कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १२

← पटलः ११ द्राह्यायणश्रौतसूत्रम्
पटलः १२
द्राह्यायणः
पटलः १३ →

12.1 द्वादशः पटलः । प्रथमः खण्डः
सर्वत्र ब्रह्मा दक्षिणतः १ उदङ्मुखः कुर्याद्धोमेभ्योऽन्यत २ पाकयज्ञा इत्याचक्षत एकाग्नौ यज्ञान् ३ तेषाᳪहोष्यन्त्सुतूष्णीमुपविशेत् ४ हुते यथार्थं स्यात् ५ शूलगवे च बलीन् ह्रियमाणाननुगच्छेत् ६ निधीयमानानां दक्षिणतः स्थित्वा निहितेष्वप उपस्पृश्यानवेक्षं प्रत्याव्रजेत् ७ तूष्णीं पाकयज्ञे दक्षिणामोमिति वा प्रतिगृह्णीयात् ८ पशुरेव पशोर्दक्षिणा ६ पूर्णपात्रं स्थालीपाकस्य १० उभयोर्यथोत्साहं वा ११ न वितानं पृष्ठतः कुर्वीत १२ येन यज्ञाङ्गेन संयुज्येत तदभ्यावर्तेत १३ कर्मादिषु सर्वेष्वध्वर्युसप्रैषमागमयेत् १४ पूर्वया च द्वारानादेशे प्रविशेत् १५ अग्न्याधेये दक्षिणया द्वारा प्रपद्य चातुष्प्राश्यं निर्वप्स्यत्सु तूष्णीमुपविशेत् १६ निरुप्ते यथार्थं स्यात् १७ तदुद्धरिष्यत्स्वेवमेव १८ तच्चेदनृत्विग्भिः प्राशयेयुस्तण्डुलानादायापविध्येयुर्नेष्टाविद्धं कृतानीति १९ अथान्यान्निदधीरन् २० आधास्यमानस्यारण्योः प्रत्तयोर्यथार्थं स्यात् २१ पूर्वाह्णे दक्षिणेनाग्न्यायतनानि गत्वा यत्राग्निं मन्थिष्यन्तः स्युस्तद्दक्षिणतो निरस्तः परावसुरिति दक्षिणा तृणं निरस्येदावसोः सदने सीदामीत्युपविशेत् २२ भूर्भुवःस्वर्बृहस्पतिब्रह्माहं मानुष ओमिति २३ एतेनोपविशेद्यजुषेति यत्र स्यात् २४ अग्निं ह्रियमाणमनुगच्छेत् २५ निहिते यजुषोपविशेत् २६ अत्र प्रथममिति शाण्डिल्यः २७ द्वितीयमिति धानंजय्यः २८ जाते राथन्तरं गायेत् २६ वामदेव्यं ह्रियमाणे ३० बृहन्निहिते ३१ सर्वाणि तूचेषु मनसा ३२ वाचा गायेदिति ह्युक्ते किमन्यद्वाचा प्रतीयेत ३३ अथापि गानमेवाध्वर्यवे विधीयते न मनसेति ३४ अपि वा रहस्यान्येव मनसा गायेत् । न ह्यरण्ये गेयानां गानं ग्रामे विद्यत इति ३५ प्रथमोत्तमयोः स्थाने वारवन्तीययज्ञायज्ञीय इति लामकायनः ३६ पूर्वे कल्पे भूयाᳪसीति शाण्डिल्यः ३७
इति द्राह्यायणश्रौतसूत्रे द्वादशे पटले प्रथमः खण्डः १

12.2 द्वितीयः खण्डः
मन्थिष्यत्स्वरणी आलभ्यारण्योरिति गायेत् १ मध्यमानेऽग्निं नर इत्येतयोरन्यतरत् २ धूम उदिते त्वेषस्ते धूम ऋण्वतीति ३ प्रज्वलितेऽदर्शि गात्विति ४ निधीयमाने गवां व्रतं यदग्निमीडे इति ५ तान्युद्गातृकर्मैके ६ उद्गाता सामवेदेनेति श्रुतेः ७ यथा विहव्यसजनीयकयाशुभीयानि होतुः ८ प्रस्तोतुश्च वैराजशक्वरी प्रस्तावाः ६ सर्वैश्चाविधानाद्ब्रह्मत्वकारिभिः १० कर्मयोगाच्चोद्गातुश्चत्वारो महर्त्विजः प्राश्नन्तीति हि चातुष्प्राश्यप्राशनम् ११ अधिकारात्तु ब्रह्मणः १२ औद्गात्रे चाविधानात् १३ दृष्टं चानेन सामगानं ब्रह्मा रथचक्रेऽभिगायतीति १४ उद्गातेति यथाभूयसवादः १५ हौत्रे च विधेर्विहव्यादीनि १६ स्तोत्रवत्प्रस्तावा विराट्सु स्तुवन्ति पुरीषेण स्तुवते इति च बहुश्रुतेः १७ अविधानं विधेर्द्वैधात् १८ यावद्वचनं कर्मयोगः १९ हुतायां पूर्णाहुतौ यथार्थं स्यात् २० अक्षांश्चेदभिजुहयुस्तत्र गत्वा तूष्णीमुपविशेत् २१ तैर्द्यूते यथार्थं स्यात् २२ इष्ट्यादिषु सर्वेषु यजुषोपविशेत् पूर्वो यजमानादाहवनीयं प्रति २३ परिध्योर्वा सन्धिम् २४ स्रुचां वाग्राणि २५ उत्करं वा २६ तमन्तरेणाहवनीयं च यजमानस्य संचरो नान्येषाम् २७ तं यदाध्वर्युर्ब्रूयाद् ब्रह्मन्निदं करिष्यामीति सवितृप्रसूतोऽदः कुरु । भूर्भुवः स्वर्बृहस्पतिर्ब्रह्माहं मानुष ओमित्येतेनानुमन्त्रयेत २८ एतत्सर्वानुमन्त्रणम् २९ उच्चैरदः कुर्वोमिति ३० प्रणीतासु प्रणीयमानासु वाचं यच्छेदा तासां विमोचनात् ३१ तास्वेव प्रणीयमानास्वा हविष्कृतस्तम्बयजुषश्चाध्या समिधः प्रस्थानीयाया इति वा ३२ यत्र वाध्वर्युबह्वृचौ चेष्टेताम् ३३ यत्र वा न चेष्टेतां वाग्यतः प्रायस्त्वेव स्यात् ३४
इति द्राह्यायणश्रौतसूत्रे द्वादशे पटले द्वितीयः खण्डः २

12.3 तृतीयः खण्डः
प्रायश्चित्तं चेत्कर्त्तव्यᳪस्याद् भूः स्वाहेतिगार्हपत्ये जुहुयात् । भुवः स्वाहेति दक्षिणाग्नौ आग्नीध्रीये सुत्या चेत् । स्वः स्वाहेत्याहवनीये । भूर्भुवः स्वाहेति तत्रैव १ हुत्वा ब्रूयान्चेष्टताकार्ष्म प्रायश्चित्तमिति २ अवेलायां चेद्व्याहरेदयज्ञियं वापद्येतैता एव व्याहृतीरनुप्रेक्षेत ३ इदं विष्णुरिति वर्चम् ४ अमावास्यायां दोहनपवित्रे मार्जयेरन्नापोहिष्ठीयाभिः ५ तदभावे दार्भे ६ सर्वेष्टिष्विति शाण्डिल्यायनः ७ प्राशित्रमाह्रियमाणं प्रतिमन्त्रयेत मित्रस्य त्वा चक्षुषा प्रतिपश्यामीति ८ अप आचम्य देवस्य त्वेति प्रतिगृह्णीयात् ६ व्यूह्य तृणानि पुरस्ताद्दण्डᳪसादयेत् पृथिव्यास्त्वा नाभौ सादयामीति १० अङ्गुष्ठेनानामिकया चादायाग्नेष्ट्वास्येन प्राश्नामीति प्राश्नीयात् ११ असंखादं निगिरेत् १२ अप आचम्योरसि पाणिं निदधीतेन्द्रस्य त्वा जठरे सादयामीति १३ प्रक्षाल्य प्राशित्रहरणं तत्र निदध्यात् १४ यथाहृतं वा प्रतिहारयेत् १५ ब्रह्मभागमाहृतमग्रत उपनिदधीत १६ तमिष्टौ संस्थितायां प्राश्नीयात् १७ अन्वाहार्यमन्तरेण ब्रह्माणं यजमानं च हरेत् १८ स्वयं चेद् ब्रह्मा यजमानः स्यात्पूर्वेणैनम् १९ हृत्वा तमन्तर्वेदि सन्नं तूष्णीमालभेत २० प्रजापतेर्भागोऽसीति वा २१ अथापरं प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान् । अक्षितोऽस्य क्षित्ये त्वा । प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानरूपे मे पाहि । ऊर्गस्यूर्जं मयि धेहीति २२ तत्रैव यजमानं वाचयेत् प्रजापतिं त्वया समक्षमृध्यासमागम्यान्वाहार्यं ददानि ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वा हुताद्य मा मा हिᳪसीरहुतो मह्यं शिवो भवेति २३
इति द्राह्यायणश्रौतसूत्रे द्वादशे पटले तृतीयः खण्डः ३

12.4 चतुर्थो खण्डः
समिधं प्रस्थानीयामनुमन्त्रयेत देव सवितरेतत्ते यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमवतेन यज्ञपतिं तेन मामव । मनो ज्योतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञᳪसमिमं दधातु विश्वे देवास इह मादयन्तामित्युपाᳪशु प्रतिष्ठेत्युच्चैर्भुर्भुवः स्वर्बृहस्पतिर्ब्रह्माहं मानुष इत्युपाᳪश्वोमित्युच्चैः १ सर्वानुमन्त्रणेन वा २ विमुक्तासु प्रणीतासु समिध आदध्याद्यथावभृथादुदेत्य ३ एतत्सर्वेष्टीनां ब्रह्मत्वम् ४ समानेऽहन्येकासने न पुनर्यजुषोपविशेदिति शाण्डिल्यः ५ अग्न्याधेयेष्टिषु प्रथमायां यजुषोपविशेदुत्तमायाᳪसमिध आदध्यादिति गौतमः ६ पृथगिष्टिष्विति धानंजय्यः ७ चातुष्प्राश्यं च प्राश्नत्सु ८ धेनुं दद्याद्ब्रह्मणे ९ अध्वर्यवे चाग्निपदम् १० धनुर्होत्रे वत्सतरीर्ब्रह्मणे अनडुहोऽध्वर्यवे । सर्वे त्रिवर्गाः ११ पष्ठौहीमाग्नीध्राय १२ सर्वेभ्योऽश्वरथं कुण्डले च १३ एवमेव धेनुमग्निपदं चेति शाण्डिल्यः १४ धेनुमनड्वाहं वत्सतरीं वत्सतरमजं पूर्णपात्रमिति तत्प्रथमायामिष्टौ दद्यात् १५ तथोत्तरयोरन्यत्राज्यपूर्णपात्राभ्याम् १६ वरः सप्तमो दक्षिणानां त्रयोदशो वा पञ्चविंशो वा । एतद्वाजसनेयकम् १७ अग्न्याधेयान्तान् कुर्वते पूर्णाहुतिमक्षाभिर्होममिष्टीः १८ मिथुनौ दक्षिणान्वारम्भणीयायामिष्टौ१९ वाजिनाश्विनधर्माणामृत्विक्षूपहमिष्ट्वा प्राणभक्षं भक्षयेत् २० प्रत्यक्षभक्षᳪस्वे यज्ञे २१ यन्मे रेतः प्रसिच्यते यद्वामेऽपि गच्छति यद्वा जायते पुनस्तेन माशिवमाविश । तेन मा वाजिनं कुरु तस्य ते वाजिपीतस्योपहूतः । उपहूतस्य भक्षयामीति । वाजिनस्येति । ऋतूनां त्वा वाजिनां वाजिनं भक्षयामीति वा वोभाभ्यां वोभाभ्यां वा २२
इति द्राह्यायणश्रौतसूत्रे द्वादशे पटले चतुर्थः खण्डः ४
चतुर्थः प्रपाठकः समाप्तः ४