तु पिण्ड पिट्यज्ञानन्तर्यम | पिटयजय "पितृयज्ञस्तु तर्पणम्" इति वचनात् केवल पितृतर्पणमेव पितर्पणं चोक्रं ब्रह्मयज्ञानन्तरं मध्याहकाले प्रातराडत्यनन्तर वा संभवतत्यन्वाहार्यस्य तृतीयांशकालोतिः कथं मंगते ? इत्याशयेन शङ्कते - नन्विति | पितृतर्पणमिति ॥ ननु - किंतु पितृतर्पणम्, कर्मप्रदोषः । पितृयज्ञशब्देन न पिण्डपितृयज्ञोऽभिधीयते, “पिढयज्ञं तु निर्वृत्य तर्पणाख्यं द्विजोऽग्निमान् । पिण्डान्वाहाकं श्राद्धं कुर्यादिन्दुचये सदा ॥ "> इति मत्स्यपुराणवचनात् । न च स्नातस्य श्राद्धविधानात्तर्पण- नन्तयं न विधेयमिति – वाच्यम्; सत्यम्, किंतु पार्वणश्राद्धे कर्तव्ये सांना तर्पणेनैव पञ्चयज्ञान्तर्गतपिढयज्ञस्य निर्वर्तितत्वात् न मनु- उत्तमनुवचने पितृयज्ञपदेन कथं पितृतर्पणमेव विवचित- मित्यत - पितृयज्ञं तु निर्वृत्य तर्पणाख्यमिति। उक्र. वचनयो रेकार्थत्वात्- 44 'सामान्यविधिरस्पष्टः मंद्रियेत विशेषतः ।” इति न्यायेन " पुरोडांशं चतुर्धा करोति" इत्यत्र पुरोडाशपदस्य “श्रयं चतुर्धा करोति" इति वाक्योपसंहारे पाग्रे यपुरोडाश- मानपरत्ववदचापि मनुवचने तर्पणाख्य पितृयज्ञविवचैव सिद्धेति भावः ॥ ननु— उक्तवचने पिटतर्पणपदेन वानाङ्गतर्पणं विवच्यते वा' छत पञ्चमहायज्ञान्तर्गत पिटतर्पण वा. नान्यः; "न पितॄणां तथैवाऽन्ये” इति सामे: श्राद्धानन्तरं पितृतर्पणदौनां निषेधात्, उक्तवचनस्य साग्निविषयत्वस्य वच्चमापात्वात् । नाऽऽद्यः स्नातस्यैव श्राडूविधानेन तदानन्तर्यस्याविधेयत्वादिति शङ्कते- न चेति । अत्र खानाङ्गतर्पणस्यैव विवचा नाऽन्यस्य। एवं महायकर्मप्रदीपः । वचनार्थः । श्राद्धानन्तरं पिञ्चबलिनित्यायोरनुष्ठानमिति अन्यथा तूमयोरपि पिटयज्ञरूपत्वात् अनुष्ठानं प्रसन्येत । तथाहि- " पिटयज्ञस्तु नर्पणं" इति इन्दोगपरिशिष्टकृतोक्तम्. 6 श्राद्धं वा पितृयज्ञ: स्यात् पिचोर्बलिरथापि वेति च ॥ वाशब्द- साथै। अग्निमानिति विशेषणोपादानात् निरग्निना पार्वणदिने- ऽपि तदनन्तरं पियवसिनित्य कर्तव्ये । अत एव श्रद्धोत्तर कर्माधिकारे मार्कण्डेयपुराणम्- नित्यक्रियां पितॄणां तु केचिदिच्छन्ति सत्तमाः । न पितॄणां तथैवान्ये पृथक् पूर्ववदाचरेत् || " पृथक् पाकेन चेत्यन्ये केचित् सवें च पूर्ववत् ॥” इति ॥ SC ४१ ज्ञान्तर्गत पितृतर्पणादिकं पिटबयादिकं च न साझे: श्राद्धानन्तरं कर्तव्यम् । प्रप्तस्यैवानन्तर्यस्य पुनर्विधानं त्वनन्तरं तर्पान्तराभाव- द्योतनार्थमिति नोकशङ्कावर इत्याशयेन समाधते-सत्यमिति । अत्र चामित एव तर्पणानन्तर्यस्य विधानादनग्निमतां श्रद्धानन्तर- मपि पितृतर्पणादि पिटबयादिकं च कर्तव्यमेवेति प्रकृतविषय- सुपमंहरति- अग्निमानितौति । एतावताऽधिकारिभेदेन व्यव स्थित विकल्पेन श्रद्धानन्तरमपि तर्पणकर्तव्यत्वतद्भावौ यो बोधितो तत्र प्रमाणमाह - नित्य कियामिति ॥ एतेन- 'पिढश्राद्धमहत्वा तु वैश्वदेवं करोति यः । अकृतं तत् भवेच्छ्राद्धं पितृणां नोपतिष्ठते ॥ " कर्मप्रदोषः । अयं हि विकल्प उक्तन्यायात् साग्निनिरग्निव्यवस्थितः । अत एवं मध्यपुराणे श्राद्धोत्तर कर्माधिकारे- ४२ 66 निर्वृत्य प्रणित्या पक्ष्याग्निं स मन्त्रवित् । वैश्वदेव प्रकुर्वीत नैत्यिकं बलिमेव च ॥ " इति नित्यश्राद्धं नोक्रमेव तथा सामेरम्वाहार्यश्राद्धानन्तरं - (L यदा श्राद्धं पितृभ्यश्च कर्तुमिच्छति मानवः | वैश्वदेवं ततः कुर्यात् निवृत्ते पिटकर्मणि CC इत्युक्तम् । मनुनापि साग्निकर्तव्यश्राद्धोत्तर कर्मणि । ' उच्छेषणं तु तत्तिष्ठेत् यावाद्विमान् विसर्जयेत् । ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ [२५] x “ निवृत्य प्रणिपत्याथ पर्युच्याग्निं च धर्मवित् । वैश्वदेवं प्रकुर्वीत नेत्यकं बलिमेव च ॥ ” 'कृत्वा श्राद्धं महाबाहो ब्राह्मणांच विसृज्य च । वैश्वदेवादिकं कर्म ततः कुर्यान्नराधिप । "यदा श्राद्धं पिटभ्यय कर्तुमिच्छति मानवः । वैश्वदेवं ततः कुर्याविर्वृत्ते पिटकर्मणि || " इति गौतममस्यपुराणभविष्यपुराणवचनानि निरनिविषयाणि, खच्छेषणं तु तत्तिष्ठेत् यावदिशा विसर्जिताः । ततो ग्टहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ “पिट्यशं तु निर्वृत्य तर्पणास्य दिजोऽग्निमान् न पितृणां तथैवाऽन्ये शेषं पूर्ववदाचरेत् ॥” कर्मप्रदीपः । इति काम्या ग्टहबलय एव उका न पिचोर्बलिर्नवा नित्य- श्राद्धमिति । ततश्च मनुवचनात् न पिण्डपिढयज्ञानन्तरं दर्श- श्राद्धं कुर्यात् इति ॥ चोच्यते, मनुवचनेऽपि पिटयज्ञशब्दस्य तर्पणपरत्वे मक्यपुराण- वचन दुवानन्तर्वार्थस्य प्राप्ततया विश्यमंभवे नित्यश्राद्धादिपिटयज्ञ- -- KE ४३ इति मनुभविष्यपुराणवचनानि साग्निगोचराणि व्याख्यातानि || अत्रोच्छेषणमिति वाक्ये गृहबजिमाकर्तव्यत्वमुर्त, न पिटबलि- कर्तव्यत्वमपि स्मृत्यन्तरे हि- स्वयमेव हरेत् काम्यान् बलौन् यावद्गृहे वसेत् । आतुरले प्रवासे वा लोपो टहबलेर्भवेत् " ॥ इति ॥ अत्र गृहबलिशब्देन काम्यबलीनामेव विवचणं कृतम् । यावावस्थानं काम्यबसिकर्तव्यत्वमुक्का विवासे गृहबलिलोपवर्णनं हि न काम्यबस्थतिरिक्तस्य गृहबलिशब्देन विवचणे संभवति । एतेन - नित्यबळेरपि गृहबलिशब्देन विवचणम्, न काम्य- बलिमात्रस्य ; प्रमाणाभावादिति गोभिलभाष्ये तर्कालङ्कारमहा- शयोक्तं चिन्यमिति - सूचितम् ॥ यदत्र गोभिलभाष्ये तर्कालङ्कारमहाशये:- साग्निना तर्पणेन पिढयज्ञस्य निर्वर्तितत्वात् श्राद्धानन्तरं पिञ्चबल्यानुष्ठानं नेति परिशिष्टप्रकाशोक्तिर्न सङ्गताः पिञ्चबलेः नित्यवादियुकं तत् नित्यस्थाऽपि पित्र्यबले: सामिविषये पूर्वोक्रवचनेन परिसंख्यानात् चिन्योपपत्तिक मित्यतं विस्तरेण || 88 निवृत्यर्थता वाच्या । तथाच श्रुतहानिरश्रुतकल्पना च स्यात् । मत्स्यपुराणवचनेऽनन्यगतेस्तु तथा । तस्मान्मनुवचने श्रुतहान्यत कल्पनापरिहाराय पिण्डपितृयज्ञानन्तर्यमेव विधेयम् । अस्तु वा 'पितृयज्ञं त्वि” त्यस्य मनुवचनस्य तर्पणपरता; तथापि- “ पिण्डानां मासिकं श्राद्धमन्याहार्य विदुर्बुधाः " इत्यस्मात् पिण्डपितृयज्ञानन्तर्यमस्तु माविकाख्यदर्शश्राद्धस्य । यदि वाऽस्थापि मनुवचनस्य - CC 'तत्र ते पितरः पूर्वं पिण्डसंज्ञां तु लेभिरे । एषा तस्याः स्थितिर्विम पितरः पिण्डमंज्ञिताः । 166 कर्मप्रदीपः । तथा साझेरिति । एतेन- इत्यस्य निरग्निविषयत्वं सूचितमिति परिशिष्टमकाशकारमते न किमपि वचनमविरुद्धं भवति । तर्कालङ्काराणां तु- 66 42 'निर्वृत्य प्रणिपत्याऽथ . "" पिकात् समुद्धृत्य वैश्वदेवं करोति यः ।. अकृतं तत् भवेत् श्राद्धं पितॄणां नोपतिष्ठते || न पितॄणां तथैवाऽ शेषं पूर्ववेदाचरेत् ॥ इत्यादिवचनानि विफचानि भवेयुः मम विकल्या पेक्षया व्यवस्थितविकल्पाङ्गौकारे तु लाघवं भित्रशाखास्वविधिनिषेधयो- रिवेति सर्वननवचमिति भावः ॥ नतु– उतरोत्या नित्यत्राङ्केऽपि साग्रेवैश्वदेवाकरणपत्ति- रित्यता- नित्याहमिति । पार्वणश्राद्धप्रकरणादिति भावः । एवकर्म प्रदोषः । 35 लभन्ते सततं पूजां वृषाकपिवचो यथा ॥ इति मत्स्यपुराणमहाभारतवचनदयात् पिण्डानां मासिकं मासैकदृप्तिजनकं श्राद्धम्; “अन्वाहायें मासिकं स्यात् इत्यभि- धानात्, ततश्च पिण्डानां पितृणमन्वाहायें माकप्तजनक अन्नमस्मिन्निति पिण्डान्वाहार्यंक श्राद्धमित्यर्थः । एतस्वार्थ निरग्निपचेऽपि संज्ञाप्रवृत्तिः इत्यालोच्यते तदाऽन्यदपि मस्यपुराणे प्रवृत्तिनिमित्तमुक्रम् । · 'यस्तावापतो मात्रा भक्षयन्ति द्विजातयः | अन्वाहार्यकमित्युकं तस्माच्चन्द्र परिचये । ” इति ॥ · ४५ “नित्यश्राद्धे गयाश्रा तीर्थश्रा तथैव च । वैश्वदेवं वेदादौ ततः श्राद्धं समाचरेत् ॥ " इति स्मृतिरुपपद्यते । सर्वथा च पितृयज्ञपदस्य पिटतर्पण - परत्वात् पिण्डपिटयज्ञानन्तर्यमन्त्राचार्थस्य मिद्धमिति शङ्कामुप- संदरति- ततश्चेति ॥ - मध्यपुराणवचनस्योकरीत्या सार्थक्यादिकं तर्पणाख्य- पितृतर्पणपरत्वं च मनुवचनेऽपि तादृशपितृयज्ञस्यैव विवक्षणे तु न मानम् । न हि पिण्डपियज्ञात् पूर्वमन्त्राचार्यश्राद्धं वाक्यान्तरेणा विहितम् येन प्रमाणान्तराविरोधार्थं तथा व्याख्यायेत । एतेनोपमंहारोऽपि परास्त : " सामान्यविधिरस्पष्टः मंद्रियेत विशेषत: ।” इति न्यायो हि सामान्यविधेरस्पष्टत्व एव प्रवर्तते । न चात्र मनुवचनमस्पष्टम्; पितृयज्ञपदेन पिण्डपिटयज्ञस्य स्पष्टं प्रतोते, कर्म प्रदोषः । अस्यार्थ:- बहुचानां पिण्डदानानन्तरं ब्राह्मणभोजनायें पिण्डानां स्वल्पभागोऽन्वाहार्य क्रियते । ततश्चान्वाहार्यमाहरणीय- मन्त्पखण्डं ब्राह्मणभोजनार्थं स्मिन्निति पिण्डान्वाहार्यकम् । ४६ कः । तस्मात् पिण्डदानादनन्तरं पश्चादन्वाहार्य मनुष्ठेयं श्राद्धं ब्राह्मणभोजनात्मकं पिण्डान्वाहार्यकमित्यपि प्रवृत्तिनिमित्तं संभवति । तथाच दशममुहूर्तस्यापराहत्वेऽपि तस्य तृतीयांशे एकादशमुहूर्ताचे यत् श्राद्धविधानं तद्दशममुहर्तेऽपराह्णे पिण्डपितृ- यज्ञं सूचयति । तथाच श्रुतिः- “ श्रमावास्यायामपराने पिण्ड- पिटयजेन चरन्ति " इति ॥ प्रयोजनभेदाभावाच्च । न ह्यानुपसंहारे माझेरपि श्राद्धानन्तरं पिञ्चबल्यादिमसङ्गशङ्का भवतिः उच्छेषणं तु” इति मनुवचनेन काम्यबलिमात्र विधानेनैव पिञ्चबलिव्यावृत्तिमिद्धेः । एतेन- मक्यपुराणवचनवैषम्यमपि सूचितम् । मक्यपुराणे हि – “निर्वृत्यं प्रणिपत्याऽथ ” इति लोकेन सामान्यतो वैश्वदेवस्य श्राद्धानन्तरं कर्तव्यत्वं बोधितमिति विशेषत आहिताग्निविषये पिञ्चबल्यादि- निराम्रोऽपेचितः । एवं या पेचितक्रमबोधकत्वं मनुवचने पिण्ड- पितृयज्ञविवचणे संभवति, पितृतर्पणविवचणे खनपेचित निष्प्रयो जनक्रमबोधकत्वमिति मनुवचनगतपितृयज्ञपदस्य पिण्डपितृयज्ञ- परत्वमेव युक्तमिति मत्तुवचनादेवाग्वाहार्यय पिण्डुपिटयज्ञानन्तर्य- मिति युक्तमित्यभिप्रायेणोक्तामाशङ्का परिचरति- प्रचोच्यते इति ॥ DAI कर्मप्रदीपः । अत्र हि पारिभाषिकाऽपराहस्यैव ग्रहणम् । संज्ञाविधेरेव प्रयोजनं यत्तु संज्ञाया विधानमुद्देशनं वा । तदुक्तं - "नामा पि गुणफलसम्बन्धपरत्वेन सार्थकमिति । पारिभाषिकञ्चपराहो मस्य- पुराणे उक्त:- 80 C " प्रातःकालो मुहतीस्त्रोन् संगवस्तावदेव तु । मध्या स्त्रिमुहूर्तः स्यादपर हस्ततः परम् । माया स्त्रिमुहूर्त: स्यात् श्राद्धं तत्र न कारयेत् | राजमो नाम मा ज्ञेया गर्हिता सर्वकर्मसु ॥” इति ॥ - उक्रमनुवचनगतस्य पितृयज्ञपद स्थाऽयभ्युपगम्याऽपि तर्पणपरत्वं दर्शस्य पिण्डपिट्यज्ञानन्तर्यमाह-अस्तु वेति । पिण्डानामिति । पिण्डविशिष्टपिटयज्ञस्येत्यर्थः । यद्यत्रापि पिण्डशब्दस्य पितृदेवता- परत्वमेव न यज्ञपरत्वमित्युच्यते, एवमपि मत्स्यपुराणगतवच- नान्तरेण तत्प्रवृत्तिनिमित्तान्तरनिरूपणपरेण पिण्डपितृयज्ञानन्तर्य- मन्वाहार्थस्य सिह्यतौत्याह– तदाऽन्यदपौसि || उक्तवचनं व्याचष्टे अस्थार्थ इति । अनेन दर्शस्य पिण्ड पितृयज्ञानन्तर्थ सिद्धिप्रकारमाह तस्मादिति । ननु- उक वचनानां सर्वेषामपि यथाकथं चिदन्यार्थपरत्वं कथं न संभवतीत्यत तथा चेति • कात्यायनाचार्य:- 1 श्रा" इति लोके तृतीयांशे इति पदनिवेशावगम्यते तैरुक- वचनादौनां सर्वेषामपि पिण्डपितृयज्ञानन्तर्यस्यान्वाहार्यश्राङ्के बोधन एव तात्पर्य ग्रहौतमिति महर्षिकत्याचार्यात व्याख्यान- पिण्डान्वा हार्यकं KH कर्मप्रदीपः एवंच सामर्निरनेवायमेवापरातोऽमावास्याश्राद्धे मुख्यः कालः । तथाच यमः--- 'पचान्ते निर्वपेत्तेभ्यो ह्यपराच धर्मवित् । अपां समीपे दुर्वास दर्भेषु सिकतासु च ॥ तेभ्यः पितृभ्यः पितरोऽ मद् दन्ति " इत्यचैत्र प्रकरणे यमेनोक- न्नात् । दर्भेषु दर्भमयेषु । एवं मिकतास्वपि तथा श्रुतिरपि " पूर्वानो वै देवानां मध्यन्दिनं मनुष्याणां अपराहः पितृणाम् ' इति । तथाच- 37 ४५ 66 'पूर्वा माटकं श्राद्धमपराक्षे तु पैटकम् | एकोद्दिष्टं तु मध्यान्हे प्रातर्वृद्धिनिमित्तकम् ।” मेवाऽचाऽऽदरणीयं न खबुद्धिकल्पितं व्याख्यानमिति पिण्डपितृ- यज्ञानन्तरमेवान्वा हार्यानुष्ठानमिति सिद्धम् ॥ श्रमावास्यायामपराच एव पिण्डपिटयज्ञोऽपि करणीय दूत्यत्र श्रुतिं दर्शयति— तथाचेति । ननु उक्तश्रुतौ अपराक्षपदेन कोऽर्थः परिग्टते? यदि होऽपरो भाग इति सार्धद्वादश- मुहूर्तानन्तरभागो सह्यते योगार्थमवलम्ब्य, तर्हि पिण्डपितृयज्ञ- स्वाऽपि तृतीयांश एवं कर्तव्यत्वात् दशममुहूर्तस्थापराइवेऽपि तस्य तृतीयांश एव विधानं दशममुहतेऽपराविधानं सूचयतीति परिशिष्टप्रकाशोफिरर्सङ्गत्या होत अ पारिभाषिकस्यैव ग्रहणं कुत इत्यत ग्राह संचाविधेरेवेति । यथा हि "प्राचीनप्रवणे वैश्वदेवेन यजेत कर्मप्रदोषः । इति ब्रह्मपुराणेऽपि स एवापराची विधीयते । मातृक- मष्टा पैतृकं पार्वण कृष्णपवितम् । शुक्लपचे च पार्वणं पूर्वा एव । तथा च वायुपुराणम् 88 इत्यादौ पारिभाषिकस्य वैश्वदेवस्य प्राचीन प्रदेशसंबन्धायें विधानम् अन्यथा केवलविश्वदेवदेवताकामिचायाग मात्रस्य तत्संबन्धः स्यादिति “वैश्वदेवेन यजेत ” इत्यादौ वैश्वदेवादिपदं नामधेयम्, एवमत्रापि अपराश शब्देनान्यस्य ग्रहणं न भवेदित्येतदर्थमेव परिभाषा कृतेति नाऽन्यस्याऽर्थस्थान ग्रहणमसतिरिति भावः नामधेयं हि यत्र स्वार्थस्य विधेयत्वं तत्र फलसंबन्ध उपयुज्यते, यत्र तुद्देश्यलं तच गुणमंबन्धे उपयुन्धत इति तस्य न विधेयलमेव, किं वद्देश्यलमपोति प्रकृतेऽपराचस्योद्देश्यत्वेऽपि पारिभाषिकस्यैव ग्रहणं, न योगार्थस्य । तदिदमा- तदुक्तमिति । कः स्व पारिभाषिकक्षेति ॥ पारिभाषिकापराचपदार्थ इत्यत एतावता प्रपञ्चेन सामे: श्रद्धानन्तरं पिचादिबकर्तव्यत्वं निरमेस्तदनन्तरमपि तत्कर्तव्यवमित्यादिनिरूपणपूर्वकं पिण्ड पिट-. यज्ञानन्तर्यमन्वाहार्यस्य निरूपितम् । एवं च वैश्वदेवादिकर्तव्य- लादिविषये सामिनिरम्योर्विशेषेऽप्यपराक्ष एव पिण्डपिट्यज्ञा- नुष्ठानकुभयोरपि समानमेव । "पिठ्यक्षं तर्पणा" रति- लोके अग्निमच्छब्दानुसारेण तथा व्यवस्थापनेऽपि पिण्डान्वाचार्य- कमित्यस्य सामान्यतः प्रवृत्तत्वात् नाइच कोऽपि विशेष इत्युप- संचारव्याजेन सूचयति एवंचेति । अपराध एव मुख्यकाल 4 कर्मप्रदीपः | 'शक्लपचस्य पूर्वाश्राद्धं कुर्यादिचचणः । कृष्णपचेऽपराहे तु रौहिणं तु न खायेत् ॥” इति । रोहिणं रोहिणौनचत्र संबन्धिनं मुहतें पूर्वात श्राद्धकर्ता न लइयेत् नातिक्रमेत् अत ऊर्ध्वं न कुर्यादित्यर्थः । एवं इत्यत्र यमवचनमपि प्रमाणयति तथाच यम इति । तेभ्यः इति पदं व्याचष्टे- पितृभ्य इति । कुतः पितृणामेव ग्रहणम् ? प्रकरणात्, इत्याह पितर इति । पारिभाषिकस्यैवाऽप- राक्षस्य श्रुतिषु ब्रह्मपुराणादौ च निर्देश इत्या- तथा श्रुति- रपौति । मातृकादिपदं व्याटे- मातृकमिति । वायुपुराण- वचनमप्युदाहरति- शुक्लपक्षस्येति । “रोहिणं तु न संघयेत्” इत्यस्य पूर्वार्धऽप्यन्वयेन व्याचष्टे- रोहिणमिति | रौहिणानति- क्रमणसुभयत्र निष्कृष्य प्रतिपादयति- एतेनेति ॥ - - “न तु रौहिणं " इत्यस्य वायुपुराणस्यस्य ब्रह्मपुराण - कोद्दिष्टेनान्वयो नाऽस्तोत्यार - न त्विति । ननु - केयमपूर्वा शङ्का यत्पुराणान्तरस्थस्य पदस्य पुराणान्तरेणान्वय इति ? यत्परिहारार्थं नलिति ग्रन्थः प्रवृत्तः इति चेवमाशयः- [C] शक्कपचस्य पूर्वा श्राद्धं कुर्यादिचक्षणः । " इति वाक्ये हि श्राद्धपदस्य ब्रह्मपुराणेकवाक्यतयैव पार्वणा- न्वष्टकादिरूपत्वं वक्तव्यमिति तदेकवाक्यतया वाक्यार्थनिर्णयेऽपे चिते रौहिणं त्वित्यस्यैकोद्दिष्टेनाऽप्यन्वय वर्तते इति हि शदा स्यादेव। परिहाराशयस्त्वयं यन्निर्णयार्थं एकवाक्यता तदंशानामेव पुराण- न्तरस्थानां पुराणान्तरेणोपसंहारः । न च रौहिणमिति वाक्य- कर्मप्रदोषः । ५१ अपराहश्रद्धकर्तापि न लङ्घयेत् अतः पूर्व श्राद्धं न कुर्थादि- त्यर्थः। एतेनेदमुकं रौहिणे पूर्वांचे समाप्तिरपराह उपक्रमः, ततश्च झामको रौहिणः, न तु “रौहिणमि” त्येतस्यैकोद्दिष्टविषयता; एतद्वचनानुपात्तत्वेनाप्रकतत्वादेकोद्दिष्टस्येति । भागार्थनिर्णयो ब्रह्मपुराणवा कयैकवाक्यतां स्वार्थवि निर्णयार्थ पे चते इति न काप्यनुपपत्तिः । एवं च सर्वत्रापराहपदेन पौरा- कापराहस्यैव ग्रहणमिति सिद्धम् । - (4 - यत्तु – गौभिल्लभाव्ये तर्कारलङ्कारमहाशयैः वासरहतौयभ एवं श्रौतोऽपराक्षः स एव श्रुत्यर्थनिर्णये स्वीकरणीयः, म तु पारिभाषिकापराचस्य “श्रमावास्यायां पिण्ड पिटयजेन चरन्ति ? इत्यादौ ग्रहणमित्युक्तम् तदेतेन – परास्तम्; “ पिण्डान्वा- हार्यकं श्राद्धं” इति वाक्ये हि तृतीयांशो यो गृहीतः मन तस्यैवाऽपराशत्वाभिप्रायेण, किंतु तस्य पिण्डपित्यज्ञानन्तरमनुष्ठे- यत्वाभिप्रायेण | अन्वाहायें तु- "श्रमावास्यायां द्वितीयं यत् तदम्बाहार्यमुच्यते " इति गृह्मान्तरवचनेन पिण्डुपियज्ञानन्तर- मेव कर्तव्यमिति तैरपि प्रतिपादितमेव । अतस्तस्यैव मुख्यत्वे तृतीयांशात् पूर्वतनस्य पिण्डपिटयज्ञस्य अपराहकालसंबन्ध एव न स्यादिति बडव्याकुचता भवेत् । कालस्य हि प्रधानहोम संवन्धमाजमेवापेचितं नत्वङ्गसंबन्धोऽपौति, अङ्गगुण विरोधे च तादर्थ्यात् ” इति न्यायेन निरूपितमिति न पौराणिकापरराज्ञ- भागातिरिकस्याऽपि तत्र ग्रहणमित्यायन्यत्र विस्तृतम् ॥ ॐ " "L 27 कर्मप्रदोषः । “ततश्चार्य शास्त्रार्थो व्यवस्थितः कृष्णपक्षविहितं सर्वमेव पार्वणं निरनिना रौहिणादारभ्य पञ्च मुहूर्तान् यावत् कर्तव्यम् । तथाच मत्स्यपुराणे- “ऊर्ध्वं मुहूर्तात् कुतपाद्यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं वापि स्खधाकरणमिष्यते ॥” इति ॥ 35 पिण्डावा हार्यक्रम विचार प्रसङ्गेनाऽपराहृपदार्थ निर्णोंते रौहि- णानतिक्रमेऽपि वर्णिते फक्षितमर्थं निष्कृष्य प्रदर्शयति— तत- श्चेति। साग्निविषयिण व्यवस्थामुत्तरच प्रतिपादयिष्यन् निरग्नि- विषयिणौभेव तामत्र प्रदर्शयति- निरभिनेति । “पञ्च मुहू- तन् यावत् " इत्यत्र प्रमाणमाह- तथाचेति । कुतपादिति । "अहो मुहर्ता विख्याता दश पञ्च च सर्वदा । ताऽष्टमो मुहते यः म कालः कुतपः स्मृतः ॥ इति वक्ष्यमाणलचात् कालादित्यर्थः । मुहर्तः पार्वणकालवेन गौणतयैव निर्दिष्ट इति वच्यतेऽनुपद मेवेति न विरोधः । अमुसेवायें मुख्यकाल विवेचनपूर्वकमुपपादचितुमुप- क्रमते- इयानिति । परिभाषिकापरात एवेति । वासर@तौयांश इति भावः । अपराहकालपूर्वतममुहूर्तं व तद नन्तरमुहूर्ताऽपि गौणकाल एवेत्याह- पञ्चमेति । ननु कथं रौहिणपञ्चमथोरनुकल्पत्वं न मुख्यत्वमेवेत्यत आह -रोहिण- स्येति । भव्यापकत्वादिति। अपराहाव्यापकवादित्यर्थः । तथोष पञ्चमोऽतिगौण; मिन्दाश्रवणाचे त्याह पश्चमस्येति । अ नवमोऽपि - 200 कर्मप्रदोषः । ५३ 6C दयान् विशेषः - निरनेरपि “अपराचे पितृणम्" इति त्या यमवचनेन च पूर्वोपन्यस्तेन पारिभाषिकापराह्न एव मुख्यः कालः, कुतश्चिन्निमित्तात् लरया विलम्बेन वा रौहिणत पञ्चम- मुहूर्तयोर नुकल्पता स्थात्; रौहिणस्थाव्यापकत्वात् पञ्चमस्य मायाहलेन निन्दाश्रवणात् । कुतश्चिम्निमित्ताद्नुकल्पासंभवे राज्यादिपर्युदस्तभागे श्राद्धानुष्ठानमापकल्यः । तथाच मनुः - निन्दाश्रवणच्चेत्यर्थः । पञ्चमस्याऽप्य निन्दा श्रवणादिति । व्यापकत्वाविशेषात् ॥ राचिश्राद्धं तु आपत्कल्प एवेत्याइ– राज्यादौति । 'रात्रौ श्राद्धं न कुर्वीत" इति वाक्यस्य रचि "6 पर्युदस्तेति । भिन्नकाले श्राद्धं कुर्वीत इति वाक्यार्थमभिसंधावेदमुक्तम् । राक्षसौ कीर्तिता हि सेति । इदं हि वाक् हेतुमन्त्रि- गदाधिकरणन्याये नार्थवाद इति "अपशवो वा अन्ये गो अश्वेभ्यः” इति वाक्येऽन्यनिन्दाया अन्यम्मुताविवाचाऽपि रात्रिभित्रकाल- स्तुतिरेव क्रियते इति वा, राज्यधिकरणकवनिषेध एवार्थवादानु- मारेण स्वीकर्तव्य इति शङ्का नाचावमरति ॥ ननु नायं पर्युदामः, किंतु प्रतिषेध एव; नमाम्रो हि नित्य इति नञो रानिपदार्थमान्तये “घराचौ कुर्यात् इत्येव प्रयोगापत्तेः । एतेन -न शब्दोऽयमव्ययान्तर इति शङ्काऽपि - परास्ता; तत्राऽपि हि "अङ्गगुणविरोध च तादर्थात्” इति न्यावेन नशब्दार्थस्य प्रधानाख्यातार्थान्वय एव युक्त इति कर्मप्रदीपः । CC 'रात्रौ श्राद्धं न कुर्वीत राजसी कीर्तिता हि सा सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥ इति ॥ 35 : न च - नायं पर्युदासः, किंतु नञो मुख्यनिषेधविधिरिति- वाच्यम् । कुषायं निषेधविधिः ? न तावत् रात्रौ । तीर्थ द्रव्योपपत्तौ च न कालमवधारयेत् ॥ इत्यत्र विकल्पापत्तेः ॥ 66 ५8 44 " मुख्य प्रतिषेधपरत्वमेव युक्तमिति शकते - नचेति । अयमाशय:- तत्र हि नञः प्रतिषेधपर्यवसायित्वमेव, यत्र प्रतिषिध्यमानस्य रागतः प्राप्तिः, यथा न कलञ्चं भचयेत् " इत्यादौ । एतेन वाक्यभेदापत्तिरेव नञः पर्युदासत्वे प्रयोजिकेति वक्ष्यमाणयुक्तिरपि परास्ता; अन्यथा न कलचं भचयेत्" इत्यत्राऽपि वाक्यभेद- प्रत्यभावात् पदासत्वमेवापद्येतेति श्राद्धे राधिकरणकत्व स् रामादिप्रसस्यैव निषेधावञः प्रतिषेधपर्यवसायित्वमेव युक्तमिति ॥ << म राजाविति रायधिकरणकत्वं यदि निषिध्यते, तर्हि कारकस्यापि शास्त्रतः प्राप्तस्य शास्त्रेण निषेधे विकल्पापत्तिरेव अत एव - "न प्रथमयज्ञे प्रवृश्यात् ' ” इत्यत्र न प्रतिषेधः किंतु पर्युदाम एवेति भाट्टदौषिकायां व्यक्तम् । तथाच राज्यधिकरण - कत्लनिषेधेऽचाऽपि विकल्यापत्त्या न पर्युदासपरत्वं, किंतु प्रतिषेध- त्वमेव, इत्याशयेन समाधत्ते- कुत्रेति । ननु राज्यधिकरणकत्वस्य रागतः प्राप्तत्वात् म कलचं " इत्यचेव न विकल्प: । तदुक्रं भाट्टदीपिकायाम् – “ अत एवाचेपेण यत्किंचित्काल प्राप्तौ राज्यु- 66 कर्मप्रदोषः । ननु स प्रतोतमुख्यार्थवशेन षोड शिग्रहणाग्रहणवत् सोऽप्यस्तु, "यजतिषु ये यजामहं कुर्यान्नानुयाजेषु " इत्यत्र हि वाक्यभेदापत्तेः पर्युदासेन लक्षणा, न तु नञो मुख्यनिषेधार्थत्वा- नुरोधेन वाक्यभेदः । गङ्गार्या घोष इत्यादावण्येकवाक्यत्वप्रतीत्य- नुरोधेन लक्षणाया व्युत्पन्नलात्, अन्यथा तत्रापि मस्यतौर नः ५५ पादानस्यैच्छिकत्लेन रागप्राथा वैधलाभावात् न तनिषेधस्य विकल्पापादकत्वं ” इति । तथाचाऽस्य पर्युदासपरत्वमुक्तभाट्टदौपि- कादिविरुद्धं इत्यत आह तौथें इति । तथा चोक्रवचनेन सामान्यत: प्रवृत्तेन रात्रिकालस्याऽपि प्राप्तत्वाविषेधे विकल्पो- अपरिहार्य एवेति पर्युदास एवाऽच युक्त इति भावः ॥ ननु - "अतिराचे षोडभिनं स्वाति," "नाऽतिराचे षोडभिनं ग्टनाति " इत्यत्र विकल्पापत्तावपि पर्युदासो यथा नाङ्गतो नञो मुख्य विधिसम्बन्धखारथेन, तथाऽचाऽपि विकल्यापत्तावपि प्रतिषेध एवाङ्गीक्रियतां इत्याशयेनाशङ्कते- ननु चेति । प्रतौतमुख्यार्थवशेन प्रतीत मुख्यार्थसंबन्धवशेनेत्यर्थः । नहि पर्यु दासपरत्वेऽपि नञो मुख्यार्थहानिरिति भावः । सोऽपि विकल्पो- ऽपि । अस्तु भवतु । फलमुखगौरवस्थादूषकत्वादिति भावः । षोडभिवाक्ययोः पर्युदासेनान्वयो न संभवतीत्यगत्या विक कृतः, अत्र तु पर्युदाससंभवात् न विकल्पाङ्गीकारो युक्र इत्या- शयेन समाधते- नेति । ननु अचाऽपि निषेधपरत्वेऽपि न विकल्पापत्तिः, “न कालमवधारयेत्" इत्यनेन सामान्यतः सर्वेषां 4 कर्मप्रदोषः । पदाध्याहारेण वाक्यभेदमालम्ब्य मुख्यार्थानुरोधः स्यात् । "दौचितो न ददाति" इत्यस्यापि “ अहरहर्दद्यात् " इत्येत- त्पर्युदासपरता; निषेधपरले दौचितपचे हरहरित्यनेन निषेधे वैकल्पिको दानविधिरदौचितपचे नित्य इति विधिवैषम्येन वाक्यभेदापत्तेः । एवंच विकल्पपच उपजौव्यविधेः पचतो कालानां विधानेन "न राजावि"त्यनेन विशेषतः कालविशेष- निषेधेन च “थदाइवमीये जुहोति,” “पदे जुहोति,” इत्यनयो- रिव विषयविवेकोपपत्तेरित्यत आह यजतिष्ठिति । सामान्य- विशेषन्यायो हि द्वयोरपि विधित्व एवं प्रवर्तते, न विधिनिषेधत्व; अन्यथा- यजतिषु ये यजामहं करोति” इति सामान्यतः प्राप्तस्य 'नाऽनुयानेषु " इति विशेषवाक्येन निषेधे तत्रापि विकल्पानापत्त्या तत्र पर्युदासाङ्गीकारभिद्धान्तानुपपत्तिः ॥ 4 श्रयं भावः- - निषेधे हि निषेध्यस्य प्रक्रिपेच्यते तत्र सामान्यशास्त्रस्य विशेषातिरिक्त विषयत्वं “ प्रकल्प्य चाऽपवादविधि- मुत्सर्गोऽभिनिविशते ” इति परिभाषानुसारेण यद्यङ्गीक्रियेत, तर्थ निषेष्यप्रसक्तिसंपादनायें विध्यन्तरं “न तौ पौ करोति इत्यादाविव कपनीचं भवतीति वाक्यभेदो विकल्पश्चोभयं समापद्येतेति गौरवातिशयात् पर्युदासाश्रयणमेव “ नाऽनुयाजेषु ” इत्यत्र यथाऽङ्गीकृतम्, एवमचाऽपि वाक्यभेदापत्त्या न प्रतिषेध- परता, किंतु पर्छुदास एवेति नञो मुख्यार्थसंबन्धलाघवादरण मेतादृगस्थलेषु न युक्तमिति भावः । कर्म प्रदोषः । बाधापत्तिः । षोडशिनि तु न ग्रहणपर्युदाबलम्; वाक्यान्तरे- व ग्रहणप्राप्तेः । पर्युदासे च पदामनौयस्यानिषेध्यत्वाद् । अन्यथा निषेध एवापद्येत, किं दयविधेरौदामौन्यात् । अति- रात्रपर्युदामे च प्रकरणबाधः स्थादिति गत्यन्तराभावाविषेध- विधिरिति । एतेन - विहितवृद्धिश्राद्धेऽचिरोदितसूर्यनिषेध - ५७ 66 फलमपीच पर्युदासेन पर्युदासार्थम् । हेतौ ढतौया । "हेतु: अध्ययनेन वचतौ”ति वैयाकरणसिद्धान्तादिति न दोषः । लक्षणा मुख्यार्थसंबन्धः ॥ वाक्य- नहि वाक्यभेदपरिहारार्थममुख्यार्थसंबन्धो निषेधवाक्येष्वेवा- द्रियते, किंतु विधिवाक्येष्वपोत्याह- गङ्गायामिति । भेदापेचयाऽमुख्यार्थमंबन्धः पदमाचस्य लघुरिति भावः । मत्स्य- तौरपदाध्याहारेणेति । गङ्गायां यः तो तोरे ● घोषः इति वाक्यार्थसिद्ध्यर्थमिति शेषः । ननु - "यजतिषु ये यजामहं करोति नाऽनुयाजेषु " दृत्यत्रैकस्यैवाख्यातस्य श्रवणाच वाक्यभेदो युक्त इति युक्त पदामाश्रयणम्, अत्र तु “न रात्रौ श्राद्धं कुर्वीत, " 'न कालमवधारयेत्,” इत्याख्यातभेदश्रवणत् कथं न वाक्य- भेदोऽपि संमत इत्यत आह दौक्षित इति । तथाच रहर्दद्यात्, " दौचितो न ददाति, ” इति सामान्य विशेषरूपेण प्रवृत्तयोर्वाक्ययोराख्यातभेदश्रवणेऽपि यथा न वाक्यभेदः, तथा- वाऽपि सत्यां गतौ न वाक्यभेद करीकर्तुं योग्य इति भावः । एतावता प्रपञ्चेन विकल्पापत्त्या वाक्यभेदापत्त्या च पर्युदामपरत्वं A कर्मप्रदीपः | इत्यपि निरस्तम्; यतः सर्वेश्चेव वैधैकोद्दिष्टपार्वणनिमित्त- तौर्थश्राद्धादिषु सञ्चादिविशेषविहितेषु "रात्रौ श्राद्धं न कुर्वीते" ति पर्युदामः यद्यपदं मनुवचनं दर्शश्राद्धप्रकरणपठितम्, तथापि "श्रदैवं भोजयेत् श्राद्धं पिण्डमेकं च निर्वपेत् । सह. पिण्डक्रियायां तु कृतायामस्य धर्मतः ॥ अनयेवावृता कार्य पिण्ड निर्वपणं सुतैः ।" इति मपार्वणमेकोद्दिष्टस्य च प्रकृतत्वात् 2 "न राजावि"त्यस्य व्यवस्थापितम् इदान विकल्प का हानिरित्यत विकल्पपक्ष इति । तत्र हि न केवलं शास्त्रबाधः, किंतु उपजौव्यशास्त्रबाधोऽपि दोषः । केवल शास्त्रबाधः केवलोप- जौव्यबाधथायुक्त इति स्थितौ विकल्पपचे उभयबाधो भवतीति न तदङ्गीकारः सत्यां गतौ युक्त इति भावः ॥ " पूर्व षोडशिवाक्ये न पर्युदासः संभवतोत्यगत्या प्रतिषेधपरत्वं नञोऽङ्गकृतमित्युक्तम् इदान तत्र पर्यदासासंभवप्रकारमुप- पादयति - षोडशिनौति । वाक्यान्तरेणेति । विशेषरूपेण प्रवृत्तेनेत्यादिः । तथाच "यजतिषु ये यजामहं करोति नाऽनु- याजेषु " इत्यत्र अनुयाजभिन्नेषु यजति इति यथा वाक्यार्थ:,. एवमत्र षोडशिभिन्नं षोडशिनं ग्रहणभिन्नं ग्रहणणं अतिराबभिन्ने प्रतिराचे इति वाक्यार्थो न संभवति; बाधितलात् नहि तद्भिन्त्रं तदेव भवितुमर्हति । न हि खय न खतादाक्यम् । तथाच न तत्र पर्युदाम इति भावः । पर्युदासेऽपि विकल्यापत्ति परिहरति- पर्युदासे चेति । अनिषेध्यत्वादिति। न विकल्प इति

< कर्मप्रदीपः । ५८ सर्वत्र पर्शुदामो युक्तः । नच एकोटिपार्वणादेर्नियत माध्याहा- दिकत्वात्तत्र न राज्यादिपर्युदस्तभागमात्र विधिः, किंतु तीर्था- दाविति – वाच्यम्; विहिततिथौ मध्याहाद्यप्राप्तौ श्राद्धलोपा- पत्तेः । तथाच- मृताहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंत्सरं चैवमाद्यमेकादशेऽहनि ॥” शेषः । पर्युदासेऽपि विकल्पे निषेधप्रकारदयाङ्गोकरणं व्यर्थंमेवा- प्रद्येत्याह अन्यथेति । इयविधेरिति । नञ्घटितविधि- प्रकारद्धयस्येत्यर्थः || पूर्वंमतिरात्रपदार्थस्याऽन्वयानुपपच्या पर्युदासपरत्वं षोडशि- वाक्यस्य न संभवतीत्युक्तम्, इदानों अतिराचादिपद्माबन्धपर्यु - दासेन वाक्यार्थंवर्णनमपि न संभवतीत्याह- अतिराचपर्युदासे च प्रकरणबाधः स्यादिति। प्रकरणबाधः वाक्यान्तर- वैषयपत्तिरित्यर्थः । न हि “नातिराचे षोडभिनं गृह्णाति इत्यस्य पर्युदासपरले " अतिराचे षोड़भिनं हाति” इति वाक्यं कथमपि मफलं भवेत् यद्यतिरात्रभिने इत्यनेन अतिराचे ग्रहणाभावोऽभिप्रेतः । यदि चाऽतिराजभिनेऽतिराचे च सर्वच षोडशिग्रहणप्राप्तिरभिमतेति तदाक्यसार्थक्य, तर्हि प्राकरणिक- षोडशिग्रहणविधिपरवाक्यवैयर्थ्यापत्तिरिति न नञोऽतिराचपद- संबन्धेन पर्युदासः । एतेन - षोडम्यादिपदसंबन्धेन पर्युदासोऽपि परास्तः। एवं च गत्यन्तराभावात् तत्र प्रतिषेध एवेत्युपसंहरति- 32 कर्मप्रदीप | इति 4 याज्ञवलक्यवचन- “मामि मास्यमिते पच पञ्चदश्यां नरेश्वर । तथाष्टकासु कुर्वीत कामानपि शृणुष्व मे ॥” इति विष्णुपुर एव च नाद्यमेकवचन विरोध: स्यात् ; वौसाबाधापत्तेः । तस्मात् मध्याह्लादे राज्यादिपर्युदस्तभागान्तरस्य च मुख्यकल्पानु- कल्पभावेन व्यवस्था | अथवा राज्यादिपर्युदस्तः सर्व एव कालो मुख्यः कल्पः । अपराहृादिकं तु प्रशस्त मात्रम् । अतएव मनु:- (² यथा चैवापर: पच: पूर्वपचादिशिष्यते । तथा श्राद्धस्य पूर्वाहापराहो विशिष्यते ॥” इति ॥ गत्यन्त रेति । निषेध विधिरिति । नञर्थसंबन्धी विधि- रित्यर्थः । नञर्थस्य मुख्यार्थसंबन्ध एवेति यावत्। एतेन- 'सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते । दृत्युत्तरार्धोऽपि व्याख्यातः ।

  • 1" पूर्वाहे माटकं श्राद्धमपराहे तु पार्वणम् ।

एकोद्दिष्टं तु मध्याहे प्रातर्वृद्धिनिमित्तकम् ॥ 25 इति प्रातःकाल एव विहितस्य वृद्धिश्राद्धस्याचिरोदितसूर्यनिषेध एवाङ्गीकरणीयः न हि तत्र पर्युदासः संभवति: उभयोरपि विशेषरूपेण प्रवृत्तत्वादिति केचन मन्यन्ते, इदं न युक्तम् ; षोड शिवाको हि यदतिराचं यश्च षोडशौ यच ग्रहणं सर्वमेक रूपम् । अत्र तु “रात्रौ न कुर्वीत" इत्यत्यश्राद्धपदस्यैव ‘सन्ध्ययोरुभयोचैवं ” इत्युत्तरार्धेऽन्वयात् तत्र च वृद्धिवाद्या ननुक्रमात् न वृद्धिश्राद्धय नञ्घटितवाको ग्रहणमिति विशेषा- दिवाह- एतेनेति ॥ ८८ मत्स्यपुराणं च- " कर्मप्रदोषः । हो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहते यः स कालः कुतपः स्मृतः ॥ मध्याहे सर्वदा यस्मान्मन्दीभवति भास्करः । तस्मात्तदत्र फलदस्तत्रारम्भो विशिष्यते ॥” इति ॥ 22 - " एवं च वृद्धिश्राद्धे अचिरोदित सूर्यकालोऽपि न निषिद्ध इति भावः । ननु – “न रात्रौ " इति वाक्यं दर्शश्राद्धप्रकरणे वर्तते । एवंच कथं तेन सर्वेषामुक्तानां श्राद्धानां ग्रहणमित्या- शय परिहरति— यद्यपौति । ननु – एकोद्दिष्टादीनां मध्याहा- दिकाल विशेषनियमनात् रात्रिपदस्तकालमात्रविषयलं न संभ वति, किंतु यत्र तीर्थंश्राद्धादौ कालविशेषो न विचितस्तस्यैव राज्यादिपर्युदस्तकालकलमिति “न रात्रौ" इति वाक्ये तीर्थ- श्राद्धस्यैव ग्रहणं नैकोद्दिष्टादौनामपौत्याशयेनाशाय परिहरति- न चेति । विहिततिथौ मध्याहाद्यप्राप्तौ श्राद्धलोपापत्त्या प्रति- प्रतिसंवत्सरं च श्राद्धविधिबाघापत्त्या मध्याह्लादे: कालान्त- मुख्यकल्पानुकल्पभावेन व्यवस्थापनमपेचितमिति सर्वेषा- मेवात्र ग्रहणमिति समाधानयुक्तौराह- विहितेति । व्यवस्थेति । अपराक्षादिकालय मुख्यत्वं कालान्तरस्य च गौतम, इदान राज्यादिपर्युदस्तसर्व कालस्याऽपि मुख्यलमपरावादीनां प्रशस्तत्वमात्रमिति मनुवचन निर्देश पूर्वकमुताशंकां परिचरति- · अथवेति ॥ • मा र कर्मप्रदोषः । मुख्ये कल्पेऽसितपचे ह्यपरावादिसंभवे न कालान्तरे श्राद्धम्, प्राशस्यपचे तत्संभवेऽपि कालान्तरे श्राद्धे न कञ्चिदिरोधः । अपराहा दिवैशिष्यवचनं मुख्यकल्पवेऽप्यविरुद्धम् । यस्मात् पूर्वा शुक्लपक्षे च श्रद्धं तत्र प्रशस्तमपराहे कृष्णपक्षे च विहितं श्राद्धं तत्र प्रशस्तमिति वथनार्थः । एवंच साग्निना दर्श विना यत् क्रियते तत्र निरनियतैव तत्करणानन्तरं दर्शश्राद्धं तु विशिष्य से प्रशस्तः । न तु स एव काल इति भावः । "अवार्थे मध्यपुराणवचनमपि प्रमाणं प्रदर्शयति- मत्स्येति । अपचदयेऽपि व्यवस्थामपेचितां निष्कर्षण प्रतिपादयति- मुख्ये कल्प इति । अपराहादीनां मुख्यकल्पलपक्षे इत्यर्थः । न कालान्तरे श्राइमिति । मुख्यमिति शेषः । अनुकल्पतया भवत्येव । तत्र च मुख्यकाला तिक्रमण निमित्तं प्रायश्चित्तं कर्तव्यमिति भावः । प्राशस्त्यपचे न प्रायश्चित्तं कालान्तरेऽपि, तथाऽपि मुख्यकालवादिति निष्कर्ष इति भावः । ननु - अपराबादौनां मुख्यत्वपचे तस्य विशिष्टत्ववचनानां पूर्वोकानां कथमुपपत्तिरित्यत आह अपराह्लादौति। अत्र वचने पूर्व- पचापेचयोत्तरपञ्चस्य पूर्वाचा पेचयाऽपराजय चोत्कर्षो यः प्रति- पादितः सन पूर्वपचेऽप्यपराञ्चोत्कर्ष प्रतिपादनार्थः; शुक्लपचे पूर्वाञ्चविधिविरोधात्, किंतु पूर्वपचे पूर्वाह उत्तरपचे उत्तराने च कर्तव्यमिति विध्यर्थवाद एवेति न दोष इति भावः । तदिद- माइ- यस्मादिति । 41 4. S 1 कर्मप्रदीपः रौहिले न साग्मिना कर्तव्यम् । नापि दशममुहर्तेऽपि, पिण्डपिट- यजावरुद्धत्वात्, किंतु तदनन्तरमुहूर्तदये पारिभाषिकापराहा- न्तर्गते इति मुख्यः कल्पः । निमित्ताद्यैस्तु पिण्डपितृयज्ञानुरोधाद्वा तदनन्तरसुइतेंदये कर्तव्यम् । एवं चलारो मुहर्ता वासरतो यांशस्य श्राद्धकालः, पञ्चमस्वतिसन्ध्याममोपत्वात् त्याच्यः ॥ दिनइथे विहितगृततॊयांशेऽमावास्याया अप्राप्तौ श्राद्धलोप- प्रमशावाद- एतावता प्रपञ्चेन निरमे रोहिणाधनुकल्पकालत्वं राजेराप- स्कल्पकालत्वं च निरूप्य दर्श विना दर्शश्राद्धकरणे माझेदनु - कल्पतामिदानीमाह - एवं चेति । दर्शानन्तरं सादर्शश्राद्धानु- ठाने विशेषमाह - तत्करणानन्तरमिति । एवं सामे: कुत- पानन्तरं मुहूर्तचतुष्टये मुहर्तदयं यदि न खौकर्तव्यं पिण्डपिट- यज्ञस्य दशममुहूर्तावरोधादिना, तत इदं फलति, यत् वासर- तृतीयांशरूपपारिभाषिकापराहान्तर्गत मुहूर्तद्वयं तस्य मुख्यः कालः, तदनन्तरमुहूर्तदयं तु गौणः कालः, तदनन्तरं पञ्चदश- मुहूर्तस्तु " नातिमन्ध्याममौपतः ” ॥ इति तस्य कार्यान्तरोपरोधेन निषिद्ध इति 'पिण्डान्चाहायकं श्राद्धं चीले राजनि शस्यते ।” 'वासरस्य तृतीयांश नातिमन्ध्यासमोपतः ॥ इति काव्ययनवचनं सानिविषयं पर्यवस्थतीति सिद्धूमिति भावः । अस्मिन् लोकेऽमावास्यायामित्यवचनेन “चौथे राजनि शस्यते 66 (6 23 ६४ कर्मप्रदीप यदा चतुर्दशौयामं तुरौयमनुपूरयेत् । a अमावास्या क्षौयमाणा तदैव श्राद्ध मिष्यते ॥ चतुर्दंनाः प्रवरचतुर्थं यदाऽमावास्या व्याप्नोति, अपर दिने च चयमाणा द्वतीयांशव्यापिनी, तदा चतुर्दगोदिन एव श्राद्धमिष्यते । एवं तद्दिने विहितगृतीयांशेऽमावास्याऽप्राप्तावपि तहिन एव श्राद्धम् अपरदिने तृतीयांभाप्राप्तेः । ननु चैवं 'यदहस्लेव चन्द्रमा न दृश्येत ताममावास्यां कुर्वीत" इति 64 इति चन्द्रक्षयोपलचितकातपरिग्रहः चतुर्दश्यामपि चौणायाममा वास्यायां पिण्डान्चाहार्यश्राद्धकर्तव्यता सूचनार्थ मित्यभिप्रायमस्फुटं स्फुटयितुं प्रवृत्तं कात्यायनवचन "यदा चतुर्दशौयाममिति, तदिदमवतारयति दिनइये इति ॥ 2 C M एकस्मिन् दिने विहिततृतीयांशेऽमावास्याप्राप्तावुभयचाऽपि विचिततृतीयांशेऽमावान्याप्राप्तौ च निर्णय उत्तरत्र वच्यत इति भावः तुरीयमनुपरयेदिति । चतुर्दमौदितीयांशेऽमा- वास्याप्राप्ताविति भावः । चतुर्दशीदिने तृतीयांमे चन्द्रचयस्तो- यांग्योभयं वर्तते इति परदिने तृतीयांशव्यापितायामपि चन्द्र- चयाभावात् न तस्मिन् दिनेऽनुष्ठानम् । एतेन पर दिनेऽमा- वास्याऽप्राप्तावपि पूर्वदिन इति - व्याख्यातमेव । तदिदं सर्वमाह चतुर्दश्या इति ॥ नतु - चन्द्रदयस्यैव मावास्यापदार्थव मिति नेदं गोभिल- संमतम् । स हि "यदहस्वेव चन्द्रमा न दृष्यते ताममावास्यां कर्मप्रदोषः । " + श्रुतिविरोधः स्यात् ; तदहोरात्रशेषे मिनौवालीये चन्द्रदर्शनात् । नच – “ दृश्यमानेप्येकदा " इति गोभिलसूचात् सोऽपि वैक- ल्पकः कालः इति – वाच्यम् अतुल्यबलत्वेन श्रुतिस्मृत्योर्वि कल्पासंभवात् । अतएव “बदहस्लेवेति ”न सूत्रविरोध प्राश- ङ्कितः; तद्विरोधस्य " दृश्यमानेऽयेक दे”ति विकम्पपरिहतत्वात् इत्यतस्तं विरोधं परिहरति- कुर्वीत " इति सूत्रेण चन्द्रादर्शन स्यैवा मावास्यापदार्थत्वं मन्यते । एतेन — “यदहस्लेव चन्द्रमा न दृश्यते” इति श्रुतिरपि- व्याख्या- तेति चेत्,- 6 अत्र तर्कालङ्कार महाशया गोभिलभाये – “चन्द्र चयोऽप्यमा वास्या, चन्द्रादर्शनमप्यमावास्या: “चन्द्रे चौणे दद्यात् " यद- हस्लेव” इति श्रुतिदयात् श्राद्या चौयमाण, द्वितीया वर्ध- माना, उदितयाभिप्रायेणैव "यदइस्लेव चन्द्रमा न दृश्यते 'यदहस्लेव चन्द्रमा न दृश्यते ताममावास्यां कुर्वौत,” इति सूत्रदयम् । अत्र च श्रुतिधस्य नैकवाक्यता । न हि श्रुतौ “न दृश्यते " इत्यस्य चयलक्षणा युक्ता; अन्यथा सूत्रद्रयवैयर्थ्यात् । तथाचामावास्यायाचन्द्रचयपदेन व्यवहारो नाउनुपपत्रः इति वदन्ति ॥ ताममावास्याम्,' - अत्र चामावास्या त्रिविधा संभवति परदिने पूर्व दिवसीय- चतुर्दश्यपेचया न्यनकालव्यापिनी समकालव्यापिनी अधिककाल- व्यापिनी च । श्राद्या चौणा, द्वितीया स्तंभिता, तृतीय वर्ध 5 " LC कर्म प्रदोषः । यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः। तत्क्षयापेक्षया ज्ञेयं क्षौणे राजनि चेत्यपि ॥ यत् श्रुतावदर्शनं तत्क्षयाभिप्रायम्, यस्मिन्नहनि तयो भवतीति तस्यार्थ: । अस्माभिरपि यत् चौफेशस्थत " इत्यत तदपि नादर्शनाभिप्रायेण येन खोक्रविरोध: स्यात्, किंतु चयाभिप्रायेण । चयश्चतुर्दश्यष्टमयाम इति वक्ष्यति । अतस्तद्दिने चन्द्रज्ये श्राद्ध- करणात् सूत्रविरोध: स्यादित्याशंक्याह- "C 33 मानेत्यपि त एव निरूपयन्ति । अत्र यदि द्विविधाऽमावास्या (सूजदयेन सूचिता, तर्हि कथंकरोऽपि न सूचितः ? तथाच सूत्रद्रयेऽपि चय एवं विवचितः । किमर्थं सूत्रद्रयमिति चेत्, उपवासयोग्याऽमावास्या चन्द्रचय विशिष्टेव न पौर्णमास्यामिव तत्र खण्डाखण्डयोर्विकल्प इति निरूपणार्थमेव । तथाच “ चन्द्रे चौणे ददाति" इति शतपथब्राह्मणवाक्यस्य “यदइस्लेव चन्द्रमा न दृश्यते” इति श्रुत्यन्तरवाक्यस्य चैकवाक्यतायामपि न दोषः । एकवाक्यतायां न सिद्धायामदर्शनस्थ चय एवं पाठिकबोधविधया पर्यवसानं भविष्यतीति माऽव तर्कालङ्कारापादित चाचणाप्रसङ्गो वर्तते । एवं च श्रुतिस्रुचयोरप्येकवाक्यता सिद्धा भवति । सूचदये किं सूत्रं “चौणे चन्द्रे इति श्रुत्यर्थनिर्णायकम् ? किं “यदइस्लेव " इति श्रव्यर्थनिर्णायकमिति निर्णये किं वा कारण- मिति न जानौमः। सूत्रद्रयमपि न दृश्यते " इति पदनिर्देश- नेव यतः प्रवृत्तं ततो शवगम्यते चयादर्शनश्रुत्योरे कवाक्यतेति । कर्म प्रदोषः । यत्रोक्तं दृश्यमानेऽपि तव तुर्दश्यपेक्षया । चन्द्रदर्शने यच्छ्राद्धं गोभिलेमोकं तच्चतुर्दशीदिनाभिप्रायम् । तद्दिने चन्द्रमा दृश्यमान इति दर्शनार्थमेव, न तु चयाभावार्थम् अतो न विरोधः ॥ तद्दिने श्राद्धं किममावास्याकाले. चतुर्द- न्तिमयामकाले वा उभयतञ्चन्द्रचयलाभादिति मन्देह बाह अन्यथा स्पष्टं सूचकारैः कथं एकस्मिन् चयशब्द एव न प्रयुक्त इति भवन्त एव विवेचयन्तु । तथाचैकवाक्यतया व्याख्यानमेवाऽच युक्तमिति वाचस्पतिमिश्रादिमतम् || अच मतदये द्वितीयमेव मतं परिशिष्ट प्रकाश काराणमपि मतम्, यतः परिशिष्टप्रकाशकाराः स्वमतानुगुणमेव "यदहस्खेव" इति श्रुतिसूत्रे योजयिष्यन्तः कथं श्रुतिविरुद्धं “चौणे राजनि शस्यते " इत्युक्तमित्या प्रवेनाशयोक्काशङ्कां चयपरत्वमेवोकश्रुते- रौति प्रतिपादनेन निरस्यन्ति नन्वित्यादिना ॥ तावदर्शन मिति । न तु सूत्रस्थादर्शनपदमात्रमित्यर्थः । ८ 2 दत्यना एवं च चयादर्शनवाक्ययोरेकवाक्यतैव युक्तेति सूचितम् । ननु- 'चन्द्रचय एव यदि श्राद्धकालस्तर्हि " दृश्यमानेऽप्येकदा " इति सूत्रेण कथं तदचयेऽपि श्राडूवर्णनमुपपद्यते ? यथोक्तमितिः । अत्र दृष्यमानशब्देन चयाभावो न विवचित इत्याइ चतुर्दशीदिन इति । ननु चतुर्दश्यामपि श्रद्धं यदि करणीयम्, तर्हि तस्मिन् दिने किममावास्याकाल एव कर्तव्यम्, बत विनेव तत्तोचा श्रद्धं कर्तुं युज्यते ? अयं भाव:- यदि We Ca कर्मप्रदीपः | अमावास्यां प्रतीक्षेत तदस्ते वापि निर्वपेत् ॥ यद्यमावास्या श्राद्धयोग्यतृतीयांशे तुरीयमहरे प्राप्नोति, तदा श्राद्धायें तां प्रतीचेत, अथ तुरीयप्रहरे सन्ध्याममपमुहूर्ते- अमावास्या, तदा चतुर्दश्यन्तयाम एव श्राद्धं कुर्यात् । श्रमावास्यायां पितृभ्यो दद्यात्" इति श्रुतिर्बाध्धत; चन्द्र- ६० (6 " चन्द्रचय एवाऽमावास्या, तर्हि विनाऽपि प्रतीचां चतुर्दश्यन्तिमयामे श्रा कर्तुं युज्यते, यदि च प्रतीचा कर्तव्या, तर्हि चन्द्रचय एवा- मावास्येति न युक्रमिति “चन्द्रचयपरत्वादमावास्यापदस्ये"त्युत्तर- ग्रन्थ विरोधापत्तिरित्याशयशङ्कानिरासार्थं " श्रमावास्यां प्रतीक्षेत " इति श्लोकांशस्य प्रवृत्तिरित्याह- तहिने इति ॥ यद्यपि चन्द्र- चय एवामावास्यापद्वाच्यः; तथापि चतुर्दश्यष्टमयामचयापचेया- ऽमावास्याप्रथमयामचथस्य मुख्यत्वात् तत्प्रतोचणं युक्तमिति भावः ॥ अमावास्यायामपरा पिण्डपिटयज्ञेन चरन्ति " इत्यचा- ऽप्यमावास्यापदेन चन्द्रचय एव विवचित इति पिण्डपितृयज्ञोऽपि चतुर्दशौदिन एव कर्तव्यः । एवं च पिण्डान्वाहार्यकं इति समाख्या श्रमावास्यायां द्वितीयं श्राद्धमन्वाहार्यकं” इत्यादिवचनानि चोपपन्नानि भवन्ति ॥ 2, 66 40 अपराह्णेति। तृतीयांशे] इति पूर्वभिवाऽत्रानिर्देशादवगम्यते पौराणिक एवाच विवचित इति । यथाच पौराणिका- पराइविवक्षणमेव प्रामाणिक न तौयांशापरावं तथा पूर्वमेव निरूपितम् । “ अमावास्यायां पिण्डपिटयजेन" इत्यचाऽप्यमाकर्मप्रदीप 1 चयपरत्वादमावास्या पदस्य । अत एव पिण्डपितृयज्ञोऽपि तहिन एव; चतुर्दशौकालेऽपरामचन्द्र चययोर्लाभात् । अत एव मनुः - “ पितृयज्ञं तु निर्वृत्य तिप्रश्चन्द्र चयेऽग्निमान्” इति । चन्द्रदय- कालमाह- "श्रष्ट मेंऽशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः । श्रमावास्याष्टमांशे च पुनः किल भवेद्णुः ॥ ' 99 ६६ वास्यापदेन चन्द्रचय एव निर्वाचित दूत्यत्र प्रमाणमाह - अतएव मनुरिति । चन्द्रक्षये इति । इदममावास्यापद विवरणमिति भावः । ननु चन्द्रचयकालः कः ? इत्यत श्रा- चन्द्रक्ष- येति । ननु चन्द्रचय: एकोनकलत्वेन द्वितीयोनकलत्वेन तयो- नकलत्वेन तुरीयोनकलत्वेन सर्वचयेण च पञ्चविधो भवति । तत्र सर्वेषामपि चन्द्रचयपदार्थत्वात् तिश्यन्तरेऽपि चतुर्दश्यामिव श्राद्धानुष्ठानप्रसङ्ग इति चेत्, अजेदं विवचितम् । तुरीयोनकस्लत्वं सर्वच्चयश्थामावास्थापदार्थ | अतस्तुरीयोनकलत्वं यावच्छ्राद्धकालः। तच तुरौयोनकलत्वं चतु- दश्यष्टमयामेऽमावास्यानवमयामे च वर्तते इति चतुर्दश्यष्टमया- ममारभ्य अमावास्यानवमयामपर्यन्तं श्राद्धकासः । तत्र चथा “रोहिणं तु नाऽतिक्रमेत्” इति वाक्ये रोहिणपञ्चममुहूर्तयोर- नुकल्पत्यमेवमत्राऽपि तुरीयोनकलवस्थानुकल्पत्वं सर्वचयस्य मुख्यत्व- मिति विवेक हत्यमावाच्या प्रतीचा दिवचनमपि मार्थकं भवति । 2 कर्मप्रदीपः । चतुर्दशौशेष प्रहरादारभ्या मावास्याष्टमयामं यावत् चयकाल इत्यर्थ: । ननु चयो विनाश: सूक्ष्मता वा । नाद्यः; सिनौ- वायां तदभावात्, नाऽपि द्वितीयः; केवलायाममावास्थाय तद्भावे चयाभावात् श्राइलोपपत्तेः । ७० उच्चते, तुरौयोनकलावशिष्टता सर्वविनाशश्च द्वयं चयपद्- वाच्यम्। द्विविधो हि चयः- शत्नचयोऽकृत्स्नचयय | अकृत्मक्षय- तुरीयोनकलावशिष्टता मा चतुर्दशीशेषयामे भवति । कृत्मक्षयः- सप्तमेऽमावास्यायामे, अष्टमेच पुनस्तुरीयोनकलावशिष्टता एवं तथाच न तिथ्यन्तरे श्रद्धानुष्ठानापत्तिरिति । अमुमेवाऽर्थ कात्या- यनवचननिर्देशपूर्वकसुपपादयति- अष्टमेंऽशे चतुर्दश्या इति ॥ तुरीयोनकलत्वं हि चयमुखेन यदा भवति तथा चयपदेन, X सर्वेक्षयानन्तरवृद्धिमुखेन यदा भवति तदाऽणुपदेन व्यपदिश्यत इति युक्त एव चतुर्दश्यष्टमे यामे चयपदेनामावास्यानवमया मेऽ- णुपदेन च व्यवहारः । चतुर्दश्यष्टमयामे यादृशमवस्थानं तादृश मेवामावास्याएमयामानन्तरमित्यच हि पुनश्शब्द खारस्यं गमक- मिति नारायणोपाध्याया मन्यन्ते पुनः तर्कालङ्कारमहाशयास्तु गोगिलभाव्ये - "अष्टमेंऽशे चतुर्दश्या:" इति लोकमन्यथा व्याचचते। तेषामयमाशय:- मंत्र कित भवेद्णुः " इति न पाठ प्रामाणिक “ ततः किल भवेदणुः ” इति ततमान्दघटितपाठस्यैव सव्वपि ग्रन्थेषु दर्शनात्, शुलपाणिप्रतिभिः प्रामाणिकतरेख तथैव पठितवास । किं 66 कर्मप्रदोयः | नवमयामः चयकालः | चतुर्थभागोनकलावशिष्ट" शब्दप्रयोगात्यादृशमणलं पौर्णमास्यन्ताग्रहायणज्यैष्ठ अन्यथा पुनः किन भवेदणुः ” इत्यभिधानं निरर्थकं स्यात् पुन- चतुर्दशौशेषयामे तादृशमित्याह | संबन्धि न्योऽमावास्यायाचन्द्रगतिवैसच- 44 66 यात्र चतुर्दश्यष्टमयामे चयः इत्याह- आग्रहायण्यमावास्या तथा ज्येष्ठस्य या भवेत् । विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः ॥ अदुरद्यहरेऽवतिष्ठते । चतुर्थभागोनकलाव शिष्टः । तदन्त एव क्षयमेति कृत्स्र- मेवं ज्योतिश्चक्र विदो वदन्ति | बहुना - नारायणोपाध्यायमतमनुजानचपि वाचस्पतिमिश्रः तत इत्येवाऽच पठति नाऽपि वा पुनः इति पाठ अथेनोप- पद्यते । यदि हि चतुर्दश्यन्तिमयामे यादृशः क्षयस्तादृश एव चयोऽमावास्थाऽहमांशेऽपि विवचितस्तर्हि चवपदं विहायागुपदेन तम्य निर्देशो नोपपत्रः: लक्षणप्रसङ्गात् । स्तुवा कथमपि लक्षणाऽपि एवमपि - 'अचेन्दुराचप्रहरेऽवतिष्ठते चतुर्थभागोनकलावशिष्टः । तदन्त एव चयमेति कलन- मेवं ज्योतिषक्र विदो वदन्ति ॥ " कर्म प्रदीपः | इति वचनात्, किंतु अमावास्या प्रथमयामे। तदन्ते मा वास्यान्तयामे । एवं भाद्रप्रतिपाथमयामेऽनुरूपत्वात् मोऽपि नृथकालः | ७२ इति विशेषाभिधानम्वरमादमावास्यासप्तमयाम एव सर्वचयस्था वगमो न त्वमावास्याप्रथमयामे। किंच "पुनः किल भवेदणुः इत्यणुपदप्रयोगो हि पुनरवयवापचय एव संभवादमावास्यष्टमया मे च तद्पचयाभावात् न स्वरसो भवति । अन्यक्षाणुमात्रावस्थानम्. अन्यच्च चतुर्थोनकलत्वम् । तथाच – “पुनः किल भवेदणु: " इति वाक्यं स्या मावास्यऽष्टमांशेऽरुत्पद्यते इति वाक्यार्थवर्णनमुखेन चया- भावपरत्वमेवाङ्गौकरणौयम् । अणर्भवति, " अणुरुत्पद्यते, " 4 T 44 एवोपपद्यते इति ॥

29 इति तत्त्वकारादिव्याख्यानमप्यत तच पुनशब्दघटित पाठस्याऽमामाणिकत्वं तु यदि नारायणोपाध्यायः स स्वकपोलकतिस्त ह्युपपद्यते । न वयभिमं पाठं खकपोलकल्पितं पश्यामः । एव्याटिक् सोमथिटौसंपादिताऽऽ- दर्शत्रयेऽपि पुनश्शब्दघटित एव पाठो दृश्यते, इत्युक्तमोमयिटी द्वारा स्वभाष्यादि प्रकाशयतां तकलिंकाराणां कुत्रापि पुनश्शब्द- घटितः पाठो दृश्यते किंवा कारणमिति विद्मः । न हि ततश्शब्दघटितेन पाठेन तेषां कोऽपि स्वसिद्धान्त स्थापने केशो वर्तते । न हि विना प्रयोजन कोऽपि किमप्यन्यथा कल्प- वितुमिच्छेत् । न हि ततशब्दस्य पुनश्शब्दस्य कोऽप्यर्थभेदो वर्तते । पुनश्शब्द मानन्तर्यप्रतियोगो न निर्दिष्टः, ततश्शब्दे तु मोऽपि निर्दिष्ट इत्येव विशेषः । एवं चोक्रपाठाप्रामाणिकत्वं न वयमनुमन्यामहे । पुनशब्दघटितपाठे यादृशमस्वारस्यं तत्सर्वं तताब्दघटितेऽपि वर्तते । अवश्यं चौदं तर्कालङ्कारैरङ्गीकर- फौषम् - यदकृत्स्नचयः कृत्मक्षयश्च द्विविधः चयः इति 'अचेन्दु- राद्यप्रहरेऽवतिष्ठते” इति वचनं प्रमाणण्यद्भिः ॥ C 46 अत्रेदमेव विचारणीयम् - चतुर्दश्यष्टमयामे कृत्स्नचयो वा ऽकृतमचयो alse faवचित इति । अत्र प्रकरणे – “ अजेन्दुराच प्रहरेऽवतिष्ठते " इति वचनोपन्यासेन तर्कालङ्काराणां चतुर्दश्य- न्तिमयामे शस्त्रयो विवचित इति मतमिति स्पष्टं ज्ञायते । अत्र च पचे " अमावास्याऽष्टमांशे घेति च शब्दस्वर्थ इति तैरेव योग्यत इत्येकमस्वारस्यम् । “अचेन्दुरिति” लोकस्य तैरेव - आग्रहायण्मावास्था तथा ज्येष्ठस्य या भवेत् । " कर्मप्रदोपः । यस्मिन्नब्दे द्वादशैकश्च यव्या- स्तस्मिन् तृतीया परिदृश्या न जायते । एवं चार चन्द्रमसो विदित्वा क्षौणे तस्मिन्नपराह्ने च दद्यात् ॥ (6 66 " विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः ॥ 'अजेन्दुराद्ये प्रहरेऽवतिष्ठते" इति प्रकरणान्तरस्थ वर्णनात् तस्य चतुर्दम्यष्टमयामचयपरत्वाभावस्य तैरपि वर्णनीयवात् न तदनुसारेण चतुर्दलष्टमयामे शत्नचयपरलव्याख्यानं शोभत इति द्वितीयमस्वारस्यम् । यथाहि अवयवोपच्यावस्थायामशब्दप्रयो कर्मप्रदीपः | पूर्वार्ध व्याख्यायते- यव्याः मामाः, द्वादशैकश्च त्रयोदश, यस्मिन् अब्दे त्रयोदश मामास्तस्मिन् अन्दे बताया मात्रा न दृश्यते तुरौयोनकलावशिष्टो न भवतीत्यर्थः । श्रच कृत्यो नास्तीति यावत् । " दत्तौययामपरिदृश्यो न जायते इति . " गानुषपत्तिः परेषां एवं भवतामपि अणुरुत्पद्यते इति वदतां सा समस्त्येव । अव भवतिशब्दस्योत्पद्यते इत्यर्थवर्णने लक्षणादोषस्तु भवतामधिक एव । 'यदहस्लेव चन्द्रमा न दृश्यते” इति सूत्रेऽपि अहमि चन्द्रचय विशेषणं नाऽमावास्यायामिति चतुर्दशी- दिनमपि चन्द्रचय विशिष्टममावास्येत्यर्थ एवं गम्यते इति चया भावोऽयमावास्याया वर्तते इति नाऽयमभिप्रायः प्रामाणिक- संमतः । एवं च शब्दस्वारस्यात् चतुर्दश्यष्टमांशेऽमावास्याटमाशे च चयः पुनस्ततो वाऽणुञ्चतुर्थक लोन इति नारायणोपाध्याय • विवरणमेव युक्रम् | यथाचाऽणुपदप्रयोगो व्युत्क्रमेण चतुर्थकमाव- शेषलेऽपि भवति, तथा पूर्वमुपयादितम् । एवं चाच परिशिष्ट- प्रकाश न काप्यनुपपत्तिः । नहि तेषां पुनशब्दपाठ ग्रहः, किंतु म एवं खरम इत्येव विना हि क्लेशं तत्र शास्त्रार्थ- व्यवस्थापनं भवतीत्यतमतिविस्तरेण ॥ आग्रहायणज्यैष्ठ्यामावास्ययोञ्चन्द्रचये विशेषो वर्तते । तत्र हिः अमावास्याप्रथमयामेऽकृतमचयः, तदलिमयामे कृतनचयः, प्रति- पत्प्रथमयामे च पुनरहनचय इति तत्र चतुर्दश्यन्तिमयामच्या- भावात् सन्ध्यासमोपमुहूर्तेऽमावास्याप्राप्तौ चन्द्रचय विचितवासरकर्म प्रदोषः । पाठान्तरम् । यदाऽमावास्या चौयमाणा श्राद्धयोग्यमुहर्ते, तदाऽ- मावास्थाचणे चन्द्रचयापरायोलभात् श्राद्धं दद्यात् । यदा तु सन्ध्यासमोपमुहूर्तमाचेऽमावास्या, परदिने च वासरतीयांश न व्याप्नोति, तदा पर दिन एवं वासरतीयांशे प्रतिपत्प्रथमयामे तृतीयांशयोरभावात् परदिन एव वासरतीयांशव्या पित्वेऽप्यनु- ठा प्रतिपत्प्रथमयामे चन्द्रचयमत्वादिति, तमिमं विशेषमाइ- आग्रहायणौति । आभ्यां विशेषं अनयोरमावास्यान्तरेण विशेषमित्यर्थः । अचेन्दुरिति । श्रयं लोको यत्तर्कालङ्कारः- " 'अष्टमांशे चतुर्दश्याः ” इति झोकव्याख्यावसरेऽपि गृहीतः, तन्त्र सङ्गत मिति पूर्वमेव निरूपितम् ॥ 4G ७५ 4 अश्लोके विशेषवर्णनप्रतिज्ञानेनाकाच्यः कृत्स्चयश्चावधि- प्रतिपादित इत्येतद्रीतिसाम्यमष्टमेऽशे चतुर्दश्या इति चोक स्था ऽपि तदैव भवेत्, यदि तत्र चतुर्दश्यष्टमयामोऽत्यकामा वास्याष्टमयामश्च कृत्स्चयकात इति विवचितं भवेदिति, तर्का- ●सार विवरणे रीतिमाम्यभङ्गोऽधिकोऽपरो दोषोऽनुसन्धेयः ॥ 27 इतराऽमावास्यायामिवेति ॥ आग्रहायणज्यैष्ठ्येतरामावा- स्वाथामिवेत्यर्थः तर्कालङ्कारातु- यत्र तु पूर्वदिने सन्ध्या- समीपमुहर्तमात्रेऽमावास्या, तचापि मार्गोषध्ययोरितरच पूर्वदिन द्रव चतुर्दयां कर्तव्यं, न परचाऽमावास्यायामपि चौपायां पूर्वत्रैवोपदेशात्, चतुर्दश्यामपि श्राद्धविधामाय । “तदन्ते वाऽपि निर्वपेत् " इत्यमावास्याभावेऽपि चतुर्दश्यन्ते निर्वापो हि कात्या- ६ कर्मप्रदीमः | चन्द्रचयापराह्नयोर्लाभाद्दद्यात् ; न वितरामावास्यायामिव पूर्वदिने, चतुर्दश्यन्तया मे चन्द्रच्याभावात्, इतराखमावास्यासु हि चतु- दश्या दिसन्ध्याममोपमुहर्तमाचव्यापिनौषु परदिने तृतीयांशव्यापि- नौषु पूर्वदिन एव चतुर्दश्यन्तयामे चन्द्रचयवासरतीयांशलाभेना- परप्रतिपत्काले चन्द्रच्याभावात् पूर्वदिन एवं श्राद्धं नोत्तरचेति ॥ यनोपदिष्टो नाऽस्माभिः परिहर्तुं शक्य: । “यदा विप्रकृष्ट- त्वादमावास्यायाः प्रतौच सन्ध्यासामौष्यं स्यात्, तदाऽमावास्यां न प्रतीचेत " इति वर्णयद्भिः भट्टनारायणोपाध्यायैरप्यय मेवाऽथों भयन्तरेण प्रतिपादित इति गोभिलभाग्थे- वदन्ति । तत्र भट्टनारायणोपाध्यायानामपि अयमेवाऽर्थो विवचित इति यदुक्तं तत् न तदाशयप्रकाशनपरम्, किंतु स्वकल्पनाचातुर्थप्रदर्शनमेव । न हि चन्द्रचयमाचं श्राद्धकालः, किंतु सन्ध्यादिपर्युदस्तकाल- सन्ध्यासमोपमात्रेऽमावास्याप्राप्तावपौतरामावास्यासु चतुर्दश्यष्टमे यामे" इति वचन मिद्धचन्द्रचय संभवात् । सन्ध्य समोपेऽमावास्थाप्राप्तौ पूर्वमपि चन्द्रचयवासरतीयांशयोर्यथा लाभेन श्राद्धानुष्ठानं तथा आग्रहायणज्यैष्ठ्य चतुर्दशौदिने सन्ध्यासमोपमाचेऽमावास्यामाप्तौ विहितवासरतीयांशे चन्द्रचय- रहिते श्राद्धानुष्ठानं साधीयो भवति समवहितः, 'यदा चतुर्दशीयामं तुरीयमनुप्ररयेत् । अमावास्या चीयमाणा तदेव श्राद्धमिष्यते ॥ " इति वचनं हि चन्द्रचय विशिष्टविहितवामरतीयांशवचतुर्दशीकर्म प्रदीपः । समिश्रा या चतुर्दश्या अमावास्या भवेत् क्वचित् । खर्वितां तां विदुः केचिद्ध्व मिति चापरे ॥ या चतुर्दशो॑युक्ताऽमावास्या तां केचित् खर्वितां नीचां निन्दितामाचचते, तत्कर्मानईत्वात् । अपरे च तामेवोपेध्व- मनुष्ठानात्तामुपगच्छतेति मन्यन्ते । कस्मिन् तर्ह्यविकल्प इत्याह- 66 विषयमिति पूर्वोत्तरमन्दर्भेण स्पष्टमवगम्यते । तथाचाऽऽग्रहां विहितवासरतीयांशेऽमावास्याप्राप्तौ पूर्वंदिनेऽनुष्ठानेऽपि राजाव- मावास्याप्राप्ताविव सन्ध्यासमोपमाचेऽमावास्याप्राप्तावपि परदिन एव चन्द्रचय विशिष्टेऽनुष्ठानं युक्तम् । उक्तं हि तर्कालंकारैरेव- " मार्गशीर्षज्यैष्ठ्ययोश्चतुर्दश्यष्टमयामे न श्राद्धम् तत्र चन्द्रच्या भावात्, किंवमावास्थायामेव, पूर्वदिने मावास्याया अलाभे परदिनेऽपि श्राद्धूम, तच चन्द्रचयलाभात् " इति । तथाच रात्रावमावास्याप्राप्तौ कथं " पूर्वदिन एव न श्राद्धमि "ति तैरुक- मिति विवेचनीयम् । यदि निषिद्धत्वात् तचत्यश्चन्द्रचो नोपयुक्त तत्रापि 'नातिसन्ध्यासमोपतः " इति सन्ध्या- 4 समोपकालय निषिद्धत्वात् समानं परदिन एव तदनुष्ठानं युक्त मिति । “ चतुर्दशौयाममन्तुपूरयेत्” इति बशकोऽ सुशब्दप्रयो गेण यद्यपि तर्कालङ्कारोकरीत्या न सर्वावच्छेदेन चतुर्दशौचा- मस्यामावास्यासंबन्धोऽभिप्रेतः तथाऽपि fafeseaौयांशैकदेश- संबन्धस्त्वपेचित एव चतुर्दशौशेषवाममित्यनुक्का तुरीयपद- 6

(१) उपेध्वमित्यात्मनेपद भाषेत्वात् । गताध्यामिति पाठान्तरम् ॥ 1 wa कर्मप्रदोषः । वर्धमानाममावास्यां लक्षयेदप रेऽहनि । यामांस्त्रौनधि कान्वाऽपि पितृयज्ञस्ततो भवेत् ॥ चतुर्थोकचीयमाणापेचया वर्धमान वासरतीयांशव्यापिनौं । चन्द्रचयापरातलाभाभावेऽपि तस्यामेव श्राद्धं भवेत् । एवं स्तंभि त्तायां विकल्पः । तथाच लघुहारीत:- १८ प्रयोगेा हि न शेषयामेषु पञ्चमादिषु श्रद्धानुष्ठानप्रसक्तिर्निषिद्धवा- दिति निषिद्धवाविशेषात् सन्ध्याममोपातिरिक्तभागस्यैव तुरीय- यामपदेन ग्रहणमिति, तर्कालङ्कार सिद्धान्तोऽत्र न कांत्यायन- संमत इत्यलमतिविस्तरेण ॥ एतावता प्रपञ्चेन चौणाऽमावास्थायां कदा श्र कर्तव्यमिति विषयं निर्धार्य संमिश्रामावास्यायां कदा श्राद्धं कर्तव्यमिति संशयनिरासार्थ प्रवृत्तं संमिश्रतियोकं व्याख्यातुं तं निर्दिशति संमिश्रेति ॥ पूर्वदिने यावतो चतुर्दशी तावतो परदिनेऽमावास्या यदि वर्तेत, साऽपि संमिश्राऽमावास्या, पूर्वदिने यावती चतुर्दशी ततो- अधिकाऽमावास्या यदि पर दिने, साऽयमावास्या संमिश्राऽमावास्या । तत्र चतुर्दशौ निन्दितेति केचिन्मन्यन्ते । केचित्तामनुष्ठानयोग्यां मन्यन्त इति वाक्यार्थं इत्याह- या चतुर्दशीति। अब च वर्धमानाया न विवचा, उत्तरचे तस्याः प्रकमात्, किंतु स्तंभितया एवेति “स्तंभितायां विकल्यः" इति सिद्धान्तः । कुत्र तर्हि न विकल्प इति शा वर्धमानां " इति शोकमवतारयति- SE कर्मप्रदोषः । 'चिमुहूर्तापि कर्तव्या पूर्वा दर्शा च बहुचेः । कुहूरध्वर्युभिः कार्यां यथेष्टं सामगौतिभिः ॥ इति ॥ अध्वर्युभिः यजुर्वेदिभिः, सामवेदिनां यथेष्टाचरणम् ॥ पक्षादादेव कुर्वीत सदा पक्षादिकं चरुम् ।.. पूर्वाह्न एव कुर्वीत विदेऽप्यन्ये मनीषिणः ॥ अचान्ये इत्यकरणपचोऽपि सूचितः ॥ इति श्राद्धकालनिर्णयः ॥ 66 ७८ कस्मिन्निति । पितृयज्ञस्ततो भवदिति । परदिन एव पितृयज्ञादिकमित्यर्थः । वर्धमानायां चन्द्रदयाभावेऽपि न क्षति रित्याह- चन्द्रेति ॥ 2 24 “स्तम्भितायां विकल्प: " इत्यच हारीतवचनमपि प्रमाणयति- तथाचेति । “यथेष्टं सामगीतिभिः” इति प्रकृताभिप्रायम् । शाखाभेदेनेव वेदभेदेनाऽपि व्यवस्थितविकल्प इत्यन्येषामपि विकल्प एव । बहल्यं वा स्वस्टोक्कं” इति वर्थवादः, अतएवाऽऽचारा- धिकरणे गौतमादिस्मृतौनां सर्वाध्येयत्वादिसिद्धान्त उपपद्यते । नहि देशभेदेन पुरुषभेदेन वा धर्माऽधर्मो व्यवस्थितौ । “वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् सर्ववेदाध्ययनं सर्वेषां नियतम् । स्ववेदगतशाखाविशेषाध्ययनं तु यद्यपि निषिद्धम् तथाऽपि वेदान्तराध्ययनं न निषिद्धमिति सर्वेषामपि विकल्प एवेति भावः ॥ इति इति श्राद्धकाल निर्णयः ॥ " ८० कर्मप्रदोषः । वृश्रिाइप्रकरणम् ॥ अवेदानो॑ जौवत्पित्वकाधिकारिकेषु श्राद्धेषूच्यते । स्मार्त स्याप्यस्य श्रद्धस्य वैदिकवत्कर्तव्यत्वमेव । तदुक्तम्- “श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरौयमौ । अविरोधे सदा कायें स्मातें वैदिकवत्सदा ॥” इति । ननु श्राद्धकरणं यदि स्मार्तमेव, तर्हि कथं तस्यानुष्ठेयत्वम् । न हि पौरुषेयो स्मृतिर्धर्मे प्रमाणम् । स्मृतीनामपि वैदिक मन्वा- दिमणौतानामनुमितवेदद्वारा प्रामाण्यमपि तदैव स्थात्, यदि ताः असम्भाव्यमानदृष्टहेतुकाः स्युः । लोभादिमूलका श्रपि हि स्मृतयो बहुलमुपलभ्यन्ते । " हेतुदर्शनाच "ति जैमिनिसूत्रमप्यत एवोप- पद्यते । “औदुम्बरी सर्वा वेष्टितव्येति स्मृतिरपौत एव व्याख्याता । न हि तत्रापि श्रुतिमूलतया प्रामाण्यमस्ति । तथाच का स्मृति प्रमाणम् ? का चाप्रमाणम् ? इति न व्यवस्थेत्या- प्रवाह- श्रुतीति । INESS FERUNT इयमच व्यवस्था - श्रुत्यविरुद्धा स्मृतिः प्रमाणम् । तद्विरुद्धा दृष्टनिमित्ता च स्मृतिर प्रमाणमिति । तथाच श्राद्धकर्तव्यता- स्मृतोनों वेदाविरुद्धानामनिमित्तान्तराणां च प्रमाणतैव वर्तत इति श्रौतमिव स्मार्तमपि कर्मानुष्ठेयमिति भावः । इदं च श्राद्धं पित्रादित्रयजोवने न कर्तव्यं किन्तु एकद्विधरण कर्मप्रदोषः | श्रव पिचादित्रयमध्ये एकडिधरणेऽपि चैपुरुषकमेव पार्वणम्, पित्रादित्रजीवनेतु श्रदानमेव । तथाच विष्णु:- "पितरि जौबति यः श्राद्धं कुर्यात्, येषां पिता कुर्यात्तेषां कुर्यात् पितरि पितामहे च जीवति येषां पितामहः ; पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् " । इति । ८१ एवेत्याइ - पित्रादोति । श्रच च विष्णुवचनं प्रमाणयति- तथाचेति । अत्र हि सप्त कन्या विवचिताः । तद्यथा- पितयैव जौवति, अन्येषु प्रमौतेष्विति प्रथमः कल्पः । अत्र च पचे पितामहप्रपितामहपिटप्रपितामहानां पिण्डदानम् । द्वितीयः पितरि पितामहेच जीवति, प्रमौते प्रपितामहे इति । अत्र तु प्रपितामह-पितामह पितामह-पितामहप्रपिता- महानां पिण्डदानम् । तार्तौयस्तु चितयजीवनेन यत्र न कस्यापि पिण्डदानम् । जीवस्पिटकस्य चितयजौवने न वृद्धिश्राद्वेऽप्यधिकार इति यावत् । यदा केवलं पिता मैति, पितामहप्रपितामहौ च जीवतः तदा चतुर्थ: कल्पः । अत्र च पित्रे एकं पिण्डं अपरं तिथं प्रपितामहात्परं दाभ्यां देवमिति निष्कर्षः । PA पञ्चमपक्षस्तु पिरपितामइयो मृतयोर्जीवति च प्रपितामहे सम्भवति, यत्र पिढपितामहाभ्यां पिण्डदयदानसमनन्तरं पिता- महपितामहायापरं देयम् । 8 ८२ कर्मप्रदोषः । अत्र यः श्राद्धं कुर्यादित्यनेनाकरणपचोऽपि सूचितः । यस्य पिता प्रेतः स्यात् स पित्रे पिण्डं निघाय प्रपिता महात्परं दाभ्यां दद्यात् । च पितेव प्रेतो न पितामहप्रपितामहावित्येवकारो द्रष्टव्यः | यस्य पिता पितामहश्च घेतौ स्याताम्, स ताभ्यां पिण्डौ दत्वा पितामहपितामहाय दद्यात् । अत्राप्येवकारात्प्रपितामहजौवनं गम्यम् । यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निघाय प्रपिता महात्परं दाभ्यां दद्यात् । अत्राप्येवकारोऽष्याहार्यः । श्रयमच षष्ठः कल्यः -- यः केवलं पितामहे प्रमौते त्रियमाणयोश्च पितृप्रपितामहयोरवसरं लभते । अस्मिन्दिकल्पे •पितामहाय पिण्डं दत्वा प्रपितामहात्परं दाय पिण्डदयं देयम् । पिटप्रपितामहयोर्मृतयोजौवति च पितामहे सप्तमः पक्षः, यत्र पिटप्रपितामहाभ्यां पिण्डौ दत्वा पितामहपितामहा देयमिति निर्णय इति विष्णुवचनतात्पर्य मनसि निधायाह- अव चेति । अयमाशयः अन्तर्हितेभ्योऽनन्तर्हितेभ्यो वा प्रेतेभ्यस्लिभ्यः क्रमेण पिण्डदानं कर्तव्यमिति १ (ख) प्रपितामदाय (च) अवगम्यम्। वार्मप्रदीपः । माता महानामध्येवं श्रारं कर्यादिचक्षणः मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ एवम् पिचादिजीवने यः श्राद्धप्रकार:- यथा पितरि जीवति तत्पितम्यो दानं त्रिषु जीवत्सु न दानम् -- तदनुसारेण । यथान्यायम् न्यायानुसारेण । मन्त्रोहेन यथान्यायमिति व्याचष्टे- यथान्यायमिति । श्रयं भावः - श्रातिदेशिकस्य मन्त्रसंस्कारान्यतरस्यान्यथाभात्र ऊहः । तथाच मातामहश्राद्धेऽपि मन्त्रोहस्तदतिदेशेनैव भवतीति, मातामह श्राद्धय पिटपार्वणविकृतित्वमवण्यं योधनौयं तदर्थंमाह मले-एवमिति | पित्रादिजौवने इति तु तडिवरणम् । 4C श्राद्धमधू तु- " मातामहानामप्येवं तन्त्रं वै वैश्वदेविकम् इति वचनानुसारेणातिदेशो वर्णितः । हेमाद्रौ पुन:- “न्यायप्राप्ते ऊहे पुनर्वचनमेक प्रयोगतथा तद्प्राप्याशङ्कायामित्युतम् सर्वथा तु ऊहोऽच सर्वसम्मत एव । अच “मन्त्रोहने”ति वाकोन सर्वेषां पितृशब्दघटितानां मन्त्राणां मातामहपदोह: प्रतीयते । एवमपि यत्र प्रकृतौ पिटपदं जनकपर तत्रैवोहः, न तु यत्र सपिण्डीकरणान्तश्राद्ध- जन्यपिदभावपरम् । .** तदुक्तं मयूखे- " दिधा हि पिढशब्दः प्रयुष्यते, कचिब्जनक- पाधिमा " पिता यस्य तु वृत्तः स्यादि” त्यादौ, क्वचित्सपिण्डोकर्मप्रदोषः । तद्यथा- असमवेतार्थत्वं प्रतिसन्धाय मन्त्रेषु पितृपदस्याने माता महशब्दप्रयोगः कार्य:, समवेतार्थत्वे तु नैवम् । 68

तथा हि- स्वधा व तर्पयत मे पितृन्” “आयन्तु नः - 29 20 पितर: ' एत पितर:" अच पितरः" "देवताभ्यः पितृभ्यश्च' इत्यादौ बहुवचनान्न जनकपर: पिशब्द:, किन्तु पिटलोक- प्राप्तिनिमित्तत्वेन पित्रादिमातामहादिषु सर्वेष्वेव मुख्यः । " करणान्तश्राद्धजन्य पिढत्लोपाधिना; यथा “प्रेते पितृत्वमापने सपिण्डीकरणादिति” | इत्यादौ । अत एव पितृशब्दः सपिण्डेषु प्रयुज्यते -" षड्भ्यः पितृभ्यस्तदनु भक्त्या श्राद्धमुपक्रमे”त् " पितृपात्रे प्रेतपाचं प्रसेचयेदि” त्यादौ । तथाच कुत्र मन्त्रे जनकत्लोपाधिना पिढशब्दो वर्तते, कुत्र चान्योपाधिनेति विनिर्णयोऽत्रापेचित इति तदर्थमुपक्रमते- तथाहौति । स्वधा स्थेति । ननु कथमत्र जनकपरत्वमित्यत आह - बहुवचनादिति । अत्र बहुवचनमाचं न जनकपरतां प्रतिषेधति, किंतु पृथपिता- महादिशब्दघटित मन्त्रान्तरासमवहितमेव तत् । अत "शुन्धन्तां पितरः शुन्धन्ताँ पितामहाः” इत्यादौ बहुवचना न्तोऽपि पिशब्दो न जनकपर इति विशेषं मनसि निधायाह- यच त्विति । तथाचेदं सिद्धूम्–यच जनकपरत्वं तत्रोहः यत्र तु न तत्परत्वं न तत्रोह इति । ननु “एत पितरः" इत्यचापि पितृशब्दो जन- कपरोऽपि लिङ्गममवायाद्वहुवचनान्तः पितृपितामहप्रपितामहम● कर्म प्रदोषः । 44 अत एव - " षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमु एकमेत्" इत्यु - क्रम् । ततश्च समवेतार्थत्वात् न मातामहादिपदोहः । “पितरिदं तेऽर्थम् " "पितामहेदं तेऽर्थम् ” तथा “पिटम्य: स्वधाऽस्तु” “पितामहेभ्यः स्वधाऽस्तु” इत्यादौ श्राद्धदातमम्बन्धी पाधिना पित्रादिशब्दप्रवृत्तिः तत्र माता महादिय्वसमवेतार्थत्वात् “मातामहेदं तेऽध्यें”मित्यादिमन्त्रोहः । " ट्यू " पिटम्ब: स्वधाऽस्तु” इत्येकस्मिन्नपि बहुवचनं "अदितिः पाशाप्रमुमोक्त" इतिवत् बहुवचन प्रयोगः | मुदाय एत्र वर्तितुं योग्य इति म कथं मातामहादिबोधकोऽपि विकृतौ स्यादित्यत - षड्भ्य इति । तथा च प्रकृतौ न लिङ्गममवायेन पितृशब्दस्य पितामहादि- परत्वम्, किन्त पिवलोकप्राप्ति निमित्तेनैवेति तस्य प्रवृत्ति निमित्तस्य मातामहादिमाधारण्यास्त्रासमवेतार्थत्वं विकृताविति भावः । ननु यत्र जनकत्वोपाधिना पिढशब्दो न प्रवृत्तः तच भवतु बहुवचनं नाममवेतार्थम्, यत्र तु जनकलोपाधिना, तत्र तस्य कथं समवे- तार्थत्वं ? तथाच "पितृभ्य: स्वधाऽन्तु" इत्यादौनां कथमुपपत्ति- रित्याशङ्कायामाह– एकस्मिन्नपौति। अदितिरिति । “अदितिः पाणं प्रसुमोकु” “अदितिः पाजाप्रमुमो इति शाखाभेदेन एकपशुकथागप्रकरणे मन्त्रदयं समावायते । तत्र बहुवचनान्तपात्र शब्दघटितस्य मन्त्रन्योत्कर्षो बहुपशुकवाग इति पूर्वपचय्य मिद्धान्तितम यत् बहुवचनस्य प्रकृत्यथोपसर्जन कर्मप्रदीपः । तथाऽविवचितत्वेन मोत्कर्ष इति पूर्वमीमांसायां "गुणेलन्याय्य- कल्पने "ति न्याय इति तेन न्यायेनात्रापि बहुवचनोपपत्तिरिति भावः । " पित रिदं तेऽर्ध्यमिति । इदं "उन्धन्तां पितर इत्यादे- रुपलक्षणम् । एतेन - मयूखे "अत्र पितामहचरण:- "पितरिदं तेऽर्थंमि”त्यचोहानूहविचारानवकाशः ; एतच्या भिलापमात्रवेन मन्त्रत्वाभावात्, अन्यथा “ शेषाणां मन्त्रवर्जितमित्युक्त्या शुद्राणां तमिलापाप्रसः । तोsपौरुषेये वैदिकप्रमिद्धे मन्त्र मन्त्रशब्दो मुख्योऽन्यत्र गौणः । अत एव भावार्थपादे ऊहाद्यमन्त्रत्व सिद्धान्त उपपद्यत इत्याज: ” इति यदुक्तम् तदपि न विरुद्धम् । 6. 33 वस्तुतस्तु - " पितरिदं तेऽर्ष्यमित्यस्यापि मन्त्रत्वमेव, शूद्र कटक- श्रादौ "पितरिदं तेऽर्ष्यामि ”ति मन्त्राप्रयोग दृष्ट एव । हि तैः प्रयुज्यमानं “पितरिदं तेऽर्ध्यमिति वाक्यममन्त्र इत्येतावता त्रैवर्णिक प्रयुज्यमानस्याप्यस्थामन्त्रत्वमिति वक्तुं शक्य मिति तु प्रकाशकाराणां मतम् । अत एवं "भ्रातरिदं तेऽर्थमित्या- दोनामेव पुरुषबुद्धिप्रभवाभिलापत्वमुत्तरत्र वर्णमानसुपपद्यते । तथाच पितरिदं तेऽष्य॑मित्यस्यान्योपलचणत्वमाचं नाङ्गोक- रणौयं किन्तु स्वपरसाधारणोपलचणवमेवेति तु युक्तं प्रतिभाति । " एतेन मातामह श्राद्धादौ बहुवचनस्यापि नोहः; प्रकृताव- समवेतार्थत्वात् । अत एवोक्तम्- “सम्मोहः” तस्मादृच नोहेत्” इति, इति सिद्धान्तोऽपि- व्याख्यातः । तदुक्तं मयूखे "न च–मकृतावेकस्मिन् पितरि बहुवचनस्यासमवेतार्थत्वात् + विकृतावेकवचनान्त एव प्रयोज्य इति वाच्यम्: प्रकृतौ बहुवच नस्यासमवेतार्थत्वे विकृतावयविकृतस्यैव प्रयोग इति नवभे पाशाधिकरणे स्थितत्वादिति । ननु एत पितर " इत्यादौ यदि बहुवचनान्तत्वेन इन्धन्त पितृशब्दो न जनकपरः, तर्हि "पिढ्भ्यः स्वधाऽस्तु पितरः" इत्यादावपि न जनकपरत्वं स्वादिति मातामह तत्र नोहः स्वादित्यत आह पितृभ्य इति । अदं विचारणीयम् - श्राद्धे देवतात्वं किं मृतानां जनका दौनामेव, उत तद्धिष्ठानाम्निष्वात्तादीनां वस्त्रादौनामेव बेति । अत्र निर्णयमिन्धौ- “अत्र पित्रादिशब्दैर्जनकादौनामेव देवता- त्वमुच्यते न वस्त्रादौनाम्; “असावेतत्ते यजमानस्य पित्रे" 'असावेत ते यजमानस्य पितामहाथे त्यादि शतपथश्रुतेः, 'यस्य पिता प्रेतः स्थात् स पित्रे पिण्डं निधाये ति विष्णुस्मृतेश्च । यत्तु मनुदेवलौ- C 'वसवः पितरो ज्ञेया द्रा ज्ञेयाः पितामहाः । कर्म प्रदीपः | 44 यस याज्ञवल्क्य:- (6 " " प्रपिता महास्तथादित्याः श्रुतिरेषा सनातनौ ” ॥ इति ॥ 66 "] 'वसुरुद्रादितिसुताः पितर: श्राद्धदेवता: इति तदभेद- जानार्थम् । इदं चाभेदज्ञानम्- 'विष्णुः पिताऽस्य जनको दिव्यो यज्ञः स एव हि । ब्रह्मा पितामहो ज्ञेयो अहं च प्रपितामहः " ॥ इत्यादिवच कर्म प्रदोषः । नाविरोधार्थं समुच्चयेन विकल्पेन वा यथाचार व्यवस्थेत्यादि- निरूपितम् । शूलपाणिरपोममेवायें स्पष्टं निरूपयति । दयान्विशेष:- यत् मन्वादिवचनानां स्मृतित्वात्, “ असावेतते” इत्यादौनां श्रुतिवात्, 35 'श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरौयक्षौ 11 इति कात्यायनवचनात् मन्वादिवचनान्यन्यथैवाभेददृश्यर्थतया नेयानीति तत्र निरूपितम् । 66 हेमाद्रौतु - प्रथमतो 'नापि श्राद्धदेवताख रूपेषु यज मानस्य पिटपितामहमपितामहे व्वग्निष्वात्ता द्यभेददृष्टिर्विधीयते : तदनुगुणानां श्रुतिलिङ्गादौनामभावात्, न ह्या “दित्यं ब्रह्मोपासौ- ते”ति वत्पित्रादिषु सोमयादिदृष्टिः कर्तव्यतयोपदिश्यते । यदपि मनुदेवलादिवचनेषु वस्खादौनां पित्रादिभिः महाभेद विधानम्, तदपि न पित्रादिषु वस्त्रादिदृष्टिः कर्तव्येत्येवं परमः आदित्य यूषः ” इति वत्प्राशय परत याऽप्युपपत्तेः " इत्यभेददृष्टिविधानं खण्ड़चिवा- "नापि अग्निय्वात्तादीनां श्राद्धदेवतात्वस्थापि विधयः । यतः- " 68 4. “स पुत्रः पितरं यस्तु जीवन्तमनुवर्तते । संस्थितं तर्पयेण श्रद्धेन विविधेन च ॥ इत्यादयः श्राद्धविधयो मृतान मनुष्याणामेव देवतात्वमवग- मयन्ति । अत एवं "पित्रे” "पितामहाये”त्यादिचतुर्थन्तपद्- प्रयोगोऽपि साधीयान भवती” ति मयक्तिक जनकादौनामेव कर्म प्रदोषः । 35 यदि तु "पिटभ्यः स्वधा इति बहुवचनानुरोधेन पितृलोकप्राप्त्या पितृशब्द: सर्वेषु वर्तते, तदा “पितामहेभ्य: इत्याद्यवाच्यं स्यात् ; पौनरुत्या पत्तेः । 'एत पितर: " इत्यादेश्चाग्निब्वात्तादिपरत्वे तु सुतरा 19 पुनरपि देवतात्वमपि स्पष्टं निरूप्य श्रुतिलिङ्गवाक्यैस्विभिरपि हरिहरादिमतानुसारेणाग्निव्वात्तादीनामेव देवतात्वं समर्थ्य - " अभेददृष्टयो वैते । अयं तु पचः सिद्धान्ततयाभ्युपगन्तुं न्याय्यः । अयमेव ह्याचारे दृश्यते। अयमेव सर्वेषां विश्वरूपादनां सम्मतः । अयमेव ह्यनवद्यः । न्यायो हि स्तावकत्वादिधिपरत्वमिति 64 पूर्वमेवोत्रम् | आदित्यो यूप" ” इति वाक्ये यूपेऽपि यदि नाम तथा स्यात्, तदा किं नाम कर्मणो हीयेत? परं सगुणत्वमेव भवेत् " इति वर्णितम् । 66 तथाच निर्णयमिन्वशूलपाणि विश्वरूपहेमायादिमम्मतः पचः जनका दिदेवतात्वपच एवेति तन्मतरीत्या “पितरिदं तेऽमि"- याद किय मिताचरा दिसम्मतवस्वादिदेवतालपण "पितरिदं तेऽर्थंमि" त्यादावपि नोहप्रमभिरिति निरूपयति- एतेति ॥ अग्निष्ठात्तादौति ॥ एतद्दः पितरो वास इति ॥ चापि पितृशब्दस्य वस्खादिपरत्वेऽपि यथा बहुवचनम विवचितं तथा पितृपदमपि; पितृमातामहादिशब्दानां वखादिपर्यायवा दिति मातामहादिश्राद्धे नोह आवश्यक इति भावः । अनेन वस्त्रादिदेवतात्वे जनकादिदेवताले च फलभेदोऽपि सूयते । कर्मप्रदीपः । अत्र परिशिष्ट प्रकाशकारा: आचारेऽपरिदृश्यमानोऽपि वस्खा- दिदेवतात्वपक्षः एव न्याय्य इति अग्निष्वात्तादिपरत्वे तु " इति तु शब्देन गमयन्ति । श्रयमेतेषामाशयः– मन्त्रादिवचनानामभेद ज्ञानार्थत्वं हेमाद्रौ यद् व्यवस्थापितं तत्रान्ततः – “आदित्यो यूप” इत्यादावपि यूपे आदित्याभेदज्ञानमेव विवचितं चेदपि न हानिरिति हेमाद्रावुक्त- मिति सर्वविदितमिदम् । तत्र च तसिद्धिपेटिकाधिकरणवैयर्थ- मपरिहरणीयमेव । अभेददृष्टौ श्रुतिभिङ्गादिकं किमपि नास्तीति यदुक्रं हेमाद्रौ तस्य तु खण्डनं न कृतमेव तत्रापि । न हि हेमाद्रौ अग्निव्वात्तादिदेवताले यानि श्रुतिलिङ्गादौनि निरूपि- तामि तेषां स्वरमं गत्यन्तरमुक्तम् । तथाचाग्निष्वात्तादिदेवताल- पच एव साधीयान् । तदुक्तं मिताक्षरायाम्- "न ह्यत्र देवदत्तादय एवं श्राद्ध- कर्मणि सम्प्रदानभूताः पित्रादिशब्दरुच्यन्ते, किंबधिष्ठातृस्वादि देवतामहिता एव । यथा देवदत्तादिशब्देर्न शरीरमाचं नाप्यात्म- मात्रं किं तु शरीरविशिष्टा आत्मान उचन्ते, एवमधिष्ठादेव- तासहिता एव देवदत्तादयः पित्रादिशब्दरुच्यन्ते । अतञ्चाधिष्ठाट- देवता वस्खादयः पुत्रादिभित्तेनानपानादिना ताः मन्तस्तानपि देवदत्तादौ स्तर्पयन्ति, कढय पुत्रादीन् फलेन संयोजयन्ति । यथा माता गर्भपोषणयान्यदत्तेन दोषदाचपानादिना स्वयमुप भुक्तेन तृप्ता सती स्वजठरगतमप्यपत्थं तर्पचति दोहदानादिप्रदा- विनय प्रत्यपकारफलेन संयोजयति तदभवो स्ट्रा प्रदितिसुताः 44 tam कर्मप्रदोपः | ६१ आदित्य एव ये पितरः त एव पिपितामहप्रपितामह शब्दवाच्या; न केवलं देवदत्तादय एव श्राद्धदेवताः श्राद्धकर्मणि सम्प्रदानभूताः, मनुष्याणां पिहृन्देवदत्तादौन् स्वयं श्राद्धेन तर्पितास्तर्पयन्ति ज्ञानभक्त्यतिशययोगेन" ॥ इति । हरिहरादयोऽपि इममेवायें मन्यन्त इति हेमाद्रावेव वर्णितम् । " यत्तु शूलपाणिना- “श्रुतिस्मृतिविरोधे तु" इति कात्याय- नवचनमपि स्वावलम्बतया खौकृतं तदिदम्- “यत्र पुनर्सिङ्ग च प्रत्यक्षं श्रुतिस्त्वानुमानिकौ, तत्र कथम् ? श्रुतिरेव बलीयसी”ति तन्त्रवार्तिक सिद्धान्त विरुद्धम् । विधिपरयो खस्सु श्रुतिस्मृत्योः श्रुतिर्बलौयमोति कात्यायनवचनेन निरूपितम्, न तु श्रौतमन्त्र- लिङ्गविधिपरस्मृत्योर्विरोधेऽपि । श्रुतिरेषा सनातनी ”ति वदन् भगवान् मनुर्हि वस्त्रादिदेवता- त्वमपि सनातनवेदसिद्धमेव निरूपयतीति कथं मनुवचनस्त्र श्रुत्यन्तरविरोधेनान्यथा नयनम् ? मनुर्हि भगवान् " आसावेतत्ते यजमानस्य पित्रे' इत्यादिशतपथश्रुतिगतपित्रादिपढानामेव वस्वादिपरत्वं व्यवस्थापयति । तथाच निबन्धकृत व्यवस्थापेच्या स्मृतिकाराणां व्यवस्थायाः प्रबलत्वात् मन्वादिवचमानामन्यथानयनं निबन्धनकाराणां मङ्गन्तं पश्यामः । स्मृतिवचनानि ह्युपदेशरूपाणि न मन्वादिभिः खबुद्धिकल्पितानि परीचारूपाणि निबन्धनवचनानौवेति वस्खादि- • देवतात्वपचमेव वयमपि समुचितं पश्यामः । तथाच पिटमाताकर्मप्रदोषः । मनूहः । एतदः पितरो वामः” इत्यचापि प्रतिपिण्ड मन्त्र विनियोगात् पिढलोक प्राप्ति निमित्तत्वेऽप्येकपरत्वात् बहुवचन- ममस्तप्रयोगसाधुता | ८२ 66 महादिशब्दानां वस्खादिपरत्वपचे सुतरामनूहो न्यायसिद्ध इति परिशिष्ट प्रकाशकाराणां सिद्धान्तो नानुपपन्नः इति सिद्धम् । अस्मिन्पचे मातामहानामध्येवमि”ति वचनानुसारेण उह- कल्पनं न्यायासिद्धमपि वाचनिकत्वान्मातामहादिश्राद्धे नानुपपन्नम् । यथान्यायमित्यस्य तु न विवचा । इदं उक्त विष्णुवचने मन्त्रोहेनेति पाठमङ्गीकृत्योक्तम् । सङ्ख्यो- हेनेति पाठे तु यथान्यायमित्यस्य बहुवचनस्याममवैतार्थत्वं प्रतिमन्धायेत्यर्थः । तथा च उक्रवचनानुसारेण मातामहादिश्राद्धे " पितृभ्यः स्वधास्वि" त्यादौ एकवचनवत एव मातामहादिशब्दस्य प्रयोगोऽनुसन्धेयः । 66 +6 + पिटभ्य: स्वधाऽस्तु " इत्यादावपि बहुवचनेन अग्निष्वा. दिपरस्यैवावकत्वात्कथं तत्र बहुवचनस्थासमवेतार्थत्वम् ? तथाच “ पितामहेभ्य: स्वधाऽस्तु" इत्यादिवैयर्थमपि समापतित- मित्यत - एतद इति । इदं “सिटभ्धः खधाऽस्वित्यादी- नामप्युपलचणम्। पितृलोकेति । अग्निव्वात्तादिपरत्वेऽपौत्यर्थः एकपरले हेतुमाह- प्रतिपिण्डं मन्त्रविनियोगादिति । लिङ्गाच्छुतेर्बलयस्वाद्विनुयोगानुसारेण बहुवचनस्याप्येक परत्वं “ कदाचने” ति मन्त्रे इन्द्रपदस्थाग्निपरत्वमिवेति भावः । तथाच ब्रह्मपुराणम्- एतदः पितरो वामस्विति जत्पन्पृथक् पृथक् । अमुकामुकगोचैतत्तुभ्यं वामः पठेत्तदा ॥” इति । " एतद्वः (4 कर्मप्रदोषः । " पितर " 46 ८३ इत्येव एवं सांवत्सरिकैकोद्दिष्टेऽपि प्रयोगोऽविकृतो यथामकति प्रेतश्राद्धे तु प्रादिपदिकस्यासम बेतार्थत्वात् प्रेतपदोह: बहुवचनं तु यथाप्रकृत्येव । उक्तमन्त्रे बहुवचनस्यैकपरले ब्रह्मपुराणवचनमपि प्रमाणयति-- तथाचेति । यदि तु मातामहादिश्राद्धे “ मन्त्रोहन यथान्याय मि”त्यूहविधानोपपत्त्यर्थं अग्निव्वात्तादिदेवत्वेऽपि पिचाद्य धिष्ठानत्वेन मातामहाद्यधिष्ठानत्वेन च वस्त्रादौनां भेद पवाङ्गोषिते, तदा प्रातिपदिकस्याप्यसमवेतार्थत्वे नो हविधानसुपपत्र मेव । CG ननु मांवत्सरिकैकोद्दिष्टे “ एतदः पितर” इत्यचैकवचनान्तोहः अपेक्षित एव । अतएत्र — “ एकवन्मन्त्रानूहेतैकोद्दिष्टे” इति विष्णुवचनमुपपद्यते । अभ्यर्थ:- एकोद्दिष्टे - एकोद्दिष्टश्राद्धे चयाहादौ क्रियमाणे मन्त्रान् एकवत् यथा भवति तथहेतेति क्रियाविशेषणमिति व्यक्रं मयूखे, इत्यत आह एवमिति ॥ सांवत्सरिकैको द्दिष्ट इति ॥ ‘एकोद्दिष्टं च कर्तव्यं पित्रोयैव मृतेऽहनि । एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः ॥ अकृतं तद्विजानौयाइवेच पिढघातकः ।" इति व्यासवचन- सिद्ध इति भावः । कर्मप्रदीपः । निर्णयसिन्धौ- पत्र औौरमचेचजयो: पार्वणम्, दत्तकादौना- मेकोद्दिष्टमित्येकः पचः: साझे: पार्वणं निरमेरे कोद्दिष्टमित्यपर इत्यादिकं यदक्रं तदप्यत्रानुसन्धेयम् । - इत्येवेति । बहुवचनान्त एवेत्यर्थः । अयं भाव:- पुराणेको द्दिष्टं पार्वणवदेवानुष्ठेयम् प्रेतैकोद्दिष्ट एव तुक्कवचनेन प्रेतंकवच नयोरूहविधानात्, तत्र सपिण्डीकरणेन पितृत्वानुपपत्तेः अत एव लायनेन पितृपद निवृत्तिस्केति । यत्तु मयूखे – अस्य वाक्यम्य प्रेतैकोद्दिष्टविषयत्वे प्रमाणभावात् प्रेतशब्दोहाप्रतीतेः उभयविधाने वाक्यभेदात्पुराणैकोद्दिष्टेऽपि पितृपद प्रयोगवद्हुवचनान्त प्रयोगस्यापि नवमपाशाधिकरण न्यायेन सिद्धलात् इत्युक्तम्, तत्र बहुवचनस्य प्रेतकोद्दिष्ट विषयत्वस्यैव तत्वात् विशिष्टविधानेन वाक्यभेदाभावाच्च नोपपत्तिरिति तु 19

- प्रकाशकाराणामाशयः । ऊहविधानं हौदं यथान्यायमेव विष्णुवाक्ये विवचितमित्येक वचनोहम्य न्यायामिद्धत्वात् वस्तुगत्या प्रेतश्राद्धेऽपि नैकवचनस्योहो युक्त इत्यभिप्रायेणाह- प्रेतश्राई त्विति । प्रातिपदिकस्या- समवेतार्थत्वादिति । श्रग्निष्वात्तादिदेवत्वपचेऽपि मपिण्डौ- करणात्पर्व तेषां देवदत्तादितादात्म्याभावान्न पिटपदेन तद्ग्रहण- मिति भावः । बहुवचनं त्विति । निर्णयसिन्धौ तु – “ एकवन्मन्त्रानुहेते- कोद्दिष्टे” इति विष्णुकेरुहः अत्र बहुवचनम्याप्यूहो वचनादि ति वर्णितम् । शेषाणां मन्ववर्जितमिति भागः हेमाद्रौ- "पिटकर्म प्रदोमः ।. शेषाणाम् । भ्रात्रादौनाम् । मन्त्रवर्जितम् पितर: ' 66. 55 ८५ " 46 'अमो मदन्त पितरः ” 'सधा पिलभ्यः” इत्यादि- वर्जितम् । श्राद्धं कार्यम् । “पितरिदं तेऽम्" इत्यस्यापि मातामहव्यतिरिक्ताना मूतमन्त्रवतिं पितृपद्वानेव मन्त्रः खादि त्यर्थः। अत्रच संख्योहवचनं स्विङ्गम्, न पुनः पिढबादिश्राद्धे मन्त्रनिषेध: " इति व्याख्यातम् । शूलपाणिस्तु - “ एवं पिटव्याद्ये कोद्दिष्टे ऊहयोग्यपिन पदयुक्त- मन्त्रपर्यु दासार्थ: " इति व्याचष्टे ॥

  • C

" 'पिटव्याद्येकोद्दिष्ट एवावाहनादिमन्त्राणां पर्यदासार्थ ” इति कन्पतरुः । श्राद्धमयूखे तु– “भोगत्रीणां शुद्रापुत्रस्य चेकोटि मन्त्र पर्यु दामार्थमिति पितामहचरण: ; लोणाममन्त्रक श्राद्धं तथा शुद्रासुतस्य च प्राग्दिशाच बतादेशात् तेच युः सदैवतम् ॥ मरीचिमरणात् ” इति निरूपितम् ।. तत्रविष्णुवचने मन्त्रोहेनेति पाठमेव मनसि निधाय पित- पदव सर्वमन्त्रनिषेध एवं शास्त्रीयः, न तु हेमारीत्या पिट- पदवानेव मन्त्रः खात् इत्यर्थः, न वा भोगापुकोटि- विषयमन्मपर्युदाचार्यत्मसुक्रवचनस्य मयूष्योत्तरीत्याः शेषपदार्थसंकोचे प्रमाणाभावात्, इत्यभिप्रायेणार- शेषाणामिति । दोना- • मित्यर्थः । आदिपदेन पिटव्यादिग्रहणम् | कर्मप्रदोषः । भ्रात्रादिपचे बाध एत्र, न तु “भ्रातरिदं तेऽमितिम एव मन्त्रो विकृतः, किन्त्वन्य एवायं श्राद्ध कर्दबुद्धिप्रभवोऽभिलाष न तथा च हारौत:- "मनसा सङ्कल्पयति वाचा चाभिलपति कर्मणा चोपपादयतो" ति । एवं च प्रत्यभिज्ञापि कल्पसूच द्रव बाधा मन्त्रवर्जितमिति बाधकवचनम् । पितरि पितामहे च वृत्ते द्वयोः मण्डेि नोहर श्राद्धं पाण- विधिना दयादित्युक्तम् । ८६ KC यत्त कल्पतरौ– “ आवाहनादि मन्तवर्जित मि”ति व्याख्यातम् बच्चोहयोग्यपित्वपट्वन्मन्त्र एव न प्रयोज्य:, नोह। नापि पितृपदर- चितप्रयोज्य इति शूलपाणिनोतम्, तदुभवमपि मन्त्र विशेषसंकोचे प्रमाणभावान्त्रोपपन्नमित्यभिप्रायेणा- इत पितर इति । ननु यदि “ भ्रातरिदं तेऽर्थमित्यादीनां मोहमन्त्रत्वाभावा, कथं तर्हि तत्प्रयोग इत्यत - अन्य इति ॥ यथाममभि लापो हारीतस्यापि सम्मत इत्याह तथाचेति ॥ ननु रिदं तेऽर्ष्यामि त्यादौ मन्त्रत्व प्रत्यभिज्ञामत्त्वात् कथं तदमन्त्रत्वमित्यत ह प्रत्यभिज्ञापौति 22 भ्रात- कल्पसूच इवेति । यथा हि कल्पसूचादीनामध्ययननिय- मादितो गृहीतानां ब्रह्मयज्ञादिविषयाणां च प्रत्यभिज्ञायमानमपि वेदत्वं कल्पसूचाधिकरणे सतिपादे नास्तीति व्यवस्थापितम्, तथाऽजापौति भावः । Pete १ दिगुणोत्तरम् ।