कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०६

← अध्यायः ०५ कात्यायन-श्रौतसूत्रम्
अध्यायः ०६
कात्यायनः
अध्यायः ०७ →
निरूढपशुबंधनिरूपणम्

पश्विज्या संवत्सरे प्रावृषि १ आवृत्तिमुखयोर्वा २ गृहेषु ३ यूपाहुतिं जुहोति चतुर्गृहीतं स्रुवेण वोरु विष्णविति ४ आज्यशेषमादाय सतक्षा गच्छति यूपम् ५ अभिमृशत्यत्यन्यानिति ६ प्राङ् तिष्ठन्नभिमन्त्रयते वा ७ पालाशं बहुलपर्णमशुष्काग्रमूर्ध्वशकलशाखं मध्याग्रोपनतमव्रणम् ८ अभावे खदिरबिल्वरौहितकात् ९ खदिराऽभावे सोम इतरान् १० स्रुवेणोपस्पृशति विष्णवे त्वेति ११ ओषध इति कुशतरुणं तिरस्कृत्य स्वधित इति परशुना प्रहरति १२ प्रथमशकलं निदधाति १३ अनक्षस्तंभं वृश्चति १४ एकजम् १५ द्यां मा लेखीरिति पतन्तमभिमन्त्रयते १६ न दक्षिणा पतेत् १७ अयं हि त्वेति शोधनम् १८ अभिमन्त्रणशेषो वाऽविशेषोपदेशात् १९ अतस्त्वमित्याव्रश्चने जुहोति २० यूपे वा तत्संस्कारात् २१ स्थाणो श्रुतेश्च २२ परिवास्याऽच्छेदनं पुनः २३ त्र्! यरत्निश्चतुरत्निर्वा २४ एकारत्निप्रभृतीनेके २५ अष्टाश्रिं करोत्युपरवर्जम् २६ अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसङ्गृहीतम् २७ द्व्यङ्गुलं त्र्! यंगुलं वा तर्द्माऽतिक्रान्तं यूपस्य २८ पञ्चारत्निः पञ्चदशपर्यन्तः सोमे दशसप्तचतुर्दश-वर्जमपरिमितो वा २९ सप्तदश वाजपेये ३० एकविंशतिरश्वमेधे ३१ यथाकायं स्थविमा ३२ वेदिं करिष्यन् षड्ढोतारं पञ्चगहीतं मनसाऽनुद्रुत्य जुहोत्येकामाहुतिं पञ्च वा द्यौष्पृष्ठमन्तरिक्षमात्माङ्गैर्यज्ञं पृथिवीं शरीरैर्वा-चस्पतेऽच्छिद्र या वाचाऽच्छिद्र या जुह्वा दिवि देवा वृधं होत्रामैरयन्त्स्वाहेति ३३ १ 6.1

वेदिं करोति १ वरुणप्रघासवत्स्फ्याद्याग्निनिधानात् २ एकमिध्मेन प्रणयति ३ व्रतोपायनप्रणीताऽऽज्यभागभागाऽवदानपूर्णपात्रविष्णुक्रमान् कुर्याद्धविर्यज्ञविधे ४ परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाधिश्रय-णानि कृत्वोत्तरपरिग्रहादि करोत्याऽज्यासादनात् ५ सपृषदाज्य-माज्यग्रहणम् ६ बर्हिषि प्लक्षशाखा स्तृणाति ७ देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखति इदमहमित्याहवनीयस्य पुरस्तादन्तर्वेद्यर्द्धम् ८ उपरसम्मितं खनति ९ प्राचः पांसूनुद्वपति १० तदग्रेण यूपं प्राञ्चं निदधाति ११ कुशमुष्टिमुपरि तस्मिन् १२ प्रथमशकलं च १३ अग्रमुत्तरेण चषालम् १४ यवोऽसीत्यप्सु यवानोप्य प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रम् १५ प्रोक्षामीति सर्वत्र साकाङ्क्षत्वात् १६ अवटे शेषमासिञ्चति शुन्धन्तामिति १७ बर्हिषि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति १८ प्रथमशकलं चाऽग्रेणीरसीति १९ स्रुवेणाऽवटे जुहोति तूष्णीम् २० पुरस्तात्परिक्रम्या-ऽध्वर्युर्यजमानो वा यूपमनक्त्युदङ् उपविश्य २१ २ 6.2

यूपायाऽज्यमानायाऽनुवाचयति १ देवस्त्वेत्यनक्ति २ चषालमुभयतः ३ अक्तं प्रतिमुञ्चति सुपिप्पलाभ्य इति ४ सोपरमग्निष्ठादेशमवत्वा परि-व्ययणदेशं समन्तं परिमृश्याऽध्वर्युर्नाऽवसृजेदापरिव्ययणात् ५ उच्छ्रीय-माणायाऽनुवाचयति ६ द्यामग्रेणेत्युच्छ्रयति ७ या त इति मिनोत्यग्निष्ठा सम्प्रत्याहवनीयम् ८ ब्रह्मवनि त्वेति पांसुभिः पर्यूहति ९ ब्रह्म दृंहेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूहति १० समं भूमि कृत्वाऽद्भिरुपसिच्य विष्णोः कर्माणीति वाचयति यूपमन्वारब्धम् ११ तद्विष्णोरिति चषाल-मीक्षमाणम् १२ परिवीयमाणायाऽनुवाचयति त्रिगुणा त्रिव्यामा कौशी रशना तया नाभिमात्रे त्रिवृतं परिव्ययति परिवीरसीति १३ संसृज्याऽन्य-तरस्यामन्तं प्रवेशयति १४ यूपशकलमस्यामवगूहत्युत्तरेणा-ऽग्निष्ठां दिवः सूनुरसीति १५ बहुषु यथास्वम् १६ उपावीरसीति तृणमादाय तेन पशुमुपस्पृशत्युप देवानिति १७ छागं मन्त्राऽम्नानात् १८ पन्नदव्यङ्गम् १९ यथामन्त्रवर्णं प्रोक्षणे २० नाऽचोदितत्वात् २१ अग्निं मन्थत्याहोमात्करोति २२ उपाकरणमन्थने वा २३ द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वाऽन्तरा शृङ्गमभिदक्षिणं बध्नात्यृतस्य त्वेति २४ देवस्य त्वेति यूपे २५ ऐन्द्रा ग्नः सौर्यः प्राज्यापत्यो वा यमिच्छेत् २६ अद्भ्यस्त्वेति पशुं प्रोक्षणीभिः प्रोक्षति २७ अपां पेरुरित्यारय उपगृह्णाति २८ आपो देवीरित्यधस्तादुपोक्षति २९ ३ 6.3

इध्मप्रैषादि करोत्याप्रयाजेभ्यः १ उत्तराघारमाघार्यं पशुं पूर्वं समनक्ति ललाटांऽसश्रोणिषु सन्त इति प्रतिमन्त्रम् २ प्रवृत्त्य होतारमाश्राव्याऽह अग्निर्ह दैवीनां विशां पुरएताऽयं यजमानो मनुष्याणां सुन्वन्निति सुत्ये तयोरस्थूरि गार्हपत्यं दीदयच्छतं हिमाद्वायू राधांसीत् सम्पृञ्चानावसम्पृञ्चानौ तन्व इति ३ मैत्रावरुणाय दण्डं प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छामि इति औदुम्बरं यजमानमुखमात्रम् ४ दीक्षितदण्डं सोमे ५ क्रीते वा ६ एकादश प्रयाजा अनुयाजाश्च ७ समैत्रावरुणे प्रेष्येत्याह यजस्थाने वचने ८ दशेष्ट्वा प्रयाजानाह शासमाहरेति ९ स्वरुमा-दायाऽक्त्वौभौ जुह्वग्रे ताभ्यां पशोर्ललाटमुपस्पृशति घृतेनाऽक्ताविति १० स्वरुमवगुह्याऽसिं प्रयच्छन्नाहैषा ते प्रज्ञाताऽश्रिरस्त्विति ११ सादयित्वा स्रुचौ चात्वालमुत्तरेण शामित्रायोल्लिखति १२ ४ 6.4

पर्यग्नयेऽनुवाचयति १ आहवनीयोल्मुकमादायाऽग्नीत् त्रिः समन्तं पर्येति पश्वाज्यशामित्रदेशयूपचात्वालाऽहवनीयात् २ आज्यपशुशामित्रान्वा ३ प्रतिप्रास्योल्मुकं तावत्प्रतिपर्येति ४ पुनरादायोदङ्ग प्रतिपद्यते ५ पशुश्चा-ऽन्वक् ६ प्रतिप्रस्थाताऽन्वारभते एनं वपाश्रपणीभ्यां कार्ष्मर्यमयीभ्यां विशाखाऽविशाखाभ्याम् ७ तमध्वर्युर्यजमानोऽध्वर्युम् ८ वेदितृणे-ऽध्वर्युरादायाऽश्राव्याऽह उपप्रेष्य होतर्हव्या देवेभ्य इति ९ रेवति यजमान इति वाचयति १० शामित्रं नाऽतीयात् ११ शामित्रेऽग्निं निदधाति १२ निर्मन्थ्यमेके १३ पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति १४ तस्मिन्नेनं निघ्नन्ति प्रत्यक्शिरसमुदक्पादम् १५ प्राक्शिरसं वा १६ सङ्गृह्य मुखं तमयन्त्यवाश्यमानम् १७ वेष्केण वा १८ एत्याऽहवनीयमावृत्याऽसते १९ संज्ञपयाऽन्वगन्नित्येव ब्रूयात् २० स्वाहा देवेभ्य इति जुहोति २१ संज्ञप्तः पशुरिति प्रोक्ते शेतां नु मुहूर्तमित्याहऽसोमे २२ देवेभ्यः स्वाहेति जुहोति २३ न वैते जुहुयात् २४ वपाश्रपणीभ्यां नियोजनीं चात्वाले प्रास्यति माहिर्भू इति २५ प्रतिप्रस्थातः पत्नीमुदानयेत्याह नेष्टरिति सोमे २६ ५ 6.5

पान्नेजनहस्तां वाचयति नयन्नमस्त आतानेति १ पशोः प्राणाञ्छुन्धति पत्नी २ मुखं नासिके चक्षुषी कर्णौ नाभिं मेढूं पायुं पादान्त्संहत्य वाचं ते शुन्धामीति प्रतिमन्त्रम् ३ शेषेण यजमानश्च शिरःप्रभृत्यनुषिञ्चतो मनस्त इति शिरः ४ यत्ते क्रूरमित्यङ्गानि ५ शमहोभ्यः इति पश्चात् पशोर्निषिञ्चतः ६ उत्तानं पशुं कृत्वाऽग्रेण नाभिं तृणं निदधात्योषध इति ७ स्वधित इति प्रज्ञातयाऽभिनिधाय छित्वाऽग्रं सव्ये कृत्वा दक्षिणेन मूलमुभयतोऽनक्ति लोहितेन रक्षसामिति ८ निरस्तमित्यपास्यति ९ इदमहमित्यभितिष्ठति यजमानः १० वपामुत्खिद्य वपाश्रपण्यौ प्रोर्णौति घृतेन द्यावापृथिवीति ११ परिवास्य चात्वालेऽवसिच्य शामित्रे प्रतपति १२ शामित्रैक-देशमाहवनीये प्रास्यत्यग्नीत् १३ तृणाग्रं चाऽध्वर्युर्वायो वेरिति १४ उत्तरतस्तिष्ठन् प्रतप्य वपामन्तरा यूपाऽग्नी हृत्वा दक्षिणतः प्रतिप्रस्थाता श्रपयति परीत्य १५ वपां स्रुवेणाऽभिघारयति अग्निराज्यस्य इति १६ स्तोकेभ्योऽनुवाचयति १७ शृतायां शृता प्रचरेत्याह प्रतिप्रस्थाता १८ स्वाहाकृतिभ्यः प्रेष्यति १९ हुत्वा वपामभिघारयति पृषदाज्यं ध्रुवां प्रथममाज्यभागौ चेत् २० अत्राऽज्यभागौ कुर्वन् २१ वपया चरिष्य-न्नुपस्तीर्य हिरण्यमवधाय वपामवद्यन्नाह इन्द्रा ग्निभ्यां छागस्य वपायै मेदसोऽनुब्रूहि इति २२ हिरण्यमवधाय द्विरभिघारणं सोमे २३ आश्रा-व्याऽह इन्द्रा ग्निभ्यां छागस्य वपां मेदः प्रेष्य इति २४ प्रस्थितमिति च प्रसुते २५ हुत्वा वपाश्रपण्यावनुप्रास्यति प्राचीं विशाखां प्रतीचीमितरां स्वाहाकृत इति २६ चात्वाले मार्जयन्ते सपत्नीका इदमापः प्रवहत इति २७ ६ 6.6

विशास्ति पशुमन्यः १ ऋत्विजां वैकोऽप्रकॢप्तत्वाच्छामित्रे २ उपगाऽदर्शनाच्च ३ विक्रयी त्वन्यः शूद्र संयोगात् ४ अङ्गान्यवद्यत्यभञ्जन् ५ हृदयं जिह्वां क्रोडं सव्यसक्थिपूर्वनडकं पार्श्वे यकृद्वृक्कौ गुदमध्यं दक्षिणा श्रोणिरिति जौहवानि ६ दक्षिणसक्थिपूर्वनडकं गुदतृतीयाऽणिष्ठं सव्या श्रोणिरित्यौपभृतानि ७ वर्षिष्ठमुपयड्भ्यः ८ अवदानकाले प्रभागः ९ वनिष्ठुजाघनी चाऽवद्यति १० क्लोमप्लीहाऽध्यूध्नीपुरीततं चेच्छन् ११ उदरमेदोऽवशिष्टं गुदे प्रास्यति कृशश्चेत् १२ श्वभ्र ऊवध्यमवधाय तस्मिंल्लोहितं रक्षसामिति १३ शूले हृदयं प्रतृद्य शामित्रे श्रपयति १४ पशुं चोखायाम् १५ पशुदेवतायै पुरोडाश एकादशकपालः १६ अग्नी-षोमीयो वा विशेषोपदेशात् १७ अत्रैव हविष्कृदाह्वानमिज्यैकत्वात् १८ अवद्यन्नाह इन्द्रा ग्निभ्यां पुरोडाशस्याऽनुब्रूहि इति १९ उपभृति चाऽवद्यति स्विष्टकृद्वत् २० इन्द्रा ग्निभ्यां पुरोडाशम् इति प्रेष्यति २१ हुत्वा समा-नीयाज्ऽग्नये प्रदाय २२ सगुणस्थानेऽगुणः २३ सर्वविकार एकत्वात् २४ यथाऽम्नातं वा वचिभेदात् २५ इडामवद्यत्यक्रियाऽन्यस्य समा-नार्थत्वात् २६ न चोदनाभेदात् २७ कालगुणभेदाच्च २८ पशुर्दक्षिणा धेनुर्वरो वा मार्जिते २९ ७ 6.7

शमितारं शास्ति त्रिः प्रच्यावयतात् त्रिः प्रच्युतस्य हृदयमुत्तमं कुरुताद्यत्वा पृच्छाच्छृतं हविः शमिता३ रिति शृतमित्येव ब्रूतान्न शृतं भगवो न शृतं हीति १ त्रिःप्रच्युते हृदयं प्रवृह्योत्तमं करोति २ शूलं चाऽभूमौ ३ जुह्वा पृषदाज्यस्याऽदायोपनिष्क्रम्य पृच्छति शृतं हविः शमिता३ रिति त्रिरभिक्रामन् ४ प्रोक्ते तद्देवानामित्याहोपांशु ५ सन्ते मन इति हृदयमभिघार्य सर्वम् ६ पश्वसी वपावद्धृत्वा दक्षिणतः प्रतिप्रस्थाता वेद्यां प्लक्षशाखास्ववद्यति ७ जुहूपभृतोरुपस्तृणीते वसाहोमहवन्यां पात्र्! यां च मनोतायै हविषोऽवदीयमानस्याऽनुब्रूहीत्युक्ते स्रुचोरवद्यति यथोक्तं द्विर्द्विः ८ अशेषे गुदतृतीये ९ वपावद्धिरप्यम् १० रेडसीति वसां गृहीत्वा द्विरभिधार्य प्रयुतमिति पार्श्वेन संसृजत्यसिना वा ११ शेषमिडापात्र्! या-मासिच्य क्रोडमनस्थीनि च प्रास्यति श्रोणिवर्जम् १२ जाघनीगुदं निधायाऽह इन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहि इति १३ आश्राव्या-ऽहेन्द्रा ग्निभ्यां छागस्य हविः प्रेष्येति १४ प्रस्थितमिति च प्रसूते १५ अर्द्धर्चाऽन्तरे याज्यायै वसैकदेशं जुहोति घृतं घृतपावन इति १६ दैवतं हुत्वा प्रदक्षिणमावृत्य जुह्वा पृषदाज्यस्योपघ्नन्नाह वनस्पतयेऽनुब्रूहि इति १७ आश्राव्याऽह वनस्पतये प्रेष्येति १८ हुत्वा समानीय सौविष्टकृतम् १९ प्रत्येत्य वा दिशो व्याघारयति वसाशेषेण वाजिनवत् २० सर्वं जुहोति २१ ८ 6.8

ऐन्द्रः प्राण इति पशुं संमृशति १ अवदाय वेडां प्राक्प्रदानात् २ इडामादधाति ३ उपहूतायां वनिष्ठुमग्नीधे ४ अध्यूध्नीं होत्रे ५ अवान्तरेडा वा ६ मार्जिते प्रेष्यति अग्नीदौपयजानङ्गारानाहरोपययष्टरुपसीद ब्रह्मन्प्रस्थास्यामि समिधमाधायाऽग्निमग्नीत्संमृड्ढीति ७ शामित्रादङ्गा-रानाहृत्य वेदिश्रोण्यां निवपत्युत्तरस्याम् ८ आग्नीध्रीयाद्वा सोमे होतृधिष्ण्ये ९ प्रतिप्रस्थातोपयजतिगुदतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रम् १० प्रतिवषट्कारं हुत्वा मनो म इति मुखोपस्पर्शनम् ११ अनुयाजान्ते स्वरुं जुहोति दिवं ते धूम इति १२ पशुदेवतावनस्पतिभ्यां स्रुग्व्यूहनम् १३ जाघन्या पत्नीसंयाजनम् १४ उत्तानाया देवानां पत्नीभ्योऽवद्यति १५ इडां च १६ परिवर्त्याऽग्नय गृहपतयेऽग्नीधे च १७ आज्येन पूर्वे १८ सर्वा वा जाघन्याऽविशेषात् १९ ९ 6.9

बर्हिर्हुत्वाऽपो गच्छन्ति हृदयशूलमादाय १ आहवनीयं वोपस्थाय व्रतादीनि चेत् २ अभ्यवेत्य शुष्काऽर्द्र सन्धौ हृदयशूलमुपगूहति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मो माऽपो मौषधीरिति च ३ ग्लायन्नुदपात्रं निषिच्य पूर्वेण यूपं यथोक्तमुपगूहति ४ धाम्नो धाम्नः सुमित्रिया न इत्युपस्पृशन्त्यपः ५ उपगूहनशेषो वा पूर्वः ६ अभिमन्त्रणं वोत्तरेण ७ न सोमेऽनूबन्ध्यावर्जम् ८ वरुणप्रघासवत्समिदाधानम् ९ व्रतं विसृज्याऽपराग्नीनां पूर्वे चतुर्गृहीतं यूपाहुतिवत् १० स विहारोऽतः ११ समारूढनिर्मथिते वा १२ यथोत्साहं दद्यादस्याम् १३ अग्निं प्रणीय सदोहविर्द्धानाऽग्नीध्रहोतृधिष्ण्यान् यथोक्तं गृहीत्वाऽज्यान्याग्नीध्रप्रणयनमग्नीषोमीयदर्शनात् १४ न सोमाऽर्थत्वात् १५ प्रसङ्गाद्दर्शनम् १६ दर्वि-होमाः पौर्णमासधर्मा जुहोत्यविशेषात् १७ जुहूदर्शनाच्च १८ तूष्णी-मनर्थलुप्ताः १९ एकाग्नयः २० अप्रयाजा अननुयाजा असामिधेनीकाः २१ अनिगदाः २२ प्रतिनिगद्य होमाः २३ स्वाहाकारप्रदानाः २४ परतन्त्रोत्पत्तयो जुहोतिमात्राः २५ पाकयज्ञेष्ववत्तस्याऽसर्वहोमः २६ हुत्वा शेषप्राशनम् २७ अग्निहोत्रे तदस्य पाकयज्ञस्येवेति श्रुतेः २८ अग्नीषोमीयात्पशुषु २९ शाखानियोजनम् ३० वपां हुत्वा त्रीणि पञ्च सर्वाणि वाऽवद्यति ३१ सर्वाऽभावे शेषात्स्विष्टकृतः ३२ स्थालीपाकेन सह प्रदानम् ३३ पूर्णपात्रो दक्षिणा वरो वा वरो वा ३४ १० 6.10

इति कातीये श्रौतसूत्रे षष्ठोऽध्यायः